३ चूळवग्गयोजना

चूळवग्गयोजना
महावग्गखन्धकस्सेवं , कत्वान योजनानयम्।
अधुना चूळवग्गस्स, करिस्सं योजनानयं॥
१. कम्मक्खन्धकम्

१. तज्जनीयकम्मकथा

१. चूळवग्गस्स पठमे कम्मक्खन्धके एवमत्थो वेदितब्बोति योजना। ‘‘चूळवग्गस्सा’’ति पदं ‘‘कम्मक्खन्धके’’ति पदे अवयविसम्बन्धो। तावाति पारिवासिकक्खन्धकादितो , पारिवासिक्खन्धकादीनं वा पठमम्। चेवसद्दो च चसद्दो च ‘‘पण्डुकलोहितका’’ति पदस्स असमाहारद्वन्दवाक्यं दीपेन्ति। निस्सयानं नामं निस्सितेसु उपचारवसेन तेसं सद्धिविहारिकअन्तेवासिकापि पण्डुकलोहितकनामायेव होन्तीति दस्सेन्तो आह ‘‘तेसं निस्सितकापी’’तिआदि। पिसद्देन उपचारत्थं सम्पिण्डेति। ‘‘सुट्ठु बलव’’न्ति इमिना बलवाबलवन्ति द्विन्नं सद्दानं परियायभावेन वुत्तत्ता अतिसयत्थोति दस्सेति। ‘‘बलवबलव’’न्ति वत्तब्बे वाचासिलिट्ठवसेन दीघं कत्वा एवं वुत्तम्। पटिवदथाति पटिच्छन्नट्ठाने कथेथ। इमिना पटिमन्तेथाति एत्थ मन्तधातुया गुत्तभासनत्थं दस्सेति। अत्थेसु करणभासनकिच्चेसु अलं समत्थाति अलमत्था, तेसं विसेसेनाति अलमत्थतराति दस्सेन्तो आह ‘‘समत्थतरा’’ति।

अधम्मकम्मद्वादसककथा

४. असम्मुखा कतन्तिआदीसु एवं विनिच्छयो वेदितब्बोति योजना। सम्मुखेहि विरहिता असम्मुखाति दस्सेन्तो आह ‘‘सङ्घधम्मविनयपुग्गलसम्मुखानं विना कत’’न्ति। ‘‘अप्पटिपुच्छित्वा’’ति इमिना अप्पटिपुच्छाति एत्थ त्वापच्चयस्साकारभावं दस्सेति। तस्सेवाति चुदितकस्सेव। अदेसनागामिनियाति एत्थ अकारस्स अञ्ञत्थं दस्सेन्तो आह ‘‘पाराजिका…पे॰… वा’’ति। एत्थाति तज्जनीयकम्मे। नव पदाति नवसु पदेसु, निद्धारणे चेतं पच्चत्तवचनम्। पुरिमकेसु तीसु तिकेसु वुत्तेसु नवसु पदेसूति योजना। ‘‘एकेक’’न्ति पदेन सम्बन्धितब्बम्। इमेहीति इमेहि द्वीहि पदेहि। द्वादस तिकाति पुरिमेहि तीहि तिकेहि नव तिके मिस्सेत्वा द्वादस। सुक्कपक्खेसुपीति पटिसेधविरहवसेन सुक्केसु पक्खेसुपि।
६. ‘‘पब्बजितान’’न्ति इमिना गिहीनं अननुलोमिकतं निवत्तेति। सहसोकितादीहीति आदिसद्देन सहनन्दिं सङ्गण्हाति। इमस्मिं ठाने सब्बअट्ठकथापोत्थकेसु ‘‘न उपसम्पादेतब्बन्ति उपज्झायेन हुत्वा न उपसम्पादेतब्ब’’न्ति पाठतो पट्ठाय याव ‘‘न सम्पयोजेतब्बन्ति अञ्ञमञ्ञं योजेत्वा कलहो न कारेतब्बो’’ति पाठो अत्थि, ताव अट्ठारससम्मावत्तनवत्तानं संवण्णनापाठो लिखितो, सो पाठो इमस्मिं ठाने न लिखितब्बो। कस्मा? पाळिक्कमानुप्पत्ताभावतो, अट्ठकथायमेव ‘‘अट्ठारस सम्मावत्तनवत्तानि पारिवासिकक्खन्धके वण्णयिस्सामा’’ति वक्खमानत्ता, यथावचनञ्च पारिवासिकक्खन्धके (चूळव॰ अट्ठ॰ ७६) संवण्णितत्था च। तस्मा सो पाठो न पोराणपाठो होति, पच्छा पक्खित्तपाठोति दट्ठब्बो।
तिण्णं भिक्खवे भिक्खूनन्तिआदि वुत्तन्ति सम्बन्धो। एकेकेनापीति तीसु अङ्गेसु एकेकेनापि। इमिना अवयववाक्यनिब्बत्तिवसेन कम्मारहभावं दस्सेति। हीति सच्चम्। नियस्सस्स विसेसेन अभिण्हापत्तिकत्तं अङ्गं इति वुत्तन्ति योजना। एत्थ आकारवाचको इतिसद्दो लुत्तनिद्दिट्ठोति दट्ठब्बम्। एसेव नयो अनन्तरेपि। तज्जीयति अनेन विनयकम्मेनाति तज्जनीयं, तमेव कम्मं तज्जनीयकम्मम्। ‘‘निस्साय ते वत्थब्ब’’न्ति नियस्सीयति बालो भजापीयति अनेन विनयकम्मेनाति नियस्सं, दिवादिगणिकत्ता सकारस्स द्वेभावो होति ‘‘नस्सं वस्स’’न्तिआदीसु विय, नियस्समेव कम्मं नियस्सकम्मम्। गामादितो पब्बाजियति अनेन विनयकम्मेनाति पब्बाजनीयं, तमेव कम्मं पब्बाजनीयकम्मम्। तीसूति भण्डनकारकअभिण्हापत्तिककुलदूसकवसेन तिविधेसु अङ्गेसु। येन केनचि अङ्गेनाति सम्बन्धो। यदि सब्बानि कम्मानि कातुं वट्टतीति योजना। एवं सति चम्पेय्यक्खन्धके (महाव॰ ४०० आदयो) वुत्तं इदं वचनं विरुज्झतीति सम्बन्धो। वचनत्थनानत्ततोति वचनस्स च अत्थस्स च नानाभावतो। तमेवत्थं वित्थारेन्तो आह ‘‘तज्जनीयकम्मारहस्साति इमस्स ही’’तिआदि। तत्थ ‘‘तिण्णं भिक्खवे’’तिआदिवचनस्स अङ्गसम्भवो अत्थोति योजना। तस्माति यस्मा न विरुज्झति, तस्मा। सङ्घेन कतं होतीति सम्बन्धो। इमिना लक्खणेन तज्जनीयादिकम्मारहस्स तस्स भिक्खुस्साति योजना। एवं कम्मसन्निट्ठानत्थं दस्सेत्वा अङ्गसम्भवत्थं दस्सेन्तो आह ‘‘यस्स पना’’तिआदि। तत्थ यस्साति भिक्खुस्स, अत्थीति सम्बन्धो। भण्डनकारकादीसूतिआदिसद्देन अभिण्हापत्तिककुलदूसकानि सङ्गण्हाति। आकङ्खमानो सङ्घो करेय्याति सम्बन्धो। कम्मारहन्ति कम्मस्स, कम्मे वा अरहम्। एत्थाति कम्मक्खन्धके। पुब्बेनाति पुब्बे वुत्तेन चम्पेय्यक्खन्धकेन। अपरन्ति अपरे वुत्तं कम्मक्खन्धकम्। समेतीति समं गच्छति।
तत्थाति कम्मेसु, तज्जनीयकम्मेति सम्बन्धो, अङ्गेसु वा, भण्डनकारकवसेनाति सम्बन्धो। अथ खोति तथा वुत्तापीति अत्थो। करोन्तेन कम्मवाचावाचकेनाति सम्बन्धो। हीति फलजोतको। भूतेन वत्थुनाति तच्छेन वत्थुना। अञ्ञस्स कम्मस्साति तज्जनीयकम्मतो अञ्ञस्स कम्मस्स। कस्मा बालस्स अब्यत्तस्स आपत्तिबहुलस्स तज्जनीयकम्मं कातब्बन्ति योजना। इदम्पीति तज्जनीयकम्मम्पि। सब्बत्थाति सब्बेसु कम्मेसु।

नप्पटिप्पस्सम्भेतब्बअट्ठारसकादिकथा

८. पन्नलोमाति पतितमानलोमा। एतन्ति वत्तम्। नेत्थारन्ति एत्थ अफुट्ठक्खरसंयोगे परस्स तकारस्स थकारो होति, तस्मा दुतियक्खरेन पाठो युत्तो। येनाति वत्तेन। निस्सारणाति निस्सारणतो। दस वा दिवसानि, पञ्च वा दिवसानि पूरेतब्बन्ति योजना। हीति सच्चम्। एत्तकेनाति एतप्पमाणेन दसपञ्चदिवसेन।

२. नियस्सकम्मकथा

११. अपिस्सु भिक्खू पकताति एत्थ निपातानमनेकत्थत्ता इध अपिस्सुसद्दो निच्चत्थो होति। पकतसद्दो ‘‘कुक्कुच्चपकता’’तिआदीसु (पारा॰ अट्ठ॰ १.ततियसङ्गीतिकथा; पाचि॰ अट्ठ॰ ४३८) अभिभवनत्थो, इध पन ब्यावटत्थोति दस्सेन्तो आह ‘‘निच्चं ब्यावटा होन्ती’’ति।

३. पब्बाजनीयकम्मकथा

२७. एत्थाति अस्सजिपुनब्बसुकवत्थुम्हि। कायिकोति एत्थ कायेन कीळतीति कायिकोति वचनत्थं दस्सेन्तो आह ‘‘कायकीळा वुच्चती’’ति। ‘‘एसेव नयो’’ति इमिना वाचाय कीळतीति वाचसिको, कायिको च वाचसिको च कायिकवाचसिकोति वचनत्थं अतिदिसति। एत्थ च पच्छिमवचनत्थो समाहारद्वन्दो, समाहारद्वन्देपि कत्थचि पुल्लिङ्गमिच्छन्ति सद्दविदू ‘‘धम्मविनयो’’तिआदीसु (विभ॰ अट्ठ॰ ५०९) विय। कायद्वारपञ्ञत्तसिक्खापदं वीतिक्कमतीति कायिकोति वचनत्थं दस्सेन्तो आह ‘‘कायद्वारे पञ्ञत्तसिक्खापदवीतिक्कमो वुच्चती’’ति। कायेन पञ्ञत्तसिक्खापदं वीतिक्कमेतीति कायिकोति वचनत्थोपि युज्जतेव। ‘‘उपहननं वुच्चती’’ति इमिना उपहननं उपघातं, तमेव उपघातिकन्ति वचनत्थं दस्सेति। ‘‘नासन’’न्ति इमिना हनधातुया हिंसनत्थं दस्सेति। पटिक्खित्तवेज्जकम्मादिवसेन तेलपचनअरिट्ठपचनादीनि कायिको मिच्छाजीवो नामाति योजना। इमिना मिच्छाजीवस्स सरूपं दस्सेति।

४. पटिसारणीयकम्मकथा

३३. सुधम्मवत्थुस्मिं एवमत्थो वेदितब्बोति योजना। अनपलोकेत्वाति एत्थ अपपुब्बो लोकसद्दो आपुच्छनत्थोति आह ‘‘न आपुच्छित्वा’’ति।
३४. किन्ति किं नाम खादनीयभोजनीयम्। वोति तुम्हेहि। गहपतीति आलपनपदम्। थेरानं अत्थायाति सम्बन्धो। पटियत्तन्ति पटियादितम्। ‘‘एतं अवोचा’’ति इमिना एतदवोचाति एत्थ निग्गहितादेससन्धिं दस्सेति। यदिदन्ति सद्दो ‘‘तिलसंगुळिका’’ति पदेन योजितत्ता इत्थिलिङ्गोति आह ‘‘या अय’’न्ति। तिलसक्खलिकाति तिलेन संसट्ठा सक्खलिका। ‘‘सा नत्थी’’ति इमिना उत्तरवाक्ये यंसद्दस्स पुब्बवाक्ये तंसद्दापेक्खतं दस्सेति। एको पुरिसोति सम्बन्धो। पूवियोति पूवं, पूवेन वा कयविक्कयो। तेनाति कारणेन। नन्ति गहपतिम्। थेरोति सुधम्मत्थेरो। यदेव किञ्चीति एत्थ किञ्चि एव यं वचनन्ति दस्सेन्तो आह ‘‘किञ्चिदेव तिलसंगुळिकावचन’’न्ति। इदन्ति इमं अत्थम्। सोति कुक्कुटपोतको। काकवस्सितन्ति काकस्स वस्सितं, नेव अकासीति सम्बन्धो। तयापीति पिसद्दो कुक्कुटपोतकं अपेक्खति। नेव भिक्खुवचनं वुत्तं, न गिहिवचनं वुत्तं, इति इममत्थं दस्सेतीति योजना।

अधम्मकम्मादिद्वादसककथा

३९. पुरिमेहि कम्मेहीति सम्बन्धो। तत्थाति अङ्गेसु। यथा परिसक्कियमाने गिहिनो लाभं न लभन्तीति योजना। परिपुब्बो सक्कधातु परक्कमत्थोति आह ‘‘परक्कमन्तो’’ति। तत्थाति अनत्थादीसु । अत्थभङ्गोति गिहीनं अत्थस्स भङ्गो। अवसनन्ति गिहीनं अवसनम्। गिहीनन्ति एत्थ साम्यत्थे सामिवचनन्ति आह ‘‘गिहीनं सन्तिके’’ति। यथा करियमाने सच्चो होति, एवं न करोतीति योजना। एकङ्गेनापीति पिसद्दो सम्भावनत्थो, ततो अधिकेहि अङ्गेहि का नाम कथाति दस्सेति। एत्थाति पटिसारणीयकम्मे। पटिमुखं अत्तनो दोसं सरापेतब्बं अनेन विनयकम्मेनाति पटिसारणीयं, तमेव कम्मं पटिसारणीयकम्मम्।

५. आपत्तिया अदस्सने उक्खेपनीयकम्मकथा

४६. संसथाति एत्थ संसधातुया कथनत्थं दस्सेन्तो आह ‘‘आरोचेथा’’ति। तुम्हे संसथ, कथेथाति अत्थो।
५०. भण्डनकारको होतीतिआदि कारणूपचारवसेन वुत्तोति आह ‘‘भण्डनादिपच्चया’’तिआदि। भण्डनकारकादि कारणं, तेन आपन्ना आपत्ति फलं, तस्सा अदस्सने उक्खेपनीयकम्मं कातब्बन्ति अधिप्पायो। तस्साति आपत्तिया।
५१. एत्थाति उक्खेपनीयकम्मे। तत्थाति तेचत्तालीसवत्तेसु। अनुद्धंसेतब्बोति एत्थ धंसधातुया गत्यत्थं पटिक्खिपन्तो आह ‘‘न चोदेतब्बो’’ति। ‘‘रजोनुद्धंसती’’तिआदीसु (बु॰ वं॰ २.१०१) हि धंसधातु गत्यत्थे वत्तति। ‘‘न भिक्खु भिक्खूही’’ति एत्थ सोयेव भिक्खु तेहेव भिक्खूहीति अत्थं निवारेन्तो आह ‘‘अञ्ञो भिक्खु अञ्ञेहि भिक्खूही’’ति। न गिहिद्धजोति एत्थ गिहीनं धजो गिहिद्धजोति वुत्ते ओदातवत्थादीनीति आह ‘‘ओदातवत्थानी’’तिआदि। न तित्थियादिपदत्तयन्ति ‘‘न तित्थिया सेवितब्बा, भिक्खू सेवितब्बा, भिक्खुसिक्खाय सिक्खितब्ब’’न्ति पदानं तयम्। ‘‘न अपसादेतब्बो’’ति इमिना न आसादेतब्बोति एत्थ आपुब्बसदधातुया अपपुब्बसदधातुया समानभावं दस्सेति। ‘‘अन्तो वा बहि वाति’’ एत्थ कस्स अन्तो वा बहि वाति आह ‘‘विहारस्सा’’ति। सेसं सब्बंवत्तन्ति योजना। इमिनाति आपत्तिया अदस्सने उक्खेपनीयकम्मेन।
६५. तस्साति आपत्तिया। इधाति पापिकाय दिट्ठिया अप्पटिनिस्सग्गे कते उक्खेपनीयकम्मे। आपत्तिअदस्सनादीसु उद्धरित्वा खिपीयति अपनीयति अनेन विनयकम्मेनाति उक्खेपनीयं, तमेव कम्मं उक्खेपनीयकम्मम्।
इति कम्मक्खन्धकवण्णनाय योजना समत्ता।
२. पारिवासिकक्खन्धकम्

१. पारिवासिकवत्तकथा

७५. पारिवासिकक्खन्धके पारिवासिकाति पदस्स परिवासं परिवसन्तीति पारिवासिकाति दस्सेन्तो आह ‘‘परिवासं परिवसन्ता’’ति। तत्थाति ‘‘परिवासं परिवसन्ता’’ति तद्धितवाक्ये। तेसूति चतुब्बिधेसु परिवासेसु। तित्थियपरिवासोति तित्थियानं परिवासो, तित्थियानं वा दातब्बो परिवासो, तित्थियेहि वा परिवसितब्बो परिवासो तित्थियपरिवासो। अप्पटिच्छन्नपरिवासोति अप्पटिच्छन्नो परिवासो अप्पटिच्छन्नपरिवासो। तत्थाति अप्पटिच्छन्नपरिवासे। यन्ति वचनम्। अयं पनाति अयं पटिच्छन्नपरिवासो पन। इधाति पारिवासिकक्खन्धके। सेसाति अप्पटिच्छन्नपरिवासतो सेसा। तयोति अप्पटिच्छन्नपरिवासादयो तयो, दातब्बाति सम्बन्धो। कस्स दातब्बाति आह ‘‘येना’’तिआदि। आपन्ना चेवाति आपज्जितब्बा चेव। तेसूति तिविधेसु परिवासेसु। एते पनाति तयो पन। इधाति पारिवासिकक्खन्धके। तस्माति यस्मा इध अधिप्पेता, तस्मा। एतेसूति तिविधेसु परिवासेसु।
पकतत्तानं भिक्खूनन्ति एत्थ अधिप्पेतपकतत्ते दस्सेन्तो आह ‘‘ठपेत्वा’’तिआदि। मूलायपटिकस्सनारहादीनम्पीति एत्थ आदिसद्देन मानत्तारहमानत्तचारिकअब्भानारहादयो सङ्गण्हाति। पिसद्देन पकतिपकतत्तं अपेक्खति। तेति पकतत्ता। यं अभिवादनादिं करोन्तीति योजना। सादियन्तीति एत्थ सादियनं नाम सम्पटिच्छनन्ति आह ‘‘सम्पटिच्छन्ती’’ति। तत्थाति अभिवादनादीसु, निद्धारणे चेतं भुम्मवचनम्। सामीचिकम्मन्ति एतं आभिसमाचारिकस्स अधिवचनन्ति योजना। अभिवादनादीनीति अभिवादनपच्चुट्ठानअञ्जलिकम्मानि। बीजनवातदानादिनोति बीजनिया पहरितेन पवत्तस्स वातस्स दानादिनो। आसनाभिहारन्ति एत्थ अभिहरणं अभिहारो, आसनस्स अभिहारो आसनाभिहारोति वचनत्थं दस्सेन्तो आह ‘‘आसनस्स अभिहरण’’न्ति। पञ्ञापनम्पि अभिहरित्वा पञ्ञापितत्ता अभिहारोयेव नामाति आह ‘‘पञ्ञापनमेव वा’’ति। ‘‘पादधोवनउदक’’न्ति इमिना पादस्स धोवनं उदकं पादोदकन्ति वचनत्थं दस्सेति। ‘‘पादट्ठपनक’’न्ति इमिना पादस्स ठपनकं पीठं पादपीठन्ति वचनत्थं दस्सेति। ‘‘पादघंसनं वा’’ति इमिना पादस्स घंसनं कथलिकं पादकथलिकन्ति वचनत्थं दस्सेति। सद्धिविहारिकानम्पि अभिवादनादिन्ति सम्बन्धो। पिसद्देन अञ्ञेसं सादियन्तस्स का नाम कथाति दस्सेति। तेति सद्धिविहारिका। सद्धापब्बजिताति सद्धाय पब्बजिता। कुलपुत्ताति जातिकुलपुत्ता, आचारकुलपुत्ता च। करोन्ति, आपुच्छन्तियेवाति सम्बन्धो। वारितम्पि असादियनं नामाति आह ‘‘वारितकालतो पट्ठाय अनापत्ती’’ति। मिथु यथावुड्ढन्ति एत्थ मिथुसद्दो अञ्ञमञ्ञपरियायो, यथासद्दो यंसद्दपरियायो, विच्छत्थो चाति आह ‘‘अञ्ञमञ्ञं यो यो वुड्ढो’’ति। अञ्ञमञ्ञञ्हि मिथति सङ्गमं करोतीति मिथूति वुच्चति। तेन तेनाति भिक्खुना, ‘‘सादितु’’न्ति पदे भावकत्ता। सादितुं अनुजानामीति सम्बन्धो।
‘‘वुड्ढपटिपाटिया’’ति इमिना वुड्ढानं पटिपाटि यथावुड्ढन्ति चतुत्थीअब्ययीभावं दस्सेति। पुरिमपदे पन पठमाअब्ययीभावो। पाळियाति पन्तिया। तत्थेवाति सङ्घनवकट्ठाने एव। पवारणायपीति पिसद्देन न केवलं उपोसथेयेव, अथ खो पवारणायपीति दस्सेति। सङ्घेन भाजियमानन्ति सम्बन्धो।
ओणोजनन्ति अवनुदते ओणोजनम्। अवपुब्बो नुदधातु नकारस्स णकारं, दकारस्स च जकारं कत्वा ओणोजनन्ति वुच्चति। नुदधातु अपनयनत्थो, तेन वुत्तं ‘‘विस्सज्जनं वुच्चती’’ति। उद्देसभत्तादीनीतिआदिसद्देन सलाकभत्तादीनि सङ्गण्हाति। अस्साति पारिवासिकस्स। तानीति द्वे तीणि उद्देसभत्तादीनि। हेट्ठाति अत्तनो हेट्ठा। गाहेथाति नवकतरे भिक्खू गाहापेथ। भत्तपच्चासाति भत्तमेव पच्चासा भत्तपच्चासा, पच्चासाभत्तन्ति अत्थो। ‘‘विस्सज्जेतब्बानी’’ति इमिना अवनुदितब्बन्ति ओणोजनन्ति अत्थं दस्सेति। एवन्ति गहेत्वा विस्सज्जमानेति योजना। तानीति उद्देसभत्तादीनि। यदि पन न गण्हातीति सचे सङ्घतो वस्सग्गेन न गण्हाति। न विस्सज्जेतीति सचे अञ्ञस्स न विस्सज्जेति। ओदिस्साति उद्दिसित्वा। तस्साति पारिवासिकस्स। हीति यस्मा। सङ्घनवकट्ठाने निसिन्नस्स तस्साति योजना। भत्तग्गेति भत्तस्स गहणट्ठाने। सोति पारिवासिको, मा किलमित्थाति सम्बन्धो। इदन्ति ओणोजनम्। अस्साति पारिवासिकस्स, अनुञ्ञातन्ति सम्बन्धो।
आगतागतेहि भिक्खूहीति सम्बन्धो। चतुस्सालभत्तन्ति चतुमुखा साला चतुस्साला भोजनसाला, तत्थ पटिपाटिया दिन्नं भत्तं चतुस्सालभत्तम्। एतन्ति चतुस्सालभत्तम्। पाळियाति भिक्खूनं पाळिया। ओसक्कित्वाति हेट्ठा सक्कित्वा। हत्थपासेति भत्तदायकस्स हत्थपासे। सेनोति कुललो। ‘‘आरामिकसमणुद्देसेही’’ति पदं ‘‘आहरापेतु’’न्ति पदे कारितकम्मम्। सयमेवाति पारिवासिकेन अनाणत्तो हुत्वा सयमेव। महापेळभत्तेपीति महतियं पेळायं पक्खिपित्वा दिन्ने भत्तेपि। यत्थ पनाति परिविसट्ठाने पन।
७६. तत्रायं सम्मावत्तनाति एत्थ तसद्दस्स अनियमनिद्देसभावं दस्सेन्तो आह ‘‘इदानि या अयं सम्मावत्तना वुत्ता’’ति। सम्मा वत्तितब्बं एतायाति सम्मावत्तना। तत्थाति सम्मावत्तनायम्। न उपसम्पादेतब्बन्ति एत्थ आचरियेन हुत्वा कम्मवाचासावनम्पि उपसम्पादनमेवाति आह ‘‘आचरियेन हुत्वापि कम्मवाचा न सावेतब्बा’’ति। अञ्ञस्मिं असतीति अत्तना अञ्ञस्मिं कम्मवाचावाचके असति। न निस्सयो दातब्बोति एत्थ आगन्तुकानमेव निस्सयो न दातब्बो, न दिन्ननिस्सयानम्पीति दस्सेन्तो आह ‘‘आगन्तुकानं निस्सयो न दातब्बो’’तिआदि, येहिपि भिक्खूहि गहितोति सम्बन्धो।
अञ्ञो सामणेरोति पकतत्तकाले उपज्झं दत्वा गहितसामणेरेहि अञ्ञो सामणेरो। आधिपच्चट्ठानभूताति सब्बसम्मुतीनं अधिपतिभावस्स ठानभूता। पटिबलस्साति भिक्खुनियो ओवदितुं पटिबलस्स। इमिना लद्धसम्मुतिकेन आणत्तो अलद्धसम्मुतिकोपि गरुधम्मेहि वा अञ्ञेहि वा भिक्खुनियो ओवदितुं लभतीति दस्सेति। आगता भिक्खुनियो वत्तब्बाति सम्बन्धो। वोति तुम्हाकम्। सोति भिक्खु। वोति तुम्हाकं, दस्सतीति सम्बन्धो।
सुक्कविस्सट्ठियाति सुक्कविस्सट्ठिआपत्तिकारणा। कायसंसग्गादिगरुकापत्ति नापज्जितब्बाति योजना। आपत्तिक्खन्धवसेन आपत्तिवत्थूनं पापिट्ठभावञ्च पापिट्ठतरभावञ्च वित्थारेन्तो आह ‘‘सत्तसु ही’’तिआदि। पापिट्ठतराति दुब्भासितापत्तितो दुक्कटापत्ति पापिट्ठतरा। तासन्ति सत्तन्नं आपत्तीनम्। पुरिमनयेनेवाति पुरिमानं आपत्तीनं नयेनेव। भेदोति वत्थूनं विसेसो। एवं आपत्तिक्खन्धवसेन आपत्तिवत्थूनं पापिट्ठपापिट्ठतरभावं दस्सेत्वा इदानि सिक्खापदवसेन तेसं तं दस्सेन्तो आह ‘‘पण्णत्तिवज्जसिक्खापदे पना’’तिआदि। उभयम्पीति वत्थुआपत्तिसङ्खातं उभयम्पि।
कम्मन्ति एत्थ कारणभूतस्स कम्मस्स नामं कारियभूतायं कम्मवाचायं उपचारवसेन कारियभूता कम्मवाचा कम्मन्ति वुच्चतीति आह ‘‘परिवासकम्मवाचा वुच्चती’’ति। कम्मस्मिं सति, कम्मेन वा वचितब्बाति कम्मवाचाति वचनत्थो कातब्बो। कसिकम्मन्ति कसिसङ्खातं कम्मम्। गोरक्खकम्मन्ति गोरक्खसङ्खातं कम्मम्। ‘‘कम्मं कत’’न्ति इमिना कम्मं करोन्तीति कम्मिकाति वचनत्थं दस्सेति। तेति कम्मिका भिक्खू, न गरहितब्बाति सम्बन्धो।
वचितब्बं अनेन दोसेनाति वचनीयं, संविज्जति वचनीयं अस्साति सवचनीयं, तं न कातब्बन्ति अत्थो। तमेवत्थं वित्थारेन्तो आह ‘‘पलिबोधत्थाय ही’’तिआदि। याव न तं अधिकरणं वूपसन्तं होति, ताव इमम्हा आवासा एकपदम्पि मा पक्कामीति योजना। तेति तुय्हम्।
अनुवादोति एत्थ अनुसासनवसेन अञ्ञे वदतीति अनुवादोति वुत्ते जेट्ठकट्ठानन्ति आह ‘‘विहारे जेट्ठकट्ठानं न कातब्ब’’न्ति। जेट्ठकट्ठानं सरूपेन दस्सेन्तो आह ‘‘पातिमोक्खुद्देसकेन वा’’तिआदि। मेति मय्हम्। तन्ति तवम्। न चोदेतब्बोति एत्थ केन न चोदेतब्बोति आह ‘‘वत्थुना वा आपत्तिया वा’’ति। न सारेतब्बोति न सरापेतब्बो। न भिक्खूहि सम्पयोजेतब्बन्ति एत्थ भिक्खूहि अत्तना कलहवसेन न सम्पयोजेतब्बन्ति दस्सेन्तो आह ‘‘अञ्ञमञ्ञं योजेत्वा कलहो न कारेतब्बो’’ति।
सङ्घत्थेरेन हुत्वाति सङ्घत्थेरेन होन्तेनपीति अत्थो। पुरतो अगन्तब्बे समाने किं पच्छतो गन्तब्बन्ति आह ‘‘द्वादसहत्थ’’न्तिआदि। आसनपरियन्तोति आसनमेव परियन्तो लामकोति आसनपरियन्तो, तदत्थं दस्सेन्तो आह ‘‘सङ्घनवकासनं वुच्चती’’ति। स्वास्साति सो अस्स। सोति आसनपरियन्तो। अस्साति पारिवासिकस्स। तत्थाति आसनपरियन्ते। अयन्ति पारिवासिको, न लभतीति सम्बन्धो। गहितावसेसाति गहिताहि सेय्याहि अवसेसा। मङ्गुलगूथभरिताति मङ्गुलानं गूथेहि पूरिता। अस्साति पारिवासिकस्स। रजेहि हता नासिता भूमि एत्थाति रजोहतभूमि। जतुकमूसिकभरिताति जतूहि च मूसिकाहि च पूरिता। पण्णसालाति पण्णेहि छादिता साला। अस्साति पारिवासिकस्स। सब्बेपि आवासाति योजना। एतेहीति पकतत्तेहि। तेसूति आवासेसु। यन्ति आवासम्। पच्चयन्ति वस्सावासिकलाभम्। एकपस्सेति भिक्खूनं पाळियं अट्ठत्वा एकस्मिं पस्से।
अस्साति पारिवासिकस्स, देन्तीति सम्बन्धो। सो एवाति आसनादिपरियन्तो एव। ञातिपवारितट्ठाने निमन्तितेनाति सम्बन्धो। तत्थाति तं कुलम्। संविधायाति संविदहित्वा। अस्साति कुलस्स, भवेय्य वा।
हरायमानेनाति लज्जमानेन। येनापीति पारिवासिकेनपि। समादिन्नन्ति आरञ्ञिकधुतङ्गसमादिन्नम्। तथाति यथा आरञ्ञिकङ्गं न समादातब्बं, तथा। पिण्डपातिकधुतङ्गम्पीति पिसद्दो आरञ्ञिकङ्गं अपेक्खति। यो पनाति पारिवासिको पन।
अनारोचेन्तस्स मेति योजना। अनारोचेन्ते सतीति वा योजना। ‘‘इमिना कारणेना’’ति इमिना तप्पच्चयाति एत्थ पच्चयसद्दो कारणत्थो, निस्सक्कवचनञ्च कारणत्थे होतीति दस्सेति। सो रत्तिच्छेदो एव पच्चयो तप्पच्चयोति वचनत्थो कातब्बो। ‘‘सामणेरेही’’ति पदं ‘‘पचापेत्वा’’ति पदे कारितकम्मम्। एत्थापि पकतिया नीहरापेत्वापि विहारे पचापेत्वापि भुञ्जन्तस्स पटिसेधो नत्थि। कस्मा? ‘‘तप्पच्चया’’ति वुत्तत्ता। गामेति महागामे, सब्बकालं अनेकसतेहि भिक्खूहि अविवित्ते गामेति अत्थो। गामकावासन्ति गामोयेव खुद्दकट्ठेन गामको, तस्मिं कारितो आवासो गामकावासो, तम्।
गतेन आगन्तुकपारिवासिकेनाति सम्बन्धो। तत्थाति किस्मिञ्चि विहारे, सब्बे भिक्खूति सम्बन्धो। तत्थ तत्थाति तस्मिं तस्मिं ठितट्ठाने। न एकच्चे पस्सति, अपस्सितत्ता नारोचेति, रत्तिच्छेदोव होतीति अधिप्पायो।
एकस्स वा बहूनं वा आगन्तुकानन्ति सम्बन्धो। एत्थाति ‘‘आगन्तुकस्स आरोचेतब्ब’’न्ति पदे। वुत्तनयेनेवाति ‘‘आगन्तुकेन आरोचेतब्ब’’न्ति पदे वुत्तनयेनेव। तं वुत्तनयमाविकरोन्तो आह ‘‘सचे’’तिआदि। तेसम्पीति आगन्तुकानम्पि। तस्साति पारिवासिकस्स। अजानन्तस्सेवाति अनादरे चेतं सामिवचनम्। अयञ्च पनाति पारिवासिको च। गतकालेति आगन्तुकानं गतकाले। येपीति आगन्तुकापि। ओक्कमित्वाति ओसरित्वा, पविसित्वाति अत्थो। अयञ्चाति पारिवासिको च, जानातीति सम्बन्धो। नेसन्ति आगन्तुकानम्। योपीति आगन्तुकोपि। अस्साति पारिवासिकस्स। अञ्ञातत्ताति आगतभावस्स अजानितत्ता। ‘‘अब्भान’’न्ति पदं ‘‘करोती’’ति पदे कम्मं, ‘‘होती’’ति पदे कत्ता। अधिका रत्तियोति आपत्तिपटिच्छन्नरत्तितो अधिका रत्तियो। अयन्ति पारिवासिकवत्तपटिपदा। अपण्णकपटिपदाति अविरद्धपटिपदा, एकंसपटिपदाति अत्थो।
गच्छन्तम्पि भिक्खुन्ति सम्बन्धो। सावेतुन्ति सुणापेतुम्। विसयाविसयेनाति आरोचेतुं देसादेसेन। करवीकतिस्सत्थेरो आहाति सम्बन्धो।
‘‘उपोसथदिवसे’’ति इमिना उपोसथेति एत्थ उपोसथसद्दस्स पातिमोक्खुद्देसादयो अत्थे निवत्तेति। पवारणायपीति पवारणदिवसेपि। गन्तुन्ति भिक्खुस्स ठितट्ठानं गन्तुम्। दूतेनापीति एत्थ अनधिप्पेतदूतं पटिक्खिपित्वा अधिप्पेतदूतं दस्सेतुं वुत्तं ‘‘अनुपसम्पन्नं…पे॰… आरोचापेतब्ब’’न्ति।
सुञ्ञविहारोति भिक्खूहि विवित्तविहारो। यत्थाति यस्मिं आवासे। हीति सच्चं, यस्मा वा। तत्थाति सुञ्ञविहारे। दसविधन्तराये सति पन गन्तब्बमेवाति योजना। नानासंवासकेहीति कम्मनानासंवासकलद्धिनानासंवासकेहि।
८१. आवासादीनं सरूपं दस्सेन्तो आह ‘‘आवासो नामा’’तिआदि। ततियपदेनाति ‘‘आवासे वा अनावासे वा’’ति ततियपदेन। एतेसूति आवासादीसु। छदनतोति छदनकोटितो। अन्तोआवासेति भित्तिपरिच्छिन्ने अन्तोआवासे। अविसेसेनाति ‘‘उक्खित्तको’’ति वा ‘‘पारिवासिको’’ति वा विसेसं अकत्वा सामञ्ञेन। उदकपातेनाति छदनतो उदकं पतति एत्थाति उदकपातो, तेन। पञ्चवण्णच्छदनबद्धट्ठानेसूति पञ्चपमाणेन छदनेन बद्धट्ठानेसु एतेसु आवासेसूति सम्बन्धो। पारिवासिकस्स च उक्खित्तकस्स च पकतत्तेन सद्धिं वारितन्ति योजना। नानूपचारेपीति पिसद्देन एकूपचारे पन का नाम कथाति दस्सेति । एत्थाति एकच्छन्ने आवासादिके, सचे निपज्जतीति सम्बन्धो। तस्मिन्ति सट्ठिवस्सेपि पारिवासिके।
वुट्ठातब्बं, निमन्तेतब्बोति एत्थ किं अत्तनो वुड्ढतरं पकतत्तं दिस्वा वुट्ठातब्बं, निमन्तेतब्बोति आह ‘‘तदहुपसम्पन्नम्पी’’तिआदि। ओबुद्धन्ति पलिबुद्धम्। एकासनेति एत्थ एकसद्दो समानपरियायोति आह ‘‘समानवस्सिकासने’’ति, समानवस्सिकानं आसनेति अत्थो। छमायं निसिन्नेति एत्थ छमासद्दो भूमिपरियायोति आह ‘‘भूमियं निसिन्ने’’ति। इतरेनाति पारिवासिकेन। सहायेन सद्धिं चङ्कमति वियाति योजना। ‘‘एकस्मिं चङ्कमे’’ति इमिना एकचङ्कमसद्दस्स तुल्याधिकरणसमासवाक्यं दस्सेति।
छमायं चङ्कमन्तन्ति एत्थ भुम्मत्थे उपयोगवचनन्ति आह ‘‘छमायं चङ्कमन्ते’’ति। अयं पनाति वक्खमानो पन। एत्थाति ‘‘छमायं चङ्कमन्ते’’ति पाठे। चङ्कमन्तेति पकतत्ते चङ्कमन्ते। न चङ्कमितब्बन्ति पारिवासिकेन न चङ्कमितब्बम्। को पन वादो इट्ठकाचयसम्पन्ने वेदिकापरिक्खित्ते इति अत्थोति योजना। पब्बतन्तरवनन्तरगुम्बन्तरेसूति पब्बतमज्झवनमज्झगुम्बमज्झेसु, पब्बतविवरवनविवरगुम्बविवरेसु वा। उपचारन्ति द्वादसहत्थं उपचारम्।
८२. इतरोति नवको। अस्साति नवकस्स। न वत्तभेदे दुक्कटन्ति अञ्ञातत्ता न वत्तभेदे दुक्कटम्। एसेव नयो सब्बत्थ। अपच्छापुरिमन्ति अपच्छा अपुरिमं, एकपहारेनाति अत्थो। समवस्सा द्वे पारिवासिकाति योजना। द्विन्नं पारिवासिकानं एकतो वसनदोसं दस्सेन्तो आह ‘‘सचे हि द्वे’’तिआदि। नेसन्ति द्विन्नं पारिवासिकानम्। एत्थाति पारिवासिकादीसु पञ्चसु भिक्खूसु। मूलायपटिकस्सनारहादयो चत्तारोति योजना।
परिवासदानादीनीति आदिसद्देन मूलायपटिकस्सनमानत्तदानअब्भानानि सङ्गण्हाति। एतेस्वेवाति परिवासदानादीसु एव। अयन्ति पारिवासिको।
८३. ‘‘अथ खो आयस्मा उपाली’’तिआदिवचनस्स अनुसन्धिं दस्सेन्तो आह ‘‘इमं पना’’तिआदि । रहोगतस्स उपालित्थेरस्साति योजना। अथ वा अनादरे सामिवचनं कत्वा उपालित्थेरस्स रहोगतस्साति योजना कातब्बा। एत्थाति पारिवासिकवत्ते। सोति उपालित्थेरो। अस्साति उपालित्थेरस्स। तत्थाति तीसु रत्तिच्छेदेसु। य्वायन्ति यो अयं, एकतो वासोति सम्बन्धो। सो वासो सहवासो नामाति योजना। विप्पवासोति एत्थ पकतत्तेन विप्पयुत्तो हुत्वा वासोति दस्सेन्तो आह ‘‘एककस्सेव वासो’’ति। आगन्तुकादीनन्ति आदिसद्देन आवासिका गहेतब्बा।
८४. तत्थ तत्थाति तं तं ठानम्। द्वीसु पदेसूति द्वीसु वाक्यसङ्खातेसु पदेसु। एकेनेकेनपीति एकेन एकेन वाक्यपदेनपि। परिवसियित्थाति परिवुत्थो, परिवुत्थो परिवासो एतस्साति परिवुत्थपरिवासो, तस्स। हीति सच्चम्। एसाति एसो भिक्खूति सम्बन्धो। सुद्धन्तेति सुद्धकोट्ठासे। दुक्खस्साति वट्टदुक्खस्स। अन्तन्ति अवसानं, विनासं वा।

२. मूलायपटिकस्सनारहवत्तकथा

८६. नवकतरं मूलायपटिकस्सनारहं ठपेत्वाति योजना। इमेसं पञ्चन्नं पकतत्ता एवाति सम्बन्धो। नेसन्ति मूलायपटिकस्सनारहमानत्तारहमानत्तचारिकअब्भानारहानं चतुन्नं, मूलायपटिकस्सनारहादिलक्खणन्ति सम्बन्धो। एत्थाति मूलायपटिकस्सनारहस्स वत्ते। इतोति मूलायपटिकस्सनारहस्स वत्ततो।
८७. यथेव पारिवासिको गणपूरको न होति, एवं एतेपि न होन्तीति योजना।

४. मानत्ताचारिकवत्तकथा

९२. ऊने गणेति एत्थ गणो नाम गणभोजनसिक्खापदे (पाचि॰ २१७ आदयो) विय होतीति आह ‘‘चत्तारो वा अतिरेका वा’’ति। सब्बत्थाति पारिवासिकक्खन्धके।
इति पारिवासिकक्खन्धकवण्णनाय योजना समत्ता।
३. समुच्चयक्खन्धकम्

१. सुक्कविस्सट्ठिकथा

समुच्चयक्खन्धके तत्थाति चतुब्बिधेसु मानत्तेसु। यं मानत्तं दिय्यति, इदं अप्पटिच्छन्नमानत्तं नामाति योजना। एसेव नयो अनन्तरवाक्येसुपि। पटिच्छन्नाय आपत्तियाति हेत्वत्थे करणवचनं, कारणत्थे निस्सक्कवचनं वा। अद्धमासन्ति पन्नरसदिवसकालम्। ओधायाति समूहं कत्वा। ‘‘एकतो कत्वा’’ति इमिना ‘‘ओधाया’’ति पदस्स अत्थं दस्सेति। तेसूति चतुब्बिधेसु मानत्तेसु। इदन्ति मानत्तम्। अप्पटिच्छन्नाय…पे॰… वचनतोति ञापकहेतु। एतेन अप्पटिच्छन्नाय आपत्तिया दातब्बं मानत्तं अप्पटिच्छन्नमानत्तन्ति वचनत्थं दस्सेति। तन्ति अप्पटिच्छन्नमानत्तम्। इधाति इमिस्सं पाळियम्। ततुत्तरीति ततो तीहिपि उत्तरि। नानावत्थूनि एतासन्ति नानावत्थुकायो। तासन्ति नानावत्थुकानम्।
माळकसीमायमेवाति सीममाळके एव, सीमङ्गणे एवाति अत्थो। तत्थेवाति माळकसीमायमेव।
वेदयामहन्ति वेदयामि अहम्। मम मानत्तचरभावं सङ्घं जानापेमीति अत्थो। वेदयतीति मन्ति जानापेति, इति मं सङ्घो धारेतूति अधिप्पायो। वुत्तनयेनेवाति पारिवासिकक्खन्धके वुत्तनयेनेव। निक्खिपितब्बन्ति ‘‘मानत्तं निक्खिपामि, वत्तं निक्खिपामी’’ति निक्खिपितब्बम्। माळकतोति सीमङ्गणतो। सोपीति सह गच्छन्तोपि। ‘‘माळके नारोचित’’न्ति इमिना यस्स माळके आरोचितं, तस्स अनारोचेत्वापि निक्खिपितब्बन्ति दस्सेति। आरोचेन्तेन वत्तब्बन्ति सम्बन्धो।
विसभागेहि सह वसन्तस्स वत्तस्स दुप्पूरितत्ता वुत्तं’’सभागा भिक्खू वसन्ती’’ति। चतूहि, पञ्चहि वाति वासद्देन ततो अतिरेकम्पि सङ्गण्हाति। परिक्खेपारहट्ठानतोति चीवरक्खन्धके (महाव॰ अट्ठ॰ ३७९) वुत्तपरिक्खेपारहट्ठानतो। ‘‘द्वे लेड्डुपाते अतिक्कमित्वा’’ति इदं विहारे भिक्खूनं सज्झायादिसद्दसवनूपचारपहानत्थं वुत्तम्। सचे सवनूपचारतो न मुच्चति, ततो अतिरेकम्पि अतिक्कमितब्बम्। ओक्कम्माति मग्गपटिपन्नानं भिक्खूनं वचनसद्दसवनूपचारपहानत्थं ओक्कमित्वा। ‘‘गुम्बेन वा वतिया वा’’ति दस्सनूपचारपहानत्थं वुत्तम्। इध उपचारो नाम यत्थ ठत्वा पस्सति सुणाति, सोयेव देसो। अञ्ञोति चतूहि पञ्चहि वा भिक्खूहि अञ्ञो। एसाति एसो मानत्तचारिको।
‘‘द्वादसहत्थं उपचारं ओक्कमित्वा’’ति इमिना अनोक्कमित्वा अजानन्तस्सेव गच्छति, नत्थि रत्तिच्छेदोपीति दस्सेति। एत्थ दिट्ठरूपानं सुतसद्दानं द्वादसहत्थूपचारतो बहि ठितानम्पि आरोचेतब्बम्। अदिट्ठासुतानम्पि अन्तो द्वादसहत्थूपचारगतानं आरोचेतब्बन्ति दट्ठब्बम्। सति करणीयेति इदं गन्तुस्स कारणदस्सनत्थं वुत्तम्। असति करणीयेपि गन्तुं वट्टति। सोपीति एको भिक्खुपि। ‘‘तस्स सन्तिके आरोचेत्वा’’ति इमिना अनारोचने वत्तभेददुक्कटं होतीति दस्सेति। एकस्स सन्तिके आरोचेत्वा निक्खिपियमाने किं ऊने गणे चरणदोसो वा विप्पवासो वा न होतीति आह ‘‘अयञ्चा’’तिआदि। तत्थ अयञ्चाति मानत्तचारिको पन। यस्मा कारणा वसि, तेन कारणेनाति योजना। भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाति पकतत्तागतकाले तस्स अनारोचेत्वाव गच्छन्ति, तस्मा भिक्खूनञ्च द्वादसहत्थूपचारे अत्थिभावं सल्लक्खेत्वाति अत्थो। एत्थ च ‘‘गणस्स आरोचेत्वा’’ति इमिना ऊने गणे चरणदोसाभावं दस्सेति। ‘‘भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वा’’ति इमिना विप्पवासदोसाभावं दस्सेति। यन्ति पुब्बे अनारोचितं यं भिक्खुम्। अयन्ति पठमं पस्सितब्बस्स आरोचेत्वा निक्खिपनम्। ‘‘निक्खित्तवत्तस्स परिहारो’’ति इमिना अनिक्खित्तवत्ते अन्तोउपचारगतानं सब्बेसं आरोचेतब्बन्ति दस्सेति।
अयन्ति मानत्तचारिको, ठितोति सम्बन्धो। तेनापीति मानत्तचारिकेनपि, याचितब्बन्ति योजना। सोति अनिक्खित्तवत्तो भिक्खु। तत्राति ‘‘सो अब्भेतब्बो’’ति वचने। अयं अब्भानविधि वुत्तोति योजना। अयञ्चाति अब्भानविधि च। तासन्ति आपत्तीनम्। एवन्तिआदि निगमनम्। पटिच्छन्नमानत्तं पन दातब्बं होतीति सम्बन्धो। ‘‘पटिच्छन्नाया’’तिआदिना पटिच्छन्नाय आपत्तिया दातब्बं मानत्तं पटिच्छन्नमानत्तन्ति वचनत्थं दस्सेति। नन्ति पटिच्छन्नमानत्तम्।

