०५. कूटदन्तसुत्तवण्णना

५. कूटदन्तसुत्तवण्णना
३२३. पुरिमसुत्तद्वयेति अम्बट्ठसोणदण्डसुत्तद्वये। वुत्तनयमेवाति यं तत्थ आगतसदिसं इधागतं तं अत्थवण्णनतो वुत्तनयमेव, तत्थ वुत्तनयेनेव वेदितब्बन्ति अत्थो। ‘‘तरुणो अम्बरुक्खो अम्बलट्ठिका’’ति (दी॰ नि॰ अट्ठ॰ १.२) ब्रह्मजालसुत्तवण्णनायं वुत्तन्ति आह ‘‘अम्बलट्ठिका ब्रह्मजाले वुत्तसदिसावा’’ति।
यञ्ञावाटं सम्पादेत्वा महायञ्ञं उद्दिस्स सविञ्ञाणकानि, अविञ्ञाणकानि च यञ्ञूपकरणानि उपट्ठपितानीति वुत्तं पाळियं ‘‘महायञ्ञो उपक्खटो’’ति, तं उपक्खरणं तेसं तथासज्जनन्ति आह ‘‘उपक्खटोति सज्जितो’’ति। वच्छतरसतानीति युवभावप्पत्तानि बलववच्छसतानि, ते पन वच्छा एव होन्ति, न दम्मा बलिबद्दा चाति आह ‘‘वच्छसतानी’’ति। एतेति उसभादयो उरब्भपरियोसाना। अनेकेसन्ति अनेकजातिकानम्। सङ्ख्यावसेन अनेकता सत्तसतग्गहणेनेव परिच्छिन्ना। मिगपक्खीनन्ति महिंसरुरुपसदकुरुङ्गगोकण्णमिगानञ्चेव मोरकपिञ्जरतित्तिरकपोतादिपक्खीनञ्च।
३२८. यञ्ञसङ्खातस्स पुञ्ञस्स यो संकिलेसो, तस्स निवारणतो निसेधनतो विधा वुच्चन्ति विप्पटिसारविनोदना। ततो एव ता तं पुञ्ञाभिसन्दं अविच्छिन्दित्वा ठपेन्तीति ‘‘ठपना’’ति वुत्ता। तासं पन यञ्ञस्स आदिमज्झपरियोसानवसेन तीसु कालेसु पवत्तिया यञ्ञो तिट्ठपनोति आह ‘‘तिट्ठपनन्ति अत्थो’’ति। परिक्खरोन्ति अभिसङ्खरोन्तीति परिक्खारा, परिवाराति वुत्तम्। ‘‘सोळसपरिक्खारन्ति सोळसपरिवार’’न्ति।

महाविजितराजयञ्ञकथावण्णना

३३६. पुब्बचरितन्ति अत्तनो पुरिमजातिसम्भूतं बोधिसम्भारभूतं पुञ्ञचरियम्। तथा हिस्स अनुगामिनोव निधिस्स थावरो निधि निदस्सितो। अड्ढता नाम विभवसम्पन्नता, सा तं तं उपादायुपादाय वुच्चतीति आह ‘‘यो कोचि अत्तनो सन्तकेन विभवेन अड्ढो होती’’ति । तथा महद्धनतापीति तं उक्कंसगतं दस्सेतुं ‘‘महता अपरिमाणसङ्ख्येन धनेन समन्नागतो’’ति वुत्तम्। भुञ्जितब्बतो परिभुञ्जितब्बतो विसेसतो कामा भोगो नामाति आह ‘‘पञ्चकामगुणवसेना’’ति। पिण्डपिण्डवसेनाति भाजनालङ्कारादिविभागं अहुत्वा केवलं खण्डखण्डवसेन।
मासकादीति आदि-सद्देन थालकादिं सङ्गण्हाति। भाजनादीति आदि-सद्देन वत्थसेय्यावसथादिं सङ्गण्हाति। सुवण्णरजतमणिमुत्तावेळुरियवजिरपवाळानि ‘‘सत्तरतनानी’’ति वदन्ति। सालिवीहिआदि पुब्बण्णं पुरक्खतंसस्सफलन्ति कत्वा। तब्बिपरियायतो मुग्गमासादि अपरण्णम्। देवसिकं…पे॰… वसेनाति दिवसे दिवसे परिभुञ्जितब्बदातब्बवड्ढेतब्बादिविधिना परिवत्तनकधनधञ्ञवसेन।
कोट्ठं वुच्चति धञ्ञस्स आठपनट्ठानं, कोट्ठभूतं अगारं कोट्ठागारं तेनाह ‘‘धञ्ञेन…पे॰… गारो चा’’ति। एवं सारगब्भं ‘‘कोसो’’ति, धञ्ञस्स आठपनट्ठानञ्च ‘‘कोट्ठागार’’न्ति दस्सेत्वा इदानि ततो अञ्ञथा तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तम्। तत्थ यथा असिनो तिक्खभावपरिहारतो परिच्छदो ‘‘कोसो’’ति वुच्चति, एवं रञ्ञो तिक्खभावपरिहरणत्ता चतुरङ्गिनी सेना ‘‘कोसो’’ति आह ‘‘चतुब्बिधो कोसो हत्थी अस्सा रथा पत्ती’’ति। ‘‘वत्थकोट्ठागारग्गहणेनेव सब्बस्सापि भण्डट्ठपनट्ठानस्स गहितत्ता तिविधं कोट्ठागारन्ति वुत्तम्। ‘‘इदं एवं बहु’’न्तिआदि राजा तमत्थं जानन्तोव भण्डागारिकेन कथापेत्वा परिसाय निस्सद्दभावापादनत्थञ्च आह एवं मे पकतिक्खोभो न भविस्सतीति।
३३७-८. ब्राह्मणो चिन्तेसि जनपदस्स अनुपद्दवत्थञ्चेव यञ्ञस्स च चिरानुपवत्तनत्थञ्च, तेनाह ‘‘अयं राजा’’तिआदि।
