३. अम्बट्ठसुत्तवण्णना
अद्धानगमनवण्णना
२५४. अपुब्बपदवण्णनाति अत्थसंवण्णनावसेन हेट्ठा अग्गहितताय अपुब्बस्स पदस्स वण्णना अत्थविभजना। ‘‘हित्वा पुनप्पुनागतमत्थ’’न्ति (दी॰ नि॰ अट्ठ॰ १.गन्थारम्भकथा) हि वुत्तम्। जनपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरा राजकुमारा गोत्तवसेन कोसला नाम। यदि एको जनपदो, कथं बहुवचनन्ति आह ‘‘रूळ्हिसद्देना’’ति। अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय ईदिसलिङ्गवचनानि इच्छन्ति, अयमेत्थ रूळ्हि यथा अञ्ञत्थपि ‘‘कुरूसु विहरति, अङ्गेसु विहरती’’ति च। तब्बिसेसनेपि जनपद-सद्दे जाति-सद्दे एकवचनमेव। पोराणा पनाति पन-सद्दो विसेसत्थजोतनो, तेन पुथुअत्थविसयताय एवञ्चेतं पुथुवचनन्ति वक्खमानविसेसं जोतेति। बहुप्पभेदो हि सो पदेसो तियोजनसतपरिमाणताय। नङ्गलानिपि छड्डेत्वाति कम्मप्पहानवसेन नङ्गलानिपि पहाय, निदस्सनमत्तञ्चेतम्। न केवलं कस्सका एव, अथ खो अञ्ञेपि मनुस्सा अत्तनो अत्तनो किच्चं पहाय तत्थ सन्निपतिंसु। ‘‘सो पदेसो’’ति पदेससामञ्ञतो वुत्तं, वचनविपल्लासेन वा, ते पदेसाति अत्थो। कोसलाति वुच्चति कुसला एव कोसलाति कत्वा।
चारिकन्ति चरणं, चरणं वा चारो, सो एव चारिका। तयिदं मग्गगमनं इधाधिप्पेतं, न चुण्णिकगमनमत्तन्ति आह ‘‘अद्धानगमनं गच्छन्तो’’ति। तं विभागेन दस्सेतुं ‘‘चारिका च नामेसा’’तिआदि वुत्तम्। तत्थ दूरेपीति नातिदूरेपि। सहसा गमनन्ति सीघगमनम्। महाकस्सपपच्चुग्गमनादिं एकदेसेन वत्वा वनवासीतिस्ससामणेरस्स वत्थुं वित्थारेत्वा जनपदचारिकं कथेतुं ‘‘भगवा ही’’तिआदि आरद्धम्। आकासगामीहि एव सद्धिं गन्तुकामो ‘‘छळभिञ्ञानं आरोचेही’’ति आह।
सङ्घकम्मवसेन सिज्झमानापि उपसम्पदा सत्थु आणावसेनेव सिज्झनतो ‘‘बुद्धदायज्जं ते दस्सामी’’ति वुत्तन्ति वदन्ति। अपरे पन अपरिपुण्णवीसतिवस्सस्सेव तस्स उपसम्पदं अनुजानन्तो ‘‘दस्सामी’’ति अवोचाति वदन्ति। उपसम्पादेत्वाति धम्मसेनापतिना उपज्झायेन उपसम्पादेत्वा।
नवयोजनसतिकम्पि ठानं मज्झिमदेसपरियापन्नमेव, ततो परं नाधिप्पेतं तुरितचारिकावसेन अगमनतो। समन्ताति गतगतट्ठानस्स चतूसु पस्सेसु समन्ततो। अञ्ञेनपि कारणेनाति भिक्खूनं समथविपस्सनातरुणभावतो अञ्ञेनपि मज्झिममण्डले वेनेय्यानं ञाणपरिपाकादिकारणेन मज्झिममण्डलं ओसरति। ‘‘सत्तहि वा’’तिआदि ‘‘एकमासं वा’’तिआदिना वुत्तानुक्कमेन योजेतब्बम्।
सरीरफासुकत्थायाति एकस्मिंयेव ठाने निबद्धवासवसेन उस्सन्नधातुकस्स सरीरस्स विचरणेन फासुकत्थाय। अट्ठुप्पत्तिकालाभिकङ्खनत्थायाति अग्गिक्खन्धोपमसुत्त (अ॰ नि॰ ७.७२) मघदेवजातकादि (जा॰ १.१.९) देसनानं विय धम्मदेसनाय अट्ठुप्पत्तिकालं आकङ्खमानेन। सुरापानसिक्खापदपञ्ञापने (पाचि॰ ३२८) विय सिक्खापदपञ्ञापनत्थाय। बोधनेय्यसत्ते अङ्गुलिमालादिके (म॰ नि॰ २.३४७) बोधनत्थाय। कञ्चि, कतिपये वा पुग्गले उद्दिस्स चारिका निबद्धचारिका। तदञ्ञा अनिबद्धचारिका।
दससहस्सि लोकधातुयाति जातिखेत्तभूते दससहस्सचक्कवाळे। तत्थ हि सत्ते परिपक्किन्द्रिये पस्सितुं बुद्धञाणं अभिनीहरित्वा ठितो भगवा ञाणजालं पत्थरतीति वुच्चति। सब्बञ्ञुतञ्ञाणजालस्स अन्तो पविट्ठोति तस्स ञाणस्स गोचरभावं उपगतो। भगवा किर महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय ‘‘ये सत्ता भब्बा परिपाकञाणा अज्ज मया विनेतब्बा, ते मय्हं ञाणस्स उपट्ठहन्तू’’ति चित्तं अधिट्ठाय समन्नाहरति। तस्स सह समन्नाहारा एको वा द्वे वा बहू वा तदा विनयूपगा वेनेय्या ञाणस्स आपाथमागच्छन्ति अयमेत्थ बुद्धानुभावो। एवम्पि आपाथमागतानं पन नेसं उपनिस्सयं पुब्बचरियं पुब्बहेतुं सम्पति वत्तमानञ्च पटिपत्तिं ओलोकेति, तेनाह ‘‘अथ भगवा’’तिआदि। वादपटिवादं कत्वाति ‘‘एवं नु ते अम्बट्ठा’’तिआदिना मया वुत्तवचनस्स ‘‘ये च खो ते भो गोतम मुण्डका समणका’’तिआदिना पटिवचनं कत्वा तिक्खत्तुं इब्भवादनिपातनवसेन नानप्पकारं असम्भिवाक्यं साधुसभावाय वाचाय वत्तुं अयुत्तवचनं वक्खति। निब्बिसेवनन्ति विगततुदनं, मानदब्बवसेन अपगतपरिप्फन्दनन्ति अत्थो।
अवसरितब्बन्ति उपगन्तब्बम्। इच्छानङ्गलेति इदं तदा भगवतो गोचरगामनिदस्सनं समीपत्थे भुम्मन्ति कत्वा। ‘‘इच्छानङ्गलवनसण्डे’’ति निवासनट्ठानदस्सनं अधिकरणे भुम्मन्ति। तदुभयं विवरन्तो ‘‘इच्छानङ्गलं उपनिस्साया’’तिआदिमाह। धम्मराजस्स भगवतो सब्बसो अधम्मनिग्गण्हनपरा पटिपत्ति, सा च सीलसमाधिपञ्ञावसेनाति तं दस्सेतुं ‘‘सीलखन्धावार’’न्तिआदि वुत्तम्। यथाभिरुचितेनाति दिब्बविहारादीसु येन येन अत्तनो अभिरुचितेन विहारेन।
पोक्खरसातिवत्थुवण्णना
२५५. मन्तेति इरुब्बेदादिमन्तसत्थे। पोक्खरे कमले सयमानो निसीदीति पोक्खरसाती। साति वुच्चति समसण्ठानं, पोक्खरे सण्ठानावयवे जातोति ‘‘पोक्खरसाती’’तिपि वुच्चति। सेतपोक्खरसदिसोति सेतपदुमवण्णो। सुवट्टिताति वट्टभावस्स युत्तट्ठाने सुट्ठु वट्टुला। काळवङ्गतिलकादीनं अभावेन सुपरिसुद्धा।
इमस्स ब्राह्मणस्स कीदिसो पुब्बयोगो, येन नं भगवा अनुग्गण्हितुं तं ठानं उपगतोति आह ‘‘अयं पना’’तिआदि। पदुमगब्भे निब्बत्ति तेनायं संसेदजो जातो। न पुप्फतीति न विकसति। रजतबिम्बकन्ति रूपियमयं रूपकम्।
अज्झावसतीति एत्थ अधि-सद्दो इस्सरियत्थदीपनो, आसद्दो मरियादत्थोति दस्सेन्तो ‘‘अभिभवित्वा’’तिआदिमाह। तेहि युत्तत्ता हि उक्कट्ठन्ति उपयोगवचनं, तेनाह ‘‘उपसग्गवसेना’’तिआदि। याय मरियादायाति याय अवत्थाय। नगरस्स वत्थुन्ति ‘‘अयं खणो, सुमुहुत्तं मा अतिक्कमी’’ति रत्तिविभायनं अनुरक्खन्ता रत्तियं उक्का ठपेत्वा उक्कासु जलमानासु नगरस्स वत्थुं अग्गहेसुं, तस्मा उक्कासु ठिताति उक्कट्ठा, उक्कासु विज्जोतयन्तीसु ठिता पतिट्ठिताति मूलविभुजादिपक्खेपेन सद्दसिद्धि वेदितब्बा, निरुत्तिनयेन वा उक्कासु ठितासु ठिता आसीति उक्कट्ठा। अपरे पन भणन्ति ‘‘भूमिभागसम्पत्तिया, उपकरणसम्पत्तिया, मनुस्ससम्पत्तिया च तं नगरं उक्कट्ठगुणयोगतो उक्कट्ठाति नामं लभी’’ति । तस्साति ‘‘उक्कट्ठ’’न्ति उपयोगवसेन वुत्तपदस्स। अनुपयोगत्ताति विसेसनभावेन अनुपयुत्तत्ता। सेसपदेसूति ‘‘सत्तुस्सद’’न्तिआदिपदेसु। यथाविधि हि अनुपयोगो पुरिमस्मिम्। तत्थाति ‘‘उपसग्गवसेना’’तिआदिना वुत्तविधाने। ‘‘सद्दसत्थतो परियेसितब्ब’’न्ति एतेन सद्दलक्खणानुगतो वायं सद्दप्पयोगोति दस्सेति। उपअनुअधिआइतिएवंपुब्बके वसनकिरियाठाने उपयोगवचनमेव पापुणातीति सद्दविदू इच्छन्ति।
