महावग्गयोजना
१. महाखन्धकम्
१. बोधिकथा
एवूभतोविभङ्गस्स , कत्वान योजनानयम्।
महावग्गखन्धकस्स, करिस्सं योजनानयं॥
उभिन्नन्ति उभयेसम्। पातिमोक्खानन्ति पातिमोक्खविभङ्गानम्। पातिमोक्खगहणेन हेत्थ तेसं विभङ्गोपि गहितो अभेदेन वा उत्तरपदलोपवसेन वा। खन्धकन्ति पञ्ञत्तिसमूहम्। खन्धसद्दो हेत्थ पञ्ञत्तिवाचको। विनयपञ्ञत्तियो वुच्चन्ति ‘‘खन्धो’’ति। तेसं समूहो खन्धको। अथवा खन्धोति रासि। खन्धसद्दो हि रासत्थवाचको। विनयपञ्ञत्तिरासि वुच्चति ‘‘खन्धो’’ति। ककारो पकासकवाचको। खन्धानं विनयपञ्ञत्तिरासीनं को पकासकोति खन्धको, तं खन्धकम्। अयं पनेत्थ योजना – उभिन्नं पातिमोक्खानं सङ्गीतिसमनन्तरं खन्धकोविदा खन्धकेसु कुसला महाथेरा यं खन्धकं सङ्गायिंसु, तस्स खन्धकस्स दानि संवण्णनाक्कमो यस्मा सम्पत्तो, तस्मा तस्स खन्धकस्स अयं अनुत्तानत्थवण्णना होतीति।
ये अत्थाति सम्बन्धो। हिसद्दो पदालङ्कारो। येसन्ति पदानम्। तेति ते अत्थे। भवेति भवेय्य, भवितुं सक्कुणेय्याति अत्थो। तेसन्ति अत्थानम्। किन्ति किं पयोजनम्। तेति अत्थे, ञातुन्ति सम्बन्धो। अथवा तेति अत्था, अवण्णिताति सम्बन्धो। तेसंयेवाति अत्थानमेव। अयं पनेत्थ योजना – पदभाजनीये येसं पदानं ये अत्था भगवता पकासिता, तेसं पदानन्ति पाठसेसो, ते अत्थे पुन वदेय्याम चे, कदा परियोसानं संवण्णनाय परिनिट्ठानं भवे, न भवेय्याति अधिप्पायो। ये चेव अत्था उत्ताना, तेसं संवण्णनाय किं पयोजनं, न पयोजनन्ति अधिप्पायो। अधिप्पायानुसन्धीहि च अधिप्पायेन च अनुसन्धिना च ब्यञ्जनेन च ये पन अत्था अनुत्ताना, ते अत्थे, अत्था वा अवण्णिता यस्मा ञातुं न सक्का, तस्मा तेसंयेव अत्थानं अयं संवण्णनानयो होतीति। इतिसद्दो परिसमापनत्थो।
१. ‘‘तेन…पे॰… वेरञ्जाय’’न्तिआदीसु (पारा॰ १) करणवचने विसेसकारणमत्थि विय, ‘‘तेन…पे॰… पठमाभिसम्बुद्धो’’ति एत्थ किञ्चापि नत्थीति योजना। असदिसोपमायम्। किञ्चापिसद्दो गरहत्थजोतको, पन-सद्दो सम्भावनत्थजोतको। ‘‘करणवचनेनेवा’’ति एत्थ एवकारेन उपयोगवचनं वा भुम्मवचनं वा निवारेति। अभिलापोति अभिमुखं अत्थं लपतीति अभिलापो, सद्दो। आदितोति वेरञ्जकण्डतो। एतन्ति ‘‘तेन समयेन बुद्धो भगवा उरुवेलाय’’न्तिआदिवचनम्। ‘‘अञ्ञेसुपी’’ति वत्वा तमेवत्थं दस्सेतुं वुत्तं ‘‘इतो परेसू’’ति।
यदि विसेसकारणं नत्थि, किं पनेतस्स वचने पयोजनन्ति चोदेन्तो आह ‘‘किं पनेतस्सा’’तिआदि। एतस्साति ‘‘तेन समयेन बुद्धो भगवा उरुवेलाय’’न्तिआदिवचनस्स। निदानदस्सनं पयोजनं नामाति योजना। तमेवत्थं विभावेतुमाह ‘‘या ही’’तिआदि। या पब्बज्जा चेव या उपसम्पदा च भगवतो अनुञ्ञाताति योजना। यानि च अनुञ्ञातानीति सम्बन्धो। तानीति पब्बज्जादीनि। अभिसम्बोधिन्ति अरहत्तमग्गञाणपदट्ठानं सब्बञ्ञुतञ्ञाणञ्च सब्बञ्ञुतञ्ञाणपदट्ठानं अरहत्तमग्गञाणञ्च। बोधिमहामण्डेति महन्तानं मग्गञाणसब्बञ्ञुतञ्ञाणानं पसन्नट्ठाने बोधिरुक्खमूलेति अत्थो। एवन्तिआदि निगमनम्।
तत्थाति यं ‘‘तेन समयेन उरुवेलाय’’न्तिआदिवचनं वुत्तं, तत्थ। उरुवेलायन्ति एत्थ उरुसद्दो महन्तपरियायोति आह ‘‘महावेलाय’’न्ति। ‘‘वालिकरासिम्ही’’ति इमिना वेलासद्दस्स रासत्थं दस्सेति, कालसीमादयो निवत्तेति। यदि पन ‘‘उरू’’ति वालिकाय नामं, ‘‘वेला’’ति मरियादाय, एवञ्हि सति ननु उरुया वेलाति अत्थो दट्ठब्बोति आह ‘‘वेलातिक्कमनहेतु आहटा उरु उरुवेला’’ति। इमिना वेलाय अतिक्कमो वेला उत्तरपदलोपवसेन, वेलाय आहटा उरु उरुवेला पदविपरियायवसेनाति दस्सेति। एत्थाति ‘‘उरुवेलाय’’न्तिपदे। तमेवत्थं विभावेन्तो आह ‘‘अतीते किरा’’तिआदि। अनुप्पन्ने बुद्धे पब्बजित्वाति सम्बन्धो। तापसपब्बज्जन्ति इसिपब्बज्जं, न समणपब्बज्जम्। कतिकवत्तन्ति करणं कतं, कतेन पवत्तं कतिकं, तमेव वत्तं कतिकवत्तम्। अकंसु किराति सम्बन्धो। योति यो कोचि। अञ्ञोति अत्तना अपरो। सो आकिरतूति सम्बन्धो। पत्तपुटेनाति पण्णेन कतेन पुटेन। ततोति कतिकवत्तकरणतो। तत्थाति तस्मिं पदेसे। ततोति महावालिकरासिजननतो, परन्ति सम्बन्धो। नन्ति तं पदेसम्। तन्ति महावालिकरासिम्।
‘‘बोधिरुक्खमूले’’ति एत्थ अस्सत्थरुक्खस्स उपचारवसेन बोधीति नामलभनं दस्सेन्तो आह ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्तिआदि। इमिना चत्तारि सच्चानि बुज्झतीति बोधीति वचनत्थेन चतूसु मग्गेसु ञाणं बोधि नामाति दस्सेति। एत्थाति बोधिम्हि, बोधियं वा। समीपत्थे चेतं भुम्मवचनम्। रुक्खोपीति पिसद्देन न मग्गञाणमेवाति दस्सेति। मूलेति आसन्ने। पठमाभिसम्बुद्धोति अनुनासिकलोपवसेन सन्धीति आह ‘‘पठमं अभिसम्बुद्धो’’ति। ‘‘हुत्वा’’ति इमिना ‘‘पठम’’न्तिपदस्स भावनपुंसकं दस्सेति। सब्बपठमंयेवाति सब्बेसं जनानं पठममेव अभिसम्बुद्धो हुत्वाति सम्बन्धो। एको एव पल्लङ्को एकपल्लङ्कोति अवधारणसमासं दस्सेन्तो आह ‘‘एकेनेव पल्लङ्केना’’ति। ‘‘सकिं…पे॰… आभुजितेना’’ति इमिना अवधारणफलं दस्सेति। पल्लङ्कोति च ऊरुबद्धासनम्। विमुत्तिसुखं पटिसंवेदीति एत्थ तदङ्गादीसु (पटि॰ म॰ अट्ठ॰ १.१.१०४) पञ्चसु विमुत्तीसु पटिप्पस्सद्धिसङ्खाता फलसमापत्ति एवाधिप्पेताति आह ‘‘फलसमापत्तिसुख’’न्ति। फलसमापत्तीति अरहत्तफलसमापत्ति। सा हि विरुद्धेहि उपक्किलेसेहि मुच्चितट्ठेन विमुत्तीति वुच्चति, ताय सम्पयुत्तं सुखं विमुत्तिसुखं, चतुत्थज्झानिकं अरहत्तफलसमापत्तिसुखम्। अथवा ताय जातं सुखं विमुत्तिसुखं, सकलकिलेसदुक्खूपसमसुखम्। ‘‘पटिसंवेदयमानो’’तिइमिना ‘‘पटिसंवेदी’’ति एत्थ णीपच्चयस्स कत्तुत्थं दस्सेति। पुनप्पुनं सुट्ठु वदति अनुभवतीति पटिसंवेदी। पटिसंवेदी हुत्वा निसीदीति सम्बन्धो।