सत्तानं हितस्स सुखस्स च विदूसनतो अहितस्स दुक्खस्स च आवहनतो चोरा एव कण्टका, तेहि चोरकण्टकेहि। यथा गामवासीनं घाता गामघाता, एवं पन्थिकानं दुहना विबाधना पन्थदुहना। अधम्मकारीति धम्मतो अपेतस्स अयुत्तस्स करणसीलो, अत्तनो विजिते जनपदादीनं ततो अनत्थतो तायनेन खत्तियो यो खत्तधम्मो, तस्स वा अकरणसीलोति अत्थो। दस्सवो एव खीलसदिसत्ता दस्सुखीलम्। यथा हि खेत्ते खीलं कसनादीनं सुखप्पवत्तिं , मूलसन्तानेन सस्सस्स बुद्धिञ्च विबन्धति, एवं दस्सवो रज्जे राजाणाय सुखप्पवत्तिं, मूलविरुळ्हिया जनपदानं परिबुद्धिञ्च विबन्धन्ति। तेन वुत्तं ‘‘दस्सवो एव खीलसदिसत्ता दस्सुखील’’न्ति। वध-सद्दो हिंसनत्थोपि होतीति वुत्तं ‘‘मारणेन वा कोट्टनेन वा’’ति। अद्दुबन्धनादिनाति आदि-सद्देन रज्जुबन्धनसङ्खलिकबन्धनादिं सङ्गण्हाति। जानियाति धनजानिया, तेनाह ‘‘सतं गण्हथा’’तिआदि। पञ्चसिखमुण्डकरणन्ति काकपक्खकरणम्। गोमयसिञ्चनन्ति सीसे छकणोदकावसेचनम्। कुदण्डकबन्धनन्ति गद्दुलबन्धनम्। एवमादीनीति आदि-सद्देन खुरमुण्डं करित्वा भस्मपुटपोथनादिं सङ्गण्हाति। ऊहनिस्सामीति उद्धरिस्सामि, अपनेस्सामीति अत्थो। उस्सहन्तीति पुब्बे तत्थ कतपरिचयताय उस्साहं कातुं सक्कोन्ति। अनुप्पदेतूति अनु अनु पदेतु, तेनाह ‘‘दिन्ने अप्पहोन्ते’’तिआदि। सक्खिकरणपण्णारोपनानि वड्ढिया सह वा विना वा पुन गहेतुकामस्स, इध पन तं नत्थीति आह ‘‘सक्खिं अकत्वा’’तिआदि, तेनाह ‘‘मूलच्छेज्जवसेना’’ति। पकारतो भण्डानि आभरति सम्भरति परिचयति एतेनाति पाभतं, भण्डमूलम्।
दिवसे दिवसे दातब्बभत्तं देवसिकभत्तम्। ‘‘अनुमासं, अनुपोसथ’’न्तिआदिना दातब्बं वेतनं मासिकादिपरिब्बयम्। तस्स तस्स कुलानुरूपेन कम्मानुरूपेन सूरभावानुरूपेनाति पच्चेकं अनुरूप-सद्दो योजेतब्बो। सेनापच्चादि ठानन्तरम्। सककम्मपसुतत्ता , अनुपद्दवत्ता च धनधञ्ञानं रासिको रासिकारभूतो। खेमेन ठिताति अनुपद्दवेन पवत्ता, तेनाह ‘‘अभया’’ति, कुतोचिपि भयरहिताति अत्थो।

चतुपरिक्खारवण्णना

३३९. तस्मिं तस्मिं किच्चे अनुयन्ति अनुवत्तन्तीति अनुयन्ता, अनुयन्ता एव आनुयन्ता यथा ‘‘अनुभावो एव आनुभावो’’ति। अस्साति रञ्ञो। तेति आनुयन्तखत्तियादयो। अत्तमना न भविस्सन्ति ‘‘अम्हे एत्थ बहि करोती’’ति। निबन्धविपुलागमो गामो निगमो, विवड्ढितमहाआयो महागामोति अत्थो। जनपद-सद्दो हेट्ठा वुत्तत्थो एव। छन्नं पकतीनं वसेन रञ्ञो हितसुखाभिबुद्धि, तदेकदेसा च आनुयन्तादयोति वुत्तं ‘‘यं तुम्हाकं अनुजाननं मम भवेय्य दीघरत्तं हिताय सुखाया’’ति।
अमा सह भवन्ति किच्चेसूति अमच्चा, रज्जकिच्चवोसासनका। ते पन रञ्ञो पिया, सहपवत्तनका च होन्तीति आह ‘‘पियसहायका’’ति। रञ्ञो परिसति भवाति पारिसज्जा , ते पन केति आह ‘‘सेसा आणत्तिकरा’’ति, यथावुत्तआनुयन्तखत्तियादी हि अवसेसा रञ्ञो आणाकराति अत्थो। सतिपि देय्यधम्मे आनुभावसम्पत्तिया, परिवारसम्पत्तिया च अभावे तादिसं दातुं न सक्का, वुड्ढकाले च तादिसानम्पि राजूनं तदुभयं हायतेवाति आह ‘‘महल्लककाले…पे॰… न सक्का’’ति। अनुमतियाति अनुजाननेन, पक्खाति सपक्खा यञ्ञस्स अङ्गभूता। परिक्खरोन्तीति परिक्खारा, सम्भारा। इमे तस्स यञ्ञस्स अङ्गभूता परिवारा विय होन्तीति आह ‘‘परिवारा भवन्ती’’ति।

अट्ठपरिक्खारवण्णना