उस्सदता नामेत्थ बहुलताति, तं बहुलतं दस्सेतुं ‘‘बहुजन’’न्तिआदि वुत्तम्। गहेत्वा पोसेतब्बं पोसावनियम्। आविज्झित्वाति परिक्खिपित्वा।
रञ्ञा विय भुञ्जितब्बन्ति वा राजभोग्गम्। रञ्ञो दायभूतन्ति कुलपरम्पराय योग्यभावेन राजतो लद्धदायभूतम्। तेनाह ‘‘दायज्जन्ति अत्थो’’ति। राजनीहारेन परिभुञ्जितब्बतो उद्धं परिभोगलाभस्स सेट्ठदेय्यता नाम नत्थीति आह ‘‘छत्तं उस्सापेत्वा राजसङ्खेपेन भुञ्जितब्ब’’न्ति। ‘‘सब्बं छेज्जभेज्ज’’न्ति सरीरदण्डधनदण्डादि भेदं सब्बं दण्डमाह। नदीतित्थपब्बतादीसूति नदीतित्थपब्बतपादगामद्वारअटविमुखादीसु। ‘‘राजदाय’’न्ति इमिनाव रञ्ञो दिन्नभावे सिद्धे ‘‘रञ्ञा पसेनदिना कोसलेन दिन्न’’न्ति वचनं किमत्थियन्ति आह ‘‘दायकराजदीपनत्थ’’न्तिआदि । निस्सट्ठपरिच्चत्तन्ति मुत्तचागवसेन परिच्चत्तं कत्वा। एवञ्हि तं सेट्ठदेय्यं उत्तमदेय्यं जातम्।
उपलभीति सवनवसेन उपलभीति इममत्थं दस्सेन्तो ‘‘सोतद्वार…पे॰… अञ्ञासी’’ति आह। अवधारणफलत्ता सब्बम्पि वाक्यं अन्तोगधावधारणन्ति आह ‘‘पदपूरणमत्ते निपातो’’ति। ‘‘अवधारणत्थे’’ति पन इमिना इट्ठतोवधारणत्थं खो-सद्दग्गहणन्ति दस्सेति । ‘‘अस्सोसी’’ति पदं खो-सद्दे गहिते तेन फुल्लितमण्डितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि सिलिट्ठानि होन्ति, न तस्मिं अग्गहितेति आह ‘‘पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेवा’’ति। मत्त-सद्दो विसेसनिवत्तिअत्थो, तेनस्स अनत्थन्तरदीपनता दस्सिता होति, एव-सद्देन पन ब्यञ्जनसिलिट्ठताय एकन्तिकता।
समितपापत्ताति अच्चन्तं अनवसेसतो सवासनं समितपापत्ता। एवञ्हि बाहिरकविरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं विसेसितं होति, तेनाह वुत्तञ्हेतन्तिआदि। अनेकत्थत्ता निपातानं इध अनुस्सवत्थो अधिप्पेतोति आह ‘‘खलूति अनुस्सवत्थे निपातो’’ति। आलपनमत्तन्ति पियालापवचनमत्तम्। पियसमुदाहारो हेते ‘‘भो’’ति वा ‘‘आवुसो’’ति वा ‘‘देवानं पिया’’ति वा। गोत्तवसेनाति एत्थ गं तायतीति गोत्तम्। गोतमोति हि पवत्तमानं वचनं, बुद्धिञ्च तायति एकंसिकविसयताय रक्खतीति गोत्तम्। यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि तायति रक्खतीति वुच्चति। को पन सोति? अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बम्। एत्थ च ‘‘समणो’’ति इमिना सरिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापताकित्तनतो। ‘‘गोतमो’’ति इमिना लोकियजनेहि उळारकुलसम्भूततादीपनतो।
उच्चाकुलपरिदीपनं उदितोदितविपुलखत्तियकुलविभावनतो। सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलम्। केनचि पारिजुञ्ञेनाति ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचि पारिजुञ्ञेन पारिहानिया। अनभिभूतो अनज्झोत्थतो। तथा हि तस्स कुलस्स न किञ्चि पारिजुञ्ञं लोकनाथस्स अभिजातियं, अथ खो वड्ढियेव। अभिनिक्खमने च ततोपि समिद्धतमभावो लोके पाकटो पञ्ञातो। इति ‘‘सक्यकुला पब्बजितो’’ति इदं वचनं भगवतो सद्धापब्बजितभावदीपनं वुत्तं महन्तं ञातिपरिवट्टं, महन्तञ्च भोगक्खन्धं पहाय पब्बजितभावसिद्धितो। सुन्दरन्ति भद्दकम्। भद्दकता च पस्सन्तस्स हितसुखावहभावेन वेदितब्बाति आह अत्थावहं सुखावहन्ति। तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसंहितहितावहम्। सुखावहन्ति यथावुत्ततिविधसुखावहम्। तथारूपानन्ति तादिसानम्। यादिसेहि पन गुणेहि भगवा समन्नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बथापि अच्चन्ताय सद्धाय पसादनीयो तेसं यथाभूतसभावत्ताति दस्सेन्तो यथारूपोतिआदिमाह। तत्थ यथाभूतं…पे॰… अरहतन्ति इमिना धम्मप्पमाणानं, लूखप्पमाणानञ्च सत्तानं भगवतो पसादावहतं दस्सेति। तं दस्सनेनेव च इतरेसम्पि अत्थतो पसादावहता दस्सिता होतीति दट्ठब्बं तदविनाभावतो। दस्सनमत्तम्पि साधु होतीति एत्थ कोसियसकुणवत्थुं (म॰ नि॰ अट्ठ॰ १.१४४; खु॰ पा॰ अट्ठ॰ १०) कथेतब्बम्।
अम्बट्ठमाणवकथावण्णना
२५६. मन्ते परिवत्तेतीति वेदे सज्झायति, परियापुणातीति अत्थो। मन्ते धारेतीति यथाअधीते मन्ते असम्मुट्ठे कत्वा हदये ठपेति ओट्ठपहतकरणवसेन, न अत्थविभावनवसेन।
सनिघण्डुकेटुभानन्ति एत्थ वचनीयवाचकभावेन अत्थं सद्दञ्च निखडति भिन्दति विभज्ज दस्सेतीति निखण्डु, सा एव इध ख-कारस्स घ-कारं कत्वा ‘‘निघण्डू’’ति वुत्तो। किटयति गमेति ञापेति किरियादिविभागं, तं वा अनवसेसपरियादानतो गमेन्तो पूरेतीति केटुभम्। वेवचनप्पकासकन्ति परियायसद्ददीपकं, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति अत्थो। निदस्सनमत्तञ्चेतं अनेकेसम्पि अत्थानं एकसद्दवचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता। वचीभेदादिलक्खणा किरिया कप्पीयति एतेनाति किरियाकप्पो, सो पन वण्णपदसम्बन्धपदत्थादिविभागतो बहुविकप्पोति आह ‘‘किरियाकप्पविकप्पो’’ति। इदञ्च मूलकिरियाकप्पगन्थं सन्धाय वुत्तम्। सो हि सतसहस्सपरिमाणो नयचरियादिपकरणम्। ठानकरणादिविभागतो , निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेहीति अक्खरप्पभेदा, सिक्खानिरुत्तियो। एतेसन्ति वेदानम्।
ते एव वेदे पदसो कायतीति पदको। तं तं सद्दं तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति ब्याकरणं, सद्दसत्थम्। आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतम्। तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति।
वयतीति वयो, आदिमज्झपरियोसानेसु कत्थचि अपरिकिलमन्तो अवित्थायन्तो ते गन्थे सन्धारेति पूरेतीति अत्थो। द्वे पटिसेधा पकतिं गमेन्तीति दस्सेन्तो ‘‘अवयो न होती’’ति वत्वा तत्थ अवयं दस्सेतुं ‘‘अवयो नाम…पे॰… न सक्कोती’’ति वुत्तम्। ‘‘अनुञ्ञातो’’ति पदस्स कम्मसाधनवसेन, ‘‘पटिञ्ञातो’’ति पन पदस्स कत्तुसाधनवसेन अत्थो वेदितब्बोति दस्सेन्तो ‘‘आचरियेना’’तिआदिमाह। आचरियपरम्पराभतं आचरियकम्। गरूति भारियं अत्तानं ततो मोचेत्वा गमनं दुक्करं होति। अनत्थोपि उप्पज्जति निन्दाब्यारोसउपारम्भादि।
२५७. ‘‘अब्भुग्गतो’’ति एत्थ अभिसद्दयोगेन इत्थम्भूताख्यानत्थवसेनेव उपयोगवचनम्।