पच्चयाकारन्ति अविज्जादिपच्चयानं उप्पादाकारम्। कस्मा पच्चयाकारो पटिच्चसमुप्पादो नामाति आह ‘‘पच्चयाकारो ही’’तिआदि। हीति सच्चं, यस्मा वा। ‘‘अञ्ञमञ्ञ’’न्तिइमिना ‘‘पटिच्चा’’तिपदस्स कम्मं दस्सेति, ‘‘सहिते’’तिइमिना संसद्दस्सत्थम्। ‘‘धम्मे’’तिइमिना तस्स सरूपम्। एत्थाति इमिस्सं विनयट्ठकथायम्। तत्थाति ‘‘अनुलोमपटिलोम’’न्तिपदे, अनुलोमपटिलोमेसु वा। स्वेव पच्चयाकारो वुच्चतीति योजना। ‘‘अत्तना कत्तब्बकिच्चकरणतो’’तिइमिना अनुलोमसद्दस्स सभावत्थं दस्सेति। स्वेवाति पच्चयाकारो एव। तं किच्चन्ति अत्तना कत्तब्बं तं किच्चम्। तस्स अकरणतोति अत्तना कत्तब्बकिच्चस्स अकरणतो। इमिना पटिलोमसद्दस्स सभावत्थं दस्सेति। पुरिमनयेनेवाति ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना पुरिमनयेनेव। वाति अथवा। पवत्तियाति संसारपवत्तिया। अनुलोमोति अनुकूलो, अनुरूपो वा। इतरोति ‘‘अविज्जायत्वेवा’’तिआदिना वुत्तो पच्चयाकारो। तस्साति पवत्तिया। पटिलोमोति पटिविरुद्धो, एत्थाति ‘‘अनुलोमपटिलोम’’न्तिपदे। अत्थो दट्ठब्बोति एत्थ अत्थो एवाति सम्भवतो तस्स फलं वा ‘‘सद्दन्तरत्थापोहनेन सद्दो अत्थं वदती’’ति वचनतो (उदा॰ अट्ठ॰ १; दी॰ नि॰ टी॰ १.१; म॰ नि॰ टी॰ १.मुलपरियायसुत्तवण्णना; सं॰ नि॰ टी॰ १.१.ओघतरयसुत्तवण्णना; अ॰ नि॰ टी॰ १.१.रुपादिवग्गवण्णना) सद्दन्तरत्थापोहनं वा दस्सेन्तो आह ‘‘आदितो पना’’तिआदि। यावसद्दो अवधिवचनो। याव अन्तं पापेत्वाति सम्बन्धो। इतोति इमेहि वुत्तेहि द्वीहि अत्थेहि। ‘‘मनसाकासी’’ति एत्थ इकारलोपवसेन सन्धीति आह ‘‘मनसि अकासी’’ति। तत्थाति ‘‘मनसाकासी’’तिपदे। यथाति येनाकारेन। इदन्ति इमं आकारम्। तत्थाति ‘‘अविज्जापच्चया सङ्खारा’’तिआदिपाठे अवयवत्थो एवं वेदितब्बोति योजना। समासमज्झे तसद्देन पुब्बपदस्सेव लिङ्गवचनानि गहेतब्बानीति आह ‘‘अविज्जा च सा पच्चयो चा’’ति । वाक्ये पन तसद्देन परपदस्सेव लिङ्गवचनानि गहेतब्बानि। ‘‘अविज्जापच्चया’’तिपदं ‘‘सम्भवन्ती’’तिपदेन सम्बन्धितब्बन्ति आह ‘‘तस्मा अविज्जापच्चया सङ्खारा सम्भवन्ती’’ति। सब्बपदेसूति ‘‘सङ्खारपच्चया विञ्ञाण’’न्तिआदीसु सब्बेसु पदेसु।
यथा पनाति येनाकारेन पन। इदन्ति इमं आकारम्। तत्थाति ‘‘अविज्जाय…पे॰… निरोधो’’तिआदिवाक्ये। अविज्जायत्वेवाति एत्थ ‘‘भद्दियोत्वेवा’’तिआदीसु विय ‘‘भद्दियो इति एवा’’ति पदच्छेदो कत्तब्बो, न एवं ‘‘अविज्जाय इति एवा’’ति, अथ खो ‘‘अविज्जाय तु एवा’’ति कातब्बोति आह ‘‘अविज्जाय तु एवा’’ति। ‘‘प अतिमोक्खं अतिपमोक्ख’’न्तिआदीसु (कङ्खा॰ अट्ठ॰ निदानवण्णना) विय उपसग्गब्यत्तयेन वुत्तं, एवमिध निपातब्यत्तयेन वुत्तन्ति दट्ठब्बम्। तत्थ एवसद्देन सत्तजीवादयो निवत्तेति। तुसद्दो पक्खन्तरत्थजोतको। अनुलोमपक्खतो पटिलोमसङ्खातं पक्खन्तरं मनसाकासीति अत्थो। असेसविरागनिरोधसद्दो अयुत्तसमासो, उत्तरपदेन च ततियासमासोति आह ‘‘विरागसङ्खातेन मग्गेन असेसनिरोधा’’ति। तत्थ असेससद्दं विरागसद्देन सम्बन्धमकत्वा निरोधसद्देन सम्बन्धं कत्वा अत्थस्स गहणं अयुत्तसमासो नाम। ‘‘मग्गेना’’तिइमिना विरागसद्दस्सत्थं दस्सेति। मग्गो हि विरज्जनट्ठेन विरागोति वुच्चति। सङ्खारनिरोधोति एत्थ मग्गेन निरोधत्ता अनुप्पादनिरोधो होतीति आह ‘‘सङ्खारानं अनुप्पादनिरोधो होती’’ति। अनुप्पादनिरोधोति च अनुप्पादेन निरोधो समुच्छेदवसेन निरुद्धत्ता। एवन्ति यथा अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो, एवं तथाति अत्थो। तत्थाति ‘‘एवमेतस्सा’’तिआदिवचने। केवलसद्दो सकलपरियायोति आह ‘‘सकलस्सा’’ति, अनवसेसस्साति अत्थो। अथवा सत्तजीवादीहि अमिस्सितत्ता अमिस्सत्थोति आह ‘‘सुद्धस्स वा’’ति। ‘‘सत्तविरहितस्सा’’ति इमिना सुद्धभावं दस्सेति। दुक्खक्खन्धस्साति एत्थ खन्धसद्दो रासत्थवाचकोति आह ‘‘दुक्खरासिस्सा’’ति।
एतमत्थं विदित्वाति एत्थ एतसद्दस्स विसयं दस्सेतुं वुत्तं ‘‘य्वाय’’न्तिआदि। तत्थ ‘‘अविज्जादिवसेन…पे॰… निरोधो होती’’ति य्वायं अत्थो वुत्तोति योजना। समुदयो च होतीति सम्बन्धो। विदितवेलायन्ति पाकटवेलायं पसिद्धकालेति अत्थो। इमं उदानन्ति एत्थ इमसद्दो वुच्चमानापेक्खो। तस्मिं अत्थे विदिते सतीति योजना। पजाननतायाति पकारेन जाननभावस्स। सोमनस्सयुत्तञाणसमुट्ठानन्ति सोमनस्सेन एकुप्पादादिवसेन युत्तेन ञाणेन समुट्ठानं, युत्तं वा ञाणसङ्खातं समुट्ठानं उदानन्ति सम्बन्धो। तत्थ उदानन्ति केनट्ठेन उदानं? उदानट्ठेन, मोदनट्ठेन, कीळनट्ठेन चाति अत्थो। किमिदं उदानं नाम? पीतिवेगसमुट्ठापितो उदाहारो। यथा (उदा॰ अट्ठ॰ गन्थारम्भकथा) हि यं तेलादिमिनितब्बवत्थु मानं गहेतुं न सक्कोति विसन्दित्वा गच्छति, तं ‘‘अवसेको’’ति वुच्चति। यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ‘‘ओघो’’ति वुच्चति। एवमेवं यं पीतिवेगसमुट्ठापितं वितक्कविप्फारं हदयं सन्धारेतुं न सक्कोति, सो अधिको हुत्वा अन्तो असण्ठहित्वा वचीद्वारेन निक्खमन्तो पटिग्गाहकनिरपेक्खो उदाहारविसेसो ‘‘उदान’’न्ति वुच्चति। ‘‘अत्तमनवाचं निच्छारेसी’’ति इमिना उदधातुस्स उदाहारत्थं दस्सेति।