२. परिवासकथा

१०२. तस्साति पटिच्छन्नमानत्तस्स। समोधानेत्वाति इधेव परिवासकथायं समोधानेत्वा। इधेव परिवासकथायं दस्सयिस्सामाति योजना। इधेवसद्दो हि पुब्बापरापेक्खो।
इध अधिप्पेतं परिवासं वित्थारेत्वा दस्सेन्तो आह ‘‘अयं ही’’तिआदि। इध अधिप्पेतो परिवासो नाम तिविधो होतीति योजना। तत्थाति तिविधेसु परिवासेसु। ‘‘यथापटिच्छन्नाय आपत्तिया’’ति वचनं वित्थारेन्तो आह ‘‘कस्सचि ही’’तिआदि। यथा उदायित्थेरस्स एकाहपटिच्छन्ना अयं आपत्ति होति, तथा कस्सचि एकाहपटिच्छन्ना आपत्ति होतीति योजना। यथा च परतो आगता उदायित्थेरस्सेव आपत्ति होति, तथा कस्सचि द्विहादिपटिच्छन्ना आपत्ति होतीति योजना। इमिना वुत्तनयानुसारेन परतोपि नयो नेतब्बो। तस्माति यस्मा एकाहादिपटिच्छन्ना एकादिआपत्ति होति, तस्मा जानितब्बोति योजना।
पटिच्छन्नभावं वित्थारेन्तो आह ‘‘अयं ही’’तिआदि। तत्थाति ‘‘दसहाकारेही’’ति पाठे। आपत्तिइति सञ्ञा एतस्साति आपत्तिसञ्ञी । पहु चाति समत्थो च। पपुब्बो हूधातु समत्थत्थे होति।
तत्थाति तस्सं मातिकायम्। यन्ति आपत्तिम्। सोपि चाति भिक्खुपि च। तत्थाति तस्सं आपत्तियम्। अयन्ति भिक्खु। तत्थाति आपत्तियम्। अलज्जिपक्खे तिट्ठतीति ‘‘सञ्चिच्च आपत्तिं परिगूहती’’ति (परि॰ ३५९) वुत्तपक्खे ठितत्ता अलज्जिपक्खे तिट्ठति।
पकतत्तोति एत्थ ‘‘पाराजिकं अनज्झापन्नो’’ति अत्थं पटिक्खिपन्तो आह ‘‘तिविधं उक्खेपनीयकम्मं अकतो’’ति। एतन्ति अप्पटिच्छन्नभावं, ‘‘आपज्जति…पे॰… कुसलेहि चिन्तिता’’ति वचनं वा।
गाथाय ‘‘सावसेस’’न्ति इमिना पाराजिकं निवत्तेति। गरुकन्ति एत्थ सङ्घादिसेसमेव अधिप्पेतन्ति दस्सेति। अनादरियन्ति सिक्खापदे अनादरियम्। वज्जन्ति दुक्कटम्। उक्खित्तकेन करणभूतेन।
यस्साति भिक्खुस्स, नत्थीति सम्बन्धो। भीरुकजातिकतायाति भीरुकसभावताय। पब्बतविहारे वसन्तस्स यस्स भिक्खुनोति योजना। पब्बतविहारेति पब्बतस्स तले, अन्तरे वा कारिते विहारे। एतस्मिन्ति एतादिसे। अन्तराये सतियेवाति योजना। तस्स अच्छन्नाव होतीति योजना। अनन्तरायिकसञ्ञाय छादयतो अच्छन्नावाति अनन्तरायिकसञ्ञाय छादेन्तस्सापि एकन्तेन अन्तरायिकत्ता अच्छन्नावाति अधिप्पायो।
अस्साति भिक्खुस्स। हनुकवातोति हनुकस्स गेलञ्ञकरो वातो। विज्झतीति हनुकं विज्झति। इमिनाति भिक्खुना। पहुसञ्ञिनो छादितापि एकन्तेन अपहुत्ता अच्छादिताव होति।
छादेतुकामो चाति एत्थ इदं चतुक्कं वेदितब्बं छादेतुकामो छादेति, छादेतुकामो नच्छादेति, अच्छादेतुकामो छादेति, नच्छादेतुकामो नच्छादेतीति। तत्थ पठमपदं सन्धाय वुत्तं ‘‘इदं उत्तानत्थमेवा’’ति। एवं सेसासुपि मातिकासु चतुक्कं वेदितब्बम्। चतूसु चतुक्केसु पठमपदे एव छन्ना होति, न सेसपदेसु। अनुत्तानत्थं दस्सेन्तो आह ‘‘सचे पना’’तिआदि। पुरेभत्ते वाति पुरेभत्तं वा, भत्ततो, भत्तस्स वा पुरेति पुरेभत्तम्। अब्ययीभावसमासे सत्तमीविभत्तिया अमितिकारियस्स अनिच्चभावतो वुत्तं ‘‘पुरेभत्ते’’ति। एसेव नयो ‘‘पच्छाभत्ते’’ति एत्थापि। दुतियपदस्स अत्थं दस्सेत्वा ततियपदस्स अत्थं दस्सेन्तो आह ‘‘यस्स पना’’तिआदि। अभिक्खुके ठाने वसन्तस्स यस्स भिक्खुस्साति योजना। आगमेन्तस्स गच्छन्तस्साति अनादरे चेतानि सामिवचनानि।
चतुत्थपदस्स अत्थं दस्सेन्तो आह ‘‘यो पना’’तिआदि। तत्थ यो पनाति भिक्खु पन, आवि करोतीति सम्बन्धो। सभागन्ति अवेरिम्। अयन्ति भिक्खु। उपज्झायो इति वा आचरियो इति वाति योजना। लज्जायाति लज्जनिमित्तं, लज्जकारणा, लज्जहेतु वा। हीति सच्चं, यस्मा वा, इधाति आपत्तिआरोचनट्ठाने। अवेरिसभागस्साति अवेरी हुत्वा सभागस्स।
पकासेतुकामोति अञ्ञेसं पकासेतुकामो। उपज्झायस्सापीति पिसद्देन अञ्ञस्स सन्तिके का नाम कथाति दस्सेति। तत्थाति आपत्तिआरोचनट्ठाने। सभागसङ्घादिसेसन्ति वत्थुसभागसङ्घादिसेसम्। सुद्धस्साति वत्थुसभागसङ्घादिसेसतो सुद्धस्स। आविकरणाकारं दस्सेन्तो आह ‘‘आविकरोन्तो चा’’तिआदि। इति इमानीतिआदि निगमनम्।
ततोति जानितब्बतो, परन्ति सम्बन्धो। एकाहपटिच्छन्नाति एकाहेन पटिच्छन्ना। याव चुद्दस दिवसानि, ताव दिवसवसेन योजना कातब्बाति योजना। पक्खपटिच्छन्नन्ति पक्खेन पटिच्छन्नम्। अतिरेकपक्खपटिच्छन्नन्ति पक्खतो अतिरेकेन पटिच्छन्नम्।
संवच्छरपटिच्छन्नन्ति संवच्छरेन पटिच्छन्नम्। ततो वाति अतिरेकसट्ठिसंवच्छ रतो वा। भिय्योपीति अतिरेकम्पि।
ततोति तीहि आपत्तीहि। परन्ति अतिरेकम्। गणनवसेनाति आपत्तिगणनवसेन। वत्थुकित्तनवसेन वाति आपत्तीनं वत्थुकित्तनवसेन वा। नाममत्तवसेन वाति ‘‘सङ्घादिसेसापत्तियो’’ति एवं नामस्सेव वसेन वा। एत्थ हि मत्तसद्दो अवधारणत्थो, तेन वत्थुं निवत्तेति।
तत्थाति ‘‘नाममत्तवसेना’’ति पदे। सजातिसाधारणन्ति सस्स अत्तनो जाति सजाति, ताय साधारणं सजातिसाधारणम्। सब्बेसं, सब्बेहि वा आपत्तीहि साधारणं सब्बसाधारणम्। तत्थाति दुविधेसु नामेसु। सब्बसाधारणनामवसेनापीति एत्थ पिसद्दो ‘‘अहं भन्ते सम्बहुला सङ्घादिसेसा आपज्जिं एकाहपटिच्छन्नायो’’ति एवं सजातिसाधारणनामवसेनपि ‘‘अहं भन्ते सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकाहपटिच्छन्नायो’’ति एवं उभयसाधारणवसेनपि वत्तुं वट्टतीति दस्सेति। हीति सच्चम्। सब्बम्पि परिवासादिकं इदं विनयकम्मन्ति योजना। वसति आपत्ति एत्थ तदायत्तवुत्तितायाति वत्थु। गो वुच्चति वचनं वा ञाणं वा, तं तायतीति गोत्तम्।
तत्थाति वत्थादीसु चतुब्बिधेसु। तत्थाति तेसु वचनेसु। सुक्कविस्सट्ठिं कायसंसग्गन्तिआदिना वचनेनापीति एत्थ आदिसद्देन दुट्ठुल्लादिवचनानि सङ्गण्हाति। इध पनाति इमस्मिं पन ठाने। यो योति तिस्सो वा फुस्सो वा आपन्नो होति।
एवं आरोचेतब्बन्ति एवं वक्खमाननयेन आरोचेतब्बन्ति योजना। किं आरोचेतब्बं? ‘‘अहं भन्ते…पे॰… सङ्घो धारेतु’’ इति आरोचेतब्बन्ति योजना।
वेदयामहन्ति वेदयामि अहम्। मम पारिवासिकभावं सङ्घं, सङ्घस्स वा जानापेमीति अत्थो। वेदयतीति मन्ति वेदयति इति मम्। पारिवासिकभावं सङ्घं, सङ्घस्स वा जानापेतीति मं सङ्घो धारेतूति अत्थो। एत्थ बहूसु अट्ठकथापोत्थकेसु ‘‘तिण्णं वा अतिरेकानं वा आरोचेन्तेन आयस्मन्तो धारेन्तू’’ति पाठो अत्थि । केसुचि अट्ठकथापोत्थकेसु ‘‘तिण्णं आरोचेन्तेन आयस्मन्तो धारेन्तू’’ति एत्तकोयेव पाठो अत्थि। हेट्ठा मानत्तकथायम्पि एवमेव अत्थि। तत्थ ‘‘अतिरेकान’’न्ति इमिना तीहि अतिरेकानं आरोचेन्तेन सङ्घं अपेक्खित्वा सचे एकवचनवसेन वत्तुकामो होति, ‘‘मं सङ्घो धारेतू’’ति वत्तब्बम्। अथ सम्बहुले भिक्खू अपेक्खित्वा सचे बहुवचनवसेन वत्तुकामो होति, यथा तिण्णं, एवं ‘‘मं आयस्मन्तो धारेन्तू’’ति वत्तब्बन्ति दस्सेति। इदञ्च सद्दसत्थवसेनेव वुत्तं, न विनयकम्मविपत्तिवसेनाति दट्ठब्बम्।
‘‘विहारेयेव रत्तिपरिग्गहो’’ति इमिना अन्तोउपचारसीमायम्पि परिवसितब्बभावं दस्सेति। उपचारसीमन्ति परिक्खित्तस्स विहारस्स परिक्खेपं, अपरिक्खित्तस्स परिक्खेपारहट्ठानम्। एसाति पारिवासिको भिक्खु। अस्साति आगतस्स भिक्खुनो।
ततोति आपत्तिपटिच्छन्नदिवसतो। कुक्कुच्चविनोदनत्थायाति आपत्तिपटिच्छन्नदिवसेन समं परिवसितब्बं नुखो, न नुखोति कुक्कुच्चस्स विनोदनत्थाय। परिवुत्थत्ताति परिवसितत्ता। सोति परिवुत्थो भिक्खु। इदन्ति दातब्बमानत्तम्। तन्ति पटिच्छन्नमानत्तम्। छारत्तन्ति छरत्तियो समाहटाति छारत्तं, समाहारे दिगु। ‘‘छरत्त’’न्ति वत्तब्बे सुखुच्चारणत्थं छकारस्स दीघं कत्वा एवं वुत्तं, अच्चन्तसंयोगे चेतं उपयोगवचनम्।
अप्पटिच्छन्नापत्तिं दातुं वट्टतीति सम्बन्धो। इमिना हेट्ठा वुत्तं पटिच्छन्नमानत्तं इमस्मिं पटिच्छन्नमानत्ते समोधानेत्वापि दातुं वट्टतीति दस्सेति। एवं सन्तेपि मूलमानत्तं पटिच्च पटिच्छन्नमानत्तन्ति वुच्चति। कथं दातुं वट्टतीति योजना।
अस्साति मानत्तं याचन्तस्स। तदनुरूपन्ति तस्स याचनस्स अनुरूपम्। सचे पटिच्छन्ना द्वेति एत्थ द्वेति निदस्सनमत्तं ततो अतिरेकम्पि गहेतब्बत्ता। सब्बत्थाति सब्बेसु एकबहूसु। तदनुरूपमे वाति तस्स मानत्तदानस्स अनुरूपमेव। इध पनाति पटिच्छन्नमानत्ते पन। इतीतिआदि निगमनम्। यं मानत्तं दिय्यतीति योजना। एत्थाति पटिच्छन्नमानत्ते।
अवसेसाति अप्पटिच्छन्नपरिवासपटिच्छन्नपरिवासेहि अवसेसा। तत्थाति अवसेसेसु द्वीसु परिवासेसु। अधम्मिकमानत्तचारावसाने अनुञ्ञातपरिवासोति सम्बन्धो। किस्मिं वत्थुस्मिं अनुञ्ञातोति आह ‘‘इमस्मिं वत्थुस्मि’’न्ति। एसाति सुद्धन्तो, दातब्बोति सम्बन्धो। एतन्ति जाननाजाननम्।
तत्थाति द्वीसु सुद्धन्तेसु, चूळसुद्धन्तोति वुच्चतीति सम्बन्धो। योति भिक्खु, वदतीति सम्बन्धो। आरोचितदिवसतोति आपत्तिआरोचितदिवसतो।
तन्ति चूळसुद्धन्तं, परिवसन्तेन परिवसितब्बन्ति सम्बन्धो। अग्गहेसीति परिवासं अग्गहेसि। अञ्ञन्ति गहितमासतो अञ्ञम्। ‘‘परिवासदानकिच्चं नत्थी’’ति इमिना परिवासगहणकिच्चम्पि नत्थीति दस्सेति गण्हन्तस्सेव दातब्बत्ता, देन्तस्सेव गहेतब्बत्ता वा। उद्धम्पि आरोहतीति परिवासगहणकालतो अञ्ञम्पि कालं परिवसितब्बत्ता उद्धम्पि आरोहति। हेट्ठापि ओरोहतीति परिवासगहणकालतो ऊनम्पि कालं परिवसितब्बत्ता हेट्ठापि ओरोहति। इदन्ति आरोहनोरोहनम्। तस्साति सुद्धन्तपरिवासस्स। एकमेव पटिच्च द्वे, तिस्सो, सम्बहुला वा भवन्तीति आह ‘‘एकं विना सम्बहुलानं अभावतो’’ति।
एवं चूळसुद्धन्तं दस्सेत्वा महासुद्धन्तं दस्सेन्तो आह ‘‘यो पना’’तिआदि। तन्ति महासुद्धन्तम्। याव यत्तको उपसम्पददिवसो होति, ताव तत्तकं कालन्ति योजना। उद्धं नारोहतीति उद्धं आरोहनकालस्स अभावतो उद्धं न आरोहति। एत्थाति सुद्धन्तपरिवासे। अयं सुद्धन्तपरिवासो नामाति निगमनम्।
तत्थाति तिविधेसु समोधानपरिवासेसु। ‘‘ओधुनित्वा समोदहित्वा दातब्बपरिवासो’’ति इमिना ओधुनित्वा समोधानेत्वा दातब्बो परिवासो ओधानसमोधानोति वचनत्थं दस्सेति, ‘‘परिवासो’’ति इमिना तद्धितणपच्चयस्स सरूपं दस्सेति। एत्थ च अवधुनियते, अवधुनितब्बन्ति वा ओधानं, सं एकतो ओदहीयते सम्पिण्डीयते, उदहियति सम्पिण्डियतीति वा समोधानन्ति अवयववचनत्थो कातब्बो। ‘‘मक्खेत्वा’’ति इमिना धुधातुया पप्पोटनधंसनधोवनानि दस्सेति। सोति ओधानसमोधानो, आगतोति सम्बन्धो।
एत्थाति ओधानसमोधाने। योति भिक्खु, पटिच्छादेतीति सम्बन्धो। परिवसन्तो वा मानत्तारहो वा मानत्तं चरन्तो वा अब्भानारहो वा यो भिक्खूति योजना। ‘‘पुरिमाय आपत्तिया’’ति पदं ‘‘समा वा’’ति पदे सहादियोगो। ‘‘ऊनतरा’’तिपदे विभत्तिअपादानं, अनुमेय्यविसयअपादानं वा। ‘‘अदिवसे कत्वा’’ति इमिना ओधुनित्वाति एत्थ धुधातुया यथावुत्तत्थेयेव दस्सेति। ऊनकपक्खपटिच्छन्नाति पक्खतो ऊनकेन पटिच्छन्ना। एतेनुपायेनाति पक्खे वुत्तेन एतेन उपायेन।
तत्थाति मूलापत्तितो अतिरेकपटिच्छन्ने। आवि कारापेत्वाति मूलापत्तितो अन्तरापत्तिया पटिच्छन्नभावं आवि कारापेत्वा। एत्थाति आपत्तिपटिच्छन्ने। पमाणन्ति कारणम्। याति आपत्ति। तत्थाति मूलभावेन कत्तब्बायं मूलिआपत्तियम्। इतरन्ति मूलिभावेन कत्तब्बं मूलापत्तिम्। समोधायाति समोदहित्वा। पक्खिपित्वाति अत्थो।
एका वा या आपत्ति सब्बचिरपटिच्छन्ना होतीति योजना। सब्बचिरपटिच्छन्नायोति सब्बासं आपत्तीनं चिरेन पटिच्छन्नायो। तासन्ति आपत्तीनम्। अग्घेनाति परिच्छेदेन। अग्घसद्दो हेत्थ परिच्छेदत्थवाचको। अभिधाने (अभिधानप्पदीपिकायं १०४८ गाथायं) वुत्तं ‘‘अग्घो मुल्ये च पूजने’’ति। एत्थ ‘‘मुल्ये चा’’ति पदस्स मूलपरिच्छेदेति अत्थो दट्ठब्बो। तमेवत्थं दस्सेन्तो आह ‘‘तासं रत्तिपरिच्छेदवसेना’’ति। इमेहि पदेहि अग्घेन रत्तिपरिच्छेदेन समोधानेत्वा दातब्बो परिवासो अग्घसमोधानोति वचनत्थं दस्सेति। एत्थ च ‘‘सब्बचिरपटिच्छन्नायो’’ति वुत्तत्ता किञ्चापि कोटिअत्थवाचको ततियक्खरेन पाठो युत्तो विय दिस्सति। तथापि सो पाठो न गहेतब्बो। कस्मा? बहूसु पाळिपोत्थकेसु, अट्ठकथापोत्थकेसु च अलिखितत्ता। बहूसु हि पोराणपोत्थकेसु चतुत्थक्खरेन पाठोयेव लिखितो, तस्मा सो पाठोयेव गहेतब्बो, न अञ्ञोति दट्ठब्बम्। सोति अग्घसमोधानो। आगतोयेवाति सम्बन्धो।
यस्स पनाति भिक्खुस्स, पटिच्छन्नाति सम्बन्धो। सब्बन्ति सकलम्। आपत्तिसहस्सगाथाय –
दससतं आपत्तियो रत्तिसतं छादयित्वानाति योजना। इमिना नयेनपि अग्घसमोधानोति एत्थ अग्घसद्दस्स चतुत्थक्खरेन पाठस्स युत्तभावो वेदितब्बो। अग्घेन दसरत्तिपरिच्छेदेन समोधाय दातब्बो अग्घसमोधानो।
यो परिवासो नानावत्थुकायो आपत्तियो एकतो कत्वा दिय्यति, अयं परिवासो मिस्सकसमोधानो नामाति योजना। एत्थ वत्थुवसेन मिस्सका आपत्तियो समोधानेत्वा दातब्बो परिवासो मिस्सकसमोधानोति वचनत्थो कातब्बो। तत्राति मिस्सकसमोधाने। तदनुरूपायाति तस्स याचनस्स अनुरूपाय।
एत्थ चाति मिस्सकसमोधाने च, कातुं वट्टतीति सम्बन्धो।
‘‘पक्खमानत्तञ्च …पे॰… कथयिस्सामा’’ति यं वचनं वुत्तं, तस्स वचनस्स ओकासोति योजना। तं पनाति पक्खमानत्तं पन। ‘‘अड्ढमासमेव दातब्ब’’न्ति इमिना पक्खमेव दातब्बं मानत्तं पक्खमानत्तन्ति वचनत्थं दस्सेति। हीति सच्चम्। तं पनाति पक्खमानत्तं पन, दातब्बन्ति सम्बन्धो। अत्तनो सीमन्ति अत्तनो विहारसीमं, महासीमन्ति अत्थो। सोधेत्वाति सब्बासं हत्थपासनयनवसेन, छन्दारहानं छन्दनयनवसेन, सीमतो बहिकरणवसेन च सोधेत्वा। चतुवग्गगणन्ति चतुवग्गसङ्घम्। गणोति चेत्थ सङ्घोयेवाधिप्पेतो।
तत्राति ‘‘योजना कातब्बा’’ति वचने। मुखमत्तदस्सनन्ति उपायमत्तदस्सनं, आदिमत्तदस्सनं वा। ‘‘आपन्नाय भिक्खुनिया’’ति पदं ‘‘एवमस्स वचनीयो’’ति पदे कत्ता, ‘‘याचापेत्वा’’ति पदे कारितकम्मम्। ‘‘ब्यत्ताय भिक्खुनिया’’ति पदं ‘‘ञापेतब्बो’’ति पदे कारितकत्ता, ‘‘सङ्घो’’ति पदं तत्थेव कारितकम्मम्। ‘‘एतं कारण’’न्ति धातुकम्मं अज्झाहरितब्बम्। तब्बपच्चयेन कारितकम्ममेव वुत्तम्। ञापेतब्बाकारं दस्सेन्तो आह ‘‘सुणातु मे’’तिआदि।
निक्खित्तवत्तन्ति करणत्थे चेतं उपयोगवचनम्। निक्खित्तवत्तेनाति हि अत्थो। तत्थेवाति माळकसीमायमेव। हीति सच्चं, यस्मा वा। अस्साति मानत्तचारिकाय भिक्खुनिया। तत्राति तस्मा कत्तब्बविनयकम्मभावतोति अत्थो। नोति अम्हाकं, सन्तिकन्ति सम्बन्धो। चतूहि पकतत्तभिक्खुनीहि निसीदितब्बन्ति सम्बन्धो। गामूपचारतो द्वे लेड्डुपाते अतिक्कमित्वाति इदं भिक्खुनीविहारूपचारातिक्कमं सन्धाय वुत्तम्। विहारूपचारतोपीति भिक्खुविहारूपचारतोपि। तत्थाति भिक्खुनीनं निसिन्नट्ठानम्। कुरुन्दिमहापच्चरीसु पन वुत्तन्ति सम्बन्धो। विहारस्स चाति भिक्खुविहारस्स च। गामस्स उपचारं मुञ्चितुं वट्टतीति न वुत्तन्ति योजना। तस्मा गामूपचारेपि निसीदितुं वट्टतीति अधिप्पायो।
ताय भिक्खुनिया आरोचेतब्बन्ति सम्बन्धो।
तत्थेवाति भिक्खुनीनं निसीदनट्ठानेयेव। ठानन्ति भिक्खूनं ठानम्। एतीति आगच्छति। पगेवाति पातोयेव। तायाति मानत्तचारिनिया।
अनिक्खित्तवत्ताय पन भिक्खुनियाति सम्बन्धो। अजाननपच्चयाति अजाननकारणा। तन्ति वचनम्। पारिवासिकवत्तादीनन्ति आदिसद्देन आगन्तुकवत्तपूरणनिस्सयपटिप्पस्सद्धादयो सङ्गण्हाति । युत्ततरं दिस्सतीति युत्ततरं हुत्वा दिस्सति। इमिना अनिक्खित्तवत्तभिक्खुना विय भिक्खुनियापि अन्तोउपचारसीमगतानंयेव आरोचेतब्बं, न गामे ठितानम्पि गन्त्वा आरोचेतब्बन्ति दीपेति। उपोसथेति उपोसथदिवसे। एसेव नयो पवारणायपि। देवसिकन्ति दिवसे दिवसे। तस्मिं गामेति भिक्खुनीनं वसनगामे। अञ्ञत्राति भिक्खुनीनं वसनगामतो अञ्ञस्मिं गामे। तत्राति भिक्खुनीनं वसनगामम्। दस्सेत्वाति भिक्खुनीनं दस्सेत्वा। तायाति मानत्तचारिनिया। विहारन्ति भिक्खूनं विहारम्। उपचारसीमायाति उपचारसीमतो बहीति सम्बन्धो। अयन्ति मानत्तचारिनी।
वीसति गणो इमस्साति वीसतिगणो, सङ्घो, तस्मिम्। मानत्तं चरमाना भिक्खुनीति योजना। इदं पक्खमानत्तं नामाति इदं पुब्बवचनस्स निगमवसेन परवचनस्स कथनत्थाय वुत्तन्ति दट्ठब्बम्।
तत्थाति तिविधेसु मानत्तेसु। यदेतं मानत्तं अनुञ्ञातन्ति सम्बन्धो। परतोति परस्मिम्। परिवासं परिवसन्तस्स मूलायपटिकस्सितस्स उदायित्थेरस्स अनुञ्ञातन्ति सम्बन्धो। आपज्जित्वाति आपज्जनतो। इदन्ति मानत्तं वुच्चतीति सम्बन्धो। हीति सच्चं, यस्मा वा। ओधानसमोधानन्ति एत्थ वचनत्थो हेट्ठा वुत्तोयेव। तम्पीति कुरुन्दियं वुत्तवचनम्पि।
तन्ति अग्घसमोधानमिस्सकसमोधानं, दातब्बन्ति सम्बन्धो। एत्तावताति एतपरिमाणेन वचनक्कमेन, ‘‘अयञ्हि इध अधिप्पेतो परिवासो नामा’’ति (चूळव॰ अट्ठ॰ १०२) वचनतो पट्ठाय याव ‘‘योजेत्वा दातब्ब’’न्ति वचनं, ताव वचनक्कमेनाति अत्थो। ‘‘तेन हि भिक्खवे…पे॰… दस्सेस्सामा’’ति यं वचनं वुत्तन्ति योजना। ‘‘अत्थतो’’ति इमिना सद्दोपि गहेतब्बो अविनाभावतो।

पटिच्छन्नपरिवासकथा

१०२. या पाळि वुत्ताति सम्बन्धो।
१०८. ततोति पाळितो। तं आपत्तिन्ति तं अन्तरापत्तिम्। अस्साति भिक्खुस्स। निक्खित्तवत्तो भिक्खूति सम्बन्धो, हुत्वाति वा। सोति भिक्खु, ठितो हुत्वाति सम्बन्धो। तस्सा आपत्तियाति तस्सा अन्तरापत्तिया। पटिच्छन्ना होतीति अन्तरापत्तिपि पटिच्छन्ना होति । तस्मिम्पीति मूलाय पटिकस्सनेपि। मक्खिताति पिसिता, धंसिता वा। मक्खियन्ति पिसियन्ति, धंसियन्तीति वा मक्खिता, परिवुत्थदिवसा। ततोति पाळितो परन्ति सम्बन्धो। परतोपि एसेव नयो। एवन्तिआदि निगमनम्। पटिच्छन्नवारे दस्सिता होन्तीति सम्बन्धो।

समोधानपरिवासकथा

१२५. ततोति पटिच्छन्नवारतो, परं दस्सितन्ति सम्बन्धो। एत्थ चाति एतस्मिं वारे च। यस्माति यस्मा कारणा, येन कारणेन वा। तेनेवाति तेनेव कारणेन, तस्मा कारणा वा, ‘‘मूलाय…पे॰… देतू’’ति वुत्तन्ति योजना। तस्मा सब्बे मक्खिताव होन्तीति योजना। ततोति वारतो परं निट्ठापितन्ति सम्बन्धो।

अग्घसमोधानपरिवासकथा

१३४. ततोति वारतो परं दस्सितोति सम्बन्धो। ततोति वारतो परं पाळि ठपिताति सम्बन्धो। लज्जिधम्मे वा उप्पन्नेति सम्बन्धो। यन्ति कम्मम्। ततोति वारतो परं तथेव पाळि ठपिताति सम्बन्धो।
१३८. ततोति वारतो परं पुरिमनयेनेव पाळि ठपिताति सम्बन्धो।

सुद्धन्तपरिवासादिकथा

१५६. ततोति वारतो परं सुद्धन्तपरिवासो दस्सितोति सम्बन्धो।
१६०. ततोति पाळितो परं पाळि ठपिताति सम्बन्धो।
१६५. तत्थाति पाळियम्। अन्तरा…पे॰… अप्पटिच्छन्नायोतिआदीसु अत्थो दट्ठब्बोति सम्बन्धो।
१६६. पच्छिमस्मिं आपत्तिक्खन्धेति एत्थ आपत्तिक्खन्धस्स भेदभावतो किं ‘‘पच्छिमस्मिं आपत्तिक्खन्धे’’ति वुत्तन्ति आह ‘‘एकोव सो आपत्तिक्खन्धो’’ति। अथ कस्मा ‘‘पच्छिमस्मिं आपत्तिक्खन्धे’’ति वुत्तन्ति आह ‘‘पच्छा छादितत्ता पना’’तिआदि। एत्थ पनसद्दो गरहत्थवाचको, तथापीति हि अत्थो। एकोपि आपत्तिक्खन्धो पच्छा छादितत्ता पच्छिमस्मिं आपत्तिक्खन्धेति वुत्तन्ति अधिप्पायो।
१८०. ‘‘ववत्थिता सम्भिन्ना’’ति एतं वचनन्ति योजना।

८. द्वेभिक्खुवारएकादसकादिकथा

१८१. ततोति पाळितो परं वुत्तन्ति सम्बन्धो। तत्थाति पाळियम्। मिस्सकन्ति एत्थ केहि मिस्सकन्ति आह ‘‘थुल्लच्चयादीहि मिस्सक’’न्ति।
१८४. ततोति पाळितो परं वुत्तन्ति सम्बन्धो। तत्थाति ‘‘इध पन भिक्खवे’’तिआदिपाठे। तञ्चाति ‘‘इध पन भिक्खवे’’तिआदिवचनञ्च इतो पुब्बे अवुत्तं सब्बं वचनञ्चाति योजना।
इति समुच्चयक्खन्धकवण्णनाय योजना समत्ता।
४. समथक्खन्धकम्

१. सम्मुखाविनयकथा

१८६-७. समथक्खन्धके एवमत्थो वेदितब्बोति योजना। छ मातिकापदानीति वाक्यम्पि समासोपि युत्तोयेव। तत्थ समासो पन असमाहारदिगुयेव। ‘‘निक्खिपित्वा’’ति पदं ‘‘वुत्तो’’ति पदे पुब्बकालकिरियाविसेसनं, तुल्यत्थो वा। वित्थारोति विभङ्गो। तत्थाति विभङ्गे। सञ्ञापेतीति एत्थ सञ्ञं कत्वा जानापेतीति अत्थं पटिक्खिपन्तो आह ‘‘परितोसेत्वा जानापेती’’ति। इमिना संपुब्बो ञाधातु परितोसनत्थं अन्तोकत्वा अवबोधनत्थो होतीति दस्सेति। कारणपतिरूपकानीति कारणस्स पटिभागानि। निज्झापेतीति एत्थ झेधातु ओलोकनत्थोति आह ‘‘ओलोकेती’’ति। यथाति येनाकारेन, करियमानेति सम्बन्धो। सोति धम्मवादी। परतोपि एसेव नयो। ‘‘पुनप्पुन’’न्ति इमिना अनुपेक्खतीति एत्थ अनुसद्दो न उपच्छिन्नत्थोति दस्सेति। पेक्खति अनुपेक्खतीति एत्थ इक्खधातु ‘‘दस्सेति अनुदस्सेती’’ति एत्थ दिसधातुया सदिसत्थोति आह ‘‘दस्सेति…पे॰… परियायवचनानी’’ति। तेसञ्ञेवाति ‘‘पेक्खति अनुपेक्खती’’ति पदानञ्ञेव। परियायवचनानीति वेवचनसद्दा अत्थे परिब्यत्तिं अयन्ति गच्छन्ति इमेहीति परियायानि, तानियेव वचनानि परियायवचनानि। सोति अधम्मवादी। मोहेत्वाति धम्मवादीपुग्गलादिं मोहापेत्वा।
१८८. धम्मवादी पुग्गलो दस्सेतीति सम्बन्धो। अमोहेत्वाति अधम्मवादीपुग्गलादिं अमोहापेत्वा, अविपरीतं जानापेत्वाति अत्थो।

२. सतिविनयकथा

१९५. परम्मुखं विनेति विनासेतीति विनयो, परम्मुखं विनेति विनासेति अनेनाति वा विनयो, विनयकम्मम्। सङ्घधम्मविनयपुग्गलसम्मुखानं दातब्बो विनयो सम्मुखाविनयो। पञ्चिमानीति एत्थ पञ्चन्नं सरूपं दस्सेन्तो आह ‘‘सुद्धस्सा’’तिआदि। अनुवदितस्स दानन्ति सम्बन्धो। एतानीति पञ्च अङ्गानि। ‘‘एकेकअङ्गवसेन न लब्भन्ती’’ति इमिना समुदायवाक्यनिब्बत्तिभावतो पञ्चङ्गवसेनेव लब्भन्तीति दस्सेति। देसनामत्तमेवेतन्ति ‘‘पञ्चिमानी’’ति एतं वचनं देसनामत्तमेव, न अवयववाक्यनिब्बत्तिवचनन्ति अधिप्पायो। धम्मन्ति भूतम्। एत्थाति ‘‘पञ्चिमानि भिक्खवे’’तिआदिवचने। तत्थ चाति ‘‘पञ्चिमानि भिक्खवे’’तिआदिवचने च। अनुवदन्तीति एत्थ अनुद्धंसनेन वदन्तीति दस्सेन्तो आह ‘‘चोदेन्ती’’ति। अयं पन सतिविनयो दातब्बोति सम्बन्धो। अनागामिनोपीति पिसद्दो सम्भावने, सकदागामिआदिके पन का नाम कथाति दस्सेति। सो च खोति सतिविनयो च। चोदियमानेयेवाति चोदियमानस्सेव, अयमेव वा पाठो। तस्मिन्ति सतिविनयस्मिं दिन्नेति सम्बन्धो। अचोदितत्ता कथा न रूहतीति आह ‘‘चोदेन्तोपी’’तिआदि। आपज्जतीति चोदको आपज्जति। चोदनादिअसारुप्पे विनेति विनासेतीति विनयो, विनेति विनासेति अनेनाति वा विनयो, विनयकम्मम्। सतिवेपुल्लपत्तस्स दातब्बो विनयो सतिविनयो।

३. अमूळ्हविनयकथा

१९६. भासितपरिकन्तन्ति एत्थ भासितपरिकन्तसद्दानं करणापेक्खत्ता विसुं करणं दस्सेन्तो आह ‘‘वाचाय भासितं, कायेन परिकन्त’’न्ति। ‘‘परिक्कमेत्वा कत’’न्ति इमिना परिकमतीति परिकन्तं, परिकन्तं हुत्वा कतं परिकन्तन्ति वचनत्थं दस्सेति। परिक्कमेत्वाति अतिक्कमित्वा। सरतायस्माति एत्थ उकारलोपसन्धिं दस्सेन्तो आह ‘‘सरतु आयस्मा’’ति। ‘‘एवरूपिया आपत्तिया’’ति इमिना आपज्जिताति एत्थ तुपच्चययोगभावतो कम्मत्थछट्ठियापि सम्भवभावं दस्सेति। तुपच्चययोगे कम्मत्थछट्ठी अनिच्चं होति, तस्मा पाळियं ‘‘एवरूपिया आपत्तिया’’ति कम्मत्थछट्ठीभावेन अवत्वा ‘‘एवरूपिं आपत्ति’’न्ति कम्मत्थदुतियाभावेन वुत्तन्ति दट्ठब्बम्। तस्साति ‘‘आपज्जित्वा’’ति पाठस्स। ‘‘पठमं पच्छा’’ति पदेहि अधिप्पायत्थं दस्सेति। चोदकस्स कथं विनेति विनासेतीति विनयो, चोदकस्स कथं विनेति विनासेति अनेनाति वा विनयो। पठमं मूळ्हभावं उपगन्त्वा पच्छा अमूळ्हस्स दातब्बो विनयो अमूळ्हविनयो।

४. पटिञ्ञातकरणकथा

२००. पटिजानियते, पटिजाननं वा पटिञ्ञा, ताय कारेतब्बम्।

५. येभुय्यसिकाकथा

२०२. येभुय्यसिकाति एत्थ येभुय्येन पवत्ता येभुय्यसिका, धम्मवादीनं येभुय्यतासम्पादिका किरियाति दस्सेन्तो आह ‘‘यस्सा किरियाया’’तिआदि। तत्थ यस्सा किरियायाति यस्सा येभुय्यतासम्पादिकाय किरियाय। एसाति येभुय्यतासम्पादिका किरिया।
२०४. ओरमत्तकन्ति एत्थ ओरसद्दो च मत्तसद्दो च समूहं कत्वा परित्तवाचको अप्पमत्तवाचकोति आह ‘‘परित्तं अप्पमत्तक’’न्ति। ‘‘भण्डनमत्तमेवा’’ति इमिना न महन्तं विवादाधिकरणं होतीति दस्सेति । न च गतिगतन्ति एत्थ चिरकालभावं न च गतन्ति दस्सेन्तो आह ‘‘द्वे तयो…पे॰… अविनिच्छित’’न्ति। तत्थ तत्थेवाति तस्मिं तस्मिं विवादाधिकरणजातआवासे एव, न च सरितसारितपदानं सुद्धकारितकिरियभावं दस्सेन्तो आह ‘‘सयं सरितं वा अञ्ञेहि सारितं वा न होती’’ति। तेहि भिक्खूहीति विवादकारकेहि भिक्खूहि। ‘‘सलाकं गाहेन्तो’’ति इमिना ‘‘जानाती’’ति पदस्स कत्तारं दस्सेति। इमिना नीहारेनाति इमिना कारणेन। अपि नामाति इमिना अप्पेवनामसद्दो अपिनामपरियायोति दस्सेति। अस्सूति भवेय्युम्। इमिना ‘‘पाळियं अधम्मवादी बहुतरा भवेय्युं, अप्पेव नाम साधू’’ति योजनानयं दस्सेति। ‘‘अयमस्स अज्झासयो होती’’ति इमिना पाठसेसं दस्सेति। अस्साति सलाकगाहस्स। द्वीसुपीति ‘‘जानाति सङ्घो भिज्जिस्सती’’ति च ‘‘अप्पेव नाम सङ्घो भिज्जेय्या’’ति च द्वीसुपि पदेसु।
‘‘अधम्मेन गण्हन्ती’’ति एत्थ ‘‘गण्हन्ती’’ति किरियापदस्स अधम्मवादिनो एव कत्ता नामाति आह ‘‘अधम्मवादिनो’’ति। ‘‘द्वे धम्मवादिनो’’ति इमिना ‘‘वग्गा गण्हन्ती’’ति एत्थ ‘‘गण्हन्ती’’ति किरियापदस्स धम्मवादिनो एव कत्ता नामाति दस्सेति। न च यथादिट्ठिया गण्हन्तीति एत्थ धम्मवादिनो हुत्वा धम्मवादिसलाकं अग्गहेत्वा अधम्मवादिसलाकस्स गहणं न च यथादिट्ठिया गण्हन्ति नामाति दस्सेन्तो आह ‘‘धम्मवादिनो हुत्वा’’तिआदि। पटिवत्तेत्वाति इममेवत्थं पटिसेधेत्वा। ‘‘परिवत्तेत्वा’’तिपि पाठो, हेट्ठुपरियायं कत्वाति अत्थो। तेति धम्मवादिनो। एत्थाति समथक्खन्धके।

६. तस्सपापियसिकाकथा

२०७. असुचीति एत्थ नत्थि सुचीनि कायवचीकम्मानि एतस्साति असुचीति वचनत्थं दस्सेन्तो आह ‘‘असुचीहि कायवचीकम्मेहि समन्नागतो’’ति । एसेव नयो अलज्जीति एत्थापि। सानुवादोति एत्थ अनुवादउपवादसद्दानं परियायत्ता वुत्तं ‘‘सउपवादो’’ति। इति पञ्चाति इमानि पञ्च अङ्गानि। एत्थाति तस्सपापियसिककम्मे। इदन्ति कम्मं वुच्चतीति सम्बन्धो। हीति वित्थारो। यो पुग्गलो पापियोति योजना। पापुस्सन्नतायाति लामकुस्सन्नताय। इमिना अयञ्च पापो अयञ्च पापो, अयमिमेसं विसेसेन पापोति पापियोति च पापानं अतिसयेन पापोति पापियोति च वचनत्थो दस्सितो। तस्साति पुग्गलस्स। इमिना तस्स पापियस्स कत्तब्बं तस्सपापियसिकं, तमेव कम्मं तस्सपापियसिककम्मन्ति वचनत्थं दस्सेति। केसुचि पोत्थकेसु यकारे द्वेभावो अत्थि, सो अयुत्तोयेव। ‘‘येभुय्यसिका’’ति एत्थ यकारे द्वेभावस्स दस्सनतो एत्थापि द्वेभावो युत्तो भवेय्याति लिखन्तीति दट्ठब्बम्।

७. तिणवत्थारकादिकथा

२१२. कक्खळताय वाळतायाति एत्थ कक्खळस्स भावो कक्खळता, वाळस्स भावो वाळताति वचनत्थं दस्सेन्तो आह ‘‘कक्खळभावाय चेव वाळभावाय चा’’ति। इमिना तापच्चयस्स समूहत्थञ्च स्वत्थञ्च पटिक्खिपति। ‘‘कक्खळताय वाळताया’’ति ब्यञ्जनतोयेव नानं, न अत्थतो। भेदायाति एत्थ अञ्ञस्स भेदं पटिक्खिपन्तो आह ‘‘सङ्घभेदाया’’ति। गिलानेपीति पिसद्दो अञ्ञे पन का कथाति दस्सेति। तत्थेवाति अधिकरणवूपसमट्ठानेयेव। ‘‘एकतो’’ति इमिना एकज्झन्ति पदस्स ‘‘एकतो’’ति पदेन समानतं दस्सेति, एकसद्दतो ज्झपच्चयो च तोपच्चयो च विसेसो, ‘‘तिणवत्थारकसदिसत्ता’’ति इमिना सदिसूपचारं दस्सेति। तिणेहि अवत्थरितब्बन्ति तिणवत्थारं, गूथमुत्तं, तिणवत्थारमिव तिणवत्थारकम्। एत्थ अधिकरणमेव मुख्यतो लब्भति, समथो पन फलूपचारतो, सदिसत्थे कपच्चयो। तमेवत्थं पाकटं करोन्तो आह ‘‘यथा ही’’तिआदि। घट्टियमानं गूथं वा मुत्तं वाति योजना। ‘‘घट्टियमान’’न्ति पदं हेतुअन्तोगधविसेसनं, ‘‘बाधती’’ति इमिना सम्बन्धितब्बम्। सुप्पटिच्छादितस्स पन अस्स गूथमुत्तस्साति योजना। ‘‘सुप्पटिच्छादितस्सा’’ति पदम्पि हेतुअन्तोगधविसेसनमेव, ‘‘न बाधती’’ति इमिना सम्बन्धितब्बम्। यं अधिकरणं संवत्ततीति सम्बन्धो। मूलानुमूलन्ति मूलञ्च अनुमूलञ्च मूलानुमूलम्। तन्ति अधिकरणम्। इमिना कम्मेनाति तिणवत्थारककम्मेन। गूथं तिणेहि पटिच्छन्नं सुवूपसन्तं होति विय तिणवत्थारकेन पटिच्छन्नं सुवूपसन्तं होतीति योजना। इतीति तस्मा।
२१३. थुल्लवज्जन्ति एत्थ थुल्लच्चयस्सापि थुल्लवज्जत्ता इध पाराजिकसङ्घादिसेसमेवाधिप्पेतन्ति आह ‘‘पाराजिकञ्चेव सङ्घादिसेसञ्चा’’ति। गिहिपटिसंयुत्तन्ति एत्थ गिहीनं पटिसंयुत्तं गिहिपटिसंयुत्तन्ति वचनत्थं दस्सेन्तो आह ‘‘गिहीन’’न्तिआदि। ‘‘हीनेना’’ति पदं ‘‘खुंसनवम्भन’’ इति पदेनेव सम्बन्धितब्बम्। धम्मिकपटिस्सवेसूति निमित्तत्थे भुम्मवचनम्।
२१४. कम्मवाचापरियोसाने वुट्ठिता होन्तीति सम्बन्धो। तत्थाति अधिकरणवूपसमट्ठाने। अञ्ञाविहितापीति अधिकरणविनिच्छयतो अञ्ञस्मिं ठाने चित्तं आविहितापि ठपितापि। उपसम्पदमण्डलतोति उपसम्पदसीमबिम्बतो, ये पनाति भिक्खू पन, दिट्ठाविकम्मं करोन्तीति वा अनागताति वा निसिन्नाति वा सम्बन्धो। तेहि वाति अधिकरणं विनिच्छिनन्तेहि भिक्खूहि वा। तत्थाति अधिकरणविनिच्छितट्ठानम्। छन्दं दत्वाति छन्दं सङ्घस्स दत्वा। परिवेणादीसूतिआदिसद्देन आवासादयो सङ्गण्हाति। तेति भिक्खू।

