०६. महालिसुत्तवण्णना

६. महालिसुत्तवण्णना

ब्राह्मणदूतवत्थुवण्णना

३५९. पुनप्पुनं विसालीभावूपगमनतोति पुब्बे किर पुत्तधीतुवसेन द्वे द्वे हुत्वा सोळसक्खत्तुं जातानं लिच्छवीराजकुमारानं सपरिवारानं अनुक्कमेनेव वड्ढन्तानं निवासनट्ठानारामुय्यानपोक्खरणीआदीनं पतिट्ठानस्स अप्पहोनकताय नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन परिक्खिपिंसु, तेनस्स पुनप्पुनं विसालीभावं गतत्ता ‘‘वेसाली’’ त्वेव नामं जातं, तेन वुत्तं ‘‘पुनप्पुनं विसालीभावूपगमनतो वेसालीति लद्धनामके नगरे’’ति। सयंजातन्ति सयमेव जातं अरोपिमम्। महन्तभावेनेवाति रुक्खगच्छानं, ठितोकासस्स च महन्तभावेन, तेनाह ‘‘हिमवन्तेन सद्धिं एकाबद्धं हुत्वा’’ति। कूटागारसालासङ्खेपेनाति हंसवट्टकच्छन्नेन कूटागारसालानियामेन। कोसलेसु जाता, भवा वा, तं वा रट्ठं निवासो एतेसन्ति कोसलका। एवं मागधका वेदितब्बा। यस्स अकरणे पुग्गलो महाजानियो होति, तं करणं अरहतीति करणीयं तेन करणीयेन, तेनाह ‘‘अवस्सं कत्तब्बकम्मेना’’ति। तं किच्चन्ति वुच्चति सति समवाये कातब्बतो।
३६०. या बुद्धानं उप्पज्जनारहा नानत्तसञ्ञा, तासं वसेन नानारम्मणाचारतो। सम्भवन्तस्सेव पटिसेधो। पटिक्कम्माति निवत्तित्वा तथा चित्तं अनुप्पादेत्वा। सल्लीनोति झानसमापत्तिया एकत्तारम्मणं अल्लीनो।

