०९. पोट्ठपादसुत्तवण्णना

९. पोट्ठपादसुत्तवण्णना

पोट्ठपादपरिब्बाजकवत्थुवण्णना

४०६. सावत्थियन्ति समीपत्थे भुम्मन्ति आह ‘‘सावत्थिं उपनिस्साया’’ति। जेतस्स कुमारस्स वनेति जेतेन नाम राजकुमारेन रोपिते उपवने। निवासफासुतादिना पब्बजिता आरमन्ति एत्थाति आरामो, विहारो। फोटो पादेसु जातोति पोट्ठपादो। वत्थच्छायाछादनपब्बजूपगतत्ता छन्नपरिब्बाजको। ब्राह्मणमहासालोति महाविभवताय महासारतापत्तो ब्राह्मणो। समयन्ति सामञ्ञनिद्देसो, तं तं समयन्ति अत्थो। पवदन्तीति पकारतो वदन्ति, अत्तना अत्तना उग्गहितनियामेन यथा तथा समयं वदन्तीति अत्थो। ‘‘पभुतयो’’ति इमिना तोदेय्यजाणुसोणीसोणदण्डादिके सङ्गण्हाति, परिब्बाजकादयोति आदि-सद्देन छन्नपरिब्बाजकादिके। तिन्दुकाचीरमेत्थ अत्थीति तिन्दुकाचीरो, आरामो। तथा एका साला एत्थाति एकसालको, तस्मिं तिन्दुकाचीरे एकसालके।
अनेकाकारानवसेसञेय्यत्थविभावनतो, अपरापरुप्पत्तितो च भगवतो ञाणं तत्थ पत्थटं विय होतीति वुत्तं ‘‘सब्बञ्ञुतञ्ञाणं पत्थरित्वा’’ति, यतो तस्स ञाणजालता वुच्चति, वेनेय्यानं तदन्तोगधता हेट्ठा वुत्तायेव। वेनेय्यसत्तपरिग्गण्हनत्थं समन्नाहारे कते पठमं नेसं वेनेय्यभावेनेव उपट्ठानं होति, अथ सरणगमनादिवसेन किच्चनिप्फत्ति वीमंसीयतीति आह ‘‘किं नु खो भविस्सतीति उपपरिक्खन्तो’’ति । निरोधन्ति सञ्ञानिरोधम्। निरोधा वुट्ठानन्ति ततो निरोधतो वुट्ठानं सञ्ञुप्पत्तिम्। सब्बबुद्धानं ञाणेन संसन्दित्वाति यथा ते निरोधं, निरोधतो वुट्ठानञ्च ब्याकरिंसु, ब्याकरिस्सन्ति च, तथा ब्याकरणवसेन संसन्दित्वा। हत्थिसारिपुत्तोति हत्थिसारिनो पुत्तो। ‘‘युगन्धरपब्बतं परिक्खिपित्वा’’ति इदं परिकप्पवचनं ‘‘तादिसं अत्थि चे, तं विया’’ति। मेघवण्णन्ति रत्तमेघवण्णं, सञ्झाप्पभानुरञ्जितमेघसङ्कासन्ति अत्थो। पच्चग्घन्ति अभिनवं आदितो तथालद्धवोहारेन , अनञ्ञपरिभोगताय , तथा वा सत्थु अधिट्ठानेन सो पत्तो सब्बकालं ‘‘पच्चग्घं’’ त्वेव वुच्चति, सिलादिवुत्तरतनलक्खणूपपत्तिया वा सो पत्तो ‘‘पच्चग्घ’’न्ति वुच्चति।
४०७. अत्तनो रुचिवसेन सद्धम्मट्ठितिज्झासयवसेन, न परेन उस्साहितोति अधिप्पायो। ‘‘अतिप्पगभावमेव दिस्वा’’ति इदं भूतकथनं न ताव भिक्खाचारवेला सम्पत्ताति दस्सनत्थम्। भगवा हि तदा कालस्सेव विहारतो निक्खन्तो ‘‘वासनाभागियाय धम्मदेसनाय पोट्ठपादं अनुग्गण्हिस्सामी’’ति। यन्नूनाहन्ति अञ्ञत्थ संसयपरिदीपनो, इध पन संसयपरिदीपनो विय। कस्माति आह ‘‘बुद्धान’’न्तिआदि। संसयो नाम नत्थि बोधिमूले एव समुग्घाटितत्ता। परिवितक्कपुब्बभागोति अधिप्पेतकिच्चस्स पुब्बभागपरिवितक्को एव। बुद्धानं लब्भतीति ‘‘करिस्साम, न करिस्सामा’’तिआदिको एस चित्तचारो बुद्धानं लब्भति सम्भवति विचारणवसेन पवत्तनतो, न पन संसयवसेन। तेनाहाति येन बुद्धानम्पि लब्भति, तेनेवाह भगवा ‘‘यन्नूनाह’’न्ति। परिकप्पने वायं निपातो। ‘‘उपसङ्कमेय्य’’न्ति किरियापदेन वुच्चमानो एव हि अत्थो ‘‘यन्नूना’’ति निपातपदेन जोतीयति। अहं यन्नून उपसङ्कमेय्यन्ति योजना। यदि पनाति इदम्पि तेन समानत्थन्ति आह ‘‘यदि पनाहन्ति अत्थो’’ति।
४०८. यथा उन्नतप्पायो सद्दो उन्नादो, एवं विपुलभावेन उपरूपरि पवत्तोपि उन्नादोति तदुभयं एकज्झं कत्वा पाळियं ‘‘उन्नादिनिया’’ति वत्वा पुन विभागेन दस्सेतुं ‘‘उच्चासद्दमहासद्दाया’’ति वुत्तन्ति तमत्थं विवरन्तो ‘‘उच्चं नदमानाया’’तिआदिमाह। अस्साति परिसाय। उद्धंगमनवसेनाति उन्नतबहुलताय उग्गन्त्वा उग्गन्त्वा पवत्तनवसेन। दिसासु पत्थटवसेनाति विपुलभावेन भूतपरम्पराय सब्बदिसासु पत्थरणवसेन। इदानि परिब्बाजकपरिसाय उच्चासद्दमहासद्दताय कारणं, तस्स च पवत्तिआकारं दस्सेन्तो ‘‘तेसञ्ही’’तिआदिमाह। कामस्सादो नाम कामगुणस्सादो। कामभवादिगतो अस्सादो भवस्सादो।
४०९. सण्ठपेसीति संयमनवसेन सम्मदेव ठपेसि, सण्ठपनञ्चेत्थ तिरच्छानकथाय अञ्ञमञ्ञस्मिं अगारवस्स जहापनवसेन आचारस्स सिक्खापनं, यथावुत्तदोसस्स निगूहनञ्च होतीति आह ‘‘सिक्खापेसी’’तिआदि। अप्पसद्दन्ति निस्सद्दं, उच्चासद्दमहासद्दाभावन्ति अधिप्पायो। नप्पमज्जन्तीति न अगारवं करोन्ति।
४१०. नो आगते आनन्दोति भगवति आगते नो अम्हाकं आनन्दो पीति होति। पियसमुदाचाराति पियालापा। ‘‘पच्चुग्गमनं अकासी’’ति वत्वा न केवलमयमेव, अथ खो अञ्ञेपि पब्बजिता येभुय्येन भगवतो अपचितिं करोन्तेवाति दस्सेतुं ‘‘भगवन्तञ्ही’’तिआदिं वत्वा, तत्थ कारणमाह ‘‘उच्चाकुलीनताया’’ति, तेन सासने अप्पसन्नापि कुलगारवेन भगवति अपचितिं करोन्ते वाति दस्सेति। एतस्मिं अन्तरे का नाम कथाति एतस्मिं यथावुत्तपरिच्छेदब्भन्तरे कथा का नाम। विप्पकता आरद्धा हुत्वा अपरियोसिता। ‘‘का कथा विप्पकता’’ति वदन्तो अत्थतो तस्सा परियोसापनं पटिजानाति नाम। ‘‘का कथा’’ति च अविसेसचोदनाति यस्सा तस्सा सब्बस्सापि कथाय परियोसापनं पटिञ्ञातञ्च होति, तञ्च परेसं असब्बञ्ञूनं अविसयन्ति आह ‘‘परियन्तं नेत्वा देमीति सब्बञ्ञुपवारणं पवारेसी’’ति।