२५८. लक्खणानीति लक्खणदीपनानि मन्तपदानि। अन्तरधायन्तीति न केवलं लक्खणमन्तानियेव, अथ खो अञ्ञानिपि ब्राह्मणानं ञाणबलाभावेन अनुक्कमेन अन्तरधायन्ति। तथा हि वदन्ति ‘‘एकसतं अद्धरियं साखा सहस्सवत्तको सामा’’तिआदि। पणिधि …पे॰… महतोति एत्थ पणिधिमहतो समादानमहतोति आदिना पच्चेकं महन्त-सद्दो योजेतब्बो। पणिधिमहन्ततादि चस्स बुद्धवंसचरियापिटकवण्णनादिवसेन वेदितब्बो। निट्ठाति निप्फत्तियो। भवभेदेति भवविसेसे। इतो च एत्तो च ब्यापेत्वा ठितता विसटभावो।
जातिसामञ्ञतोति लक्खणजातिया लक्खणभावमत्तेन समानभावतो। यथा हि बुद्धानं लक्खणानि सुविसदानि, सुपरिब्यत्तानि, परिपुण्णानि च होन्ति, न एवं चक्कवत्तीनं, तेनाह ‘‘न तेहेव बुद्धो होती’’ति। अभिरूपता, दीघायुकता, अप्पातङ्कता, ब्राह्मणादीनं पियमनापताति इमेहि चतूहि अच्छरियसभावेहि। दानं, पियवचनं, अत्थचरिया, समानत्तताति इमेहि चतूहि सङ्गहवत्थूहि। रञ्जनतोति पीतिजननतो। चक्कं चक्करतनं वत्तेति पवत्तेतीति चक्कवत्ती। सम्पत्तिचक्केहि सयं वत्तति, तेहि च परं सत्तनिकायं वत्तेति पवत्तेतीति चक्कवत्ती। परहितावहो इरियापथचक्कानं वत्तो वत्तनं एतस्स, एत्थाति वा चक्कवत्ती। अप्पटिहतं वा आणासङ्खातं चक्कं वत्तेतीति चक्कवत्ती। खत्तियमण्डलादिसञ्ञितं चक्कं समूहं अत्तनो वसे वत्तेतीति चक्कवत्ती चक्कवत्तिवत्तसङ्खातं धम्मं चरति, चक्कवत्तिवत्तसङ्खातो धम्मो एतस्मिं अत्थीति वा धम्मिको। धम्मतो अनपेतत्ता धम्मो रञ्जनट्ठेन राजाति धम्मराजा। ‘‘राजा होति चक्कवत्ती’’ति वुत्तत्ता ‘‘चातुरन्तो’’ति पदं चतुदीपिस्सरतं विभावेतीति आह ‘‘चतुसमुद्दअन्ताया’’तिआदि। तत्थ ‘‘चतुद्दीपविभूसिताया’’ति अवत्वा ‘‘चतुब्बिधा’’ति विधग्गहणं तंतंपरित्तदीपानम्पि सङ्गहत्थन्ति दट्ठब्बम्। कोपादीति आदि-सद्देन काममोहमानमदादिके सङ्गण्हाति। विजितावीति विजितवा। केनचि अकम्पियट्ठेन जनपदे थावरियप्पत्तो, दळ्हभत्तिभावतो वा, जनपदो थावरियं पत्तो एत्थाति जनपदत्थावरियप्पत्तो।
चित्तीकतभावादिनापि (खु॰ पा॰ अट्ठ॰ ३; दी॰ नि॰ अट्ठ॰ २.३३; सु॰ नि॰ अट्ठ॰ १.२२६; महानि॰ अट्ठ॰ ५०) चक्कस्स रतनट्ठो वेदितब्बो। एस नयो सेसेसुपि। रतिनिमित्तताय वा चित्तीकतादिभावस्स रतिजननट्ठेन एकसङ्गहताय विसुं अग्गहणम्। इमेहि पन रतनेहि राजा चक्कवत्ती यं यमत्थं पच्चनुभोति, तं तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तम्। अजितं जिनाति महेसक्खतासंवत्तनियकम्मनिस्सन्दभावतो। विजिते यथासुखं अनुविचरति हत्थिरतनं अस्सरतनञ्च अभिरुहित्वा तेसं आनुभावेन अन्तोपातरासेयेव समुद्दपरियन्तं पथविं अनुसंयायित्वा राजधानिमेव पच्चागमनतो। परिणायकरतनेन विजितमनुरक्खति तेन तत्थ तत्थ कातब्बकिच्चस्स संविधानतो। अवसेसेहीति मणिरतनइत्थिरतनगहपतिरतनेहि। तत्थ मणिरतनेन योजनप्पमाणे पदेसे अन्धकारं विधमित्वा आलोकदस्सनादिना सुखमनुभवति, इत्थिरतनेन अतिक्कन्तमानुसकरूपसम्पत्तिदस्सनादिवसेन, गहपतिरतनेन इच्छितिच्छितमणिकनकरजतादिधनपटिलाभवसेन।
उस्साहसत्तियोगो तेन केनचि अप्पटिहताणाचक्कभावसिद्धितो पच्छिमेनाति परिणायकरतनेन। तञ्हि सब्बराजकिच्चेसु कुसलं अविरज्झनयोगं, तेनाह ‘‘मन्तसत्तियोगो’’ति । हत्थिअस्सरतनानं महानुभावताय कोससम्पत्तियापि पभावसम्पत्तिसिद्धितो ‘‘हत्थि…पे॰… योगो’’ति वुत्तम्। (कोसो हि नाम सति उस्साहसम्पत्तियं दुग्गं तेजं कुसुमोरं परक्कमं पब्बतोमुखं अमोसपहरणं) तिविधसत्तियोगफलं परिपुण्णं होतीति सम्बन्धो। सेसेहीति सेसेहि पञ्चहि रतनेहि।
अदोसकुसलमूलजनितकम्मानुभावेनाति अदोससङ्खातेन कुसलमूलेन सहजातादिपच्चयवसेन उप्पादितकम्मस्स आनुभावेन सम्पज्जन्ति सोम्मतररतनजातिकत्ता। मज्झिमानि मणिइत्थिगहपतिरतनानि। अलोभ…पे॰… कम्मानुभावेन सम्पज्जन्ति उळारस्स धनस्स, उळारधनपटिलाभकारणस्स च परिच्चागसम्पदाहेतुकत्ता। पच्छिमन्ति परिणायकरतनम्। तञ्हि अमोह…पे॰… कम्मानुभावेन सम्पज्जति महापञ्ञेनेव चक्कवत्तिराजकिच्चस्स परिणेतब्बत्ता। उपदेसो नाम सविसेसं सत्तन्नं रतनानं विचारणवसेन पवत्तो कथाबन्धो।
सरणतो पटिपक्खविधमनतो सूरा, तेनाह ‘‘अभीरुकजातिका’’ति। असुरे विजिनित्वा ठितत्ता वीरो, सक्को देवानं इन्दो। तस्स अङ्गं देवपुत्तो सेनङ्गभावतोति वुत्तं ‘‘वीरङ्गरूपाति देवपुत्तसदिसकाया’’ति। ‘‘एके’’ति सारसमासाचरियमाह। सभावोति सभावभूतो अत्थो। वीरकारणन्ति वीरभावकारणम्। वीरियमयसरीरा वियाति सविग्गहवीरियसदिसा, सविग्गहं चे वीरियं सिया तंसदिसाति अत्थो। ननु रञ्ञो चक्कवत्तिस्स पटिसेना नाम नत्थि, य’मस्स पुत्ता पमद्देय्युं, अथ कस्मा परसेनप्पमद्दनाति वुत्तन्ति चोदनं सन्धायाह सचेतिआदि, तेन परसेना होतु वा मा वा ते पन एवं महानुभावाति दस्सेति। धम्मेनाति कतुपचितेन अत्तनो पुञ्ञधम्मेन। तेन हि सञ्चोदिता पथवियं सब्बराजानो पच्चुग्गन्त्वा ‘‘स्वागतं ते महाराजा’’ति आदिं वत्वा अत्तनो रज्जं रञ्ञो चक्कवत्तिस्स निय्यातेन्ति, तेन वुत्तं ‘‘सो इमं…पे॰… अज्झावसती’’ति। अट्ठकथायं पन तस्स यथावुत्तस्स धम्मस्स चिरतरं विपच्चितुं पच्चयभूतं चक्कवत्तिवत्तसमुदागतं पयोगसम्पत्तिसङ्खातं धम्मं दस्सेतुं ‘‘पाणो न हन्तब्बोतिआदिना पञ्चसीलधम्मेना’’ति वुत्तम्। एवञ्हि ‘‘अदण्डेन असत्थेना’’ति इदं वचनं सुट्ठुतरं समत्थितं होतीति। यस्मा रागादयो पापधम्मा उप्पज्जमाना सत्तसन्तानं छादेत्वा परियोनन्धित्वा तिट्ठन्ति कुसलप्पवत्तिं निवारेन्ति, तस्मा ते ‘‘छदना, छदा’’ति च वुत्ता। विवटेत्वाति विगमेत्वा। पूजारहता वुत्ता ‘‘अरहतीति अरह’’न्ति। तस्सा पूजारहताय। यस्मा सम्मासम्बुद्धो, तस्मा अरहन्ति। बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ता सवासनसब्बकिलेसप्पहानपुब्बकत्ता बुद्धभावस्स।