ओट्ठद्धलिच्छवीवत्थुवण्णना

३६१. अद्धोट्ठतायाति तस्स किर उत्तरोट्ठं अप्पकताय तिरियं फालेत्वा अपनीतद्धं विय खायति चत्तारो दन्ते, द्वे च दाठा न छादेति, तेन नं ‘‘ओट्ठद्धो’’ति वोहरन्ति। अयं किर उपासको सद्धो पसन्नो दायको दानपति बुद्धमामको धम्ममामको सङ्घमामको, तेनाह पुरेभत्तन्तिआदि।
३६२. सासने युत्तपयुत्तोति भावनं अनुयुत्तो। सब्बत्थ सीहसमानवुत्तिनोपि भगवतो परिसाय महन्ते सति तदज्झासयानुरूपं पवत्तियमानाय धम्मदेसनाय विसेसो होतीति आह ‘‘महन्तेन उस्साहेन धम्मं देसेस्सती’’ति।
‘‘विस्सासिको’’ति वत्वा तमस्स विस्सासिकभावं विभावेतुं ‘‘अयञ्ही’’तिआदि वुत्तम्। थेरस्स खीणा सवस्ससतो आलसियभावो ‘‘अप्पहीनो’’ति न वत्तब्बो, वासनालेसं पन उपादायाह ‘‘ईसकं अप्पहीनो विय होती’’ति। न हि सावकानं सवासना किलेसा पहीयन्ति।
३६३. विनेय्यजनानुरोधेन बुद्धानं पाटिहारियविजम्भनं होतीति वुत्तं ‘‘अथ खो भगवा’’तिआदि, तेनेवाह ‘‘संसूचितनिक्खमनो’’ति। गन्धकुटितो निक्खमनवेलायञ्हि छब्बण्णा बुद्धरस्मियो आवेळावेळायमलायमला हुत्वा सविसेसा पभस्सरा विनिच्छरिंसु।
३६४. ततो परन्ति ‘‘हिय्यो’’ति वुत्तदिवसतो अनन्तरं परं पुरिमतरं अतिसयेन पुरिमत्ता। इति इमेसु द्वीसु ववत्थितो यथाक्कमं पुरिमपुरिमतरभावो। एवं सन्तेपि यदेत्थ ‘‘पुरिमतर’’न्ति वुत्तं, ततो पभुति यं यं ओरं, तं तं पुरिमं, यं यं परं, तं तं पुरिमतरं, ओरपारभावस्स विय पुरिमपुरिमतरभावस्स च अपेक्खासिद्धितो, तेनाह ‘‘ततो पट्ठाया’’तिआदि। मूलदिवसतो पट्ठायातिआदिदिवसतो पट्ठाय। अग्गन्ति पठमम्। तं पनेत्थ परा अतीता कोटि होतीति आह ‘‘परकोटिं कत्वा’’ति। यं-सद्दयोगेन चायं ‘‘विहरामी’’ति वत्तमानप्पयोगो, अत्थो पन अतीतकालवसेनेव वेदितब्बो, तेनाह ‘‘विहासिन्ति वुत्तं होती’’ति। पठमविकप्पे ‘‘विहरामी’’ति पदस्स ‘‘यदग्गे’’ति इमिना उजुकं सम्बन्धो दस्सितो, दुतियविकप्पे पन ‘‘तीणि वस्सानी’’ति इमिनापि।
पियजातिकानीति इट्ठसभावानि। सातजातिकानीति मधुरसभावानि। मधुरं वियाति हि ‘‘मधुर’’न्ति वुच्चति मनोरमं यं किञ्चि। कामूपसञ्हितानीति आरम्मणं करोन्तेन कामेन उपसंहितानि, कामनीयानीति अत्थो, तेनाह ‘‘कामस्सादयुत्तानी’’ति, कामस्सादस्स युत्तानि योग्यानीति अत्थो। सरीरसण्ठानेति सरीरबिम्बे, आधारे चेतं भुम्मम्। तस्मा सद्देनाति तं निस्साय ततो उप्पन्नेन सद्देनाति अत्थो। मधुरेनाति इट्ठेन। एत्तावताति दिब्बसोतञाणस्स परिकम्माकथनमत्तेन। ‘‘अत्तना ञातम्पि न कथेति, किमस्स सासने अधिट्ठानेना’’ति कुज्झन्तो आघातं बन्धित्वा सह कुज्झनेनेव झानाभिञ्ञाहि परिहायि। चिन्तेसीति ‘‘कस्मा नु खो मय्हं तं परिकम्मं न कथेसी’’ति परिवितक्केन्तो अयोनिसो उम्मुज्जनवसेन चिन्तेसि। अनुक्कमेनाति पाथिकसुत्ते आगतनयेन तं तं अयुत्तमेव चिन्तेन्तो, भासन्तो, करोन्तो च अनुक्कमेन। भगवति बद्धाघातताय सासने पतिट्ठं अलभन्तो गिहिभावं पत्वा।

एकंसभावितसमाधिवण्णना

३६६-३७१. एकंसायाति तदत्थेयेव चतुत्थी, तस्मा एकंसत्थन्ति अत्थो। अंस-सद्दो चेत्थ कोट्ठासपरियायो, सो च अधिकारतो दिब्बरूपदस्सनदिब्बसद्दस्सवनवसेन वेदितब्बोति आह ‘‘एककोट्ठासाया’’तिआदि। अनुदिसायाति पुरत्थिमदक्खिणादिभेदाय चतुब्बिधाय अनुदिसाय। उभयकोट्ठासायाति दिब्बरूपदस्सनत्थाय, दिब्बसद्दस्सवनत्थाय च। भावितोति यथा दिब्बचक्खुञाणं, दिब्बसोतञाणञ्च समधिगतं होति, एवं भावितो। तयिदं विसुं विसुं परिकम्मकरणेन इज्झन्तीसु वत्तब्बं नत्थि, एकज्झं इज्झन्तीसुपि कमेनेव किच्चसिद्धि एकज्झं किच्चसिद्धिया असम्भवतो। पाळियम्पि एकस्स उभयसमत्थतासन्दस्सनत्थमेव ‘‘दिब्बानञ्च रूपानं दस्सनाय, दिब्बानञ्च सद्दानं सवनाया’’ति वुत्तं, न एकज्झं किच्चसिद्धिसम्भवतो। ‘‘एकंसभावितो समाधिहेतू’’ति इमिना सुनक्खत्तो दिब्बचक्खुञाणाय एव परिकम्मस्स कतत्ता विज्जमानम्पि दिब्बसद्दं नास्सोस्सीति दस्सेति। अपण्णकन्ति अविरज्झनकं, अनवज्जन्ति वा अत्थो।
३७२. ‘‘समाधि एव’’ भावेतब्बट्ठेन समाधिभावना। ‘‘दिब्बसोतञाणं सेट्ठ’’न्ति मञ्ञमानेनापि महालिना दिब्बचक्खुञाणम्पि तेन सह गहेत्वा ‘‘एतासं नून भन्ते’’तिआदिना पुच्छितन्ति ‘‘उभयंसभावितानं समाधीनन्ति अत्थो’’ति वुत्तम्। बाहिरा एता समाधिभावना अनिय्यानिकत्ता। ता हि इतो बाहिरकानम्पि इज्झन्ति। न अज्झत्तिका भगवतो सामुक्कंसिकभावेन अप्पवेदितत्ता। यदत्थन्ति येसं अत्थाय। तेति ते अरियफलधम्मे। ते हि सच्छिकातब्बाति।

