०७. जालियसुत्तवण्णना

७. जालियसुत्तवण्णना

द्वेपब्बजितवत्थुवण्णना

३७८. ‘‘घोसितेन सेट्ठिना कते आरामे’’ति वत्वा तत्थ कोयं घोसितसेट्ठि नाम, कथञ्चानेन आरामो कारितो, कथं वा तत्थ भगवा विहासीति तं सब्बं समुदागमतो पट्ठाय सङ्खेपतोव दस्सेतुं ‘‘पुब्बे किरा’’तिआदि वुत्तम्। ततोति अल्लकप्परट्ठतो। तदाति तेसं तं गामं पविट्ठदिवसे। बलवपायासन्ति गरुतरं बहुपायासम्। असन्निहितेति गेहतो बहि गते। भुस्सतीति रवति। घोसकदेवपुत्तोत्वेव नामं अहोसि सरघोससम्पत्तिया। वेय्यत्तियेनाति पञ्ञावेय्यत्तियेन। घोसितसेट्ठि नाम जातो ताय एव चस्स सरसम्पत्तिया घोसितनामता।
सरीरसन्तप्पनत्थन्ति हिमवन्ते फलमूलाहारताय किलन्तसरीरा लोणम्बिलसेवनेन तस्स सन्तप्पनत्थं पीननत्थम्। तसिताति पिपासिता। किलन्ताति परिस्सन्तकाया। ते किर तं वटरुक्खं पत्वा तस्स सोभासम्पत्तिं दिस्वा महानुभावा मञ्ञे एत्थ अधिवत्था देवता, ‘‘साधु वतायं देवता अम्हाकं अद्धानपरिस्समं विनोदेय्या’’ति चिन्तेसुं, तेन वुत्तं ‘‘तत्थ अधिवत्था…पे॰… निसीदिंसू’’ति। सोति अनाथपिण्डिको गहपति। भतकानन्ति भतिया वेय्यावच्चं करोन्तानं दासपेसकम्मकरानम्। पकतिभत्तवेतनन्ति पकतिया दातब्बभत्तवेतनं, तदा उपोसथिकत्ता कम्मं अकरोन्तानम्पि कम्मकरणदिवसेन दातब्बभत्तवेतनमेवाति अत्थो। कञ्चीति कञ्चिपि भतकम्।
उपेच्च परस्स वाचाय आरम्भनं बाधनं उपारम्भो, दोसदस्सनवसेन घट्टनन्ति अत्थो, तेनाह ‘‘उपारम्भाधिप्पायेन वादं आरोपेतुकामा हुत्वा’’ति। वदन्ति निन्दनवसेन कथेन्ति एतेनाति हि वादो, दोसो। तं आरोपेतुकामा, पतिट्ठापेतुकामा हुत्वाति अत्थो। ‘‘तं जीवं तं सरीर’’न्ति, इध यं वत्थुं जीवसञ्ञितं, तदेव सरीरसञ्ञितन्ति ‘‘रूपं अत्ततो समनुपस्सती’’ति वादं गहेत्वा वदन्ति। रूपञ्च अत्तानञ्च अद्वयं कत्वा समनुपस्सनवसेन ‘‘सत्तो’’ति वा बाहिरकपरिकप्पितं अत्तानं सन्धाय वदन्ति। भिज्जतीति निरुदयविनासवसेन विनस्सति। तेन जीवसरीरानं अनञ्ञत्तानुजाननतो, सरीरस्स च भेददस्सनतो। न हेत्थ यथा भेदवता सरीरतो अनञ्ञत्ता अदिट्ठोपि जीवस्स भेदो वुत्तो, एवं अदिट्ठभेदतो अनञ्ञत्ता सरीरस्सापि अभेदोति सक्का विञ्ञातुं तस्स भेदस्स पच्चक्खसिद्धत्ता, भूतुपादायरूपविनिमुत्तस्स च सरीरस्स अभावतोति आह ‘‘उच्छेदवादो होती’’ति।
‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति अञ्ञदेव वत्थुं जीवसञ्ञितं, अञ्ञं वत्थुं सरीरसञ्ञितन्ति ‘‘रूपवन्तं अत्तानं समनुपस्सती’’तिआदिनयप्पवत्तं वादं गहेत्वा वदन्ति। रूपे भेदस्स दिट्ठत्ता, अत्तनि च तदभावतो अत्ता निच्चोति आपन्नमेवाति आह ‘‘तुम्हाकं…पे॰… आपज्जती’’ति।
३७९-३८०. तयिदं नेसं वञ्झासुतस्स दीघरस्सतापरिकप्पनसदिसन्ति कत्वा ठपनीयोयं पञ्होति तत्थ राजनिमीलनं कत्वा सत्था उपरि नेसं ‘‘तेन हावुसो सुणाथा’’तिआदिना धम्मदेसनं आरभीति आह ‘‘अथ भगवा’’तिआदि। तस्सा येवाति मज्झिमाय पटिपदाय।
सद्धापब्बजितस्साति सद्धाय पब्बजितस्स ‘‘एवमहं इतो वट्टदुक्खतो निस्सरिस्सामी’’ति एवं पब्बज्जं उपगतस्स तदनुरूपञ्च सीलं पूरेत्वा पठमज्झानेन समाहितचित्तस्स। एतं वत्तुन्ति एतं किलेसवट्टपरिबुद्धिदीपनं ‘‘तं जीवं तं सरीर’’न्तिआदिकं दिट्ठिसंकिलेसनिस्सितं वचनं वत्तुन्ति अत्थो। निब्बिचिकिच्छो न होतीति धम्मेसु तिण्णविचिकिच्छो न होति, तत्थ तत्थ आसप्पनपरिसप्पनवसेन पवत्ततीति अत्थो।
एतमेवं जानामीति येन सो भिक्खु पठमं झानं उपसम्पज्ज विहरति, एतं ससम्पयुत्तधम्मं चित्तन्ति एवं जानामि। नो च एवं वदामीति यथा दिट्ठिगतिका तं धम्मजातं सनिस्सयं अभेदतो गण्हन्ता ‘‘तं जीवं तं सरीर’’न्ति वा तदुभयं भेदतो गण्हन्ता ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा अत्तनो मिच्छागाहं पवेदेन्ति, अहं पन न एवं वदामि तस्स धम्मस्स सुपरिञ्ञातत्ता, तेनाह ‘‘अथ खो’’तिआदि । बाहिरका येभुय्येन कसिणज्झानानि एव निब्बत्तेन्तीति आह ‘‘कसिणपरिकम्मं भावन्तेस्सा’’ति। यस्मा भावनानुभावेन झानाधिगमो, भावना च पथवीकसिणादिसञ्जाननमुखेन होतीति सञ्ञासीसेन निद्दिसीयति, तस्मा आह ‘‘सञ्ञाबलेन उप्पन्न’’न्ति। तेनाह – ‘‘पथवीकसिणमेको सञ्जानाती’’तिआदि। ‘‘न कल्लं तस्सेत’’न्ति इदं यस्मा भगवता तत्थ तत्थ ‘‘अथ च पनाहं न वदामी’’ति वुत्तं, तस्मा न वत्तब्बं किरेतं केवलिना उत्तमपुरिसेनाति अधिप्पायेनाह, तेन वुत्तं ‘‘मञ्ञमाना वदन्ती’’ति। सेसं सब्बत्थ सुविञ्ञेय्यमेव।
जालियसुत्तवण्णनाय लीनत्थप्पकासना।