३४०. यससाति आनुभावेन, तेनाह ‘‘आणाठपनसमत्थताया’’ति। सद्दहतीति ‘‘दाता दानस्स फलं पच्चनुभोती’’ति पत्तियायति। दाने सूरोति दानसूरो देय्यधम्मे ईसकम्पि सङ्गं अकत्वा मुत्तचागो। स्वायमत्थो कम्मस्सकतञ्ञाणस्स तिक्खविसदभावेन वेदितब्बो, तेनाह ‘‘न सद्धामत्तकेनेवा’’तिआदि। यस्स हि कम्मस्सकता पच्चक्खतो विय उपट्ठाति, सो एवं वुत्तो। यं दानं देतीति यं देय्यधम्मं परस्स देति। तस्स पति हुत्वाति तब्बिसयं लोभं सुट्ठु अभिभवन्तो तस्स अधिपति हुत्वा देति अनधिभवनीयत्ता। ‘‘न दासो, न सहायो’’ति वत्वा तदुभयं अन्वयतो, ब्यतिरेकतो च दस्सेतुं ‘‘यो ही’’तिआदि वुत्तम्। दासो हुत्वा देति तण्हाय दानस्स दासब्यतं उपगतत्ता। सहायो हुत्वा देति तस्स पियभावानिस्सज्जनतो। सामी हुत्वा देति तत्थ तण्हादासब्यतो अत्तानं मोचेत्वा अभिभुय्य पवत्तनतो। सामिपरिभोगसदिसा हेतस्सायं पवत्ततीति।
समितपापा समणा, बाहितपापा ब्राह्मणा उक्कट्ठनिद्देसेन, पब्बज्जामत्तसमणा जातिमत्तब्राह्मणा पन कपणादिग्गहणेनेवेत्थ गहिताति अधिप्पायो। दुग्गताति दुक्करजीविकं उपगता कसिरवुत्तिका, तेनाह ‘‘दलिद्दमनुस्सा’’ति। अद्धिकाति अद्धानमग्गगामिनो। वणिब्बकाति दायकानं गुणकित्तनवसेन, कम्मफलकित्तनमुखेन च याचनका सेय्यथापि नग्गचरियादयो, तेनाह ‘‘इट्ठं दिन्न’’न्तिआदि। ‘‘पसतमत्त’’न्ति वीहितण्डुलादिवसेन वुत्तं, ‘‘सरावमत्त’’न्ति यागुभत्तादिवसेन। ओपानं वुच्चति ओगाहेत्वा पातब्बतो नदितळाकादीनं सब्बसाधारणतित्थं ओपानं विय भूतोति ओपानभूतो, तेनाह ‘‘उदपानभूतो’’तिआदि। सुतमेव सुतजातन्ति जात-सद्दस्स अनत्थन्तरवाचकतमाह यथा ‘‘कोसजात’’न्ति।
अतीतादिअत्थचिन्तनसमत्थता नामस्स रञ्ञो अनुमानवसेन, इतिकत्तब्बतावसेन च वेदितब्बा , न बुद्धानं विय तत्थ पच्चक्खदस्सितायाति दस्सेतुं ‘‘अतीते’’तिआदि वुत्तम्। अड्ढतादयो ताव यञ्ञस्स परिक्खारा होन्तु तेहि विना तस्स असिज्झनतो, सुजातता सुरूपता पन कथन्ति आह ‘‘एतेहि किरा’’तिआदि। एत्थ च केचि ‘‘यथा अड्ढतादयो यञ्ञस्स एकंसतो अङ्गानि, न एवमभिजातता, अभिरूपता चाति दस्सेतुं किरसद्दग्गहण’’न्ति वदन्ति ‘‘अयं दुज्जातो’’तिआदि वचनस्स अनेकन्तिकतं मञ्ञमाना, तयिदं असारं, सब्बसाधारणवसेन हेस यञ्ञारम्भो तत्थ सिया केसञ्चि तथापरिवितक्कोति तस्सापि अवकासाभावादस्सनत्थं तथा वुत्तत्ता। किर-सद्दो पन तदा ब्राह्मणेन चिन्तिताकारसूचनत्थो दट्ठब्बो। एवमादीनीति आदि-सद्देन ‘‘अयं विरूपो दलिद्दो अप्पेसक्खो अस्सद्धो अप्पस्सुतो अनत्थञ्ञू न मेधावी’’ति एतेसं सङ्गहो दट्ठब्बो।

चतुपरिक्खारादिवण्णना

३४१. ‘‘सुजं पग्गण्हन्तान’’न्ति पुरोहितस्स सयमेव कटच्छुग्गहणजोतनेन एवं सहत्था, सक्कच्चञ्च दाने युत्तता इच्छितब्बाति दस्सेति । एवं दुज्जातस्साति एत्थापि हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो।
३४२. तिण्णं ठानानन्ति दानस्स आदिमज्झपरियोसानभूतासु तीसु भूमीसु, अवत्थासूति अत्थो। चलन्तीति कम्पन्ति पुरिमाकारेन न तिट्ठन्ति। करणत्थेति ततियाविभत्तिअत्थे। कत्तरि हेतं सामिवचनं करणीयसद्दापेक्खाय। ‘‘पच्चानुतापो न कत्तब्बो’’ति वत्वा तस्स अकरणूपायं दस्सेतुं ‘‘पुब्बचेतना पन अचला पतिट्ठपेतब्बा’’ति वुत्तम्। तत्थ अचलाति दळ्हा केनचि असंहीरा। पतिट्ठपेतब्बाति सुपतिट्ठिता कातब्बा। एवं करणेन हि यथा तं दानं सम्पति यथाधिप्पायं निप्पज्जति, एवं आयतिम्पि विपुलफलतायाति आह ‘‘एवञ्हि दानं महप्फलं होतीति दस्सेती’’ति, विप्पटिसारेन अनुपक्किलिट्ठभावतो। मुञ्चचेतनाति परिच्चागचेतना। तस्सा निच्चलभावो नाम मुत्तचागता पुब्बाभिसङ्खारवसेन उळारभावो, समनुस्सरणचेतनाय पन निच्चलभावो ‘‘अहो मया दानं दिन्नं साधु सुट्ठू’’ति तस्स सक्कच्चं पच्चवेक्खणावसेन वेदितब्बो। तथा अकरोन्तस्साति मुञ्चचेतनं, तत्थ पच्चासमनुस्सरणचेतनञ्च वुत्तनयेन निच्चलं अकरोन्तस्स विप्पटिसारं उप्पादेन्तस्स। खेत्तविसेसे परिच्चागस्स कतत्ता लद्धेसुपि उळारेसु भोगेसु चित्तं नापि नमति। यथा कथन्ति आह ‘‘महारोरुवं उपपन्नस्स सेट्ठिगहपतिनो विया’’ति।