तस्साति उदानस्स अत्थो एवं वेदितब्बोति योजना। यदाति एत्थ दापच्चयस्स अत्थवाक्यं दस्सेन्तो आह ‘‘यस्मिं काले’’ति। हवेति ‘‘ब्यत्त’’न्ति इमस्मिं अत्थे निपातो। ब्यत्तं पाकटन्ति हि अत्थो। पातुभवन्तीति एत्थ पातुनिपातस्स अत्थस्स ‘‘हवे’’ति निपातेन वुत्तत्ता भूधातुस्सेव अत्थं दस्सेन्तो आह ‘‘उप्पज्जन्ती’’ति। अनुलोम पटिलोम पच्चयाकार पटिवेधसाधकाति अनुलोमतो च पटिलोमतो च पच्चयाकारस्स पटिविज्झनस्स साधका। बोधिपक्खियधम्माति बोधिया मग्गञाणस्स पक्खे भवा सत्ततिंस धम्मा। अथवा पातुनिपातेन सह ‘‘भवन्ती’’तिपदस्स अत्थं दस्सेन्तो आह ‘‘पकासन्ती’’ति। इमस्मिं नये हवेसद्दो एकंसत्थवाचको। हवे एकंसेनाति हि अत्थो। अभिसमयवसेनाति मग्गञाणवसेन । मग्गञाणञ्हि यस्मा अभिमुखं चत्तारि सच्चानि समेच्च अयति जानाति, तस्मा अभिसमयोति वुच्चति।
‘‘किलेससन्तापनट्ठेना’’ति इमिना आभुसो किलेसे तापेतीति आतापोति वचनत्थं दस्सेति। न वीरियसामञ्ञं होति, अथ खो सम्मप्पधानवीरियमेवाति आह ‘‘सम्मप्पधानवीरियवतो’’ति। इमिना आतापीति एत्थ ईपच्चयस्स वन्तुअत्थं दस्सेति। आरम्मणूपनिज्झानलक्खणेन चाति कसिणादिआरम्मणं उपगन्त्वा निज्झानसभावेन अट्ठसमापत्तिसङ्खातेन झानेन च। लक्खणूपनिज्झानलक्खणेन चाति अनिच्चादिलक्खणं उपगन्त्वा निज्झानसभावेन विपस्सनामग्गफलसङ्खातेन झानेन च। ‘‘बाहितपापस्सा’’ति इमिना बाहितो अणो पापो अनेनाति ब्राह्मणोति वचनत्थं दस्सेति। अणसद्दो हि पापपरियायो। ‘‘खीणासवस्सा’’ति इमिना तस्स सरूपं दस्सेति। अथस्साति अथ अस्स, तस्मिं काले ब्राह्मणस्साति अत्थो। या एता कङ्खा वुत्ताति सम्बन्धो। ‘‘को नु खो…पे॰… अवोचा’’तिआदिना (सं॰ नि॰ २.१२) नयेन च तथा ‘‘कतमं नु खो…पे॰… अवोचा’’तिआदिना (सं॰ नि॰ २.३५) नयेन च पच्चयाकारे वुत्ताति योजना। नो कल्लो पञ्होति अयुत्तो पञ्हो, दुप्पञ्हो एसोति अत्थो। तथाति एवं, ततो अञ्ञथा वा। या च सोळस कङ्खा (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) आगताति सम्बन्धो। अपटिविद्धत्ता कङ्खाति योजना। सोळस कङ्खाति अतीतविसया पञ्च, अनागतविसया पञ्च, पच्चुप्पन्नविसया छाति सोळसविधा कङ्खा। वपयन्तीति वि अपयन्ति, इकारलोपेनायं सन्धि। वित्यूपसग्गो धात्वत्थानुवत्तको, अपयन्ति – सद्दो अपगमनत्थोति आह ‘‘अपगच्छन्ती’’ति। ‘‘निरुज्झन्ती’’तिइमिना अपगमनत्थमेव परियायन्तरेन दीपेति। ‘‘कस्मा’’ति इमिना ‘‘यतो पजानाति सहेतुधम्म’’न्ति वाक्यस्स पुब्बवाक्यकारणभावं दस्सेति। सहेतुधम्मन्ति एत्थ सह अविज्जादिहेतुनाति सहेतु, सङ्खारादिको पच्चयुप्पन्नधम्मो। सहेतु च सो धम्मो चाति सहेतुधम्मोति वचनत्थं दस्सेन्तो आह ‘‘अविज्जादिकेना’’तिआदि । ‘‘पटिविज्झती’’ति इमिना पजाना तीति एत्थ ञाधातुया अवबोधनत्थं दस्सेति, मारणतोसनादिके अत्थे निवत्तेति। इतीति तस्मा, वपयन्तीति योजना।
२. पच्चयक्खयस्साति पच्चयानं खयट्ठानस्स असङ्खतस्साति योजना। तत्राति दुतियउदाने। खीयन्ति पच्चया एत्थाति खयं, निब्बानन्ति आह ‘‘पच्चयानं खयसङ्खातं निब्बान’’न्ति। ‘‘अञ्ञासी’’ति इमिना अवेदीति एत्थ विदधातुया ञाणत्थं दस्सेति, अनुभवनलाभादिके निवत्तेति। तस्मा वपयन्तीति सम्बन्धो। वुत्तप्पकाराति पठमउदाने वुत्तसदिसा। धम्माति बोधिपक्खियधम्मा, चतुअरियसच्चधम्मा वा।
३. इमं उदानं उदानेसीति सम्बन्धो। येन मग्गेन विदितोति योजना। तत्राति ततियउदाने। सो ब्राह्मणो तिट्ठतीति सम्बन्धो। तेहि उप्पन्नेहि बोधिपक्खियधम्मेहि वा यस्स अरियमग्गस्स चतुसच्चधम्मा पातुभूता, तेन अरियमग्गेन वा विधूपयन्ति योजना। वुत्तप्पकारन्ति सुत्तनिपाते वुत्तप्पकारम्। मारसेनन्ति कामादिकं दसविधं मारसेनम्। ‘‘विधमेन्तो’’तिइमिना विधूपयन्ति एत्थ धूपधातुया विधमनत्थं दस्सेति, लिम्पनत्थादयो निवत्तेति। ‘‘विद्धं सेन्तो’’तिइमिना विधमेन्तोति एत्थ धमुधातुया धंसनत्थं दस्सेति, सद्दत्थादयो निवत्तेति। ‘‘सूरियोव ओभासय’’न्तिपदस्स ‘‘सूरियो इवा’’ति अत्थं दस्सेन्तो आह ‘‘यथा’’तिआदि। सूरियोति आदिच्चो। सो हि यस्मा पठमकप्पिकानं सूरं जनेति, तस्मा सूरियोति वुच्चति। अब्भुग्गतोति अभिमुखं उद्धं आकासं गतो, अब्भं वा आकासं उग्गतो। अब्भसद्दो हि आकासपरियायो। आकासो हि यस्मा आभुसो भाति दिप्पति, तस्मा ‘‘अब्भ’’न्ति वुच्चति। अयं पनेत्थ ओपम्मसंसन्दनं – यथा सूरियो ओभासयन्तो तिट्ठति, एवं ब्राह्मणो सच्चानि पटिविज्झन्तो। यथा सूरियो अन्धकारं विधमेन्तो तिट्ठति, एवं ब्राह्मणो मारसेनम्पि विधूपयन्तोति।