अरहं वट्टाभावेनाति फलेन हेतुअनुमानदस्सनम्। सम्मासम्बुद्धो छदनाभावेनाति हेतुना फलानुमानदस्सनम्। हेतुद्वयं वुत्तं ‘‘विवट्टो विच्छदो चा’’ति। दुतियेन वेसारज्जेनाति ‘‘खीणासवस्स ते पटिजानतो’’तिआदिना वुत्तेन वेसारज्जेन। पुरिमसिद्धीति पुरिमस्स पदस्स अत्थसिद्धीति अत्थो। पठमेनाति ‘‘सम्मासम्बुद्धस्स ते पटिजानतो’’तिआदिना (म॰ नि॰ १.१५०; अ॰ नि॰ ४.८) वुत्तेन वेसारज्जेन। दुतियसिद्धीति दुतियस्स पदस्स अत्थसिद्धि, बुद्धत्थसिद्धीति अत्थो। ततियचतुत्थेहीति ‘‘ये खो पन ते अन्तरायिका धम्मा’’तिआदिना, (म॰ नि॰ १.१५०; अ॰ नि॰ ४.८) ‘‘यस्स खो पन ते अत्थाया’’तिआदिना (म॰ नि॰ १.१५०; अ॰ नि॰ ४.८) च वुत्तेहि ततियचतुत्थेहि वेसारज्जेहि। ततियसिद्धीति विवट्टच्छदनतासिद्धि याथावतो अन्तरायिकनिय्यानिकधम्मापदेसेन हि सत्थु विवट्टच्छदनभावो लोके पाकटो अहोसि। पुरिमं धम्मचक्खुन्ति पुरिमपदं भगवतो धम्मचक्खुं साधेति किलेसारीनं, संसारचक्कस्स च अरानं हतभावदीपनतो। दुतियं पदं बुद्धचक्खुं साधेति सम्मासम्बुद्धस्सेव तंसब्भावतो। ततियं पदं समन्तचक्खुं साधेति सवासनसब्बकिलेसप्पहानदीपनतो। ‘‘सम्मासम्बुद्धो’’ति हि वत्वा ‘‘विवट्टच्छदो’’ति वचनं बुद्धभावावहमेव सब्बकिलेसप्पहानं विभावेति। ‘‘सूरभाव’’न्ति लक्खणविभावने विसदञाणतम्।
२५९. एवं भोति एत्थ एवन्ति वचनसम्पटिच्छने निपातो। वचनसम्पटिच्छनञ्चेत्थ ‘‘तथा मयं तं भवन्तं गोतमं वेदिस्साम, त्वं मन्तानं पटिग्गहेता’’ति च एवं पवत्तस्स पोक्खरसातिनो वचनस्स सम्पटिग्गहोति आह। ‘‘सोपि ताया’’तिआदि। तत्थ तायाति ताय यथावुत्ताय समुत्तेजनाय। अयानभूमिन्ति यानस्स अभूमिम्। दिवापधानिकाति दिवापधानानुयुञ्जनका।
२६०. यदिपि पुब्बे अम्बट्ठकुलं अप्पञ्ञातं, तदा पन पञ्ञायतीति आह ‘‘तदा किरा’’तिआदि। अतुरितोति अवेगायन्तो।
२६१. यथा खमनीयादीनि पुच्छन्तोति यथा भगवा ‘‘कच्चि वो माणवा खमनीयं, कच्चि यापनीय’’न्तिआदिना खमनीयादीनि पुच्छन्तो तेहि माणवेहि सद्धिं पठमं पवत्तमोदो अहोसि पुब्बभासिताय तदनुकरणेन एवं तेपि माणवा भगवता सद्धिं समप्पवत्तमोदा अहेसुन्ति योजना। तं पन समप्पवत्तमोदतं उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तम्। तत्थ सम्मोदितन्ति संसन्दितम्। एकीभावन्ति सम्मोदनकिरियाय समानतम्। खमनीयन्ति ‘‘इदं चतुचक्कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं कच्चि खमितुं सक्कुणेय्य’’न्ति पुच्छन्ति, यापनीयन्ति आहारादिपच्चयपटिबद्धवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्चि यापेतुं सक्कुणेय्यम्। सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधं, दुक्खजीविकाभावेन कच्चि अप्पातङ्कं, तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानं, तदनुरूपबलयोगतो कच्चि बलं, सुखविहारसब्भावेन कच्चि फासुविहारो अत्थीति सब्बत्थ कच्चि-सद्दं योजेत्वा अत्थो वेदितब्बो। बलप्पत्ता पीति पीतियेव। तरुणपीति पामोज्जम्। सम्मोदनं जनेति करोतीति सम्मोदनिकं तदेव सम्मोदनीयम्। सम्मोदितब्बतो सम्मोदनीयन्ति इदं पन अत्थं दस्सेतुं वुत्तं ‘‘सम्मोदितुं युत्तभावतो’’ति। सरितब्बभावतो अनुस्सरितब्बभावतो ‘‘सरणीय’’न्ति वत्तब्बे ‘‘सारणीय’’न्ति दीघं कत्वा वुत्तम्। ‘‘सुय्यमानसुखतो’’ति आपाथमधुरतमाह, ‘‘अनुस्सरियमानसुखतो’’ति विमद्दरमणीयतम्। ‘‘ब्यञ्जनपरिसुद्धताया’’ति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह, ‘‘अत्थपरिसुद्धताया’’ति अत्थस्स निरुपक्किलेसतम्। अनेकेहि परियायेहीति अनेकेहि कारणेहि।
अपसादेस्सामीति मङ्कुं करिस्सामि। कण्ठे ओलम्बेत्वाति उभोसु खन्धेसु साटकं आसज्जेत्वा कण्ठे ओलम्बित्वा। दुस्सकण्णं गहेत्वाति निवत्थसाटकस्स दसाकोटिं एकेन हत्थेन गहेत्वा। चङ्कमं अभिरुहित्वाति चङ्कमितुं आरभित्वा। धातुसमताति रसादिधातूनं समावत्थता, अरोगताति अत्थो। अनाचारभावसारणीयन्ति अनाचारभावेन सरणीयम्। ‘‘अनाचारो वताय’’न्ति सरितब्बकम्।
२६२. ‘‘भवग्गं गहेतुकामो विया’’तिआदि असक्कुणेय्यत्ता दुक्करं किच्चं आरभतीति दस्सेतुं वुत्तम्। असक्कुणेय्यञ्हेतं सदेवकेनापि लोकेन, यदिदं भगवतो अपसादनं, तेनाह ‘‘अट्ठाने वायमती’’ति। अयं बालो ‘‘मयि किञ्चि अकथेन्ते मया सद्धिं कथेतुम्पि न विसहती’’ति मानमेव पग्गण्हिस्सति, कथेन्ते पन कथापसङ्गेनस्स जातिगोत्ते विभाविते माननिग्गहो भविस्सतीति भगवा ‘‘एवं नु ते’’तिआदिमाह। तेन वुत्तं ‘‘अथ खो भगवा’’तिआदि। आचारसमाचारसिक्खापनेन आचरिया, तेसं पन आचरियानं पकट्ठा आचरियाति पाचरिया यथा पपितामहोति, तेनाह ‘‘आचरियेहि च तेसं पाचरियेहि चा’’ति।
पठमइब्भवादवण्णना
२६३. तीसु इरियापथेसूति ठानगमननिसज्जासु। कथापळासन्ति कथावसेन युगग्गाहम्। सयानेन आचरियेन सद्धिं सयानस्स कथा नाम आचारो न होति, तं इतरेहि सदिसं कत्वा कथनं इध कथापळासो।
तस्स पन यं अनाचारभावविभावनं सत्थारा अम्बट्ठेन सद्धिं कथेन्तेन कतं, तं सङ्गीतिअनारुळ्हं परम्पराभतन्ति उपरि पाळिया सम्बन्धभावेन दस्सेन्तो ‘‘ततो किरा’’तिआदिमाह। मुण्डका समणकाति च गरहायं क-सद्दो, तेनाह ‘‘हीळेन्तो’’ति। इभस्स पयोगो इभो उत्तरपदलोपेन, तं इभं अरहन्तीति इब्भा। किं वुत्तं होति? यथा इभो हत्थिवाहनभूतो परस्स वसेन वत्तति, न अत्तनो, एवं एतेपि ब्राह्मणानं सुस्सुसका सुद्दा परस्स वसेन वत्तन्ति, न अत्तनो, तस्मा इभसदिसपयोगताय इब्भाति। ते पन कुटुम्बिकताय घरवासिनो घरस्सामिका होन्तीति आह ‘‘गहपतिका’’ति। कण्हाति कण्हजातिका। दिजा एव हि सुद्धजातिका, न इतरेति तस्स अधिप्पायो, तेनाह ‘‘काळका’’ति। मुखतो निक्खन्ताति ब्राह्मणानं पुब्बपुरिसा ब्रह्मुनो मुखतो निक्खन्ता, अयं तेसं पठमुप्पत्तीति अधिप्पायो। सेसपदेसुपि एसेव नयो। ‘‘समणा पिट्ठिपादतो’’ति इदं पनस्स ‘‘मुखतो निक्खन्ता’’तिआदिवचनतोपि अतिविय असमवेक्खितवचनं चतुवण्णपरियापन्नस्सेव समणभावसम्भवतो। अनियमेत्वाति अविसेसेत्वा, अनुद्देसिकभावेनाति अत्थो।
मानुस्सयवसेन कथेतीति मानुस्सयं अवस्साय अत्तानं उक्कंसेन्तो, परे च वम्भेन्तो ‘‘मुण्डका’’ति आदिं कथेति। जानापेमीति जातिगोत्तस्स पमाणं याथावतो विभावनेन पमाणं जानापेमीति। अत्थो एतस्स अत्थीति अत्थिकं दण्डिकञायेन।
‘‘यायेव खो पनत्थाया’’ति इत्थिलिङ्गवसेन वुत्तन्ति वदन्ति, तं परतो ‘‘पुरिसलिङ्गवसेनेवा’’ति वक्खमानत्ता युत्तम्। याय अत्थायाति वा पुल्लिङ्गवसेनेव तदत्थे सम्पदानवचनं, यस्स अत्थस्स अत्थायाति अत्थो। अस्साति अम्बट्ठस्स दस्सेत्वाति सम्बन्धो। अञ्ञेसन्ति अञ्ञेसं साधुरूपानम्। सन्तिकं आगतानन्ति गुरुट्ठानियानं सन्तिकं उपगतानम्। वत्तन्ति तेहि चरितब्बआचारम्। असिक्खितोति आचारं असिक्खितो। ततो एव अप्पस्सुतो। बाहुसच्चञ्हि नाम यावदेव उपसमत्थं इच्छितब्बं, तदभावतो अम्बट्ठो अप्पस्सुतो असिक्खितो ‘‘अवुसितो’’ति विञ्ञायति, तेनाह ‘‘एतस्स ही’’तिआदि।