सो किर तगरसिखिं पच्चेकबुद्धं अत्तनो गेहद्वारे पिण्डाय ठितं दिस्वा ‘‘इमस्स समणस्स पिण्डपातं देही’’ति भरियं आणापेत्वा राजुपट्ठानत्थं पक्कामि। सेट्ठिभरिया सप्पञ्ञजातिका, सा चिन्तेसि ‘‘मया एत्तकेन कालेन ‘इमस्स देथा’ति वचनमत्तं पिस्स न सुतपुब्बं, अयञ्च मञ्ञे अहोसि पच्चेकसम्बुद्धो, यथा तथा अदत्वा पणीतं पिण्डपातं दस्सामी’’ति उपगन्त्वा पच्चेकसम्बुद्धं पञ्चपतिट्ठितेन वन्दित्वा पत्तं आदाय अन्तोनिवेसने पञ्ञत्तासने निसीदापेत्वा परिसुद्धेहि सालितण्डुलेहि भत्तं सम्पादेत्वा तदनुरूपं खादनीयं, ब्यञ्जनं, सूपेय्यञ्च अभिसङ्खरित्वा बहि गन्धेहि अलङ्करित्वा पच्चेकसम्बुद्धस्स हत्थेसु पतिट्ठपेत्वा वन्दि। पच्चेकबुद्धो ‘‘अञ्ञेसम्पि पच्चेकबुद्धानं सङ्गहं करिस्सामी’’ति अपरिभुञ्जित्वाव अनुमोदनं कत्वा पक्कामि। सोपि खो सेट्ठि राजुपट्ठानं कत्वा आगच्छन्तो पच्चेकबुद्धं दिस्वा अहं ‘‘तुम्हाकं पिण्डपातं देथा’’ति वत्वा पक्कन्तो, अपि वो लद्धो पिण्डपातोति। आम सेट्ठि लद्धोति। ‘‘पस्सामा’’ति गीवं उक्खिपित्वा ओलोकेसि। अथस्स पिण्डपातगन्धो उट्ठहित्वा नासपुटं पूरेसि। सो ‘‘महा वत मे धनब्ययो जातो’’ति चित्तं सन्धारेतुं असक्कोन्तो पच्छा विप्पटिसारी अहोसि। विप्पटिसारस्स पन उप्पन्नाकारो ‘‘वरमेत’’न्तिआदिना (सं॰ नि॰ १.१३१) पाळियं आगतोयेव। भातु पनायं एकं पुत्तकं सापतेय्यकारणा जीविता वोरोपेसि, तेन महारोरुवं उपपन्नो। पिण्डपातदानेन पनेस सत्तक्खत्तुं सुग्गतिं सग्गं लोकं उपपन्नो, सत्तक्खत्तुमेव च सेट्ठिकुले निब्बत्तो, न चास्स उळारेसु भोगेसु चित्तं नमि, तेन वुत्तं ‘‘नापि उळारेसु भोगेसु चित्तं नमती’’ति।
३४३. आकरोति अत्तनो अनुरूपताय समरियादं सपरिच्छेदं फलं निब्बत्तेतीति आकारो, कारणन्ति आह ‘‘दसहि आकारेहीति दसहि कारणेही’’ति। पटिग्गाहकतो वाति बलवतरो हुत्वा उप्पज्जमानो पटिग्गाहकतोव उप्पज्जति, इतरो पन देय्यधम्मतो, परिवारजनतोपि उप्पज्जेय्येव। उप्पज्जितुं युत्तन्ति उप्पज्जनारहम्। तेसंयेव पाणातिपातीनम्। यजनं नामेत्थ दानं अधिप्पेतं, न अग्गिजुहनन्ति आह ‘‘यजतं भवन्ति देतु भव’’न्ति। विस्सज्जतूति मुत्तचागवसेन विस्सज्जतु। अब्भन्तरन्ति अज्झत्तं, सकसन्तानेति अत्थो।
३४४. हेट्ठा सोळस परिक्खारा वुत्ता यञ्ञस्स ते वत्थुं कत्वा, इध पन सन्दस्सनादिवसेन अनुमोदनाय आरद्धत्ता वुत्तं ‘‘सोळसहि आकारेही’’ति। दस्सेत्वा अत्तनो देसनानुभावेन पच्चक्खतो विय फलं दस्सेत्वा, अनेकवारं पन कथनतो च आमेडितवचनम्। तमत्थन्ति यथावुत्तं दानफलवसेन कम्मफलसम्बन्धम्। समादपेत्वाति सुतमत्तमेव अकत्वा यथा राजा तमत्थं सम्मदेव आदियति चित्ते करोन्तो सुग्गहितं कत्वा गण्हाति, तथा सक्कच्चं आदापेत्वा। आमेडितकारणं हेट्ठा वुत्तमेव।
‘‘विप्पटिसारविनोदनेना’’ति इदं निदस्सनमत्तं लोभदोसमोहइस्सामच्छरियमानादयोपि हि दानचित्तस्स उपक्किलेसा, तेसं विनोदनेनपि तं समुत्तेजितं नाम होति तिक्खविसदभावप्पत्तितो। आसन्नतरभावतो वा विप्पटिसारस्स तब्बिनोदनमेव गहितं, पवत्तितेपि हि दाने तस्स सम्भवतो। याथावतो विज्जमानेहि गुणेहि तुट्ठपहट्ठभावापादनं सम्पहंसनन्ति आह ‘‘सुन्दरं ते…पे॰… थुतिं कत्वा कथेसी’’ति। धम्मतोति सच्चतो। सच्चञ्हि धम्मतो अनपेतत्ता धम्मं, उपसमचरियाभावतो समं, युत्तभावेन कारणन्ति च वुच्चतीति।