अभिसञ्ञानिरोधकथावण्णना

४११. सुकारणन्ति सुन्दरं अत्थावहं हितावहं कारणम्। नानातित्थेसु नानालद्धीसु नियुत्ताति नानातित्थिका, ते एव नानातित्थिया क-कारस्स य-कारं कत्वा। कुतूहलमेत्थ अत्थीति कोतूहला, सा एव सालाति कोतूहलसाला, तेनाह ‘‘कोतूहलुप्पत्तिट्ठानतो’’ति। सञ्ञानिरोधेति सञ्ञासीसेनायं देसना, तस्मा सञ्ञासहगता सब्बेपि धम्मा सङ्गय्हन्ति, तत्थ पन चित्तं पधानन्ति आह ‘‘चित्तनिरोधे’’ति। अच्चन्तनिरोधस्स पन तेहि अनधिप्पेतत्ता, अविसयत्ता च ‘‘खणिकनिरोधे’’ति आह। कामं सोपि तेसं अविसयोव, अत्थतो पन निरोधकथा वुच्चमाना तत्थेव तिट्ठतीति तथा वुत्तम्। कित्तिघोसोति ‘‘अहो बुद्धानुभावो भवन्तरपटिच्छन्नं कारणं एवं हत्थामलकं विय पच्चक्खतो दस्सेति, सावके च एदिसे संवरसमादाने पतिट्ठापेती’’ति थुतिघोसो याव भवग्गा पत्थरति। पटिभागकिरियन्ति पळासवसेन पटिभागभूतं पयोगं करोन्तो। भवन्तरसमयन्ति तत्र तत्र वुट्ठनसमयं अभूतपरिकप्पितं किञ्चि उप्पादियं वत्थुं अत्तनो समयं कत्वा। किञ्चिदेव सिक्खापदन्ति ‘‘एलमूगेन भवितब्बं , एत्तकं, वेलं एकस्मिंयेव ठाने निसीदितब्ब’’न्ति एवमादिकं किञ्चिदेव कारणं सिक्खाकोट्ठासं कत्वा पञ्ञपेन्ति। निरोधकथन्ति निरोधसमापत्तिकथम्।
तेसूति कोतूहलसालायं सन्निपतितेसु तित्थियसमणब्राह्मणेसु। एकच्चेति एके। पुरिमोति ‘‘अहेतू अप्पच्चया’’ति एवंवादी। य्वायं इध उप्पज्जतीति योजना। समापत्तिन्ति असञ्ञभावावहं समापत्तिम्। निरोधेति सञ्ञानिरोधे। हेतुं अपस्सन्तोति येन हेतुना असञ्ञभवे सञ्ञाय निरोधो सब्बसो अनुप्पादो, येन च ततो चुतस्स इध पञ्चवोकारभवे तस्सा उप्पादो, तं अविसयताय अपस्सन्तो।
नन्ति पठमवादिम्। निसेधेत्वाति ‘‘न खो नामेतं भो एवं भविस्सती’’ति एवं पटिक्खिपित्वा। असञ्ञिकभावन्ति मुञ्छापत्तिया किरियमयसञ्ञावसेन विगतसञ्ञिभावम्। वक्खति हि ‘‘विसञ्ञी हुत्वा’’ति। विक्खम्भनवसेन किलेसानं सन्तापनेन अत्तन्तपो। घोरतपोति दुक्करताय भीमतपो। परिमारितिन्द्रियोति निब्बिसेवनभावापादनेन सब्बसो मिलापितचक्खादिन्द्रियो। भग्गोति भञ्जितकुसलज्झासयो। एवमाहाति ‘‘एवं सञ्ञा हि भो पुरिसस्स अत्ता’’तिआदिआकारेन सञ्ञानिरोधमाह। इमिना नयेन इतो परेसु द्वीसु ठानेसु यथारहं योजना वेदितब्बा।
आथब्बणपयोगन्ति आथब्बणवेदविहितं आथब्बणिकानं विसञ्ञिभावापादनपयोगम्। आथब्बणं पयोजेत्वाति आथब्बणवेदे आगतअग्गिजुहनपुब्बकं मन्तजप्पनं पयोजेत्वा सीसच्छिन्नतादिदस्सनेन सञ्ञानिरोधमाह। तस्साति यस्स सीसच्छिन्नतादि दस्सितं, तस्स।
यक्खदासीनन्ति देवदासीनं, या ‘‘देवताभतियोतिपि’’ वुच्चन्ति। मदनिद्दन्ति सुरामदनिमित्तकं सुपनं देवतूपहारन्ति नच्चनगायनादिना देवतानं पूजम्। सुरापातिन्ति पातिपुण्णं सुरम्। दिवाति अतिदिवा उस्सूरे।
एलमूगकथा वियाति इमेसं पण्डितमानीनं कथा अन्धबालकथासदिसी। चत्तारो निरोधेति अञ्ञमञ्ञविधुरे चत्तारो निरोधे एते पञ्ञपेन्ति। न च अञ्ञमञ्ञविरुद्धनानासभावेन तेन भवितब्बं, अथ खो एकसभावेन, तेनाह ‘‘इमिना चा’’तिआदि। अञ्ञेनेवाति इमेहि वुत्ताकारतो अञ्ञाकारेनेव भवितब्बम्। ‘‘अयं निरोधो, अयं निरोधो’’ति आमेडितवचनं सत्था अत्तनो देसनाविलासेन अनेकाकारवोकारं निरोधं विभावेस्सतीति दस्सनत्थं कतं अहो नूनाति एत्थ अहोति अच्छरिये, नूनाति अनुस्सरणे निपातो। तस्मा अहो नून भगवा अनञ्ञसाधारणदेसनत्ता निरोधम्पि अहो अच्छरियं कत्वा कथेय्य मञ्ञेति अधिप्पायो। ‘‘अहो नून सुगतो’’ति एत्थापि एसेव नयो। अच्छरियविभावनतो एव चेत्थ द्विक्खत्तुं वचनं, अच्छरियत्थोपि चेत्थ अहो-सद्दो। सो यस्मा अनुस्सरणमुखेनेव तेन गहितो, तस्मा वुत्तं ‘‘अहो नूनाति अनुस्सरणत्थे’’ति। कालपुग्गलादिविभागेन बहुभेदत्ता इमेसं निरोधधम्मानन्ति बहुवचनं, कुसल-सद्दयोगेन सामिवचनं भुम्मत्थे दट्ठब्बम्। चिण्णवसितायाति निरोधसमापत्तियं वसीभावस्स चिण्णत्ता। सभावं जानातीति निरोधस्स सभावं याथावतो जानाति।