८. अधिकरणकथा

२१५. विपच्चतायाति एत्थ विकारभावेन पतति पवत्ततीति विपच्चं, चित्तदुक्खं, तदेव विपच्चता, तदत्थायाति दस्सेन्तो आह ‘‘चित्तदुक्खत्थ’’न्ति। ‘‘फरुसवचन’’न्ति इमिना वोहार सद्दो वचनपरियायोति दस्सेति। यो तत्थाति एत्थ तसद्दस्स विसयं दस्सेन्तो आह ‘‘तेसु अनुवदन्तेसू’’ति। यो उपवादोति योजना। ‘‘अनुवदना’’ति एतं पदन्ति योजना। आकारदस्सनन्ति अनुवदनस्स आकारदस्सनं, दस्सनहेतु वा। ‘‘पुनप्पुन’’न्ति इमिना अनुसम्पवङ्कताति एत्थ अनुसद्दस्स न उपच्छिन्नत्थं दस्सेति। तत्थेवाति अनुवदने एव। सम्पवङ्कताति सम्मा पकारेन निन्नपोनपब्भारता। अब्भुस्सहनताति एत्थ अतिरेकं उस्साहनताति दस्सेन्तो आह ‘‘कस्मा’’तिआदि। अनुबलप्पदानन्ति एत्थ पुनप्पुनं बलस्स पदानन्ति दस्सेन्तो आह ‘‘पुरिमवचनस्सा’’तिआदि।
किच्चयताति एत्थ ‘‘मा पण्डिच्चय’’न्तिआदीसु (जा॰ २.२२.१) विय ब्यञ्जनवड्ढनवसेन यकारागमोति आह ‘‘किच्चमेव किच्चय’’न्ति। ‘‘उभयंपेतं सङ्घस्सेव अधिवचन’’न्ति इमिना किच्चकरणीयसद्दो कत्तुवाचकोति दस्सेति, सङ्घो हि करोतीति वचनत्थेन किच्चोति च करणीयोति च वुच्चति। तस्स भावो, किच्चयता करणीयताति वुत्ते सङ्घकम्मंयेव लब्भति। तेन वुत्तं ‘‘उभयंपेतं सङ्घकम्मस्सेव अधिवचन’’न्ति। यदि कम्मवाचको भवेय्य, ‘‘कत्तब्बन्ति किच्चं, करणीय’’न्ति वुत्तेयेव सङ्घकम्मस्स लभनतो तापच्चयो स्वत्थो भवेय्य। एवञ्हि सति किच्चयस्स भावो किच्चयता करणीयस्स भावो करणीयताति वचनत्थो न कत्तब्बो भवेय्य, कतो च, तस्मा न कम्मवाचकोति दट्ठब्बम्। तस्सेवाति सङ्घकम्मस्सेव। तत्थाति अपलोकनादीसु चतूसु कम्मेसु। सीमट्ठकसङ्घन्ति ‘‘उपचारसीमादीसु ठितं सङ्घम्। सोधेत्वाति एत्थ सोधनं नाम सीमट्ठकसङ्घस्स हत्थपासनयनं, छन्दारहानं छन्दस्स आहरणं, सीमतो बहिकरणम्। तमेवत्थं एकदेसतो दस्सेतुं वुत्तं ‘‘छन्दारहानं छन्दं आहरित्वा’’ति। अपलोकेति आपुच्छति अनेनाति अपलोकनं, तंयेव कम्मं अपलोकनकम्मम्। वुत्तनयेनेवाति ‘‘सीमट्ठकसङ्घं सोधेत्वा’’तिआदिना वुत्तनयेनेव। ‘‘सुणातु मे’’तिआदिना सङ्घगणपुग्गले ञापेति एतायाति ञत्ति, सायेव कम्मं ञत्तिकम्मं, ञत्तियेव दुतियं ञत्तिदुतियं, तमेव कम्मं ञत्तिदुतियकम्मम्। एत्थ किञ्चापि ञत्ति पठमं ठपिता, कम्मवाचायेव दुतिया होति, ‘‘फस्सपञ्चमा’’तिआदीसु (धातु॰ ३१६) विय पन पटिलोमवसेन वोहारं कत्वा ‘‘ञत्तिदुतिया’’ति वुत्तम्। फस्सपञ्चमाति एत्थ किञ्चापि धम्मसङ्गणियं (ध॰ स॰ १ आदयो) ‘‘फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति , चित्तं होती’’ति फस्सं पठमं वुत्तं, पटिलोमवसेन पन वोहारं कत्वा ‘‘फस्सपञ्चमा’’ति धातुकथायं वुत्तन्ति दट्ठब्बम्। एसेव नयो ञत्ति चतुत्थकम्मेपि। एकाय च अनुसावनायाति ञत्तितो अनुपच्छा सावेतब्बाति अनुसावना, ताय, तीहि च अनुसावनाहीति ञत्तितोअनु पच्छा, पुनप्पुनं वा तिक्खत्तुं सावेतब्बाति अनुसावना, ताहि। तत्थाति चतूसु कम्मेसु।
अपलोकेत्वावाति एत्थ एवफलं दस्सेन्तो आह ‘‘ञत्तिकम्मादिवसेन न कातब्ब’’न्ति। ञत्तिकम्मम्पीति पिसद्देन न केवलं अपलोकनकम्ममेव, अथ खो ञत्तिकम्मम्पीति दस्सेति। ञत्तिदुतियकम्मं पनाति एत्थ पनसद्दो विसेसत्थजोतको, पक्खन्तरजोतको वा। तत्थाति द्वीसु कम्मेसु। गरुकानीति अलहुकानि। अवसेसानीति छहि कम्मेहि अवसेसानि, एवरूपानि लहुककम्मानीति सम्बन्धो। ‘‘अवसेसा’’तिपि पाठो, सम्मुतियोति सम्बन्धो। अपलोकेत्वापीति पिसद्दो ञत्तिदुतियकम्मवाचं सावेत्वापीति सम्पिण्डेति। अञ्ञत्थापोहनं दस्सेन्तो आह ‘‘ञत्तिकम्मञत्तिचतुत्थकम्मवसेन पन न कातब्बमेवा’’ति। ञत्तिचतुत्थकम्मं कातब्बन्ति सम्बन्धो। एत्थाति समथक्खन्धके।
वित्थारतो पन आगतोयेवाति सम्बन्धो। एतेसन्ति चतुन्नं कम्मानम्। यं पन अत्थजातं अनुत्तानन्ति सम्बन्धो। तत्थाति चतूसु कम्मेसु। तन्ति अत्थजातम्। एवन्ति एवं कम्मवग्गेयेव वण्णयमाने। हीति लद्धगुणजोतको। सुविञ्ञेय्याति सुखेन विञ्ञातब्बा।
२१६. पाळिवसेनेवाति न अट्ठकथावसेनाति अधिप्पायो।
२२०. येनाति चित्तुप्पादेन। इमिना विवदन्ति अनेनाति विवादोति वचनत्थं दस्सेति। समथेहि चाति चसद्दो सम्पिण्डनत्थो। तेन न केवलं विवादोयेव, अथ खो अधिकरणञ्चाति सम्पिण्डेति, अथ वा समथेहि चाति समथेहि एव। इमिना समथेहि अधिकरीयति वूपसमीयतीति अधिकरणन्ति वचनत्थं दस्सेति। विवादोयेव अधिकरणं विवादाधिकरणम्। एवमादिना नयेनाति आदिसद्देन अनुद्धंसनेन वदन्ति अनेन चित्तुप्पादेनाति अनुवादोतिआदयो वचनत्थे सङ्गण्हाति।
२२२. सन्धायभासितवसेनाति लोकवज्जं सन्धाय भासितस्स वचनस्स वसेन। सन्धायभासितत्थं वित्थारेन्तो आह ‘‘यस्मिं ही’’तिआदि। तत्थ पथविखणनादिके यस्मिं आपत्ताधिकरणेति योजना। तस्मिन्ति कुसलचित्तङ्गे आपत्ताधिकरणे। तस्माति यस्मा न सक्का वत्तुं, तस्मा। इदन्ति ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति वचनं, वुत्तन्ति सम्बन्धो। सन्धाय अवुत्तं दस्सेत्वा सन्धाय वुत्तं दस्सेन्तो आह ‘‘इदं पन सन्धाय वुत्त’’न्ति। तत्थ इदं पनाति कारणं पन सन्धायाति सम्बन्धो। यं आपत्ताधिकरणन्ति योजना। ‘‘लोकवज्ज’’न्ति पदे तुल्याधिकरणम्। लोकस्मिं, लोकेहि वा वज्जेतब्बन्ति लोकवज्जम्। तन्ति आपत्ताधिकरणम्। तत्थाति आपत्ताधिकरणे। विकप्पोति विविधा कप्पनं, विविधतक्को वा। यं पनाति आपत्ताधिकरणं पन। ‘‘पण्णत्तिवज्ज’’न्ति पदे तुल्याधिकरणम्। भगवतो पञ्ञत्तिया हेतुभूताय वज्जेतब्बन्ति पण्णत्तिवज्जम्। तन्ति आपत्ताधिकरणं, अकुसलं होतीति सम्बन्धो। किञ्चीति अप्पमत्तकं, आपत्तानापत्तिं अजानन्तस्स आपज्जनतोति सम्बन्धो। तस्माति यस्मा अब्याकतं होति, तस्मा। तत्थाति पण्णत्तिवज्जभूते आपत्ताधिकरणे। ‘‘आपत्ताधिकरणं…पे॰… कुसल’’न्ति इदं वचनं वुत्तन्ति योजना।
यदि कुसलचित्तो आपज्जति, अथ ननु आपत्ताधिकरणं कुललन्ति वत्तब्बो भवेय्याति आह ‘‘सचे पना’’तिआदि। यन्ति आपत्ताधिकरणम्। ‘‘इदं वुच्चति…पे॰… कुसल’’न्ति वदेय्य सचेति योजना। एळकलोमञ्च पदसोधम्मञ्च एळकलोमपदसोधम्मानि, तानि आदीनि येसं तानीति एळकलोमपदसोधम्मादीनि, तानि समुट्ठानानि यासन्ति एळकलोमपदसोधम्मादिसमुट्ठाना, तासं आपत्तीनम्पीति सम्बन्धो। तत्थाति एळकलोमपदसोधम्मादिसमुट्ठानासु आपत्तीसु। आपत्तिया अङ्गन्ति आपत्तिया कारणम्। एवं आपत्तिया अनङ्गं दस्सेत्वा तस्सायेव अङ्गं दस्सेन्तो आह ‘‘कायवचीविञ्ञत्तिवसेन पना’’तिआदि। तत्थ चलितप्पवत्तानन्ति चलितेन हेतुभूतेन पवत्तानम्। अथ वा चलितो च कायो, पवत्ता च वाचाति चलितप्पवत्ता, तासं चलितप्पवत्तानं कायवाचानम्। तञ्चाति कायवाचानं अञ्ञतरञ्च। अब्याकतन्ति एत्थ इतिसद्दो परिसमापनत्थो।
अयमत्थो एवं वेदितब्बोति योजना। तेनाति चित्तेन। ‘‘इदं…पे॰… सद्धि’’न्ति इमिना सञ्जानन्तोति एत्थ संसद्दस्स सुन्दरत्थं सह आकारेन दस्सेति। ‘‘वीतिक्कम…पे॰… कप्पेत्वा’’ति इमिना चेच्चाति पदस्स अत्थं सह विसेसनेन दस्सेति। ‘‘उपक्कमवसेन…पे॰… पेसेत्वा’’ति इमिना अभिवितरित्वाति पदस्स अत्थं दस्सेति। पाळियं यंसद्दोवीतिक्कमविसयोति आह ‘‘यं आपत्ताधिकरणं वीतिक्कम’’न्ति। ‘‘आपज्जती’’ति इमिना पाठसेसं दस्सेति। एवं वीतिक्कमतो तस्स भिक्खुनोति योजना।
अब्याकतवारेपीति पिसद्दो अकुसलवारं अपेक्खति। तस्साति चित्तस्स। अजानन्तोतिआदीनं पदानमत्थो अकुसलवारे वुत्तपटिपक्खवसेन वेदितब्बो। यं आपत्ताधिकरणन्तिआदीनं पदानमत्थो अकुसलवारेन सदिसोयेव।
२२४. अयं विवादो नो अधिकरणन्तिआदीसु एवमत्थो वेदितब्बोति सम्बन्धो।

९. अधिकरणवूपसमनसमथकथा

२२८. चतुवग्गकरणे कम्मेति सीमसम्मुतिआदिकम्मे। पञ्चवग्गकरणेति पच्चन्तिमेसु जनपदेसु उपसम्पदादिकम्मे। दसवग्गकरणेति मज्झिमेसु जनपदेसु उपसम्पदकम्मे। वीसतिवग्गकरणेति अब्भानकम्मे। कम्मप्पत्ताति कम्मस्स पत्ता युत्ता अनुरूपा।
२३०. सम्पटिच्छितब्बन्ति पटिग्गण्हितब्बम्। सम्पटिच्छित्वा च पन अतिक्कामेतब्बन्ति सम्बन्धो। भण्डकन्ति चीवरादिभण्डकम्। माननिग्गहत्थायाति भण्डनजातानं मानस्स निग्गहत्थाय। कतिपाहन्ति कतिपयाहं, द्वीहतीहन्ति अत्थो।
२३१. अनन्तानि चेव भस्सानीति एत्थ अनन्तसद्दो अपरिमाणसद्देन अत्थतो एकोति आह ‘‘अपरिमाणानी’’ति। ‘‘वचनानी’’ति इमिना भस्ससद्दो वचनपरियायोति दस्सेति। उब्बाहिकाय सम्मनितब्बोति केन सम्मनितब्बोति आह ‘‘अपलोकेत्वा वा’’तिआदि। इमिना अपलोकनकम्मेन वा ञत्तिदुतियकम्मेन वा सम्मनितब्बोति दस्सेति। अनन्तानि भस्सानि धम्मकथिकं उद्धरित्वा बाहति पटिसेधेति इमाय सम्मुतियाति उब्बाहिका, ताय। एवं सम्मतेहि पन भिक्खूहि विनिच्छितब्बन्ति सम्बन्धो। विसुं निसीदित्वा तस्सायेव परिसाय निसीदित्वा वाति योजना। अञ्ञेहीति सम्मतभिक्खूहि अञ्ञेहि।
२३३. तत्रस्साति एत्थ तत्र अस्साति पदविभागं कत्वा तसद्दो परिसविसयो पसिद्धविसयो, अस्ससद्दो आख्यातिकोति आह ‘‘तस्सं परिसति भवेय्या’’ति। ‘‘नेव सुत्तं आगत’’न्ति सामञ्ञतो वुत्तेपि ‘‘नो सुत्तविभङ्गो’’ति वक्खमानत्ता मातिकं सन्धाय वुत्तन्ति आह ‘‘न मातिका आगता’’ति। विनयोपीति खन्धकविनयोपि। पिसद्देन सुत्तविभङ्गं अपेक्खति। ब्यञ्जनच्छायायाति एत्थ छायासद्दो पटिबिम्बे च पभाय च होतीति आह ‘‘ब्यञ्जनमत्तमेवा’’ति, ब्यञ्जनपटिबिम्बिकब्यञ्जनपभावन्तभूतं अत्थं अग्गहेत्वा ब्यञ्जनपटिबिम्बब्यञ्जनपभामत्तमेव गहेत्वाति अधिप्पायो। ‘‘पटिसेधेती’’ति इमिना पटिबाहसद्दो पटिसेधत्थोयेव, न मद्दनत्थोति दस्सेति। पटिबाहनाकारं दस्सेन्तो आह ‘‘जातरूपरजतखेत्तवत्थुपटिग्गहणादीसू’’तिआदि। किन्ति केन कारणेन, कस्मा कारणा वा। इमेति जातरूपादिपटिग्गाहके भिक्खू। कारेथाति तुम्हे कारेय्याथ। एय्याथस्स हि एथादेसो। पुच्छायं सत्तमीविभत्ति होति। सुत्तेति सुत्तन्तपिटके। अपरो धम्मकथिको वदतीति सम्बन्धो। इमेसन्ति ओलम्बेत्वा निवासेन्तानम्। एत्थाति ओलम्बेत्वा निवासने।
२३४. बहुतरा भिक्खूति एत्थ द्विगुणतिगुणादिना अधिका एव बहुतरा नामाति आह ‘‘एकेनपि अधिका बहुतरावा’’ति। ‘‘को पन वादो’’तिआदिना ‘‘एकेनपी’’ति एत्थ पिसद्दस्स गरहत्थं दस्सेति।

तिविधसलाकग्गाहकथा

२३५. सञ्ञत्तियाति एत्थ सञ्ञापनं सञ्ञत्ति, तदत्थायाति दस्सेन्तो आह ‘‘सञ्ञापनत्थाया’’ति। गूहितब्बोति गूळ्हो, सोयेव गूळ्हको, सलाकग्गाहो कातब्बोति सम्बन्धो। विवरितब्बोति विवटो, सोयेव विवटको। सस्स अत्तनो कण्णसमीपे जप्पीयति कथीयतीति सकण्णजप्पो, सोयेव सकण्णजप्पको। ‘‘निमित्तसञ्ञं आरोपेत्वा’’ति इमिना वण्णावण्णायो कत्वाति एत्थ वण्णसद्दो सण्ठानवाचकोति दस्सेति। सुसण्ठानदुसण्ठाना सलाकायो कत्वाति अत्थो। ततोति विसभागकरणतो परं गहेतब्बोति सम्बन्धो। सब्बापि ता सलाकायोति योजना। कत्वाति पक्खिपनं कत्वा। वुत्तनयेनाति ‘‘अलज्जुस्सन्नाया’’तिआदिना वुत्तनयेन। ‘‘यावततिय’’न्ति इमिना पच्चुक्कड्ढितब्बन्ति एत्थ पुनप्पुनं उद्धं कड्ढितब्बन्ति अत्थं दस्सेति। अतिरेकजातेति अधम्मवादीहि अतिरेकतो जाते सतीति सम्बन्धो। यावततियम्पीति पिसद्दो ततो ऊने एकद्वेवारे पन का नाम कथाति दस्सेति।
सकण्णजप्पके पन एवं विनिच्छयो वेदितब्बोति योजना। सचे सङ्घत्थेरो गण्हातीति सम्बन्धो। सोति सङ्घत्थेरो। वयोअनुप्पत्ताति पच्छिमवयं अनुप्पत्ता। एतन्ति अधम्मवादिसलाकम्। अस्साति सङ्घत्थेरस्स। इतरा सलाकाति अधम्मवादिसलाकाहि अञ्ञा धम्मवादिसलाका। सोति सङ्घत्थेरो। तन्ति धम्मवादिसलाकम्। ततोति नेव अवबुज्झनकारणा। वुत्तनयमेवाति गूळ्हके वुत्तनयमेव। विवटो अत्थो इमस्साति विवटत्थो।

तस्सपापियसिकाविनयकथा

२३८. पाराजिकसामन्तं नामाति पाराजिकस्स आसन्नं नाम। अदिन्नादानादीसूति आदिसद्देन मनुस्सविग्गह उत्तरिमनुस्सधम्मपाराजिके सङ्गण्हाति। निब्बेठयमानन्ति वेठनरहितं, तमेनं भिक्खुन्ति सम्बन्धो। इमिना निब्बेठेन्तन्ति एत्थ अन्तसद्दो मानसद्दपरियायोति दस्सेति। अतिवेठेतीति एत्थ केहि अतिवेठेतीति आह ‘‘इङ्घायस्मातिआदिवचनेही’’ति। तेनाति चोदकेन। मन्ति ममम्। आहाति चुदितको आह। एतस्साति अवजाननपटिजाननादिकारकस्स पापियस्स पुग्गलस्स। सीलवा भविस्सतीति पापियो पुग्गलो सचे सीलवा भविस्सति। पटिप्पस्सद्धिन्ति पापियभावतो पटिप्पस्सम्भनम्। नो चेति सीलवा नो भविस्सति चे। तथा नासितोति तेन तस्स पापियसिककम्मकरणेन नासं गतो भविस्सति। सब्बत्थाति सब्बस्मिं समथक्खन्धके।
इति समथक्खन्धकवण्णनाय योजना समत्ता।
५. खुद्दकवत्थुक्खन्धकम्

खुद्दकवत्थुकथा

२४३. खुद्दकवत्थुक्खन्धके मुट्ठिकमल्लाति मुट्ठिकेन मथन्ति अञ्ञमञ्ञं हिंसन्तीति मुट्ठिकमल्ला। इमिना पाळियं पदस्स हेट्ठुपरियं दस्सेति। गाममुदवाति एत्थ छविरागमण्डनानुयुत्तेन मुदो मोदनं एतेसमत्थीति मुदवा, गामे वसन्ता मुदवा गाममुदवाति दस्सेन्तो आह ‘‘छविरागमण्डनानुयुत्ता नागरिकमनुस्सा’’ति। ‘‘वण्णवा अहेसु’’न्तिआदीसु (पारा॰ १९३; पाचि॰ ६७) विय वचनं दट्ठब्बम्। थम्भेति एत्थ न यत्थ कत्थचि थम्भो होति, अथ खो न्हानतित्थे निखणित्वा ठपितथम्भोयेवाति आह ‘‘न्हानतित्थे निखणित्वा ठपितत्थम्भे’’ति।
इट्ठकासिलादारुकुट्टानन्ति इट्ठकाकुट्टसिलाकुट्टदारुकुट्टानम्। अट्ठपदाकारेनाति अट्ठपदफलकाकारेन। राजियोति लेखायो। तत्थाति अट्टाने, आकिरित्वाति सम्बन्धो। गन्धब्बहत्थकोति गन्धब्बानं वीणाहत्थो वियाति गन्धब्बहत्थको। दारूहि कतत्ता वुत्तं ‘‘दारुमयहत्थेना’’ति। तेनाति गन्धब्बहत्थेन, गहेत्वाति सम्बन्धो। कुरुविन्दकपासाणचुण्णानीति एवंनामकस्स पासाणस्स चुण्णानि। तन्ति कतगुळिककलापकं, गहेत्वाति सम्बन्धो। विग्गय्हाति अञ्ञमञ्ञस्स सरीरे दळ्हं गहेत्वाति दस्सेन्तो आह ‘‘अञ्ञमञ्ञं सरीरेन सरीर’’न्ति। मकरदन्तकेति मकरनामकस्स मच्छस्स दन्तसदिसे दन्ते। मल्लकमूलसण्ठानेनाति खेळपटिग्गहपादसण्ठानेन। गिलानस्सापीति पिसद्दो अगिलानस्स पगेवाति दस्सेति।
२४४. दन्तेति मकरदन्ते। अकतं मल्लकं अकतमल्लकम्। कपालखण्डं वाति वासद्दो समुच्चयत्थो। कासफुल्लविरहितत्ता वत्थवट्टि उक्कासिका नाम। नत्थि कासं फुल्लमेतिस्साति उक्कासा, सा एव उक्कासिका। यस्स कस्सचीति गिलानागिलानस्स वा जरादुब्बलतरुणबलवस्स वा। पिट्ठिन्ति पिट्ठियं, अयमेव वा पाठो। पाणितलस्स पुथुट्ठानं पुथुपाणि, तेन कतं पुथुपाणिकं, हत्थपरिकम्मं, तेन वुत्तं ‘‘हत्थपरिकम्मं वुच्चती’’ति। सब्बेसन्ति न्हायन्तानं वा अन्हायन्तानं वा सब्बेसम्।
२४५. कण्णतोति कण्णच्छिद्दतो। मुत्तोलम्बकादिवल्लिसदिसत्ता वल्लिका नाम। पलम्बकसुत्तन्ति परिमुञ्चित्वा लम्बियति अनेनाति पलम्बकं, तमेव सुत्तं पलम्बकसुत्तम्। वलयन्ति नियुरम्।
२४६. द्वीहि मासेहि नियुत्तं दुमासिकम्। द्वे अङ्गुलानि एतस्साति दुवङ्गुलं, केसो। उभयेनपीति दुमासिकदुवङ्गुलसङ्खातेन उभयेनपि । अयम्पि उक्कट्ठपरिच्छेदोव वुत्तोति योजना। ततोति दुमासिकदुवङ्गुलतो।
ओसण्ठेन्तीति एत्थ ओलिखित्वा समं पतिट्ठापेन्तीति दस्सेन्तो आह ‘‘ओलिखित्वा सन्निसीदापेन्ती’’ति। दन्तमयादीसूति आदिसद्देन अट्ठिमयादयो सङ्गण्हाति। हत्थफणेनाति हत्थसङ्खातेन फणेन। चिक्खल्लेनाति चिक्खल्लसदिसेन निय्यासेन। उदकतेलेनाति एत्थ उदकञ्च तेलञ्चाति च उदकसङ्खातेन तेलेनाति च अत्थं निवत्तेन्तो आह ‘‘उदकमिस्सकेन तेलेना’’ति। इमिना उदकेन मिस्सकं तेलं उदकतेलन्ति वचनत्थं दस्सेति। उट्ठलोमेति उट्ठितलोमे। हत्थं तेमेत्वाति हत्थं उदकतेलेन तेमेत्वा। उण्हाभितत्तरजोकिण्णसिरानम्पीति उण्हेन अभितत्तो च रजेहि ओकिण्णसिरो च उण्हाभितत्तरजोकिण्णसिरा, अथ वा उण्हेन अभितत्तो सिरो एतेसन्ति उण्हाभितत्तसिरा, रजेहि ओकिण्णो सिरो एतेसन्ति रजोकिण्णसिरा , उण्हाभितत्तसिरा च रजोकिण्णसिरा च उण्हाभितत्तरजोकिण्णसिरा, पुब्बपदे उत्तरपदलोपो, तेसम्पि। अल्लहत्थेनाति अद्दहत्थेन, अयमेव वा पाठो।
२४७. येसु कंसपत्तादीसु मुखनिमित्तं पञ्ञायति, सब्बानि तानि कंसपत्तादीनिपीति योजना। यत्थ कत्थचीति यस्मिं कस्मिंचि आदासे वा उदकपत्ते वाति सम्बन्धो। सञ्छवि नु खोति सञ्जाता छवि नु खो, अहं जिण्णो अम्हि नु खो, नोति योजना।
मुखं आलिम्पन्तीति एत्थ केहि आलिम्पन्तीति आह ‘‘विप्पसन्नछविरागकरेहि मुखलेपनेही’’ति। ‘‘मनोसिलाया’’ति इमिना मनोसिला एव मनोसिलिकाति दस्सेति। तानीति लञ्छनानि। हरितालादीहिपीति पिसद्देन न केवलं मनोसिलिकाय एव, अथ खो हरितालादीहिपीति दस्सेति।
२४८. न भिक्खवे नच्चं वातिआदीसु एवं विनिच्छयो वेदितब्बोति योजना। निच्चापेन्तस्स वाति परेहि नच्चापेन्तस्स वा। साधुगीतन्ति सुन्दरं अनिच्चतादिपटिसंयुत्तं गीतं, सज्जनानं वा। दन्तगीतम्पि न वट्टतीति सम्बन्धो। यन्ति गीतम्। पुब्बभागेति गायनतो पुब्बभागे। गायापेन्तस्सापीति परेहि वा गायापेन्तस्सापि। यं पनाति किरियापरामसनम्। यं पहरति, तत्थ पहरणे अनापत्तीति योजना। सब्बन्ति अखिलं नच्चगीतवादितम्। पस्सतोति पस्सन्तस्स च सुणन्तस्स च। सवनम्पि हि एकसेसेन वा सामञ्ञनिद्देसेन वा पस्सनेनेव सङ्गहितम्। विहारतोति अनच्चअगीतअवादितट्ठानविहारतो। विहारन्ति नच्चगीतवादितट्ठानविहारम्। असनसालायाति गामे ठिताय असनसालाय।
२४९. सरकिरियन्ति सरस्स किरियम्। इमिना सरकुत्तिन्ति एत्थ सरस्स करणं सरकुत्तीति वचनत्थं दस्सेति। अलद्धं समाधिन्ति सम्बन्धो। पच्छिमा जनताति एत्थ समूहिं अवयवं विना समूहस्स अवयविनो अभावा तापच्चयो स्वत्थोपि होतीति आह ‘‘पच्छिमो जनो’’ति। तं तं वत्तन्ति सुत्तन्तवत्तादिं तं तं वत्तम्। अक्खरानि विनासेत्वाति अञ्ञथा वत्तब्बानि अक्खरानि अञ्ञथा वदनेन च दीघादीनि रस्सादिवदनेन च विनासेत्वा। धम्मे पनाति एत्थ सद्दो पन विसेसजोतको। गीततो विसेसोव वेदितब्बोति हि अत्थो। सुत्तन्तवत्तन्ति सुत्तन्तस्स उच्चारणं वत्तम्। एसेव नयो ‘‘जातकवत्तं गाथावत्त’’न्ति एत्थापि। तन्ति वत्तम्। यदि पन तं विनासेत्वा अतिदीघं कातुं न वट्टति, एवं सति यथा सुत्तन्तवत्तादीनि होन्ति, तथा कथं दस्सेतब्बानीति आह ‘‘चतुरस्सेन वत्तेना’’तिआदि। तत्थ चतुरस्सेन वत्तेनाति परिपुण्णेन उच्चारणवत्तेन। परिमण्डलानीति समन्ततो मण्डलानि बिम्बानि पुण्णानीति अत्थो। ‘‘सरेन भणित’’न्ति इमिना सरभञ्ञन्ति एत्थ सरेन भणितब्बन्ति सरभञ्ञन्ति वचनत्थं दस्सेति। सरभञ्ञे किर अत्थीति सम्बन्धो । तरङ्गवत्थादीनं उच्चारणविधानानि (वजिर॰ टी॰ चूळवग्ग २४९; सारत्थ॰ टी॰ चूळवग्ग ३.२४९; वि॰ वि॰ टी॰ चूळवग्ग २.२४८-९) एतरहि नत्थि। द्वत्तिंसवत्तानीति च सङ्ख्यामत्तमेव अत्थि, न सङ्ख्येय्यम्। तस्मा टीकासु (सारत्थ॰ टी॰ चूळवग्ग ३.२४९; वजिर॰ टी॰ चूळवग्ग॰ २४९) ‘‘तरङ्गवत्तादीनं उच्चारणविधानानि नट्ठपयोगानी’’ति वुत्तम्। अत्थीति संविज्जन्ति। अयञ्हि अत्थिसद्दो निपातो। तेसूति द्वत्तिंसवत्तेसु। यन्ति वत्तम्। उच्चारणविधानानि नट्ठपयोगानिपि तेसं सब्बेसं सामञ्ञलक्खणं दस्सेन्तो आह ‘‘सब्बेस’’न्तिआदि। तत्थ सब्बेसन्ति द्वत्तिंसवत्तानं, लक्खणन्ति सम्बन्धो। ‘‘अविनासेत्वा’’ति वत्वा तमेवत्थं पाकटं करोन्तो आह ‘‘विकारं अकत्वा’’ति। तत्थ विकारकरणं नाम यत्तकाहि मत्ताहि अक्खरं परिपुण्णं होति, ततो अधिकमत्तायुत्तं कत्वा कथनं, तथा अकत्वा समणसारुप्पेन चतुरस्सेन नयेन पवत्तनंयेव लक्खणन्ति अत्थो।
बाहिरलोमिं उण्णिन्ति एत्थ ‘‘बाहिरलोमि’’न्ति पदं भावनपुंसकन्ति आह ‘‘उण्णलोमानि बहि कत्वा’’ति। ‘‘उण्णपावार’’न्ति इमिना उण्णीति एत्थ उत्तरपदलोपं दस्सेति। अथ वा पावारपदेन उण्णा एतस्स अत्थीति उण्णीति कत्वा तद्धितपच्चयस्स सरूपं दस्सेति। ‘‘तथा धारेन्तस्स दुक्कट’’न्ति वचनस्स अत्थापत्तिनयं दस्सेन्तो आह ‘‘लोमानि अन्तो कत्वा पारुपितुं वट्टती’’ति।
२५१. अङ्गजातं छिन्दन्तस्सेवाति अङ्गजातमेव छिन्दन्तस्साति योजना। अथ वा अङ्गजातं छिन्दन्तस्स थुल्लच्चयमेवाति योजना। अहिकीटदट्ठादीसु निमित्तभूतेसु छिन्दन्तस्साति योजना।
२५२. उप्पन्ना होतीति पटिलाभवसेन उप्पन्ना होति। उप्पन्नभावं पाकटं करोन्तो आह ‘‘सो’’तिआदि। तत्थ सोति राजगहको सेट्ठि, कीळतीति सम्बन्धो। तस्साति सेट्ठिस्स। इदं पदं ‘‘जाले’’ति पदे साम्यत्थछट्ठी, ‘‘उप्पन्ना होती’’ति पदे सम्पदानम्। तन्ति चन्दनगण्ठिम्। अस्साति सेट्ठिस्स। इदं पदं ‘‘पुरिसा’’ति पदे साम्यत्थछट्ठी, ‘‘अदंसू’’ति पदे सम्पदानम्। विकुब्बनिद्धीति विविधं, विकारं वा कुब्बनवसेन पवत्ता इद्धि (पटि॰ म॰ ३.१२-१६; विसुद्धि॰ २.३६९-३७३)। अधिट्ठानिद्धीति अधिट्ठानवसेन पवत्ता इद्धि (पटि॰ म॰ ३.१२-१६; विसुद्धि॰ २.३६९-३७३)।
गिही उपनामेन्तीति सम्बन्धो। ब्यञ्जनं कत्वाति ब्यञ्जनं पक्खिपनं कत्वा। तन्ति सुवण्णतट्टिकादिम्। आमसितुम्पीति पिसद्दो पगेव पटिग्गण्हितुन्ति दस्सेति। सङ्घिकपरिभोगेन वाति वासद्दो पनसद्दत्थो। सङ्घिकपरिभोगेन पनाति हि अत्थो। गिहिविकटानि वाति वासद्दो सम्पिण्डनत्थो। गिहिविकटानि भाजनानिपि वट्टन्तीति हि अत्थो। कंसलोहवट्टलोहानं सभागत्ता वुत्तं ‘‘कंस…पे॰… सङ्गहितो’’ति।
२५३. ‘‘लिखितु’’न्ति एतं वुत्तन्ति योजना। पकतिमण्डलन्ति एत्थ किं मकरदन्तमत्तम्पि अच्छिन्नमण्डलन्ति आह ‘‘मकरदन्तच्छिन्नकमण्डलमेवा’’ति।
२५४. पहरित्वाति आवट्टनतो अञ्ञमञ्ञं पहरित्वा। तयो पत्ते उपरुपरि ठपेतुं वट्टतीति सम्बन्धो। भूमिआधारको नाम भूमिया आसन्नो दन्तादीहि कतो वलयाधारको। दारुआधारको नाम एकदारुना कतो आधारको। दण्डाधारको नाम चतुदण्डतो पट्ठाय बहूहि दण्डेहि कतो आधारको। तत्थाति भमकोटिसदिसदारु आधारकतिदण्डकाधारेसु। गहेत्वा एवाति पत्तं गहेत्वा एव, एकमेव ठपेतब्बं इति वुत्तन्ति योजना।
तत्थेवाति मिड्ढन्तेयेव। वित्थिण्णायाति वित्थाराय। बाहिरपस्सेति कुट्टस्स बाहिरपस्से। कतायाति कुट्टस्स थिरभावत्थं कताय। एत्थाति परिभण्डन्ते।
यं वत्थं पत्थरित्वा पत्तो ठपियतीति वत्थं चोळकं नामाति योजना। तस्मिं पनाति चोळके पन। यत्थाति यस्सं वालिकायम्। न दुस्सतीति पत्तो न दुस्सति। पत्तमाळकन्ति पत्तस्स ठपनत्थाय कतं अट्टम्। भण्डकुक्खळिकाति पत्तादिभण्डकानं पक्खिपना उक्खळिका। यत्थ कत्थचीति भित्तिखीलादिके यस्मिं कस्मिंचि। लग्गेन्तस्साति पत्तं थविकाय लग्गेन्तस्स। निसीदनसयनत्थं वा कतं होतूति योजना। अञ्ञेनाति पत्ततो अञ्ञेन। अट्टकछन्नेनाति अट्टपतिरूपेन, अट्टकसदिसेनाति अत्थो। तत्थाति अट्टकछन्नेन ठपिते मञ्चपीठे। अंसे बद्धियति अनेनाति अंसबद्धो, सोयेव अंसबद्धको, तेन लग्गेत्वाति सम्बन्धो। छत्ते ठपेतुं न वट्टतीति सम्बन्धो। भत्तेन पूरो भत्तपूरो, पत्तो। बन्धित्वा ठपिते छत्ते वा अट्टकं कत्वा ठपिते छत्ते वाति योजना। यो कोचि भत्तपूरोपि तुच्छपत्तोपीति सम्बन्धो।
२५५. यस्साति भिक्खुनो। हत्थे पत्तो अत्थि, सो एव भिक्खु पत्तहत्थो न होति, अपिच खो पन हत्थे वा पिट्ठिपादे वा यत्थ कत्थचि सरीरावयवे पत्तस्मिं सतीति योजना। एसेव नयो अनन्तरवाक्येपि। इमेहि वाक्येहि ‘‘पत्तहत्थो’’ति च ‘‘कवाटं पणामेतु’’न्ति च उपलक्खणमत्तमेवाति दस्सेति। सूचिं वा अवापुरितुन्ति सम्बन्धो। कुञ्चिकाय वाति वासद्दो ‘‘सरीरावयवेना’’ति पदं अपेक्खति।
लाबुकटाहन्ति लम्बतीति लाबु, लाबुया कटाहं लाबुकटाहम्। ‘‘तावकालिक’’न्ति इमिना एकवारमेव तेन आमिसं गहेत्वा परिभुञ्जित्वा छड्डेतब्बन्ति दस्सेति। घटिकपालन्ति भाजनकपालम्। अभुं मेति अवड्ढि मय्हं, उप्पज्जित्थाति अत्थो। ‘‘अभु मे’’ति (म॰ नि॰ अट्ठ॰ २.१४९; म॰ नि॰ टी॰ २.१४९) वत्तब्बे निग्गहितागमवसेन एवं वुत्तम्। उत्रासवचनन्ति उत्रासेन वचनकारणं पदम्। दिन्नकमेवाति परेहि दिन्नकमेव आमिसन्ति सम्बन्धो।
चम्बेत्वाति मुखेन चम्बेत्वा। अपविद्धामिसानीति छड्डितानि आमिसानि। एतेसूति चलकादीसु। अनुच्छिट्ठं सुद्धपत्तन्ति नत्थि उच्छिट्ठो एत्थाति अनुच्छिट्ठो, सुद्धपत्तो, तम्। उच्छिट्ठहत्थेनाति उच्छिट्ठो एत्थ अत्थीति उच्छिट्ठो, सोयेव हत्थो उच्छिट्ठहत्थो, तेन। वामहत्थेन आसिञ्चित्वाति सम्बन्धो। एत्थाति सुद्धपत्ते। एत्तावतापीति एत्तकेन एकउदकगेण्डुसगहणमत्तेनापि। सोति सुद्धपत्तो। हत्थं पनाति उच्छिट्ठहत्थम्पि। पनसद्दो हेत्थ सम्पिण्डनत्थो। यं अट्ठिं वा यं चलकं वाति योजना। तत्थाति मच्छमंसफलादीसु। तन्ति अट्ठिचलकम्। यं पनाति अट्ठिचलकादिं पन, पटिखादितुकामोति सम्बन्धो, पुन खादितुकामोति अत्थो। तत्थेवाति पत्ते एव। कत्वाति ठपनं कत्वा। यं किञ्चि अट्ठिकण्टकादिन्ति सम्बन्धो।
२५६. सत्थकवेठनकन्ति सत्थकस्स वेठनकरणम्। पिप्फलिकं वा दण्डसत्थकं नामाति योजना। पिप्फालेति एतायाति पिप्फलि, सायेव पिप्फलिकम्। अञ्ञम्पीति पिप्फलिकतो अञ्ञम्पि। यंकिञ्चि दण्डं योजेत्वा कतसत्थकं वा दण्डसत्थकं नामाति योजना। इमिना दण्डेन योजितं सत्थकं दण्डसत्थकन्ति वचनत्थं दस्सेति।
मलग्गहिताति अयमलग्गहिता। किण्णेनाति मदिरादिबीजेन किण्णेन। तेनाति पासाणचुण्णसङ्खातेन सरितकेन। मक्खेतुन्ति सूचिं मक्खेतुम्। मक्खितमधुसित्थकं तं सरितकं परिभिज्जतीति योजना। मधुसित्थकपिलोतिकन्ति मधुसित्थकेन मक्खितं पिलोतिकम्। तत्थाति निस्सेणियम्। याय रज्जुया कथिने बन्धन्ति, सा रज्जु कथिनरज्जु नामाति योजना। तत्थाति दीघस्स भिक्खुनो पमाणेन कते कथिने। दण्डकेति कथिनदण्डकम्हि। तस्साति दीघस्स भिक्खुनो पमाणेन कतस्स कथिनस्स। इतरस्स भिक्खुनोति दीघभिक्खुतो इतरस्स रस्सभिक्खुनो।
दण्डकथिनपमाणेन कतस्स कटसारकस्साति योजना। ‘‘दुगुणकरण’’न्ति इमिना पिदलकन्ति दुगुणकरणसङ्खातस्स किरियाविसेसस्स नामन्ति दस्सेति। विनन्धनरज्जुन्ति विसेसेन नहियति बन्धियति एतायाति विनन्धना, सायेव रज्जु विनन्धनरज्जु, तमेवत्थं दस्सेतुं वुत्तं ‘‘विनन्धितुं रज्जु’’न्ति। विनन्धनसुत्तकन्ति एत्थापि एसेव नयो। तेन सुत्तकेनाति विनन्धनसुत्तकेन। तत्थाति खुद्दकनिस्सेणियं काचि सुत्तन्तरिकायोति सम्बन्धो। पमाणसञ्ञाकरणन्ति सुत्तन्तरिकपमाणस्स सञ्ञाकरणम्। काळसुत्तेन सञ्ञाकरणं विय हलिद्दिसुत्तेन सञ्ञाकरणन्ति योजना। अङ्गुलिया पटिग्गण्हन्तीति एत्थ ‘‘पटिग्गण्हन्ती’’ति पदस्स ‘‘अङ्गुलिया’’ति करणस्सेव वुत्तत्ता कम्मस्स अवुत्तत्ता तस्स कम्मं दस्सेतुं वुत्तं ‘‘सूचिमुख’’न्ति। अङ्गुलिकोसकन्ति अङ्गुलिकञ्चुकम्।
२५७. पातिचङ्कोटकादिन्ति एत्थ पाति नाम पटिग्गहसण्ठानेन कतो सूचिआदिभण्डट्ठपनो भाजनविसेसो। आकिरित्वाति पक्खिपित्वा। ओधुनित्वाति पप्फोटेत्वा। घनदण्डकन्ति निरन्तरदण्डकम्। अन्तोकत्वाति कथिनस्स अन्तोकत्वा।
२५८. विनन्धित्वाति चोळकेन विनन्धित्वा।
२५९. अपरिस्सावनकस्सेव भिक्खुनोति योजना। यो पन याचतीति सम्बन्धो। मज्झेदण्डकेति दण्डकस्स मज्झे। उदकन्ति अकप्पियउदकम्। तन्ति उदकम्। यन्ति परिस्सावनम्। उदकं परिसुद्धं हुत्वा सवति गच्छति पवत्तति अनेनाति परिस्सावनम्। यं उदके ओत्थरित्वा घटेन उदकं गण्हन्ति, तं ओत्थरकं नामाति योजना। तमेवत्थं वित्थारेन्तो आह ‘‘तं ही’’तिआदि। तन्ति परिस्सावनं, बन्धित्वाति सम्बन्धो। तेसूति चतूसु खाणुकेसु। सब्बपरियन्तेति सब्बपरिस्सावनस्स परियन्ते मोचेत्वाति सम्बन्धो। ओत्थरित्वाति ओगाहेत्वा। चीवरकुटिकाति चीवरेन कता कुटिका, सा मकसानं परित्ताणत्थं कतत्ता मकसकुटिकाति वुच्चति।
२६०. सेम्हादिदोसुस्सन्नकायाति सेम्हादिदोसेहि उस्सन्नकाया। अग्गळत्थम्भोति कवाटत्थम्भो। यत्थाति अग्गळत्थम्भे। तत्थाति द्वारबाहाय। तत्थाति अग्गळपासके। धूमो निक्खमति एतेनाति धूमनेत्तो, छिद्दो। तेन वुत्तं ‘‘धूमनिक्खमनछिद्द’’न्ति । ‘‘गन्धेही’’ति इमिना ‘‘वासेतु’’न्ति पदस्स करणं दस्सेति। ‘‘उदकट्ठपनट्ठान’’न्ति इमिना उदकट्ठानन्ति एत्थ उदकस्स ठपनं ठानं उदकट्ठानन्ति मज्झेपदलोपसमासं दस्सेति। तत्थाति उदकट्ठाने। कोट्ठकोति एत्थ न यत्थ कत्थचि, यस्स कस्सचि वा कोट्ठको होति, अपि च खो पन द्वारे एव, द्वारस्सेव वा कोट्ठकोति आह ‘‘द्वारकोट्ठको’’ति।
२६१. परिकम्मन्ति पिट्ठिआदिपरिकम्मम्। पटिच्छादियति इमायाति पटिच्छादि, वत्थमेव पटिच्छादि वत्थपटिच्छादि। उदकं न होतीति एत्थ पानोदकं निवत्तेन्तो आह ‘‘न्हानोदकं न होती’’ति।
२६२. पण्णिकानं तुलं विय उदकउब्बाहनकतुलन्ति योजना। दीघवरत्तादीहीतिआदिसद्देन रज्जु आदयो सङ्गण्हाति। अरहत्थघटियन्तं नाम चक्कसण्ठानं अनेकारं अरे अरे घटानि बन्धित्वा एकेन वा द्वीहि वा परिब्भमियमानं यन्तम्। अरसङ्खातेसु हत्थेसु घटा बन्धितब्बा एत्थाति अरहत्थघटि, तमेव यन्तं अरहत्थघटियन्तम्। चम्मभाजनन्ति चम्ममयं भाजनम्। अपरिक्खित्ता होतीति चन्दनिका अपाकारा होति। उदकपुञ्जनं वट्टतीति सम्बन्धो। तस्मिन्ति उदकपुञ्जने। ‘‘उदकपुञ्जनी’’तिपि पाठो। एवं सति ताय उदकपुञ्जनियाति अत्थो। पच्चुद्धरितुन्ति अपनेतुम्।
२६३. आ समन्ततो विद्धं पक्खपासकमेत्थाति आविद्धपक्खपासकम्। मण्डलेति कण्णिकमण्डलम्हि। कतं कूटञ्च छदनञ्च एत्थाति कतकूटच्छदनं, जन्ताघरं, तस्स। एतन्ति ‘‘निल्लेखजन्ताघर’’न्ति एतं नामम्। ‘‘चत्तारो मासे’’ति इमिना ‘‘चतुमास’’न्ति दिगुसमासस्स वाक्यं दस्सेति।
२६४. नमतकन्ति एत्थ हेट्ठा वुत्तनमतकतो (चूळव॰ अट्ठ॰ २५६) विसेसं दस्सेन्तो आह ‘‘एळकलोमेही’’तिआदि। अवायिमन्ति वायित्वा न कतम्। चम्मखण्डपरिहारेनाति चम्मखण्डं विय अधिट्ठानविकप्पनअपनयनेन, परिभुञ्जितब्बन्ति अत्थो। पेळायाति अट्ठंसादिआकारेन कताय मञ्जूसाय। एतन्ति ‘‘आसित्तकूपधान’’न्ति एतं नामम्। दारुमयापीति पिसद्दो न तम्बलोहरजतमया एवाति दस्सेति। एत्थेवाति मळोरिकायमेव। आधारकसङ्खेपगमनतोति आधारके सङ्खेपं गमनतो। हीति सच्चं, यस्मा वा। पुब्बे पत्तरक्खनत्थं आधारको अनुञ्ञातो, इदानि भुञ्जनत्थन्ति दट्ठब्बम्। एको भिक्खु गच्छतीति सम्बन्धो। सेसकन्ति गहेतब्बफलपूवेहि सेसकम्। तस्मिं खणेति तस्मिं भुञ्जनक्खणे।
२६५. एकेकेनपि अङ्गेनाति पिसद्दो सम्भावनत्थो, ततो पन अधिकेहि अङ्गेहि पगेवाति हि अत्थो। समन्नागतस्स उपासकस्स निक्कुज्जितुन्ति सम्बन्धो। तस्साति उपासकस्स। न गहेतब्बोति सङ्घेन न गहेतब्बो। असुकस्स उपासकस्साति सम्बन्धो। उक्कुज्जनकालेति पत्तस्स उक्कुज्जनकाले। याचापेत्वाति पत्तनिकुज्जितेन उपासकेन याचापेत्वा। हत्थपासन्ति सङ्घस्स हत्थपासम्।
२६८. पुरक्खत्वाति एत्थ पुरसद्दस्स अग्गत्थभावञ्च करसद्दस्स खादेसभावञ्च दस्सेन्तो आह ‘‘अग्गतो कत्वा’’ति। सोति बोधिराजकुमारो, सन्थरीति सम्बन्धो। लच्छामीति लभिस्सामि, एस बोधिराजकुमारो पुत्तलाभाय अभब्बोति योजना। अक्कमने दोसं दस्सेन्तो आह ‘‘यदी’’तिआदि। पच्छाति अक्कमनतो पच्छा। अयन्ति भगवा। इदन्ति कारणम्। तावाति सिक्खापदपञ्ञत्तितो, सिक्खापदपञ्ञत्तिया वा पठमम्। परिभवतोति गिहीनं परिभवतो।
मङ्गलत्थायाति अरोगादिकस्स मङ्गलस्स अत्थाय। धोतपादकन्ति एत्थ धोतेहि पादेहि अक्कमनट्ठाने अत्थरितं धोतपादकन्ति वचनत्थं दस्सेन्तो आह ‘‘धोतपादकं नामा’’तिआदि। तत्थ ‘‘पच्चत्थरणं अत्थत’’न्ति इमिना ‘‘धोतपादक’’न्ति एत्थ णिकपच्चयस्स अत्थरितत्थे पवत्तभावं दस्सेति।
२६९. पदुमकण्णिकाकारन्ति पदुमकण्णिकसण्ठानम्। कतं पादघंसनं कतकं नामाति योजना। तन्ति कतकं, पटिक्खित्तमेवाति सम्बन्धो। पोत्थकेसु तंसद्दो गलितोति दट्ठब्बो। बाहुल्लिकानुयोगत्ताति पच्चयबहुलभावाय अनुयोगत्ता। पासाणफेणकोपीति पासाणअब्बुदम्पि। बीजनीति चतुरस्सबीजनी। तन्ति विधूपनं, कतं होतूति सम्बन्धो। इधापि तंसद्दो गलितो। वेळुदन्तविलीवेहि वा मोरपिञ्छेहि वा चम्मविकतीहि वा कतं होतूति योजना। सब्बं विधूपनन्ति सम्बन्धो। पाळियं तालवण्टन्ति सह वण्टेन कतं तालं तालवण्टं, तालसद्देन तंमया मण्डलबीजनी गहेतब्बा विकारीविकारभावेन सम्बन्धत्ता। मकसबीजनीति मकसानं पलायनकबीजनी, दन्तमयविसाणमयदण्डकापि मकसबीजनी वट्टतीति योजना। ‘‘वाकमयबीजनिया’’ति पदं ‘‘सङ्गहिता’’ति पदे आधारो, करणं वा।
२७०. यस्साति भिक्खुस्स चक्खुं वा दुब्बलं होतीति योजना। अञ्ञोति कायडाहादीहि आबाधेहि अञ्ञो, कोचि आबाधो वा उप्पज्जतीति योजना। ‘‘वस्से पना’’ति पदं ‘‘चीवरगुत्तत्थ’’न्ति पदे एव सम्बन्धितब्बम्। चीवरगुत्तत्थन्ति चीवरस्स वस्सतेमनतो गुत्तत्थं, वाळमिगचोरभयेसु सन्तेसूति सम्बन्धो। तालपण्णादिना एकेन पण्णेन कतं छत्तं एकपण्णच्छत्तम्। सब्बत्थेवाति सब्बेसु एव गामारञ्ञेसु।
‘‘असि अस्सा’’ति इमिना असिस्साति पदस्स अनवकासविधिं दस्सेति। असीति खग्गो। अस्साति चोरस्स, असीति सम्बन्धो। विज्जोतलतीति एत्थ अलपच्चयो रूपसिद्धिमत्तोवाति आह ‘‘विज्जोतती’’ति। ‘‘चतुहत्थोयेवा’’ति इमिना पमाणयुत्तोति पदस्स अत्थं दस्सेति। ततोति चतुहत्थतो। सब्बेसन्ति गिलानागिलानानम्। ‘‘सक्का पना’’ति पदं ‘‘न वट्टती’’ति पदे कत्ता, ‘‘दातब्बा’’ति पदे कम्मम्। सम्मन्नित्वाव दातब्बा, न विना सम्मुतियाति अधिप्पायो।
२७३. आगतन्ति उदरियतो निक्खमित्वा आगतम्। उग्गारन्ति गलतो उग्गारं भोजनन्ति सम्बन्धो। सन्धारेत्वाति पतिट्ठापेत्वा। असन्धारितमेव हुत्वाति सम्बन्धो।
यन्ति खादनीयभोजनीयं, पतितन्ति सम्बन्धो। तन्ति खादनीयभोजनीयं, गहेत्वा परिभुञ्जितुन्ति सम्बन्धो। इदन्ति वचनम्।
२७४. कुब्बं करिस्सामीति एत्थ करियति उच्चारियतीति कुब्बन्ति वुत्ते सद्दोति आह ‘‘सद्दं करिस्सामी’’ति। सद्दन्ति ‘‘अयं मं भिक्खु विप्पकरोती’’ति उच्चासद्दम्। नखादीहीतिआदिसद्देन मुखकुट्टे सङ्गण्हाति। अनुरक्खनत्थन्ति अनुदयेन पालनत्थम्। नखच्छेदनन्ति नखं छिन्दति अनेनाति नखच्छेदनं, सत्थकादि। वीसतिमट्ठन्ति एत्थ वीसतिया नखानं मट्ठं वीसतिमट्ठन्ति दस्सेन्तो आह ‘‘वीसतिपि नखे’’तिआदि। लिखितमट्ठेति लिखिते हुत्वा मट्ठे। कारापेन्तीति नहापिते कारापेन्ति। नखतोति नखतो वा नखन्तरतो वा। अपकड्ढितुन्ति कड्ढित्वा अपनेतुम्।
२७५. खुरकोसकन्ति खुरस्स ठपनकम्। कत्तरियाति कन्तियति छिन्दियति इमायाति कत्तरि, अयोमयो एको उपकरणविसेसो, ताय। ‘‘छेदापेन्ती’’ति इमिना कप्पापेन्तीति एत्थ कप्पसद्दस्स विध्यत्थं अधिप्पायेन दस्सेति। मस्सुं वड्ढापेन्तीति एत्थ मस्सुं वड्ढेत्वा रुहापेन्तीति अत्थं पटिक्खिपन्तो आह ‘‘मस्सुं दीघं कारापेन्ती’’ति। एळकमस्सूति एळकस्स विय मस्सूति एळकमस्सु। ‘‘गोलोमिक’’न्ति वुच्चतीति सम्बन्धो। ‘‘चतुकोण’’न्ति इमिना चतुरस्सन्ति एत्थ अंससद्दो कोणत्थोति दस्सेति। चतुरस्सन्ति एत्थ हि ‘‘चतुरंस’’न्ति वत्तब्बे निग्गहितस्स लोपं कत्वा परस्स सकारस्स द्वेभावं कत्वा ‘‘चतुरस्स’’न्ति वुत्तम्। लोमसंहरणन्ति लोमानं अपनयनम्। लोमराजिट्ठपनन्ति लोमलेखाठपनम्। सब्बत्थाति सब्बेसु, मस्सुकप्पनादीसूति सम्बन्धो। गण्डवणरुधिआबाधपच्चयाति गण्डो च वणो च रुधि च गण्डवणरुधयो, तेयेव आबाधा गण्डवणरुधिआबाधा, तेसं पच्चया। वणोति महन्तो वणो। रुधीति खुद्दको वणो। सक्खरादीहीति सक्खरमधुसित्थकेहि। सण्डासोति सुट्ठु लोमं डंसतीति सण्डासो। यन्ति लोमं, ठितन्ति सम्बन्धो। कत्थ ठितन्ति आह ‘‘भमुकाय वा’’तिआदि। किं हुत्वा ठितन्ति आह – ‘‘उग्गन्त्वा विभच्छं ठित’’न्ति, विभच्छं हुत्वा ठितन्ति योजना। विसेसेन सोभणं भक्खतीति विभच्छो, असोभणो। ‘‘विगच्छ’’न्तिपि पाठो, विरूपं गच्छति, गमयतीति वा विगच्छो। तत्थ पुरिमपाठोयेव मूलपाठोति दट्ठब्बोति। पलितं वा अपलितं वा तादिसं लोमन्ति योजना।
२७७. कंसपत्थरिकाति एत्थ कंसआपणे पत्थरन्ति पसारेन्तीति कंसपत्थरिकाति वुत्ते कंसभण्डवाणिजा गहेतब्बाति आह ‘‘कंसभण्डवाणिजा’’ति। वासिदण्डादीनं अपातनत्थं बन्धति अनेन लोहेनाति बन्धनं, तमेव मत्तं अप्पन्ति बन्धनमत्तम्।
२७८. निक्खमन्तेनाति आरामतो निक्खमन्तेन। यत्थाति यस्मिं ठाने। ‘‘सरित्वा’’ति इमिना असरित्वा पिण्डाय चरितब्बन्ति दस्सेति। बहुरज्जुकन्ति बहू रज्जुयो एतस्साति बहुरज्जुकम्। इमिना कलापेन बहुरज्जूनं समूहेन कत्तब्बन्ति कलापुकन्ति वचनत्थं दस्सेति, इकारस्सुकारो। देड्डुभकन्ति एत्थ देड्डुभसद्देन तस्स सीसं गहेतब्बं एकदेसूपचारेन, देड्डुभं वियाति देड्डुभकं, सदिसत्थे कपच्चयो होति। तेन वुत्तं ‘‘उदकसप्पसीससदिस’’न्ति। ‘‘मुरजवट्टिसण्ठान’’न्ति इमिना मुरजसद्देन मुरजवट्टि गहेतब्बा तस्स विकारत्ता, तेन सदिसं मुरजन्ति वचनत्थं दस्सेति। वेठेत्वाति बहुरज्जुके एकतो वेठेत्वा। मद्दवीणसद्दो पामङ्गपरियायो। मद्दवीणं वियाति मद्दवीणम्। तेन वुत्तं ‘‘पामङ्गसण्ठान’’न्ति। ‘‘पगेव बहूनी’’ति इमिना ‘‘एकम्पी’’ति एत्थ पिसद्दस्स सम्भावनत्थं दस्सेति। मच्छकण्टकवायिमाति मच्छकण्टकं विय दस्सेत्वा वायिमा। कुञ्जरच्छिकादिभेदाति वारणअच्छिकादिभेदा। वारणो हि कुं भूमिं जरापेतीति कुञ्जरोति (वि॰ व॰ अट्ठ॰ ३१; अ॰ नि॰ टी॰ १.१.२) च कुञ्जे निकुञ्जे रमतीति कुञ्जरोति च वुच्चति। तस्स अच्छि वियाति कुञ्जरच्छिकं, तं आदि येसं तानीति कुञ्जरच्छिकादीनि, तेसं भेदाति कुञ्जरच्छिकादिभेदा। आदिसद्देन गोणच्छिकादयो सङ्गण्हाति। ‘‘कुञ्चिकाकोसकसण्ठान’’न्ति इमिना सूकरस्स अन्तं विय सूकरन्तकन्ति अत्थं दस्सेति। सूकरस्स हि अन्तं कुञ्चिकाकोसकं विय मज्झे सुसिरो होति। सूकरन्तकं अनुलोमेतीति सूकरन्तकेन अनुलोमेति। दसासुयेवाति कायबन्धनस्स अन्तेसुयेव। एत्थाति दसासु। ‘‘चतुन्नं उपरि न वट्टती’’ति इमिना मुरजदसा ततो उपरि वट्टतीति दस्सेति। वेठेत्वाति रज्जुं वत्थेन वेठेत्वा। मुद्दिकसण्ठानेनाति वरकसीससण्ठानेन। एवं सिब्बिताति एवं सिब्बियमाना। हीति फलजोतको। पासन्तोति पासकोटि।
२८०. ओलम्बकं कत्वा निवत्थं हत्थिसोण्डकं नामाति योजना। चोळिकइत्थीनन्ति चोळरट्ठे निवासीनं इत्थीनम्। हत्थिया सोण्डो विय हत्थिसोण्डकं निवत्थम्। मच्छवालं वियाति मच्छवालकम्। चत्तारो कण्णा एतस्स निवत्थस्साति चतुकण्णकम्। तालवण्टं वियाति तालवण्टकम्। सतं वलिनो एतस्स निवत्थस्साति सतवलिकम्। ‘‘अनेकक्खत्तु’’न्ति इमिना ‘‘सतवलिक’’न्ति एत्थ सतसद्दस्स अनेकत्थवाचकतं दस्सेति। ‘‘वामदक्खिणपस्सेसु वा’’ति इमिना पुरिमनिवत्थं कटितो पट्ठाय हेट्ठा निवत्थं नामाति दस्सेति।
संवल्लित्वा निवत्थं संवल्लियम्। मल्लो च कम्मकारो च मल्लकम्मकारा, ते आदयो येसं तेति मल्लकम्मकारादयो। आदिसद्देन धुत्तादयो सङ्गण्हाति। यम्पि निवत्थं निवासेन्ति, सब्बं तं निवत्थं न वट्टतीति योजना। एकं वा कोणन्ति सम्बन्धो। कोणेति अन्तरवासकस्स कोणे। ‘‘तथा’’ति इमिना ‘‘एकं वा द्वे वा कोणे उक्खिपित्वा अन्तरवासकस्स उपरि लग्गेन्ती’’ति अत्थं अतिदिसति। अन्तोकासावस्स दस्सेत्वाति सम्बन्धो। द्वे निवासेन्तेन अगिलानेनाति योजना। सगुणन्ति अन्तोकासावेन बहिकासावं समानगुणं कत्वा। इतीतिआदि निगमनम्। यञ्चाति यं निवत्थञ्च। इधाति खुद्दकवत्थुक्खन्धके। यञ्च सेखियवण्णनायं (पाचि॰ अट्ठ॰ ५७६ आदयो) पटिक्खित्तन्ति सम्बन्धो। सब्बं तं निवत्थन्ति योजना। निब्बिकारं कत्वाति सम्बन्धो। उभो कण्णेति हेट्ठा ठिते उभो कण्णे उपरि च ठिते उभो कण्णे। तन्ति परिमण्डलपारुपनम्।
तत्थाति ‘‘गिहिपारुत’’न्ति वचने यंकिञ्चि अञ्ञथापारुतं अत्थीति सम्बन्धो। तस्माति यस्मा गिहिपारुतं नाम, तस्मा, परिमण्डलं पारुपितब्बन्ति सम्बन्धो। ‘‘यथा पारुपन्ति, यथा च ठपेन्ती’’तिआदिना योजना कातब्बा। तस्सेवाति दीघसाटकस्सेव। तस्सेवाति साटकस्सेव। पाळिकारकोति पाळिं गण्हन्तं वा वाचेन्तं वा कारको। तथाति यथा पारुपन्ति, तथा।
२८१. कुहिञ्चि ठानं गच्छतो रञ्ञोति योजना। ‘‘परिक्खारभण्डवहनमनुस्सा’’ति इमिना ते मनुस्सा मुण्डं सीसं चोळकेन वेठेन्तीति मुण्डवेठिनो नामाति दस्सेति। अधिप्पायोति उज्झायन्तानं मनुस्सानमधिप्पायो। अन्तराकाजन्ति एत्थ अन्तरासद्दो मज्झत्थवाचकोति आह ‘‘मज्झे’’ति। ‘‘लग्गेत्वा’’तिआदिना काजस्स अन्तरे लग्गेत्वा वहितब्बं अन्तराकाजन्ति वचनत्थं दस्सेति।
२८२. ‘‘चक्खूनं हित’’न्ति इमिना अचक्खुस्सन्ति एत्थ स्सपच्चयो चक्खुसद्दतो हितत्थे होतीति दस्सेति। पमाणङ्गुलेनाति वड्ढकीनं पमाणयुत्तेन अङ्गुलेन।
२८३. ‘‘तिणवनादीसू’’ति इमिना दायं आलिम्पेन्तीति एत्थ दायसद्दो वनवाचकोति दस्सेति। ‘‘अग्गिं देन्ती’’ति इमिना आपुब्बो लिपिधातु उपसग्गवसेन अग्गिदानत्थोति दस्सेति। परित्तन्ति एत्थ समन्ततो तायति अनेनाति परित्तन्ति दस्सेन्तो आह ‘‘अप्पहरितकरणेन वा परिखाखणेन वा परित्ताण’’न्ति। एत्थाति परित्तकरणे। दातुं लब्भतीति सयं दातुं लब्भति। हरितुन्ति अपनेतुम्। पत्तं वा अपत्तं वा अग्गिन्ति सम्बन्धो। तथाति अग्गिदानादिना आकारेन। उदकेन निब्बापेन्तेन भिक्खुनाति सम्बन्धो।
२८४. सति करणीयेति एत्थ करणीयसद्दो किच्चपरियायोति आह ‘‘सुक्खकट्ठादिग्गहणकिच्चे’’ति। ‘‘सुक्खकट्ठादिग्गहण’’ इति पदेन किच्चसरूपं दस्सेति। ‘‘पुरिसप्पमाण’’न्ति इमिना पोरिसियन्ति एत्थ णियपच्चयो पमाणत्थे होतीति दस्सेति। पुरिसप्पमाणं नाम उपरि बाहुद्वयततस्स पुरिसस्स पमाणम्। दिस्वा वा हुत्वा वा दिस्वाति योजना। अतिउच्चम्पीति पिसद्दो सम्भावनत्थो। नीचं पन रुक्खं पगेवाति हि अत्थो।
२८५. कल्याणवाक्करणाति एत्थ करियति उच्चारियतीति करणो, सद्दो, वाचायेव करणो वाक्करणो, कल्याणो वाक्करणो एतेसन्ति कल्याणवाक्करणाति दस्सेन्तो आह ‘‘मधुरसद्दा’’ति। वेदं वियाति सुतिं विय। वाचनामग्गन्ति वाचनाय उपायम्। सकाति सम्मासम्बुद्धसङ्खातस्स सस्स अत्तनो एसा सका। तेन वुत्तं ‘‘सम्मासम्बुद्धेना’’ति। सम्मासम्बुद्धेन हि मागधनिरुत्तिया एव धम्मो भासितो, तस्मा सा मागधनिरुत्ति सका नामाति वुच्चति। निरुत्तीति अत्थं नीहरित्वा वुच्चते इमाय सद्दपञ्ञत्तियाति निरुत्ति, वचधातुस्स वकारस्स उकारो, सब्बवोहारो लब्भति। इध पन ‘‘सकाया’’ति वुत्तत्ता मागधवोहारो एव। तेन वुत्तं ‘‘मागधवोहारो’’ति। ‘‘सभावनिरुत्ती’’तिपि पाठो। एवञ्हि सति सब्बसत्तानं सभावेन पवत्ता मूलभासाभूता मागधनिरुत्तियेव।
२८६. लोकायतं नाम तित्थियसत्थन्ति सम्बन्धो। इमिनाव कारणेनाति ‘‘सेतो काको, कस्मा? अट्ठीनं सेतत्ता। रत्तो बको, कस्मा? लोहितस्स रत्तत्ता’’ इति (म॰ नि॰ अट्ठ॰ २.२२३; सं॰ नि॰ अट्ठ॰ ३.५.१०८०; अ॰ नि॰ १०.६९-७०) इमिना एव कारणेन।
२८८. अन्तरा अहोसीति एत्थ अन्तरसद्दो ब्यवधानत्थोति आह ‘‘अन्तरिता अहोसि पटिच्छन्ना’’ति। तेन सद्देन धम्मकथा ब्यवधाना अहोसीति अत्थो।
२८९. आबाधप्पच्चयाति एत्थ आबाधस्स भेसज्जसङ्खातो पच्चयो आबाधपच्चयोति दस्सेन्तो आह ‘‘यस्सा’’तिआदि। इमिना आबाधोयेव पच्चयो आबाधपच्चयोति अत्थं पटिक्खिपति।
२९३. दुक्कटवत्थु नाम अकप्पियवोहारादिना मालावच्छरोपनादि, पाचित्तियवत्थु नाम मालावच्छरोपनादिअत्थाय पथवीखणनादि। पहरणीति पहरति इमायाति पहरणी। एतन्ति ‘‘पहरणी’’ति एतं नामम्। यस्स कस्सचि आवुधसङ्खातस्स लोहभण्डस्साति सम्बन्धो। तन्ति आवुधसङ्खातं लोहभण्डम्। वुत्तमेवाति ‘‘कतकं नाम पदुमकण्णिकाकार’’न्तिआदिना (चूळव॰ अट्ठ॰ २६९) वुत्तमेव। धनियस्सेवाति धनियस्स एव। अञ्ञेसञ्हि कताय सब्बमत्तिकामयकुटिया अपाकटत्ता वुत्तं ‘‘धनियस्सेवा’’ति। अथ वा धनियस्स सब्बमत्तिकामयकुटि इवाति योजना। सब्बत्थाति सब्बस्मिं खुद्दकवत्थुक्खन्धके।
इति खुद्दकवत्थुक्खन्धकवण्णनाय योजना समत्ता।
६. सेनासनक्खन्धकम्