३४५. तस्मिं यञ्ञे रुक्खतिणच्छेदोपि नाम नाहोसि, कुतो पाणवधोति पाणवधाभावस्सेव दळ्हीकरणत्थं सब्बसो विपरीतगाहाविदूसितञ्चस्स दस्सेतुं पाळियं ‘‘नेव गावो हञ्ञिंसू’’ति आदिं वत्वापि ‘‘न रुक्खा छिज्जिंसू’’तिआदि वुत्तं, तेनाह ‘‘किं पन गावो’’तिआदि। बरिहिसत्थायाति परिच्छेदनत्थाय। वनमालासङ्खेपेनाति वनपुप्फेहि गन्थितमालानियामेन। भूमियं वा पत्थरन्तीति वेदिभूमिं परिक्खिपन्ता तत्थ पन्थरन्ति। अन्तोगेहदासादयोति अन्तोजातधनक्कीतकरमरानीतसयंदासा। पुब्बमेवाति भतिकरणतो पगेव। गहेत्वा करोन्तीति दिवसे दिवसे गहेत्वा करोन्ति। तज्जिताति गज्जिता। पियसमुदाचारेनेवाति इट्ठवचनेनेव। फाणितेन चेवाति एत्थ च-सद्दो अवुत्तसमुच्चयत्थो, तेन पणीतपणीतानं नानप्पकारानं खादनीयभोजनीयादीनञ्चेव वत्थमालागन्धविलेपनयानसेय्यादीनञ्च सङ्गहो दट्ठब्बो, तेनाह ‘‘पणीतेहि सप्पितेलादिसम्मिस्सेहेवा’’तिआदि।
३४६. सं नाम धनं, तस्स पतीति सपति, धनवा। दिट्ठधम्मिकसम्परायिकहितावहत्ता तस्स हितन्ति सापतेय्यं, तदेव धनम्। तेनाह ‘‘पहूतं सापतेय्यं आदायाति बहुं धनं गहेत्वा’’ति। गामभागेनाति सङ्कित्तनवसेन गामे वा गहेतब्बभागेन।
३४७. ‘‘यागुं पिवित्वा’’ति यागुसीसेन पातरासभोजनमाह। पुरत्थिमेन यञ्ञवाटस्साति रञ्ञो दानसालाय नातिदूरे पुरत्थिमदिसाभागेति अत्थो, यतो तत्थ पातरासं भुञ्जित्वा अकिलन्तरूपायेव सायन्हे सालं पापुणन्ति ‘‘दक्खिणेन यञ्ञवाटस्सा’’ति आदीसुपि एसेव नयो।
३४८. परिहारेनाति भगवन्तं गरुं कत्वा अगारवपरिहारेन।

निच्चदानअनुकुलयञ्ञवण्णना

३४९. उट्ठाय समुट्ठायाति दाने उट्ठानवीरियं सक्कच्चं कत्वा। अप्पसम्भारतरोति अतिविय परित्तसम्भारो। समारभीयति यञ्ञो एतेहीति समारम्भा, सम्भारसम्भरणवसेन पवत्तसत्तपीळा। अप्पट्ठतरोति पन अतिविय अप्पकिच्चोति अत्थो। विपाकसञ्ञितं अतिसयेन महन्तं सदिसफलं एतस्साति महप्फलतरो। उदयसञ्ञितं अतिसयेन महन्तं निस्सन्दादिफलं एतस्साति महानिसंसतरो। धुवदानानीति धुवानि थिरानि अच्छिन्नानि कत्वा दातब्बदानानि। अनुकुलयञ्ञानीति अनुकुलं कुलानुक्कमं उपादाय दातब्बदानानि, तेनाह ‘‘अम्हाक’’न्तिआदि। निबद्धदानानीति निबन्धेत्वा नियमेत्वा पवेणीवसेन पवत्तितदानानि।
हत्थिदन्तेन पवत्तिता दन्तमयसलाका, यत्थ दायकानं नामं अङ्कन्ति। रञ्ञोति सेतवाहनरञ्ञो।
आदीनीति आदि-सद्देन ‘‘सेनो विय मंसपेसिं कस्मा ओक्खन्दित्वा गण्हासी’’ति एवमादीनं सङ्गहो। पुब्बचेतनामुञ्चचेतनाअपरचेतनासम्पत्तिया दायकस्स वसेन तीणि अङ्गानि, वीतरागतावीतदोसतावीतमोहतापटिपत्तिया दक्खिणेय्यस्स वसेन तीणीति एवं छळङ्गसमन्नागताय दक्खिणाय। अपरापरं उप्पज्जनकचेतनावसेन महानदी विय, महोघो विय च इतो चितो च अभिसन्दित्वा ओक्खन्दित्वा पवत्तिया पुञ्ञमेव पुञ्ञाभिसन्दो।
३५०. किच्चपरियोसानं नत्थि दिवसे दिवसे दायकस्स ब्यापारापज्जनतो, तेनाह ‘‘एकेना’’तिआदि। किच्चपरियोसानं अत्थि यथारद्धस्स आवासस्स कतिपयेनापि कालेन परिसमापेतब्बतो, तेनाह ‘‘पण्णसाल’’न्तिआदि। सुत्तन्तपरियायेनाति सुत्तन्तपाळिनयेन। (म॰ नि॰ १.१२, १३; अ॰ नि॰ २.५८) नव आनिसंसाति सीतपटिघातादयो पटिसल्लानारामपरियोसाना नव उदया। अप्पमत्तताय चेते वुत्ता।