अहेतुकसञ्ञुप्पादनिरोधकथावण्णना

४१२. घरमज्झेयेव पक्खलिताति घरतो बहि गन्तुकामा पुरिसा मग्गं अनोतरित्वा घराजिरेन समतले विवटङ्गणे एव पक्खलनं पत्ता, एवं सम्पदमिदन्ति अत्थो। असाधारणो हेतु, साधारणो पच्चयोति एवमादि विभागेन इध पयोजनं नत्थि सञ्ञाय अकारणभावपटिक्खेपत्ता चोदनायाति वुत्तं ‘‘कारणस्सेव नाम’’न्ति।
पाळियं ‘‘उप्पज्जन्तिपि निरुज्झन्तिपी’’ति वुत्तं, तत्थ ‘‘सहेतू सप्पच्चया सञ्ञा उप्पज्जन्ति, उप्पन्ना पन निरुज्झन्तियेव, न तिट्ठन्ती’’ति दस्सनत्थं ‘‘निरुज्झन्ती’’ति वचनं, न निरोधस्स सहेतुसप्पच्चयभावदस्सनत्थम्। उप्पादो हि सहेतुको , न निरोधो। यदि हि निरोधोपि सहेतुको सिया, तस्स निरोधेनापि भवितब्बं अङ्कुरादीनं विय, न च तस्स निरोधो अत्थि। तस्मा वुत्तनयेनेव पाळिया अत्थो वेदितब्बो। अयञ्च नयो खणनिरोधवसेन वुत्तो। यो पन यथापरिच्छिन्नकालवसेन सब्बसोव अनुप्पादनिरोधो, सो ‘‘सहेतुको’’ति वेदितब्बो तथारूपाय पटिपत्तिया विना अभावतो। तेनाह भगवा ‘‘सिक्खा एका सञ्ञा निरुज्झती’’ति। (दी॰ नि॰ १.४१२) ततो एव च इधापि वुत्तं ‘‘सञ्ञाय सहेतुकं उप्पादनिरोधं दीपेतु’’न्ति।
सिक्खा एकाति एत्थ सिक्खाति करणे पच्चत्तवचनं, एक-सद्दो अञ्ञपरियायो ‘‘इत्थेके अभिवदन्ति सतो वा पन सत्तस्सा’’तिआदीसु (दी॰ नि॰ १.८५ आदयो; म॰ नि॰ ३.२१) विय, न सङ्ख्यावाचीति आह ‘‘सिक्खा एका सञ्ञा उप्पज्जन्तीति सिक्खाय एकच्चा सञ्ञा जायन्ती’’ति। सेसपदेसुपि एसेव नयो।
४१३. तत्थाति तस्सं उपरिदेसनायम्। सम्मादिट्ठिसम्मासङ्कप्पवसेन परियापन्नत्ता आगताति सभावतो उपकारतो च पञ्ञाक्खन्धे परियापन्नत्ता सङ्गहितत्ता ततिया अधिपञ्ञासिक्खा सम्मादिट्ठिसम्मासङ्कप्पवसेन आगता। तथा हि वुत्तं ‘‘या चावुसो विसाख सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म॰ नि॰ १.४६२) कामञ्चेत्थ वुत्तनयेन तिस्सोपि सिक्खा आगता एव, तथापि अधिचित्तसिक्खाय एव अभिसञ्ञानिरोधो दस्सितो, इतरा तस्स सम्भारभावेन आनीता।
पञ्चकामगुणिकरागोति पञ्चकामकोट्ठासे आरब्भ उप्पज्जनकरागो। असमुप्पन्नकामचारोति वत्तमानुप्पन्नतावसेन असमुप्पन्नो यो कोचि कामचारो या काचि लोभुप्पत्ति। पुरिमो विसयवसेन नियमितत्ता कामगुणारम्मणोव लोभो दट्ठब्बो, इतरो पन झाननिकन्तिभवरागादिप्पभेदो सब्बोपि लोभचारो कामनट्ठेन कामेसु पवत्तनतो। सब्बेपि हि तेभूमका धम्मा कामनीयट्ठेन कामाति। उभयेसम्पि कामसञ्ञातिनामता सहचरणञायेनाति ‘‘कामसञ्ञा’’ति पदुद्धारं कत्वा तदुभयं निद्दिट्ठम्।
‘‘तत्था’’तिआदि असमुप्पन्नकामचारतो पञ्चकामगुणिकरागस्स विसेसदस्सनम्। कामं पञ्चकामगुणिकरागोपि असमुप्पन्नो एव मग्गेन समुग्घाटीयति, तस्मिं पन समुग्घाटितेपि न सब्बो रागो समुग्घाटं गच्छति, तस्मा पञ्चकामगुणिकरागग्गहणेन न इतरस्स सब्बस्स रागस्स गहणं होतीति उभयसाधारणेन परियायेन उभयं सङ्गहेत्वा दस्सेतुं पाळियं कामसञ्ञाग्गहणं कतन्ति तदुभयं सरूपतो विसेसतो च दस्सेत्वा सब्बसङ्गाहिकभावतो ‘‘असमुप्पन्नकामचारो पन इमस्मिं ठाने वट्टती’’ति वुत्तम्।
सदिसत्ताति कामसञ्ञादिभावेन समानत्ता, एतेन पाळियं ‘‘पुरिमा’’ति सदिसकप्पनावसेन वुत्तन्ति दस्सेति। अनागता हि इध ‘‘निरुज्झती’’ति वुत्ता अनुप्पादस्स अधिप्पेतत्ता, तेनाह ‘‘अनुप्पन्नाव नुप्पज्जती’’ति।
नीवरणविवेकतो जातत्ता विवेकजेहि पठमज्झानपीतिसुखेहि सह अक्खातब्बा, तंकोट्ठासिका वाति विवेकजं पीतिसुखसङ्खाता। नानत्तसञ्ञापटिघसञ्ञाहि निपुणताय सुखुमभूतताय सुखुमसञ्ञा भूता सुखुमभावेन, परमत्थभावेन अविपरीतसभावा। झानं तंसम्पयुत्तधम्मानं भावनासिद्धा सण्हसुखुमता नीवरणविक्खम्भनवसेन विञ्ञायतीति आह ‘‘कामच्छन्दादिओळारिकङ्गप्पहानवसेन सुखुमा’’ति। भूततायाति विज्जमानताय। सब्बत्थाति सब्बवारेसु।
समापज्जनाधिट्ठानानि विय वुट्ठानं झाने परियापन्नम्पि होति यथा तं धम्मानं भङ्गक्खणो धम्मेसु, न आवज्जनपच्चवेक्खणानीति ‘‘पठमज्झानं समापज्जन्तो अधिट्ठहन्तो वुट्ठहन्तो च सिक्खती’’ति वुत्तं, न ‘‘आवज्जन्तो पच्चवेक्खन्तो’’ति। तन्ति पठमज्झानम्। तेनाति हेतुम्हि करणवचनं, तस्मा पठमज्झानेन हेतुभूतेनाति अत्थो। हेतुभावो चेत्थ झानस्स यथावुत्तसञ्ञाय उप्पत्तिया सहजातादिपच्चयभावो कामसञ्ञाय निरोधस्स उपनिस्सयताव, तञ्च खो सुत्तन्तपरियायेन। तथा चेव संवण्णितं ‘‘तथारूपाय पटिपत्तिया विना अभावतो’’ति। एतेनुपायेनाति य्वायं पठमज्झानतप्पटिपक्खसञ्ञावसेन ‘‘सिक्खा एका सञ्ञा उप्पज्जति, सिक्खा एका सञ्ञा निरुज्झती’’ति एत्थ अत्थो वुत्तो, एतेन नयेन। सब्बत्थाति सब्बवारेसु।
४१४. यस्मा पनेत्थ समापत्तिवसेन तंतंसञ्ञानं उप्पादनिरोधे वुच्चमाने अङ्गवसेन सो वुत्तोति आह ‘‘यस्मा पना’’तिआदि। ‘‘अङ्गतो सम्मसन’’न्ति अनुपदधम्मविपस्सनाय लक्खणवचनम्। अनुपदधम्मविपस्सनञ्हि करोन्तो समापत्तिं पत्वा अङ्गतो सम्मसनं करोति, न च सञ्ञा समापत्तिया किञ्चि अङ्गं होति। वुत्तञ्च ‘‘इदञ्च सञ्ञा सञ्ञाति एवं अङ्गतो सम्मसनं उद्धट’’न्ति। अङ्गतोति वा अवयवतोति अत्थो, अनुपदधम्मतोति वुत्तं होति। तदेवाति आकिञ्चञ्ञायतनमेव।
यतो खोति पच्चत्ते निस्सक्कवचनन्ति आह ‘‘यो नामा’’ति यथा ‘‘आदिम्ही’’ति एतस्मिं अत्थे ‘‘आदितो’’ति वुच्चति इतरविभत्तितोपि तो-सद्दस्स लब्भनतो। सकस्मिं अत्तना अधिगते सञ्ञा सकसञ्ञा, सा एतस्स अत्थीति सकसञ्ञी, तेनाह ‘‘अत्तनो पठमज्झानसञ्ञाय सञ्ञवा’’ति। सकसञ्ञीति चेत्थ उपरि वुच्चमाननिरोधपादकताय सातिसयाय झानसञ्ञाय अत्थिभावजोतको ई-कारो दट्ठब्बो, तेनेवाह ‘‘अनुपुब्बेन सञ्ञग्गं फुसती’’तिआदि। तस्मा तत्थ तत्थ सकसञ्ञिताग्गहणेन तस्मिं तस्मिं झाने सब्बसो सुचिण्णवसीभावो दीपितोति वेदितब्बम्।
लोकियानन्ति निद्धारणे सामिवचनं, सामिअत्थे एव वा। यदग्गेन हि तं तेसु सेट्ठं, तदग्गेन तेसम्पि सेट्ठन्ति। ‘‘लोकियान’’न्ति विसेसनं लोकुत्तरसमापत्तीहि तस्स असेट्ठभावतो। ‘‘किच्चकारकसमापत्तीन’’न्ति विसेसनं अकिच्चकारकसमापत्तितो तस्स असेट्ठभावतो। अकिच्चकारकता चस्सा पटुसञ्ञाकिच्चाभाववचनतो विञ्ञायति। यथेव हि तत्थ सञ्ञा, एवं फस्सादयो पीति। यदग्गेन हि तत्थ सङ्खारावसेससुखुमभावप्पत्तिया पकतिविपस्सकानं सम्मसितुं असक्कुणेय्यरूपेन ठिता, तदग्गेन हेट्ठिमसमापत्तिधम्मा विय पटुकिच्चकरणसमत्थापि न होन्तीति। स्वायमत्थो परमत्थमञ्जुसायं विसुद्धिमग्गसंवण्णनायं आरुप्पकथायं (विसुद्धि॰ टी॰ १.२८६) सविसेसं वुत्तो, तस्मा तत्थ वुत्तनयेन वेदितब्बो। केचि पन ‘‘यथा हेट्ठिमा हेट्ठिमा समापत्तियो उपरिमानं उपरिमानं अधिट्ठानकिच्चं साधेन्ति, न एवं नेवसञ्ञानासञ्ञायतनसमापत्ति कस्सचिपि अधिट्ठानकिच्चं साधेति, तस्मा सा अकिच्चकारिका, इतरा किच्चकारिका वुत्ता’’ति वदन्ति, तदयुत्तं तस्सापि विपस्सनाचित्तपरिदमनादीनं अधिट्ठानकिच्चसाधनतो। तस्मा पुरिमोयेव अत्थो युत्तो।