२६४. कोधवसचित्तताय असकमनो। माननिम्मदनत्थन्ति मानस्स निम्मदनत्थम्। उग्गिलेत्वाति सिनेहपानेन किलिन्नं उब्बमनं कत्वा। गोत्तेन गोत्तन्ति तेन वुत्तेन पुरातनगोत्तेन इदानि तं तं अनवज्जसञ्ञितं गोत्तं सावज्जतो उट्ठापेत्वा उद्धरित्वा। सेसपदेसुपि एसेव नयो। तत्थ गोत्तं आदिपुरिसवसेन, कुलापदोसो, तदन्वये उप्पन्नअभिञ्ञातपुरिसवसेन वेदितब्बो यथा ‘‘आदिच्चो, मघदेवो’’ति। गोत्तमूलस्स गारय्हताय अमानवत्थुभावपवेदनतो ‘‘मानद्धजं मूले छेत्वा’’ति वुत्तम्। घट्टेन्तोति ओमसन्तो।
यस्मिं मानुस्सयकोधुस्सया अञ्ञमञ्ञूपत्थद्धा, सो ‘‘चण्डो’’ति वुच्चतीति आह ‘‘चण्डाति माननिस्सितकोधयुत्ता’’ति। खराति चित्तेन, वाचाय च कक्खळा। लहुकाति तरुणा। भस्साति ‘‘साहसिका’’ति केचि वदन्ति, ‘‘सारम्भका’’ति अपरे। समानाति होन्ता, भवमानाति अत्थोति आह ‘‘सन्ताति पुरिमपदस्सेव वेवचन’’न्ति। न सक्करोन्तीति सक्कारं न करोन्ति। अपचितिकम्मन्ति पणिपातकम्म नानुलोमन्ति अत्तनो जातिया न अनुच्छविकन्ति अत्थो।
दुतियइब्भवादवण्णना
२६५. कामं सक्यराजकुले यो सब्बेसं बुद्धतरो समत्थो च, सो एव अभिसेकं लभति, एकच्चो पन अभिसित्तो समानो ‘‘इदं रज्जं नाम बहुकिच्चं बहुब्यापार’’न्ति ततो निब्बिज्ज रज्जं वयसा अनन्तरस्स निय्यातेति, कदाचि सोपि अञ्ञस्साति तादिसे सन्धायाह ‘‘सक्याति अभिसित्तराजानो’’ति। कुलवंसं जानन्तीति कण्हायनतो पट्ठाय परम्परागतं अनुस्सववसेन जानन्ति। कुलाभिमानिनो हि येभुय्येन परेसं उच्चावचं कुलं तथा तथा उदाहरन्ति, अत्तनो च कुलवंसं जानन्ति, एवं अम्बट्ठोपि। तथा हि सो परतो भगवता पुच्छितो वजिरपाणिभयेन याथावतो कथेसि।
ततियइब्भवादवण्णना
२६६. खेत्तलेड्डूनन्ति खेत्ते कसनवसेन नङ्गलेन उट्ठापितलेड्डूनम्। ‘‘लटुकिका’’ इच्चेव पञ्ञाता खुद्दकसकुणिका लटुकिकोपमवण्णनायं ‘‘चातकसकुणिका’’ति (म॰ नि॰ अट्ठ॰ ३.१५०) वुत्ता। कोधवसेन लग्गितुन्ति उपनय्हितुं, आघातं बन्धितुन्ति अत्थो। ‘‘अम्हे हंसकोञ्चमोरसमे करोती’’ति इमिना ‘‘न तं कोचि हंसो वा’’तिआदिवचनं सङ्गीतिं अनारुळ्हं तदा भगवता वुत्तमेवाति दस्सेति। ‘‘एवं नु ते’’तिआदिवचनं, ‘‘अवुसितवायेवा’’तिआदिवचनञ्च मानवसेन समणेन गोतमेन वुत्तन्ति मञ्ञतीति अधिप्पायेनाह ‘‘निम्मानो दानि जातोति मञ्ञमानो’’ति।
दासिपुत्तवादवण्णना
२६७. निम्मादेतीति अ-कारस्स आ-कारं कत्वा निद्देसोति आह ‘‘निम्मदेती’’ति। कामं गोत्तं नामेतं पितितो लद्धब्बं, न मातितो न हि ब्राह्मणानं सगोत्ताय आवाहविवाहो इच्छितो, गोत्तनामं पन यस्मा जातिसिद्धं, न कित्तिमं, जाति च उभयसम्बन्धिनी, तस्मा ‘‘मातापेत्तिकन्ति मातापितूनं सन्तक’’न्ति वुत्तम्। नामगोत्तन्ति गोत्तनामं, न कित्तिमनामं, न गुणनामं वा। तत्थ ‘‘कण्हायनो’’ति निरुळ्हा या नामपण्णत्ति, तं सन्धायाह ‘‘पण्णत्तिवसेन नामन्ति। तं पन कण्हइसितो पट्ठाय तस्मिं कुलपरम्परावसेन आगतं, न एतस्मिंयेव निरुळ्हं, तेन वुत्तं ‘‘पवेणीवसेन गोत्त’’न्ति। गोत्त-पदस्स पन अत्थो हेट्ठा वुत्तोयेव। अनुस्सरतोति एत्थ न केवलं अनुस्सरणं अधिप्पेतं, अथ खो कुलसुद्धिवीमंसनवसेनाति आह ‘‘कुलकोटिं सोधेन्तस्सा’’ति। अय्यपुत्ताति अय्यिकपुत्ताति आह ‘‘सामिनो पुत्ता’’ति। दिसा ओक्काकरञ्ञो अन्तोजाता दासीति आह ‘‘घरदासिया पुत्तो’’ति। एत्थ च यस्मा अम्बट्ठो जातिं निस्साय मानत्थद्धो, न चस्स याथावतो जातिया अविभाविताय माननिग्गहो होति, माननिग्गहे च कते अपरभागे रतनत्तये पसीदिस्सति , न ‘‘दासी’’ति वाचा फरुसवाचा नाम होति चित्तस्स सण्हभावतो। अभयसुत्तञ्चेत्थ (म॰ नि॰ २.८३; अ॰ नि॰ ४.१८४) निदस्सनम्। केचि च सत्ता अग्गिना विय लोहादयो कक्खळाय वाचाय मुदुभावं गच्छन्ति, तस्मा भगवा अम्बट्ठं निब्बिसेवनं कातुकामो ‘‘अय्यपुत्ता सक्या भवन्ति, दासिपुत्तो त्वमसि सक्यान’’न्ति अवोच।
ठपेन्तीति पञ्ञपेन्ति, तेनाह ‘‘ओक्काको’’तिआदि। पभा निच्छरति दन्तानं अतिविय पभस्सरभावतो।
पठमकप्पिकानन्ति पठमकप्पस्स आदिकाले निब्बत्तानम्। किर-सद्दो अनुस्सवत्थे, तेन यो वुच्चमानाय राजपरम्पराय केसञ्चि मतिभेदो, तं उल्लिङ्गेति। महासम्मतस्साति ‘‘अयं नो राजा’’ति महाजनेन सम्मन्नित्वा ठपितत्ता ‘‘महासम्मतो’’ति एवं सम्मतस्स। यं सन्धाय वदन्ति –
‘‘आदिच्चकुलसम्भूतो , सुविसुद्धगुणाकरो।
महानुभावो राजासि, महासम्मतनामको॥
यो चक्खुभूतो लोकस्स, गुणरंसिसमुज्जलो।
तमोनुदो विरोचित्थ, दुतियो विय भाणुमा॥
ठपिता येन मरियादा, लोके लोकहितेसिना।
ववत्थिता सक्कुणन्ति, न विलङ्घयितुं जना॥
यसस्सिनं तेजस्सिनं, लोकसीमानुरक्खकम्।
आदिभूतं महावीरं, कथयन्ति ‘मनू’ति य’’न्ति॥
तस्स च पुत्तपपुत्तपरम्परं सन्धाय –
‘‘तस्स पुत्तो महातेजो, रोजो नाम महीपति।
तस्स पुत्तो वररोजो, पवरो राजमण्डले॥
तस्सासि कल्याणगुणो, कल्याणो नाम अत्रजो।
राजा तस्सासि तनयो, वरकल्याणनामको॥
तस्स पुत्तो महावीरो, मन्धाता कामभोगिनम्।
अग्गभूतो महिन्देन, अड्ढरज्जेन पूजितो॥
तस्स सूनु महातेजो, वरमन्धातुनामको।
‘उपोसथो’ति नामेन, तस्स पुत्तो महायसो॥
वरो नाम महातेजो, तस्स पुत्तो महावरो।
तस्सासि उपवरोति, पुत्तो राजा महाबलो॥
तस्स पुत्तो मघदेवो, देवतुल्यो महीपति।
चतुरासीतिसहस्सानि, तस्स पुत्तपरम्परा॥
तेसं पच्छिमको राजा, ‘ओक्काको’ इति विस्सुतो।
महायसो महातेजो, अखुद्दो राजमण्डले’’ति॥
आदि तेसं पच्छतोति तेसं मघदेव परम्परभूतानं कळारजनकपरियोसानानं अनेकसतसहस्सानं राजूनं अपरभागे ओक्काको नाम राजा अहोसि, तस्स परम्पराभूतानं अनेकसतसहस्सानं राजूनं अपरभागे अपरो ओक्काको नाम राजा अहोसि, तस्स परम्परभूतानं अनेकसतसहस्सानं राजूनं अपरभागे पुनापरो ओक्काको नाम राजा अहोसि, तं सन्धायाह ‘‘तयो ओक्काकवंसा अहेसुम्। तेसु ततियओक्काकस्सा’’तिआदि।
सहसा वरं अदासिन्ति पुत्तदस्सनेन सोमनस्सप्पत्तो सहसा अवीमंसित्वा तुट्ठिया वसेन वरं अदासिं, ‘‘यं इच्छसि, तं गण्हा’’ति। रज्जं परिणामेतुं इच्छतीति सा जन्तुकुमारस्स माता मम तं वरदानं अन्तरं कत्वा इमं रज्जं परिणामेतुं इच्छतीति।
नप्पसहेय्याति न परियत्तो भवेय्य।