एत्थाति एतेसु तीसु उदानेसु। पठमं उदानं उप्पन्नन्ति सम्बन्धो। इमिस्सा खन्धकपाळिया उदानपाळिं संसन्दन्तो आह ‘‘उदाने पना’’तिआदि । उदाने पन वुत्तन्ति सम्बन्धो। तन्ति उदाने वुत्तवचनं, वुत्तन्ति सम्बन्धो। अच्चयेनाति अतिक्कमेन, तमेवत्थं विभावेन्तो आह ‘‘तदा ही’’तिआदि। तदाति ‘‘स्वे आसना वुट्ठहिस्सामी’’ति रत्तिं उप्पादितमनसिकारकाले। भगवा मनसाकासीति सम्बन्धो। पुरिमा द्वे उदानगाथा आनुभावदीपिका होन्तीति योजना। तस्साति पच्चयाकारपजाननपच्चयक्खयाधिगमस्स। एकेकमेवाति अनुलोमपटिलोमेसु एकेकमेव। पठमयामञ्चाति अच्चन्तसंयोगे उपयोगवचनं, निरन्तरं पठमयामकालन्ति अत्थो। इध पनाति इमस्मिं खन्धके पन। तमेवत्थं वित्थारेन्तो आह ‘‘भगवा ही’’तिआदि। तत्थ भगवा उदानेसीति सम्बन्धो। विसाखपुण्णमायाति विसाखाय युत्ताय पुण्णमाय। ‘‘अरुणो उग्गमिस्सती’’ति वत्तब्बसमयेति सम्बन्धो। सब्बञ्ञुतन्ति सब्बञ्ञुभावं, अनावरणञाणन्ति अत्थो। ततोति अरुणुग्गमनतो। तं दिवसन्ति भुम्मत्थे उपयोगवचनं, तस्मिं दिवसेति हि अत्थो। अच्चन्तसंयोगे वा, तं दिवसं कालन्ति हि अत्थो। एवं मनसि कत्वाति यथा तं दिवसं अनुलोमपटिलोमं मनसाकासि, एवं मनसि कत्वाति अत्थो। इतीति एवम्। ‘‘बोधिरुक्खमूले…पे॰… निसीदी’’ति एवं वुत्तं तं सत्ताहन्ति योजना। तत्थेवाति बोधिरुक्खमूलेयेव।
२. अजपालकथा
४. न भगवाति एत्थ नकारो ‘‘उपसङ्कमी’’ति पदेन योजेतब्बो, न उपसङ्खमीति हि अत्थो। तम्हा समाधिम्हाति ततो अरहत्तफलसमापत्तिसमाधितो। अनन्तरमेव अनुपसङ्कमनं उपमाय आविकरोन्तो आह ‘‘यथा पना’’तिआदि। इच्चेवं वुत्तं न होतीति योजना। इदन्ति इदं अत्थजातम्। एत्थाति ‘‘भुत्वा सयती’’ति वाक्ये। एवन्ति उपमेय्यजोतको। इधापीति इमिस्सं ‘‘अथ खो भगवा’’तिआदिपाळियम्पि। इदन्ति अयमत्थो दीपितो होतीति योजना। एत्थाति ‘‘अथ खो भगवा’’तिआदिपाठे।
अपरानिपीति पल्लङ्कसत्ताहतो अञ्ञानिपि। तत्राति ‘‘अपरानिपी’’तिआदिवचने। भगवति निसिन्ने सतीति योजना। किरसद्दो वित्थारजोतको । किं नु खोति परिवितक्कनत्थे निपातो। एकच्चानन्ति अप्पेसक्खानं एकच्चानम्। तासन्ति देवतानम्। बलाधिगमट्ठानन्ति बलेन तेजसा अधिगमट्ठानम्। अनिमिसेहीति उम्मिसेहि। सत्ताहन्ति कम्मत्थे चेतं उपयोगवचनं, अच्चन्तसंयोगे वा। एवञ्हि सति ‘‘काल’’न्ति कम्मं वेदितब्बम्। तं ठानन्ति अनिमिसेहि अक्खीहि ओलोकियमानट्ठानम्। अथाति अनिमिससत्ताहस्स अनन्तरे। रतनचङ्कमेति रतनमये चङ्कमे। तं ठानन्ति चङ्कमट्ठानम्। ततोति चङ्कमसत्ताहतो। रतनघरन्ति रतनमयं गेहम्। तत्थाति रतनघरे अभिधम्मपिटकं विचिनन्तोति सम्बन्धो। एत्थाति रतनघरे, अभिधम्मपिटके वा, निद्धारणे चेतं भुम्मवचनम्। तं ठानन्ति अभिधम्मपिटकविचिननट्ठानम्।
एवन्तिआदि पुब्बवचनस्स निगमवसेन पच्छिमवचनस्स अनुसन्धिनिदस्सनम्। तेनाति अजपालानं निसीदनकारणेन। अस्साति निग्रोधस्स। ‘‘अजपालनिग्रोधोत्वेव नाम’’न्ति इमिना उपचारवसेन नामलभनं दस्सेति। अजपा ब्राह्मणा लन्ति निवासं गण्हन्ति एत्थाति अजपालो, उण्हकाले वा अन्तोपविट्ठे अजे अत्तनो छायाय पालेतीति अजपालो, अजपालो च सो निग्रोधो चेति अजपालनिग्रोधोति वचनत्थानिपि पकरणन्तरेसु (उदा॰ अट्ठ॰ ४) दस्सितानि। तत्रापीति अजपालनिग्रोधेपि। बोधितोति बोधिरुक्खतो। एत्थाति अजपालनिग्रोधे। भगवति निसिन्नेति योजना। तत्थाति ‘‘अथ खो अञ्ञतरो’’तिआदिवचने। सोति ब्राह्मणो। दिट्ठमङ्गलिको नामाति दिट्ठसुतमुतसङ्खातेसु तीसु मङ्गलिकेसु दिट्ठमङ्गलिको नाम किराति अत्थो। ‘‘मानवसेन…पे॰… वुच्चती’’ति इमिना ‘‘हुंहु’’न्ति करोतीति हुंहुङ्को, हुंहुङ्को जाति सभावो इमस्साति हुंहुङ्कजातिकोति वचनत्थं दस्सेति।
तेनाति ब्राह्मणेन। सिखाप्पत्तन्ति अग्गप्पत्तम्। तस्साति उदानस्स। योति पुग्गलो, पटिजानातीति सम्बन्धो। ‘‘न दिट्ठमङ्गलिकताया’’ति इमिना अवधारणफलं दस्सेति। ‘‘बाहितपापधम्मत्ता’’ति इमिना बाहितो पापो धम्मो अनेनाति बाहितपापधम्मोति वचनत्थं दस्सेति। ‘‘हुंहुङ्कारपहानेना’’ति इमिना नत्थि हुंहुङ्कारो इमस्साति निहुंहुङ्कोति वचनत्थं दस्सेति। रागादिकसावाभावेनाति इमिना नत्थि रागादिकसावो इमस्साति निक्कसावोति वचनत्थं दस्सेति। ‘‘भावनानुयोगयुत्तचित्तताया’’ति इमिना यतं अनुयुत्तं अत्तं चित्तं इमस्साति यतत्तोति वचनत्थं दस्सेति। एत्थ हि यतसद्दो वीरियवाचको, यतधातुया निप्फन्नो, अत्तसद्दो चित्तपरियायो। यतसद्दस्स यमुधातुया च निप्फन्नभावं दस्सेतुं वुत्तं ‘‘सीलसंवरेन वा’’तिआदि। ‘‘सञ्ञतचित्तताया’’ति इमिना यमति संयमतीति यतं, यतं अत्तं चित्तं इमस्साति यतत्तोति वचनत्थं दस्सेति। सच्चानि विदन्ति जानन्तीति वेदानीति वचनत्थेन मग्गञाणानि वेदानि नामाति दस्सेन्तो आह ‘‘चतुमग्गञाणसङ्खातेहि वेदेही’’ति। ‘‘चतुमग्गञाणसङ्खातान’’न्ति विभत्तिपरिणामं कत्वा ‘‘वेदान’’न्तिपदेन योजेतब्बो। अन्तन्ति निब्बानम्। तञ्हि यस्मा सङ्खारानं अवसाने जातं, तस्मा अन्तन्ति वुच्चति। पुन अन्तन्ति अरहत्तफलम्। तञ्हि यस्मा मग्गस्स परियोसाने पवत्तं, तस्मा अन्तन्ति वुच्चति। ‘‘मग्गब्रह्मचरियस्स वुसितत्ता’’ति इमिना वुसितं मग्गसङ्खातं ब्रह्मचरियं अनेनाति वुसितब्रह्मचरियोति वचनत्थं दस्सेति। धम्मेन ब्रह्मवादं वदेय्याति वुत्तवचनस्स अत्थं दस्सेन्तो आह ‘‘ब्राह्मणो अहन्ति एतं वादं धम्मेन वदेय्या’’ति। धम्मेनाति भूतेन सभावेन। लोकेति एत्थ सत्तलोकोवाधिप्पेतोति आह ‘‘सकले लोकसन्निवासे’’ति।