पकप्पेतीति संविदहति। झानं समापज्जन्तो हि झानसुखं अत्तनि संविदहति नाम। अभिसङ्खरोतीति आयूहति, सम्पिण्डेतीति अत्थो। सम्पिण्डनत्थो हि समुदयट्ठो। यस्मा निकन्तिवसेन चेतनाकिच्चस्स मत्थकप्पत्ति, तस्मा फलूपचारेन कारणं दस्सेन्तो ‘‘निकन्तिं कुरुमानो अभिसङ्खरोति नामा’’ति वुत्तम्। इमा इदानि मे लब्भमाना आकिञ्चञ्ञायतनसञ्ञा निरुज्झेय्युं तंसमतिक्कमेनेव उपरिझानत्थाय चेतनाभिसङ्खरणसम्भवतो। अञ्ञाति आकिञ्चञ्ञायतनसञ्ञाहि अञ्ञा। ततो थूलतरभावतो ओळारिका। का पन ताति आह ‘‘भवङ्गसञ्ञा’’ति। आकिञ्चञ्ञायतनतो वुट्ठाय एव हि उपरिझानत्थाय चेतनाभिसङ्खरणानि भवेय्युं, वुट्ठानञ्च भवङ्गवसेन होति। याव च उपरि झानसमापज्जनं, ताव अन्तरन्तरा भवङ्गप्पवत्तीति आह ‘‘भवङ्गसञ्ञा उप्पज्जेय्यु’’न्ति।
चेतेन्तोवाति नेवसञ्ञानासञ्ञायतनज्झानं एकं द्वे चित्तवारे समापज्जन्तो एव। न चेतेति तथा हेट्ठिमज्झानेसु विय वा पुब्बाभोगाभावतो पुब्बाभोगवसेन हि झानं पकप्पेन्तो इध ‘‘चेतेती’’ति वुत्तो। यस्मा ‘‘अहमेतं झानं निब्बत्तेमि उपसम्पादेमि समापज्जामी’’ति एवं अभिसङ्खरणं तत्थ सालयस्सेव होति, न अनालयस्स, तस्मा एकं चित्तक्खणिकम्पि झानं पवत्तेन्तो तत्थ अप्पहीननिकन्तिकताय अभिसङ्खरोन्तो एवाति अत्थो। यस्मा पनस्स तथा हेट्ठिमज्झानेसु विय वा तत्थ पुब्बाभोगो नत्थि, तस्मा ‘‘न अभिसङ्खरोती’’ति वुत्तम्। ‘‘इमस्स भिक्खुनो’’तिआदि वुत्तस्सेवत्थस्स विवरणम्। ‘‘स्वायमत्थो’’तिआदिना तमेवत्थं उपमाय पटिपादेति।
पच्छाभागेति पितुघरस्स पच्छाभागे। ततो पुत्तघरतो। लद्धघरमेवाति यतो अनेन भिक्खा लद्धा, तमेव घरं पुत्तगेहमेव। आसनसाला विय आकिञ्चञ्ञायतनसमापत्ति ततो पितुघरपुत्तघरट्ठानियानं नेवसञ्ञानासञ्ञायतननिरोधसमापत्तीनं उपगन्तब्बतो। पितुघरं अमनसिकरित्वाति पविसित्वा समतिक्कन्तम्पि पितुघरं न मनसि कत्वा। पुत्तघरस्सेव आचिक्खनं विय एकं द्वे चित्तवारे समापज्जितब्बम्पि नेवसञ्ञानासञ्ञायतनं न मनसि कत्वा परतो निरोधसमापत्तिअत्थाय एव मनसिकारो। एवं अमनसिकारसामञ्ञेन, मनसिकारसामञ्ञेन च उपमुपमेय्यता वेदितब्बा आचिक्खनेनपि मनसिकारस्सेव जोतितत्ता। न हि मनसिकारेन विना आचिक्खनं सम्भवति।
ता झानसञ्ञाति ता एकं द्वे चित्तवारे पवत्ता नेवसञ्ञानासञ्ञायतनसञ्ञा। निरुज्झन्तीति पदेसेनेव निरुज्झन्ति, पुब्बाभिसङ्खारवसेन पन उपरि अनुप्पादो। यथा च झानसञ्ञानं, एवं इतरसञ्ञानं पीति आह ‘‘अञ्ञा च ओळारिका भवङ्गसञ्ञा नुप्पज्जन्ती’’ति, यथापरिच्छिन्नकालन्ति अधिप्पायो। सो एवं पटिपन्नो भिक्खूति सो एवं यथावुत्ते सञ्ञाग्गे ठितो अरहत्ते, अनागामिफले वा पतिट्ठितो भिक्खु द्वीहि फलेहि समन्नागमो, तिण्णं सङ्खारानं पटिप्पस्सद्धि, सोळसविधा ञाणचरिया, नवविधा समाधिचरियाति इमेसं वसेन निरोधपटिपादनपटिपत्तिं पटिपन्नो। फुसतीति एत्थ फुसनं नाम विन्दनं पटिलद्धीति आह ‘‘विन्दति पटिलभती’’ति। अत्थतो पन यथापरिच्छिन्नकालं चित्तचेतसिकानं सब्बसो अप्पवत्ति एव।
अभीति उपसग्गमत्तं निरत्थकं, तस्मा ‘‘सञ्ञा’’ इच्चेव अत्थो। निरोधपदेन अनन्तरिकं कत्वा समापत्तिपदे वत्तब्बे तेसं द्विन्नं अन्तरे सम्पजानपदं ठपितन्ति आह ‘‘निरोधपदेन अनन्तरिकं कत्वा वुत्त’’न्ति, तेनाह ‘‘अनुपटि…पे॰… अत्थो’’ति। तत्रापीति तस्मिम्पि तथा पदानुपुब्बिठपनेपि अयं विसेसत्थोति योजना। सम्पजानन्तस्साति तं तं समापत्तिं समापज्जित्वा वुट्ठाय तत्थ तत्थ सङ्खारानं सम्मसनवसेन पजानन्तस्स। अन्तेति यथावुत्ताय निरोधपटिपत्तिया परियोसाने। दुतियविकप्पे सम्पजानन्तस्साति सम्पजानकारिनोति अत्थो, तेन निरोधसमापज्जनकस्स भिक्खुनो आदितो पट्ठाय सब्बपाटिहारिकपञ्ञाय सद्धिं अत्थसाधिका पञ्ञा किच्चतो दस्सिता होति, तेनाह ‘‘पण्डितस्स भिक्खुनो’’ति।
सब्बाकारेनाति ‘‘समापत्तिया सरूपविसेसो, समापज्जनको, समापज्जनस्स ठानं, कारणं, समापज्जनाकारो’’ति एवमादि सब्बप्पकारेन। तत्थाति विसुद्धिमग्गे। (विसुद्धी॰ २.८६७) कथिततोवाति कथितट्ठानतो एव गहेतब्बा, न इध तं वदाम पुनरुत्तिभावतोति अधिप्पायो।
एवं खो अहन्ति एत्थ आकारत्थो एवं-सद्दो उग्गहिताकारदस्सनन्ति कत्वा। एवं पोट्ठपादाति एत्थ पन सम्पटिच्छनत्थो, तेनाह ‘‘सुउग्गहितं तयाति अनुजानन्तो’’ति।
४१५. सञ्ञा अग्गा एत्थाति सञ्ञाग्गं, आकिञ्चञ्ञायतनम्। अट्ठसु समापत्तीसुपि सञ्ञाग्गं अत्थि उपलब्भतीति चिन्तेत्वा। ‘‘पुथू’’ति पाळियं लिङ्गविपल्लासं दस्सेन्तो आह ‘‘बहूनिपी’’ति। ‘‘यथा’’ति इमिना पकारविसेसो करणप्पकारो गहितो, न पकारसामञ्ञन्ति आह ‘‘येन येन कसिणेना’’ति, पथवीकसिणेन करणभूतेना’’ति च। झानं ताव युत्तो करणभावो सञ्ञानिरोधफुसनस्स साधकतमभावतो, कथं कसिणानन्ति? तेसम्पि सो युत्तो एव। यदग्गेन हि झानानं निरोधफुसनस्स साधकतं अभावो, तदग्गेन कसिणानम्पि तदविनाभावतो। अनेककरणापि किरिया होतियेव यथा ‘‘अस्सेन यानेन दीपिकाय गच्छती’’ति।
एकवारन्ति सकिम्। पुरिमसञ्ञानिरोधन्ति कामसञ्ञादिपुरिमसञ्ञाय निरोधं, न निरोधसमापत्तिसञ्ञितं सञ्ञानिरोधम्। एकं सञ्ञाग्गन्ति एकं सञ्ञाभूतं अग्गं सेट्ठन्ति अत्थो हेट्ठिमसञ्ञाय उक्कट्ठभावतो। सञ्ञा च सा अग्गञ्चाति सञ्ञाग्गं, न सञ्ञासु अग्गन्ति। द्वे वारेति द्विक्खत्तुम्। सेसकसिणेसूति कसिणानंयेव गहणं निरोधकथाय अधिकतत्ता। ततो एव चेत्थ झानग्गहणेन कसिणज्झानानि एव गहितानीति वेदितब्बम्। ‘‘पठमज्झानेन करणभूतेना’’ति आरम्मणं अनामसित्वा वदति यथा ‘‘येन येन कसिणेना’’ति एत्थ झानं अनामसित्वा वुत्तम्। ‘‘इती’’तिआदिना वुत्तमेवत्थं सङ्गहेत्वा निगमनवसेन वदति। सब्बम्पीति सब्बं एकवारं समापन्नझानम्। सङ्गहेत्वाति सञ्जाननलक्खणेन तंसभावाविसेसतो एकज्झं सङ्गहेत्वा। अपरापरन्ति पुनप्पुनम्।
४१६. झानपदट्ठानं विपस्सनं वड्ढेन्तस्स पुग्गलस्स वसेन सञ्ञाञाणानि दस्सितानि पठमनये । दुतियनये पन यस्मा विपस्सनं उस्सुक्कापेत्वा मग्गेन घटेन्तस्स मग्गञाणं उप्पज्जति, तस्मा विपस्सनामग्गवसेन सञ्ञाञाणानि दस्सितानि। यस्मा पन पठमनयो लोकियत्ता ओळारिको, दुतियनयो मिस्सको तस्मा तदुभयं असम्भावेत्वा अच्चन्तसुखुमं सुभं थिरं निब्बत्तितलोकुत्तरमेव दस्सेतुं मग्गफलवसेन सञ्ञाञाणानि दस्सितानि ततियनये। तयोपेते नया मग्गसोधनवसेन दस्सिता।
‘‘अयं पनेत्थ सारो’’ति विभावेतुं तिपिटकमहासिवत्थेरवादो आभतो। निरोधं पुच्छित्वा तस्मिं कथिते तदनन्तरं सञ्ञाञाणुप्पत्तिं पुच्छन्तो अत्थतो निरोधतो वुट्ठानं पुच्छति नाम, निरोधतो च वुट्ठानं अरहत्तफलुप्पत्तिया वा सिया अनागामिफलुप्पत्तिया वा, तत्थ सञ्ञा पधाना, तदनन्तरञ्च पच्चवेक्खणञाणन्ति तदुभयं निद्धारेन्तो थेरो ‘‘किं इमे भिक्खू भणन्ती’’तिआदिमाह । तत्थ ‘‘किं इमे भिक्खू भणन्ती’’ति तदा दीघनिकायतन्तिं परिवत्तन्ते इमं ठानं पत्वा यथावुत्तेन पटिपाटिया तयो नये कथेन्ते भिक्खू सन्धाय वदति।
यस्स यथा मग्गवीथियं मग्गफलञाणेसु उप्पन्नेसु नियमतो मग्गफलपच्चवेक्खणञाणानि होन्ति, एवं फलसमापत्तियं फलपच्चवेक्खणञाणन्ति आह ‘‘पच्छा पच्चवेक्खणञाण’’न्ति। ‘‘इदं अरहत्तफल’’न्ति इदं पच्चवेक्खणञाणस्स पवत्तिआकारदस्सनम्। फलसमाधिसञ्ञापच्चयाति फलसमाधिसहगतसञ्ञापच्चया। किर-सद्दो अनुस्सरणत्थो। यथाधिगतधम्मानुस्सरणपक्खिया हि पच्चवेक्खणा। समाधिसीसेन चेत्थ सब्बं अरहत्तफलं गहितं सहचरणञायेन, तस्मिं असति पच्चवेक्खणाय असम्भवो एवाति आह ‘‘इदप्पच्चया’’ति।