यस्मा आवासं देन्तेन नाम सब्बम्पि पच्चयजातं दिन्नमेव होति। द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सपि छायूदकसम्पन्नं आरामं पविसित्वा न्हायित्वा पतिस्सये मुहुत्तं निपज्जित्वा वुट्ठाय निसिन्नस्स काये बलं आहरित्वा पक्खित्तं विय होति । बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पतिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निपन्नस्स विसभागसन्तति वूपसम्मति, सभागसन्तति पतिट्ठाति, वण्णधातु आहरित्वा पक्खित्ता विय होति। बहि विचरन्तस्स च पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सया चेव चोरभयञ्च उप्पज्जति, पतिस्सयं पविसित्वा द्वारं पिधाय निपन्नस्स सब्बे ते परिस्सया न होन्ति, सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसि करोन्तस्स उपसमसुखञ्च उप्पज्जति बहिद्धा विक्खेपाभावतो। बहि विचरन्तस्स च काये सेदा मुच्चन्ति, अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्चपीठादीनि न पञ्ञायन्ति, मुहुत्तं निसिन्नस्स पन अक्खीनं पसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्चपीठादीनि पञ्ञायन्ति। एतस्मिञ्च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्चयेहि सक्कच्चं उपट्ठहन्ति। तेन वुत्तं ‘‘आवासं देन्तेन नाम सब्बम्पि पच्चयजातं दिन्नमेव होती’’ति, तस्मा एते यथावुत्ता सब्बेपि आनिसंसा वेदितब्बा। तेन वुत्तं ‘‘अप्पमत्तताय चेते वुत्ता’’ति।
सीतन्ति अज्झत्तं धातुक्खोभवसेन वा बहिद्धा उतुविपरिणामवसेन वा उप्पज्जनकसीतम्। उण्हन्ति अग्गिसन्तापं, तस्स वनडाहादीसु (वनदाहादीसु वा सारत्थ॰ टी॰ चूळवग्ग ३.२९५) सम्भवो वेदितब्बो। पटिहन्तीति पटिबाहति, यथा तदुभयवसेन कायचित्तानं बाधनं न होति, एवं करोति। सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु योनिसो पदहितुं न सक्कोति। वाळमिगानीति सीहब्यग्घादिचण्डमिगे। गुत्तसेनासनञ्हि आरञ्ञकम्पि पविसित्वा द्वारं पिधाय निसिन्नस्स ते परिस्सया न होन्तीति। सरीसपेति ये केचि सरन्ते गच्छन्ते दीघजातिके सप्पादिके। मकसेति निदस्सनमत्तमेतं, डंसादीनम्पि एतेस्वेव (एतनेव सारत्थ॰ टी॰ चूळवग्ग ३.२९५) सङ्गहो दट्ठब्बो। सिसिरेति सिसिरकालवसेन, सत्ताहवद्दलिकादिवसेन च उप्पन्ने सिसिरसम्फस्से। वुट्ठियोति यदा तदा उप्पन्ना वस्सवुट्ठियो पटिहनतीति योजना।
वातातपो घोरोति रुक्खगच्छादीनं उम्मूलभञ्जनादिवसेन पवत्तिया घोरो सरजअरजादिभेदो वातो चेव गिम्हपरिळाहसमयेसु उप्पत्तिया घोरो सूरियातपो च। पटिहञ्ञतीति पटिबाहीयति। लेणत्थन्ति नानारम्मणतो चित्तं निवत्तेत्वा पटिसल्लानारामत्थम्। सुखत्थन्ति वुत्तपरिस्सयाभावेन फासुविहारत्थम्। झायितुन्ति अट्ठतिंसाय आरम्मणेसु यत्थ कत्थचि चित्तं उपनिबन्धित्वा उपनिज्झायितुम्। विपस्सितुन्ति अनिच्चादितो सङ्खारे सम्मसितुम्।
विहारेति पतिस्सये। कारयेति कारापेय्य। रम्मेति मनोरमे निवाससुखे। वासयेत्थ बहुस्सुतेति कारेत्वा पन एत्थ विहारेसु बहुस्सुते सीलवन्ते कल्याणधम्मे निवासेय्य, ते निवासेन्तो पन तेसं बहुस्सुतानं यथा पच्चयेहि किलमथो न होति, एवं अन्नञ्च पानञ्च वत्थसेनासनानि च ददेय्य उजुभूतेसु अज्झासयसम्पन्नेसु कम्मकम्मफलानं, रतनत्तयगुणानञ्च सद्दहनेन विप्पसन्नेन चेतसा।
इदानि गहट्ठपब्बजितानं अञ्ञमञ्ञूपकारितं दस्सेतुं ‘‘ते तस्सा’’ति गाथमाह। तत्थ तेति बहुस्सुता। तस्साति उपासकस्स। धम्मं देसेन्तीति सकलवट्टदुक्खपनूदनं सद्धम्मं देसेन्ति। यं सो धम्मं इधञ्ञायाति सो उपासको यं सद्धम्मं इमस्मिं सासने सम्मापटिपज्जनेन जानित्वा अग्गमग्गाधिगमेन अनासवो हुत्वा परिनिब्बाति एकादसग्गिवूपसमेन सीति भवति।