निक्खम्माति घरावासतो, कामेहि च निक्खमित्वा। हेट्ठा चाति च-सद्देन ‘‘असीतिहत्थे’’ति इदं अनुकड्ढति। तेहीति मिगसूकरेहि, मण्डूकमूसिकेहि च। तेति सीहब्यग्घादयो, सप्पबिळारा च।
अवसेसाहि अत्तनो अत्तनो कनिट्ठाहि।
वड्ढमानानन्ति अनादरे सामिवचनम्। कुट्ठरोगो नाम सासमसूरीरोगा विय येभुय्येन सङ्कमनसभावोति वुत्तं ‘‘अयं रोगो सङ्कमतीति चिन्तेत्वा’’ति।
मिगसूकरादीनन्ति आदि-सद्देन वनचरसोणादिके सङ्गण्हाति।
तस्मिं निसिन्नेति सम्बन्धो। खत्तियमायारोचनेन अत्तनो खत्तियभावं जानापेत्वा।
नगरं मापेहीति साहारं नगरं मापेहीति अधिप्पायो।
केसग्गहणन्ति केसवेणिबन्धनम्। दुस्सग्गहणन्ति वत्थस्स निवासनाकारो।
२६८. अत्तनो उपारम्भमोचनत्थायाति आचरियेन अम्बट्ठेन च अत्तनो अत्तनो उपरि पापेतब्बउपवादस्स अपनयनत्थम्। अस्मिं वचनेति ‘‘चत्तारोमे भो गोतम वण्णा’’तिआदिना अत्तना वुत्ते, भोता च गोतमेन वुत्ते ‘‘जातिवादे’’ति इमस्मिं यथाधिकते वचने। तत्थ पन यस्मा वेदे वुत्तविधिनाव तेन पटिमन्तेतब्बं होति , तस्मा वुत्तं ‘‘वेदत्तयवचने’’ति, ‘‘एतस्मिं वा दासिपुत्तवचने’’ति च।
२७०. धम्मो नाम कारणं ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ॰ ७१८) विय, सह धम्मेनाति सहधम्मो, सहधम्मो एव सहधम्मिकोति आह ‘‘सहेतुको’’ति।
२७१. तस्मा तदा पटिञ्ञातत्ता। तासेत्वा पञ्हं विस्सज्जापेस्सामीति आगतो यथा तं सच्चकसमागमे। ‘‘भगवा चेव पस्सति अम्बट्ठो चा’’ति एत्थ इतरेसं अदस्सने कारणं दस्सेतुं ‘‘यदि ही’’तिआदि वुत्तम्। आवाहेत्वाति मन्तबलेन आनेत्वा। तस्साति अम्बट्ठस्स। वादसङ्घट्टेति वाचासङ्घट्टे।
२७२. ताणन्ति गवेसमानोति, ‘‘अयमेव समणो गोतमो इतो भयतो मम तायको’’ति भगवन्तंयेव ‘‘ताण’’न्ति परियेसन्तो उपगच्छन्तो। सेसपदद्वयेपि एसेव नयो। तायतीति यथाउपट्ठितभयतो पालेति, तेनाह ‘‘रक्खती’’ति, एतेन ताण-सद्दस्स कत्तुसाधनतमाह। यथुपट्ठितेन भयेन उपद्दुतो निलीयति एत्थाति लेणं, उपलयनं, एतेन लेण-सद्दस्स अधिकरणसाधनतमाह। ‘‘सरती’’ति एतेन सरण-सद्दस्स कत्तुसाधनतमाह।
अम्बट्ठवंसकथावण्णना
२७४. गङ्गाय दक्खिणतोति गङ्गाय नदिया दक्खिणदिसाय। आवुधं न परिवत्ततीति सरं वासत्तिआदिं वा परस्स उपरि खिपितुकामस्स हत्थं न परिवत्तति, हत्थे पन अपरिवत्तेन्ते कुतो आवुधपरिवत्तनन्ति आह ‘‘आवुधं न परिवत्तती’’ति। सो किर ‘‘कथं नामाहं दिसाय दासिया कुच्छिम्हि निब्बत्तो’’ति तं हीनं जातिं जिगुच्छन्तो ‘‘हन्दाहं यथा तथा इमं जातिं सोधेस्सामी’’ति निग्गतो, तेनाह ‘‘इदानि मे मनोरथं पूरेस्सामी’’तिआदि। विज्जाबलेन राजानं तासेत्वा तस्स धीतुया लद्धकालतो पट्ठाय म्यायं जातिसोधिता भविस्सतीति तस्स अधिप्पायो। अम्बट्ठं नाम विज्जन्ति सत्तानं सरीरे अब्भङ्गं ठपेतीति अम्बट्ठाति एवं लद्धनामं विज्जं, मन्तन्ति अत्थो। यतो अम्बट्ठा एतस्मिं अत्थीति अम्बट्ठोति कण्हो इसि पञ्ञायित्थ, तंबंसजातताय अयं माणवो ‘‘अम्बट्ठो’’ति वोहरीयति।
सेट्ठमन्ते वेदमन्तेति अधिप्पायो। मन्तानुभावेन रञ्ञो बाहुक्खम्भमत्तं जातं तेन पनस्स बाहुक्खम्भेन राजा, ‘‘को जानाति, किं भविस्सती’’ति भीतो उस्सङ्की उत्रासो अहोसि, तेनाह ‘‘भयेन वेधमानो अट्ठासी’’ति। सोत्थि भद्दन्तेति आदिवचनं अवोचुम्। ‘‘अयं महानुभावो इसी’’ति मञ्ञमाना।
उन्द्रियिस्सतीति विप्पकिरियिस्सति, तेनाह ‘‘भिज्जिस्सती’’ति। मन्ते परिवत्तितेति बाहुक्खम्भकमन्तस्स पटिप्पस्सम्भकविज्जासङ्खाते मन्ते ‘‘सरो ओतरतू’’ति परिवत्तिते। एवरूपानञ्हि मन्तानं एकंसेनेव पटिप्पस्सम्भकविज्जा होन्तियेव यथा तं कुसुमारकविज्जानम्। अत्तनो धीतु अपवादमोचनत्थं तस्स भुजिस्सकरणम्। तस्सानुरूपे इस्सरिये ठपनत्थं उळारे च नं ठाने ठपेसि।
खत्तियसेट्ठभाववण्णना
२७५. समस्सासनत्थमाह करुणायन्तो, न कुलीनभावदस्सनत्थं, तेनाह ‘‘अथ खो भगवा’’तिआदि। ब्राह्मणेसूति ब्राह्मणानं समीपे, ततो ब्राह्मणेहि लद्धब्बं आसनादिं सन्धाय ‘‘ब्राह्मणानं अन्तरे’’ति वुत्तम्। केवलं सद्धाय कातब्बं सद्धं, परलोकगते सन्धाय न ततो किञ्चि अपत्थेन्तेन कातब्बन्ति अत्थो, तेनाह ‘‘मतके उद्दिस्स कतभत्ते’’ति। मङ्गलादिभत्तेति आदि-सद्देन उस्सवदेवताराधनादिं सङ्गण्हाति। यञ्ञभत्तेति पापसञ्ञमादिवसेन कतभत्ते। पाहुनकानन्ति अतिथीनम्। खत्तियभावं अप्पत्तो उभतो सुजातताभावतो, तेनाह ‘‘अपरिसुद्धोति अत्थो’’ति।
२७६. इत्थिं करित्वाति एत्थ करणं किरियासामञ्ञविसयन्ति आह ‘‘इत्थिं परियेसित्वा’’ति। ब्राह्मणकञ्ञं इत्थिं खत्तियकुमारस्स भरियाभूतं गहेत्वापि खत्तियाव सेट्ठा, हीना ब्राह्मणाति योजना। पुरिसेन वा पुरिसं करित्वाति एत्थापि एसेव नयो। पकरणेति रागादिवसेन पदुट्ठे पक्खलिते कारणे, तेनाह ‘‘दोसे’’ति। भस्सति निरत्थकभावेन खिपीयतीति भस्सं, छारिका।
२७७. जनितस्मिन्ति कम्मकिलेसेहि निब्बत्ते। जने एतस्मिन्ति वा जनेतस्मिं, मनुस्सेसूति अत्थो, तेनाह ‘‘गोत्तपटिसारिनो’’ति। संसन्दित्वाति घटेत्वा, अविरुद्धं कत्वाति अत्थो।
पठमभाणवारवण्णना निट्ठिता।
विज्जाचरणकथावण्णना
२७८. इदं वट्टतीति इदं अज्झेनादि कत्तुं लब्भति। जातिवादविनिबद्धाति जातिसन्निस्सितवादे विनिबद्धा। ब्राह्मणस्सेव अज्झेनज्झापनयजनयाजनादयोति एवं ये अत्तुक्कंसनपरवम्भनवसेन पवत्ता, ततो एव ते मानवादपटिबद्धा च होन्ति। ये पन आवाहविवाहविनिबद्धा, ते एव सम्बन्धत्तयवसेन ‘‘अरहसि वा मं त्वं, न वा मं त्वं अरहसी’’ति एवं पवत्तनका।
यत्थाति यस्सं विज्जाचरणसम्पत्तियम्। लग्गिस्सामाति ओलग्गा अन्तोगधा भविस्सामाति चिन्तयिम्ह। परमत्थतो अविज्जाचरणानियेव ‘‘विज्जाचरणानी’’ति गहेत्वा ठितो परमत्थतो विज्जाचरणेसु विभजियमानेसु सो ततो दूरतो अपनीतो नाम होतीति आह ‘‘दूरमेव अवक्खिपी’’ति। समुदागमतो पभुतीतिआदिसमुट्ठानतो पट्ठाय।
२७९. तिविधं सीलन्ति खुद्दकादिभेदं तिविधं सीलम्। सीलवसेनेवाति सीलपरियायेनेव। किञ्चि किञ्चीति अहिंसनादियमनियमलक्खणं किञ्चि किञ्चि सीलं अत्थि। तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव ब्राह्मणसमयसिद्धे सीलमत्ते ‘‘चरण’’न्ति लग्गेय्य। अट्ठपि समापत्तियो चरणन्ति निय्यातिता होन्ति रूपावचरचतुत्थज्झाननिद्देसेनेव अरूपज्झानानम्पि निद्दिट्ठभावापत्तितो निय्यातिता निदस्सिता।
चतुअपायमुखकथावण्णना
