०४. सोणदण्डसुत्तवण्णना

४. सोणदण्डसुत्तवण्णना
३००. सुन्दरभावेन सातिसयानि अङ्गानि एतेसं अत्थीति अङ्गा, राजकुमाराति आह ‘‘अङ्गा नाम अङ्गपासादिकताया’’तिआदि। इधापि अधिप्पेता, न अम्बट्ठसुत्ते एव। आगन्तुं न दस्सन्तीति आगमने आदीनवं दस्सेत्वा पटिक्खिपनवसेन आगन्तुं न दस्सन्ति, नानुजानिस्सन्तीति अधिप्पायो। नीलासोककणिकारकोविळारकुन्दराजरुक्खेहि सम्मिस्सताय तं चम्पकवनं ‘‘नीलादिपञ्चवण्णकुसुमपटिमण्डित’’न्ति दट्ठब्बम्। न चम्पकरुक्खानंयेव नीलादिपञ्चकुसुमतायाति वदन्ति। ‘‘भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरती’’ति इमिना न मापनकाले एव तस्मिं नगरे चम्पकरुक्खा उस्सन्ना, अथ खो अपरभागे पीति दस्सेति। मापनकाले हि चम्पकानं उस्सन्नताय सा नगरी ‘‘चम्पा’’ति नामं लभि। इस्सरत्ताति अधिपतिभावतो। सेना एतस्स अत्थीति सेनिको, सेनिको एव सेनियो, अत्थिता चेत्थ बहुभावविसिट्ठाति वुत्तं ‘‘महतिया सेनाय समन्नागतत्ता’’ति।
३०१-२. संहताति सन्निपतिता, ‘‘सङ्घिनो’’ति वत्तब्बे ‘‘सङ्घी’’ति पुथुत्थे एकवचनं ब्राह्मणगहपतिकानं अधिप्पेतत्ता, तेनाह ‘‘एतेस’’न्ति। राजराजञ्ञादीनं भण्डधरा पुरिसा खता, नेसं तायनतो खत्ता। सो हि येहि यत्थ पेसितो, तत्थ तेसं दोसं परिहरन्तो युत्तपत्तवसेन पुच्छितमत्थं कथेति, तेनाह ‘‘पुच्छितपञ्हे ब्याकरणसमत्थो’’ति। कुलापदेसादिना महती मत्ता एतस्साति महामत्तो।