विहारानुजाननकथा

२९४. सेनासनक्खन्धके अपञ्ञत्तं होतीति एत्थ न ञपधातु होति, अपिच ञाधातुयेव, सो च खो अनुजाननत्थोति आह ‘‘अननुञ्ञातं होती’’ति। इमिना ञाधातुस्स अवबोधनादयो अत्थे निवत्तेति, अनुजाननत्थंयेव दस्सेति। अड्ढयोगादीनं विसुं गहितत्ता विहारसद्देन पारिसेसतो अवसेसावासोव गहेतब्बोति आह ‘‘अड्ढयोगादिमुत्तको अवसेसावासो’’ति। सुवण्णवङ्कगेहन्ति सुवण्णवङ्कछदनेन छादितं गेहम्। इट्ठकागुहाति इट्ठकाय कता गुहा। एसेव नयो सेसेसुपि। आगतस्स च अनागतस्स चाति एत्थ चसद्देन द्वन्दवाक्यं दस्सेति। आगच्छतीति आगतो, न आगतो अनागतो, सङ्घो। आगतो च अनागतो च आगतानागतो, समाहारद्वन्दो पुंलिङ्गो, तस्स। ‘‘अप्पटिहतचारस्सा’’ति इमिना चतूसु दिसासु अप्पटिहतचारो चातुद्दिसोति वचनत्थं दस्सेति।
२९५. अनुमोदनगाथासु एवं विनिच्छयो वेदितब्बोति योजना। उतुविसभागवसेनाति सीतउण्हानं उतूनं विसभागवसेन। संफुसितकवातोति सह उदकबिन्दुना आगतो वातो। एत्थ हि संसद्दो सहत्थो, फुसितसद्दो उदकबिन्दुवाचको। उजुकमेघवुट्ठियो एवाति वातेन अपहरितत्ता उजुकं पतिता मेघवुट्ठियो एव। पाळियं ततोति एत्थ तोपच्चयो पच्चत्तत्थे वत्तति। सो विहारोति हि अत्थो। वाळमिगानि चाति वाळमिगे च। लिङ्गविपल्लासो हेस। एतानि सब्बानीति ‘‘सीत’’न्तिआदीनि सब्बानि सत्त पदानि। योजेतब्बानीति सो विहारो सीतं पटिहनति…पे॰… वुट्ठियो पटिहनतीति योजेतब्बानीति अत्थो।
‘‘विहारेना’’ति इमिना पाळियं ततोति एत्थ तोपच्चयो कत्तुत्थे होतीति दस्सेति, तेन विहारेनाति अत्थो। पटिहञ्ञतीति पटिहनीयति। सुखत्थन्ति एत्थ उत्तरपदलोपोति आह ‘‘सुखविहारत्थ’’न्ति। ‘‘लेणत्थञ्च सुखत्थञ्चा’’ति पदद्वयं ‘‘होती’’ति पाठसेसेन योजेतब्बम्। विहारदानं लेणत्थञ्च सुखत्थञ्च होतीति हि अत्थो। इदन्ति अयं अधिप्पायो। वुत्तन्ति वुत्तो। विहारदानं सुखत्थञ्च होतीति योजना। झायितुं विपस्सितुञ्च यं सुखं अत्थीति सम्बन्धो। तदत्थन्ति तस्स सुखस्स अत्थाय। परपदेनपीति ‘‘झायितुञ्च विपस्सितु’’न्ति पदद्वयतो परं ठितेन ‘‘विहारदान’’न्ति पदेनपि। इधाति इमस्मिं विहारे। विहारदानन्ति विहारस्स दानं, दातब्बविहारं वा, वण्णितन्ति सम्बन्धो। वुत्तन्ति संयुत्तनिकाये वुत्तम्। साधकपाळियं यो उपस्सयं ददाति, सो च सब्बददो सब्बेसं बलादीनं ददो होतीति योजना। सो चाति एत्थ चसद्दो अवधारणत्थो। सो एवाति हि अत्थो।
‘‘विहारे’’ति इमिना वासयेत्थाति एत्थ एतसद्दस्स विसयं दस्सेति। वासयेति वासेय्य। तेसं अन्नञ्चाति एत्थ ‘‘तेस’’न्ति पदं ‘‘अनुच्छविय’’न्ति पाठसेसेन योजेतब्बन्ति दस्सेन्तो आह ‘‘तेसं अनुच्छविय’’न्ति। तत्थ अनुच्छवियं अन्नञ्च अनुच्छवियानि वत्थानि चाति योजना। अथ वा तेसन्ति भुम्मत्थे सम्पदानवचनन्ति दस्सेन्तो आह ‘‘तेसू’’ति, भिक्खूसूति अत्थो। उजुभूतेसूति एत्थ सम्पदानत्थे भुम्मवचनं कत्वा उजुभूतानं तेसं भिक्खूनं ददेय्याति अत्थोपि युज्जतेव। ‘‘अकुटिलचित्तेसू’’ति इमिना ‘‘उजुभूतेसू’’ति एत्थ उजुसद्दस्स अकुटिलत्थञ्च भूतसद्देन बाहिरत्थसमासञ्च दस्सेति। उजुभूतं चित्तमेतेसन्ति उजुभूताति वचनत्थो कातब्बो। निदहेय्याति निखणित्वा ठपेय्य। ‘‘न चित्तपसादं विराधेत्वा’’ति इमिना विप्पसन्नेन चेतसाति एत्थ एवत्थफलं वा अञ्ञत्थापोहनं वा दस्सेति। हीति फलजोतको। एवं विप्पसन्नचित्तस्स तस्स विहारदायकस्स ते भिक्खू धम्मं देसेन्तीति योजना।
२९६. आविञ्छनछिद्दन्ति अङ्गुलिं अव पवेसेत्वा अञ्छति आकड्ढति एत्थ, एतेनाति वा आविञ्छनम्। अवपुब्बो अछिधातु, उपसग्गअकारस्स दीघं कत्वा, धातुअकारस्स च इकारं कत्वा ‘‘आविञ्छन’’न्ति वुत्तं, तमेव छिद्दं आविञ्छनछिद्दम्। आविञ्छनरज्जुन्ति कवाटच्छिद्दे अव पवेसेत्वा अञ्छति आकड्ढति इमायाति आविञ्छना, सायेव रज्जूति आविञ्छनरज्जु। काचि रज्जु न न वट्टतीति योजना। अथ वा न वट्टति न होति, वट्टतियेवाति योजना। तीणि तालानीति एत्थ तालसद्दो कुञ्चिकापरियायोति आह ‘‘तिस्सो कुञ्चिकायो’’ति। इमिना तालसद्दस्स रुक्खतूरियविसेसे निवत्तेति। यं यन्ति उपकरणम्। तस्साति यन्तकस्स। वेदिकावातपानन्ति वातं पिवति अनेनाति वातपानं, वेदिकाय कतं वातपानं वेदिकावातपानम्। चक्कलिकन्ति एत्थ चक्काकारेन अलति पवत्ततीति चक्कलं, चोळकपादपुञ्जनम्। तेन बन्धितब्बन्ति चक्कलिकन्ति दस्सेन्तो आह ‘‘चोळकपादपुञ्जनं बन्धितु’’न्ति। ‘‘वातपानप्पमाणेन भिसिं कत्वा’’ति इमिना वातपानपमाणेन कता भिसि वातपानभिसीति वचनत्थं दस्सेति।
२९७. ‘‘उच्चकम्पि आसन्दिक’’न्ति वचनतो वट्टतीति वेदितब्बोति सम्बन्धो। एकतोभागेन दीघपीठं अट्ठङ्गुलपादकमेव वट्टतीति योजना। ततो अधिकं न वट्टतीति अधिप्पायो। पमाणातिक्कन्तोपीति पिसद्दो पमाणयुत्तो पन पगेवाति दस्सेति। सत्तङ्गोति तीसु दिसासु अपस्सयो, चत्तारो पादाति सत्त अङ्गानि एतस्साति सत्तङ्गो। अयम्पीति पिसद्दो आसन्दिकं अपेक्खति। एळकपादपीठं नाम वुच्चतीति सम्बन्धो। एळकस्स पादो विय पादो एत्थाति एळकपादं, तमेव पीठं एळकपादपीठम्। आमलकवण्णिकपीठन्ति आमलकाय वण्णो सण्ठानो आमलकवण्णो, तेन योजितं आमलकवण्णिकं, तदेव पीठं आमलकवण्णिकपीठम्। ‘‘आकारेना’’ति इमिना वण्णसद्दस्स सण्ठानत्थं दस्सेति। इमानीति पीठानि। एत्थाति पीठे। मुञ्चपब्बजमयन्ति मुञ्जेन च पब्बजेन च कतम्।
मनुस्सानन्ति वड्ढकीमनुस्सानम्। छविसंरक्खनत्थायाति छविया विनासनतो सुट्ठु रक्खनत्थाय। सिम्बलिरुक्खादीनन्तिआदिसद्देन तूलनिब्बत्तके सब्बरुक्खे सङ्गण्हाति। खीरवल्लिआदीनन्तिआदिसद्देन तूलनिब्बत्तका सब्बा लतायो सङ्गण्हाति। पोटकीतिणादीनन्तिआदिसद्देन तूलनिब्बत्तका सब्बा तिणजातियो सङ्गण्हाति। तीहीति रुक्खलतापोटकीहि। ननु भूतगामानं अनेकत्ता एतेहि तीहि मुत्तो भूतगामो अत्थि, कस्मा पन सब्बभूतगामा सङ्गहिता होन्तीति आह ‘‘रुक्खवल्लितिणजातियो ही’’तिआदि। तत्थ हि यस्मा नत्थि, तस्मा सङ्गहिता होन्तीति योजना। तस्माति यस्मा नत्थि, तस्मा। सब्बम्पि एतं तूलन्ति योजना। बिब्बोहने लोमम्पि वट्टतीति सम्बन्धो। लोमम्पीति पिसद्देन तूलं अपेक्खति। यंकिञ्चि पुप्फन्ति सब्बं पुप्फम्। पत्तं पापुणित्वा सुद्धं तमालपत्तमेव न वट्टति, अवसेसं सब्बं पत्तं सुद्धम्पि वट्टतीति अधिप्पायो। पञ्चविधन्ति उण्णचोळवाकतिणपण्णवसेन पञ्चपकारम्।
‘‘उपड्ढकायपमाणानी’’ति इमिना अद्धकायिकानीति एत्थ अद्धस्स कायस्स पमाणेन कतानि अद्धकायिकानीति अत्थं दस्सेति। येसु बिब्बोहनेसु कटितो पट्ठाय याव सीसं उपदहन्ति, तानि बिब्बोहनानि अद्धकायिकानि नामाति योजना। यस्साति बिब्बोहनस्स। वित्थारतो मुट्ठिरतनं होतीति सम्बन्धो। इमिना यत्थ सह गीवाय सकलं सीसं ठपेतुं सक्का, तस्स मुट्ठिरतनं वित्थारपमाणन्ति दस्सेति। ‘‘तीसु कण्णेसु द्विन्नं कण्णान’’न्ति इदं बिब्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळपमाणं सन्धाय वुत्तम्। इदं पन बिब्बोहनस्स उभोसु अन्तेसु ठपितचोळस्स कोटिया कोटिं आहच्च द्विगुणं कतं तिकण्णं होति, तेसु तीसु कण्णेसु द्विन्नं कण्णानमन्तरं विदत्थि चतुरङ्गुलं होति, मज्झट्ठानं कोटितो कोटिमाहच्च मुट्ठिरतनं होति, इदं पन बिब्बोहनं तिकण्णं होति। वट्टं वा चतुरस्सादिं वा कत्वा सिब्बितं यथा कोटितो कोटि वित्थारतो पुथुलट्ठानं मुट्ठिरतनं होति, एवं सिब्बितब्बम्। इतो अधिकं न वट्टति, ऊनं पन वट्टतियेव। सीसूपधानन्ति सीसं उपदहन्ति ठपेन्ति एत्थाति सीसूपधानम्। बिब्बोहनानीति विसेसेन, विसेसं वा सुखं वहन्तीति बिब्बोहनानि। उपरीति बिब्बोहनानं उपरि। यानि पन कप्पियतूलानि सन्तीति योजना। महन्तम्पीति पिसद्दो खुद्दकं पन पगेवाति दस्सेति। विनयधरउपतिस्सत्थेरो पन आहाति सम्बन्धो। ‘‘विनयधर’’ इति पदेन फुस्सदेवत्थेरतो विसेसं दस्सेति। अकप्पियतूलं वाति भिसियं अकप्पियतूलं वा। बिब्बोहने हि अकप्पियतूलं नाम नत्थि।
पञ्चभिसियोति एत्थ वाक्यभावञ्च असमाहारदिगुभावञ्च पटिक्खिपन्तो आह ‘‘पञ्चहि उण्णादीहि पूरिता भिसियो’’ति। इमिना पञ्चहि उण्णादीहि पूरिता भिसियो पञ्चभिसियोति वचनत्थं दस्सेति। अत्थतो पन वाक्यम्पि असमाहारदिगुपि युज्जतेव। कस्मा पञ्चगणना होतीति आह ‘‘तूलगणनाय ही’’तिआदि। हि यस्मा तूलगणनाय एतासं गणना वुत्ता, तस्मा पञ्चभिसियो होन्तीति योजना। तत्थाति उण्णादीसु पञ्चसु। उण्णग्गहणेन गहितन्ति सम्बन्धो। कम्बलमेवाति उण्णामयं कम्बलमेव। उण्णाय, उण्णं वा पक्खिपित्वा कता भिसि उण्णाभिसि। एसेव नयो चोळभिसिआदीसु।
पमाणनियमोति एत्तका पमाणाति पमाणस्स नियमो। मञ्चे अत्थरितब्बा भिसि मञ्चभिसि। एतासन्ति मञ्चभिसिआदीनम्। यं एतं तूलन्ति योजना। सूरकेपीति चम्ममयभिसियम्पि। एतेनाति कुरुन्दियं वुत्तवचनेन सिद्धं होतीति सम्बन्धो।
मञ्चभिसिन्ति मञ्चे अत्थरितब्बं भिसिम्। ‘‘अत्थरणत्थाय संहरन्तीति युज्जती’’ति इमिना ‘‘अत्थरन्ती’’ति एत्थ कारियूपचारेन अत्थो गहेतब्बोति दस्सेति। अत्थरणाय हि संहरणं कारणं नाम, अत्थरणं कारियं नाम। उपरीति भिसिछविया उपरि। फुसितानीति बिन्दूनि। भित्तिकम्मन्ति भित्तियं नानावण्णेहि राजिकरणं विय कत्तब्बं कम्मम्।
२९८. ‘‘इक्कास’’न्ति नामं निय्याससिलेसानं नामन्ति आह ‘‘रुक्खनिय्यासं वा सिलेसं वा’’ति। ‘‘कुण्डकमिस्सकमत्तिक’’न्ति इमिना कुण्डकेन मिस्सका मत्तिका कुण्डकमत्तिकाति वचनत्थं दस्सेति। सासपपिट्ठन्ति सासपचुण्णम्। ‘‘बिन्दु बिन्दु हुत्वा’’ति इमिना अच्चुस्सन्नं होतीति एत्थ कारणूपचारं दस्सेति। अच्चुस्सन्नञ्हि कारणं होति, ‘‘बिन्दु बिन्दु हुत्वा’’ति ठानं कारियं होति। ‘‘पुञ्जितु’’न्ति सोधेतुम्। गण्डुप्पादगूथमत्तिकन्ति महिलताय गूथमयं मत्तिकम्। इमिना लण्डमत्तिकन्ति एत्थ लण्डसद्दो गूथपरियायोति दस्सेति।
२९९. न भिक्खवे पटिभानचित्तन्ति एत्थ ‘‘इत्थिरूपकं पुरिसरूपक’’न्ति पाळियं वुत्तत्ता किं इत्थिपुरिसरूपमेव न वट्टतीति आह ‘‘न केवल’’न्तिआदि। तिरच्छानरूपम्पि कातुं वा ‘‘करोही’’ति वत्तुं वा न वट्टतीति सम्बन्धो। द्वारपालन्ति द्वारपालरूपम्। पसादनीयानीति पसादेतब्बानि, पसादेतुं अरहानीति अत्थो।
३००. एकङ्गणाति अविहारट्ठानेन समानभूमिभागा। मुण्डच्छेदनगब्भोति मुण्डेन छादेतब्बो गब्भो।
तत्थाति विज्झितब्बरुक्खे। ‘‘कत’’न्ति इमिना कुलङ्कपादकन्ति एत्थ णिकपच्चयस्स अत्थं दस्सेति। तं आहरिमं भित्तिपादं पतिट्ठापेतुन्ति सम्बन्धो। वस्सपरित्ताणत्थन्ति वस्सोदकपरित्ताणत्थम्। ‘‘मद्दितमत्तिक’’न्ति इमिना उद्दसुधन्ति एत्थ सुधासद्दस्स लेपनसुधं दस्सेति, भोजनसुधं निवत्तेति।
पमुखन्ति विहारस्स पमुखम्। यन्ति पदेसं, हनन्तीति सम्बन्धो। तस्स कतपदेसस्साति योजना। ‘‘पघान’’न्तिपि वुच्चतीति दीघवसेन ‘‘पघान’’न्तिपि वुच्चति। इमिना पुरिमपाठे रस्सभावं दीपेति। ‘‘पकुट्ट’’न्तिपि पाठोति ससंयोगवसेन ‘‘पकुट्ट’’न्तिपि पाठो। इमिना पुरिमपाठे निसंयोगभावं दस्सेति। वंसन्ति वेळुम्। ततोति वंसतो। ‘‘ओसारेत्वा कत’’न्ति इमिना ओसारेत्वा कतं ओसारकन्ति वचनत्थं दस्सेति। ‘‘छदनपमुख’’न्ति इमिना णिकपच्चयस्स सरूपं दस्सेति। चक्कलयुत्तोति चक्कलेन युत्तो।
३०१. पानीयदानभाजनन्ति पानीयं देति अनेनाति पानीयदानं, तमेव भाजनं पानीयदानभाजनम्। ‘‘उळुङ्को च थालकञ्चा’’ति इमिना द्वे पानीयसङ्खस्स अनुलोमानीति योजना।
३०३. द्वारथकनकन्ति द्वारं थकेति अनेनाति द्वारथकनकम्। गामद्वारेसु द्वारथकनकं विय चक्कलयुत्तं द्वारथकनकन्ति योजना।
३०५. अस्सतरिरथाति अस्सानं विसेसेन, अतिसयेन वाति अस्सतरो, अथ वा पकतिअस्से तरति अतिक्कमतीति अस्सतरो, सो एतेसु रथेसु युज्जितब्बोति अस्सतरी, तेयेव रथाति अस्सतरिरथाति दस्सेन्तो आह ‘‘अस्सतरयुत्ता रथा अस्सतरिरथा’’ति। तत्थ ‘‘अस्सतरयुत्ता’’ति इमिना ‘‘अस्सतरी’’ति पदस्स अस्सत्थितद्धितं दस्सेति। आमुत्तमणिकुण्डलाति पदस्स ‘‘सतं कञ्ञा सहस्सानी’’ति पदेन सम्बन्धितब्बत्ता वुत्तं ‘‘आमुत्तमणिकुण्डलानी’’ति। इमिना निकारस्स आकारो होतीति दस्सेति। कण्णेसु आमुत्तं मणिकुण्डलं एतासन्ति आमुत्तमणिकुण्डला कञ्ञायो।
खन्धपरिनिब्बानेन परिनिब्बुतोति अत्थं पटिक्खिपन्तो आह ‘‘किलेसपरिनिब्बानेन परिनिब्बुतो’’ति। सीतिभूतोति एत्थ किलेसातपानं अभावेनेव सीतिभूतो, न अञ्ञेसन्ति आह ‘‘किलेसातपाभावेना’’ति। ‘‘किलेसूपधिअभावेना’’ति इमिना निरुपधीति एत्थ खन्धूपधिअभिसङ्खारूपधिअभावेनाति अत्थं पटिक्खिपति।
आसत्तियोति एत्थ पुनप्पुनं विसयेसु, भवेसु वा सञ्जन्तीति आसत्तियोति दस्सेन्तो आह ‘‘रूपादीसू’’तिआदि। पत्थनायोति तण्हायो। इमिना आसत्तीनं सरूपं दस्सेति। ‘‘छिन्दित्वा’’ति इमिना छेत्वाति एत्थ छेधातुया छेदनत्थं दस्सेति। विनेय्यहदये दरन्ति एत्थ ‘‘विनेय्या’’ति पदस्स त्वापच्चयन्तभावञ्च हदयसद्दस्स चित्तवाचकभावञ्च दरथसरूपञ्च दस्सेन्तो आह ‘‘चित्ते किलेसदरथं विनेत्वा’’ति। तत्थ ‘‘चित्ते’’ति इमिना हदयसद्दस्सत्थं दस्सेति, ‘‘किलेस’’ इति पदेन दरथसरूपं, ‘‘विनेत्वा’’ति इमिना त्वापच्चयन्तभावं दस्सेति। वयकरणन्ति परिब्बयमूलम्। तञ्हि वयं करियति अनेनाति वयकरणन्ति वुच्चति। इमिना वयस्स करणं वयायिकं, करणत्थे आयिकपच्चयो, वयायिकमेव वेय्यायिकन्ति अत्थं दस्सेति।
३०७. आदेय्यवाचोति एत्थ आदियितब्बाति आदेय्या, सा वाचा एतस्साति आदेय्यवाचोति दस्सेन्तो आह ‘‘तस्स वचन’’न्तिआदि। तत्थ तस्साति अनाथपिण्डिकस्स। सधनाति संविज्जमान धना, अत्तनो वा धनवन्तो। मन्दधनाति अप्पधना। अदासीति अनाथपिण्डिको अदासि। इतीति एवं, दत्वा कत्वाति सम्बन्धो। सोति अनाथपिण्डिको, अगमासीति सम्बन्धो।
कहापणे सन्थरीति सम्बन्धो। कोटिया करणभूताय, आधारभूताय वा। पटिपातेत्वाति पटिहनापेत्वा । तत्थ तस्मिं ठाने ये रुक्खा वा या पोक्खरणियो वा तिट्ठन्तीति योजना। तेसन्ति तासं रुक्खपोक्खरणीनम्। सामञ्ञञ्हि अपेक्खित्वा पुल्लिङ्गवसेन वुत्तम्। परिक्खेपपमाणन्ति परिणाहस्स पमाणम्। अस्साति अनाथपिण्डिकस्स।
एवं बहुधनं चजन्तस्सापि गहपतिनोति योजना। कोट्ठकं मापेसीति एत्थ अञ्ञे कोट्ठके पटिक्खिपन्तो आह ‘‘द्वारकोट्ठकपासाद’’न्ति।
विहारादयोति एत्थ आदिसद्देन पाळियं आगते परिवेणादयो चुद्दस उपकरणे सङ्गण्हाति। अम्हाकं भगवतो विहारकारापनपसङ्गेन सत्तन्नम्पि बुद्धानं विहारकारापनं दस्सेन्तो आह ‘‘विपस्सिस्सा’’तिआदि। तत्थ विपस्सिस्स भगवतो विहारं (दी॰ नि॰ अट्ठ॰ २.१२) कारापेसीति सम्बन्धो। तिगावुतप्पमाणं भूमिं सुवण्णयट्ठिसन्थरेन किणित्वा विहारं कारापेसीति योजना। एसेव नयो परतोपि। अट्ठकरीसप्पमाणा भूमि उसभेन दसउसभप्पमाणा यट्ठिया द्विसतयट्ठिप्पमाणा होतीति दट्ठब्बम्। ‘‘एवं अनुपुब्बेन परिहायन्ती’’ति वत्वा सब्बजनं संवेजेन्तो आह ‘‘सम्पत्तियो ही’’तिआदि। तत्थ यस्मा सम्पत्तियो परिहायन्ति, तस्मा अलमेव सब्बसम्पत्तीसु विरज्जितुं, अलं एव सब्बसम्पत्तीहि विमुच्चितुन्ति योजना। ‘‘सब्बसम्पत्तीसू’’ति पदञ्हि ‘‘विमुच्चितु’’न्ति पदेन विभत्तिपरिणामं कत्वा सम्बन्धितब्बम्।
३०८. खण्डफुल्लसद्दानं अधिकरणभावं दस्सेन्तो आह ‘‘खण्डन्ति छिन्नोकासो। फुल्लन्ति फलितोकासो’’ति। तत्थ ‘‘छिन्नोकासो’’ति इमिना खण्डति छिज्जति एत्थाति खण्डन्ति वचनत्थं दस्सेति। ‘‘फलितोकासो’’ति इमिना फुल्लति फलति एत्थाति फुल्लन्ति वचनत्थं दस्सेति। पटिसङ्खरिस्सतीति एत्थ पाटिसद्दस्स पाकतिकत्थभावं, सङ्खरिस्सतिसद्दस्स च करधातुया निप्फन्नभावं दस्सेतुं वुत्तं ‘‘पाकतिकं करियती’’ति।
३१०. थेरोति सारिपुत्तत्थेरो, आगच्छतीति सम्बन्धो। इदन्ति गिलानपटिजग्गनादि। अस्साति थेरस्स। अग्गासनन्तिआदीसु अग्गसद्दो पठमत्थोपि उत्तमत्थोपि युज्जति। तेन वुत्तं ‘‘थेरासन’’न्तिआदि। अन्तरा सत्थीनन्ति एत्थ अन्तराति भुम्मत्थे निस्सक्कवचनम्। सत्थिसद्दो च ऊरुसङ्खातो पादवाचकोति आह ‘‘चतुन्नं पादानं अन्तरे’’ति।
३१५. पतिट्ठापेसीति एत्थ कं वयं कत्वा पतिट्ठापेसीति आह ‘‘अट्ठारसकोटिपरिच्चागं कत्वा’’ति। एवन्तिआदि निगमनम्।

आसनप्पटिबाहनादिकथा

३१६. विप्पकतभोजनेनाति एत्थ विप्पकतसद्दो अनिट्ठितपरियायोति आह ‘‘अनिट्ठिते भोजने’’ति। पकिरियित्थ, पकिरियिस्सते वा पकतं, न पकतं विप्पकतन्ति विग्गहो कातब्बो, अत्थतो पन ‘‘करियमानो अनिट्ठितो’’ति वुत्तं होति। एत्थाति ठाने। अतिसमीपन्ति भुञ्जमानस्स भिक्खुस्स अतिआसन्नम्। तस्साति भुञ्जमानस्स भिक्खुस्स। पिवित्वा वाति यागुं पिवित्वा वा। खादित्वा वाति खज्जकं खादित्वा वा। रित्तहत्थम्पीति तुच्छहत्थम्पि। पिसद्देन आमिसहत्थं पन पगेवाति दस्सेति। हीति सच्चं, यस्मा वा। सोति रित्तहत्थो भिक्खु।
आपत्तिन्ति दुक्कटापत्तिम्। यन्ति विप्पकतभोजनं भिक्खुम्। सोति पच्छा आगतो भिक्खु। अयञ्च भिक्खूति विप्पकतभोजनो अयञ्च भिक्खु। तेनाति विप्पकतभोजनेन नवकेन वा वुड्ढतरेन वा भिक्खुना। किं नवकेन वुड्ढतरं आणापेतुं वट्टतीति आह ‘‘वुड्ढतरं ही’’तिआदि। हीति सच्चं, यस्मा वा। सोति वुड्ढतरो भिक्खु। ततोति उदकं आहरापेतुं आणत्तितो। यन्ति कम्मम्।
योति भिक्खु। ‘‘एवरूपस्सा’’ति पदेन तस्स नियमनं वेदितब्बम्। कासस्स खेळमल्लकं ठपेतब्बम्। भगन्दरअतिसारानं वच्चकपालं ठपेतब्बम्। अञ्ञेसं अञ्ञानि ठपेतब्बानि होन्ति। तेन वुत्तं ‘‘खेळ…पे॰… होन्ती’’ति। यस्मिंति यस्मिं गिलाने। योपि भेसज्जं करोतीति सम्बन्धो। लेसकप्पेनाति एत्थ लेसकप्पसद्दानं अत्थतो एकत्ता वुत्तं ‘‘अप्पकेन सीसाबाधादिमत्तेना’’ति। भिक्खू गणेत्वाति एत्थ गणं ञत्वाति दस्सेन्तो आह ‘‘परिच्छेदं ञत्वा’’ति। तत्थ ‘‘परिच्छेद’’न्ति इमिना गणसद्दस्स अधिप्पायत्थं दस्सेति। ‘‘ञत्वा’’ति इमिना इधातुया अत्थं दस्सेति।