३. मुचलिन्दकथा
५. अकालमेघोति एत्थ वप्पादिकालस्स अभावा न अकालो होति, अथ खो वस्सकाले असम्पत्तत्ता अकालोति आह ‘‘असम्पत्ते वस्सकाले’’ति। ‘‘उप्पन्नमेघो’’ति इमिना अकाले उप्पन्नो मेघो अकालमेघोति वचनत्थं दस्सेति। गिम्हानं पच्छिमे मासेति जेट्ठमूलमासे। तस्मिन्ति मेघे। सीतवातदुद्दिनीति एत्थ सीतेन वातेन दूसितं दिनं इमिस्सा वट्टलिकायाति सीतवातदुद्दिनीति वचनत्थं दस्सेन्तो आह ‘‘सा च पना’’तिआदि। सा च पन सत्ताहवट्टलिका सीतवातदुद्दिनी नाम अहोसीति सम्बन्धो। ‘‘समीपे पोक्खरणिया निब्बत्तो’’ति इमिना मुचलिन्दस्स समीपे निब्बत्तो मुचलिन्दोति वचनत्थं दस्सेति। मुचलिन्दोति च निचुलो। सो नीपोति च पियकोति च वुच्चति। नागस्स भोगो एकोपि सत्ताभुजत्ता ‘‘भोगेही’’ति बहुवचनवसेन वुत्तम्। तस्मिन्ति नागराजे ठिते सतीति योजना। तस्साति नागराजस्स। तस्माति यस्मा भण्डागारगब्भपमाणं अहोसि, तस्मा। ठानस्स कारणं परिदीपेति अनेनाति ठानकारणपरिदीपनं ‘‘मा भगवन्तं सीत’’न्तिआदिवचनम्। सोति नागराजा। हीति सच्चम्। पाळियं ‘‘बाधयित्था’’ति किरियापदं अज्झाहरितब्बन्ति आह ‘‘मा सीतं भगवन्तं बाधयित्था’’ति। तत्थाति ‘‘मा भगवन्तं सीत’’न्तिआदिवचने। सत्ताहवट्टलिकाय सतीति सम्बन्धो। तम्पीति उण्हम्पि। नन्ति भगवन्तम्। तस्साति नागराजस्स। उब्बिद्धन्ति उद्धं छिद्दम्। विद्धछिद्दसद्दा हि परियाया। आकासं मेघपटलपटिच्छन्नं आसन्नं विय होति, मेघपटलविगमे दूरं विय उपट्ठाति, तस्मा वुत्तं ‘‘मेघविगमेन दूरीभूत’’न्ति। विगतवलाहकन्ति एत्थ विगतसद्दो अपगतत्थवाचको, वलाहकसद्दो मेघपरियायोति आह ‘‘अपगतमेघ’’न्ति। इन्दनीलमणि विय दिब्बतीति देवोति वचनत्थेन आकासो देवो नामाति आह ‘‘देवन्ति आकास’’न्ति। अत्तनो रूपन्ति अत्तनो नागसण्ठानम्। इमिना सकवण्णन्ति एत्थ सकसद्दो अत्तवाचको, वण्णसद्दो सण्ठानवेवचनोति दस्सेति।
सुखो विवेकोति एत्थ तदङ्ग विक्खम्भन समुच्छेद पटिप्पस्सद्धिनिस्सरणविवेकसङ्खातेसु पञ्चसु विवेकेसु निब्बानसङ्खातो निस्सरणविवेको च कायचित्तउपधिविवेकसङ्खातेसु तीसु विवेकेसु निब्बानसङ्खातो उपधिविवेको च गहेतब्बोति आह ‘‘निब्बानसङ्खातो उपधिविवेको’’ति। ‘‘चतुमग्गञाणसन्तोसेना’’ति इमिना तुट्ठस्साति एत्थ पिण्डपातसन्तोसादिके निवत्तेति। सुतधम्मस्साति एत्थ सुतसद्दो विस्सुतपरियायोति आह ‘‘पकासितधम्मस्सा’’ति, पाकटसच्चधम्मस्साति अत्थो। पस्सतोति एत्थ मंसचक्खुस्स करणभावेन आसङ्का भवेय्याति आह ‘‘ञाणचक्खुना’’ति। ‘‘अकुप्पनभावो’’ति इमिना अब्यापज्जन्ति एत्थ ब्यापादसद्दस्स दोसवाचकभावो च ण्यपच्चयस्स भावत्थो च दस्सितो। एतेनाति ‘‘अब्यापज्ज’’न्तिपदेन। मेत्तापुब्बभागोति अब्यापज्जस्स पुब्बभागे मेत्ताय उप्पन्नभावो। पाणभूतेसु संयमोति एत्थ पाणभूतसद्दा वेवचनभावेन सत्तेसु एव वत्तन्तीति आह ‘‘सत्तेसु चा’’ति। करुणापुब्बभागोति संयमस्स पुब्बभागे करुणाय उप्पन्नभावो। याति या विरागता। अनागामिमग्गस्स कामरागस्स अनवसेसपहानत्ता वुत्तं ‘‘एतेन अनागामिमग्गो कथितो’’ति। याथावमानस्स अरहत्तमग्गेन निरुद्धत्ता वुत्तं ‘‘अस्मि…पे॰… कथित’’न्ति। इतोति अरहत्ततो।
४. राजायतनकथा
६. पाचीनकोणेति पुरत्थिमअस्से, पुब्बदक्खिणदिसाभागेति अत्थो। राजायतनरुक्खन्ति खीरिकारुक्खम्। तेन खो पन समयेनाति एत्थ तसद्दस्स विसयं पुच्छित्वा दस्सेन्तो आह ‘‘कतरेन समयेना’’ति। निसिन्नस्स भगवतोति योजना। देवराजसद्दस्स अञ्ञे पजापतिआदयो देवराजानो निवत्तेतुं ‘‘सक्को’’ति वुत्तम्। तन्ति हरीतकम्। परिभुत्तमत्तस्सेव भगवतोति सम्बन्धो। निसिन्ने भगवति।
‘‘तेन खो पन समयेना’’ति इमिना येन समयेन भगवा राजायतनमूले निसीदि, तेन खो पन समयेनाति अत्थं दस्सेति। उक्कलजनपदतोति उक्कलनामका जनपदम्हा। यस्मिं देसे भगवा विहरति, तं देसन्ति योजना। एत्थाति ‘‘तं देसं अद्धानमग्गप्पटिपन्ना’’तिपदे। तेसन्ति वाणिजानम्। ञातिसालोहितसद्दानं अञ्ञमञ्ञवेवचनत्ता ‘‘ञाती’’ति वुत्ते सालोहितसद्दस्स अत्थो सिद्धोति दस्सेतुं वुत्तं ‘‘ञातिभूतपुब्बा देवता’’ति। साति देवता। नेसन्ति वाणिजानम्। ततोति अपवत्तनकारणा। तेति वाणिजा । इदन्ति अपवत्तनम्। बलिन्ति उपहारम्। तेसन्ति वाणिजानम्। ‘‘सब्बिमधुफाणितादीहि योजेत्वा’’ति पदं पुब्बापरापेक्खं, तस्मा मज्झे वुत्तम्। पतिमानेथाति एत्थ मान पूजायं पेमनेति धातुपाठेसु (सद्दनीतिधातुमालायं १८ नकारन्तधातु) वुत्तत्ता पूजनपेमनं नाम अत्थतो उपट्ठहनन्ति आह ‘‘उपट्ठहथा’’ति। तं वोति एत्थ तंसद्दो पतिमाननविसयो, वोसद्दो तीसु वोसद्देसु तुम्हसद्दस्स कारियो वोसद्दो, सो च चतुत्थ्यत्थोति आह ‘‘तं पतिमानं तुम्हाक’’न्ति। वोकारो हि तिविधो तुम्हसद्दस्स कारियो, योवचनस्स कारियो, पदपूरणोति। तत्थ तुम्हसद्दस्स कारियो पञ्चविधो पच्चत्तउपयोगकरणसम्पदानसामिवचनवसेनाति। तत्थ तुम्हसद्दकारियो सम्पदानवचनो इधाधिप्पेतो। तेनाह ‘‘तुम्हाक’’न्ति। ‘‘य’’न्तिसद्दस्स विसयो पटिग्गहणत्थोति आह ‘‘यं पटिग्गहण’’न्ति। अस्साति भवेय्य। यो पत्तो अहोसीति योजना। अस्साति भगवतो। सोति पत्तो। सुजाताय आगच्छन्तिया एवाति सम्बन्धो। अनादरे चेतं सामिवचनम्। तेनाति अन्तरधायहेतुना। अस्साति भगवतो। हत्थेसूति करणत्थे चेतं भुम्मवचनम्। हत्थेहीति हि अत्थो। किम्हीति केन।