२८०. असम्पापुणन्तोति आरभित्वा सम्पत्तुं असक्कोन्तो। अविसहमानोति आरभितुमेव असक्कोन्तो। खारिन्ति परिक्खारम्। तं पन विभजित्वा दस्सेतुं ‘‘अरणी’’तिआदि वुत्तम्। तत्थ अरणीति अग्गिधमनकं अरणीद्वयम्। सुजाति दब्बि। आदि-सद्देन तिदण्डतिघटिकादिं सङ्गण्हाति खारिभरितन्ति खारीहि पुण्णम्। ननु उपसम्पन्नस्स भिक्खुनो सासनिकोपि यो कोचि अनुपसम्पन्नो अत्थतो परिचारकोव, किं अङ्गं पन बाहिरकपब्बजितेति तत्थ विसेसं दस्सेतुं ‘‘कामञ्चा’’तिआदि वुत्तम्। वुत्तनयेनाति ‘‘कप्पियकरण…पे॰… वत्तकरणवसेना’’ति एवं वुत्तेन नयेन। परिचारको होति उपसम्पन्नभावस्स विसिट्ठभावतो। ‘‘नवकोटिसहस्सानी’’तिआदिना (विसुद्धि॰ १.२०; पटि॰ म॰ अट्ठ॰ ३७) वुत्तप्पभेदानं अनेकसहस्सानं संवरविनयानं समादियित्वा वत्तनेन उपरिभूता अग्गभूता सम्पदाति हि ‘‘उपसम्पदा’’ति वुच्चतीति। गुणाधिकोपीति गुणेहि उक्कट्ठोपि। अयं पनाति वुत्तलक्खणो तापसो।
तापसा नाम कम्मवादिकिरियावादिनो, न सासनस्स पटाणीभूता, यतो नेसं पब्बजितुं आगतानं तित्थियपरिवासेन विनाव पब्बज्जा अनुञ्ञाताति कत्वा ‘‘कस्मा पना’’ति चोदनं समुट्ठपेति चोदको। आचरियो ‘‘यस्मा’’तिआदिना चोदनं परिहरति। ‘‘ओसक्किस्सती’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘इमस्मिञ्ही’’तिआदि वुत्तम्। खुरधारूपमन्ति खुरधारानं मत्थकेनेव अक्कमित्वा गमनूपमम्। अञ्ञेति अञ्ञे भिक्खू। अग्गिसालन्ति अग्गिहुत्तसालम्। नानादारूहीति पलासदण्डादिनानाविधसमिधादारूहि।
इदन्ति ‘‘चतुद्वारं आगारं कत्वा’’तिआदिना वुत्तम्। अस्साति अस्स चतुत्थस्स पुग्गलस्स। पटिपत्तिमुखन्ति कोहञ्ञपटिपत्तिया मुखमत्तम्। सो हि नानाविधेन कोहञ्ञेन लोकं विम्हापेन्तो तत्थ अच्छति, तेनाह ‘‘इमिना हि मुखेन सो एवं पटिपज्जती’’ति।
खलादीसु मनुस्सानं सन्तिके उपतिट्ठित्वा वीहिमुग्गतिलमासादीनि भिक्खाचरियानियामेन सङ्कड्ढित्वा उञ्छनं उञ्छा, सा एव चरिया वुत्ति एतेसन्ति उञ्छाचरिया। अग्गिपक्केन जीवन्तीति अग्गिपक्किका, न अग्गिपक्किका अनग्गिपक्किका । उञ्छाचरिया हि खलेसु गन्त्वा खलग्गं नाम मनुस्सेहि दिय्यमानं धञ्ञं गण्हन्ति, तं इमे न गण्हन्तीति अनग्गिपक्किका नाम जाता। असामपाकाति असयंपाचका। अस्ममुट्ठिना मुट्ठिपासाणेन वत्तन्तीति अस्ममुट्ठिका। दन्तेन उप्पाटितं वक्कलं रुक्खत्तचो दन्तवक्कलं, तेन वत्तन्तीति दन्तवक्कलिका। पवत्तं रुक्खादितो पातितं फलं भुञ्जन्तीति पवत्तफलभोजिनो। जिण्णपक्कताय पण्डुभूतं पलासं, तंसदिसञ्च पण्डुपलासं, तेन वत्तन्तीति पण्डुपलासिका, सयंपतितपुप्फफलपत्तभोजिनो।
इदानि ते अट्ठविधेपि सरूपतो दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। सङ्कड्ढित्वाति भिक्खाचरियावसेन लद्धधञ्ञं एकज्झं कत्वा।
परियेट्ठि नाम दुक्खाति परेसं गेहतो गेहं गन्त्वा परियेट्ठि नाम दीनवुत्तिभावेन दुक्खा। पासाणस्स परिग्गहो दुक्खो पब्बजितस्साति वा दन्तेहेव उप्पाटेत्वा खादन्ति।
इमाहि चतूहियेवाति ‘‘खारिविधं आदाया’’तिआदिना वुत्ताहि चतूहि एव तापसपब्बज्जाहीति।
२८२. अपाये विनासे नियुत्तो आपायिको। तब्भावं परिपूरेतुं असक्कोन्तो तेन अपरिपुण्णो अपरिपूरमानो , करणे चेतं पच्चत्तवचनं, तेनाह ‘‘आपायिकेनापि अपरिपूरमानेना’’ति।
पुब्बकइसिभावानुयोगवण्णना
२८३. दीयतीति दत्ति, दत्तियेव दत्तिकन्ति आह ‘‘दिन्नक’’न्ति। यदि ब्राह्मणस्स सम्मुखीभावो रञ्ञो न दातब्बो, कस्मास्स उपसङ्कमनं न पटिक्खित्तन्ति आह ‘‘यस्मा पना’’तिआदि। खेत्तविज्जायाति नीतिसत्थे। पयातन्ति सद्धं, सस्सतिकं वा, तेनाह ‘‘अभिहरित्वा दिन्न’’न्ति। कस्मा भगवा ‘‘रञ्ञो पसेनदिस्स कोसलस्स दत्तिकं भुञ्जती’’तिआदिना ब्राह्मणस्स मम्मवचनं अवोचाति तत्थ कारणं दस्सेतुं ‘‘इदं पन कारण’’न्तिआदि वुत्तम्।
२८४. रथूपत्थरेति रथस्स उपरि अत्थरितपदेसे। पाकटमन्तनन्ति पकासभूतं मन्तनम्। तञ्हि सुद्दादीहि ञायतीति न रहस्समन्तनम्। भणतीति अपि नु भणति।
२८५. पवत्तारोति पावचनभावेन वत्तारो, यस्मा ते तेसं मन्तानं पवत्तका, तस्मा आह ‘‘पवत्तयितारो’’ति। सुद्दे बहि कत्वा रहो भासितब्बट्ठेन मन्ता एव, तंतंअत्थपटिपत्तिहेतुताय पदन्ति मन्तपदं, अनुपनीतासाधारणताय वा रहस्सभावेन वत्तब्बं हितकिरियाय अधिगमुपायम्। सज्झायितन्ति गायनवसेन सज्झायितं, तं पन उदत्तानुदत्तादीनं सरानं सम्पादनवसेनेव इच्छितन्ति आह ‘‘सरसम्पत्तिवसेना’’ति। अञ्ञेसं वुत्तन्ति पावचनभावेन अञ्ञेसं वुत्तम्। समुपब्यूळ्हन्ति सङ्गहेत्वा उपरूपरि सञ्ञूळ्हम्। रासिकतन्ति इरुवेदयजुवेदसामवेदादिवसेन , तत्थापि पच्चेकं मन्तब्रह्मादिवसेन, अज्झायानुवाकादिवसेन च रासिकतम्।
तेसन्ति मन्तानं कत्तूनम्। दिब्बेन चक्खुना ओलोकेत्वाति दिब्बचक्खुपरिभण्डेन यथाकम्मूपगञाणेन सत्तानं कम्मस्सकतादिं पच्चक्खतो दस्सनट्ठेन दिब्बचक्खुसदिसेन पुब्बेनिवासञाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्च ओलोकेत्वा। पावचनेन सह संसन्दित्वाति कस्सपसम्मासम्बुद्धस्स यं वचनं वट्टसन्निस्सितं, तेन सह अविरुद्धं कत्वा। न हि तेसं विवट्टसन्निस्सितो अत्थो पच्चक्खो होति। अपरापरे पनाति अट्ठकादीहि अपरा परे पच्छिमा ओक्काकराजकालादीसु उप्पन्ना। पक्खिपित्वाति अट्ठकादीहि गन्थितमन्तपदेसु किलेससन्निस्सितपदानं तत्थ तत्थ पदे पक्खिपनं कत्वा। विरुद्धे अकंसूति ब्राह्मणधम्मिकसुत्तादीसु आगतनयेन संकिलेसिकत्थदीपनतो पच्चनीकभूते अकंसु। इधाति ‘‘त्याहं मन्ते अधीयामी’’ति एतस्मिं ठाने। पटिञ्ञं अग्गहेत्वाति ‘‘तं किं मञ्ञसी’’ति एवं पटिञ्ञं अग्गहेत्वाव।
२८६. निरामगन्धाति किलेसासुचिवसेन विस्सगन्धरहिता। अनित्थिगन्धाति इत्थीनं गन्धमत्तस्सपि अविसहनेन इत्थिगन्धरहिता। एत्थ च ‘‘निरामगन्धा’’ति एतेन तेसं पोराणानं ब्राह्मणानं विक्खम्भितकिलेसतं दस्सेति, ‘‘अनित्थिगन्धा ब्रह्मचारिनो’’ति एतेन एकविहारितं, ‘‘रजोजल्लधरा’’ति एतेन मण्डनविभूसनानुयोगाभावं, ‘‘अरञ्ञायतने पब्बतपादेसु वसिंसू’’ति एतेन मनुस्सूपचारं पहाय विवित्तवासं, ‘‘वनमूलफलाहारा वसिंसू’’ति एतेन सालिमंसोदनादिपणीताहारपटिक्खेपं, ‘‘यदा’’तिआदिना यानवाहनपटिक्खेपं, ‘‘सब्बदिसासू’’तिआदिना रक्खावरणपटिक्खेपं, एवञ्च वदन्तो मिच्छापटिपदापक्खिकं साचरियस्स अम्बट्ठस्स वुत्तिं उपादाय सम्मापटिपदापक्खिकापि तेसं ब्राह्मणानं वुत्ति अरियविनये सम्मापटिपत्तिं उपादाय मिच्छापटिपदायेव। कुतस्स सल्लेखपटिपत्तियुत्तताति। ‘‘एवं सुते’’तिआदिना भगवा अम्बट्ठं सन्तज्जेन्तो निग्गण्हातीति दस्सेति।