सीतपटिघातादयो विपस्सनावसाना तेरस, अन्नादिलाभो, धम्मस्सवनं, धम्मावबोधो, परिनिब्बानन्ति एवं सत्तरस।
३५१. अत्तनो सन्तकाति अत्तनिया। दुप्परिच्चजनं लोभं निग्गण्हितुं असक्कोन्तस्स। सङ्घस्स वा गणस्स वा सन्तिकेति योजना। तत्थाति यथागहिते सरणे। नत्थि पुनप्पुनं कत्तब्बता विञ्ञूजातिकस्साति अधिप्पायो। ‘‘जीवितपरिच्चागमयं पुञ्ञ’’न्ति ‘‘सचे त्वं न यथागहितं सरणं भिन्दिस्सति, एवाहं तं मारेमी’’ति यदिपि कोचि तिण्हेन सत्थेन जीविता वोरोपेय्य, तथापि ‘‘नेवाहं बुद्धं न बुद्धोति, धम्मं न धम्मोति, सङ्घं न सङ्घोति वदामी’’ति दळ्हतरं कत्वा गहितसरणस्स वसेन वुत्तम्।
३५२. सरणं उपगतेन कायवाचाचित्तेहि सक्कच्चं वत्थुत्तयपूजा कातब्बा, तत्थ च संकिलेसो परिहनितब्बो, सिक्खापदानि पन समादानमत्तं, सम्पत्तवत्थुतो विरमणमत्तञ्चाति सरणगमनतो सीलस्स अप्पट्ठतरता, अप्पसमारम्भतरता च वेदितब्बा। सब्बेसं सत्तानं जीवितदानादिना दण्डनिधानतो, सकललोकियलोकुत्तरगुणाधिट्ठानतो चस्स महप्फलमहानिसंसतरता दट्ठब्बा।
वक्खमाननयेन च वेरहेतुताय वेरं वुच्चति पाणातिपातादिपापधम्मो, तं मणति ‘‘मयि इध ठिताय कथं आगच्छसी’’ति तज्जेन्ती विय नीहरतीति वेरमणी, ततो वा पापधम्मतो विरमति एतायाति ‘‘विरमणी’’ति वत्तब्बे निरुत्तिनयेन इकारस्स एकारं कत्वा ‘‘वेरमणी’’ति वुत्ता। असमादिन्नसीलस्स सम्पत्ततो यथाउपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति। समादानवसेन उप्पन्ना विरति समादानविरति। सेतु वुच्चति अरियमग्गो, तप्परियापन्ना हुत्वा पापधम्मानं समुच्छेदवसेन घातनविरति सेतुघातविरति। इदानि तिस्सो विरतियो सरूपतो दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। परिहरतीति अवीतिक्कमवसेन परिवज्जेति। न हनामीति एत्थ इति-सद्दो आदिअत्थो, तेन ‘‘अदिन्नं नादियामी’’ति एवं आदीनं सङ्गहो, वा-सद्देन वा, तेनाह ‘‘सिक्खापदानि गण्हन्तस्सा’’ति।
मग्गसम्पयुत्ताति सम्मादिट्ठियादिमग्गसम्पयुत्ता। इदानि तासं विरतीनं आरम्मणतो विभागं दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। पुरिमा द्वेति सम्पत्तसमादानविरतियो। पच्छिमाति सेतुघातविरति। सब्बानिपि भिन्नानि होन्ति एकज्झं समादिन्नत्ता। तदेव भिज्जति विसुं विसुं समादिन्नत्ता । गहट्ठवसेन चेतं वुत्तम्। भेदो नाम नत्थि पटिपक्खसमुच्छिन्दनेन अकुप्पसभावत्ता, तेनाह ‘‘भवन्तरेपी’’ति। योनिसिद्धन्ति मनुस्सतिरच्छानानं उद्धं तिरियमेव दीघता विय जातिसिद्धन्ति अत्थो। बोधिसत्ते कुच्छिगते बोधिसत्तमातुसीलं विय धम्मताय सभावेनेव सिद्धं धम्मतासिद्धं, मग्गधम्मताय वा अरियमग्गानुभावेन सिद्धं धम्मतासिद्धम्। दिट्ठिउजुकरणं नाम भारियं दुक्खं, तस्मा सरणगमनं सिक्खापदसमादानतो महट्ठतरमेव, न अप्पट्ठतरन्ति अधिप्पायो। यथा तथा वा गण्हन्तस्सापीति आदरगारवं अकत्वा समादियन्तस्सापि। साधुकं गण्हन्तस्सापीति सक्कच्चं सीलानि समादियन्तस्सापि, न दिगुणं, तिगुणं वा उस्साहो करणीयो।