इतोति आसळ्हीमासजुण्हपक्खपञ्चमितो। एत्तकं कालन्ति एतं पमाणं एकूनपञ्ञासदिवसकालम्। जिघच्छाति घसितुमिच्छा। पिपासाति पातुमिच्छा। अस्साति भगवतो। चेतसा-चेतोसद्दानं सम्बन्धापेक्खत्ता तेसं सम्बन्धं दस्सेतुं वुत्तं ‘‘अत्तनो’’ति च ‘‘भगवतो’’ति च। इमेहि सम्बन्धिसद्दानमसदिसत्ता सम्बन्धोपि असदिसोति दस्सेति। अत्तनोति चतुन्नं महाराजानम्। समासोयेव अवयवीपधानो होति, वाक्यं पन अवयवपधानोयेवाति दस्सेन्तो आह ‘‘चतूहि दिसाही’’ति। पाळियं ‘‘आगन्त्वा’’ति पाठसेसो योजेतब्बो। ‘‘सिलामये’’ति इमिना सिलामयमेव सेलामयन्ति अत्थं दस्सेति। इदन्ति ‘‘सेलामये पत्ते’’ति वचनम्। येति मुग्गवण्णसिलामये पत्ते। ततोति इन्दनीलमणिमयपत्तउपनामनतो, परन्ति सम्बन्धो। तेसन्ति चतुन्नं महाराजानम्। चत्तारोपि अधिट्ठहीति सम्बन्धो । यथाति येनाकारेन, अधिट्ठियमानेति योजना। एकसदिसोति एकंसेन सदिसो। अधिट्ठिते पत्तेति सम्बन्धो। पत्तेति च करणत्थे भुम्मवचनम्। पत्तेन पटिग्गहेसीति हि अत्थो। पच्चग्घेति एत्थ एकारो स्मिंवचनस्स कारियोति आह ‘‘पच्चग्घस्मि’’न्ति। पटि अग्घन्ति पदविभागं कत्वा पटिसद्दो पाटेक्कत्थो, ‘‘अग्घ’’न्ति सामञ्ञतो वुत्तेपि महग्घत्थोति दस्सेन्तो आह ‘‘पाटेक्कं महग्घस्मि’’न्ति। इमिना चत्तारो एकतो हुत्वा न महग्घा होन्ति, पाटेक्कं पन महग्घा होन्तीति दस्सेति। अथ वा सउपसग्गो पच्चग्घसद्दो अभिनवपरियायोति आह ‘‘अभिनवे’’ति। अभिनवोति च अचिरतनवत्थुस्स नामम्। अचिरतनवत्थु अचिरतनत्ता अब्भुण्हं विय होति, तस्मा वुत्तं ‘‘अब्भुण्हे’’ति। ‘‘तङ्खणे निब्बत्तस्मि’’न्ति इमिना तमेवत्थं विभावेति। द्वेवाचिकातिपदस्स समासवसेन च तद्धितवसेन च निप्फन्नभावं दस्सेन्तो आह ‘‘द्वे वाचा’’तिआदि। पत्ताति एत्थ एको इतिसद्दो लुत्तनिद्दिट्ठो। इति तस्मा द्वेवाचिकाइति अत्थोति योजना। तेति वाणिजा। अथाति तस्मिं काले। तेति केसे। तेसन्ति वाणिजानम्। परिहरथाति अत्तनो अभिवादनपच्चुट्ठानट्ठानन्ति पटिग्गहेत्वा, परिच्छिन्दित्वा वा हरथाति अत्थो। तेति वाणिजा। अमतेनेवाति अमतेन इव, अभिसित्ता इवाति योजना।
५. ब्रह्मयाचनकथा
७. भगवा उपसङ्कमीति सम्बन्धो। तस्मिन्ति अजपालनिग्रोधे। आचिण्णसमाचिण्णोति आचरितो सम्माचरितो, न एकस्स बुद्धस्स आचिण्णो, अथ खो सब्बबुद्धानं आचिण्णसमाचिण्णो, अतिआचिण्णो निच्चाचिण्णोति अत्थो। सङ्खेपेन वुत्तमत्थं वित्थारेन्तो आह ‘‘जानन्ति ही’’तिआदि। धम्मदेसनन्ति भगवतो धम्मदेसनं, धम्मदेसनत्थाय वा भगवन्तं, भगवन्तं वा धम्मदेसनम्। ततोति याचनकारणा। हीति सच्चं, यस्मा वा। लोकसन्निवासो ब्रह्मगरुको यस्मा, इति तस्मा उप्पादेस्सन्तीति योजना। इतीतिआदि निगमनम्।
तत्थाति परिवितक्कनाकारपाठे। ‘‘पञ्चकामगुणेसु अल्लीय’’न्तीति इमिना अल्लीयन्ति अभिरमितब्बट्ठेन लग्गन्ति एत्थाति आलया पञ्च कामगुणाति वचनत्थं दस्सेति। अल्लीयन्तीति लग्गन्ति। ‘‘पञ्च कामगुणे अल्लीयन्ती’’तिपि पाठो, एवं सति अल्लीयन्ति अभिरमितब्बट्ठेन सेवियन्तीति आलया पञ्च कामगुणाति वचनत्थो कातब्बो। अल्लीयन्तीति सेवन्ति। तेति पञ्च कामगुणा। ‘‘यदिद’’न्तिपदस्स यं इदन्ति पदविभागं कत्वा ‘‘य’’न्ति च ‘‘इद’’न्ति च सब्बनामपदन्ति आसङ्का भवेय्याति आह ‘‘यदिदन्ति निपातो’’ति। इमिना तीसु लिङ्गेसु द्वीसु च वचनेसु विनासं, विकारं वा विसदिसं वा नअयनत्ता नगमनत्ता अब्ययं नामाति दस्सेति, अत्थो पन सब्बनामत्थोयेवाति दट्ठब्बम्। तस्साति ‘‘यदिद’’न्तिनिपातस्स, अत्थोति सम्बन्धो। ठानन्ति ‘‘ठानं’’इतिपदम्। पटिच्चसमुप्पादन्ति ‘‘पटिच्चसमुप्पादो’’इतिपदम्। अत्थोपि युत्तोयेवाति दट्ठब्बम्। इमेसन्ति सङ्खारादीनं पच्चयुप्पन्नानम्। पच्चयाति अविज्जादिकारणा। ‘‘इदप्पच्चया एवा’’ति इमिना इदप्पच्चयताति एत्थ तापच्चयस्स स्वत्थं दीपेति ‘‘देवता’’तिआदीसु (खु॰ पा॰ अट्ठ॰ एवमिच्चादिपाठवण्णना) विय।
सो ममस्स किलमथोति एत्थ तंसद्दस्स विसयं दस्सेन्तो आह ‘‘या अजानन्तानं देसना नामा’’ति, इमिना ‘‘देसेय्यं, न आजानेय्यु’’न्ति द्विन्नमेव किरियापदानं तसद्दस्स विसयभावं दस्सेति, न एकस्स किरियापदस्स। सोति देसनासङ्खातो कायवचीपयोगो, इमिना वाक्यविसये तसद्दो उत्तरपदस्सेव लिङ्गवचनानि गण्हातीति दस्सेति, समासमज्झे पन तसद्दो पुब्बपदस्सेव लिङ्गवचनानि गण्हाति। तेन वुत्तं ‘‘अविज्जा च सा पच्चयो चा’’ति (उदा॰ अट्ठ॰ पठमबोधिसुत्तवण्णना) च ‘‘अभिधम्मो च सो पिटकञ्चा’’ति च (पारा॰ अट्ठ॰ १.पठममहासङ्गीतिकथा; ध॰ स॰ अट्ठ॰ निदानकथा) आदि । किलमथोति कायकिलमनहेतु। किलमति अनेनाति किलमथो। अस्साति भवेय्य। साति कायवचीपयोगसङ्खाता देसना। विहेसाति कायविहिंसाहेतु। विहिंसति इमायाति विहेसा। चित्तेन पन बुद्धानं किलमथो वा विहेसा वा नत्थि अरहत्तमग्गेन समुच्छिन्नत्ता । ‘‘पटिभंसू’’ति एत्थ पटीति कम्मप्पवचनीययोगत्ता ‘‘भगवन्त’’न्ति एत्थ साम्यत्थे उपयोगवचनन्ति आह ‘‘भगवतो’’ति। ‘‘अनु अच्छरिया’’ति इमिना ‘‘न अच्छरिया’’ति पदविभागं निवत्तेति, पुनप्पुनं अच्छरियाति अत्थो। पटिभंसूति एत्थ पटिसद्दो पटिभानत्थो, भाधातु खायनत्थोति आह ‘‘पटिभानसङ्खातस्स ञाणस्स गोचरा अहेसु’’न्ति। ‘‘गोचरा अहेसु’’न्ति इमिना खायनं नाम अत्थतो गोचरभावेन भवनन्ति दस्सेति।