सेनासनग्गाहकथा

३१८. सेय्याति कायपसारणसङ्खातं सयनकिरियं पटिक्खिपित्वा सेनासनसङ्खातं सेय्यं दस्सेन्तो आह ‘‘मञ्चट्ठानानी’’ति। ‘‘सेय्यापरिच्छेदेना’’ति इमिना सेय्यग्घेनाति एत्थ अग्घसद्दस्स पूजनत्थं पटिक्खिपित्वा परिच्छेदनत्थं दीपेति। एत्थ च अग्घसद्दस्स चतुत्थक्खरेन युत्तभावो हेट्ठा समुच्चयक्खन्धकवण्णना (चूळव॰ अट्ठ॰ १०२) योजनाय वुत्तोयेव। कालन्ति सेय्यापटिग्गहणस्स कालम्। गाहियमानाति गाहापियमाना। ‘‘अतिरेकानि अहेसु’’न्ति इमिना उस्सारयिंसूति एत्थ उद्धं सारयिंसु गच्छिंसु पवत्तिंसूति अत्थं दस्सेति। अतिरेकानीति च भिक्खुपरिच्छेदतो सेय्यापरिच्छेदानि अतिरेकानि। अनुभागन्ति एत्थ अनु पच्छा दातब्बो भागो अनुभागोति दस्सेन्तो आह ‘‘पुन अपरम्पि भागं दातु’’न्ति। अतिमन्देसूतिआदिवचनेन किञ्चिमन्देसु भिक्खूसु एकेकस्स भिक्खुनो द्वे तिस्सो सेय्या दातब्बा। यतो किञ्चिमन्देसु भिक्खूसु द्वे तयो विहारा दातब्बाति अत्थोपि गहेतब्बो। तत्थाति ‘‘न अकामा दातब्बो’’ति वचने। अनुभागे गहितेति योजना। येन अनुभागो च पठमभागो च गहितो, सो भिक्खूति योजना।
‘‘उपचारसीमतो बही’’ति इमिना निस्सीमेति एत्थ सीमतो बहि निक्खन्तं, निसिन्नं वा निस्सीमन्ति अत्थं दस्सेति। उपचारसीमाय आवासवड्ढनवसेन अतिवित्थारत्ता वुत्तं ‘‘दूरे ठितस्सापी’’ति। उतुकालेपीति हेमन्तगिम्हकालेपि। तस्मिञ्हि काले सीतउण्हउतु तिखिणो होति, तस्मा तस्सेव विसेसेन उतुकालोति नामं पाकटं होति। तेन वुत्तं ‘‘हेमन्तगिम्हकालेपी’’ति। पिसद्देन वस्सकालं अपेक्खति। पुरिमवस्सूपनायिकदिवसे गाहो पुरिमको, पच्छिमवस्सूपनायिकदिवसे गाहो पच्छिमको।
अन्तरा द्वीहि वस्सूपनायिकदिवसेहि मुत्ते काले गाहो अन्तरामुत्तको। एकस्मिं विहारेति एकिस्सं विहारसीमायम्। सेनासनसामिकाति सेनासनदायका, देन्तीति सम्बन्धो। तन्ति सेनासनम्। आवासिका न ओलोकेन्तीति सम्बन्धो। एत्थाति सेनासने। पलुज्जन्तम्पीति विनस्सन्तम्पि। भगवा आहाति सम्बन्धो। तस्साति सेनासनस्स। अपरज्जूति अपरस्मिं अहनि अपरज्जु। गतायाति अतिक्कमिताय। पवारणाय गताय पवारणदिवसे अतिक्कमिते सति अपरज्जु अन्तरामुत्तको गाहेतब्बोति योजना।
तन्ति अन्तरामुत्तकम्। गाहेन्तेनाति गाहापेन्तेन। तेनाति गण्हन्तेन। अट्ठमासेति चत्तारो हेमन्तमासे, चत्तारो च गिम्हमासेति अट्ठमासे। कदाचि पञ्च गिम्हमासेति नवमासे वा। खण्डं वाति छिन्नट्ठानं वा। फुल्लं वाति फलितट्ठानं वा। पटिसङ्खरितब्बन्ति पाकतिकं कातब्बम्। दिवसं खेपेत्वाति परिवेणे दिवसं खेपेत्वा। तत्थाति गहितसेनासने। रत्तिन्दिवन्ति रत्ति च दिवो च रत्तिन्दिवं, समाहारद्वन्दो, अच्चन्तसंयोगे चेतं उपयोगवचनम्। न लब्भतीति सङ्घत्थेरेन न लब्भति। इदन्ति सेनासनम्।
अन्तरामुत्तकगाहेन अगहेतब्बसेनासनं दस्सेन्तो आह ‘‘यस्मिं पना’’तिआदि। तेमासच्चयेन तेमासच्चयेनाति तिण्णं मासानं अतिक्कमेन तिण्णं मासानं अतिक्कमेन। हीति सच्चं, यस्मा वा। यस्मिं पनाति सेनासने पन। सकिदेवाति एकवारमेव। अयन्ति एसा कथा।
तत्थाति दुविधेसु सेनासनग्गाहेसु। उतुकालन्ति उतुकाले आगच्छन्तीति सम्बन्धो। तेसं तदाव दातब्बन्ति सम्बन्धो। अकालो नामाति उट्ठापनस्स अकालो नाम नत्थि। एकं वा मञ्चट्ठानं वा ठपेतब्बन्ति योजना। एको वा थेरो आगच्छतीति योजना। उब्भण्डिकाति उक्खित्तभण्डिका।
बहूसूति तयो आदिं कत्वा बहूसु भिक्खूसु। पहोतीति एकेकस्स भिक्खुस्स पहोति। तत्थाति परिवेणे। तस्सेवाति परिवेणसामिकस्सेव। एवं अपहोन्तेसूति एवं परिवेणग्घेन अपहोन्तेसु। पासादग्घेनाति विहारसङ्खातस्स पासादस्स परिच्छेदेन। ओवरकग्घेनाति गब्भस्स परिच्छेदेन। सेय्यग्घेनाति चतुपञ्चहत्थप्पमाणाय सेय्याय परिच्छेदेन। मञ्चट्ठानेनाति द्विहत्थवित्थारस्स चतुहत्थआयामस्स मञ्चस्स ठानेन। एकमञ्चट्ठानस्स द्विन्नं पीठकानं ठानत्ता वुत्तं ‘‘एकपीठकट्ठानवसेना’’ति। इदं निसीदितुं सक्कुणेय्यवसेन वुत्तम्। सचे न सक्का निसीदितुं, न दातब्बम्। तेन वुत्तं ‘‘भिक्खुनो पन ठितोकासमत्तं न गाहेतब्ब’’न्ति। एतन्ति ठितोकासमत्तम्। हीति सच्चं, यस्मा वा। एकमञ्चट्ठानस्स तिण्णं जनानं एकपीठकट्ठानभावेन अपहोन्तत्ता वुत्तं ‘‘एकं मञ्चट्ठानं वा तिण्णं जनानं दातब्ब’’न्ति। हीति सच्चम्। ‘‘सीतसमये’’ति इमिना उण्हसमयेपि सब्बदिवसं अज्झोकासे वसितुं न सक्काति दीपेति। परिळाहसमये पन सक्का सब्बरत्तिं अज्झोकासे वसितुम्। किञ्चापि सक्का, सीतुण्हकाले पन न दातब्बत्ता परिळाहसमयेपि न दातब्बन्ति वेदितब्बम्। एकमञ्चट्ठाने वा एकपीठकट्ठाने वा तिण्णं जनानं निसीदनाकारं दस्सेन्तो आह ‘‘महाथेरेना’’तिआदि। तत्थ महाथेरेन वत्तब्बन्ति सम्बन्धो। निद्दागरुकोति निद्दाय गरुकारको। सीतं अनुदहतीति सीतं मं पीळेति। तेनाति महाथेरेन। दुतियत्थेरेनापीति पिसद्दो महाथेरं अपेक्खति। वुत्तनयेनेवाति ‘‘उक्कासित्वा’’तिआदिना वुत्तनयेनेव। एवन्तिआदि निगमनम्। जम्बुदीपे पन एकच्चे भिक्खू गाहेन्तीति सम्बन्धो। किञ्चिदेव मञ्चट्ठानं वा पीठट्ठानं वाति योजना। अयन्तिआदि पुरिमवचनस्स निगमनवसेन पच्छिमवचनस्स कथनत्थाय वुत्तवचनम्।
वस्सावासे सेनासनग्गाहो एवं वेदितब्बोति योजना। आगन्तुकवत्तन्ति आगन्तुकस्स वत्तम्। अञ्ञत्थाति अञ्ञस्मिं ठाने। गन्त्वा वसितुकामेन आगन्तुकेनाति योजना। वस्सूपनायिकदिवसमेवाति वस्सं उपगमनदिवसेयेव। तत्थाति अञ्ञं ठानम्। नगन्तब्बकारणं दस्सेन्तो आह ‘‘वसनट्ठानं वा ही’’तिआदि। हीति यस्मा। तत्राति अञ्ञस्मिं ठाने। तेनाति सम्बाधअसम्पज्जनकारणा। तस्माति यस्मा न फासुं विहरेय्य, तस्मा। तं विहारन्ति यस्मिं वसितुकामो, तं विहारम्। तत्थाति विहारे, वसन्तो सुखं वसिस्सतीति सम्बन्धो। उद्देसत्थिकोति उद्देसं अत्थिको, उद्देसेन वा। कम्मट्ठानसप्पायतन्ति कम्मट्ठानेन, कम्मट्ठानस्स वा सप्पायभावम्।
तत्थाति अञ्ञविहारम्। गच्छन्तेन घट्टेतब्बोति सम्बन्धो। घट्टेतब्बाकारं दस्सेन्तो आह ‘‘न तत्था’’तिआदि। तत्थ तत्थाति सकट्ठाने। किं न वत्तब्बाति आह ‘‘तुम्हे’’तिआदि। सलाकभत्तादीनि वा यागुखज्जकादीनि वा नत्थि न विज्जन्तीति योजना। उपोसथागारस्स परिक्खारोति सम्बन्धो। तुम्हाकं विहारस्स इदं ताळञ्चेव इमं सूचिञ्च सम्पटिच्छथाति योजना। गमियवत्तन्ति गमिकानं भिक्खूनं वत्तम्। ‘‘दहरेही’’ति पदं ‘‘उक्खिपापेत्वा’’ति च ‘‘गाहापेत्वा’’ति च पदद्वये कारितकम्मं, ‘‘पत्तचीवरभण्डिकायो’’ति पदं ‘‘उक्खिपापेत्वा’’ति पदे धातुकम्मं, ‘‘तेलनाळिकत्तरदण्डादीनी’’ति पदं ‘‘गाहापेत्वा’’ति पदे धातुकम्ममेव। अत्तानं दस्सेन्तेनाति अत्तानं मनुस्सानं पकासेन्तेन। वितक्कन्ति पच्चयबाहुल्लिकवितक्कम्। ‘‘सपरिवार’’न्ति पदं ‘‘गच्छन्तञ्चा’’ति पदे किरियाविसेसनम्। एवञ्हि सति सपरिवारं गच्छन्तञ्चाति सम्बन्धो। ‘‘न’’न्ति पदे पन कारकविसेसनम्। एवञ्हि सति सपरिवारं नं भिक्खुन्ति सम्बन्धो। ‘‘दिस्वा’’ति पदे च किरियाविसेसनमेव। एवञ्हि सति गच्छन्तञ्च नं भिक्खुं सपरिवारं दिस्वाति सम्बन्धो। मनुस्सा वदन्तीति सम्बन्धो। तेसूति मनुस्सेसु। एको पण्डितमनुस्सोति सम्बन्धो। अयं कालो वस्सूपनायिककालो नामाति योजना। यत्थाति ठाने। तस्साति एकस्स पण्डितमनुस्सस्स, वचनन्ति सम्बन्धो। ते मनुस्सा याचन्तीति सम्बन्धो । अञ्ञत्थाति अञ्ञं ठानम्। मेज्जन्ति अञ्ञमञ्ञं सिनेहन्तीति मित्ता। सुखदुक्खेसु अमा सह वत्तन्तीति अमच्चा। मित्तायेव अमच्चाति मित्तामच्चा, ते। सम्मन्तयित्वाति समं, सम्मा वा मन्तयित्वा। इधेवाति गामे एव, विहारे एव वा। कस्मा सादितुं वट्टति, ननु सब्बमेतं अकप्पियञ्च सावज्जञ्चाति आह ‘‘सब्बञ्हेतं कप्पियञ्चेव अनवज्जञ्चा’’ति। हि यस्मा एतं सब्बं कप्पियञ्च अनवज्जञ्च, तस्मा सब्बं सादितुं वट्टतीति योजना। कुरुन्दियं पन वुत्तन्ति सम्बन्धो। उभयम्पीति महाअट्ठकथाकुरुन्दीसु वुत्तवचनवसेन उभयम्पि एतं वचनन्ति सम्बन्धो।
आवासिकवत्तं वित्थारेन्तो आह ‘‘पटिकच्चेव ही’’तिआदि। तत्थ पटिकच्चेवाति आगन्तुकानं आगततो पठममेव। पधानघरविहारमग्गोति पधानघरमग्गो च विहारमग्गो च। मुद्दवेदिकायाति चेतियस्स हम्मियवेदिकाय। कस्मा इदम्पि सब्बं कातब्बन्ति आह ‘‘वस्सं वसितुकामा ही’’तिआदि। हीति सच्चं, यस्मा वा। वस्सं वसितुकामा सुखं वसिस्सन्तीति सम्बन्धो। कतपरिकम्मेहि आवासिकेहीति सम्बन्धो। यतो कुलतो पकतिया लब्भति, तस्मिं कुले वस्सावासिकं पुच्छितब्बन्ति योजना। न दिन्नपुब्बन्ति पुब्बे न दिन्नम्। हीति यस्मा। उपद्दुताति उपगन्त्वा, भुसं वा पीळिता। तत्थाति मनुस्सेसु। येति मनुस्सा। वस्सावासिके गाहितेति वस्सावासिके सेनासने गाहापियमाने। गाहितभिक्खूनन्ति गाहापितभिक्खूनम्। वस्सावासिकन्ति वस्सं आवसन्तानं दातब्बं चीवरम्। गाहणकालोति गाहापनकालो। उपकट्ठोति आसन्नो। छातकादीहीति आदिसद्देन रोगादयो सङ्गण्हाति। यन्ति चीवरम्। ततोति चीवरतो। तन्ति वचनम्। तदनुरूपेनाति तेसं मनुस्सानं वचनस्सानुरूपेन। तेसं तेसन्ति मनुस्सानं, वस्सावासिकं चीवरन्ति सम्बन्धो।
यस्साति भिक्खुनो। सोति भिक्खु। इति वदन्तीति योजना। तन्ति चीवरम्। पटिक्कम्माति पटिक्कमित्वा। विहारतो अपसक्कित्वाति अत्थो। तत्राति गामे। उपनिक्खेपं ठपेत्वाति कप्पियवत्थुं वा अकप्पियवत्थुं वा आरामिकादीनं हत्थे उपनिक्खेपं ठपेत्वा। विहारेति विहारस्स, विहारे वस्सं वसन्तस्स वा। अपुच्छित्वापीति पिसद्देन ‘‘पुच्छित्वापी’’ति अत्थं दस्सेति। तेसन्तिकुलानम्। वत्तन्ति जग्गनादिवत्तम्। तेसन्ति कुलानम्। आगतञ्च तन्ति तं पंसुकूलिकं आगतञ्च वदन्तीति सम्बन्धो। तेनाति पंसुकूलिकेन। दातुं न इच्छन्तीति सङ्घस्स आचिक्खन्तेपि सङ्घस्स दातुं न इच्छन्ति। सभागो भिक्खूति अत्तना सभागो भिक्खु। एतन्ति वस्सावासिकम्। पंसुकूलिकस्स न वट्टति, कस्मा? गहपतिचीवरत्ता। इतीतिआदि निगमनम्। सद्धादेय्येति सद्धाय दातब्बे वस्सावासिकलाभविसये।
तत्रुप्पादेति तस्मिं विहारे उप्पज्जनकलाभविसये। भण्डपटिच्छादनन्ति पटिच्छादनचीवरभण्डम्। चीवरभण्डमेव हि यस्मा अनेन सरीरं पटिच्छादियति, तस्मा भण्डपटिच्छादनन्ति वुच्चति। गाहेथाति भिक्खूहि गाहापेथ। गाहेतब्बन्ति भिक्खूहि गाहापेतब्बम्। वत्थु पनाति साटकतो अञ्ञं कप्पियं वा अकप्पियं वा वत्थु पन। कस्मा वट्टतियेव, ननु अकप्पियवत्थु न वट्टतीति आह ‘‘कप्पियकारकानञ्हि’’तिआदि। तत्थ हि यस्मा अनुञ्ञातं, तस्मा वट्टतियेवाति योजना। दिन्नवत्थुतो उप्पन्नन्ति सम्बन्धो।
यन्ति वत्थु दिन्नन्ति सम्बन्धो। एत्थाति कप्पियकारकानं हत्थे दिन्नवत्थूसु। तन्ति वत्थु उपनामेन्तेहीति सम्बन्धो। गरुभण्डं होति, गरुभण्डत्ता अञ्ञेसु पच्चयेसु न उपनामेतब्बन्ति अधिप्पायो। पुग्गलवसेनेवाति ‘‘भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चति सङ्घस्सा’’तिआदिना पुग्गलं परामसित्वा पुग्गलवसेनेव। सङ्घवसेनाति ‘‘सङ्घो चीवरेन किलमती’’तिआदिना सङ्घवसेन न कातब्बन्ति सम्बन्धो। एवं पुग्गलवसेन अपलोकनकम्मस्स अकत्तब्बतं दस्सेत्वा इदानि वत्थुवसेन तस्सेव अकत्तब्बतं दस्सेन्तो आह ‘‘जातरूपरजतवसेनापी’’तिआदि। कप्पियभण्डवसेनाति चीवरतण्डुलेहि अवसेसस्स कप्पियभण्डस्स वसेन। चीवरतण्डुलानञ्हि विसुं गहितत्ता ‘‘कप्पियभण्डवसेना’’ति एत्थ तेहि अवसेसो कप्पियभण्डोव गहेतब्बो। तं पनाति अपलोकनकम्मं पन। कत्तब्बाकारं दस्सेन्तो आह ‘‘इदानी’’तिआदि। सुभिक्खन्ति समिद्धभिक्खम्। सुलभपिण्डन्ति सुखेन लभपिण्डम्। द्वीहि पदेहि अञ्ञमञ्ञस्स कारणं दस्सेति, सुभिक्खत्ता सुलभपिण्डं, सुलभपिण्डत्ता सुभिक्खन्ति वुत्तं होति।
एवं चीवरपच्चयं सल्लक्खेत्वा सेनासनं सल्लक्खेतब्बन्ति सम्बन्धो। कालेति गाहापनस्स काले। वुत्तन्ति महाअट्ठकथाय वुत्तम्। कस्मा द्वे सम्मन्नितब्बा, ननु एकम्पि सम्मन्नितुं वट्टतीति आह ‘‘एवञ्ही’’तिआदि। तत्थ हि यस्मा गाहेस्सति, तस्मा द्वे सम्मन्नितब्बाति योजना। एकेन हि सम्मुतिलद्धेन सक्का परं गाहापेतुं, अत्तना पन अत्तनो पापेतुं न सक्का, तस्मा द्वीसु सम्मतेसु नवको वुड्ढस्स, वुड्ढो च नवकस्साति उभो अञ्ञमञ्ञं गाहेस्सन्तीति अधिप्पायो। सम्मन्नितब्बाति एकतो सम्मन्नितब्बा। अट्ठपि सोळसपीति एत्थ पिसद्देन ततो अधिकम्पि एकतो सम्मन्नितुं वट्टतीति दीपेति। सत्तसतिकक्खन्धके उब्बाहिकसम्मुतियं (चूळव॰ ४५६) अट्ठपि जना एकतोव सम्मताति वचनञ्चेत्थ साधकम्। निग्गहकम्ममेव हि सङ्घो सङ्घस्स न करोतीति दट्ठब्बम्। तेसन्ति अट्ठसोळसजनानं, सम्मुति वट्टतियेवाति सम्बन्धो। किन्ति सल्लक्खेतब्बन्ति आह ‘‘चेतियघर’’न्तिआदि।
आसनघरन्ति पटिमाघरम्। मग्गपोक्खरणीनं समीपे कता सालायो उपचारवसेन वुच्चन्ति ‘‘मग्गो’’ति च ‘‘पोक्खरणी’’ति च। ता हि सालायो उपचारसीमब्भन्तरगते गामाभिमुखमग्गे च अन्तोउपचारसीमायं खणिता यत्थ कत्थचि पोक्खरणियो च करीयन्ति, इति सल्लक्खेतब्बन्ति योजना। असेनासनं दस्सेत्वा सेनासनं दस्सेन्तो आह ‘‘विहारो’’तिआदि। रुक्खमूलन्ति छन्नकवाटबद्धरुक्खमूलम्। एसेव नयो वेळुगुम्बेपि। गाहेन्तेन च गाहेतब्बानीति सम्बन्धो। सङ्घिकोति तत्रुप्पादो। तेसूति द्वीसु चीवरपच्चयेसु। यन्ति चीवरपच्चयम्। तस्साति चीवरपच्चयस्स। ठितिकतोति पबन्धवसेन ठितट्ठानतो। इतरोति पठमं गहितचीवरपच्चयतो इतरो।
अप्पतायाति अप्पभावतो, गाहियमानेति सम्बन्धो। परिवेणग्घेनाति परिवेणपरिच्छेदेन। लभन्तीति परिवेणसामिका भिक्खू लभन्ति। तन्ति परिवेणम्। विजटेत्वाति विजटं कत्वा, द्वे वा तयो वा कोट्ठासे कत्वाति अत्थो। पक्खिपित्वाति भागकोट्ठासं पक्खिपित्वा। न एवं कातब्बन्ति यथा महासुमत्थेरो आह, तथा न कातब्बन्ति अत्थो। अकातब्बकारणं दस्सेन्तो आह ‘‘मनुस्सा ही’’तिआदि। तत्थाति परिवेणे, पविसितब्बं इति आहाति योजना। एत्थाति एतस्मिं गाहणट्ठाने। पटिक्कोसतीति पटिसेधेति। पटिक्कोसनाकारं दस्सेन्तो आह ‘‘मा आवुसो’’तिआदि। इति वुत्तं, इति पटिक्कोसतीति योजना। एको हि इतिसद्दो लुत्तनिद्दिट्ठो। तस्साति महाथेरस्स। सङ्गहन्ति भिक्खूनं सङ्गहम्। तन्ति महाथेरम्।
एवं वत्तब्बन्ति एवं वक्खमाननयेन वत्तब्बम्। पच्चयं धारेथ, इति वत्तब्बन्ति योजना। पापुणाति आवुसो इति वुत्तेति योजना। ‘‘गहितं होती’’ति इमिना ‘‘गण्हथ, गण्हामी’’ति पच्चुप्पन्नकालवसेन वुत्तत्ता गहितं होतीति दस्सेति। अतीतअनागतकालवसेन अगहितभावं दस्सेन्तो आह ‘‘सचे पना’’तिआदि। सतुप्पादमत्तन्ति गहणे सतिया उप्पादनमत्तम्। एत्थाति सेनासनपच्चयगहणट्ठाने।
योपीति यम्पि। उपयोगत्थे चेतं पच्चत्तवचनं, यम्पि पच्चयं विस्सज्जेतीति योजना। पच्चयन्ति च चीवरपच्चयम्। अयम्पीति अयम्पि पच्चयो। पिसद्दो महालाभपरिवेणे पच्चयं सम्पिण्डेति। तस्मिंयेव परिवेणेति तस्मिं पंसुकूलिकेन गहितपरिवेणे एव। अञ्ञस्साति पंसुकूलिकतो अञ्ञस्स भिक्खुस्स। पंसुकूलिको ‘‘अहं वसामी’’ति सेनासनं जग्गिस्सति। इतरो ‘‘अहं पच्चयं गण्हामी’’ति सेनासनं जग्गिस्सतीति योजना। द्वीहि कारणेहीति वसनगहणवसेन द्वीहि कारणेहि। पंसुकूलिके गण्हन्तेति सम्बन्धो। इधाति सेनासने। तेनाति पंसुकूलिकेन। हेट्ठाति सेनासनस्स हेट्ठा, ठितं अञ्ञं भिक्खुन्ति सम्बन्धो। तेनाति पंसुकूलिकेन , किञ्चि वचनन्ति सम्बन्धो। वुत्थवस्सस्स पंसुकूलिकस्साति योजना। वट्टतीति पंसुकूलिकस्स वट्टति। तस्मिं सेनासनेति पंसुकूलिकेन गहितसेनासने। येसं पनाति मनुस्सानं पन। तेसन्ति मनुस्सानम्।
थूपं कत्वाति चेतियं कत्वा। तस्साति थूपस्स। तेन भिक्खुनाति वस्सावासिकं गाहकभिक्खुना। तन्ति भोजनसालम्। गाहेतुं वट्टतीति सम्बन्धो। सब्बमिदन्ति सब्बं इदं वचनम्।
पाटिपदअरुणतोति वस्सूपनायिकदिवससङ्खातस्स पाटिपदस्स अरुणुग्गमनतो। वितक्कचारिकोति ‘‘कत्थ नु खो वसिस्सामी’’तिआदिना वितक्केन चरणे अनुयुत्तो। सेनासनं याचतीति सेनासनग्गाहापकं सेनासनं याचति। गहितन्ति सङ्घेन गहितम्। यत्थाति ठाने। वस्सूपगतेहि वत्तब्बाति सम्बन्धो। पुनप्पुनं, समं वा चेतियङ्गणादिं मुञ्चन्ति सोधेन्ति इमाहीति सम्मुञ्चनियो। मुचिधातु सोधनत्थे युपच्चयो करणत्थे होति। तालुजो पठमक्खरो। सुलभा चे दण्डका, एकेकेन द्वे तिस्सो यट्ठिसम्मुञ्चनियो बन्धितब्बा। सुलभा चे सलाका, छपञ्चमुट्ठिसम्मुञ्चनियो बन्धितब्बाति अत्थो। पञ्च पञ्च उक्काति अरञ्ञविहारेसु परिस्सयविजाननत्थं पञ्च पञ्च अग्गिउक्का कोट्टेतब्बा छिन्दितब्बाति अत्थो।
‘‘निबद्धवत्तं ठपेत्वा’’ति एत्थ अकत्तब्बवत्तं दस्सेन्तो आह ‘‘वत्तं करोन्तेहि चा’’तिआदि। तत्थ वत्तं करोन्तेहि च एवरूपं अधम्मिकवत्तं न कातब्बन्ति सम्बन्धो। हि सच्चं, सब्बेव एते उद्देसादयो पपञ्चाति योजना। पपञ्चेन्ति संसारे चिरं ठपेन्तीति पपञ्चा। मूगब्बतन्ति मूगानं वतं, मूगेहि कत्तब्बं वा, मूगेन विय वा अमूगेहि कत्तब्बं वतम्। एवं अकातब्बवत्तं दस्सेत्वा इदानि कातब्बवत्तं दस्सेन्तो आह ‘‘परियत्तिधम्मो नामा’’तिआदि। तिविधम्पीति परियत्तिपटिपत्तिपटिवेधवसेन तिप्पकारम्पि। अवयवपरियत्तिधम्मोपि अवयविपरियत्तिधम्मं, अवयविपरियत्तिधम्मो वा अवयवपरियत्तिधम्मं पतिट्ठापेति, तस्मा परियत्तिधम्मो अत्तनापि अत्तानं पतिट्ठापेसीति वेदितब्बम्। उद्दिसथाति परियत्तिं उद्दिसथ। सोधेत्वा…पे॰… उपसम्पादेथाति एत्थ सोधनं नाम सब्बेसं आचारकुलपुत्तानं उपपरिक्खनम्। सोधेत्वा निस्सयं देथाति एत्थ सोधनं नाम भिक्खुसभागतं उपपरिक्खनम्। हीति सच्चम्। कुलपुत्तोति आचारकुलपुत्तो। यत्तकानि धुतङ्गानि समादियितुं सक्कोथाति योजना। अन्तोवस्सं नामेतन्ति भुम्मत्थे उपयोगवचनमेतम्। एतस्मिं अन्तोवस्सेति हि अत्थो, भवितब्बन्तिआदीसु सम्बन्धितब्बम्। सकलदिवसन्ति सकलदिवसम्हि, अप्पमत्तेहीति सम्बन्धो। एकचारिकवत्तन्ति एककेन चरितब्बं वत्तम्। भस्सेति वचने। दसवत्थुककथन्ति अप्पिच्छतादिदसवत्थुक कथम्।
विग्गाहिकपिसुणफरुसवचनानीति विग्गहं कलहं जनेतीति विग्गाहिकं, विग्गाहिकवचनञ्च पिसुणवचनञ्च फरुसवचनञ्च विग्गाहिकपिसुणफरुसवचनानि। मनसिकारबहुला विहरथ इति ओवदितब्बाति योजना। दन्तकट्ठखादनवत्तन्ति हेट्ठा अदिन्नादानवण्णनायं वुत्तं दन्तकट्ठखादने, दन्तकट्ठखादनस्स वा वत्तम्। ‘‘पत्तं थविकाय पक्खिपन्तेन न कथेतब्ब’’न्ति इमिना कथेन्ते पमादेन पत्तो भिज्जेय्याति पत्तस्स गुत्तत्थाय कथनं निवारेति। आचिक्खितब्बाति इतिसद्दो परिसमापनत्थो।
कोचि दायकोति सम्बन्धो। आगन्तुको भिक्खूति चीवरग्गाहिततो पच्छा आगतो आगन्तुको भिक्खु। सङ्घत्थेरोति आवासिकसङ्घत्थेरो। पठमभागन्ति पुब्बे गाहितं पठमभागं, परिवत्तेत्वाति पुब्बे गाहितभागेन पच्छा दातब्बं वस्सावासिकं परिवत्तेत्वा। आगन्तुकस्स वस्सग्गेन पत्तट्ठाने आगन्तुकस्स दातब्बन्ति योजना। ‘‘आगन्तुकस्सा’’ति पदं पुब्बापरं अपेक्खति। तस्मा द्विन्नं पदानं मज्झे वुत्तम्। पठमवस्सूपगताति पठमवस्सूपनायिकदिवसे वस्सूपगता। ‘‘द्वे तीणि चत्तारी’’ति वचनस्स वा बहूनं भिक्खूनं वा ब्यापनत्थाय ‘‘लद्धं लद्ध’’न्ति विच्छावसेन वुत्तम्। तेन पनाति आगन्तुकेन पन। पठमवस्सूपगतेहि अप्पके लद्धे पच्छिमवस्सूपनायिकदिवसे दातब्बानं वस्सावासिकानं बहुकेपि अयं नयो ञातब्बोति कत्वा न वुत्तो।
द्वीसुपीति पठम दुतियवसेन द्वीसुपि। वस्सूपगता भिक्खू भिक्खाय किलमन्ता वदन्तीति सम्बन्धो। इधाति ठाने। वसन्ताति एकतो वसन्ता। द्वे भागा होम साधु वताति योजना। साधु वताति एकंसेन सुन्दरा भवेय्युन्ति अत्थो। येसन्ति भिक्खूनम्। तत्थाति ञातिपवारितट्ठानेसु। पवारणायाति पवारणादिवसे। तेसूति भिक्खूसु। येति भिक्खू। तत्थाति ञातिपवारितट्ठानेसु। कस्मा अपलोकेत्वा दातब्बं, ननु ते सादियन्तीति आह ‘‘सादि यन्तापि ही’’तिआदि। तत्थ हीति यस्मा। ‘‘नेव वस्सावासिकस्स सामिनो’’ति इमिना तेसं वस्सच्छिन्नतं दीपेति। नेव अदातुं लभन्तीति पठममेव कतिकवत्तस्स कतत्ता अदातुं नेव लभन्ति, सब्बेसं नो अम्हाकन्ति योजना। इधाति ठाने। तन्ति कतिकवत्तम्। एको भिक्खूति सम्बन्धो। तेसन्ति भिक्खूनम्। तत्थाति सभागट्ठाने। वसित्वा आगतानं तेसं भिक्खूनन्ति योजना। न लब्भति इति वुत्तन्ति योजना। इमेसन्ति वस्सावासिअप्पत्तकानं एकच्चानम्। गाहितसदिसमेवाति वस्सावासिकस्स गाहितेन सदिसमेव। तेसमेवाति एकच्चानमेव।
पक्कन्तोपीति अञ्ञं ठानं पक्कमन्तोपि। हीति सच्चं, यस्मा वा। तेन भिक्खुना कतं पानीयउपट्ठपनादिकम्मं भतिनिविट्ठं भतिया ठितन्ति योजना। अपलोकनकम्मं कत्वा गाहितं सङ्घिकन्ति सम्बन्धो। सङ्घिकन्ति तत्रुप्पादं सन्धाय वुत्तम्। विब्भन्तोपीति पिसद्दो पगेव छिन्नवस्सोति दस्सेति। पच्चयवसेनेवाति सद्धादेय्यपच्चयवसेन। वदन्तीति केचि वदन्ति।
दिसंगमिको भिक्खु विब्भमतीति सम्बन्धो। मनुस्सेति वस्सावासिकदायकमनुस्से। सम्मुखाति आवासिकस्स सम्मुखा। सम्पटिच्छापेत्वाति ‘‘सुट्ठु दस्सामा’’ति पटिच्छापेत्वा। यस्स गाहितन्ति यस्स भिक्खुनो सेनासनं गाहितम्। सेनासनसामिकस्साति सेनासनदायकस्स पुत्तधीतादयोति सम्बन्धो। सेनासने देमाति सेनासनस्स देम। तत्थाति सेनासने। एकमेव वत्थं दातब्बम्। कस्मा? पुग्गलस्स अदत्वा सेनासनस्सेव दातब्बत्ता। वस्सावासिकट्ठितिकायाति वस्सावासिकगाहितस्स ठितिकाय। एसेव नयोति सेनासनस्सेव दिन्नत्ता एसेव नयो। तस्सेव होन्तीति पुग्गलस्सेव दिन्नत्ता तस्सेव होन्ति।
दुतियो थेरासने गाहितो होतीति सम्बन्धो। पठमभागस्स सामणेरस्स गाहितत्ता वुत्तं ‘‘वरभागं सामणेरस्स दत्वा’’ति। उभोपीति द्वे थेरसामणेरेपि। सयमेवाति दायको सयमेव। यन्ति वस्सावासिकम्। यस्साति थेरस्स वा सामणेरस्स वा।
इतोति वुत्तनयतो। दहरसामणेरस्साति तरुणस्स सामणेरस्स। सोति घरसामिको। नन्ति पत्तजनम्। यस्साति भिक्खुनो। तेसन्ति मनुस्सानम्। यथाभूतं आचिक्खितब्बन्ति विब्भमकालङ्कतकारणं यथाभूतं आचिक्खितब्बम्। सुद्धपंसुकूलिकायेवाति अञ्ञेहि अमिस्सा सुद्धा पंसुकूलिकायेवाति। इदं नेवासिकवत्तन्ति निगमनम्।

उपनन्दवत्थुकथा

३१९. अयमत्थोति अयं वक्खमानो अत्थो, एवं वेदितब्बोति सम्बन्धो। तत्थाति गामके । तन्ति सेनासनं, गण्हन्तेनेवाति सम्बन्धो। इधाति सावत्थियम्। मुत्तन्ति ते सेनासनं मुञ्चितं होति। तत्रापीति गामकेपि। उभयत्थाति सावत्थियं, गामके चाति उभयत्थ।
एत्थाति उपनन्दवत्थुस्मिम्। कथन्ति केन पकारेन पटिप्पस्सम्भति। इधाति सासने। एकच्चो गण्हातीति सम्बन्धो। तत्रापीति सामन्तविहारेपि । तस्साति भिक्खुस्स। इधाति सेनासने। आलयमत्तन्ति चित्तुप्पादमत्तम्। इच्चस्साति इति अस्स, एवं अस्स भिक्खुस्साति अत्थो। सब्बत्थाति सब्बस्मिं ‘‘गहणेन गहण’’न्तिआदिके चतुक्के। यो पन गच्छतीति सम्बन्धो। उपचारसीमातिक्कमेति निमित्तत्थे चेतं भुम्मवचनं, भावेन भावलक्खणे वा। तत्थाति अञ्ञस्मिं विहारे पच्चागच्छति, वट्टति, सेनासनग्गाहो न पटिप्पस्सम्भतीति अधिप्पायो।
३२०. योति भिक्खु। महन्ततरो वा दहरतरो वाति अत्तनो महन्ततरो वा दहरतरो वा होति। सो भिक्खु तिवस्सन्तरो नामाति योजना। एकस्स भिक्खुनो तिण्णं वस्सानमन्तरे ठितो तिवस्सन्तरो अञ्ञो भिक्खु। तत्थाति भिक्खूसु। इमे सब्बेति तिवस्सन्तरद्विवस्सन्तरसमानवस्सिके इमे भिक्खू, लभन्तीति सम्बन्धो। यं तिण्णं पहोतीति मञ्चपीठविनिमुत्तं यं आसनं तिण्णं सुखं निसीदितुं पहोति, तथारूपे आसनेपि द्वे द्वे हुत्वा निसीदितुं लभन्तीति योजना। अपिसद्देन मञ्चपीठानि अपेक्खति। इदं पच्छिमदीघासनम्। अनुपसम्पन्नेनापीति पिसद्दो पगेव उपसम्पन्नेनाति दस्सेति।
हत्थिकुम्भेति हत्थिसिरोपिण्डे। इमिना हत्थिसद्देन हत्थिकुम्भो गहितो अवयवूपचारेन वा उत्तरपदलोपेन वाति दस्सेति। हत्थी वियाति हत्थी, भूमिभागो, हत्थिम्हि पतिट्ठितो पादसङ्खातो नखो इमस्साति हत्थिनखको, पासादो। एतं ‘‘हत्थिनखको’’ति नामं एवंकतस्स पासादस्स नामन्ति योजना। ‘‘सुवण्णरजतादिविचित्रानी’’ति पदं ‘‘कवाटानि मञ्चपीठानि तालवण्टानी’’ति सब्बपदेसु योजेतब्बम्। यंकिञ्चि चित्तकम्मकतं अत्थि, सब्बं वट्टतीति योजना। पासादस्स देमाति सम्बन्धो। पाटेक्कन्ति पासादतो विसुम्। पटिग्गहितमेवाति सब्बं पटिग्गहितमेव होति। गोनकादीनि अट्ठारस अत्थरणानि परिभुञ्जितुन्ति सम्बन्धो। गिहिविकटनीहारेनाति गिहीहि विसेसेन यथाकामं करियतीति गिहिविकटं, गिहिसन्तकम्। ‘‘गिहिविकट’’न्ति नीहारो अभिनीहारो गिहिविकटनीहारो, तेन। लब्भन्तीति निसीदितुमेव लब्भन्ति। तत्रापीति धम्मासनेपि।

अविस्सज्जियवत्थुकथा

३२१. एतानीति गरुभण्डानि। तत्थाति रासिवसेन पञ्चसु सरूपवसेन पञ्चवीसतिया गरुभण्डेसु। आगन्त्वा, आभुसो वा रमन्ति एत्थाति आरामो। तेसंयेवाति पुप्फारामफलारामानमेव। ‘‘ठपितोकासो’’ति इमिना वत्थुसद्दस्स भूमिभेदत्थं दस्सेति। वसति आरामो पतिट्ठहति एत्थाति आरामवत्थु। तेसु वाति एत्थ वासद्देन नवभूमिभागतो अञ्ञस्स पोराणभूमिभागस्सपि आरामवत्थुभावं विकप्पेति। विसेसेन चतुइरियापथे हरति पवत्तेति एत्थाति विहारो। तस्साति विहारस्स। चतुन्नं मञ्चानन्ति निद्धारणत्थे सामिवचनम्। अञ्ञतरो मञ्चो नामाति योजना। एसेव नयो सेसेसुपि। ‘‘लोहेन कता कुम्भी’’ति इमिना लोहकुम्भीति एत्थ मज्झेलोपसमासं दस्सेति। लोहमया कुम्भी लोहकुम्भीति वचनत्थोपि युज्जतेव। ‘‘एसेव नयो’’ति इमिना लोहेन कतं भाणकं, लोहेन कतो वारको, लोहेन कतं कटाहन्ति अत्थं अतिदिसति। एत्थाति भाणकवारककटाहेसु। अरञ्जरोति अतिमहन्तत्ता अरं खिप्पं जरति विनासेतीति अरञ्जरो। अथ वा जलं गण्हितुं अलन्ति अरञ्जरो लकारानं रकारे कत्वा।
गाथावसेन निगमनं दस्सेन्तो आह ‘‘एव’’न्तिआदि। तत्थ एवं पकासयीति सम्बन्धो। द्वे गरुभण्डानि द्विसङ्गहानि होन्ति, ततियं गरुभण्डं चतुसङ्गहं होति, चतुत्थं गरुभण्डं नवकोट्ठासं होति, पञ्चमं गरुभण्डं अट्ठभेदनं होति, इति इमिना पकारेन पञ्चनिम्मललोचनो नाथो पञ्चहि रासीहि पञ्चवीसविधं गरुभण्डं पकासयीति योजना।
तत्राति गरुभण्डे। हीति वित्थारो। सब्बम्पि इदं गरुभण्डं अविस्सज्जियन्ति वुत्तन्ति योजना। इधाति इमस्मिं वत्थुस्मिम्। परिवारे पन आगतन्ति सम्बन्धो।
पञ्च रासयो महेसिना वुत्ताति योजना। एत्थाति परिवारे।
तत्राति ‘‘परिवत्तनवसेना’’ति वचने। इदं गरुभण्डं उपनेतुन्ति सम्बन्धो। निच्चं तिट्ठन्तीति थावरा, ठाधातु वरपच्चयो, ठाकारस्स थाकारो। इमिना आरामआरामवत्थुविहारविहारवत्थूनि गहेतब्बानि। अविस्सज्जियअवेभङ्गीयत्ता गरु अलहुकं भण्डं गरुभण्डम्। इमिना मञ्चादीनि एकवीसति गरुभण्डानि गहेतब्बानि। थावरेति आधारे भुम्मं, परियापन्नन्ति सम्बन्धो। अथ वा निद्धारणे भुम्मं, थावरेसूति हि अत्थो, खेत्तन्तिआदीसु सम्बन्धितब्बम्। खिपति पुब्बण्णबीजमेत्थाति खेत्तम्। वसति अपरण्णबीजं पतिट्ठाति एत्थाति वत्थु, तले भूमिभागे एकतो वा द्वीहि वा तीहि वा ठानेहि आवरणं करीयति एत्थाति तळाको, सरो। कस्सकानं मतेन कत्तब्बाति मातिका। आरामेन परिवत्तेतुन्ति सम्बन्धो। कानि परिवत्तेतुन्ति आह ‘‘इमानि चत्तारिपी’’ति। पिसद्दो अवयवसम्पिण्डनो।
तत्राति ‘‘परिवत्तेतुं वट्टती’’ति वचने। दूरेति सङ्घारामतो दूरट्ठाने। यम्पीति नाळिकेरफलम्पि। हरन्तीति सङ्घस्स हरन्ति। अञ्ञेसन्ति सङ्घतो अञ्ञेसं मनुस्सानन्ति सम्बन्धो। तेति मनुस्सा। सङ्घेन सम्पटिच्छितब्बोति सम्बन्धो। रुच्चतीति सङ्घस्सारामेन मनुस्सानमारामं, मनुस्सानमारामेन वा सङ्घस्सारामं परिवत्तेतुं रुचीयति इच्छीयति। भिक्खूनं आरामोति सम्बन्धो। अयन्ति मनुस्सानमारामो। खुद्दकोति सङ्घारामतो खुद्दको। आयन्ति अयति आयसामिको धनेन वड्ढिं गच्छति अनेनाति आयो, तम्। समकमेवाति समप्पमाणमेव, आयं सचे देतीति सम्बन्धो। पमाणत्थे कपच्चयो। मनुस्सानं रुक्खाति सम्बन्धो। अतिरेकं सङ्घस्स देमाति सम्बन्धो। जानापेत्वाति ‘‘सङ्घे दिन्नं महप्फल’’न्ति (म॰ नि॰ ३.३७६) सङ्घस्स दिन्नदानस्स आनिसंसं मनुस्सानं जानापेत्वा। फलधारिनो होन्ति ननूति योजना। एवन्तिआदि निगमनम्। एतेनेव नयेनाति येन नयेन आरामो आरामेन परिवत्तेतब्बो, एतेनेव नयेन। महन्तेन वा खुद्दकेन वा आरामवत्थुना चाति योजना। आराम आरामवत्थुविहारविहारवत्थूनि परिवत्तेतब्बानीति सम्बन्धो।
उभोपीति गेहपासादवसेन उभोपि। तत्थाति गेहे। इदं पनाति पासादसङ्खातं गेहं, मनुस्सानं गेहन्ति सम्बन्धो। महग्घेन वा अप्पग्घेन वा विहारवत्थुना चाति योजना। विहारविहारवत्थुआरामआरामवत्थूनि परिवत्तेतब्बानीति सम्बन्धो। एवन्तिआदि निगमनम्।
गरुभण्डेन गरुभण्डपरिवत्तने एवं विनिच्छयो वेदितब्बोति योजना। पंस्वागारकेसूति पंसुकीळनत्थाय कतेसु अगारकेसु। कप्पियमञ्चाति सङ्घगणपुग्गलानं कप्पिया सुवण्णरजतादीहि अकता मञ्चा। विहारस्स पन सुवण्णरजतमयादिकापि कप्पिया मञ्चा दातब्बाति सम्बन्धो। बहिसीमायाति उपचारसीमतो बहि। तत्थाति सङ्घत्थेरस्स वसनट्ठाने। तत्थाति तस्स भिक्खुनो वसनट्ठाने। ‘‘महग्घेना’’ति वुत्तवचनं नियमेन्तो आह ‘‘सतग्घनकेन वा सहस्सग्घनकेन वा’’ति। मञ्चसतन्ति मञ्चबहुम्। एतेसुपीति पीठभिसिबिब्बोहनेसुपि। तत्थाति पीठभिसिबिब्बोहनेसु। कप्पियं पीठादीति सम्बन्धो। अकप्पियं वा महग्घं कप्पियं वाति कप्पियेन वा महग्घकप्पियेन वा परिवत्तेत्वाति सम्बन्धो। ‘‘वुत्तवत्थूनी’’ति पदं ‘‘परिवत्तेत्वा’’ति पदे अवुत्तकम्मं, ‘‘गहेतब्बानी’’ति पदे वुत्तकम्मं, पुब्बापरापेक्खपदम्।
पसतमत्तउदकगण्हकानिपीति एत्थ पसतो नाम कुञ्चितपाणि। सीहळदीपेति सीहं लाति गण्हातीति सीहळो लकारस्स ळकारं कत्वा, सीहबाहुनामको राजा, तस्स पुत्तत्ता विजयकुमारोपि सीहळो नाम, तेन आदिम्हि निवासभावेन गहितत्ता दीपो सीहळदीपो नाम, तस्मिम्। पादं गण्हातीति पादगण्हनो, सोयेव पादगण्हनको। पादो नामाति ‘‘पादगण्हनको’’ति एत्थ पादो नाम। यो लोहवारको मगधनाळिया पञ्चनाळिमत्तं गण्हाति, सो लोहवारको पादो नामाति योजना। इमिना पमाणस्स नामं पमाणवन्ते उपचारतो वोहारनयं दस्सेति। ततोति पञ्चनाळिमत्तगण्हनकवारकतो। इमानीति लोहकुम्भीआदीनि।
भिङ्गार …पे॰… कटच्छुआदीनीति भिङ्गारो च पटिग्गहो च उळुङ्को च दब्बि च कटच्छु च पाति च तट्टको च सरको च समुग्गो च अङ्गारकपल्लो च धूमकटच्छु च भिङ्गार…पे॰… धूमकटच्छुयो, ता आदि येसं तानीति भिङ्गार…पे॰… कटच्छुआदीनि। आदिसद्देन अञ्ञानि उपकरणानि गहेतब्बानि। भाजनीयानीति भाजेतब्बानि। कंसलोहादीतिआदिसद्देन वट्टलोहं सङ्गण्हाति। वट्टलोहं नाम पीतलोहम्। हीति सच्चं, यस्मा वा। पारिहारियन्ति सङ्घिकपरिभोगं परिहरित्वा अपनेत्वा पुग्गलिकपरिभोगेन परिभुञ्जनं, ‘‘अत्तसन्तक’’न्ति वा परिग्गहेन हरित्वा भुञ्जनं न वट्टति। गिहिविकटनीहारेनेवाति ‘‘गिहिविकट’’न्ति अभिनीहारेनेव।
अञ्ञस्मिम्पि कप्पियलोहभण्डे परियापन्ना अञ्जनीति योजना। अथ वा कप्पियलोहभण्डेति निद्धारणे भुम्मं, ‘‘अञ्जनी’’तिआदिना सम्बन्धितब्बम्। सूचीति चीवरादिसिब्बनका सूचि। पण्णसूचीति पण्णे लिखना सूचि। अञ्ञम्पीति अञ्जनिआदितो अञ्ञम्पि। धूमनेत्तञ्च फालञ्च दीपरुक्खो च दीपकपल्लको च ओलम्बकदीपो च धूमनेत्त…पे॰… ओलम्बकदीपा। इत्थिपुरिसतिरच्छानगतसङ्खातानि रूपानि एतेसु अत्थीति इत्थिपुरिसतिरच्छानगतरूपकानि। धूमनेत्त…पे॰… ओलम्बकदीपा च ते इत्थिपुरिसतिरच्छानगतरूपकानि चेति धूमनेत्त…पे॰… रूपकानि, विसेसनपरनिपातो। तानि वा अञ्ञानि वा भित्तिच्छदनकवाटादीसु उपनेतब्बानि लोहभण्डानीति सम्बन्धो। लोहखिलकन्ति लोहमयं आणिम्। परिहरित्वाति ‘‘अत्तनो सन्तक’’न्ति परिग्गहेन हरित्वा, सङ्घिकपरिभोगगिहिविकटानि वा अपनेत्वा। खीरपासाणमयानीति खीरवण्णेन पासाणेन कतानि।
सुवण्णञ्च रजतञ्च हारकूटञ्च जातिफलिकञ्च सुवण्ण…पे॰… जातिफलिकानि, तेहि कतानि भाजनानि सुवण्ण…पे॰… भाजनानि। सब्बन्ति सुवण्णरजतादिसब्बम्। वट्टतीति सङ्घगणपुग्गलानं वट्टति।
वासिआदीसु एवं विनिच्छयो वेदितब्बोति योजना, निद्धारणे वा भुम्मम्। याय वासिया न सक्काति सम्बन्धो। ततोति वासितो। महत्तरीसद्दो महन्तपरियायो अनिप्फन्नपाटिपदिको। महत्तरी वासीति सम्बन्धो। वेज्जानन्ति भिसक्कानम्। सिरावेधनफरसुपीति पिसद्देन ततो महन्तं पन पगेवाति दस्सेति। या पन कुठारी आवुधसङ्खेपेन कताति सम्बन्धो। अथ वा आवुधसङ्खेपेन कता या पन कुठारी अत्थीति योजना। अनामासाति अनामसितब्बा, अनामासारहाति अत्थो। चतुरङ्गुलमत्तोपीति पिसद्दो ततो अधिको पन पगेवाति दस्सेति। निखणित्वा खादतीति निखादनम्। चतुरस्सं मुखमेतस्साति चतुरस्समुखम्। दोणिसदिसं मुखमेतस्साति दोणिमुखम्। सम्मुञ्चनिदण्डवेधनम्पि निखादनं दण्डबद्धं होति चेति योजना। दण्डेन बन्धितब्बन्ति दण्डबद्धं, दण्डं बद्धमेतस्साति वा दण्डबद्धम्। ‘‘अदण्डक’’न्ति वत्वा तस्सेवत्थं दस्सेतुं वुत्तं ‘‘फलमत्तमेवा’’ति। नत्थि दण्डमेतस्साति अदण्डकम्। यन्ति निखादनम्। परिहरितुन्ति पुग्गलिकभावेन परिग्गहेत्वा हरितुं, सङ्घिकभावं अपनेतुं वा। सिखरम्पि निखादनेनेव सङ्गहितं लक्खणहारनयेन समानकिच्चभावतो। सिखरन्ति येन परिब्भमित्वा छिन्दन्ति, येहि मनुस्सेहि दिन्नानीति सम्बन्धो। तेति मनुस्सा, वदन्तीति सम्बन्धो। नोति अम्हाकम्। पाकतिकेति पकतिया ठिते, यथा पठमं ठिता होन्ति, तथा करिस्सामाति अत्थो। सचे आहरन्तीति सचे आयाचनं अकत्वा हरन्ति। अनाहरन्तापीति पुन अनाहरन्तापि।
कम्मारो च तट्टकारो च चुन्दकारो च नळकारो च मणिकारो च पत्तबन्धको च कम्मार…पे॰… पत्तबन्धका, तेसम्। अधिकरणी च मुट्ठिको च सण्डासो च तुला च अधिकरणि…पे॰… तुला। सङ्घे दिन्नकालतोति सङ्घस्स दिन्नकालतो। तिपुं छिन्दति अनेनाति तिपुच्छेदनं, तमेव सत्थकं तिपुच्छेदनसत्थकम्। महाकत्तरिञ्च महासण्डासञ्च महापिप्फिलिकञ्च ठपेत्वाति योजना। कस्मा ठपितानीति आह ‘‘महाकत्तरिआदीनि गरुभण्डानी’’ति। तत्थ यस्मा महाकत्तरिआदीनि गरुभण्डानि, तस्मा ‘‘ठपेत्वा महाकत्तरि’’न्ति आदि मया वुत्तन्ति योजना।
वल्लिआदीसु एवं विनिच्छयो वेदितब्बोति योजना। वेत्तवल्लिआदिकाति वेत्तसङ्खातवल्लिआदिका। अड्ढबहुप्पमाणाति एत्थ –
‘‘ब्यामो सहकरा बाहु, द्वेपस्सद्वयवित्थता’’ति॥ –
अभिधाने (अभिधानप्पदीपिकायं २६९ गाथायं) वुत्तत्ता बाहु नाम इध ब्यामोव अधिप्पेतो। तस्मा द्वीसु पस्सेसु वित्थतानं ब्यामसङ्खातानं सहकरानं द्विन्नं बाहूनं अड्ढोति अड्ढबाहु, तस्स पमाणमेतस्साति अड्ढबाहुप्पमाणाति वचनत्थो कातब्बो, दीघतो द्विहत्था वल्लीति वुत्तं होति। तत्थजातकाति तिस्सं सङ्घस्स भूमियं जातका। रक्खितगोपिताति सङ्घेन सयं रक्खिता, परेहि गोपिता। इमिना अरक्खितअगोपिता गरुभण्डं न होतीति दस्सेति। साति वल्लि। अतिरेका होतीति सम्बन्धो। उपनेतुन्ति तं वल्लिं उपनेतुम्। सुत्तञ्च मकचिवाकञ्च नाळिकेरहीरञ्च चम्मञ्च सुत्त…पे॰… चम्मानि, तेहि कता सुत्त…पे॰… चम्ममया। रज्जुका वा योत्तानि वा गरुभण्डं होतीति सम्बन्धो। एकवट्टा वा द्विवट्टा वाति एत्थ वासद्देन तिवट्टादिं सङ्गण्हाति। अवट्टेत्वा दिन्नं सुत्तञ्च अवट्टेत्वा दिन्ना मकचिवाकनाळिकेरहीरा चाति योजना।
यो कोचि वेळूति सम्बन्धो। सोपीति वेळुपि वट्टतीति सम्बन्धो। पिसद्देन वल्लिं अपेक्खति। इदमेत्थाति इदं सब्बं एत्थ वेळुम्हि, वेळूसु वा इदन्ति सम्बन्धो। समकं वाति गहितवेळुना समप्पमाणं वा। अतिरेकं वाति ततो अतिरेकं वा। तंअग्घनकन्ति तस्स वेळुनो अग्घनारहम्। फातिकम्मन्ति वड्ढिकम्मम्। तत्थेवाति गण्हनट्ठानेव। गमनकालेति गण्हनट्ठानतो अञ्ञत्थ गमनकाले। ‘‘पहिणित्वा दातब्बो’’ति इमिना सयं वा आगन्त्वा दातब्बोति अत्थोपि लक्खणहारनयेन गहेतब्बो समानकिच्चत्ता।
मुञ्जपब्बजसद्देन मुञ्जपब्बजतिणानं पाळियं विसुं गहितत्ता तिणसद्देन तानि ठपेत्वा पारिसेसञायेन अवसेसतिणमेव गहेतब्बन्ति दस्सेन्तो आह ‘‘मुञ्जं पब्बजञ्च ठपेत्वा’’तिआदि। समानफलत्ता लक्खणहारनयेन पण्णम्पि तिणेनेव सङ्गहितन्ति दस्सेन्तो आह ‘‘यत्था’’तिआदि। तत्थ यत्थाति यस्मिं ठाने, इतीति एवम्। तिणञ्च गरुभण्डं होतीति सम्बन्धो। तत्थजातकं वाति तस्मिं सङ्घारामे जातकं वा। बहारामेति सङ्घारामतो बहि। तम्पीति तिणम्पि। पिसद्देन वल्लिवेळू अपेक्खति। अट्ठङ्गुलप्पमाणोपीति दीघतो अट्ठङ्गुलपमाणोपि । रित्तपोत्थकोति अलिखितत्ता तुच्छो मकचिवत्थादिकोपि पण्णमयोपि पोत्थको। इदञ्च पण्णपसङ्गेन वुत्तम्।
पञ्चवण्णा वाति नीलपीतलोहितोदातमञ्जिट्ठवसेन पञ्चवण्णना वा। तम्पीति मत्तिकम्पि। पिसद्देन वल्लिवेळुतिणानि अपेक्खति।
दारुभण्डे एवं विनिच्छयो वेदितब्बोति योजना। रक्खितगोपितो यो कोचि दारुभण्डको अत्थीति योजना। महाअट्ठकथायं पन वुत्तोति सम्बन्धो।
तत्राति महाअट्ठकथायं, ‘‘तेन खो पन समयेना’’ति पाळियं वा। इमेसूति आसन्दिकादीसु। एत्थाति पीठेसु, पलालपीठेनाति सम्बन्धो। ब्यग्घचम्मओनद्धन्ति ब्यग्घचम्मेन अवनद्धम्। वाळरूपपरिक्खित्तन्ति वाळरूपेहि परिवारितम्। रतनपरिसिब्बितन्ति रतनसुत्तेन समन्ततो सिब्बितम्।
एतेसुपीति वङ्कफलकादीसुपि। ‘‘सङ्खथालकं पन भाजनीय’’न्ति पाठस्सानन्तरं ‘‘तथा’’ति पाठो अत्थि, सो एत्थ न युज्जति, परतो पन ‘‘येन केनचि कतं गरुभण्डमेवा’’ति पाठस्सानन्तरं युज्जति। तत्थ हि यथा येन केनचि कतं गरुभण्डमेव होति, तथा थम्भतुलासोपानफलकादीसु दारुमयं वा पासाणमयं वा यंकिञ्चि गेहसम्भाररूपं गरुभण्डमेवाति अत्थो।
सब्बन्ति सकलं उदकतुम्बपादकथलिकमण्डलम्। एतेसुपीति आधारकादीसुपि। तथा थम्भतलाति एत्थ तथासद्देन ‘गरुभण्डमेवा’’ति पदं अतिदिसति। सङ्घे दिन्नन्ति सङ्घस्स दिन्नम्। भूमत्थरणन्ति भूमियं अत्थरितब्बम्। तम्पीति एळकचम्मम्पि।
उदुक्खलं गरुभण्डमेवाति सम्बन्धो। एसेव नयो मुसलन्तिआदीसुपि। एतेसूति मञ्चपादादीसु। अनुञ्ञातवासियाति भाजनत्थाय अनुञ्ञातवासिया। धमकरणोति एत्थ ‘‘सङ्खं धमति, सङ्खधमको’’तिआदीसु विय निस्संयोगपाठोयेव युज्जति। तस्मा धमति वातेन पवत्ततीति धमो, वातहेतुको सद्दो, धमं करोतीति धमकरणोति वचनत्थो कातब्बो। सब्बमेतन्ति अनुञ्ञातवासिदण्डादिकं एतं सब्बम्। ततोति अनुञ्ञातवासिदण्डादिकतो, महन्ततरं वासिदण्डादिकं गरुभण्डन्ति योजना।
यथाजातमेवाति यथापवत्तमेव। तेहीति हत्थिदन्तादीहि, ‘‘कत’’इति पदेन सम्बन्धितब्बम्। तच्छितनिट्ठितोपीति तच्छितकम्मेन निट्ठितोपि।
मत्तिकाभण्डे एवं विनिच्छयो वेदितब्बोति योजना, उपभोगो च परिभोगो च उपभोगपरिभोगं, समाहारद्वन्दो। इदं पदं ‘‘घटपिधानादिकुलालभाजन’’न्ति पदेनेव सम्बन्धितब्बम्। थुपिकातीति एत्थ इतिसद्दो इमसद्दत्थो। इदं सब्बं सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डन्ति योजना। ‘‘अनतिरित्तपमाणो’’ति विसेसनपदं ‘‘घटको’’ति विसेस्यपदेनेव सम्बन्धितब्बम्। एत्थाति मत्तिकाभण्डे, आधारे वा निद्धारणे वा त्थ पच्चयो। मत्तिकाभण्डे कुण्डिका भाजनीयकोट्ठासं भजति, एवं लोहभण्डेपीति योजना। एत्थाति गरुभण्डविनिच्छये।