सोणदण्डगुणकथावण्णना

३०३. विसिट्ठं रज्जं विरज्जं, विरज्जमेव वेरज्जं यथा ‘‘वेकतं वेसय’’न्ति, नानाविधं वेरज्जं नानावेरज्जं, तत्थ जातातिआदिना सब्बं वुत्तनयेनेव वेदितब्बम्। उत्तमब्राह्मणोति अभिजनसम्पत्तिया वित्तसम्पत्तिया विज्जासम्पत्तिया उग्गततरो, उळारो वा ब्राह्मणो। असन्निपातोति लाभमच्छरेन निप्पीळितताय असन्निपातो विय भविस्सति।
‘‘अङ्गेति गमेति ञापेतीति अङ्गं, हेतूति आह ‘‘इमिनापि कारणेना’’ति। ‘‘उभतो सुजातो’’ति एत्तके वुत्ते येहि केहिचि द्वीहि भागेहि सुजातता विञ्ञायेय्य। सुजात-सद्दो च ‘‘सुजातो चारुदस्सनो’’तिआदीसु (थेरगा॰ ८१८) आरोहसम्पत्तिपरियायोति जातिवसेनेव सुजाततं विभावेतुं ‘‘मातितो च पितितो चा’’ति वुत्तम्। अनोरसपुत्तवसेनापि लोके मातुपितुसमञ्ञा दिस्सति, इध पनस्स ओरसपुत्तवसेनेव इच्छिताति दस्सेतुं ‘‘संसुद्धगहणिको’’ति वुत्तम्। गब्भं गण्हाति धारेतीति गहणी, गब्भासयसञ्ञितो मातुकुच्छिप्पदेसो। यथाभुत्तस्स आहारस्स विपाचनवसेन गण्हनतो अछड्डनतो गहणी, कम्मजतेजोधातु।
पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसं युगो द्वन्दो पितामहयुगो, तस्मा, याव सत्तमा पितामहयुगा पितामहद्वन्दाति एवमेत्थ अत्थो दट्ठब्बो। एवञ्हि पितामहग्गहणेनेव मातामहोपि गहितोति। सो अट्ठकथायं विसुं न उद्धटो। युग-सद्दो चेत्थ एकसेसनयेन दट्ठब्बो ‘‘युगो च युगो च युगा’’ति। एवञ्हि तत्थ तत्थ द्वन्दं गहितमेव होति, तेनाह ‘‘ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता’’ति। पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसवसेन कतन्ति दट्ठब्बम्। एवञ्हि ‘‘मातितो’’ति पाळिवचनं समत्थितं होति। अक्खित्तोति अप्पत्तखेपो। अनवक्खित्तोति सद्धथालिपाकादीसु न अवक्खित्तो न छड्डितो। जातिवादेनाति हेतुम्हि करणवचनन्ति दस्सेतुं ‘‘केन कारणेना’’तिआदि वुत्तम्। एत्थ च ‘‘उभतो…पे॰… पितामहयुगा’’ति एतेन ब्राह्मणस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकभावकित्तनतो, ‘‘अक्खित्तो’’ति इमिना किरियापराधाभावो। किरियापराधेन हि सत्ता खेपं पापुणन्ति। ‘‘अनुपक्कुट्ठो’’ति इमिना अयुत्तसंसग्गाभावो। अयुत्तसंसग्गम्पि हि पटिच्च सत्ता अक्कोसं लभन्ति।
इस्सरोति आधिपतेय्यसंवत्तनियकम्मबलेन ईसनसीलो, सा पनस्स इस्सरता विभवसम्पत्तिपच्चया पाकटा जाताति अड्ढतापरियायभावेनेव वदन्तो ‘‘अड्ढोति इस्सरो’’ति आह। महन्तं धनं अस्स भूमिगतञ्चेव वेहासट्ठञ्चाति महद्धनो। तस्साति तस्स तस्स । वदन्ति ‘‘अन्वयतो, ब्यतिरेकतो च अनुपसङ्कमनकारणं कित्तेमा’’ति।