चतुअरियफलवण्णना

३७३. तस्माति वट्टदुक्खे संयोजनतो। ‘‘मग्गसोतं आपन्नो’’ति फलट्ठस्स वसेन वुत्तम्। मग्गट्ठो हि मग्गसोतं आपज्जति। तेनेवाह ‘‘सोतापन्ने’’ति, ‘‘सोतापत्तिफलसच्छिकिरियाय पटिपन्ने’’ति (म॰ नि॰ ३.३७९) च। अपतनधम्मोति अनुप्पज्जन- (म॰ नि॰ ३.३७९) सभावो। धम्मनियामेनाति मग्गधम्मनियामेन। हेट्ठिमन्ततो सत्तमभवतो उपरि अनुप्पज्जनधम्मताय वा नियतो। परं अयनं परागति।
तनुत्तं नाम पवत्तिया मन्दता, विरळता चाति आह ‘‘तनुत्ता’’तिआदि। हेट्ठाभागियानन्ति हेट्ठाभागस्स कामभवस्सपच्चयभावेन हितानम्। ओपपातिकोति उपपातिको उपपतने साधुकारीति कत्वा। विमुच्चतीति विमुत्ति, चित्तमेव विमुत्ति चेतोविमुत्तीति आह ‘‘सब्बकिलेस…पे॰… अधिवचन’’न्ति। चित्तसीसेन चेत्थ समाधि गहितो ‘‘चित्तं पञ्ञञ्च भावय’’न्ति। आदीसु (सं॰ नि॰ १.२३; पेटको॰ २२; मि॰ प॰ २.९) विय। पञ्ञाविमुत्तीति एत्थापि एसेव नयो, तेनाह ‘‘पञ्ञाव पञ्ञाविमुत्ती’’ति। सामन्ति अत्तनाव, अपरप्पच्चयेनाति अत्थो। अभिञ्ञाति य-कारलोपेन निद्देसोति आह ‘‘अभिजानित्वा’’ति।