नवकम्मदानकथा

३२३. भण्डिकाट्ठपनमत्तेनाति एत्थ भण्डिकाट्ठपनं नाम भण्डिकयोजनन्ति आह ‘‘कपोतभण्डिकयोजनमत्तेना’’ति। अस्साति भिक्खुस्स। चितकधूमोति चितके उट्ठितो धूमो। एतस्सेवाति भिक्खुस्स एव विहारोति सम्बन्धो। धूमकालेति धूमस्स उट्ठितकाले। ‘‘अपलोकेत्वा’’ति इमिना धूमकाले अपलोकितं धूमकालिकम्। धूमकालिकं हुत्वाति अत्थयोजनं कत्वा पाळियं ‘‘परियोसितविहार’’न्ति पदेन सम्बन्धितब्बभावं दस्सेति। कतपरियोसितविहारन्ति कतपरियोसितो विहारो इमस्स नवकम्मस्साति कतपरियोसितविहारम्। इदं नवकम्मं देन्तीति सम्बन्धो। याव गोपानसियो न आरोहन्ति, ताव विप्पकतो नामाति योजना। ततोति गोपानसिआरोहनतो। कञ्चिदेव समादपेत्वा कारेस्सतीति विहारसामिकोयेव कञ्चि भिक्खुंसमादपेत्वा कारेस्सति। पञ्चहत्थे विहारेति सम्बन्धो। छवस्सिकं नवकम्मन्ति सम्बन्धो। एत्थाति अड्ढयोगे। सोति अड्ढयोगो। महल्लकं नियामेत्वा दस्सेन्तो आह ‘‘दसहत्थे एकादसहत्थे’’ति। दसवस्सिकं वा एकादसवस्सिकं वा नवकम्मन्ति सम्बन्धो। ततोति द्वादसहत्थतो। लोहपासादसदिसेपि पासादेति सम्बन्धो। ततोति द्वादसवस्सिकनवकम्मतो।
नवकम्मिकोति नवकम्मे युत्तपयुत्तो। उतुकालेति हेमन्तगिम्हकाले। पटिबाहितुन्ति अञ्ञेसं सम्पत्तभिक्खूनं पटिसेधेतुम्। आवाससामिकस्साति आवासदायकस्स। तस्साति आवाससामिकस्स। वंसेति अन्वये। तेति तव। सोति आवाससामिआदिको। भिक्खूहि जग्गितब्बोति सम्बन्धो। तेपीति ञातिउपट्ठाकापि। तस्मिम्पीति सङ्घिकपच्चयेपि। बहू आवासेति सम्बन्धो। एकं आवासन्ति योजना।
एकं वा आवासन्ति सम्बन्धो। ततोति विसज्जितावासेहि, उप्पन्नानीति सम्बन्धो। कुरुन्दियं पन वुत्तं, किन्ति वुत्तन्ति योजना। एकं मञ्चट्ठानं गहेत्वाति एकं मञ्चट्ठानं पुग्गलिकभावेन गहेत्वा। तिभागन्ति ततियभागम्। अयमेव वा पाठो। एत्थाति नट्ठविहारे। पुग्गलिकमेवाति पुग्गलिकं एव, पुग्गलिकं इव वा। जग्गाति जग्गाहि। हीति फलजोतको। एवं जग्गितो पनाति एवं जग्गितो विहारो पन। तस्मिन्ति जग्गन्ते। सद्धिविहारिकादीनं दातुकामो होतीति सङ्घस्स भण्डट्ठपनं वा नवकानं वसनट्ठानं वा अदत्वा अत्तनोयेव सद्धिविहारिकादीनं दातुकामो होति। सद्धिविहारिकादीनं दातुं लब्भतीति सब्बविहारं पुग्गलिकभावेन अग्गहेत्वा एकदेसस्सेव गहितत्ता सद्धिविहारिकादीनं दातुं लब्भतीति अत्थो। जग्गापेतब्बो इति वुत्तन्ति योजना। एत्थ ‘‘वुत्त’’न्ति पाठो अत्थि, सो अपाठोयेव ‘‘कुरुन्दियं पन वुत्त’’न्ति पदस्स आकारत्ता।
अञ्ञं इदम्पि च वक्खमानवचनं तत्थेव कुरुन्दियं वुत्तन्ति योजना। किन्ति वुत्तन्ति आह ‘‘द्वे भिक्खू’’तिआदि। द्वे भिक्खू करोन्तीति सम्बन्धो। येनाति भिक्खुना। सोयेव सामीति येन सा भूमि पठमं गहिता, सोयेव सामीति अत्थो। पतिरूपे ठानेति पतिरूपे सेनासनट्ठाने। तन्ति पुग्गलिककरणम्। यं पन वयकम्मन्ति योजना। एत्थ च वयकम्मन्ति तस्मिं विहारे कतस्स कम्मस्स मूलम्। विहारस्स मूलं दातब्बन्ति वुत्तं होति। तस्साति सङ्घिकं करोन्तस्स। तत्थेवाति कतविहारे एव। कतावासेति समीपत्थे भुम्मवचनं, कतावाससमीपेति वुत्तं होति। छायूपगफलूपगाति छायं उपगच्छन्ता च फलं उपगच्छन्ता च, छायाफलानि उपहरन्ताति अत्थो। अपलोकेत्वाति सङ्घं अपलोकेत्वा। सामिकाति रुक्खसामिका। हारेतब्बाति अपनेतब्बा।
‘‘सङ्घिकवल्लिमत्तम्पि अग्गहेत्वा’’ति इमिना सङ्घिकं गहेत्वा सङ्घिकाय भूमिया सचे विहारं करोति, सङ्घिकमेवाति दस्सेति। द्विभूमकतिभूमकादीसु पासादेसु उपड्ढभागं दस्सेन्तो आह ‘‘पासादो चेव होती’’तिआदि। उपरि पासादोति सम्बन्धो। सोति विहारकारको भिक्खु, तस्स हेट्ठापासादोति सम्बन्धो। विहारेति सङ्घिकविहारे, विहारसमीपेति अत्थो। अकतट्ठानेति चयपमुखानं अकतपुब्बट्ठाने। चयं वा पमुखं वाति सङ्घिकविहारस्स चयं वा पमुखं वा। बहिकुट्टेति कुट्टस्स, कुट्टतो वा बहि। तस्साति चयपमुखकारकस्स भिक्खुस्स होतीति सम्बन्धो । विसमं पब्बतकन्दरादिन्ति सम्बन्धो। अपदेति सुकरस्स अकारणे। कतं होतीति चयं वा पमुखं वा कतं होति। तत्थाति चयपमुखेसु, सङ्घो अनिस्सरो इति वुत्तन्ति योजना।
वरसेय्यं गहेतुन्ति सम्बन्धो।
पुन आगन्त्वाति पक्कमित्वा पुन आगन्त्वा। तस्साति नवकम्मगाहकस्स भिक्खुस्स। एतन्ति सेनासनम्।

अञ्ञत्रपरिभोगपटिक्खेपादिकथा

३२४. नातिहरन्तीति एत्थ अतिसद्दो हरणत्थो, हरसद्दो परिभुञ्जनत्थोति आह ‘‘अञ्ञत्र हरित्वा न परिभुञ्जन्ती’’ति। यं मञ्चपीठादीति योजना। तत्थाति उन्द्रियमहाविहारे। तन्ति मञ्चपीठादिम्। तस्माति यस्मा अनुजानाति, तस्मा। तन्ति मञ्चपीठादिम्। अञ्ञत्राति अञ्ञं विहारम्। अरोगन्ति अनट्ठाजिण्णत्ता अरोगम्। तस्मिं विहारेति उन्द्रियविहारे। तस्मिन्ति उन्द्रियविहारे। ततोति उन्द्रियविहारतो। सुयोजितानीति सुट्ठु योजितानि। मूलदानं वा पटिपाकतिकं वा नत्थीति अधिप्पायो। छड्डितविहारतोति भिक्खूहि अनपेक्खेन छड्डितसङ्घिकविहारतो च पुग्गलेन सापेक्खेन छड्डितपुग्गलिकविहारतो च। आवासिककालेति आवासिकानं ठितकाले। ततोति छड्डितविहारतो।
फातिकम्मत्थायाति एत्थ फातिसद्दो वड्ढनत्थोति आह ‘‘वड्ढिकम्मत्थाया’’ति। एत्थाति ‘‘फातिकम्मत्थाया’’ति पाठे।
चक्कलिकन्ति चक्काकारेन लाति पवत्तति, चक्काकारं वा लाति गण्हातीति चक्कलं, तदेव चक्कलिकं, पादपुञ्जनं, ‘‘कम्बलादीहि वेठेत्वा कत’’न्ति इमिना तस्स करणाकारं दस्सेति। येहीति पादेहि । उदकन्ति सेनासनस्स तिन्तकं उदकम्। उदकं न पञ्ञायतीति योजना। सउपाहनेन अक्कमितुं न वट्टतीति योजना।
सुधाभूमियन्ति सुधाय लित्तायं भूमियम्। परिभण्डभूमियन्ति गोमयकसावपरिभण्डभूमियम्। पादाति मञ्चपादा। तस्मिन्ति चोळके। ठपेन्तस्साति मञ्चपादे ठपेन्तस्स। तत्थाति तेसु भिक्खूसु । नेवासिकाति निबद्धं वसन्तीति नेवासिका। ठपेन्तीति मञ्चपादे ठपेन्ति। तथेवाति यथा नेवासिका वळञ्जन्ति, तथेव आगन्तुकेहि वळञ्जितुं वट्टतीति अत्थो।
सेतभित्ति वाति एत्थ वासद्देन नीलभित्तिआदयो सम्पिण्डेति। ‘‘द्वारम्पि वातपानम्पी’’तिआदिना सामञ्ञतो वुत्तत्ता द्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा। केनचि वा वत्थादिनाति सम्बन्धो।
‘‘हुत्वा’’ति इमिना ‘‘धोतपादका’’ति पदस्स ‘‘निपज्जितु’’न्ति पदे किरियाविसेसनभावं दस्सेति, ‘‘भिक्खू’’ति पदे कारकविसेसनभावं निवत्तेति। कस्मिं ठाने निपज्जितुं कुक्कुच्चायन्तीति आह ‘‘धोतेहि पादेहि अक्कमितब्बट्ठाने’’ति। ‘‘अक्कमितब्बट्ठानस्सेतं अधिवचन’’न्ति इमिना ‘‘धोतपादके’’ति पाठस्स धोतो पादो तिट्ठति एत्थ ठानेति धोतपादकं, तस्मिं धोतपादकेति अत्थं दस्सेति। एतन्ति ‘‘धोतपादके’’ति नामम्। ‘‘पच्चत्थरित्वा’’ति एत्थ केन पच्चत्थरित्वाति आह ‘‘पच्चत्थरणेना’’ति। ‘‘अत्तनो सन्तकेना’’ति इमिना सङ्घिकेन पच्चत्थरणेन पच्चत्थरणं पटिक्खिपति। निद्दायतोपीति निद्दायकारणापि, संकुटितेति सम्बन्धो। अथ वा निद्दायतोपीति निद्दायन्तस्सपि। ‘‘सरीरावयवो’’ति पदे साम्यत्थछट्ठी, ‘‘आपत्तियेवा’’ति पदे सम्पदानम्। लोमेसु फुसन्तेसूति सम्बन्धो। ‘‘परिभोगसीसेना’’ति इमिना परिभोगं अकत्वा केनचि कम्मेन सरीरावयवेन फुसन्तस्स अनापत्तीति दस्सेति। हत्थतलेन फुसितुं पादतलेन फुसितुं वा अक्कमितुं वाति यथालाभयोजना दट्ठब्बा। ‘‘परिभोगसीसेना’’ति पदस्स अत्थं दस्सेन्तो आह ‘‘मञ्चपीठं नीहरन्तस्सा’’तिआदि।

सङ्घभत्तादिअनुजाननकथा

३२५. ‘‘सङ्घस्स भत्त’’न्ति इमिना सङ्घभत्तन्ति पदस्स छट्ठीसमासं दस्सेति। सङ्घस्स अत्थाय आभतं भत्तं कातुं न सक्कोन्तीति योजना। उद्देसभत्तन्तिआदीसु एवमत्थो वेदितब्बोति योजना। ‘‘उद्देसेन लद्धभिक्खूनं भत्तं कातु’’न्ति इमिना उद्देसेन लद्धभिक्खूनं कातब्बं भत्तं उद्देसभत्तन्ति वचनत्थं दस्सेति। तथेवाति यथा सङ्घतो उद्दिसित्वा लद्धभिक्खू, तथेव। परिच्छिन्दित्वाति ‘‘एकं वा’’तिआदिना परिच्छिन्दित्वा। तेसन्ति लद्धभिक्खूनम्। इमिना निमन्तेत्वा लद्धभिक्खूनं कातब्बं भत्तं निमन्तनभत्तन्ति वचनत्थं दस्सेति। ‘‘सलाकायो छिन्दित्वा’’ति इमिना सलाकायो छिन्दित्वा कातब्बं भत्तं सलाकभत्तन्ति वचनत्थं दस्सेति। पक्खिकन्ति उपोसथिकन्ति पाटिपदिकन्ति एवं नियामेत्वाति योजना। पञ्चमीआदीसु पक्खेसु कातब्बं पक्खिकम्। उपोसथे कातब्बं उपोसथिकम्। पाटिपदे कातब्बं पाटिपदिकं, तमेव भत्तं पाटिपदिकभत्तम्। उद्देसभत्तं निमन्तनन्ति एत्थ इतिसद्दो आद्यत्थो, उद्देसभत्तं निमन्तनन्तिआदिं इमं वोहारं पत्तानीति हि अत्थो। उद्देसभत्तादीनियेव अनुजाननमकत्वा कस्मा सङ्घभत्तम्पि अनुजानातीति आह ‘‘यस्मा पना’’तिआदि। तत्थ यस्मा सक्खिस्सन्तीति सम्बन्धो। तेति मनुस्सा। तम्पीति सङ्घभत्तम्पि। पिसद्देन उद्देसभत्तादीनि अपेक्खति।
सङ्घभत्तादीनं वित्थारं दस्सेन्तो आह ‘‘तत्था’’तिआदि। तत्थ तत्थाति ‘‘सङ्घभत्तं उद्देसभत्त’’न्तिआदिपाठे, एवं विनिच्छयो वेदितब्बोति योजना, सङ्घभत्तादीसु वा निद्धारणे भुम्मं, भुञ्जन्तानं अम्हाकं अज्ज दस द्वादस दिवसा अहेसुन्ति योजना। अञ्ञतोति अञ्ञस्मा ठाना। तत्थाति सङ्घभत्ते। वत्तब्बाति मनुस्सा वत्तब्बा। तन्ति सङ्घभत्तं, धातुकम्मं, ‘‘अम्हाक’’न्ति कारितकम्मम्। तन्ति सङ्घभत्तम्।

उद्देसभत्तकथा

अयं नयो एवं वेदितब्बोति योजना। रञ्ञा वा पहितेति सम्बन्धो। सचे अत्थीति सचे ठितिका अत्थि। उद्देसकेनाति भत्तुद्देसकेन । न अतिक्कामेतब्बन्ति उद्देसभत्तं न अतिक्कामेतब्बम्। ते पनाति पिण्डपातिका पन। ठितिकं ठपेत्वाति ठितिकं ठितट्ठाने ठपेत्वा मुञ्चित्वाति अत्थो। तेसन्ति महाथेरानम्। योजनन्तरिकविहारतोपीति योजनेन ब्यवधाने ठितविहारतोपि। ठितट्ठानतोति ठितिकाय ठितट्ठानतो। असम्पत्तानम्पीति भत्तुद्देसट्ठानं असम्पत्तानम्पि। वड्ढिता नाम सीमाति उपचारसीमा वड्ढिता नाम। सङ्घनवकस्स दिन्नेपीति याव दुतियभागो न दातब्बो, ताव सङ्घनवकस्स दिन्नेपि। वस्सग्गेनाति गणियतीति गं, वस्समेव गं वस्सग्गं, तेन वस्सग्गेन, वस्सगणनायाति वुत्तं होति। यदि ‘‘वस्सग्घेना’’ति चतुत्थक्खरेन पाठो भवेय्य, एवं सति वस्सपरिच्छेदेनाति अत्थो दट्ठब्बो, अयमेव युत्ततरो।
एकस्मिं विहारेति एकिस्सं विहारसीमायम्। तस्मिंयेव भत्तुद्देसट्ठानेति एत्थ एवसद्देन अञ्ञस्मिं ठाने गाहणं पटिक्खिपति। एकोति एको दायको। तेनाति पहितभिक्खुना। सो अत्थोति सो हेतु। तंदिवसन्ति तस्मिं पहितदिवसे। पमुस्सतीति सतिपवासेन मुस्सति। भोजनसालायाति भत्तुद्देसट्ठानसङ्खाताय भोजनसालाय। या पकतिट्ठितिकाति योजना। ‘‘एकाबद्धा होन्ती’’ति वुत्तवचनस्स अत्थं दस्सेन्तो आह ‘‘अञ्ञमञ्ञं द्वादसहत्थन्तरं अविजहित्वा’’ति। नवं ठितिकन्ति भत्तुद्देसट्ठाने ठपितपकतिट्ठितिकतो अञ्ञं नवं ठितिकम्। हीति सच्चं, यस्मा वा। एतन्ति उद्देसभत्तम्। ‘‘स्वे’’ति नियामेत्वा वुत्तत्ता दुतियदिवसे न लब्भति।
कोचीति दायको। सकविहारे ठीतिकावसेनेव गाहेतब्बन्ति यं विहारं गच्छन्ति, तत्थ अपविट्ठत्ता सकविहारे ठितिकावसेनेव गाहेतब्बम्। दिन्नं पन भत्तं गाहेतब्बन्ति सम्बन्धो। सम्पत्तानन्ति दिन्नट्ठानं सम्पत्तानम्। तत्थाति दिन्नट्ठानं, सम्पत्तानंयेवाति सम्बन्धो। तस्स विहारस्साति पविट्ठविहारस्स। तस्मिं तस्मिं ठानेति गामद्वारवीथिचतुक्कसङ्खाते तस्मिं तस्मिं ठाने। अन्तोउपचारगतानन्ति एत्थ अन्तोउपचारो नाम द्वादसहत्थब्भन्तरम्।
गामद्वारूपचार वीथिचतुक्कूपचार घरूपचारेसु तीसु घरूपचारस्स विसेसं दस्सेन्तो आह ‘‘घरूपचारो चेत्था’’तिआदि। एत्थाति तीसु उपचारेसु। घरूपचारो वेदितब्बोति सम्बन्धो। एको उपचारो एत्थाति एकूपचारं घरम्। इमेसन्ति चतुन्नं घरानम्। तत्थाति चतूसु घरेसु। एककुलस्स यं घरन्ति सम्बन्धो। एकवळञ्जन्ति एकद्वारेन समानपरिभोगम्। तत्थाति एकूपचारे।
यं पन एकं घरं कतन्ति सम्बन्धो। सुखविहारत्थायाति कलहं विच्छिन्दित्वा सुखविहारत्थाय। तस्मिं तस्मिं ठानेति भित्तिया परिच्छिन्ने तस्मिं तस्मिं ठाने।
यस्मिं पन घरे निसीदापेन्तीति सम्बन्धो। यम्पि निवेसनन्ति योजना।
यो पन उद्देसलाभो उप्पज्जति, सो पापुणातीति योजना। किञ्चापि दिस्सन्ति, तथापीति योजना।
यो पनाति भिक्खु पन, लभतीति सम्बन्धो। अञ्ञस्मिन्ति अत्तना अञ्ञस्मिम्। तेनाति उद्देसभत्तं लभन्तेन भिक्खुना।
कालं पटिमानेन्तेसूति भोजनकालं पटिमानेन्तेसु भिक्खूसु, निसिन्नेसूति सम्बन्धो। कोचि मनुस्सो वदतीति सम्बन्धो। सङ्घुद्देसपत्तं देथ इति वाति योजना। ‘‘एसेव नयो’’ति इमिना पत्तस्स ठाने भिक्खुं पक्खिपित्वा वुत्ते अतिदिसति।
एत्थाति उद्देसभत्ते, एवंवचने वा। पेसलोति पियसीलो। तेनाति उद्देसकेन। किन्ति जानातीति आह ‘‘दसवस्सेन लद्ध’’न्ति। तस्साति उद्देसकस्स, वचनन्ति सम्बन्धो। अप्पसद्दाति सणिकसद्दा। ‘‘अपसद्दा’’तिपि पाठो, निस्सद्दाति अत्थो। सब्बनवकस्साति सब्बेसं भिक्खूनं नवकस्स। छायायपि पुच्छियमानायाति अनादरे भुम्मवचनं, सामिवचनं वा। न लभतीति पापुणापितत्ता न लभति। निसिन्नस्सापि निद्दायन्तस्सापीति अनादरे सामिवचनं, भिक्खुस्स निसिन्नस्सापि निद्दायन्तस्सापीति अत्थो। हीति सच्चम्। एतं भाजनीयभण्डं नामाति योजना। तत्थाति ‘‘सम्पत्तस्सेव पापुणाती’’ति वचने। उपचारेनाति द्वादसहत्थूपचारेन। तस्मिन्ति अन्तोपरिक्खेपे।
कोचि उपासको पहिणातीति सम्बन्धो। पणीतभोजनानन्ति पणीतभोजनेहि। उदकस्साति उदकेन, पूरेत्वाति सम्बन्धो। आगता मनुस्साति सम्बन्धो। येनाति भिक्खुना। यन्ति वत्थु। तिचीवरपरिवारन्ति तिचीवरेन परिवारितं, तिचीवरपरिवारवन्तं वा उद्देसभत्तन्ति अत्थो। हि सच्चं अस्स भिक्खुस्स पुञ्ञविसेसो ईदिसोति योजना। ननु उदकंपिस्स पुञ्ञविसेसं, कस्मा अञ्ञं उद्देसभत्तं लभतीति आह ‘‘उदकं पना’’तिआदि।
गहेत्वा आगता ते मनुस्साति योजना। तेसन्ति महाथेरादीनम्। दहरसामणेरेहीति दहरेहि सामणेरेहि, लद्धेसूति सम्बन्धो।
तत्थाति उद्देसभत्ते। पुरतोति महाथेरानं पुरतो। पत्तेति सङ्घुद्देसपत्ते, अगाहितेयेवाति सम्बन्धो। आहटम्पि उद्देसभत्तन्ति सम्बन्धो।
एको वदतीति सम्बन्धो। सोति मनुस्सो, भणतीति सम्बन्धो। यथा ते रुच्चति, तथा वत्वा आहराति योजना। विस्सट्ठदूतो नामाति अत्तनो रुचिं विस्सज्जित्वा तस्स रुचिया विस्सट्ठो दूतो नाम। पटिपाटिपत्तं वाति सङ्घतो पटिपाटिया लद्धं पत्तं वा, इदं निमन्तनभत्तं सन्धाय वुत्तम्। यं इच्छतीति विस्सट्ठदूतो यं इच्छति। सोति बालो, न वत्तब्बोति सम्बन्धो। पुच्छासभागेन वदेय्याति सम्बन्धो। ततोति वदनकारणा।
कूटट्ठितिका नामाति अञ्ञेहि उद्देसभत्तेहि मिस्सेत्वा उजुकट्ठितिकाय पवत्तित्वा कूटेन पवत्ता ठितिका नाम होति। तमेवत्थं वित्थारेन्तो आह ‘‘रञ्ञो वा ही’’तिआदि। एकचारिकभत्तानीति पति एकं कत्वा चरितब्बानि भक्खितब्बानीति एकचारिकानि, अञ्ञेहि उद्देसभत्तेहि अमिस्सेत्वा पति एकं कत्वा भक्खितब्बानीति वुत्तं होति, तानियेव भत्तानि एकचारिकभत्तानि। एकच्चे भिक्खू गताति सम्बन्धो। तेसूति एकच्चेसु भिक्खूसु। तङ्खणंयेवाति तस्मिं निसिन्नक्खणेयेव। पुन तङ्खणंयेवाति तस्मिं गाहणक्खणेयेव। ‘‘पणीतभत्त’’न्ति वुत्ते ‘‘कतिवस्सतो पट्ठाया’’ति वदन्ति, ‘‘एत्तकवस्सतो नामा’’ति वुत्तेति योजना। गाहितेति ठितिकं अजानन्तेहि आगन्तुकेहि पत्ते गाहिते। आगतेहिपि ठितिकं जाननकभिक्खूहीति सम्बन्धो। एसेव नयो परतोपि। भिक्खूयेव आगच्छन्तूति पत्तं अग्गहेत्वा भिक्खूयेव आगच्छन्तूति अधिप्पायो।
नेति ठितिकं अजानन्ते आगन्तुके। राजा भोजेत्वाति राजा अत्तनो गेहे भोजेत्वा। नेसन्ति आगन्तुकानं, पत्तेपीति सम्बन्धो। यं आहटन्ति यं भत्तं अभुञ्जित्वा आहटम्। तं न गाहेतब्बन्ति तं भत्तं ठितिकाय न गाहेतब्बं थोकत्ता। नेसन्ति आगन्तुकानम्। गीवा होतीति इणं होति। इणं नाम पटिदातब्बसभावो होति, तस्मा पटिदातब्बन्ति अधिप्पायो। एत्थाति ठितिकं अजानित्वा भुत्तट्ठाने। ताव निसीदितब्बन्ति ताव आगमेत्वा निसीदितब्बम्। पत्तट्ठानेन गाहणम्पि गीवासदिसोति पुरिमथेरस्स मति भवेय्य। एवञ्हि सति द्विन्नं थेरानं वादो सदिसोयेव।
एको पिण्डपातोति सम्बन्धो। तथारूपोति तिचीवरपरिवारो सतग्घनको। अयन्ति पिण्डपातो। इति वुत्तं अट्ठकथासु।
एको भिक्खूति सम्बन्धो। अन्तराभट्ठकोति उद्देसभत्तस्स अन्तरे वेमज्झे भस्सति गलतीति अन्तराभट्ठको। परिपुण्णवस्सो यो पन सामणेरोति योजना। तस्स उपसम्पज्जितसामणेरस्स ठितिका अतिक्कन्ताति सम्बन्धो। सोति उद्देसभत्तपत्तो भिक्खु। समीपेति अत्तनो समीपे। तञ्चे थेय्याय हरन्तीति तं पत्तं पत्तहारका थेय्याय हरन्ति चे। गीवा होतीति पत्तदापकस्स गीवा होति। सो भिक्खूति समीपे निसिन्नो सो भिक्खु। अस्साति पत्तदापकस्स। ‘‘अय’’न्ति पोत्थकेसु पाठो अत्थि, सो न सुन्दरो। ततोति उद्देसभत्तघरतो। ‘‘सुहटो’’ति वचनस्स अत्थं दस्सेन्तो आह ‘‘भत्तस्स दिन्नत्ता गीवा न होती’’ति।
सादियनकोति उद्देसभत्तसादियनको, होतीति सम्बन्धो। दसहिपि पत्तेहि भत्तं आहरापेत्वाति योजना। भिक्खुदत्तियं नामाति भिक्खुना दत्तियं नाम। सो भिक्खूति सादियनको सो भिक्खु। ते भिक्खूति पिण्डपातिके ते भिक्खू। एथ भन्ते मय्हं सहाया होथ इति वत्वाति सम्बन्धो। तस्साति उपासकस्स। तत्थाति उपासकस्स घरे। तस्सेवाति सादियनकस्सेव। इतरेति नवपिण्डपातिका। नेसन्ति दसन्नं भिक्खूनम्। तस्स भिक्खुनोति सादियनकस्स भिक्खुनो। भुत्तावीनन्ति भुत्तवन्तानम्।
तेति नवपिण्डपातिका, वुत्ता गच्छन्तीति सम्बन्धो। तत्थाति उपासकस्स घरे। तत्राति दससु भिक्खूसु। मधुरेन सरेन अनुमोदनं करोन्तस्स एकस्स धम्मकथं सुत्वाति योजना। अकतभागो नामाति पुब्बे न करियित्थाति अकतो, सोयेव भागो कोट्ठासोति अकतभागो, आगन्तुकभागो नामाति अत्थो।
एको उपासको देतीति सम्बन्धो। इमन्ति खादनीयभोजनीयम्। पत्तसामिकस्स दातब्बन्ति योजना। ठपेत्वाति पकतिया ठपेत्वा। ‘‘सब्बो सङ्घो भुञ्जतू’’ति वत्वा च किञ्चि अवत्वा च गतेपि पठममेव ‘‘सब्बं सङ्घिकं पत्तं देथा’’ति वुत्तत्ता भाजेत्वा परिभुञ्जितब्बम्।
पातिया आहरित्वाति सम्बन्धो। एकेकं आलोपन्ति एकेकस्स भिक्खुस्स एकेकं आलोपम्। अच्छतीति वसति। कस्स तेति कस्स अत्थाय तया, आनीतन्ति योजना। ‘‘एकेन भिक्खुना’’ति पदं ‘‘गाहेतब्ब’’न्ति पदे कारितकम्मं, ‘‘भत्त’’न्ति धातुकम्मं तब्बपच्चयो वदति।
किं आहरीयतीति अवत्वाति किं वत्थु तया आहरीतीति उपासकं अपुच्छित्वा। ‘‘किं आहरिस्ससी’’तिपि पाठो, किं वत्थुं त्वं आहरिस्ससीति अत्थो। सपरिवाराय यागुया च महग्घानं फलानञ्च पणीतानं खज्जकानञ्च तथा आवेणिका ठितिका कातब्बाति योजना । एका एव ठितिकाति समाना एव ठितिका। तथा फाणितस्साति एत्थ तथासद्देन ‘‘एका एव ठितिका वट्टती’’ति पदं अतिदिसति।
इति उद्देसभत्तकथाय योजना समत्ता।

निमन्तनभत्तकथा

निमन्तनं पुग्गलिकं सङ्घिकञ्चाति दुविधम्। तत्थ पुग्गलिकं सन्धाय वुत्तं ‘‘पुग्गलिकं चे सयमेव इस्सरो’’ति। ‘‘एत्तके भिक्खू सङ्घतो उद्दिसथा’’तिआदीनि अवत्वा ‘‘एत्तकानं भिक्खूनं भत्तं गण्हथा’’ति निमन्तेत्वा दिन्नं सङ्घिकं निमन्तनं नाम। एत्थाति निमन्तने। पिण्डपातिकानम्पि वट्टतीति ‘‘भिक्ख’’न्ति कप्पियवोहारेन वुत्तत्ता पिण्डपातिकानम्पि वट्टति। पटिपाटियाति सङ्घतो लद्धपटिपाटिया। आगतमनुस्सो वदतीति सम्बन्धो। विच्छिन्दित्वाति ‘‘तुम्हे च गच्छथा’’ति वचनं विच्छिन्दित्वा।
निमन्तनभत्तघरतोति निमन्तनभत्तस्स दिन्नघरतो। एको आहरतीति सम्बन्धो। पूरेत्वाति भत्तस्स पूरेत्वा। तन्ति भत्तम्। इधापीति निमन्तनेपि।
ततोति वदनकारणा। ‘‘सो भिक्खू’’ति पदं ‘‘अस्सा’’ति पदे पकतिकत्ता, ‘‘जिगुच्छनीयो’’ति पदं तत्थेव विकतिकत्ता। अस्साति भवेय्य, होति वा। ‘‘पत्तत्थाय आगतोम्ही’’ति वदन्तस्स तस्स पत्तो दातब्बोति योजना। भत्ताहरणकपत्तन्ति भत्तं आहरति अनेनाति भत्ताहरणको, सोयेव पत्तो भत्ताहरणकपत्तो, तम्। पटिपाटिभत्तन्ति पटिपाटिया लद्धं भत्तम्।
आलोपभत्तट्ठितिकतोति एकेकआलोपेन लद्धस्स भत्तस्स ठितिकतो। आलोपसङ्खेपेनाति एकेकस्मिं आलोपे तंसंखिपनेन। अयं नयो उद्देसभत्ततो विसेसो। कस्स ते आभतन्ति कस्स अत्थाय तया आभतन्ति योजना। सङ्घस्स मे भत्तन्ति सङ्घस्स अत्थाय मया भत्तं आभतम्। थेरानं मे भत्तन्ति थेरानं मया भत्तं आभतम्।
उपासको पहिणातीति सम्बन्धो। इमे तयो जनाति सङ्घत्थेरो च गन्थधुतङ्गवसेन अभिञ्ञातो च भत्तुद्देसको चाति इमे तयो जना। पुच्छितुन्ति ‘‘किं सङ्घतो गण्हामि, उदाहु ये जानामि, तेहि सद्धिं आगच्छामी’’ति पुच्छितुम्। आरुहियित्थाति आरूळ्हा। अत्तनवमेहीति अत्ता नवमो एतेसन्ति अत्तनवमा, तेहि भिक्खूहीति सम्बन्धो। हीति यस्मा। एते भिक्खूति सङ्घत्थेरादयो तयो एते भिक्खू। तेनाति गन्थधुतङ्गादीहि अनभिञ्ञातेन भिक्खुना पटिपज्जितब्बन्ति सम्बन्धो। निस्सितके वा, ये भिक्खू जानाथ, ते भिक्खू वा गहेत्वाति योजना। अत्तना अञ्ञो गामो गन्तब्बोति सम्बन्धो। सोयेव गामोति निमन्तनगामोयेव।
तत्राति असनसालायम्। उस्सवादीसूति छणादीसु। आदिसद्देन अञ्ञेन केनचि कारणेन मनुस्सानं बहुसन्निपातं सङ्गण्हाति। तदाति तस्मिं निमन्तनकाले। सन्निपातट्ठानतोति भिक्खूनं सन्निपातट्ठानतो। यथासत्तीति सत्तिया अनुरूपं, सत्तिं अनतिक्कमित्वाति अत्थो। एत्थ च सत्तिसद्दस्स कुन्तसङ्खातस्स सत्थस्सपि वाचकत्ता तं पटिक्खिपन्तो आह ‘‘यथाबल’’न्ति।
सङ्घत्थेरो वा आगच्छन्तीति सम्बन्धो। बहुकत्तारमपेक्खित्वा ‘‘आगच्छन्ती’’ति बहुवचनवसेन वुत्तम्। एकवारन्ति एकस्मिं दिवसे, आगमनदिवसेति अत्थो। पटिबद्धकालतोति तत्थेव सकट्ठाने वासस्स निबद्धकालतो। दुतियवारेति दुतियदिवसे। अभिनवआगन्तुकावाति अनागमनपुब्बा अभिनवा आगन्तुकाव। तत्राति तस्मिं पत्तट्ठाने। तेसन्ति अभिनवआगन्तुकानम्। एत्थाति अनागतपुब्बट्ठाने।
सब्बत्थाति सब्बेसु सकट्ठानआगन्तुकट्ठानेसु। तेनाति अतिलाभिना भिक्खुना। अविसेसेत्वाति विसेसमकत्वा।