अधिकरूपोति विसिट्ठरूपो उत्तमसरीरो। दस्सनं अरहतीति दस्सनीयो, तेनाह ‘‘दस्सनयोग्गो’’ति। पसादं आवहतीति पासादिको, तेनाह ‘‘चित्तप्पसादजननतो’’ति। वण्णस्साति वण्णधातुया। सरीरन्ति सन्निवेसविसिट्ठं करचरणगीवासीसादिअवयवसमुदायं, सो च सण्ठानमुखेन गय्हतीति ‘‘परमाय वण्णपोक्खरतायाति…पे॰… सम्पत्तिया चा’’ति वुत्तम्। सब्बवण्णेसु सुवण्णवण्णोव उत्तमोति वुत्तं ‘‘सेट्ठेन सुवण्णवण्णेन समन्नागतो’’ति। तथा हि बुद्धा, चक्कवत्तिनो च सुवण्णवण्णाव होन्ति। ब्रह्मवच्छसीति उत्तमसरीराभो, सुवण्णाभो इच्चेव अत्थो। इममेव हि अत्थं सन्धाय ‘‘महाब्रह्मुनो सरीरसदिसेनेव सरीरेन समन्नागतो’’ति वुत्तं, न ब्रह्मुजुगत्ततम्। अखुद्दावकासो दस्सनायाति आरोहपरिणाहसम्पत्तिया, अवयवपारिपूरिया च दस्सनाय ओकासो न खुद्दको, तेनाह ‘‘सब्बानेवा’’तिआदि।
यमनियमलक्खणं सीलमस्स अत्थीति सीलवा। तं पनस्स रत्तञ्ञुताय वुद्धं वड्ढितं अत्थीति वुद्धसीली। तेन च सब्बदा सम्मायोगतो वुद्धसीलेन समन्नागतो। सब्बमेतं पञ्चसीलमत्तमेव सन्धाय वदन्ति ततो परं सीलस्स तत्थ अभावतो, तेसञ्च अजाननतो।
ठानकरणसम्पत्तिया, सिक्खासम्पत्तिया च कत्थचिपि अनूनताय परिमण्डलपदानि ब्यञ्जनानि अक्खरानि एतिस्साति परिमण्डलपदब्यञ्जना। अथ वा पज्जति अत्थो एतेनाति पदं, नामादि। यथाधिप्पेतमत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यम्। तेसं परिपुण्णताय परिमण्डलपदब्यञ्जना। अत्थञापने साधनताय वाचाव करणन्ति वाक्करणं, उदाहारघोसो। गुणपरिपुण्णभावेन तस्स ब्राह्मणस्स, तेन वा भासितब्बअत्थस्स। पूरे पुण्णभावे। पूरेति च पुरिमस्मिं अत्थे आधारे भुम्मं, दुतियस्मिं विसये। ‘‘सुखुमालत्तनेना’’ति इमिना तस्सा वाचाय मुदुसण्हभावमाह। अपलिबुद्धाय पित्तसेम्हादीहि। सन्दिट्ठं सब्बं दस्सेत्वा विय एकदेसं कथनम्। विलम्बितं सणिकं चिरायित्वा कथनम्। ‘‘सन्दिद्धविलम्बितादी’’ति वा पाठो। तत्थ सन्दिद्धं सन्देहजनकम्। आदि-सद्देन दुक्खलितानुकड्ढितादिं सङ्गण्हाति। ‘‘आदिमज्झपरियोसानं पाकटं कत्वा’’ति इमिना तस्सा वाचाय अत्थपारिपूरिं वदन्ति।
‘‘जिण्णो’’तिआदीनि पदानि सुविञ्ञेय्यानि, हेट्ठा वुत्तत्थानि च। दुतियनये पन जिण्णोति नायं जिण्णता वयोमत्तेन, अथ खो कुलपरिवट्टेन पुराणताति आह ‘‘जिण्णोति पोराणो’’तिआदि, तेन तस्स ब्राह्मणस्स कुलवसेन उदितोदितभावमाह। जातिवुद्धिया ‘‘वयोअनुप्पत्तो’’ति वक्खमानत्ता, गुणवुद्धिया ततो सातिसयत्ता च ‘‘वुद्धोति सीलाचारादिगुणवुद्धिया युत्तो’’ति आह। तथा जातिमहल्लकताय वक्खमानत्ता ‘‘महल्लको’’ति पदेन विभवमहत्तता योजिता। मग्गपटिपन्नोति ब्राह्मणानं पटिपत्तिवीथिं उपगतो तं अवोक्कम्म चरणतो। अन्तिमवयन्ति पच्छिमवयम्।