सञ्ञाअत्तकथावण्णना

४१७. देसनाय सण्हभावेन सारम्भमक्खिस्सादिमलविसोधनतो सुतमयञाणं न्हापितं विय, सुखुमभावेन तनुलेपनविलित्तं विय, तिलक्खणब्भाहतताय कुण्डलादिअलङ्कारविभूसितं विय च होति, तदनुपसेवतो ञाणस्स च तथाभावो तंसमङ्गिनो पुग्गलस्स तथाभावापत्ति, निरोधकथाय निवेसनञ्चस्स सिरिसयनप्पवेसनसदिसन्ति आह ‘‘सण्हसुखुम…पे॰… आरोपितोपी’’ति। तत्थाति तस्सं निरोधकथायम्। सुखं अविन्दन्तो मन्दबुद्धिताय अलभन्तो। मलविदूसितताय गूथट्ठानसदिसम्। अत्तनो लद्धिं अत्तदिट्ठिम्। अनुमतिं गहेत्वाति अनुञ्ञं गहेत्वा ‘‘एदिसो मे अत्ता’’ति अनुजानापेत्वा, अत्तनो लद्धियं पतिट्ठपेत्वाति अत्थो। कं पनाति ओळारिको, मनोमयो, अरूपीति तिण्णं अत्तवादानं वसेन तिविधेसु कतमन्ति अत्थो। परिहरन्तोति विद्धंसनतो परिहरन्तो, निगूहन्तोति अधिप्पायो। यस्मा चतुसन्ततिरूपप्पबन्धं एकत्तवसेन गहेत्वा रूपीभावतो ‘‘ओळारिको अत्ता’’ति पच्चेति अत्तवादी, अन्नपानोपधानतञ्चस्स परिकप्पेत्वा ‘‘सस्सतो’’ति मञ्ञति, रूपीभावतो एव च सञ्ञाय अञ्ञत्तं ञायागतमेव, यं वेदवादिनो ‘‘अन्नमयो, पानमयो’’ति च द्विधा वोहरन्ति, तस्मा परिब्बाजको तं सन्धाया ‘‘ओळारिकं खो’’ति आह।
तत्थ यदि अत्ता रूपी, न सञ्ञी, सञ्ञाय अरूपभावत्ता, रूपधम्मानञ्च असञ्जाननसभावत्ता, रूपी च समानो यदि तव मतेन निच्चो, सञ्ञा अपरापरं पवत्तनतो तत्थ तत्थ भिज्जतीति भेदसब्भावतो अनिच्चा, एवम्पि ‘‘अञ्ञा सञ्ञा, अञ्ञो अत्ता’’ति सञ्ञाय अभावतो अचेतनोति न कम्मस्स कारको, फलस्स च न उपभुञ्जकोति आपन्नमेव, तेनाह ‘‘ओळारिको च हि ते’’तिआदि। पच्चागच्छतोति पच्चागच्छन्तस्स , जानतोति अत्थो। ‘‘अञ्ञा च सञ्ञा उप्पज्जन्ति, अञ्ञा च सञ्ञा निरुज्झन्ती’’ति कस्मा वुत्तं, ननु उप्पादपुब्बको निरोधो, न च उप्पन्नं अनिरुज्झकं नाम अत्थीति चोदनं सन्धायाह ‘‘चतुन्नञ्च खन्धान’’न्तिआदि।
४१८-४२०. मनोमयन्ति झानमनसो वसेन मनोमयम्। यो हि बाहिरपच्चयनिरपेक्खो, सो मनसाव निब्बत्तोति मनोमयो। रूपलोके निब्बत्तसरीरं सन्धाय वदति, यं वेदवादिनो आनन्दमयो, विञ्ञाणमयोति च द्विधा वोहरन्ति। तत्रापीति ‘‘मनोमयो अत्ता’’ति इमस्मिम्पि पक्खे। दोसे दिन्नेति ‘‘अञ्ञाव सञ्ञा भविस्सती’’तिआदिना दोसे दिन्ने। इधापि पुरिमवादे वुत्तनयेनेव दोसदस्सनं वेदितब्बम्। अयं पन विसेसो – यदि अत्ता मनोमयो, सब्बङ्गपच्चङ्गी, अहीनिन्द्रियो च भवेय्य, एवं सति ‘‘रूपं अत्ता सिया, न च सञ्ञी’’ति पुब्बे विय वत्तब्बम्। तेनाह – ‘‘मनोमयो च हि ते’’तिआदि। कस्मा पनायं परिब्बाजको पठमं ओळारिकं अत्तानं पटिजानित्वा तं लद्धिं विस्सज्जेत्वा पुन मनोमयं अत्तानं पटिजानाति, तञ्च विस्सज्जेत्वा अरूपिं अत्तानं पटिजानातीति? कामञ्चेत्थ कारणं हेट्ठा वुत्तमेव, तथापि इमे तित्थिया नाम अनवट्ठितचित्ता थुसरासिम्हि निखातखाणुको विय चञ्चलाति दस्सेतुं ‘‘यथा नाम उम्मत्तको’’तिआदि वुत्तम्। तत्थ सञ्ञायाति पकतिसञ्ञाय। उप्पादनिरोधं इच्छति अपरापरं पवत्ताय सञ्ञाय उदयवयदस्सनतो। तथापि ‘‘सञ्ञा सञ्ञा’’ति पवत्तसमञ्ञं ‘‘अत्ता’’ति गहेत्वा तस्स च अविच्छेदं परिकप्पेन्तो सस्सतं मञ्ञति, तेनाह ‘‘अत्तानं पन सस्सतं मञ्ञती’’ति।
तथेवाति यथा ‘‘रूपी अत्ता’’ति, ‘‘मनोमयो अत्ता’’ति च वादद्वये सञ्ञाय अत्ततो अञ्ञता, तथा चस्स अचेतनतादिदोसप्पसङ्गो दुन्निवारो , तथेव इमस्मिं वादे दोसो। तेनाह ‘‘तथेवस्स दोसं दस्सेन्तो’’ति। मिच्छादस्सनेनाति अत्तदिट्ठिसङ्खातेन मिच्छाभिनिवेसेन। अभिभूतत्ताति अनादिकालभावितभावेन अज्झोत्थटत्ता निवारितञाणचारत्ता। तं नानत्तं अजानन्तोति येन सन्ततिघनेन, समूहघनेन च वञ्चितो बालो पबन्धवसेन पवत्तमानं धम्मसमूहं मिच्छागाहवसेन ‘‘अत्ता’’ति, ‘‘निच्चो’’ति च अभिनिविस्स वोहरति, तं एकत्तसञ्ञितं घनग्गहणं विनिभुज्ज याथावतो जाननं घनविनिब्भोगो, सब्बेन सब्बं तित्थियानं सो नत्थीति अयम्पि परिब्बाजको तादिसस्स ञाणस्स परिपाकस्स अभावतो वुच्चमानम्पि नाञ्ञासि। तेन वुत्तं ‘‘भगवता वुच्चमानम्पि तं नानत्तं अजानन्तो’’ति। सञ्ञा नामायं नानारम्मणा नानाक्खणे उप्पज्जति, वेति चाति सञ्ञाय उप्पादनिरोधं पस्सन्तोपि सञ्ञामयं सञ्ञाभूतं अत्तानं परिकप्पेत्वा यथावुत्तघनविनिब्भोगाभावतो निच्चमेव कत्वा मञ्ञति दिट्ठिमञ्ञनाय। तथाभूतस्स च तस्स सण्हसुखुमपरमगम्भीरधम्मता न ञायतेवाति वुत्तं ‘‘दुज्जानं खो’’तिआदि।
दिट्ठिआदीसु ‘‘एवमेत’’न्ति दस्सनं अभिनिविसनं दिट्ठि। तस्सा एव पुब्बभागभूतं ‘‘एवमेत’’न्ति निज्झानवसेन खमनं खन्ति। तथा रोचनं रुचि। ‘‘अञ्ञथा’’तिआदि तेसं दिट्ठिआदीनं विभजित्वा दस्सनम्। तत्थ अञ्ञथाति यथा अरियविनये अन्तद्वयं अनुपग्गम्म मज्झिमा पटिपदावसेन दस्सनं होति, ततो अञ्ञथायेव। अञ्ञदेवाति यं परमत्थतो विज्जति खन्धायतनादि, तस्स च अनिच्चतादि, ततो अञ्ञदेव परमत्थतो अविज्जमानं अत्तानं सस्सतादि ते खमति चेव रुच्चति च। आयुञ्जनं अनुयुञ्जनं आयोगो, तेनाह ‘‘युत्तपयुत्तता’’ति। पटिपत्तियाति परमत्तचिन्तनादिपरिब्बाजकपटिपत्तिया । दुज्जानमेतं धम्मतं त्वं ‘‘अयं परमत्थो, अयं सम्मुती’’ति इमस्स विभागस्स दुब्बिभागत्ता। ‘‘यदि एतं दुज्जानं, तं ताव तिट्ठतु, इमं पनत्थं भगवन्तं पुच्छिस्सामी’’ति चिन्तेत्वा यथा पटिपज्जि, तं दस्सेतुं ‘‘अथ परिब्बाजको’’तिआदि वुत्तम्। अञ्ञो वा सञ्ञतोति सञ्ञासभावतो अञ्ञो सभावो वा अत्ता होतूति अत्थो। अस्साति अत्तनो।
लोकीयति दिस्सति एत्थ पुञ्ञपापं, तब्बिपाको चाति लोको, अत्ता। सो हिस्स कारको, वेदको चाति इच्छितो। दिट्ठिगतन्ति ‘‘सस्सतो अत्ता च लोको चा’’तिआदि (दी॰ नि॰ १.३१; उदा॰ ५५) नयप्पवत्तं दिट्ठिगतम्। न हेस दिट्ठाभिनिवेसो दिट्ठधम्मिकादिअत्थनिस्सितो तदसंवत्तनतो। यो हि तदावहो, सो तंनिस्सितोति वत्तब्बतं लभेय्य यथा तं पुञ्ञञाणसम्भारो। एतेनेव तस्स न धम्मनिस्सिततापि संवण्णिता दट्ठब्बा। आदिब्रह्मचरियस्साति आदिब्रह्मचरियं, तदेव आदिब्रह्मचरियकं यथा ‘‘विनयो एव वेनयिको’’ति, (पारा॰ अट्ठ॰ २१) तेनाह ‘‘सिक्खत्तयसङ्खातस्सा’’तिआदि। दिट्ठाभिनिवेसस्स संसारवट्टे निब्बिदाविरागनिरोधुपसमासंवत्तनं वट्टन्तोगधत्ता, तस्स वट्टसम्बन्धनतो च। तथा अभिञ्ञासम्बोधनिब्बानासंवत्तनञ्च दट्ठब्बम्। अभिजाननायाति ञातपरिञ्ञावसेन अभिजाननत्थाय। सम्बुज्झनत्थायाति तीरणपहानपरिञ्ञावसेन सम्बोधनत्थायाति वदन्ति। अभिजाननायाति अभिञ्ञापञ्ञावसेन जाननाय, तं पन वट्टस्स पच्चक्खकरणमेव होतीति आह ‘‘पच्चक्खकिरियाया’’ति। सम्बुज्झनत्थायाति परिञ्ञाभिसमयवसेन पटिवेधाय।
कामं तण्हापि दुक्खसभावा, तस्सा पन समुदयभावेन विसुं गहितत्ता ‘‘तण्हं ठपेत्वा’’ति वुत्तम्। पभावनतो उप्पादनतो। दुक्खं पभावेन्तीपि तण्हा अविज्जादिपच्चयन्तरसहिता एव पभावेति, न केवलाति आह ‘‘सप्पच्चया’’ति। उभिन्नं अप्पवत्तीति उभिन्नं अप्पवत्तिनिमित्तं, नप्पवत्तन्ति एत्थ दुक्खसमुदया एतस्मिं वा अधिगतेति अप्पवत्ति। दुक्खनिरोधं निब्बानं गच्छति अधिगच्छति, तदत्थं पटिपदा चाति दुक्खनिरोधगामिनीपटिपदा। मग्गपातुभावोति अग्गमग्गसमुप्पादो। फलसच्छिकिरियाति असेक्खफलाधिगमो। आकारन्ति तं गमनलिङ्गम्।
४२१. समन्ततो निग्गण्हनवसेन तोदनं विज्झनं सन्नितोदकं, वाचायाति च पच्चत्ते करणवचनन्ति आह ‘‘वचनपतोदेना’’ति। सज्झब्भरितन्ति समन्ततो भुसं अरितं अकंसूति सतमत्तेहि तुत्तकेहि विय तिंससतमत्ता परिब्बाजका वाचापतोदनेहि तुदिंसु सभावतो विज्जमानन्ति परमत्थसभावतो उपलब्भमानं, नपकतिआदि विय अनुपलब्भमानम्। तच्छन्ति सच्चम्। तथन्ति अविपरीतं लोकुत्तरधम्मेसूति विसये भुम्मं ते धम्मे विसयं कत्वा। ठितसभावन्ति अवट्ठितसभावं, तदुप्पादकन्ति अत्थो। लोकुत्तरधम्मनियामतन्ति लोकुत्तरधम्मसम्पापननियामेन नियतं, तेनाह ‘‘बुद्धानञ्ही’’तिआदि। एदिसाति ‘‘धम्मट्ठितत’’न्तिआदिना वुत्तप्पकारा।