सलाकभत्तकथा

सलाकभत्तं पन एवं वेदितब्बन्ति योजना। ‘‘वचनतो’’ति पदं ‘‘दातब्बा’’ति पदे ञापकहेतु। सलाकाय वाति कुसदण्डे वा। असुकस्स नामाति असुकस्स नाम उपासकस्स। उपनिबन्धित्वाति लिखित्वा, छिन्दित्वाति अत्थो। ‘‘ओपुञ्जित्वा’’ति पदस्स अत्थं दस्सेन्तो आह ‘‘पुनप्पुनं हेट्ठुपरियवसेन आलोळेत्वा’’ति। भत्तुद्देसकेन दातब्बाति सम्बन्धो।
न बहुकाति अप्पका। गामवसेनपीति येभुय्येन समानलाभगामवसेनपि। पिसद्देन कुलं अपेक्खति। गाहेन्तेन गाहितानेवाति सम्बन्धो। सट्ठिसलाकभत्तानि होन्तीति योजना। तेसन्ति द्विन्नं तिण्णं सलाकभत्तानम्।
तन्ति बहुसलाकभत्तगामम्। तं पनाति एकसलाकभत्तं पन। एतेसूति भिक्खूसु। निग्गहेनाति दूरत्ता अनिच्छन्तस्सपि एकस्स निग्गहेन। तन्ति सलाकभत्तम्। ओरिमगामेति ओरभागे ठिते गामे। गाहितसञ्ञायाति गाहिता इति सञ्ञाय। पुन विहारं आगन्त्वाति पुन विहारं अनागन्त्वा ओरिमगामे सलाकभत्तानि पठमं गहेत्वा पच्छा विहारं आगन्त्वा अत्तनो पापेत्वा भुञ्जितुम्पि वट्टति। कस्मा पुन विहारो आगन्तब्बो, ननु अगाहितोपि अत्तनो पत्तत्ता गहेत्वा भुञ्जितुं वट्टतीति आह ‘‘न ही’’तिआदि। हि यस्मा बहिसीमाय सङ्घलाभो गाहेतुं न लब्भति, तस्मा विहारो आगन्तब्बोति योजना। एकबाहवसेन वाति एकाय घरपाळिसङ्खाताय बाहायवसेन वा। वीथिआदीसु चाति वीथिबाहकुलेसु च, निद्धारणे भुम्मम्। यत्थाति यस्मिं ठाने। सलाकासु असति असन्तासूति योजना। उद्दिसित्वापीति ‘‘असुकगामस्स सलाकभत्तानि तुय्हं पापुणन्ती’’ति गामादीनि उद्दिसित्वापि।
तमेवत्थं वित्थारेन्तो आह ‘‘तेन ही’’तिआदि। तत्थ तेनाति सलाकदायकेन भिक्खुना। गाहेतब्बन्ति सम्बन्धो। वारगामेति अतिदूरत्ता वारेन गन्तब्बे गामे। तत्राति तं गामम्।
अतिरेकगावुतेति गावुततो अतिरेके ठाने। तंदिवसन्ति तस्मिं सलाकभत्तगहणदिवसे। यो न गच्छति, तस्स न दातब्बाति योजना। हीति यस्मा। तीणि पन दिवसानीति अच्चन्तसंयोगे चेतं उपयोगवचनम्। तन्ति ओरिमवारगामसलाकम्। दण्डकम्मं पन किन्ति गाळ्हं कातब्बन्ति आह ‘‘सट्ठितो वा पण्णासतो वा न परिहापेतब्ब’’न्ति। विहारवारोति विहारस्स रक्खनत्थाय वारो। विहारवारिकस्साति विहारं वारेन, वारं गहेत्वा वा रक्खतीति विहारवारिको, तस्स दातब्बाति सम्बन्धो। विहारगोपकाति विहारं गोपेन्तीति विहारगोपका। अञ्ञथत्तन्ति पसादञ्ञथत्तम्। अञ्ञेसु कुलेसु दातब्बाति अञ्ञेसं कुलानं यागुआदयो दातब्बा।
वारं गाहेत्वाति अञ्ञेहि वारं गाहापेत्वा। नेसन्ति विहारवारिकानम्। सलाकाति पकतिकत्तारं अपेक्खित्वा ‘‘भवन्ती’’ति बहुवचनवसेन वुत्तम्। फातिकम्ममेवाति विहाररक्खनत्थाय सङ्घेन दातब्बफातिकम्ममेव। अञ्ञम्पीति पिसद्देन न केवलं फातिकम्ममेव, अञ्ञम्पीति दस्सेति। अतिरेकउत्तरिभङ्गस्साति अतिरेकं उत्तरिभङ्गमेतस्साति अतिरेकउत्तरिभङ्गं, तस्स।
सलाका लद्धाति सलाका एव लद्धा। तंदिवसन्ति तस्मिं सलाकलद्धदिवसे। एकस्सेवाति एकेकस्सेव। विजटेत्वाति तानि द्वे तीणि एकचारिकभत्तानि विजटं निगुम्बं कत्वा।
एकसम्भोगाति एकतो सम्भोगा। गाहेन्तेन दातुन्ति सम्बन्धो। सम्मुखीभूतस्साति उपचारसीमायं ठितस्स यस्स कस्सचि, पापेत्वाति योजना। रससलाकन्ति उच्छुसलाकम्। ‘‘रसालसलाक’’न्तिपि पाठो, अयमेवत्थो। खुद्दकविहारे गाहेतब्बविधानं दस्सेत्वा महाआवासे तं दस्सेन्तो आह ‘‘महाआवासे’’तिआदि।
‘‘तक्कसलाकम्पि …पे॰… दातुं वट्टती’’ति इदं खुद्दकविहारं सन्धाय वुत्तं, तेन वुत्तं ‘‘महाआवासे’’तिआदि। भेसज्जादिसलाकायोति एत्थ आदिसद्देन गन्धमालासलाकायो सङ्गण्हाति। एत्थाति सलाकासु। अग्गभिक्खमत्तन्ति अग्गतो दातब्बं भिक्खामत्तम्। तादिसानि भत्तानीति अग्गभिक्खामत्तसभावानि भत्तानि। नो चेति तादिसानि भत्तानि बहूनि नो चे होन्ति। लद्धा वा अलद्धा वाति लभित्वा वा अलभित्वा वा।
सलाकासु गाहितासूति अञ्ञासु सलाकासु गाहितासु। समीपे ठितस्साति हत्थं अपसारेत्वा समीपे ठितस्स। अस्साति भिक्खुस्स। अयं सलाकाति ‘‘अयं तस्स सलाका’’ति ठपेतुं वट्टति। अधम्मिकाति कतिका अधम्मयुत्ता। अनागतस्स देथाति अनागतस्स भिक्खुस्स सलाकं देथ।
सोति भत्तुद्देसको, वदेय्याति सम्बन्धो। मया मय्हं पापितन्ति सम्बन्धो। तत्थाति गामे। भुञ्जेय्याथ इति वदेय्य, वट्टतीति योजना। तत्थेवाति असनसालायमेव। तत्राति तस्मिं गामे। विहारं आनेत्वाति विहारं सलाकभत्तं आनेत्वा। सलाकग्गाहणकालेति सलाकाय भिक्खूहि गाहापनकाले।
तत्थाति तस्मिं दिसाभागे। अञ्ञेनाति अत्तना अञ्ञेन, लद्धा होतीति सम्बन्धो। तेन पनाति गमिकतो इतरेन। तस्मिन्ति गमिके। उपचारसीमं अनतिक्कन्तेयेवाति योजना।
तत्थाति छड्डितविहारे। तेसूति आवासिकेसु भिक्खूसु, गतेसूति सम्बन्धो। सोवाति आगन्तुको एव। यो पन गच्छतीति सम्बन्धो। तन्ति सलाकभत्तं, न पापुणातीति सम्बन्धो।
पुञ्ञेनाति पुञ्ञस्मा। ता च खो पनाति सलाकायो पन। पच्छिं पनाति सलाकपच्छिं पन। तत्थाति पच्छियम्। एत्तोवाति आकिरणट्ठानतोव। एकन्ति एकं सलाकम्। वत्तब्बन्ति सलाकदायकेन वत्तब्बम्।
भिक्खू गताति सम्बन्धो। तत्थाति अञ्ञस्मिं विहारे। महाथेरोपि गच्छतीति सम्बन्धो। गतविहारे अभुञ्जित्वाव गोचरगामं अनुप्पत्तेहि भिक्खूहि पत्ता न दातब्बाति योजना। विहारट्ठकं भत्तन्ति विहारे ठितं भत्तम्।

पक्खिकभत्तादिकथा

यन्ति भत्तं दिय्यतीति सम्बन्धो। चातुद्दसीपञ्चद्दसीपञ्चमीअट्ठमीति अभिलक्खितेसूति योजना। कम्मप्पसुतेहीति कम्मूपचयेहि। इमेहि पाठेहि पक्खेसु दातब्बं पक्खिकन्ति वचनत्थं दस्सेति। तन्ति पक्खिकभत्तम्। ‘‘होती’’ति पदे वुत्तकत्ता, ‘‘गाहेत्वा’’ति पदे धातुकम्मं, ‘‘भुञ्जितब्ब’’न्ति पदे वुत्तकम्मम्। सब्बेसन्ति भिक्खूनम्। येसन्ति भिक्खूनम्। मन्दाति अप्पा। तन्ति सलाकभत्तम्। पणीतं देन्तीति पणीतं कत्वा देन्ति। लूखभत्तन्ति असिनिद्धभत्तम्।
यं भत्तं अत्तना भुञ्जति, तदेव दिय्यतीति योजना। इमिना उपोसथे दातब्बं उपोसथिकन्ति वचनत्थं दस्सेति। उपोसथेति उपोसथदिवसे। एत्थ च पञ्चद्दसियं सचे दायका ‘‘पक्खिक’’न्ति वत्वा देन्ति, पक्खिकं नाम। अथ ‘‘उपोसथिक’’न्ति वत्वा देन्ति, उपोसथिकं नामाति विसेसो। पाटिपदेति पाटिपददिवसे। उपोसथकम्मेनाति उपोसथकम्मेन हेतुभूतेन। ‘‘पाटिपदे दिय्यनकदान’’न्ति इमिना पाटिपदे दातब्बं पाटिपदिकन्ति वचनत्थं दस्सेति। तम्पि उभयन्ति उपोसथिकपाटिपदिकवसेन उभयम्पि तं भत्तम्। इति इमानीति एत्थ इमसद्देन इतिसद्दस्स इमसद्दत्थभावो दस्सितो होति। सत्तपि भत्तानीति इमस्मिं सेनासनक्खन्धके आगतानि सङ्घभत्तादीनि सत्तपि भत्तानि।
अपरानिपि चत्तारि भत्तानीति सम्बन्धो। तत्थाति चतूसु भत्तेसु। ‘‘आगन्तुकानं दिन्न’’न्तिआदिना आगन्तुकभत्तन्ति पदस्स चतुत्थीमज्झेलोपसमासं दस्सेति। अञ्ञत्थ पन ‘‘आगन्तुकस्स अत्थाय आभत’’न्तिआदिना छट्ठीमज्झेलोपसमासं दस्सेति। एत्थाति चतूसु भत्तेसु। सब्बेसन्ति भिक्खूनम्। एको आगन्तुको निसीदतीति सम्बन्धो। तेनाति पठमआगन्तुकेन।
योति आगन्तुको। आगन्त्वापीति पिसद्दो गरहत्थो, पच्छा पन पगेवाति अत्थो। तेन गण्हितब्बन्ति योजना। ‘‘आगतदिवसेयेवा’’ति इमिना न दुतियदिवसादीसु भुञ्जितब्बन्ति दस्सेति।
कत्थचीति किञ्चि ठानम्। तन्ति आगन्तुकभत्तम्। निबन्धापितन्ति निच्चं ठपितम्। असनसालायन्ति अन्तोगामे असनसालायम्। असतीति असन्तेसु।
आवासिकोपीति पिसद्दो न गमिकोयेवाति दस्सेति। यथा आगन्तुकभत्तं द्वे वा तीणि वा सत्त वा दिवसानि लब्भति, एवं इदं गमियभत्तं न लब्भतीति योजना। पन्थन्ति मग्गम्। रुन्धन्तीति पिदहन्ति। उदकं वा रुन्धतीति सम्बन्धो। एते उपद्दवेति चोरादयो एते उपद्दवे। ओड्डेत्वाति ठपेत्वा।
एतस्साति महागिलानस्स। पुन एतस्साति अनागतस्स महागिलानस्स। सप्पायभोजनन्ति गिलानानं सप्पायभोजनम्। मिस्सकयागुन्ति नानातण्डुले मिस्सेत्वा पचितं यागुम्। न कुप्पतीति न विकारं करोति।
इदम्पीति गिलानुपट्ठाकभत्तम्पि। तत्थाति तस्मिं कुले। अस्साति गिलानस्स। एवं दिन्नानीति एवं वक्खमाननयेन दिन्नानि होन्ति। पिण्डपातिकानम्पि वट्टतीति ‘‘भिक्ख’’न्ति कप्पियवोहारेन वुत्तत्ता पिण्डपातिकानम्पि वट्टति। न वट्टतीति ‘‘भत्त’’न्ति अकप्पियवोहारेन वुत्तत्ता न वट्टति।
अपरानिपि तीणि भत्तानीति सम्बन्धो। तत्थाति तीसु भत्तेसु। धुरभत्तन्ति एत्थ धुरसद्दस्स धुवसद्देन अत्थतो सदिसत्ता निच्चत्थोति आह ‘‘निच्चभत्तं वुच्चती’’ति। तन्ति धुरभत्तम्। तत्थाति दुविधेसु। ‘‘सङ्घिके’’ति पाठसेसो योजेतब्बो। पुग्गलिकेपीति पिसद्दो ‘‘सङ्घिके’’ति पदं अपेक्खति। पच्छाति पठमं ‘‘भिक्खं गण्हथा’’ति वुत्तवचनतो, वुत्तवचनस्स वा परम्।
कुटिं कत्वा दातब्बं भत्तं कुटिभत्तन्ति दस्सेन्तो आह ‘‘कुटिभत्तं नामा’’तिआदि। यन्ति भत्तं, निबन्धापितन्ति सम्बन्धो, सेनासनवासिनो भिक्खूति सम्बन्धो। यं पनाति भत्तं पन, दिन्नन्ति सम्बन्धो। तस्सेवाति पुग्गलस्सेव। तस्मिन्ति पुग्गले।
वारेन , वारं गहेत्वा वा दिन्नं भत्तं वारभत्तन्ति दस्सेन्तो आह ‘‘वारभत्तं नामा’’तिआदि। तम्पीति वारभत्तम्पि। निगमनवसेन सम्पिण्डेत्वा दस्सेन्तो आह ‘‘इति इमानि चा’’तिआदि।
अट्ठकथायन्ति महाअट्ठकथायं, वुत्तानीति सम्बन्धो। तत्थाति चतूसु भत्तेसु। विहारे उप्पन्नं भत्तं विहारभत्तन्ति दस्सेन्तो आह ‘‘विहारभत्तं नामा’’तिआदि। तत्रुप्पादभत्तन्ति तस्मिं विहारे दिन्नखेत्तवत्थुआदीहि उप्पादभत्तम्। तन्ति विहारभत्तम्। यथाति येनाकारेन, पटिग्गहियमानेति सम्बन्धो। अट्ठन्नं समूहो, अट्ठ परिमाणानि यस्साति वा अट्ठको, तस्स दिन्नं भत्तं अट्ठकभत्तम्। एवं चतुक्कभत्तन्ति एत्थापि। तमेवत्थं दस्सेन्तो आह ‘‘अट्ठन्नं भिक्खूनं देमा’’तिआदि। महाभिसङ्खारिकेनाति सब्बिनोनीतादीहि महन्तो अभिसङ्खारो महाभिसङ्खारो, सो एतस्स अत्थीति महाभिसङ्खारिको, तेन अतिरसकपूवेन पत्ते पक्खिपित्वाति सम्बन्धो। ‘‘थकेत्वा दिन्न’’न्ति इमिना गूहित्वा दातब्बं गुळ्हकं, तमेव भत्तं गुळ्हकभत्तन्ति वचनत्थं दस्सेति।
इधाति इमस्मिं लोके। एकच्चे मनुस्सा देन्तीति सम्बन्धो। ‘‘भिक्खुपरिच्छेदजाननत्थं गुळके देन्ती’’ति इमिना गुळकेन भिक्खू गणेत्वा दातब्बं भत्तं गुळकभत्तन्ति वचनत्थं दस्सेति। एत्थ च पुरिमनये ळकारे हकारसंयोगो अत्थि, पच्छिमनये नत्थीति दट्ठब्बम्। गुळपिण्डगणनाय भिक्खुगणनं जानाति। इतीतिआदि निगमनम्। चीवरभाजनीयं वुत्तन्ति सम्बन्धो।
सब्बिआदीसु भेसज्जेसूति निद्धारणे भुम्मं, ‘‘सब्बिस्सा’’ति पदं ‘‘कुम्भसतम्पी’’ति पदे निस्सितसम्बन्धो।
पच्छा आगतानं दातब्बमेवाति दुतियभागे अदातब्बेयेव पच्छा आगतानं दातब्बमेव। सब्बसन्निपातट्ठानेयेवाति सब्बेसं भिक्खूनं सन्निपातट्ठानेव। भाजनीयभण्डं नाम भाजनट्ठानं सम्पत्तस्सेव पापुणाति, न असम्पत्तस्स। सब्बसन्निपातट्ठाने च येभुय्येन सम्पत्तो होति, तेन वुत्तं ‘‘सब्बसन्निपातट्ठानेयेवा’’ति।
यथाठितंयेवाति किञ्चि अभाजेत्वा यथाठितंयेव। ‘‘दुग्गहित’’न्ति वत्वा तदत्थं दस्सेन्तो आह ‘‘तं गतगतट्ठाने सङ्घिकमेव होती’’ति। आवज्जेत्वाति परिणामेत्वा। तम्पीति थालके पक्खित्तं सब्बिम्पि। थिनन्ति घनभावेन तिट्ठतीति थिनं, घनन्ति वुत्तं होति। वुत्तपरिच्छेदतोति ‘‘दस भिक्खू, दसेव च सब्बिकुम्भा’’ति वुत्तपरिच्छेदतो।
गाथायं पाळिन्ति विनयपाळिम्। अट्ठकथञ्चेवाति तस्सा अट्ठकथञ्चेव। विचक्खणोति विविधं अत्थं चक्खति पस्सतीति विचक्खणो। एवन्ति यथावुत्तनयेन। तत्रायं योजना – एवं विचक्खणो भिक्खु पाळिं, अट्ठकथञ्चेव ओलोकेत्वा अप्पमत्तोव हुत्वा सङ्घिके पच्चये भाजयेति।
इति पच्चयभाजनीयकथाय योजना समत्ता।
उपड्ढभागोति भिक्खूनं लद्धभागतो उपड्ढो भागो। सेसं सुविञ्ञेय्यमेव।
इति सेनासनक्खन्धकवण्णनाय योजना समत्ता।
७. सङ्घभेदकक्खन्धकम्

छसक्यपब्बज्जाकथा

३३०. सङ्घभेदकक्खन्धके अभिञ्ञाता अभिञ्ञाताति एत्थ अभिपुब्बो ञातसद्दो पाकटत्थोति आह ‘‘पाकटा पाकटा’’ति। काळुदायिप्पभूतयोति काळुदायिआदयो। परिवारेहि सद्धिं दस दूता च अञ्ञे च बहू जना सक्यकुमारा नामाति योजना। अम्हेसूति सक्यकुलसङ्खातेसु अम्हेसु, निद्धारणे भुम्मम्। इमिना पाठसेसं दस्सेति। ‘‘कुलतो’’ति इमिना ‘‘कुला’’ति एत्थ निस्सक्कत्थे निस्सक्कवचनन्ति दस्सेति। घरावासत्थन्ति एत्थ घरे आवसन्तानं मनुस्सानं किच्चन्ति दस्सेन्तो आह ‘‘घरावासे य’’न्तिआदि। तत्थ यन्ति यंकिञ्चि। उदकं निन्नेतब्बन्ति एत्थ उदकं नीहरित्वा नेतब्बं अपनेतब्बन्ति दस्सेन्तो आह ‘‘यथा उदकं सब्बट्ठानेसु सुसं होती’’ति। सुसन्ति सुक्खम्। तिणानीति सस्सदूसकानि तिणानि। ‘‘उद्धरितब्बानी’’ति इमिना निद्धापेतब्बन्ति एत्थ धुधातुया पप्फोटनधंसनत्थे दस्सेति । भुसाति सस्सनाळदण्डा, तेहि मिस्सा पलाला भुसिका। ओफुणापेतब्बन्ति एत्थ फुणधातुया अवकिरणत्थं दस्सेन्तो आह ‘‘अपनेतब्ब’’न्ति। त्वञ्ञेव घरावासत्थेन उपजानाति एत्थ घरावासत्थेनाति उपयोगत्थे करणवचनम्। उपजानाति उपत्यूपसग्गो धात्वत्थानुवत्तको, हिविभत्ति च लोपो होति, तेन वुत्तं ‘‘त्वञ्ञेव घरावासत्थं जानाही’’ति। अहन्ति भद्दियकुमारनामको अहम्। तयाति अनुरुद्धकुमारनामकेन तया। ‘‘सद्धिं पब्बजिस्सामी’’ति इमिना पाठसेसं दस्सेति। सेसन्ति ‘‘सद्धिं पब्बजिस्सामी’’ति वचनम्।
३३१. निप्पातिताति एत्थ निक्खमित्वा गमापिताति दस्सेन्तो आह ‘‘निक्खामिता’’ति। मानस्सिनोति एत्थ मानं सयन्ति निस्सयन्तीति मानस्सिनोति दस्सेन्तो आह ‘‘मानस्सयिनो’’ति।
३३२. यस्सन्तरतो न सन्ति कोपाति एत्थ अन्तरसद्दो चित्तवाचको, तोपच्चयो च सत्तम्यत्थवाचकोति दस्सेन्तो आह ‘‘यस्स चित्ते’’ति। कस्मा कोपा न सन्तीति आह ‘‘ततियमग्गेन समूहतत्ता’’ति। अनागामिमग्गेन दोसस्स समूहतत्ता यस्स खीणासवस्स चित्ते कोपा न सन्तीति अधिप्पायो। इति भवाभवतञ्च वीतिवत्तोति एत्थ अत्थं दस्सेन्तो आह ‘‘यस्मा पना’’तिआदि। तत्थ यस्मा पन वुच्चति, तस्मा एवमत्थो दट्ठब्बोति योजना । विभवोति पापं वुच्चतीति सम्बन्धो। ननु पाळियं ‘‘विभवो’’ति नत्थि, ‘‘अभवो’’ति एव अत्थि, अथ कस्मा ‘‘विभवोति अभवो’’ति वुत्तन्ति आह ‘‘विभवोति च अभवोति च अत्थतो एकमेवा’’ति। इमिना सद्दतोयेव नानन्ति दस्सेति। या एसा भवाभवता वुच्चतीति सम्बन्धो। ‘‘अनेकप्पकारा’’ति इमिना इतिसद्दस्स पकारत्थं दस्सेति। चतूहिपि मग्गेहि वीतिवत्तोति सम्बन्धो। तस्साति खीणासवस्स।
३३३. अहिमेखलिकाति मेखला विय मेखलिका, अहिमेव मेखलिका अहिमेखलिका। तमेवत्थं दस्सेन्तो आह ‘‘अहिं कटियं बन्धित्वा’’ति।
३३४. सम्मन्नतीति एत्थ ‘‘सम्मानेती’’ति चुरादिगणिकधातुवसेन वत्तब्बे दिवादिगणिकधातुवसेन वुत्तन्ति दस्सेन्तो आह ‘‘सम्मानेती’’ति। अचिन्तेय्यो हि पाळिनयो। सम्मानेतीति सम्मानं करोति। यन्ति कम्मम्। सोति सत्था। इमिना यं तुमोति एत्थ तुमोति रुळ्हीसद्दो इध ‘‘सो’’ति सब्बनामसद्देन सदिसत्थोति दस्सेति।

पकासनीयकम्मादिकथा

३३६. ‘‘खेळसदिसा’’ति इमिना मिच्छाजीवेन उप्पन्नपच्चयानं सदिसूपचारेन खेळभावं दस्सेति। तस्मा खेळा वियाति खेळो, मिच्छाजीवपच्चया, खेळे असति भक्खति अज्झोहरतीति खेळासकोति वचनत्थो कातब्बो। एतरहि पाळियं, अट्ठकथायञ्च ‘‘खेळापकस्सा’’ति ओट्ठजेन पठमक्खरेन पाठो अत्थि।
३४०. पत्थद्धेनाति एत्थ भूसो थद्धो पत्थद्धो, बाळ्हथद्धोति अत्थो। तेन वुत्तं ‘‘निच्चलेना’’ति। पोत्थकरूपसदिसेनाति एत्थ पोत्थकरूपं नाम वत्थदन्तादिमयं, तेन सदिसो पोत्थकरूपसदिसो, तेन।
३४२. राजञातका नामाति एत्थ रञ्ञा जानियन्ति ‘‘अम्हाकं गरू’’ति राजञाता, तेयेव राजञातकाति अत्थो दट्ठब्बो। तदत्थं अधिप्पायेन दस्सेन्तो आह ‘‘राजा अम्हे जानाती’’तिआदि। पहट्ठकण्णवालोति पहट्ठो कण्णो च वालो च एतस्साति पहट्ठकण्णवालो। बन्धनिच्चलेति रज्जुवल्लीहि बन्धो विय निच्चले, पहट्ठकण्णवालेति सम्बन्धो। ‘‘कत्वा’’ति इमिना ‘‘अभिधावी’’ति पदे किरियाविसेसनभावं दस्सेति।
दुक्खञ्हि कुञ्जर नागमासदोति एत्थ कुञ्जरसद्दस्स आमन्तनपदभावं आविकरोन्तो आह ‘‘भो कुञ्जरा’’ति। नागसद्दस्स अहिनागहत्थिनागेसु पवत्तनतो वुत्तं ‘‘बुद्धनाग’’न्ति। आसदोति पदस्स आकोधेन सदनं उपगमनं आसदोति दस्सेन्तो आह ‘‘वधकचित्तेन उपगमनं नामा’’ति। दुक्खन्ति एतरहि च आयतिञ्च दुक्खकारणम्। दुक्खं हीति हिसद्दो पदपूरणमत्तं, अथ वा दुक्खमेवाति अत्थो। ‘‘बुद्धनागं घातकस्सा’’ति इमिना नागं हनतीति नागहतोति वचनत्थं दस्सेति।
पटिकुटियोव ओसक्कीति एत्थ तथागतस्स पटिमुखं कुटेन गमनमेतस्साति पटिकुटियो, पटिकुटियो एव हुत्वा ओसक्कीति दस्सेन्तो आह ‘‘तथागताभिमुखोयेव पिट्ठिमेहि पादेहि ओसक्की’’ति। ‘‘न जानाती’’ति इमिना लक्ख दस्सनङ्केसूति धातुपाठेसु (पाणिनी १५३९ सद्दनीतिधातुमालायं १८ दकारन्तधातु) वुत्तेसु अत्थेसु इध दस्सनत्थोति दस्सेति। न लक्खितब्बोति अञ्ञेहि सप्पुरिसेहि न लक्खितब्बोति अत्थो। एत्थ ण्यपच्चयो कत्तुकम्मेसु होति, यकारस्स ककारं कत्वा अलक्खिकोति वुत्तम्।
३४३. ‘‘भुञ्जितब्बभोजन’’न्ति इमिना तिकभोजनन्ति एत्थ युपच्चयस्स कम्मत्थभावं दस्सेति। तन्ति तिकभोजनम्। यथाधम्मोति ‘‘गणभोजने पाचित्तिय’’न्ति (पाचि॰ २०९) वुत्ताय मातिकाविभङ्गपाळिया अनुरूपम्। पञ्चवत्थुयाचनकथाति पञ्च वत्थूनि याचनस्स कथा। आयुकप्पन्ति अवीचिमहानिरये आयुकप्पं सन्धाय वुत्तम्। अवीचिमहानिरये आयुकप्पो नाम एको अन्तरकप्पोति जिनालङ्कारटीकादीसु (मि॰ प॰ ४.१.३; कथा॰ अट्ठ॰ ६५४-६५७; इतिवु॰ अट्ठ॰ १८; सारत्थ॰ टी॰ चूळवग्ग ३.३४३; अ॰ नि॰ टी॰ ३.६६२) वुत्तो। ‘‘एको असङ्ख्येय्यकप्पो’’ति सम्मोहविनोदनादीसु (विभ॰ अट्ठ॰ ८०९; म॰ नि॰ अट्ठ॰ ३.१२८; वि॰ वि॰ टी॰ १.४१०; वजिर॰ टी॰ पाराजिकण्ड ४१०) वुत्तो। सेट्ठं पुञ्ञन्ति महन्तं पुञ्ञम्। इमिना ब्रहं पुञ्ञन्ति ब्रहसद्दो महन्तत्थोति दस्सेति। ब्रह वुद्धियन्ति धातुपाठेसु (पाणिनी ७३५; सद्दनीतिधातुमालायं १६ हकारन्तधातु) वुत्तत्ता ब्रहसद्दो महन्तवाचको होति। ब्रहधातुतो अपच्चयं कत्वा ‘‘ब्रहा’’तिपि, मपच्चयं कत्वा ‘‘ब्रह्मा’’तिपि पाठो अत्थि। आयुकप्पमेवाति सग्गेसु आयुकप्पमेव।

सङ्घभेदकथा

३४४. सोति देवदत्तो, गतो किराति सम्बन्धो। तत्थेवाति विहारसीमायमेव। आवेणिकन्ति भिक्खुसङ्घतो आवेणिकम्।
३४५. आगिलायतीति एत्थ आत्यूपसग्गो अभिभवनत्थो, गिलेधातु बाधनत्थोति आह ‘‘वेदनाभिभूता बाधती’’ति। तन्ति पिट्ठिम्। परस्स चित्तं आदिसित्वा देसयति एतायाति आदेसना, सा एव पाटिहारियं आदेसनापाटिहारियम्। अनुसासति एतायाति अनुसासनी, इममेवत्थं दस्सेन्तो आह ‘‘एवम्पि ते’’तिआदि।
३४६. ममानुक्रुब्बन्ति एत्थ अनुत्यूपसग्गो अनुकिरियत्थो करधातु अन्तपच्चयो गच्छन्तादिगणोति दस्सेन्तो आह ‘‘ममानुकिरियं कुरुमानो’’ति। ‘‘दुक्खितो’’ति इमिना कपणोति एत्थ कपधातु हिंसनत्थोति दस्सेति। महावराहस्साति वराहसद्दस्स सूकरत्थं पटिक्खिपन्तो आह ‘‘महानागस्सा’’ति। ‘‘पथवि’’न्ति इमिना महिं विकुब्बतोति एत्थ महीसद्दस्स एवंनामकं महानदिं पटिक्खिपति। ‘‘पदालेन्तस्सा’’ति इमिना करधातुया वित्यूपसग्गवसेन पदालनत्थं दस्सेति। भिसं घसमानस्साति एत्थ मानसद्दो कत्वत्थोति आह ‘‘भिसं घसन्तस्सा’’ति। घसन्तस्साति भक्खन्तस्स। नदीनामकं तं पोक्खरणिन्ति योजना। इमिना नदीसु जग्गतोति एत्थ नदी नाम पोक्खरणीति दस्सेति। जग्गतोति हत्थियूथं पालेन्तस्स।
३४७. ‘‘सुताति सोता’’ति इमिना पाळिया द्विधाभावं दस्सेति। ‘‘निस्सन्देहो’’ति इमिना असन्दिद्धोति एत्थ दिहधातुं दस्सेति, दिसधातुं निवत्तेति।
३५०. बुद्धसहस्सेनपीति पिसद्दो गरहत्थो, पगेव एकेन बुद्धेनाति दस्सेति।
‘‘सत्तो’’ति इमिना कोचिसद्दस्स पधानपदं दस्सेति। अट्ठाति आख्यातपदस्स अत्थं दस्सेन्तो आह ‘‘ठितो’’ति। देवदत्तोति मे सुतन्ति एत्थ ‘‘मे’’ति पदं भगवन्तं सन्धाय वुत्तन्ति आह ‘‘भगवता’’ति। तदेवाति सुतमेव। इदन्ति ‘‘देवदत्तोति मे सुत’’न्ति वचनम्। अनुचिनातीति अनुवड्ढेति। ‘‘पत्वा’’ति इमिना आसज्जनन्ति एत्थ सदधातुया गत्यत्थं, किरियाविसेसनञ्च दस्सेति। अवीचिनिरयं पत्तोति एत्थ इदानि न देवदत्तो अवीचिनिरयं पत्तो होति, आयतिं पन अवीचिनिरये अवस्सम्भावियत्ता ‘‘अवीचिनिरयं पत्तो’’ति वुत्तन्ति आह ‘‘आसंसायं अतीतवचन’’न्ति। आसंसायन्ति अवस्सम्भावियत्थे। भेस्मा हि उदधी महाति एत्थ भेस्मासद्दो भयानकपरियायोति आह ‘‘भयानको’’ति।

उपालिपञ्हाकथा

३५१. एकतोति एत्थ तोपच्चयस्स सत्तम्यत्थे पवत्तभावं दस्सेन्तो आह ‘‘धम्मवादीपक्खे’’ति। ‘‘अनुनयन्तो’’ति इमिना अनुस्सावेतीति एत्थ अनुसद्दस्स अत्थं दस्सेति। अनुनयन्तोति पुनप्पुनं नयन्तो। सावनाकारं दस्सेन्तो आह ‘‘न तुम्हाकंयेवा’’तिआदि। अयं अधम्मो वा अयं अविनयो वा इदं असत्थुसासनं वा यदि भवेय्याति योजना। ‘‘बोधेती’’ति इमिना सावेतीति एत्थ सुधातुया अत्थं दस्सेति। ‘‘अनुस्सावेत्वा’’ति इमिना ‘‘अनुस्सावेति, सलाकं गाहेती’’ति एत्थ अनुस्सावनकिरिया पुब्बभागे पवत्ता, सलाकग्गाहकिरिया पच्छाभागेति दस्सेति।
एत्तावताति एत्तकेन अनुस्सावनसलाकग्गाहमत्तेन। न पन सङ्घो भिन्नो होति, अनुस्सावेत्वा सलाकं गाहेत्वा आवेणिकं सङ्घकम्मे कतेयेव सङ्घो भिन्नो होतीति अधिप्पायो।
एत्थ ठत्वा कस्सचि चोदकस्स अनुयोगो सियाति योजना। किन्ति सियाति आह ‘‘एवं देवदत्तो’’तिआदि। तत्थ एवन्ति पकतत्ते सङ्घे भिन्दे सतीति अत्थो। कथन्ति केनाकारेन। पुन कथन्ति कस्मा कारणा। रञ्ञोति अजातसत्तुरञ्ञो, कारितकम्मम्। ‘‘घातापितत्ता’’ति बिम्बिसारराजानं घातापितत्ता। तत्थाति ‘‘भिक्खु खो उपाली’’तिआदिवचने, ठत्वा परिहारं वदामाति योजना। विरद्धत्ताति विराधितत्ता। तमत्थं वित्थारेन्तो आह ‘‘तेन ही’’तिआदि। तत्थ तेन हीति उय्योजनत्थे निपातो। एवञ्हीति एवमेव। तस्साति देवदत्तस्स। कुमारो पनाति अजातसत्तुकुमारो पन, कतमत्तेयेव न वुत्ताति सम्बन्धो। तस्साति देवदत्तस्स। तस्माति यस्मा सङ्घभेदतो पुब्बे रुहितुप्पादकम्मं करोन्तस्सापि पच्छा अभब्बभावो रोपितो, तस्मा।
भेदकरवत्थूसु एवं विनिच्छयो वेदितब्बोति योजना। धम्माधम्मादीनं सुत्तन्तविनयपरियायेन विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेना’’तिआदि। तत्थ सुत्तन्तपरियायेनाति सुत्तन्तदेसनाय, सुत्तन्तदेसनानयतोति वुत्तं होति। तथाति ततो अञ्ञथा।
तत्थाति द्वीसु धम्माधम्मेसु। एवं अम्हाकन्ति एवं करियमाने अम्हाकम्। एवं सुत्तन्तपरियायेन धम्माधम्मानं विसेसं दस्सेत्वा इदानि विनयपरियायेन तेसं तं दस्सेन्तो आह ‘‘विनयपरियायेन पना’’तिआदि। भूतेन वत्थुना कातब्बन्ति सम्बन्धो। एवं ‘‘अभूतेन वत्थुना’’ति एत्थापि।
एवं द्विन्नं परियायानं वसेन धम्माधम्मदुकस्स विसेसं दस्सेत्वा इदानि विनयाविनयदुकस्स विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेना’’तिआदि । तत्थ सुत्तन्तनयेन रागादयो विनेतीति विनयो, विनयनयेन कायं वाचं विनेतीति विनयोति वचनत्थो कातब्बो।
एवं द्विन्नं परियायानं वसेन विनयाविनयदुकस्स विसेसं दस्सेत्वा इदानि भासिताभासितदुकस्स विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेन चत्तारो सतिपट्ठाना’’तिआदि। तत्थ ‘‘अट्ठङ्गिको मग्गो’’ति इदं वचनं तथागतेन भासितं लपितन्ति योजना।
एवं द्विन्नं परियायानं वसेन भासिताभासितदुकस्स विसेसं दस्सेत्वा इदानि आचिण्णानाचिण्णदुकस्स विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेन देवसिक’’न्तिआदि। तत्थ ‘‘देवसिक’’न्ति पदं ‘‘समापज्जनं, वोलोकन’’न्ति तीसुयेव पदेसु योजेतब्बम्। अट्ठुप्पत्तिवसेनाति कारणुप्पत्तिवसेन। कारणञ्हि अरति फलं एतस्माति अत्थोति वुच्चति, अत्थस्स उप्पत्ति अत्थुप्पत्ति, सायेव अट्ठुप्पत्ति त्थकारस्स ट्ठकारं कत्वा, अट्ठुप्पत्तिया वसो अट्ठुप्पत्तिवसो, तेन। इदं पदं ‘‘सुत्तन्तदेसना जातककथा’’ति द्वीहिपि पदेहि योजेतब्बम्। इदन्ति फलसमापत्तिसमापज्जनादि। आचिण्णन्ति आ बन्धितं, पुनप्पुनं वा उपचितं वड्ढितं, पगुणं वा। चारियपक्कमनन्ति चारियत्थं पक्कमनम्।
एवं द्विन्नं परियायानं वसेन आचिण्णानाचिण्णदुकस्स विसेसं दस्सेत्वा इदानि पञ्ञत्तदुकस्स विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेन चत्तारो सतिपट्ठाना’’तिआदि। तं भासिताभासितदुकसदिसमेव। एवं द्विन्नं सुत्तन्तविनयपरियायानं वसेन पञ्चन्नं दुकानं विसेसो दस्सितो।
आपत्तानापत्तिदुके ‘‘न मोचनाधिप्पायस्सा’’ति पाठस्स अनन्तरे पच्छिमवाक्ये ठितो आदिसद्दो आनेतब्बो। इति आदिना नयेनाति हि अत्थो। तत्थ तत्थाति तस्मिं तस्मिं सिक्खापदे। इदं पदं पच्छिमवाक्येपि अनुवत्तेतब्बम्।
लहुकगरुकदुके पञ्चापत्तिक्खन्धाति थुल्लच्चयपाचित्तियपाटिदेसनीयदुक्कटदुब्भासितवसेन पञ्च आपत्तिरासयो। द्वे आपत्तिक्खन्धाति पाराजिकसङ्घादिसेसवसेन द्वे आपत्तिरासयो।
सावसेसानावसेसदुके छ आपत्तिक्खन्धाति पाराजिकापत्तितो अवसेसा छ आपत्तिरासयो।
दुट्ठुल्लादुट्ठुल्लदुके लहुकगरुकदुकसदिसमेव। अयं पन विसेसो – गरुकापत्ति दुट्ठुल्ला नाम , लहुकापत्ति अदुट्ठुल्ला नामाति एवं विनयपरियायवसेनेव चतुन्नं दुकानं विसेसो दस्सितो।
एत्थाति ‘‘अधम्मं धम्मोति दीपेन्ती’’तिआदिवचने। चतुन्नं सङ्घकम्मानन्ति अपलोकनादिवसेन चतुन्नं सङ्घकम्मानम्। करोन्तेहि हेतुभूतेहि, हेत्वत्थे चेतं करणवचनम्।
तत्थाति ‘‘ते इमेही’’तिआदिवचने। अपकस्सन्तीति एत्थ कसधातुस्स गत्यत्थं दस्सेन्तो आह ‘‘परिसं आकड्ढन्ती’’ति। विजटेन्तीति विजटं करोन्ति, विसुं करोन्तीति अत्थो। एकमन्तं उस्सादेन्तीति एकस्मिं अन्ते उस्सदं करोन्ति। अवपकस्सन्तीति एत्थ द्विन्नं उपसग्गानं वसेन अतिवियत्थो दट्ठब्बोति आह ‘‘अति विय आकड्ढन्ती’’ति। अतिवियत्थं आविकरोन्तो आह ‘‘यथा विसंसट्ठाव होन्ति, एवं करोन्ती’’ति। यथाति येनाकारेन करियमानेति सम्बन्धो। ‘‘विसु’’न्ति इमिना आवेणिसद्दो ‘‘विसु’’न्तिअत्थवाचको अनिप्फन्नपाटिपदिकोति दस्सेति। वत्थूसूति भेदकरवत्थूसु। इमं गण्हथाति इमं वादं गण्हथ। विसुन्ति आवेणिम्। इमस्मिं खन्धके वुत्तवचनं परिवारपाळिया संसन्देन्तो आह ‘‘परिवारे पना’’तिआदि। तत्थ पञ्चहि आकारेहीति ‘‘कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि॰ ४५८) एवं पञ्चहि कारणेहि। तस्साति परिवारे वुत्तवचनस्स। इधाति इमस्मिं सङ्घभेदकक्खन्धके, वुत्तेन इमिना सङ्घभेदलक्खणेनाति योजना। ‘‘अत्थतो नानाकरणं नत्थी’’ति इमिना सद्दतो नानाकरणं अत्थीति दीपेति। अस्साति सङ्घभेदलक्खणस्स। तं पन नानाकरणाभावन्ति योजना। तत्थेवाति परिवारे एव। सब्बत्थाति सब्बस्मिं सङ्घभेदकक्खन्धके।
इति सङ्घभेदकक्खन्धकवण्णनाय योजना समत्ता।
८. वत्तक्खन्धकम्

१. आगन्तुकवत्तकथा

३५७. वत्तक्खन्धके आरामन्ति उपचारसीमं सन्धाय वुत्तन्ति आह ‘‘उपचारसीमसमीप’’न्ति। ‘‘गहेत्वा’’ति पदस्स ‘‘उपाहना’’ति कम्मं पाकटं, करणं पन अपाकटम्। तस्मा करणं दस्सेन्तो आह ‘‘उपाहनदण्डकेन गहेत्वा’’ति। इमिना ‘‘हत्थेना’’ति करणं निवत्तेति। पटिक्कमन्तीति एत्थ पविसन्तीति च अपक्कमन्तीति च अत्थं पटिक्खिपन्तो आह ‘‘सन्निपतन्ती’’ति। उपाहना…पे॰… पुच्छितब्बाति एत्थ ‘‘पुच्छितब्बा’’ति पदस्स सह कम्मेन पुच्छितब्बाकारं दस्सेन्तो आह ‘‘कतरस्मिं ठाने’’तिआदि। तत्थ ‘‘कतरस्मिं…पे॰… चोळक’’न्ति इमिना पुच्छितब्बाकारं दस्सेति। ‘‘आवासिका भिक्खू’’ति इमिना कम्मं दस्सेति। ‘‘पत्थरितब्ब’’न्ति इमिना विस्सज्जेतब्बन्ति एत्थ सजधातुया चजनत्थं पटिक्खिपति। गोचरो पुच्छितब्बोति एत्थ गोचरसद्दो भिक्खाचारसद्देन अत्थतो एकन्ति दस्सेन्तो आह ‘‘भिक्खाचारो पुच्छितब्बो’’ति। भिक्खाय चरन्ति एत्थाति भिक्खाचारो, गोचरगामो। यत्थाति यस्मिं गामे। ‘‘कि’’न्तिआदिना पानीयं पुच्छितब्बन्तिआदीसु पुच्छितब्बाकारं दस्सेति। कं कालन्ति कस्मिं काले।
बहि निक्खमन्तस्साति विहारतो बहि निक्खमन्तस्स। निल्लोकेतब्बोति ओलोकेतब्बो। ‘‘यदि सक्कोती’’ति इमिना सचे उस्सहतीति एत्थ सचेसद्दो यदिपरियायो, उस्सहतिसद्दो सक्कोति परियायोति दस्सेति। सक्कोन्तस्स विहारसोधनवत्तेति सम्बन्धो।

२. आवासिकवत्तकथा

३५९. आवासिकवत्ते एवं विनिच्छयो वेदितब्बोति योजना। सब्बं कातब्बन्ति सम्बन्धो। तस्साति वुड्ढतरस्स आगन्तुकस्स। ‘‘पण्डितो’’तिआदिना सचे बालो ‘‘सम्मज्जाहि ताव चेतियङ्गण’’न्ति न वदति, सम्मज्जनिं निक्खिपित्वा तस्स वत्तमेव कातब्बन्ति दस्सेति। भेसज्जमेव कातब्बन्ति सहावधारणेन वुत्तत्ता बालो ‘‘करोहि ताव भेसज्ज’’न्ति अवदन्तोपि भेसज्जमेव कातब्बम्। ‘‘पण्डितो ही’’तिआदिना पन आगन्तुकस्स वत्तब्बभावमत्तमेव दस्सेति। पाळिमुत्तकवत्तं दस्सेन्तो आह ‘‘अपिचा’’तिआदि। बीजनेनाति बीजनिया। ‘‘बीजन’’न्ति हि नपुंसकलिङ्गो, ‘‘बीजनी’’ति इत्थिलिङ्गो। ‘‘बीजितब्बो’’ति च ‘‘बीजितब्ब’’न्ति च इमिना अट्ठकथावचनेन बीजियति अनेनाति बीजनं, बीजियति एतायाति बीजनीति वचनत्थो कातब्बो। अस्साति वुड्ढतरआगन्तुकस्स। मक्खेतब्बाति अञ्जेतब्बा। हीति सच्चम्। एत्थाति उपाहनपुञ्छने। कत्थाति कस्मिं विहारे। पुच्छितेन आवासिकेनाति सम्बन्धो।
‘‘अत्तनो सन्तिकं…पे॰… न लभती’’ति इमिना अत्तानं सन्धाय अनागच्छन्तोपि अत्तनो सन्तिकं सम्पत्तस्स आगन्तुकस्स वत्तं अकातुं न लभतीति दस्सेति।

३. गमिकवत्तकथा

३६०. गमिकवत्ते एवं विनिच्छयो वेदितब्बोति योजना। तत्थाति सेनासनक्खन्धके। तं सब्बं पटिसामेत्वाति सम्बन्धो। यत्थ येसु पासाणपिट्ठिपासाणत्थम्भेसु उपचिका नारोहन्ति, तस्सं पासाणपिट्ठियं वा तेसु पासाणत्थम्भेसु वा यं कतसेनासनं अत्थि, तं अनापुच्छन्तस्सापि अनापत्तीति योजना। चतूसु पासाणेसूतिआदि वुत्तन्ति सम्बन्धो, उपचिकानं उप्पत्तिट्ठाने कतेति सम्बन्धो। अयन्ति आनिसंसो। ओवस्सकगेहे पन ठपितानं मञ्चपीठानन्ति सम्बन्धो।

४. अनुमोदनवत्तकथा

३६२. इद्धं अहोसीति एत्थ इधधातुया वड्ढनत्थं पटिक्खिपन्तो आह ‘‘सम्पन्नं अहोसी’’ति। सङ्घत्थेरे निसिन्नेति सम्बन्धो। अनुथेरे अनुमोदनत्थाय निसिन्नेति योजना। सङ्घत्थेरेन अज्झिट्ठेपीति सम्बन्धो। अनुमोदको वदतीति सम्बन्धो। अनु पुनप्पुनं, पच्छा वा दायके धम्मकथाय मोदेतीति अनुमोदको। ‘‘गच्छथा’’ति सचे वदति अनुमोदकोति योजना। तस्साति अनुमोदकस्स। मनुस्सा कारेन्तीति सम्बन्धो। ‘‘एकेना’’ति पदं ‘‘कारेन्ती’’ति पदे कारितकम्मम्। तस्साति कारितभिक्खुस्स। अनुमोदनतोति अनुमोदनकारणा। उपनिसिन्नकथाति उपसमीपे निसिन्नानं कथियति एतायाति उपनिसिन्नकथा। अनुमोदनायाति अनुमोदनत्थाय। अज्झिट्ठोवाति सयं अज्झिट्ठो एव। एत्थाति अनुमोदनवत्थुस्मिम्। ‘‘सञ्जातवच्चो’’ति इमिना वच्चो सञ्जातो इमस्साति वच्चितोति कत्वा सञ्जातत्थे इत पच्चयोति दस्सेति।

५. भत्तग्गवत्तकथा

३६४. भत्तग्गवत्तेति भत्तं गण्हन्ति एत्थाति भत्तग्गं, परिविसनट्ठानम्। तस्मिं कत्तब्बं वत्तं भत्तग्गवत्तं, तस्मिं भत्तग्गवत्ते एवं विनिच्छयो वेदितब्बोति योजना। मनुस्सानं परिविसनट्ठानं नाम यत्थ मनुस्सा सपुत्तदारा आवसित्वा भिक्खूभोजेन्ति। ‘‘अतिअल्लीयित्वा’’ति इमिना अनुपखज्जाति एत्थ खदधातुस्स हिंसनं नाम अतिअल्लीयनन्ति दस्सेति। आसनेसु सतीति आसनेसु सन्तेसु। निसीदन्तस्स नवकस्साति सम्बन्धो। आपज्जतीति आपत्तिं आपज्जति। आपुच्छिते अननुजानन्तो थेरो आपज्जतीति योजना। सङ्घाटिन्ति पारुतसङ्घाटिम्।
पत्तधोवनउदकन्ति भुञ्जनत्थाय पत्तानं धोवनउदकम्। गहेतब्बन्ति हत्थेन गहेतब्बम्।
यथा गण्हियमानेति योजना। मत्तायाति पमाणाय। सब्बिआदीसु एवाति एवसद्दो अज्झाहरितब्बो। सब्बिआदीसूति सब्बितेलउत्तरिभङ्गेसु, निद्धारणे भुम्मम्। यन्ति सब्बिआदिकम्। अप्पहोतीति सब्बेसं भिक्खूनं नप्पहोति। तन्ति सब्बिआदिकं, सम्पादेहीति सम्बन्धो। तादिसं सब्बिआदिकन्ति सम्बन्धो।
यं भत्तग्गन्ति योजना। हत्थधोवनउदकन्ति भुत्तावीनं हत्थस्स धोवनउदकम्। अन्तराति भोजनस्स मज्झे। पिपासितेनाति पिवितुं इच्छन्तेन। गलेति कण्ठे।
निवत्तन्तेनाति एत्थ कस्मा ठाना निवत्तन्तेनाति आह ‘‘भत्तग्गतो’’ति। कथं केनाकारेन निवत्तितब्बन्ति योजना। कस्मा नवकेहि भिक्खूहि पठमतरं निवत्तितब्बन्ति आह ‘‘सम्बाधेसु ही’’तिआदि। निक्खमनोकासोति पठमतरं निक्खन्तोकासो। पटिपाटियाति वुड्ढपटिपाटिया। धुरेति गेहद्वारस्स समीपे। धुरसद्दो हि इध समीपवाचको। नवका अन्तोगेहे चे निसिन्ना होन्तीति योजना। अन्तरेनाति भिक्खूनं विवरेन, मज्झेन वा। विरळायाति तनुकाय।