वेठकेहीति वेठकपट्टकाहि। समन्तानगरन्ति नगरस्स समन्ततो। कतसुधाकम्मं पाकारस्स अधोभागे ठानं वुच्चतीति अधिप्पायो।
द्वेलक्खणदस्सनवण्णना
२८७. न सक्कोतिसङ्कुचिते इरियापथे अनवसेसतो तेसं दुब्बिभावनतो। गवेसीति ञाणेन परियेसनमकासि। समानयीति ञाणेन सङ्कलेन्तो सम्मा आनयि समाहरि। ‘‘कङ्खती’’ति पदस्स आकङ्खतीति अयमत्थोति आह ‘‘अहो वत पस्सेय्यन्ति पत्थनं उप्पादेती’’ति। किच्छतीति किलमति। ‘‘कङ्खती’’ति पदस्स पुब्बे आसिसनत्थतं वत्वा इदानिस्स संसयत्थतमेव विकप्पन्तरवसेन दस्सेन्तो ‘‘कङ्खाय वा दुब्बला विमति वुत्ता’’ति आह। तीहि धम्मेहीति तिप्पकारेहि संसयधम्मेहि। कालुसियभावोति अप्पसन्नताय हेतुभूतो आविलभावो।
यस्मा भगवतो कोसोहितं सब्बबुद्धानं आवेणिकं अञ्ञेहि असाधारणं वत्थगुय्हं सुविसुद्धकञ्चनमण्डलसन्निकासं, अत्तनो सण्ठानसन्निवेससुन्दरताय आजानेय्यगन्धहत्थिनो वरङ्गपरमचारुभावं, विकसमानतपनियारविन्दसमुज्जलकेसरावत्तविलासं, सञ्झापभानुरञ्जितजलवनन्तराभिलक्खितसम्पुण्णचन्दमण्डलसोभञ्च अत्तनो सिरिया अभिभुय्य विराजति, यं बाहिरब्भन्तरमलेहि अनुपक्किलिट्ठताय, चिरकालं सुपरिचितब्रह्मचरियाधिकारताय, सुसण्ठितसण्ठानसम्पत्तिया च , कोपीनम्पि सन्तं अकोपीनमेव, तस्मा वुत्तं ‘‘भगवतो ही’’तिआदि। पहूतभावन्ति पुथुलभावम्। एत्थेव हि तस्स संसयो, तनुमुदुसुकुमारतादीसु पनस्स गुणेसु विचारणा एव नाहोसि।
२८८. हिरिकरणोकासन्ति हिरियितब्बट्ठानम्। छायन्ति पटिबिम्बम्। कथं कीदिसन्ति आह ‘‘इद्धिया’’तिआदि। छायारूपकमत्तन्ति भगवतो पटिबिम्बरूपम्। तञ्च खो बुद्धसन्तानतो विनिमुत्तत्ता रूपकमत्तं भगवतो सरीरवण्णसण्ठानावयवं इद्धिमयं बिम्बकमत्तम्। तं पन रूपकमत्तं दस्सेन्तो भगवा यथा अत्तनो बुद्धरूपं न दिस्सति, तथा कत्वा दस्सेति। निन्नेत्वाति नीहरित्वा। कल्लोसीति पुच्छाविस्सज्जने कुसलो छेको असि। तथाकरणेनाति कथिनसूचिं विय करणेन। एत्थाति पहूतजिव्हाय। मुदुभावो पकासितो अमुदुनो घनसुखुमभावापादनत्थं असक्कुणेय्यत्ता दीघभावो, तनुभावो चाति दट्ठब्बम्।
२९१. ‘‘अत्थचरकेना’’ति इमिना ब्यतिरेकमुखेन अनत्थचरकतंयेव विभावेति। न अञ्ञत्राति न अञ्ञस्मिं सुगतियन्ति अत्थो। उपनेत्वा उपनेत्वाति तं तं दोसं उपनेत्वा उपनेत्वा, तेनाह ‘‘सुट्ठुदासादिभावं आरोपेत्वा’’ति। पातेसीति पवट्टनवसेन पातेसि।
पोक्खरसातिबुद्धूपसङ्कमनवण्णना
२९३-६. आगमा नूति आगतो नु। खोति निपातमत्तम्। इधाति एत्थ, तुम्हाकं सन्तिकन्ति अत्थो। अधिवासेतूति सादियतु, तं पन सादियनं मनसा सम्पटिग्गहो होतीति आह ‘‘सम्पटिच्छतू’’ति।
२९७. यावदत्थन्ति याव अत्थो, ताव भोजनेन तदा कतन्ति अत्थो। ओणित्तन्ति आमिसापनयनेन सुचिकतं, तेनाह ‘‘हत्थे च पत्तञ्च धोवित्वा’’ति।
२९८. अनुपुब्बिं कथन्ति अनुपुब्बं कथेतब्बकथं, तेनाह ‘‘अनुपटिपाटिकथ’’न्ति। का पन सा? दानादिकथाति आह ‘‘दानानन्तरं सील’’न्तिआदि। तेन दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसाधारणत्ता, सुकरत्ता, सीले पतिट्ठानस्स उपायभावतो च आदितो कथेतब्बा। परिच्चागसीलो हि पुग्गलो परिग्गहितवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति। सीलेन दायकपटिग्गाहकसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथेतब्बा, तञ्चे दानसीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फलन्ति दस्सनत्थं इमेहि च दानसीलमयेहि पणीतपणीततरादिभेदभिन्नेहि पुञ्ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीतपणीततरादिभेदभिन्ना अपरिमेय्या दिब्बभोगसम्पत्तियो लद्धब्बाति दस्सनत्थं तदनन्तरं सग्गकथा। स्वायं सग्गो रागादीहि उपक्किलिट्ठो, सब्बथानुपक्किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गानन्तरं मग्गो कथेतब्बो। मग्गञ्च कथेन्तेन तदधिगमुपायसन्दस्सनत्थं सग्गपरियापन्नापि, पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा अनिच्चा अद्धुवा विपरिणामधम्माति कामानं आदीनवो, हीना गम्मा पोथुज्जनिका अनरिया अनत्थसञ्हिताति तेसं ओकारो लामकभावो, सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो, सब्बसंकिलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति अयमत्थो बोधितोति वेदितब्बो। मग्गोति चेत्थ इति-सद्देन आदिअत्थदीपनतो ‘‘कामानं आदीनवो’’ति एवमादीनं सङ्गहोति एवमयं अत्थवण्णना कताति वेदितब्बा। ‘‘तस्स उप्पत्तिआकारदस्सनत्थ’’न्ति कस्मा वुत्तं, ननु मग्गञाणं असङ्खतधम्मारम्मणं, न सङ्खतधम्मारम्मणन्ति चोदनं सन्धायाह ‘‘तञ्ही’’तिआदि। तत्थ पटिविज्झन्तन्ति असम्मोहपटिवेधवसेन पटिविज्झन्तं, तेनाह ‘‘किच्चवसेना’’ति।
पोक्खरसातिउपासकत्तपटिवेदनाकथावण्णना
२९९. एत्थ च ‘‘दिट्ठधम्मो’’तिआदि पाळियं दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थि, तन्निवत्तनत्थं ‘‘पत्तधम्मो’’ति वुत्तम्। पत्ति च ञाणसम्पत्तितो अञ्ञम्पि विज्जतीति ततो विसेसदस्सनत्थं ‘‘विदितधम्मो’’ति वुत्तम्। सा पनेसा विदितधम्मता एकदेसतोपि होतीति निप्पदेसतो विदितभावं दस्सेतुं ‘‘परियोगाळ्हधम्मो’’ति वुत्तम्। तेनस्स सच्चाभिसम्बोधंयेव दीपेति। मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाळ्हं नाम होति, तेनाह ‘‘दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो’’ति। तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका, अट्ठवत्थुका च तिण्णा वितिण्णा विचिकिच्छा। विगता कथङ्कथाति पवत्तिआदीसु। ‘‘एवं नु खो, न नु खो’’ति एवं पवत्तिका विगता समुच्छिन्ना कथङ्कथा। वेसारज्जप्पत्तोति सारज्जकरानं पापधम्मानं पहीनत्ता, तप्पटिपक्खेसु च सीलादिगुणेसु सुप्पतिट्ठितत्ता वेसारज्जं विसारदभावं वेय्यत्तियं पत्तो अधिगतो। सायं वेसारज्जप्पत्ति सुप्पतिट्ठितभावोति कत्वा आह ‘‘सत्थुसासने’’ति। अत्तना पच्चक्खतो दिट्ठत्ता अधिगतत्ता न परं पच्चेति, न तस्स परो पच्चेतब्बो अत्थीति अपरप्पच्चयो। यं पनेत्थ वत्तब्बं अवुत्तं, तं परतो आगमिस्सति। सेसं सुविञ्ञेय्यमेव।
अम्बट्ठसुत्तवण्णनाय लीनत्थप्पकासना।