चित्तहत्थिसारिपुत्तपोट्ठपादवत्थुवण्णना

४२२. सुखुमेसु अत्थन्तरेसूति खन्धायतनादीसु सुखुमञाणगोचरेसु धम्मेसु। कुसलोति पुब्बे बुद्धसासने कतपरिचयताय छेको अहोसि। गिहिभावे आनिसंसकथाय कथितत्ता सीलवन्तस्स भिक्खुनो तथा कथनेन विब्भमने नियोजितत्ता इदानि सयम्पि सीलवा एव हुत्वा छ वारे (ध॰ प॰ अट्ठ॰ ३७; जा॰ अट्ठ॰ १.१.६९) विब्भमि। कम्मसरिक्खकेन हि फलेन भवितब्बम्। महासावकस्स कथितेति महासावकस्स महाकोट्ठिकत्थेरस्स अपसादनकथितनिमित्तम्। पतिट्ठातुं असक्कोन्तोति सासने पतिट्ठं लद्धुं असक्कोन्तो।
४२३. पञ्ञाचक्खुनो नत्थितायाति सुवुत्तदुरुत्तसमविसमदस्सनसमत्थपञ्ञाचक्खुनो अभावेन । चक्खुमाति एत्थ यादिसेन चक्खुना पुरिसो ‘‘चक्खुमा’’ति वुत्तो, तं दस्सेतुं ‘‘सुभासिता’’तिआदि वुत्तम्। एककोट्ठासाति एकन्तिका, निब्बानावहभावेन निच्छिताति अधिप्पायो। ठपिताति ववत्थापिता। न एककोट्ठासा न एकन्तिका, न निब्बानावहभावेन निच्छिता वट्टन्तोगधभावतोति अधिप्पायो।

एकंसिकधम्मवण्णना

४२५. ‘‘कस्मा आरभी’’ति कारणं पुच्छित्वा ‘‘अनिय्यानिकभावदस्सनत्थ’’न्ति पयोजनं विस्सज्जितम्। सति हि फलसिद्धियं हेतुसिद्धोयेव होतीति। पञ्ञापितनिट्ठायाति पवेदितविमुत्तिमग्गस्स, वट्टदुक्खपरियोसानं गच्छति एतायाति ‘‘निट्ठा’’ति विमुत्ति वुत्ता। निट्ठामग्गो हि इध उत्तरपदलोपेन ‘‘निट्ठा’’ति वुत्तो। तस्स हि अनिय्यानिकता, निय्यानिकता च वुच्चति, न निट्ठाय। निय्यानं वा निग्गमनं निस्सरणं, वट्टदुक्खस्स वुपसमोति अत्थो। निय्यानमेव निय्यानिकं, न निय्यानिकं अनिय्यानिकं, सो एव भावो अनिय्यानिकभावो, तस्स दस्सनत्थन्ति योजेतब्बम्। ‘‘एव’’न्ति ‘‘निब्बानं निब्बान’’न्ति वचनमत्तसामञ्ञं गहेत्वा वदति, न पन परमत्थतो तेसं समये निब्बानपञ्ञापनस्स लब्भनतो, तेन वुत्तं ‘‘सा च न निय्यानिका’’तिआदि। लोकथूपिकादिवसेनाति एत्थ आदि-सद्देन ‘‘अञ्ञो पुरिसो, अञ्ञा पकती’’ति पकतिपुरिसन्तरावबोधो मोक्खो, बुद्धिआदिगुणविनिमुत्तस्स अत्तनो सकत्तनि अवट्ठानं मोक्खो, कायपवत्तिगतिजातिबन्धानं अप्पमज्जनवसेन अप्पवत्तो मोक्खो, यञ्ञेहि जुतेन परेन पुरिसेन सलोकता मोक्खो, समीपता मोक्खो, सहयोगो मोक्खोति एवमादीनं सङ्गहो दट्ठब्बो। यथापञ्ञत्ताति पञ्ञत्तप्पकारा हुत्वा न निय्याति, येनाकारेन ‘‘निट्ठा पापुणीयती’’ति तेहि पवेदिता, तेनाकारेन तस्सा अप्पत्तब्बतो न निय्याति। पण्डितेहि पटिक्खित्ताति ‘‘नायं निट्ठा पटिपदा वट्टस्स अनतिक्कमनतो’’ति बुद्धादीहि पण्डितेहि पटिक्खित्ता। निवत्ततीति पटिक्खेपस्स कारणवचनं, तस्मा तेहि पञ्ञत्ता निट्ठा पटिपदा न निय्याति, अञ्ञदत्थु तंसमङ्गिनं पुग्गलं संसारे एव परिब्भमापेन्ती निवत्तति।
पधानं जाननं नाम पच्चक्खतो जाननं तस्स पमाणजेट्ठभावतो, इतरस्स संसयानुबद्धत्ताति वुत्तं ‘‘जानं पस्स’’न्ति। तेनेत्थ दस्सनेन जाननं विसेसेति। इदं वुत्तं होति – तुम्हाकं एकन्तसुखे लोके पच्चक्खतो ञाणदस्सनं अत्थीति। जानन्ति वा तस्स लोकस्स अनुमानविसयतं पुच्छति, पस्सन्ति पच्चक्खतो गोचरतम्। अयञ्हेत्थ अत्थो – अपि तुम्हाकं लोको पच्चक्खतो ञातो, उदाहु अनुमानतोति।
यस्मा लोके पच्चक्खभूतो अत्थो इन्द्रियगोचरभावेन पाकटो, तस्मा वुत्तं ‘‘दिट्ठपुब्बानी’’तिआदि। दिट्ठपुब्बानीति दिट्ठवा, दस्सनभूतेन, तदनुगतेन च ञाणेन गहितपुब्बानीति अत्थो। एवञ्च कत्वा ‘‘सरीरसण्ठानादीनी’’ति वचनं समत्थितं होति। ‘‘अप्पाटिहीरक त’’न्ति अनुनासिकलोपं कत्वा निद्देसोति आह ‘‘अप्पाटिहीरकं त’’न्ति ‘‘अप्पाटिहीरं कत’’न्ति एवमेत्थ वण्णेन्ति। पटिपक्खहरणतो पटिहारियं, तदेव पाटिहारियं, उत्तरविरहितं वचनम्। पाटिहारियमेवेत्थ ‘‘पाटिहीरक’’न्ति वा वुत्तम्। न पाटिहीरकं अप्पाटिहीरकं परेहि वुच्चमानउत्तरेहि सउत्तरत्ता, तेनाह ‘‘पटिहरणविरहित’’न्ति। सउत्तरञ्हि वचनं तेन उत्तरेन पटिहारीयति अतिविपरिवत्तीयति। ततो एव निय्यानस्स पटिहरणमग्गस्स अभावतो ‘‘अनिय्यानिक’’न्ति वत्तब्बतं लभति।
४२६. विलासो लीळा। आकप्पो केसबन्धवत्थग्गहणं आदिआकारविसेसो, वेससंविधानं वा। आदि-सद्देन भावादीनं सङ्गहो दट्ठब्बो। ‘‘भावो’’ति च चातुरियं वेदितब्बम्।