अरियअट्ठङ्गिकमग्गवण्णना

३७४-५. अरियसावको निब्बानं, अरियफलञ्च पटिपज्जति एतायाति पटिपदा, सा च तस्स पुब्बभागो एवाति इध ‘‘पुब्बभागपटिपदाया’’ति अरियमग्गमाह। ‘‘अट्ठ अङ्गानि अस्सा’’ति अञ्ञपदत्थसमासं अकत्वा अट्ठङ्गानि अस्स सन्तीति अट्ठङ्गिकोति पदसिद्धि दट्ठब्बा।
सम्मा अविपरीतं याथावतो चतुन्नं अरियसच्चानं पच्चक्खतो दस्सनसभावा सम्मा दस्सनलक्खणा। सम्मदेव निब्बानारम्मणे चित्तस्स अभिनिरोपनसभावो सम्मा अभिनिरोपनलक्खणो। चतुरङ्गसमन्नागता वाचा जनं सङ्गण्हातीति तब्बिपक्खविरतिसभावा सम्मावाचा भेदकरमिच्छावाचापहानेन जने सम्पयुत्ते च परिग्गण्हनकिच्चवती होतीति सम्मा परिग्गहणलक्खणा। यथा चीवरकम्मादिको कम्मन्तो एकं कातब्बं समुट्ठापेति, तं तं किरियानिप्फादको वा चेतनासङ्खातो कम्मन्तो हत्थपादचलनादिकं किरियं समुट्ठापेति, एवं सावज्जकत्तब्बकिरियासमुट्ठापकमिच्छाकम्मन्तप्पहानेन सम्माकम्मन्तो निरवज्जसमुट्ठापनकिच्चवा होति, सम्पयुत्ते च समुट्ठापेन्तो एव पवत्ततीति सम्मा समुट्ठापनलक्खणो सम्माकम्मन्तो। कायवाचानं, खन्धसन्तानस्स च संकिलेसभूतमिच्छाजीवप्पहानेन सम्मा वोदापनलक्खणो सम्माआजीवो। कोसज्जपक्खतो पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनसभावोति सम्मा पग्गाहलक्खणो सम्मावायामो। सम्मदेव उपट्ठानसभावाति सम्मा उपट्ठानलक्खणा सम्मासति। विक्खेपविद्धंसनेन सम्मदेव चित्तस्स समादहनसभावोति सम्मा समाधानलक्खणो सम्मासमाधि।
अत्तनो पच्चनीककिलेसा दिट्ठेकट्ठा अविज्जादयो। पस्सतीति पकासेति किच्चपटिवेधेन पटिविज्झति, तेनाह ‘‘तप्पटिच्छादक…पे॰… असम्मोहतो’’ति। तेनेव हि सम्मादिट्ठिसङ्खातेन अङ्गेन तत्थ पच्चवेक्खणा पवत्ततीति तथेवाति अत्तनो पच्चनीककिलेसेहि सद्धिन्ति अत्थो।
किच्चतोति पुब्बभागेहि दुक्खादिञाणेहि कातब्बस्स किच्चस्स इध सातिसयं निप्फत्तितो इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्चतो। चत्तारि नामानि लभति चतूसु सच्चेसु कातब्बकिच्चनिप्फत्तितो। तीणि नामानि लभति कामसङ्कप्पादिप्पहानकिच्चनिप्फत्तितो। सिक्खापदविभङ्गे (विभ॰ ७०३) ‘‘विरतिचेतना, सब्बे सम्पयुत्तधम्मा च सिक्खापदानी’’ति वुच्चन्तीति तत्थ पधानानं विरतिचेतनानं वसेन ‘‘विरतियोपि होन्ति चेतनायोपी’’ति आह। मुसावादादीहि विरमणकाले वा विरतियो, सुभासितादिवाचाभासनादिकाले च चेतनायो योजेतब्बा। मग्गक्खणे विरतियोव चेतनानं अमग्गङ्गत्ता एकस्स ञाणस्स दुक्खादिञाणता विय, एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्चत्तयसाधनसभावाभावा सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च। सम्मप्पधानसतिपट्ठानवसेनाति चतुसम्मप्पधानचतुसतिपट्ठानभाववसेन।
पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेवाति। यदिपि समाधिउपकारकानं अभिनिरोपनानुमज्जनसम्पियायनब्रूहनसन्तसुखानं वितक्कादीनं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तेसु कायादीसु सुभादिसञ्ञापहानचतुसतिकिच्चं एको समाधि चतुक्कज्झानसमाधिकिच्चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधि पठमज्झानसमाधि एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधि चतुत्थज्झानसमाधि एव मग्गक्खणेपीति अत्थो।
तस्माति पञ्ञापज्जोतत्ता अविज्जन्धकारं विधमित्वा पञ्ञासत्थत्ता किलेसचोरे घातेन्तो। बहुकारत्ताति य्वायं अनादिमति संसारे इमिना कदाचिपि असमुग्घाटितपुब्बो किलेसगणो तस्स समुग्घाटको अरियमग्गो । तत्थ चायं सम्मादिट्ठि परिञ्ञाभिसमयादिवसेन पवत्तिया पुब्बङ्गमा होतीति बहुकारा, तस्मा बहुकारत्ता।
तस्साति सम्मादिट्ठिया। ‘‘बहुकारो’’ति वत्वा तं बहुकारतं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तम्। ‘‘अयं’’ तम्बकंसादिमयत्ता कूटो। अयं समसारताय महासारताय छेको। एवन्ति यथा हेरञ्ञिकस्स चक्खुना दिस्वा कहापणविभागजानने करणन्तरं बहुकारं यदिदं हत्थो, एवं योगावचरस्स पञ्ञाय ओलोकेत्वा धम्मविभागजानने धम्मन्तरं बहुकारं यदिदं वितक्को वितक्केत्वा तदवबोधतो, तस्मा सम्मासङ्कप्पो सम्मादिट्ठिया बहुकारोति अधिप्पायो। दुतियउपमायं एवन्ति यथा तच्छको परेन परिवत्तेत्वा परिवत्तेत्वा दिन्नं दब्बसम्भारं वासिया तच्छेत्वा गेहकरणकम्मे उपनेति, एवं योगावचरो वितक्केन लक्खणादितो वितक्केत्वा दिन्नधम्मे याथावतो परिच्छिन्दित्वा परिञ्ञाभिसमयादिकम्मे उपनेतीति योजना। वचीभेदस्स उपकारको वितक्को सावज्जानवज्जवचीभेदनिवत्तनपवत्तनकराय सम्मावाचायपि उपकारको एवाति ‘‘स्वाय’’न्तिआदि वुत्तम्।
वचीभेदस्स नियामिका वाचा कायिककिरियानियामकस्स कम्मन्तस्स उपकारिका। तदुभयानन्तरन्ति दुच्चरितद्वयपहायकस्स सुचरितद्वयपारिपूरिहेतुभूतस्स सम्मावाचासम्माकम्मन्तद्वयस्स अनन्तरम्। इदं वीरियन्ति चतुब्बिधं सम्मप्पधानवीरियम्। इन्द्रियसमतादयो समाधिस्स उपकारधम्मा। तब्बिपरियायतो अपकारधम्मा वेदितब्बा। गतियोति निप्फत्तियो, किच्चादिसभावे वा। समन्नेसित्वाति उपधारेत्वा।