मेति मम, मया वा, अधिगतं धम्मं पकासितुन्ति सम्बन्धो। अरियमग्गसोतस्स पटि पटिसोतन्ति वुत्ते निब्बानमेवाति आह ‘‘पटिसोतं वुच्चति निब्बान’’न्ति। निब्बानगामिन्ति अरियमग्गम्। अरियमग्गो हि यस्मा निब्बानं गमयति, तस्मा निब्बानगामीति वुच्चति। तमोखन्धेनाति एत्थ तमसद्दो अविज्जापरियायो, खन्धसद्दो रासत्थोति आह ‘‘अविज्जारासिना’’ति। ‘‘अज्झोत्थटा’’ति इमिना आवुटाति एत्थ वुधातु आवरणत्थोति दस्सेति। अप्पोस्सुक्कतायाति एत्थ अपत्यूपसग्गो अभावत्थो, तापच्चयो भावत्थोति आह ‘‘निरुस्सुक्कभावेना’’ति।
८. लोकेति सत्तलोके। महाब्रह्मेति महाब्रह्मानो। अप्परजक्खजातिकाति एत्थ अप्पं रजं अक्खिम्हि एतेसन्ति अप्परजक्खा, अप्परजक्खा जाति सभावो एतेसन्ति अप्परजक्खजातिकाति वचनत्थं दस्सेन्तो आह ‘‘पञ्ञामये’’तिआदि। ‘‘पञ्ञामये’’ति इमिना मंसमयेति अत्थं निवत्तेति। एतेसन्ति सत्तानम्। धम्मस्साति तुपच्चययोगे छट्ठीकम्मम्। आपुब्बो ञाधातु पटिविज्झनत्थोति आह ‘‘पटिविज्झितारो’’ति।
संविज्जति मलं एतेसन्ति समला, पूरणकस्सपादिका छ सत्थारो, तेहि। ‘‘रागादीही’’ति इमिना मलसरूपं दस्सेति। अवापुरेतन्ति एत्थ अवपुब्बो च आपुब्बो च पुरधातु विवरणत्थोति आह ‘‘विवर एत’’न्ति। वकारस्स पकारं कत्वा ‘‘अपापुरेत’’न्तिपि पाठो । अमतसद्दस्स सलिलादयो निवत्तेतुं वुत्तं ‘‘निब्बानस्सा’’ति। इमे सत्ता सुणन्तूति सम्बन्धो। विमलेनाति एत्थ विसद्दो अभावत्थोति आह ‘‘अभावतो’’ति। इमिना नत्थि मलं एतस्साति विमलोति वचनत्थं दस्सेति । ‘‘सम्मासम्बुद्धेना’’ति इमिना अञ्ञपदत्थसरूपं दस्सेति। अनुक्कमेन मग्गेन बुज्झितब्बन्ति अनुबुद्धन्ति वुत्ते चतुसच्चधम्मो गहेतब्बोति आह ‘‘चतुसच्चधम्म’’न्ति।
‘‘सेलमये’’ति इमिना सिलाय निब्बत्तो सेलोति वचनत्थं दस्सेति। ‘‘सब्बञ्ञुतञ्ञाणेना’’ति इमिना समन्तचक्खुसरूपं दस्सेति। भगवा त्वम्पीति योजना। धम्मसद्दो पञ्ञापरियायोति आह ‘‘धम्ममयं पञ्ञामय’’न्ति। अपेतो सोको इमस्साति अपेतसोको, भगवा। सोकं अवतरतीति सोकावतिण्णा, जनता। सोकावतिण्णञ्च जातिजराभिभूतञ्चाति चसद्दो योजेतब्बो। इमिना चसद्दो लुत्तनिद्दिट्ठोति दस्सेति।
‘‘भगवा’’तिपदं ‘‘वीरो’’तिआदीसु योजेतब्बम्। ‘‘वीरियवन्तताया’’ति इमिना वीरं यस्सत्थीति वीरोति वचनत्थं दस्सेति। सद्दसत्थेसु आलपनपदेसु विग्गहो न कातब्बोति इदं आलपनावत्थं सन्धाय वुत्तं, इध पन तेसमत्थदस्सनत्थाय विग्गहो वुत्तोति दट्ठब्बम्। ‘‘देवपुत्त…पे॰… विजितत्ता’’ति इमिना विजितो मारेहि संगामो अनेनाति विजितसङ्गामोति वचनत्थं दस्सेति। एत्थ च खन्धमारो मच्चुमारेन सङ्गहितो द्विन्नं मारानं एकतो विजितत्ता। ‘‘सत्तवाहो’’ति पठमक्खरेन च ‘‘सत्थवाहो’’ति दुतियक्खरेन च युत्तो। तत्थ सत्थवाहो वियाति ‘‘सत्थवाहो’’ति उपचारेन वुत्ते दुतियक्खरेन युत्तो, सत्ते वहहीति सत्तवाहोति मुख्यतो वुत्ते पठमक्खरेन युत्तो। इध पन पठमक्खरेन युत्तोति आह ‘‘सत्ते वहतीति सत्तवाहो’’ति। नत्थि इणं इमस्साति अणणो भगवा।
९. बुद्धचक्खुनाति एत्थ चक्खु दुविधं मंसचक्खुञाणचक्खुवसेन। तत्थापि मंसचक्खु दुविधं पसादचक्खुससम्भारचक्खुवसेन। तत्थ पसादरूपं पसादचक्खु नाम, भमुकट्ठिपरिच्छिन्नो मंसपिण्डो ससम्भारचक्खु नाम। ञाणचक्खु पन पञ्चविधं (पटि॰ म॰ अट्ठ॰ १.१.३) दिब्बधम्मपञ्ञाबुद्धसमन्तचक्खुवसेन। तत्थ दिब्बचक्खुअभिञ्ञाञाणं दिब्बचक्खु नाम, हेट्ठिममग्गत्तयं धम्मचक्खु नाम, अरहत्तमग्गञाणं पञ्ञाचक्खु नाम, इन्द्रियपरोपरियत्तञाणञ्च आसयानुसयञाणञ्च बुद्धचक्खु नाम, सब्बञ्ञुतञ्ञाणं समन्तचक्खु नाम। इध पन ‘‘बुद्धचक्खुना’’ति वुत्तत्ता यथावुत्तद्वेञाणानियेवाति आह ‘‘इन्द्रिय…पे॰… ञाणेन चा’’ति। हीति सच्चम्। येसन्ति सत्तानम्। सद्धादीनीति आदिसद्देन वीरियसतिसमाधिपञ्ञिन्द्रियानि सङ्गण्हाति। तिक्खानीति तिखिणानि। मुदूनीति सुखुमतरानि। आकाराति कारणा। इमानि तीणि दुकानि बाहिरत्थसमासवसेन वुत्तानि। सुखेन विञ्ञापेतब्बाति सुविञ्ञापया, तथा दुविञ्ञापयाति वचनत्थं दस्सेन्तो आह ‘‘ये कथितकारण’’न्तिआदि । परलोको च वज्जञ्च परलोकवज्जानि, तानि भयतो पस्सन्तीति परलोकवज्जभयदस्साविनोति वचनत्थं दस्सेन्तो आह ‘‘ये’’तिआदि। इमानि द्वे दुकानि कितवसेन वुत्तानि, इध पच्छिमदुके ‘‘न अप्पेकच्चे परलोकवज्जभयदस्साविनो’’ति दुतियपदं न वुत्तं, पटिसम्भिदामग्गपाळियं (पटि॰ म॰ १.१११) पन युगळवसेन वुत्तम्। उप्पलानि एत्थ सन्तीति उप्पलिनीति वचनत्थेन गच्छो वा लता वा पोक्खरणी वा वनं वा ‘‘उप्पलिनी’’ति वुच्चति, इध पन ‘‘वन’’न्ति आह ‘‘उप्पलवने’’ति। निमुग्गानेव हुत्वाति सम्बन्धो। पोसयन्तीति वड्ढन्ति, इमिना अन्तोनिमुग्गानेव हुत्वा पोसयन्तीति अन्तोनिमुग्गपोसीनीति वचनत्थं दस्सेति। ‘‘उदकेन सम’’न्ति इमिना उदकेन समं समोदकं, समोदकं हुत्वा ठितानीति अत्थं दस्सेति। ‘‘अतिक्कमित्वा’’ति इमिना अच्चुग्गम्मातिपदस्स अतिउग्गन्त्वाति अत्थं दस्सेति।