तयोअत्तपटिलाभवण्णना

४२८. आहितो अहं मानो एत्थाति अत्ता, अत्तभावोति आह ‘‘अत्तपटिलाभोति अत्तभावपटिलाभो’’ति। कामभवं दस्सेति तस्स इतरद्वयत्तभावतो ओळारिकत्ता। रूपभवं दस्सेति झानमनेन निब्बत्तं हुत्वा रूपीभावेन उपलब्भनतो। संकिलेसिका धम्मा नाम द्वादस अकुसलचित्तुप्पादा तदभावे कस्सचि संकिलेसस्सापि असम्भवतो। वोदानिया धम्मा नाम समथविपस्सना तासं वसेन सब्बसो चित्तवोदानस्स सिज्झनतो।
४२९. पटिपक्खधम्मानं असमुच्छेदे पन न कदाचिपि अनवज्जधम्मानं पारिपूरी, वेपुल्लं वा सम्भवति, समुच्छेदे पन सति एव सम्भवतीति मग्गपञ्ञाफलपञ्ञा-ग्गहणम्। ता हि सकिं परिपुण्णा परिपुण्णा एव अपरिहानधम्मत्ता। तरुणपीतीति उप्पन्नमत्ता अलद्धासेवना दुब्बला पीति। बलवतुट्ठीति पुनप्पुनं उप्पत्तिया लद्धासेवना उपरिविसेसाधिगमस्स पच्चयभूता थिरतरा पीति। ‘‘यं अवोचुम्हा’’तिआदीसु अयं सङ्खेपत्थो – यं वोहारं ‘‘संकिलेसिकवोदानियधम्मानं पहानाभिवुद्धिनिट्ठं पञ्ञाय पारिपूरिवेपुल्लभूतं इमस्मिंयेव अत्तभावे अपरप्पच्चयेन ञाणेन पच्चक्खतो सम्पादेत्वा विहरिस्सती’’ति कथयिम्ह। तत्थ तस्मिं विहारे तस्स मम ओवादकरस्स भिक्खुनो एवं वुत्तप्पकारेन विहरणनिमित्तं पमोदप्पभाविता पीति च भविस्सति, तस्सा च पच्चयभूतं पस्सद्धिद्वयं सम्मदेव उपट्ठिता सति च उक्कंसगतं ञाणञ्च तथाभूतो च सो विहारो। सन्तपणीतताय अतप्पको अनञ्ञसाधारणो सुखविहारोति वत्तब्बतं अरहतीति।
पठमज्झाने पटिलद्धमत्ते हीनभावतो पीति दुब्बला पामोज्जपक्खिका, सुविभाविते पन तस्मिं पगुणे सा पणीता बलवभावतो परिपुण्णकिच्चा पीतीति वुत्तं ‘‘पठमज्झाने पामोज्जादयो छपि धम्मा लब्भन्ती’’ति। ‘‘सुखो विहारो’’ति इमिना समाधि गहितो। सुखं गहितन्ति अपरे, तेसं मतेन सन्तसुखताय उपेक्खा चतुत्थज्झाने ‘‘सुख’’न्ति इच्छिता, तेनाह ‘‘तथा चतुत्थे’’तिआदि। पामोज्जं निवत्ततीति दुब्बलपीतिसङ्खातं पामोज्जं छसु धम्मेसु निवत्तति हायति। वितक्कविचारक्खोभविरहेन दुतियज्झाने सब्बदा पीति बलवती एव होति, न पठमज्झाने विय कदाचि दुब्बला। सुद्धविपस्सना पादकज्झानमेवाति उपरि मग्गं अकथेत्वा केवलं विपस्सनापादकज्झानं कथितम्। चतूहि मग्गेहि सद्धिं विपस्सना कथिताति विपस्सनाय पादकभावेन झानानि कथेत्वा ततो परं विपस्सनापुब्बका चत्तारोपि मग्गा कथिताति अत्थो। चतुत्थज्झानिकफलसमापत्ति कथिताति पठमज्झानिकादिका फलसमापत्तियो अकथेत्वा चतुत्थज्झानिका एव फलसमापत्ति कथिता। पीतिवेवचनमेव कत्वाति द्विन्नं पीतीनं एकस्मिं चित्तुप्पादे अनुप्पज्जनतो पामोज्जं पीतिवेवचनमेव कत्वा। पीतिसुखानं अपरिच्चत्तत्ता, ‘‘सुखो च विहारो’’ति सातिसयस्स सुखविहारस्स गहितत्ता च दुतियज्झानिकफलसमापत्ति नाम कथिता। कामं पठमज्झानेपि पीतिसुखानि लब्भन्ति, तानि पन वितक्कविचारक्खोभेन न सन्तपणीतानि, सन्तपणीतानि च इधाधिप्पेतानि।
४३२-४३७. विभावनत्थोति पकासनत्थो सरूपतो निरूपनत्थो, तेनाह ‘‘अयं सो’’तिआदि। नन्ति ओळारिकं अत्तपटिलाभम्। सप्पटिहरणन्ति परेन चोदितवचनेन सपरिहारं सउत्तरम्। तुच्छोति मुसा अभूतो। स्वेवाति सो एव अत्तपटिलाभो। तस्मिं समये होतीति तस्मिं पच्चुप्पन्नसमये विज्जमानो होति। अत्तपटिलाभोत्वेव निय्यातेसि, न नं सरूपतो नीहरित्वा दस्सेसि। रूपादयो चेत्थ धम्माति रूपवेदनादयो एव एत्थ लोके सभावधम्मा। अत्तपटिलाभोति पन ते रूपादिके पञ्चक्खन्धे उपादाय पञ्ञत्ति, तेनाह ‘‘नाममत्तमेत’’न्ति। नामपण्णत्तिवसेनाति नामभूतपञ्ञत्तिमत्ततावसेन।
४३८. एवञ्च पन वत्वाति ‘‘अत्तपटिलाभोति रूपादिके उपादाय पञ्ञत्तिमत्त’’न्ति इममत्थं ‘‘यस्मिं चित्त समये’’तिआदिना वत्वा। पटिपुच्छित्वा विनयनत्थन्ति यथा परे पुच्छेय्युं, तेनाकारेन कालविभागतो पटिपदानि पुच्छित्वा तस्स अत्थस्स ञापनवसेन विनयनत्थम्। तस्मिं समये सच्चो अहोसीति तस्मिं अतीतसमये उपादानस्स विज्जमानताय सच्चभूतो विज्जमानो विय वत्तब्बो अहोसि, न पन अनागतो इदानि पच्चुप्पन्नो वा अत्तपटिलाभो तदुपादानस्स तदा अविज्जमानत्ता। ये ते अतीता धम्मा अतीतसमये अतीतत्तपटिलाभस्स उपादानभूता रूपादयो। ते एतरहि नत्थि निरुद्धत्ता। ततो एव अहेसुन्ति सङ्ख्यं गता। तस्माति तस्मिंयेव समये लब्भनतो। सोपि तदुपादानो मे अत्तपटिलाभो तस्मिंयेव अतीतसमये सच्चो भूतो विज्जमानो विय अहोसि। अनागतपच्चुप्पन्नानन्ति अनागतानञ्चेव पच्चुप्पन्नानञ्च रूपधम्मानं उपादानभूतानं तदा तस्मिं अतीतसमये अभावा तदुपादानो अनागतो पच्चुप्पन्नो च अत्तपटिलाभो तस्मिं अतीतसमये मोघो तुच्छो मुसा नत्थीति अत्थो। नाममत्तमेवाति समञ्ञामत्तमेव। अत्तपटिलाभं पटिजानाति परमत्थतो अनुपलब्भमानत्ता।
‘‘एसेव नयो’’ति इमिना ये ते अनागता धम्मा, ते एतरहि नत्थि, ‘‘भविस्सन्ती’’ति पन सङ्ख्यं गमिस्सन्ति, तस्मा सोपि मे अत्तपटिलाभो तस्मिंयेव समये सच्चो भविस्सति। अतीतपच्चुप्पन्नानं पन धम्मानं तदा अभावा तस्मिं समये मोघो अतीतो मोघो पच्चुप्पन्नो। ये इमे पच्चुप्पन्ना धम्मा, ते एतरहि अत्थि, तस्मा योयं मे अत्तपटिलाभो, सो इदानि सच्चो। अतीतानागतानं पन धम्मानं इदानि अभावा तस्मिं समये मोघो अतीतो मोघो अनागतोति एवं अत्थतो नाममत्तमेव अत्तपटिलाभं पटिजानातीति इममत्थं अतिदिसति।