बुद्धगुणकथावण्णना

३०४. तादिसेहि महानुभावेहि सद्धिं युगग्गाहवसेनपि दहनं न मादिसानं अनुच्छविकं, कुतो पन उक्कंसनन्ति इदं ब्राह्मणस्स न युत्तरूपन्ति दस्सेन्तो आह ‘‘न खो पन मेतं युत्त’’न्तिआदि। सदिसाति एकदेसेन सदिसा। न हि बुद्धानं गुणेहि सब्बथा सदिसा केचिपि गुणा अञ्ञेसु लब्भन्ति। इतरेति अत्तनो गुणेहि असदिसगुणे। इदन्ति इदं अत्थजातम्। गोपदकन्ति गाविया पदे ठितउदकम्।
सट्ठिकुलसतसहस्सन्ति सट्ठिसहस्साधिकं कुलसतसहस्सं कुलपरियायेनाति सुद्धोदनमहाराजस्स कुलानुक्कमेन आगतम्। तेसुपीति तेसुपि चतूसु निधीसु। गहितगहितन्ति गहितं गहितं ठानं पूरतियेव धनेन पटिपाकतिकमेव होति। अपरिमाणोयेवाति ‘‘एत्तको एसो’’ति केनचि परिच्छिन्दितुं असक्कुणेय्यताय अपरिच्छिन्नो एव।
तत्थाति मञ्चके। सीहसेय्यं कप्पेसीति यथा राहु असुरिन्दो आयामतो, वित्थारतो उब्बेधतो च भगवतो रूपकायस्स परिच्छेदं गहेतुं न सक्कोति, तथा रूपं इद्धाभिसङ्खारं अभिसङ्खरोन्तो सीहसेय्यं कप्पेसि।
किलेसेहि आरकत्ता परिसुद्धट्ठेन अरियन्ति आह ‘‘अरियं उत्तमं परिसुद्ध’’न्ति। अनवज्जट्ठेन कुसलं, न सुखविपाकट्ठेन। कत्थचि चतुरासीतिपाणसहस्सानि, कत्थचि अपरिमाणापि देवमनुस्सा यस्मा चतुवीसतिया ठानेसु असङ्ख्येय्या अपरिमेय्या देवमनुस्सा मग्गफलामतं पिविंसु, कोटिसतसहस्सादिपरिमाणेनपि बहू एव, तस्मा अनुत्तराचारसिक्खापनवसेन भगवा बहूनं आचरियो। तेति कामरागतो अञ्ञे भगवतो पहीनकिलेसे। केळनाति केळायना धनायना।
अपापपुरेक्खारोति अपापे पुरे करोति, न वा पापं पुरतो करोतीतिपि अपापपुरेक्खारोति इममत्थं दस्सेतुं ‘‘अपापे नवलोकुत्तरधम्मे’’तिआदि वुत्तम्। तत्थ अपापेति पापपटिपक्खे, पापरहिते च। ब्रह्मनि सेट्ठे बुद्धे भगवति भवा तस्स धम्मदेसनावसेन अरियाय जातिया जातत्ता, ब्रह्मुनो वा भगवतो हिता गरुकरणादिना, यथानुसिट्ठपटिपत्तिया च, ब्रह्मं वा सेट्ठं अरियमग्गं जानातीति ब्रह्मञ्ञा, अरियसावकसङ्खाता पजा, तेनाह ‘‘सारिपुत्ता’’तिआदि। पकतिब्राह्मणजातिवसेनापि ‘‘ब्रह्मञ्ञाय पजाया’’ति पदस्स अत्थो वेदितब्बोति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्।
तिरोरट्ठा तिरोजनपदाति एत्थ रज्जं रट्ठं, राजन्ति राजानो एतेनाति, तदेकदेसभूता पदेसा पन जनपदो,जना पज्जन्ति एत्थ सुखजीविकं पापुणन्तीति। पुच्छाय वा दोसं सल्लक्खेत्वाति सम्बन्धो। असमत्थतन्ति अत्तनो असमत्थतम्। भगवा विस्सज्जेति तेसं उपनिस्सयसम्पत्तिं, ञाणपरिपाकं, चित्ताचारञ्च ञत्वाति अधिप्पायो।
‘‘एहि स्वागतवादी’’ति इमिना सुखसम्भासपुब्बकं पियवादितं दस्सेति, ‘‘सखिलो’’ति इमिना सण्हवाचतं, ‘‘सम्मोदको’’ति इमिना पटिसन्धारकुसलतं, ‘‘अभाकुटिको’’ति इमिना सब्बत्थेव विप्पसन्नमुखतं, ‘‘उत्तानमुखो’’ति इमिना सुखालापतं, ‘‘पुब्बभासी’’ति इमिना धम्मानुग्गहस्स ओकासकरणतो हितज्झासयतं भगवतो विभावेति।
यत्थ किराति किर-सद्दो अरुचिसूचनत्थो, तेन भगवता अधिवुत्थपदेसे न देवतानुभावेन मनुस्सानं अनुपद्दवता, अथ खो बुद्धानुभावेनाति दस्सेति। तेनाह ‘‘अपिचा’’तिआदि।
अनुसासितब्बोति विनेय्यजनसमूहो गय्हतीति निब्बत्तितं अरियसङ्घमेव दस्सेतुं ‘‘सयं वा’’तिआदि वुत्तं, अनन्तरस्स विधि पटिसेधो वाति कत्वा। ‘‘तादिसोवा’’ति इमिना ‘‘सयं वा’’तिआदिना वुत्तविकप्पो एव पच्चामट्ठोति। ‘‘पुरिमपदस्सेव वा’’ति विकप्पन्तरग्गहणम्। बहूनं तित्थकरानन्ति पूरणादीनं अनेकेसं तित्थकरानं, निद्धारणे चेतं सामिवचनम्। कारणेनाति अप्पिच्छसन्तुट्ठतादिसमारोपनलक्खणेन कारणेन। आगन्तुका नवकाति अभिनवा आगन्तुका अब्भागता। परियापुणामीति परिच्छिन्दितुं जानामि सक्कोमि, तेनाह ‘‘जानामी’’ति। ‘‘कप्पम्पि चे अञ्ञमभासमानो’’ति अभूतपरिकप्पनवचनमेतं तथा भासमानस्स अभावतो।
३०५. अलं-सद्दो अरहत्तोपि होति ‘‘अलमेव निब्बिन्दितु’’न्तिआदीसु (सं॰ नि॰ १.१२४) वियाति आह ‘‘अलमेवाति युत्तमेवा’’ति। पुटेन नेत्वा असितब्बतो परिभुञ्जितब्बतो पुटोसं वुच्चति पाथेय्यम्। पुटंसेन पुरिसेन।