द्वेपब्बजितवत्थुवण्णना

३७६-७. ‘‘कस्मा आरद्ध’’न्ति अनुसन्धिकारणं पुच्छित्वा तं विभावेतुं ‘‘अयं किरा’’तिआदि वुत्तं, तेन अज्झासयानुसन्धिवसेन उपरि देसना पवत्ताति दस्सेति। तेनाति तथालद्धिकत्ता। अस्साति लिच्छवीरञ्ञो। देसनायाति सण्हसुखुमायं सुञ्ञतपटिसंयुत्तायं यथादेसितदेसनायम्। नाधिमुच्चतीति न सद्दहति न पसीदति। तन्तिधम्मं नाम कथेन्तोति येसं अत्थाय धम्मो कथीयति, तस्मिं तेसं असतिपि मग्गपटिवेधे केवलं सासने तन्तिधम्मं कत्वा कथेन्तो। एवरूपस्साति सम्मासम्बुद्धत्ता अविपरीतधम्मदेसनताय एवंपाकटधम्मकायस्स सत्थु। युत्तं नु खो एतं अस्साति अस्स पठमज्झानादिसमधिगमेन समाहितचित्तस्स कुलपुत्तस्स एतं ‘‘तं जीव’’न्तिआदिना उच्छेदादिगाहगहणं अपि नु युत्तन्ति पुच्छति। लद्धिया पन झानाधिगममत्तेन न ताव विवेचितत्ता ‘‘तेहि युत्त’’न्ति वुत्तं तं वादं पटिक्खिपित्वाति झानलाभिनोपि तं गहणं ‘‘अयुत्तमेवा’’ति तं उच्छेदवादं सस्सतवादं वा पटिक्खिपित्वा। अत्तमना अहेसुन्ति यस्मा खीणासवो विगतसम्मोहो तिण्णविचिकिच्छो, ‘‘तस्मा तस्स तथा वत्तुं न युत्त’’न्ति उप्पन्ननिच्छयताय तं मम वचनं सुत्वा अत्तमना अहेसुन्ति अत्थो। सोपि लिच्छवी राजा ते विय सञ्जातनिच्छयत्ता अत्तमनो अहोसि। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव।
महालिसुत्तवण्णनाय लीनत्थप्पकासना।