४३९-४४३. संसन्दितुन्ति समानेतुम्। यस्मिं समये खीरं होतीति यस्मिं काले भूतुपादायसञ्ञितं उपादानविसेसं उपादाय खीरपञ्ञत्ति होति। न तस्मिं…पे॰… गच्छति खीरपञ्ञत्तिउपादानस्स दधिआदिपञ्ञत्तिया अनुपादानतो। पटिनियतवत्थुका हि एका लोकसमञ्ञा, तेनाह ‘‘ये धम्मे उपादाया’’तिआदि। तत्थ सङ्खायति एतायाति सङ्खा, पञ्ञत्ति। निद्धारेत्वा वचन्ति वदन्ति एतायाति निरुत्ति। नमन्ति एतेनाति नामम्। वोहरन्ति एतेनाति वोहारो, पञ्ञत्तियेव। एस नयो सब्बत्थाति ‘‘यस्मिं समये’’तिआदिना खीरे वुत्तनयं दधिआदीसु अतिदिसति।
समनुजाननमत्तकानीति ‘‘इदं खीरं, इदं दधी’’तिआदिना तादिसे भूतुपादायरूपविसेसे लोके परम्पराभतं पञ्ञत्तिं अप्पटिक्खिपित्वा समनुजाननं विय पच्चयविसेसविसिट्ठं रूपादिखन्धसमूहं उपादाय ‘‘ओळारिको अत्तपटिलाभो’’ति च ‘‘मनोमयो अत्तपटिलाभो’’ति च ‘‘अरूपो अत्तपटिलाभो’’ति च तथा तथा समनुजाननमत्तकानि, न च तब्बिनिमुत्तो उपादानतो अञ्ञो कोचि अत्थो अत्थीति अत्थो। निरुत्तिमत्तकानीति सद्दनिरुत्तिया गहणूपायमत्तकानि। ‘‘सत्तो फस्सोति हि सद्दग्गहणुत्तरकालं तदनुविद्धपण्णत्तिग्गहणमुखेनेव तदत्थावबोधो। वचनपथमत्तकानीति तस्सेव वेवचनम्। वोहारमत्तकानीति तथा तथा वोहारमत्तकानि। नामपण्णत्तिमत्तकानीति तस्सेव वेवचनं, तंतंनामपञ्ञापनमत्तकानि। सब्बमेतन्ति ‘‘अत्तपटिलाभो’’ति वा ‘‘सत्तो’’ति वा ‘‘पोसो’’ति वा सब्बमेतं वोहारमत्तकं परमत्थतो अनुपलब्भनतो, तेनाह ‘‘यस्मा परमत्थतो सत्तो नाम नत्थी’’तिआदि।
यदि एवं कस्मा तं बुद्धेहिपि वुच्चतीति आह ‘‘बुद्धानं पन द्वे कथा’’तिआदि। सम्मुतिया वोहारस्स कथनं सम्मुतिकथा। परमत्थस्स सभावधम्मस्स कथनं परमत्थकथा। अनिच्चादिकथापि परमत्थसन्निस्सितकथा परमत्थकथाति कत्वा परमत्थकथा। परमत्थधम्मो हि ‘‘अनिच्चो, दुक्खो, अनत्ता’’ति च वुच्चति , न सम्मुतिधम्मो। कस्मा पनेवं दुविधा बुद्धानं कथापवत्तीति तत्थ कारणमाह ‘‘तत्थ यो’’तिआदिना। यस्मा परमत्थकथाय सच्चसम्पटिवेधो, अरियसच्चकथा च सिखाप्पत्ता देसना, तस्मा विनेय्यपुग्गलवसेन सम्मुतिकथं कथेन्तोपि भगवा परमत्थकथंयेव कथेतीति आह ‘‘तस्स भगवा आदितोव…पे॰… कथेती’’ति, तेनाह ‘‘तथा’’तिआदि, तेनस्स कत्थचि सम्मुतिकथापुब्बिका परमत्थकथा होति पुग्गलज्झासयवसेन, कत्थचि परमत्थकथापुब्बिका सम्मुतिकथा। इति विनेय्यदमनकुसलस्स सत्थु विनेय्यज्झासयवसेन तथा तथा देसनापवत्तीति दस्सेति। सब्बत्थ पन भगवा धम्मतं अविजहन्तो एव सम्मुतिं अनुवत्तति, सम्मुतिं अपरिच्चजन्तोयेव धम्मतं विभावेति, न तत्थ अभिनिवेसातिधावनानि। वुत्तञ्हेतं ‘‘जनपदनिरुत्तिं नाभिनिविसेय्य, समञ्ञं नातिधावेय्या’’ति।
पठमं सम्मुतिं कत्वा कथनं पन वेनेय्यवसेन येभुय्येन बुद्धानं आचिण्णन्ति तं कारणेन सद्धिं दस्सेन्तो ‘‘पकतिया पना’’तिआदिमाह। ननु च सम्मुति नाम परमत्थतो अविज्जमानत्ता अभूता, तं कथं बुद्धा कथेन्तीति आह ‘‘सम्मुतिकथं कथेन्तापी’’तिआदि। सच्चमेवाति तथमेव। सभावमेवाति सम्मुतिभावेन तंसभावमेव, तेनाह ‘‘अमुसावा’’ति। परमत्थस्स पन सच्चादिभावे वत्तब्बमेव नत्थि।
इमेसं पन सम्मुतिपरमत्थानं को विसेसो? यस्मिं भिन्ने, बुद्धिया वा अवयवविनिब्भोगे कते न तंसञ्ञा, सो घटपटादिप्पभेदो सम्मुति, तब्बिपरियायतो परमत्थो। न हि कक्खळफुसनादिसभावे अयं नयो लब्भति। एवं सन्तेपि वुत्तनयेन सम्मुतिपि सच्चसभावा एवाति आह ‘‘दुवे सच्चानि अक्खासी’’तिआदि।
इदानि नेसं सच्चसभावं कारणेन दस्सेन्तो ‘‘सङ्केतवचनं सच्चन्ति गाथमाह। तत्थ सङ्केतवचनं सच्चं विसंवादनाभावतो। तत्थ हेतुमाह ‘‘लोकसम्मुतिकारण’’न्ति। लोकसिद्धा हि सम्मुति सङ्केतवचनस्स अविसंवादनताय कारणम्। परमो उत्तमो अत्थो परमत्थो, धम्मानं यथाभूतसभावो। तस्स वचनं सच्चं याथावतो अविसंवादनवसेन च पवत्तनतो। तत्थ कारणमाह ‘‘धम्मानं भूतलक्खण’’न्ति, सभावधम्मानं यो भूतो अविपरीतो सभावो, तस्स लक्खणं अङ्गनं ञापनन्ति कत्वा।
यदि तथागतो परमत्थसच्चं सम्मदेव अभिसम्बुज्झित्वा ठितोपि लोकसमञ्ञं गहेत्वाव वदति, को एत्थ लोकियमहाजनेहि विसेसोति आह। ‘‘याहि तथागतो वोहरति अपरामास’’न्तिआदि। लोकियमहाजनो अप्पहीनपरामासत्ता ‘‘एतं ममा’’तिआदिना परामसन्तो वोहरति, तथागतो पन सब्बसो पहीनपरामासत्ता अपरामसन्तो यस्मा लोकसमञ्ञाहि विना लोकियो अत्थो लोके केनचि दुविञ्ञेय्यो, तस्मा ताहि तं वोहरति। तथा वोहरन्तो एव च अत्तनो देसनाविलासेन वेनेय्यसत्ते परमत्थसच्चे पतिट्ठपेति। देसनं विनिवट्टेत्वाति हेट्ठा पवत्तितकथाय विनिवट्टेत्वा विवेचेत्वा देसनं ‘‘अपरामास’’न्ति तण्हामानपरामासप्पहानकित्तनेन अरहत्तनिकूटेन निट्ठापेसि। यं यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव।
पोट्ठपादसुत्तवण्णनाय लीनत्थप्पकासना।