अभयदानताय सीलस्स दानभावो, अनवसेसं वा सत्तनिकायं दयति तेन रक्खतीति दानं, सीलम्। ‘‘अग्गानी’’ति ञातत्ता अग्गञ्ञानि। चिररत्तताय ञातत्ता रत्तञ्ञानि। ‘‘अरियानं साधूनं वंसानी’’ति ञातत्ता वंसञ्ञानि। ‘‘पोराणानी’’तिआदीसु पुरिमानं एतानि पोराणानि। सब्बसो केनचिपि पकारेन साधूहि न किण्णानि न खित्तानि न छड्डितानीति असङ्किण्णानि। अयञ्च नयो नेसं यथा अतीते, एवं एतरहि, अनागते चाति आह ‘‘असङ्किण्णपुब्बानि न सङ्कियन्ति न सङ्कियिस्सन्ती’’ति। ततो एव अप्पपिकुट्ठानि न पटिक्खित्तानि। न हि कदाचिपि विञ्ञू समणब्राह्मणा हिंसादिपापधम्मं अनुजानन्ति। अपरिमाणानं सत्तानं अभयं देतीति सब्बेसु भूतेसु निहितदण्डत्ता सकलस्सपि सत्तनिकायस्स भयाभावं देति। न हि अरियसावकतो कस्सचि भयं होति। अवेरन्ति वेराभावम्। अब्यापज्झन्ति निद्दुक्खतम्।
ननु च पञ्चसीलं सब्बकालिकं, न च एकन्ततो विमुत्तायतनं, सरणगमनं पन बुद्धुप्पादहेतुकं, एकन्तविमुत्तायतनञ्च, तत्थ कथं सरणागमनतो पञ्चसीलस्स महप्फलताति आह ‘‘किञ्चापी’’तिआदि। जेट्ठकन्ति उत्तमम्। ‘‘सरणगमनेयेव पतिट्ठाया’’ति इमिना तस्स सीलस्स सरणगमनेन अभिसङ्खततमाह।
३५३. ईदिसमेवाति एवं संकिलेसं पटिपक्खमेव हुत्वा। हेट्ठा वुत्तेहि गुणेहीति एत्थ हेट्ठा वुत्तगुणा नाम सरणगमनं, सीलसम्पदा, इन्द्रियेसु गुत्तद्वारताति एवं आदयो। पठमज्झानं निब्बत्तेन्तो न किलमतीति योजना। तानीति पठमज्झानादीनि। ‘‘पठमज्झान’’न्ति उक्कट्ठनिद्देसो अयन्ति आह ‘‘एकं कप्प’’न्ति, एकं महाकप्पन्ति अत्थो। हीनं पन पठमज्झानं, मज्झिमञ्च असङ्ख्येय्यकप्पस्स ततियं भागं, उपड्ढकप्पञ्च आयुं देति। ‘‘दुतियं अट्ठकप्पे’’ति आदीसुपि इमिना नयेन अत्थो वेदितब्बो, महाकप्पवसेनेव च गहेतब्बम्। यस्मा वा पणीतानियेवेत्थ झानानि अधिप्पेतानि महप्फलतरभावदस्सनपरत्ता देसनाय, तस्मा ‘‘पठमज्झानं एकं कप्प’’न्तिआदि वुत्तम्। तदेवाति चतुत्थज्झानमेव। यदि एवं कथं आरुप्पताति आह ‘‘आकासानञ्चायतनादी’’तिआदि।
सम्मदेव निच्चसञ्ञादिपटिपक्खविधमनवसेन पवत्तमाना पुब्बभागिये एव बोधिपक्खियधम्मे सम्मानेन्ती विपस्सना विपस्सकस्स अनप्पकं पीतिसोमनस्सं समावहतीति आह ‘‘विपस्सना…पे॰… अभावा’’ति। तेनाह भगवा –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयम्।
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति॥ (ध॰ प॰ ३७४)।
यस्मा अयं देसना इमिना अनुक्कमेन इमानि ञाणानि निब्बत्तेन्तस्स वसेन पवत्तिता, तस्मा ‘‘विपस्सनाञाणे पतिट्ठाय निब्बत्तेन्तो’’ति हेट्ठिमं हेट्ठिमं उपरिमस्स उपरिमस्स पतिट्ठाभूतं कत्वा वुत्तम्। समानरूपनिम्मानं नाम मनोमयिद्धिया अञ्ञेहि असाधारणकिच्चन्ति आह ‘‘अत्तनो…पे॰… महप्फला’’ति। विकुब्बनदस्सनसमत्थतायाति हत्थिअस्सादिविविधरूपकरणं विकुब्बनं, तस्स दस्सनसमत्थभावेन। इच्छितिच्छितट्ठानं नाम पुरिमजातीसु इच्छितिच्छितो खन्धप्पदेसो। समापेन्तोति परियोसापेन्तो।

कूटदन्तउपासकत्तपटिवेदनाकथावण्णना

३५४-८. सब्बे ते पाणयोति ‘‘सत्त च उसभसतानी’’तिआदिना वुत्ते सब्बे पाणिनो। आकुलभावोति भगवतो सन्तिके धम्मस्स सुतत्ता पाणीसु अनुद्दयं उपट्ठपेत्वा ठितस्स ‘‘कथञ्हि नाम मया ताव बहू पाणिनो मारणत्थाय बन्धापिता’’ति चित्ते परिब्याकुलभावो उदपादि। सुत्वाति ‘‘बन्धनतो मोचिता’’ति सुत्वा। कामच्छन्दविगमेन कल्लचित्तता अरोगचित्तता, ब्यापादविगमेन मेत्तावसेन मुदुचित्तता अकथिनचित्तता, उद्धच्चकुक्कुच्चप्पहानेन विक्खेपविगमनतो विनीवरणचित्तता तेहि न पिहितचित्तता, थिनमिद्धविगमेन उदग्गचित्तता संपग्गण्हनवसेन अलीनचित्तता, विचिकिच्छाविगमेन सम्मापटिपत्तिया अधिमुत्तताय पसन्नचित्तता च होतीति आह ‘‘कल्लचित्तन्तिआदि अनुपुब्बिकथानुभावेन विक्खम्भितनीवरणतं सन्धाय वुत्त’’न्ति। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव।
कूटदन्तसुत्तवण्णनाय लीनत्थप्पकासना।