सोणदण्डपरिवितक्कवण्णना

३०७. उभतोपक्खिकाति मिच्छादिट्ठिसम्मादिट्ठीनं वसेन उभयपक्खिका। केराटिकाति सठा।

ब्राह्मणपञ्ञत्तिवण्णना

३०९. विघातन्ति चित्तदुक्खम्।
३११-३. सुजन्ति होमदब्बिं पग्गण्हन्तेसूति जुहनत्थं गण्हनकेसु, इरुब्बिज्जेसूति अत्थो। पठमो वाति तत्थ सन्निपतितेसु यजनकिरियायं सब्बपधानो वा। दुतियो वाति तदनन्तरो वा। ‘‘सुज’’न्ति करणे एतं उपयोगवचनन्ति आह ‘‘सुजाया’’ति। अग्गिहुत्तपमुखताय यञ्ञस्स यञ्ञे दिय्यमानं सुजामुखेन दीयतीति आह ‘‘सुजाय दिय्यमान’’न्ति। पोराणाति अट्ठकथाचरिया। विसेसतोति विज्जाचरणविसेसतो, न ब्राह्मणेहि इच्छितविज्जाचरणमत्ततो। उत्तमब्राह्मणस्साति अनुत्तरदक्खिणेय्यताय उक्कट्ठब्राह्मणस्स। ब्राह्मणसमयन्ति ब्राह्मणसिद्धन्तम्। मा भिन्दि मा विनासेसि।
३१६. समसमोति समोयेव हुत्वा समो। हीनोपमवसेनपि समता वुच्चतीति तं निवत्तेन्तो ‘‘ठपेत्वा एकदेससमत्त’’न्तिआदिमाह। कुलकोटिपरिदीपनन्ति कुलआदिपरिदीपनं अथापि सियाति अथापि तुम्हाकं एवं परिवितक्को सिया। ब्राह्मणभावं साधेति वण्णो। मन्तजातीसुपि एसेव नयो। सीलमेव साधेस्सति ब्राह्मणभावम्। कस्माति चे? आह ‘‘तस्मिञ्हिस्सा’’तिआदि। सम्मोहमत्तं वण्णादयोति वण्णमन्तजातियो हि ब्राह्मणभावस्स अङ्गन्ति सम्मोहमत्तमेतं असमवेक्खिताभिमानभावतो।

सीलपञ्ञाकथावण्णना

३१७. कथितो ब्राह्मणेन पञ्होति ‘‘सीलवा च होती’’तिआदिना द्विन्नमेव अङ्गानं वसेन यथापुच्छितो पञ्हो याथावतो विस्सज्जितो एत्थाति एतस्मिं यथाविस्सज्जिते अत्थे। तस्साति सोणदण्डस्स। सीलपरिसुद्धाति सीलसम्पत्तिया सब्बसो सुद्धा अनुपक्किलिट्ठा। कुतो दुस्सीले पञ्ञा असमाहितत्ता तस्स। जळे एळमूगे कुतो सीलन्ति जळे एळमूगे दुप्पञ्ञे कुतो सीलं सीलविभागस्स, सीलपरिसोधनूपायस्स च अजाननतो। पकट्ठं उक्कट्ठं ञाणं पञ्ञाणन्ति, पाकतिकं ञाणं निवत्तेतुं ‘‘पञ्ञाण’’न्ति वुत्तन्ति तयिदं पकारेहि जाननतो पञ्ञावाति आह ‘‘पञ्ञाणन्ति पञ्ञा येवा’’ति।
सीलेनधोताति समाधिपदट्ठानेन सीलेन सकलसंकिलेसमलविसुद्धिया धोता विसुद्धा, तेनाह ‘‘कथं पना’’तिआदि। तत्थ धोवतीति सुज्झति। महासट्ठिवस्सत्थेरो वियाति सट्ठिवस्समहाथेरो विय। वेदनापरिग्गहमत्तम्पीति एत्थ वेदनापरिग्गहो नाम यथाउप्पन्नं वेदनं सभावरसतो उपधारेत्वा ‘‘अयं वेदना फस्सं पटिच्च, सो फस्सो अनिच्चो दुक्खो विपरिणामधम्मो’’ति लक्खणत्तयं आरोपेत्वा पवत्तितविपस्सना। एवं विपस्सन्तेन ‘‘सुखेन सक्का सा वेदना अधिवासेतुं ‘‘वेदना एव वेदियती’’ति। वेदनं विक्खम्भेत्वाति यथाउप्पन्नं दुक्खं वेदनं अननुवत्तित्वा विपस्सनं आरभित्वा वीथिं पटिपन्नाय विपस्सनाय तं विनोदेत्वा। संसुमारपतितेनाति कुम्भीलेन विय भूमियं उरेन निपज्जनेन। पञ्ञाय सीलं धोवित्वाति अखण्डादिभावापादनेन सीलं आदिमज्झपरियोसानेसु पञ्ञाय सुविसोधितं कत्वा।
३१८. ‘‘कस्मा आहा’’ति उपरिदेसनाय कारणं पुच्छति। लज्जा नाम ‘‘सीलस्स जातिया च गुणदोसपकासनेन समणेन गोतमेन पुच्छितपञ्हं विस्सज्जेसी’’ति परिसाय पञ्ञातता। एत्तकपरमाति एत्तकउक्कंसकोटिका पञ्च सीलानि, वेदत्तयविभावनं पञ्ञञ्च लक्खणादितो निद्धारेत्वा जाननं नत्थि, केवलं तत्थ वचीपरमा मयन्ति दस्सेतीति आह ‘‘सीलपञ्ञाणन्ति वचनमेव परमं अम्हाक’’न्ति। ‘‘अयं पन विसेसो’’ति इदं निय्यातनापेक्खं सीलनिद्देसे, तेनाह ‘‘सीलमिच्चेव निय्यातित’’न्ति। सामञ्ञफले पन ‘‘सामञ्ञफल’’ मिच्चेव निय्यातितं, पञ्ञानिद्देसे पन झानपञ्ञं अधिट्ठानं कत्वा विपस्सनापञ्ञावसेनेव पञ्ञानिय्यातनं कतं, तेनाह ‘‘पठमज्झानादीनी’’ति।