६. पिण्डचारिकवत्तकथा

३६६. पिण्डचारिकवत्ते एवं विनिच्छयो वेदितब्बोति योजना। कप्पासं वा गहेत्वाति सम्बन्धो। यञ्चाति यञ्च किञ्चि वत्थुं, गहेत्वाति सम्बन्धो। करोन्ती ठिता वाति करोन्ती हुत्वा ठिता वा। तन्ति कम्मम्। न च भिक्खादायिकायाति इत्थिलिङ्गवसेन वुत्तत्ता इत्थिया एव मुखं न उल्लोकेतब्बन्ति अत्थं पटिक्खिपन्तो आह ‘‘इत्थी वा होतू’’तिआदि। ‘‘भिक्खादानसमये’’ति इमिना अञ्ञस्मिं समये ओलोकेन्तोपि नत्थि दोसोति दस्सेति। एकस्मिं काले भिक्खाय ददमानाय सब्बकालम्पि न ओलोकेतब्बन्ति अनिच्छितत्थं पटिक्खिपति।

७. आरञ्ञिकवत्तकथा

३६८. आरञ्ञिकवत्ते एवं विनिच्छयो वेदितब्बोति योजना। सेनासना ओतरितब्बन्ति एत्थ अरञ्ञे रुक्खमूलादीसु निसिन्नस्स विहाराभावतो सेनासनं नाम वसनट्ठानं सन्धाय वुत्तन्ति आह ‘‘वसनट्ठानतो निक्खमितब्ब’’न्ति।
पत्तं थविकाय पक्खिपित्वाति एत्थ कथं पत्तो थविकाय पक्खिपितब्बोति आह ‘‘सचे बही’’तिआदि। तत्थ पत्तो पक्खिपितब्बोति सम्बन्धो। धोवित्वा कत्वाति पदेसु ‘‘पत्तं वोदक’’न्ति विभत्तिपरिणामं कत्वा सम्बन्धितब्बम्। तम्पीति वेळुनाळिकम्पि। समीपेति आरञ्ञकस्स सेनासनस्स समीपे। यथा च आरञ्ञकस्स अरणिसहितं इच्छितब्बं, एवं कन्तारं पटिपन्नस्सापि अरणिसहितं इच्छितब्बन्ति योजना। गणवासिनोति गणेन सह वासिनो, आरञ्ञकस्साति सम्बन्धो। तेनाति अरणिसहितेन। ‘‘नक्खत्तानेव नक्खत्तपदानी’’ति इमिना अस्सयुजादिनक्खत्तानेव (अभिधानप्पदीपिकायं ५८-६० गाथासु) दिसाभागजाननस्स, च समयजाननस्स च कारणत्ता नक्खत्तपदानि नामाति दस्सेति।

८. सेनासनवत्तकथा

३६९. सेनासनवत्ते एवं विनिच्छयो वेदितब्बोति योजना। द्वारं नामाति महाद्वारम्। महावळञ्जन्ति महन्तेहि जनेहि परिभुञ्जितब्बम्। तत्थाति द्वारे। आपुच्छित्वावाति वुड्ढं आपुच्छित्वाव, सभागस्स वुड्ढतरस्साति सम्बन्धो। वट्टतियेवाति यथासुखं विहरितुं वट्टतियेव। परिवत्तितब्बन्ति परिमुखं वत्तितब्बम्।

९. जन्ताघरवत्तादिकथा

३७१. जन्ताघरवत्ते एवं विनिच्छयो वेदितब्बोति योजना। बहिजगतीति बहिआलिन्दो।
३७३. आचमनवत्थुस्मिं एवमत्थो वेदितब्बोति योजना। नीहरित्वाति उदकं नीहरित्वा। आचमितब्बन्ति धोवितब्बम्। ‘‘आपुब्बो चमु धोवने’’ति हि धातुपाठेसु वुत्तम्। इदं अतिविवटन्ति इदं ठानं अतिविवटं, न केनचि पटिच्छन्नन्ति अत्थो। उदकं अलभन्तस्सेवाति उदकं अलभन्तेयेव।
३७४. वच्चकुटिवत्ते एवं विनिच्छयो वेदितब्बोति योजना। अयन्ति दन्तकट्ठं खादतो वच्चकरणम्। सब्बत्थेवाति सब्बस्मिं एव ठाने। ‘‘न फरुसेन कट्ठेना’’ति एत्थ न केवलं खरकट्ठमेव, फालितकट्ठादयोपि छविअवलेखनकट्ठा फरुसायेव नामाति दस्सेन्तो आह ‘‘फालितकट्ठेन वा’’तिआदि। पविट्ठस्साति वच्चकुटिं पविट्ठस्स।
सब्बसाधारणट्ठानन्ति सब्बेसं भिक्खूनं, सब्बेहि वा साधारणं वच्चकुटिसङ्खातं ठानम्। तत्राति तस्मिं सब्बसाधारणे ठाने। निबद्धगमनत्थायाति अत्तनो निबद्धगमनत्थाय कतं यं ठानं वा यं पुग्गलिकट्ठानं वा होतीति योजना।
उहताति एत्थ उपुब्बो हदधातूति दस्सेन्तो आह ‘‘उहदिता’’ति। ‘‘हद करीसोस्सग्गे’’ति धातुपाठेसु (पाणिनी ९७७ धातुपाठे; सद्दनीतिधातुमालायं १५ दकारन्तधातु) वुत्तत्ता वच्चकूपतो बहि करीसस्स ओस्सज्जनन्ति आह ‘‘बहि वच्चमक्खिता’’ति। धोवितब्बाति उदकेन धोवितब्बा। एतम्पीति उदकस्स अविज्जमानम्पि। सब्बत्थाति सब्बस्मिं वत्तक्खन्धके।
इति वत्तक्खन्धकवण्णनाय योजना समत्ता।
९. पातिमोक्खट्ठपनक्खन्धकम्

१. पातिमोक्खुद्देसयाचनकथा

३८३. पातिमोक्खट्ठपनक्खन्धके नन्दिमुखिया रत्तियाति एत्थ नन्दियति तुसियतीति नन्दि, इकारन्तोयं नपुंसकलिङ्गो। ‘‘नन्दिसेनो (जा॰ अट्ठ॰ ३.४.१) नन्दिविसालो’’तिआदीसु इकारन्तोयं पुल्लिङ्गो होति, इध पन मुखं अपेक्खित्वा इकारन्तो नपुंसकलिङ्गो होति। अरुणुट्ठितकाले ओदातदिसामुखताय नन्दि मुखं एतिस्सं रत्तियन्ति नन्दिमुखी, रत्ति, ताय नन्दिमुखिया रत्तिया, तेन वुत्तं ‘‘अरुणुट्ठितकालेपि हि नन्दीमुखा विय रत्ति खायती’’ति। अन्तोपूतिन्ति एत्थ कायस्स अन्तो कुणपपूतिन्ति अत्थं पटिपक्खिपन्तो आह ‘‘अत्तचित्तसन्ताने’’तिआदि। ‘‘किलेसवस्सनवसेना’’ति इमिना उदकवस्सनवसेनाति अत्थं पटिक्खिपति। अवस्सुतन्ति तिन्तं, किलिन्नन्ति अत्थो। कसम्बुजातन्ति एत्थ कसम्बूति सङ्कारो। सो हि सम्मुञ्चनिया कसियमाने विलेखियमाने सम्बति सद्दं करोतीति कसम्बु, तं विय जातन्ति कसम्बुजातन्ति अत्थो दट्ठब्बो। अट्ठकथायं पन अधिप्पायवसेन ‘‘आकिलिट्ठजात’’न्ति वुत्तं, अतिविय किलिट्ठजातन्ति अत्थो। ‘‘आकिण्णदोसताय किलिट्ठजात’’न्तिपि पाठो। ‘‘याव बाहागहणापि नामा’’ति इमिना पाठेन दस्सेतीति सम्बन्धो। हीति पदपूरणमत्तम्। तेनाति मोघपुरिसेन। ‘‘यावा’’ति निपातपयोगत्ता ‘‘बाहागहणापी’’ति एत्थ पञ्चमीविभत्ति अवधिअत्थे होति। नाम-सद्दो गरहत्थजोतको, तस्स पयोगत्ता ‘‘आगमेस्सती’’ति एत्थ अतीतत्थे अनागतवचनं (सद्दनीतिसुत्तमालाय ८९३ सुत्ते)। आगमेस्सति नामाति योजना। आगमेस्सतीति ईसं अधिवासेस्सति। ‘‘आतो गमुईसमधिवासने’’ति हि धातुपाठेसु (सद्दनीतिधातुमालायं १८ मकारन्तधातु) वुत्तम्।
३८४. न आयतकेनेव पपातोति एत्थ दीघेनेव पपातोति दस्सेन्तो आह ‘‘न पठममेव गम्भीरो’’ति। आयतसद्दो हि दीघपरियायो। ‘‘न आयतकेन गीतस्सरेन धम्मो गायितब्बो’’तिआदीसु (चूळव॰ २४९) विय पपातो दीघेन तीरस्स आदिम्हि न होतीति वुत्तं होति। पठममेवाति तीरस्स आदिम्हियेव। ‘‘अनुपुब्बेन गम्भीरो’’ति इमिना ‘‘न पठममेव गम्भीरो’’ति वचनस्स अधिप्पायत्थं दस्सेति। ठितधम्मोति तीरस्स अन्तोयेव ठितसभावो । वेलं नातिवत्ततीति एत्थ वेलासद्दस्स तीरमरियादत्थेसु पवत्तभावं दस्सेन्तो आह ‘‘ओसक्कनकन्दरं मरियादवेल’’न्ति। तत्थ ‘‘ओसक्कनकन्दर’’इति पदेन तीरत्थं दस्सेति, ‘‘मरियाद’’ इति पदेन मरियादत्थम्। केन उदकेन दरितब्बोति कन्दरो, उदकेन ओसक्कनो कन्दरो एत्थाति ओसक्कनकन्दरं, तीरम्। ओसक्कनकन्दरभूतञ्च मरियादभूतञ्च वेलं तीरं नातिक्कमतीति अत्थो। तीरं वाहेतीति एत्थ वहधातुया पापुणनत्थं दस्सेन्तो आह ‘‘तीरं अप्पेती’’ति। तत्थ अप्पेतीति पापुणापेति। ‘‘उस्सारेती’’ति इमिना पाळियं ‘‘थलं उस्सारेती’’ति पदेन ‘‘तीरं वाहेती’’ति पदस्स अत्थं दस्सेतीति अत्थो दस्सितो। उस्सारेतीति उद्धरित्वा गमापेति। अञ्ञापटिवेधोति एत्थ आजानाति, आजानित्थाति वा अञ्ञं अरहत्तमग्गो वा अरहत्तफलं वा, तस्स पटिविज्झनं अञ्ञापटिवेधो, सुखुच्चारणत्थं मज्झे दीघो, अञ्ञापटिवेधो नाम अरहत्तुप्पत्तियेव होति। तेन वुत्तं ‘‘अरहत्तुप्पत्ती’’ति।
३८५. छन्नमतिवस्सतीति उदानपाळिया सन्धायभासितपाळिभावं दस्सेन्तो आह ‘‘आपत्ति’’न्तिआदि। तत्थ इदन्ति ‘‘छन्नमतिवस्सती’’ति वचनं वुत्तन्ति सम्बन्धो। एतन्ति नवापत्तिआपज्जनं सन्धायाति सम्बन्धो।

४. पातिमोक्खसवनारहकथा

३८६. पुरे वा पच्छा वाति ञत्तितो पुरे वा पच्छा वा। खेत्तेति पातिमोक्खट्ठपनस्स खेत्ते। खेत्तं दस्सेन्तो आह ‘‘तस्मा’’तिआदि। रेकारं भणतीति छत्तिंसत्यक्खरेसु रे-कारं ञत्तिट्ठपनको भणति। इदन्ति पञ्चतिंसत्यक्खरानं उच्चारणट्ठानम्। वुत्तेति ञत्तिट्ठपनकेन वुत्ते। ‘‘सुणातु मे’’ति वचने अनारद्धेयेवाति योजना।

५. धम्मिकाधम्मिकपातिमोक्खट्ठपनकथा

३८७. तेन पुग्गलेनाति तेन चुदितकेन पुग्गलेन। सा विपत्तीति सीलविपत्तिआदिसङ्खाता सा विपत्ति। सञ्ञाअमूलिकवसेनाति ‘‘कता’’ इति सञ्ञाय अमूलिकवसेन। कतञ्चाति एकन्तेन कतञ्च। अकतञ्चाति एकन्तेन अकतञ्च।
कोपेतुकामताय नेव आगच्छतीति सम्बन्धो। तेनाति अनागमनादिकारणेन। आपज्जतीति पातिमोक्खट्ठपनको आपज्जति। इच्चस्सापीति इति एवं अस्स पातिमोक्खट्ठपनकस्सापि । पच्चादियतीति पति आदियति, ‘‘अकतं कम्मं, पुन कातब्बं कम्म’’न्तिआदिना पुन आदीयति, पुन आरभतीति अत्थो।

६. धम्मिकपातिमोक्खट्ठपनकथा

३८८. मग्गपटिपादनादीसूति मग्गस्मिं पटिपादनादीसु। आदिसद्देन थेय्यचित्तेन अवहारादयो सङ्गण्हाति। आकारादिसञ्ञाति आकारसञ्ञा लिङ्गसञ्ञा निमित्तसञ्ञा। तन्ति परिसङ्कं सन्धायाति सम्बन्धो।

७. अत्तादानअङ्गकथा

३९८. अत्तादानं आदातुकामेनाति एत्थ किं अत्तादानन्ति आह ‘‘सासनं सोधेतुकामो’’तिआदि। इमिना परं चोदेतुं अत्तना आदातब्बं अधिकरणं अत्तादानन्ति वुच्चतीति दस्सेति। अकालो इमं अत्तादानं आदातुन्ति एत्थ अकालं दस्सेन्तो आह ‘‘राजभय’’न्तिआदि। तत्थ वस्सारत्तोति वस्सकालो। सो हि वस्सो अतिविय रञ्जति एत्थ कालेति वस्सारत्तोति वुच्चति। वस्सारत्तोपि अधिकरणवूपसमत्थं लज्जिपरिसाय दूरतो आनयनस्स दुक्करत्ता अकालो नाम। इतीति अयं राजभयादिकालोति अत्थो। विपरीतोति राजभयादीनं अभावकालो।
अभूतं इदं अत्तादानन्ति एत्थ अभूतसद्दो अविज्जमानपरियायोति आह ‘‘असन्तमिद’’न्ति, इदं अत्तादानं अविज्जमानन्ति अत्थो। मया गहितोति सम्बन्धो। सीलवा पुग्गलोति योजना। यन्ति अत्तादानं संवत्ततीति सम्बन्धो। इदन्ति अत्तादानम्।
न लभिस्सामि सन्दिट्ठे, लभिस्सामि सन्दिट्ठेति एत्थ ‘‘न लभिस्सामि, लभिस्सामी’’ति इदं किं सन्धाय वुत्तन्ति आह ‘‘अप्पेकदा ही’’तिआदि। तत्थ अप्पेकदाति अपि एकदा। हिसद्दो वित्थारजोतको। एवरूपाति सन्दिट्ठसम्भत्तसभावा। तन्ति उपत्थम्भकभिक्खुलभनं सन्धायाति सम्बन्धो। ‘‘न लभिस्सामी’’ति इदं वचनं वुत्तन्ति सम्बन्धो।
कोसम्बकानं भण्डनादि भवति विय भण्डनादि भविस्सतीति योजना। पच्छापि अविप्पटिसारकरं भविस्सतीति एत्थ केसं अविप्पटिसारकरं भवति विय पञ्चङ्गसम्पन्नागतं अत्तादानं आदियतो पच्छापि अविप्पटिसारकरं भवतीति आह ‘‘सुभद्दं वुड्ढपब्बजित’’न्तिआदि। तत्थ पञ्चसतिकसङ्गीतिन्ति पञ्चसतेहि महाकस्सपादीहि कत्तब्बं सङ्गीतिम्। महाकस्सपत्थेरस्स पच्छा समनुस्सरणकरं होति इव होतीति योजना। एसेव नयो सेसेसुपि। समनुस्सरणकरन्ति सम्मोदवसेन पुनप्पुनं अनुस्सरणस्स करम्। इमिना ‘‘अविप्पटिसारकर’’न्ति पदस्स अत्थं दस्सेति। पच्छापीति एत्थ पिसद्दस्स अवुत्तसम्पिण्डनत्थं दस्सेन्तो आह ‘‘सासनस्स चा’’तिआदि। तत्थ सासनस्स च सस्सिरिकतायाति सम्बन्धो। विगतउपक्किलेसचन्दिमसूरियानं विय सासनस्स च सस्सिरिकताय संवत्ततीति अधिप्पायो।

८. चोदकेन पच्चवेक्खितब्बधम्मकथा

३९९. ‘‘अच्छिद्देन अप्पटिमंसेना’’तिआदीसु एवमत्थो वेदितब्बोति योजना। छिद्दसप्पटिमंसं पठमं दस्सेत्वा विपरीतवसेन अच्छिद्दअप्पटिमंसं दस्सेन्तो आह ‘‘येना’’तिआदि। तत्थ येन कतानीति सम्बन्धो। छिज्जतीति छिद्दो, पटि पुनप्पुनं मसियति आमसियतीति पटिमंसो, निग्गहितागमो, भावप्पधानोयं कम्मनिद्देसो। सह पटिमंसेनाति सप्पटिमंसो, कायसमाचारो। विपरीतोति विपरिवत्तवसेन इतो पवत्तो, कायसमाचारोति अत्थो। अमूलकानुद्धंसनादीहीति आदिसद्देन दुट्ठुल्लवाचादयो सङ्गण्हाति।
मेत्तं नु खो मे चित्तन्ति एत्थ अप्पनाभावप्पत्तं मेत्तचित्तमेवाधिप्पेतन्ति दस्सेन्तो आह ‘‘पलिबोधे छिन्दित्वा’’तिआदि। तत्थ पलिबोधेति आवासपलिबोधादिके पलिबोधे। ‘‘विक्खम्भनवसेन विहताघात’’न्ति इमिना अप्पनाभावप्पत्तं मेत्तचित्तमेव दस्सेति। इदं पनावुसो कत्थ वुत्तं भगवताति एत्थ इदंसद्दकिंसद्दानं विसयं दस्सेन्तो आह ‘‘इदं सिक्खापदं कतरस्मिं नगरे’’ति।

९. चोदकेन उपट्ठापेतब्बकथा

४००. ‘‘कालेन वक्खामी’’तिआदीसु चोदनाय कालअकालादिं दस्सेन्तो आह ‘‘एको एक’’न्तिआदि। तत्थ एकोति एकको चोदको। एकन्ति एककं चुदितकम्। सङ्घमज्झ…पे॰… असनसालादीसु वा परिवारितक्खणे वाति योजना। तत्थ ‘‘सङ्घमज्झ…पे॰… असनसालादीसू’’ति इमिना ठानाभावं दस्सेति, ‘‘उपट्ठाकेहि परिवारितक्खणे’’ति इमिना कालाभावं दस्सेति। इमेहि पदेहि ठानम्पि कालेन सङ्गहेत्वा ‘‘कालेन वक्खामी’’ति वुत्तन्ति दस्सेति। तच्छेनाति सच्चेन। हम्भोति निपातो पच्छिमपदेसु पच्चेकं योजेतब्बो। हम्भो महल्लक, हम्भो परिसावचर, हम्भो पंसुकूलिक, हम्भो धम्मकथिकाति हि अत्थो। इदन्ति कम्मम्। कारणनिस्सितन्ति महल्लकभावकारणादीसु निस्सितम्। ‘‘भन्ते’’ति निपातोपि पच्चेकं योजेतब्बो। एत्थ च ‘‘हम्भो’’ति निपातेन लोकवोहारवसेन अनादरस्स पकासकत्ता फरुसेन वदति नाम, ‘‘भन्ते’’ति निपातेन सादरस्स पकासकत्ता सण्हेन वदति नाम। कारणनिस्सितं कत्वाति इमस्मिं वीतिक्कमे अयं नाम दोसोति कारणनिस्सितं कत्वा। ‘‘मेत्तचित्तं उपट्ठपेत्वा’’ति इमिना मेत्तचित्तोति पदस्स ‘‘वक्खामी’’ति पदे किरियाविसेसनभावं दस्सेति। नो दोसन्तरोति एत्थ अन्तरसद्दस्स चित्तवाचकभावं दस्सेन्तो आह ‘‘न दुट्ठचित्तो’’ति। ‘‘हुत्वा’’ति इमिना किरियाविसेसनभावं दस्सेति।

१०. चोदकचुदितकपटिसंयुत्तकथा

४०१. अज्झत्तन्ति एत्थ अत्तसद्दस्स चित्तवाचकभावञ्च सत्तमीविभत्तियापि अमादेसभावञ्च दस्सेन्तो आह ‘‘अत्तनो चित्ते’’ति। उप्पादेत्वाति इमिना ‘‘मनसिकरित्वा’’ति पदस्स अधिप्पायत्थं दस्सेति। कारुञ्ञताति एत्थ द्वीसु ण्यपच्चयतापच्चयेसु एकस्सेव भाववाचकत्ता एको स्वत्थोति दस्सेन्तो आह ‘‘करुणभावो’’ति। तत्थ करुणस्स पुग्गलस्स भावो कारुञ्ञं, तदेव कारुञ्ञता। अथ वा करुणो एव पुग्गलो कारुञ्ञं, तस्स भावो कारुञ्ञताति वचनत्थो कातब्बो। इमिनाति ‘‘कारुञ्ञता’’ति पदेन। करुणञ्चाति अप्पनापत्तं करुणञ्च। करुणापुब्बभागञ्चाति अप्पनापत्ताय करुणाय पुब्बभागे परिकम्मूपचारवसेन पवत्तं कामावचरकरुणञ्च। द्वीहिपीति ‘‘हितेसिता, अनुकम्पिता’’ति द्वीहिपि पदेहि। मेत्तञ्चाति अप्पनापत्तमेत्तञ्च। मेत्तापुब्बभागञ्चाति अप्पनापत्ताय मेत्ताय पुब्बभागे परिकम्मूपचारवसेन पवत्तं कामावचरमेत्तञ्च। सुद्धन्तेति सुद्धे कोट्ठासे। पटिञ्ञं आरोपेत्वाति चुदितकं पटिञ्ञं आरोपेत्वा। ये एतेति ‘‘कारुञ्ञता’’तिआदिना नयेन ये एते पञ्च धम्मा वुत्ताति योजना। इमिना इमे पञ्च धम्मेति एत्थ इमसद्दस्स अनियमनिद्देसभावं दस्सेति।
सच्चे च अकुप्पे चाति एत्थ सच्चसद्दस्स विरतिसच्चपरमत्थसच्चानि पटिक्खिपन्तो आह ‘‘वचीसच्चे चा’’ति। ‘‘अकुप्पनताया’’ति इमिना नकुपस्स भावो अकुप्पन्ति कत्वा ण्यपच्चयस्स भावत्थं दस्सेति। हीति सच्चं, वित्थारो वा। न परो घट्टेतब्बोति न परो कुज्झापेतब्बो। सब्बत्थाति सब्बस्मिं पातिमोक्खट्ठपनक्खन्धके।
इति पातिमोक्खट्ठपनक्खन्धकवण्णनाय योजना समत्ता।
१०. भिक्खुनिक्खन्धकम्

महापजापतिगोतमीवत्थुकथा

४०२. भिक्खुनिक्खन्धके कस्मा पटिक्खिपतीति चोदनं दस्सेत्वा तस्सा आभोगं दस्सेन्तो आह ‘‘ननू’’तिआदि। ‘‘काम’’न्तिआदिना अभ्यूपगमपरिहारवसेन विस्सज्जेति। तत्थ कामंसद्दो अनुग्गहत्थो, पन सद्दो गरहत्थो, पन तथापि पटिक्खिपतीति सम्बन्धो। तन्ति महापजापतिं गोतमिम्। याचितेन हुत्वा अनुञ्ञातन्ति योजना। अयन्ति पब्बज्जा। भद्दकं कत्वाति लद्धकं कत्वा, मनापं कत्वाति अत्थो।
४०३. कुम्भथेनकेहीति एत्थ कुम्भे दीपं जालेत्वा तेनालोकेन थेनेन्तीति कुम्भथेनकाति दस्सेन्तो आह ‘‘कुम्भे दीपं जालेत्वा’’तिआदि।
नाळिमज्झगतन्ति सस्सनाळस्स मज्झे गतम्। गण्ठिन्ति फळुम्। ‘‘कण्ड’’न्तिपि पाठो, दण्डन्ति अत्थो। येनाति पाणकेन। अयञ्हि यंसद्दो तंसद्दानपेक्खोति दट्ठब्बो।
अन्तोरत्तभावोति अन्तोलोहितभावो। एतमत्थन्ति एतं वक्खमानं अत्थम्। आळियाति आवरणाय। अबद्धायपीति पिसद्दो अनुग्गहत्थो, बद्धाय पन पगेवाति अत्थो। किञ्चीति अप्पमत्तकम्। यन्ति उदकम्। तम्पीति उदकम्पि। पिसद्दो अबद्धाय ठितं किञ्चि उदकं अपेक्खति। ये इमे गरुधम्मा पञ्ञत्ताति योजना। पटिकच्चेवाति पगेव , पठममेवाति अत्थो। तेसूति गरुधम्मेसु। अपञ्ञत्तेसु सन्तेसुपीति योजना। पठमं वुत्तन्तिआदि वुत्तं, वस्ससहस्समेव ठस्सति इति इममत्थं दस्सेतीति योजना। ‘‘वस्ससहस्स’’न्ति च एतं वचनं वुत्तन्ति सम्बन्धो। ततोति वस्ससहस्सतो। परियत्तिधम्मोपीति पिसद्दो पटिवेधसद्धम्मं अपेक्खति। द्वीसु सद्धम्मेसु ठितेसु पटिपत्तिसद्धम्मो ठितोयेवाति कत्वा न वुत्तम्। तानियेवाति पञ्चवस्ससहस्सानियेव। परियत्तिया सति पटिवेधो न होतीति नापि वत्तब्बोति योजना। लिङ्गन्ति समणवेसं, समणाकारन्ति अत्थो।

भिक्खुनीउपसम्पदानुजाननकथा

४०४. इमाय अनुपञ्ञत्तियाति महापजापतिया अट्ठगरुधम्मपटिग्गहणूपसम्पदं उपनिधाय अयं पञ्ञत्ति अनुपञ्ञत्ति नाम, ताय अनुपञ्ञत्तिया उपसम्पादेतुन्ति अत्थो। महापजापतिया सद्धिविहारिनियो कत्वाति महापजापतिं उपज्झं कत्वा पञ्चसता साकियानियो तस्सा सद्धिविहारिनियो कत्वाति अत्थो। इतीति तस्मा अहेसुन्ति सम्बन्धो। इमिना ओवादेनाति भगवतो इमिना ओवादेन।
४१०. एतिस्साति एतिस्सा भिक्खुनिया। तन्ति कम्मम्। अञ्ञस्मिन्ति अञ्ञस्मिं कम्मे। अञ्ञन्ति रोपितब्बकम्मतो अञ्ञं कम्मम्।
४११. कद्दमोदकेनाति कद्दमेन आलुळितेन उदकेनेव। कद्दमादीसुपीति पीसद्दो ‘‘येन केनची’’ति एत्थ योजेतब्बो। येन केनचिपीति हि अत्थो। सन्निपतित्वाति भिक्खुनिसङ्घेन सन्निपतित्वा। अपसादनीयन्ति अपसादेतब्बं कम्मम्। एत्तावताति एत्तकेन सावनमत्तेन। अवन्दियोति न वन्देतब्बो, वन्दितुं न अरहोति अत्थो। ततोति तिक्खत्तुं सावेतब्बतो। न वन्दन्तीति भिक्खुनियो न वन्दन्ति। दिस्वापीति तं भिक्खुं दिस्वापि। तेन भिक्खुनाति अपसादनीयं दस्सेन्तेन भिक्खुना, खमापेतब्बन्ति सम्बन्धो। विहारेयेवाति भिक्खूनं विहारेयेव। तेन भिक्खुनाति उपसङ्कमितब्बेन भिक्खुना, वत्तब्बन्ति सम्बन्धो। ततोति वत्तब्बकालतो। सोति अपसादनीयं दस्सेन्तो भिक्खु। एत्थाति भिक्खुनिक्खन्धके। कम्मविभङ्गेति परिवारावसाने कम्मानं विभङ्गट्ठाने (परि॰ अट्ठ॰ ४९५-४९६)।
ओभासन्तीति अव हीनेन भासन्तीति दस्सेन्तो आह ‘‘असद्धम्मेन ओभासन्ती’’ति। ‘‘भिक्खुनीहि सद्धिं सम्पयोजेन्ती’’ति एत्थ कम्मकरणे दस्सेन्तो आह ‘‘पुरिसे असद्धम्मेना’’ति। एत्थ ‘‘पुरिसे’’ति इमिना कम्मं दस्सेति, ‘‘असद्धम्मेना’’ति इमिना करणम्। विहारप्पवेसनेति भिक्खूनं विहारप्पवेसने। ओवादं ठपेतुन्ति एत्थ ओवादट्ठपनाकारं दस्सेन्तो आह ‘‘न भिक्खुनुपस्सय’’न्तिआदि। ओवादत्थायाति ओवादपटिग्गहणत्थाय। मा करित्थाति मा करेय्याथ।
४१६. गिहिदारिकायोति गिहिभूता दारिकायो बन्धन्ति वियाति योजना। घनपट्टकेनाति घनभूतेन पट्टेन नियुत्तेन। एकपरियकन्ति एत्थ एकवारं कटियं परिक्खिपित्वा कतं कायबन्धनं एकपरियकन्ति दस्सेन्तो आह ‘‘एकवारं परिक्खिपनक’’न्ति। तत्थ परिक्खिपनकन्ति कटियं परिक्खिपनारहम्।
विलीवेनाति एत्थ बहुत्थे एकवचनन्ति आह ‘‘सण्हेहि विलीवेही’’ति। ‘‘कतपट्टेना’’ति इमिना पाळियं ‘‘कतेना’’ति पाठसेसं दस्सेति। सेतवत्थपट्टेनाति सेतवत्थेन कतेन पट्टेन। कतवेणियाति कताय वेणिया। इमिना दुस्सेन कता वेणि दुस्सवेणीति वचनत्थं दस्सेति। एसेव नयो पुरिमपच्छिमपदेसुपि। चोळकासावन्ति चोळमेव कसावेन रत्तत्ता चोळकासावम्।
अट्ठिल्लेनाति अद्देन अट्ठिना। ‘‘गोजङ्घट्ठिके’’ति इमिना अट्ठिनो सम्बन्धं दस्सेति। हत्थं कोट्टापेन्तीति एत्थ हत्थं नाम अग्गबाहमेवाधिप्पेतं, न कप्परतो पट्ठायाति दस्सेन्तो आह ‘‘अग्गबाह’’न्ति। पिट्ठिहत्थन्ति हत्थपिट्ठिम्। पिट्ठिपादन्ति पादपिट्ठिम्।
४१७. वुत्तनयानेवाति छब्बग्गियानं मुखलिम्पनादीसु (चूळव॰ अट्ठ॰ २४७) वुत्तनयानेव। अङ्गदेसेति सरीरप्पदेसे। गण्डप्पदेसेति कपोलप्पदेसे। सालोके तिट्ठन्तीति एत्थ संविज्जति आलोको एत्थाति सालोकन्ति कत्वा द्वारं गहेतब्बम्। तेन वुत्तं ‘‘द्वारं विवरित्वा’’ति। वुट्ठापेन्तीति उपसम्पादेन्ति। सूनं ठपेन्तीति एत्थ सूनासद्दो मंसपरियायोति आह ‘‘मंसं विक्किणन्ती’’ति। तेनाति दासेन। इदं पदं ‘‘कारेन्ती’’ति पदे कारितकम्मम्। ‘‘हरितकञ्चेव पक्कञ्चा’’ति इमिना हरितकपक्किकन्ति पदस्स द्वन्दवाक्यं दस्सेति। तत्थ हरितकन्ति हरितमेव पण्णम्। पक्कन्ति सेदितं पण्णम्।
४१८. कथितायेवाति चीवरक्खन्धके कथितायेव।
४१९. पाळिमुत्तकविनिच्छयोति पाळियं वुत्तविनिच्छयतो मुत्तो विनिच्छयो। पाळिमुत्तकविनिच्छयं वित्थारेन्तो आह ‘‘सचे ही’’तिआदि। यो कोचि कालं करोन्तो वदतीति सम्बन्धो। ममच्चयेनाति मम अतिक्कमेन। अञ्ञस्साति वुत्तेहि उपज्झायादीहि अञ्ञस्स । तेसन्ति उपज्झायादीनम्। न होतीति परिक्खारो न होति। हीति सच्चं, यस्मा वा। अच्चयदानन्ति अच्चयेन होतूति दानम्। न रुहतीति पञ्चन्नं सहधम्मिकानं पब्बजितस्स वा गहट्ठस्स वा यस्स कस्सचि अच्चयदानं तेसं न रुहति, सङ्घस्सेव रुहतीति अधिप्पायो। गिहीनं पन अच्चयदानन्ति सम्बन्धो। रुहतीति गिहीनं पब्बजितस्स वा गहट्ठस्स वा यस्स कस्सचि अच्चयदानं तेसं रुहति, तेसंयेव सन्तको होतीति अधिप्पायो।
४२०. पुराणमल्लीति एत्थ मल्लस्स भरिया मल्ली, पुराणे मल्ली पुराणमल्लीति दस्सेन्तो आह ‘‘पुराणे’’तिआदि। ‘‘गिहिकाले’’ति इमिना ‘‘पुराणे’’ति एत्थ णपच्चयस्स सरूपं दस्सेति। मल्लस्साति मुट्ठिमल्लस्स। पुरिसब्यञ्जनन्ति एत्थ ब्यञ्जनसद्दो निमित्तपरियायोति आह ‘‘पुरिसनिमित्त’’न्ति। चित्तन्ति रागचित्तम्।
४२१. यन्ति यं वत्थु, अग्गन्ति पठमभागम्। असप्पायन्ति अत्तनो असप्पायम्।
हिय्योति अतीतानन्तराहनि। अञ्ञस्मिन्ति भिक्खुनीहि अञ्ञस्मिम्। ‘‘भिक्खुनीही’’ति पदं ‘‘पटिग्गाहापेत्वा’’ति पदे कारितकम्मम्। हीति सच्चं, यस्मा वा।
४२६. ‘‘भोजनकाल’’न्ति इमिना ‘‘कालं वीतिनामेसु’’न्ति एत्थ कालविसेसं दस्सेति।
पुरेति आदिम्हि। तासन्ति अट्ठन्नं भिक्खुनीनम्। अब्भन्तरिमाति अब्भन्तरे परियापन्ना। अञ्ञाति अट्ठहि भिक्खुनीहि अञ्ञा। नवकतरा होतीति सम्बन्धो। ‘‘ठपेत्वा भत्तग्ग’’न्ति इमिना अञ्ञत्थ सब्बत्थ यथावुड्ढं न पटिबाहितब्बन्ति एत्थ अञ्ञसद्दस्स अपादानं दस्सेति। अञ्ञस्मिन्ति एत्थ स्मिंवचनेन त्थपच्चयस्स अत्थं दस्सेति। ‘‘चतुपच्चयभाजनीयट्ठाने’’ति इमिना सरूपं दस्सेति।
४३०. दूतेनपि उपसम्पादेतुन्ति एत्थ किं सब्बथा दूतेन उपसम्पदा वट्टतीति आह ‘‘दूतेन…पे॰… वट्टती’’ति। येन केनचि अन्तरायेनाति सम्बन्धो, असति अन्तराये न वट्टतीति अधिप्पायो। कम्मवाचापरियोसाने उपसम्पन्नाव होतीति सम्बन्धो। तावदेवाति उपसम्पन्नक्खणेयेव।
४३१. नवकम्मम्पीति पिसद्दो उदोसितउपस्सये अपेक्खति।
४३२. तस्साति तस्सा इत्थिया। याव सो दारको विञ्ञुतं पापुणातीति एत्थ कथं विञ्ञुभावो गहेतब्बोति आह ‘‘याव खादितु’’न्तिआदि।
ठपेत्वा सागारन्ति एत्थ सकारो सहसद्दकारियो, अगारन्ति च सेय्यागारन्ति दस्सेन्तो आह ‘‘सहागारसेय्यमत्तं ठपेत्वा’’ति। यथा अञ्ञस्मिं पुरिसे पटिपज्जितब्बं, एवं तथाति योजना। ‘‘अञ्ञस्मि’’न्ति इमिना पाळियं अञ्ञे पुरिसेति एत्थ स्मिंवचनस्स सब्बनामतो एकारादेसो दस्सितो, तंदस्सनेन च कच्चायने (कच्चायने ११० सुत्ते) सब्बनामतो स्मिंवचनस्स एकारादेसनिसेधनं अनिच्चन्ति दस्सेति।
४३४. ‘‘यदेव सा विब्भन्ता’’ति इमिना दस्सेतीति सम्बन्धो। ‘‘यस्मा’’ति इमिना यदेवाति एत्थ यंसद्दस्स कारणत्थं दस्सेति। ओदातानि वत्थानि निवत्थाति सम्बन्धो। ‘‘तस्मायेवा’’ति इमिना तदेवाति पदस्स कारणत्थमेव दस्सेति। ‘‘न सिक्खापच्चक्खानेना’’ति इमिना एवत्थफलं दस्सेति। सा पुन उपसम्पदं न लभतीति सा विब्भन्ता भिक्खुनी पुन उपसम्पदं न लभति।
पब्बज्जम्पि न लभतीति तित्थायतनसङ्कन्ता भिक्खुनी पब्बज्जम्पि न लभति, पगेव उपसम्पदम्।
पादे सम्बाहन्ताति भिक्खुनीनं पादे सम्बाहन्ता। केसेति भिक्खुनीनं केसे। तत्राति ‘‘कुक्कुच्चयन्ता न सादियन्ती’’ति वचने। एके आचरिया वदन्तीति सम्बन्धो। सारत्ता होन्तीति योजना। एत्थाति पुरिसानं अभिवादनादीसु। इदन्ति पुरिसानं अभिवादनादि, ‘‘अनुञ्ञात’’न्ति पदे वुत्तकम्मं ‘‘वट्टती’’ति पदे वुत्तकत्ता। अथ वा ओदिस्स अनुञ्ञातं इदं पुरिसानं अभिवादनादि वट्टतीति योजना। एवञ्हि सति ‘‘ओदिस्स अनुञ्ञात’’न्ति पदं हेतुअन्तोगधविसेसनं, ओदिस्स अनुञ्ञातत्ता वट्टतीति अधिप्पायो। तन्ति अट्ठकथासु वुत्तवचनम्। हीति सच्चं, यस्मा वा।
४३५. पल्लङ्केन निसीदन्तीति एत्थ आसनपल्लङ्कं पटिक्खिपन्तो आह ‘‘पल्लङ्कं आभुजित्वा निसीदन्ती’’ति। तत्थ आभुजित्वाति आबन्धित्वा। कूपोति वच्चकूपो। उपरीति कूपतो उपरि। ‘‘सब्बदिसासु पञ्ञायती’’ति इमिना पटिच्छन्नमेव अत्थि, न उपरि छन्नन्ति दस्सेति।
४३६. कुण्डकन्ति कणम्। एत्थाति भिक्खुनिक्खन्धके।
इति भिक्खुनिक्खन्धकवण्णनाय योजना समत्ता।
११. पञ्चसतिकक्खन्धकम्

१. खुद्दानुखुद्दकसिक्खापदकथा

४४१. पञ्चसतिकक्खन्धके ‘‘चत्तारि…पे॰… खुद्दकानी’’ति एवमादि वुत्तन्ति सम्बन्धो। परियायेनाति कारणेन। धूमकालिकन्ति एत्थ धूमस्स कालो धूमकालो, धूमस्स उट्ठितकालोति अत्थो। सो एतस्सत्थीति धूमकालिकं, सिक्खापदपञ्ञत्तम्। इति इममत्थं दस्सेन्तो आह ‘‘यावा’’तिआदि।
४४३. इदन्ति ‘‘कतमानि पन भन्ते खुद्दानुखुद्दकानि सिक्खापदानी’’ति अपुच्छनम्। ‘‘तया’’ति इमिना इदं तेति एत्थ तेसद्दस्स ‘‘तुय्हं, तवा’’ति अत्थे पटिक्खिपति। आपत्तिन्ति दुक्कटापत्तिम्। हीति सच्चं, यस्मा वा। तेति थेरा। ‘‘सङ्घो…पे॰… न समुच्छिन्दती’’ति एतं वचनं अनुस्सावितन्ति योजना। ‘‘देसेहि तं आवुसो दुक्कट’’न्ति इदम्पि च वुत्तन्ति सम्बन्धो। थेरो पनाति आनन्दत्थेरो पन आहाति सम्बन्धो। तत्थाति अपुच्छने। यथाति येनाकारेन। चतूसु ठानेसूति ‘‘भगवतो वस्सिकसाटिकं अक्कमित्वा सिब्बेसी’’तिआदीसु चतूसु ठानेसु। एत्थाति पञ्चसतिकक्खन्धके।
इति पञ्चसतिकक्खन्धकवण्णनाय योजना समत्ता।
१२. सत्तसतिकक्खन्धकम्

दसवत्थुकथा

४४७. सत्तसतिकक्खन्धके वड्ढेन्ति कटसिन्ति एत्थ कटसीसद्दो सुसानभूमिवाचकोति दस्सेन्तो आह ‘‘पुनप्पुनं कळेवरं निक्खिपमाना भूमिं वड्ढेन्ती’’ति। तत्थ कळेवरन्ति देहम्। तञ्हि कळे अङ्गपच्चङ्गानं अवयवे सम्पिण्डेत्वा वरियति इच्छियतीति कळेवरन्ति वुच्चति। एवं घोरं कटसिं वड्ढेन्ताव पुनब्भवं आदियन्तीति योजना।
४५४. पापकं नो आवुसो कतन्ति एत्थ नोसद्दो अम्हसद्दकारियो, छट्ठीकत्ता च होतीति दस्सेन्तो आह ‘‘आवुसो अम्हेहि पापकं कत’’न्ति।
४५५. ‘‘पियवचन’’न्ति इमिना कतमेन त्वं भूमि-विहारेनाति एत्थ भूमिसद्दो पियवाचको रुळ्हीसद्दोति दस्सेति। ‘‘आमन्तेती’’ति इमिना आलपनपदन्ति दस्सेति। आवुसो भूमीति अत्थो। कुल्लविहारो नाम मेत्ताविहारो, सो च हेट्ठिमझानत्तये युत्तत्ता उत्तानविहारोति आह ‘‘उत्तानविहारेना’’ति।
४५७. सावत्थियाति सावत्थिनगरे। सुत्तविभङ्गेति पदभाजनीये। पटिक्खित्तभावं वित्थारेन्तो आह ‘‘तत्र ही’’तिआदि। तत्राति सुत्तविभङ्गे, पटिक्खित्तं होतीति सम्बन्धो। तत्राति ‘‘सन्निधिकारके असन्निधिकारकसञ्ञी’’तिआदिवचने। एके आचरिया एवं मञ्ञन्तीति योजना। किन्ति मञ्ञन्तीति आह ‘‘यो पन भिक्खू’’तिआदि। अलोणकं यम्पि आमिसन्ति योजना। तेनाति पुरेपरिग्गहितलोणेन। तन्ति आमिसम्। तदहुपटिग्गहितमेवाति तस्मिं अहनि पटिग्गहितमेव। तस्माति यस्मा तदहुपटिग्गहितमेव, तस्मा। वदतोति वदन्तस्स, भगवतो वचनेनाति सम्बन्धो। एत्थाति अलोणकामिसपरिभुञ्जने, दुक्कटेन भवितब्बं इति मञ्ञन्तीति योजना। तेति एके आचरिया। दुक्कटेनपीति पिसद्देन पगेव पाचित्तियेनाति दस्सेति। हीति सच्चं, यस्मा वा। एत्थाति यावजीविकयावकालिकेसु। यावजीविकं न तदहुपटिग्गहितं, यावकालिकमेव तदहुपटिग्गहितन्ति योजना। तदहुपटिग्गहितञ्च यावकालिकन्ति सम्बन्धो। तं दुक्कटं तुम्हे यदि मञ्ञथाति योजना। यावजीविकमिस्सन्ति लोणसङ्खातेन यावजीविकेन संसट्ठम्। ब्यञ्जनमत्तन्ति विकाले न कप्पतीति ब्यञ्जनमत्तम्।
एत्थाति ‘‘यावकालिकेन भिक्खवे’’तिआदिवचने (महाव॰ ३०५) तदहुपटिग्गहितं यावजीविकन्ति योजना। यावकालिकस्स गति विय गति एतस्साति यावकालिकगतिकम्। तस्मा दुक्कटं न होतीति सम्बन्धो। एत्थाति पुरेपटिग्गहितलोणेन आमिसपरिभुञ्जने। तदहुपटिग्गहितं यावकालिकेन सम्भिन्नरसं यावजीविकन्ति योजना। तन्ति यथावुत्तं यावजीविकं, विकालभोजनपाचित्तिया एव कारणं होतीति योजना। एवन्ति तथा, अज्ज पटिग्गहितम्पि यावजीविकन्ति सम्बन्धो। अपरज्जु पटिग्गहितेन यावकालिकेनाति योजना। तन्ति यावजीविकेन सम्मिस्सं यावकालिकं, अजानन्तोपीति सम्बन्धो। इदन्ति यथावुत्तं यावकालिकम्। ततोति सन्निधिभोजनपाचित्तियतो। हीति सच्चम्। ‘‘सावत्थिया सुत्तविभङ्गे’’ति इदं ब्याकरणं परिसुद्धन्ति योजना।
‘‘राजगहे उपोसथसंयुत्ते’’ति इदं वचनं वुत्तन्ति सम्बन्धो। उपोसथसंयुत्तेति उपोसथेन सम्बन्धे उपोसथक्खन्धके। किं सन्धाय वुत्तन्ति आह ‘‘न भिक्खवे…पे॰… दुक्कटस्साति (महाव॰ १४१) एतं सन्धाया’’ति। अतिसारेति अतिक्कमित्वा सरणे गमने पवत्तनेति अत्थो। निमित्तत्थे चेतं भुम्मम्। ‘‘चम्पेय्यके विनयवत्थुस्मि’’न्ति इदं वुत्तन्ति सम्बन्धो। ‘‘चम्पेय्यक्खन्धके आगत’’न्ति इमिना चम्पेय्ये आगतं चम्पेय्यकन्ति वचनत्थं दस्सेति।
धम्मिकन्ति भूतेन पवत्तम्। सुत्तविभङ्गे हि यस्मा आगतन्ति सम्बन्धो। दसायेवाति दसायमेव, आधारे चेतं भुम्मम्। विदत्थिमत्ताति विदत्थिपमाणा। दसाय विनाति दसं वज्जेत्वा। तं पमाणन्ति विदत्थित्तयसङ्खातं तं पमाणं करोन्तस्स वुत्तपाचित्तियं आपज्जतीति सम्बन्धो। ‘‘तं अतिक्कामयतो छेदनकं पाचित्तिय’’न्ति (पाचि॰ ५३३) इदं वचनं आगतमेव होतीति योजना। सब्बत्थाति सब्बस्मिं सत्तसतिकक्खन्धके।
इति समन्तपासादिकाय विनयसंवण्णनाय
सत्तसतिकक्खन्धकवण्णनाय
योजना समत्ता।
द्विवग्गसङ्गहाति महावग्गचूळवग्गवसेन द्वीहि वग्गेहि सङ्गहिता। द्वावीसतिपभेदनाति महावग्गे दस, चूळवग्गे द्वादसाति एवं द्वावीसतिपकारा। पञ्चक्खन्धदुक्खप्पहायिनोति पञ्चक्खन्धसङ्खातं दुक्खं पजहनसीलस्स, भगवतोति सम्बन्धो। आसापीति इच्छापि। अयं पनेत्थ योजना-पञ्चक्खन्धदुक्खप्पहायिनो भगवतो सासने द्विवग्गसङ्गहा द्वावीसतिपभेदना ये खन्धका भगवता वुत्ता, तेसं खन्धकानं एसा वण्णना अन्तरायं विना यथा सिद्धा, एवं तथा पाणीनं कल्याणा आसापि सिज्झन्तूति।
इति समन्तपासादिकाय विनयसंवण्णनाय
चूळवग्गसंवण्णनाय
योजना समत्ता।
जादिलञ्छितनामेन, नेकानं वाचितो मया।
चूळवग्गखन्धकस्स, समत्तो योजनानयोति॥
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
पाचित्यादियोजना