सोणदण्डउपासकत्तपटिवेदनाकथावण्णना

३२१-२. नत्ताति पुत्तपुत्तो। अगारवं नाम नत्थि, न चायं भगवति अगारवेन ‘‘अहञ्चेव खो पना’’तिआदिमाह, अथ खो अत्तलाभपरिहानिभयेन। अयञ्हि यथा तथा अत्तनो महाजनस्स सम्भावनं उप्पादेत्वा कोहञ्ञेन परे विम्हापेत्वा लाभुप्पादं निजिगिसन्तो विचरति, तस्मा तथा अवोच, तेनाह ‘‘इमिना किरा’’तिआदि।
तङ्खणानुरूपायाति यादिसी तदा तस्स अज्झासयप्पवत्ति, तदनुरूपायाति अत्थो। तस्स तदा तादिसस्स विवट्टसन्निस्सितस्स ञाणस्स परिपाकस्स अभावतो केवलं अब्भुदयनिस्सितो एव अत्थो दस्सितोति आह ‘‘दिट्ठधम्मिकसम्परायिकमत्थं सन्दस्सेत्वा’’ति, पच्चक्खतो विभावेत्वाति अत्थो। कुसले धम्मेति तेभूमके कुसले धम्मे, ‘‘चतुभूमके’’तिपि वत्तुं वट्टतियेव, तेनेवाह ‘‘आयतिं निब्बानत्थाय वासनाभागिया वा’’ति। तत्थाति कुसलधम्मे यथा समादपिते। नन्ति ब्राह्मणं समुत्तेजेत्वाति सम्मदेव उपरूपरि निसानेत्वा पुञ्ञकिरियाय तिक्खविसदभावं आपादेत्वा। तं पन अत्थतो तत्थ उस्साहजननं होतीति आह ‘‘सउस्साहं कत्वा’’ति । एवं पुञ्ञकिरियाय सउस्साहता, एवरूपं गुणसमङ्गिता च नियमतो दिट्ठधम्मिका अत्थसम्पादनीति एवं सउस्साहताय, अञ्ञेहि च तस्मिं विज्जमानगुणेहि सम्पहंसेत्वा सम्मदेव हट्ठतुट्ठभावं आपादेत्वा।
यदि भगवा धम्मरतनवस्सं वस्सि, अथ कस्मा सो विसेसं नाधिगच्छतीति आह ‘‘ब्राह्मणो पना’’तिआदि। यदि एवं कस्मा भगवा तस्स तथा धम्मरतनवस्सं वस्सीति आह ‘‘केवलमस्सा’’तिआदि। न हि भगवतो निरत्थका देसना होतीति।
सोणदण्डसुत्तवण्णनाय लीनत्थप्पकासना।