पटिच्छन्नेन आरोपिताति पारुता, न पारुता अपारुता। अपारुता नाम अत्थतो विवरणाति आह ‘‘विवटा’’ति सोति अरियमग्गो । हीति सच्चम्। पच्छिमपदद्वयेति गाथाय उत्तमपदद्वये। अयमेवत्थोति अयं वक्खमानो एवं अत्थो दट्ठब्बोति योजना। हीति वित्थारो। न भासिन्ति एत्थ उत्तमपुरिसत्ता ‘‘अह’’न्ति वुत्तम्। ‘‘देवमनुजेसु’’ति वत्तब्बे एकसेसवसेन ‘‘मनुजेसू’’ति वुत्तन्ति आह ‘‘देवमनुस्सेसू’’ति।
६. पञ्चवग्गियकथा
१०. ठानुप्पत्तियाति कारणेन उप्पत्तिया। निक्किलेसो जाति सभावो इमस्साति निक्किलेसजातिको। ‘‘ञाण’’न्ति अविसेसेन वुत्तेपि अत्थतो अनावरणञाणमेवाति आह ‘‘सब्बञ्ञुतञ्ञाण’’न्ति। इतोति ‘‘धम्मं देसेस्सामी’’ति परिवितक्कदिवसतो, हेट्ठाति सम्बन्धो। देवता पन आळारस्स कालङ्करणमेव जानाति, न आकिञ्चञ्ञायतने निब्बत्तभावम्। भगवा पन सब्बं जानाति, तेन वुत्तं ‘‘आकिञ्चञ्ञायतने निब्बत्तो’’ति। ‘‘परिहीनत्ता’’ति इमिना महाजानियोति एत्थ हाधातुया अत्थं दस्सेति। अस्साति आळारस्स। महती जानिअस्साति ‘‘महाजानिको’’ति वत्तब्बे ककारस्स यकारं कत्वा ‘‘महाजानियो’’ति वुत्तम्। अक्खणेति ब्रह्मचरियवासाय अनोकासे, आकिञ्चञ्ञायतनेति अत्थो। हिय्योति अनन्तरातीताहे। सोपीति उदको रामपुत्तोपि। पिसद्दो आळारापेक्खो। तत्थ आळारो कालामो यावआकिञ्चञ्ञायतनझानलाभी होति, तस्मा आकिञ्चञ्ञायतने निब्बत्तो। उदको रामपुत्तो यावनेवसञ्ञानासञ्ञायतनझानलाभी होति, तस्मा नेवसञ्ञानासञ्ञायतने निब्बत्तोति दट्ठब्बम्। ‘‘बहुकारा’’ति च ‘‘बहूपकारा’’ति च पाठस्स द्विधा युत्तभावं दस्सेतुं वुत्तं ‘‘बहुकाराति बहूपकारा’’ति। पेसितत्तभावं मन्ति योजना। इमिना पहितत्तन्ति एत्थ अत्तसद्दो कायवाचकोति दस्सेति।
११. अन्तरासद्देन युत्तत्ता ‘‘गयं, बोधि’’न्ति एत्थ साम्यत्थे उपयोगवचनन्ति आह ‘‘गयाय च बोधिमण्डस्स चा’’ति।
गाथाय चतूसु सब्बसद्देसु दुतियो सब्बसद्दो अनवसेसत्थो, सेसा सावसेसत्थाति दस्सेन्तो आह ‘‘सब्बं तेभूमकधम्म’’न्तिआदि। वचनत्थो सुविञ्ञेय्योव। अरहत्तफलस्सापि तण्हाक्खयत्ता वुत्तं ‘‘तण्हाक्खये निब्बाने’’ति। सयंसद्दो अत्तपरियायो, अभिञ्ञायसद्दो तु त्वापच्चयन्तोति आह ‘‘अत्तनाव जानित्वा’’ति। ‘‘सब्बं चतुभूमकधम्म’’न्ति इमिना ञाधातुया कम्मं दस्सेति। ‘‘अयं मे आचरियो’’ति उद्दिसनाकारदस्सनम्।
‘‘लोकुत्तरधम्मे’’ति इमिना लोकियधम्मे पन आचरियो (मि॰ प॰ ४.५.११) अत्थीति दस्सेति। पटिपुग्गलोति एत्थ पटिसद्दो पटिभागत्थोति आह ‘‘पटिभागपुग्गलो’’ति। सदिसपुग्गलो नाम नत्थीति अत्थो। सीतिभूतोति सीति हुत्वा भूतो, सीतिभावं वा पत्तो।
कासीनन्ति बहुवचनवसेन वुत्तत्ता जनपदानं नामम्। जनपदसमूहस्स रट्ठनामत्ता वुत्तं ‘‘कासिरट्ठे’’ति। ‘‘नगर’’न्ति इमिना पुरसद्दो नगरपरियायोति दस्सेति। पटिलाभायाति पटिलाभापनत्थाय। ‘‘भेरि’’न्ति इमिना दुन्दुभिसद्दो भेरिवाचकोति दस्सेति। भेरि हि ‘‘दुंदु’’न्तिसद्देन उभि पूरणमेत्थाति दुन्दुभीति वुच्चति। दकाररकारानं संयोगं कत्वा दुन्द्रुभीतिपि पाठो अत्थि, सो अपाठोयेव। ‘‘पहरिस्सामी’’ति एत्थ पहारसद्देन आहञ्ञिन्ति एत्थ आपुब्बहनधातुया अत्थं दस्सेति, स्सामिसद्देन अज्जतनिइंविभत्तिया अनागतकाले पवत्तभावं, इतिसद्देन गमनाकारवाचकस्स इतिसद्दस्स लोपभावं दस्सेति।
अनन्तजिनोति अनन्तसङ्खातस्स सब्बञ्ञुतञ्ञाणस्स पदट्ठानभूतेन अरहत्तमग्गञाणेन सब्बकिलेसारीनं जितवा, एतेन फलूपचारेन अनन्तजिनभावं दस्सेति। हुवेय्य पावुसोति एत्थ ‘‘हुवेय्य अपि आवुसो’’ति पदविभागं कत्वा हुधातु सत्तत्थवाचको, अपिसद्दो एवंनामवाचकोति दस्सेन्तो आह आवुसो ‘‘एवं नाम भवेय्या’’ति। वकारस्स पकारं कत्वा ‘‘हुपेय्या’’ति पाठोपि युज्जतियेव।
१२. ‘‘अत्थाय पटिपन्नो’’ति इमिना बाहुल्लस्स अत्थाय पटिपन्नो बाहुल्लिकोति वचनत्थं दस्सेति। पधानतोति दुक्करचरियाय पदहनतो। ‘‘भट्ठो’’ति इमिना विब्भन्तोति एत्थ विपुब्बभमुधातुया अनवट्ठानत्थो नाम अत्थतो भट्ठोति दस्सेति। सोतन्ति एत्थ सोतसद्दस्स सोतविञ्ञाणादिवाचकत्ता ‘‘सोतिन्द्रिय’’न्ति वुत्तम्। इरियायाति एत्थ इरियनं चरणं इरियाति वचनत्थं दस्सेन्तो आह ‘‘दुक्करचरियाया’’ति। अभिजानाथ नोति एत्थ नोसद्दो नुसद्दत्थोति आह ‘‘अभिजानाथ नू’’ति। वाक्यन्ति वाचकम्। सञ्ञापेतुन्तिपदस्स सञ्ञापनाकारं दस्सेतुं वुत्तं ‘‘अहं बुद्धो’’ति।
१३. इतोति ‘‘चक्खुकरणी’’तिआदितो। पदत्थतोति पदतो च अत्थतो च, पदानं अत्थतो वा। इतोति यथावुत्ततो। हीति सच्चम्। सुत्तन्तकथन्ति सुत्तन्तवसेन वुत्तवचनम्।
१८. देवताकोटीहीति ब्रह्मसङ्खाताहि देवताकोटीहि। पतिट्ठितस्स तस्स आयस्मतोति सम्बन्धो। साव एहिभिक्खुउपसम्पदाति योजना।
१९. दुतियदिवसे धम्मचक्खुं उदपादीति सम्बन्धो। ‘‘दुतियदिवसे’’तिआदि पाटिपददिवसं उपनिधाय वुत्तम्। पक्खस्साति आसळ्हीमासकाळपक्खस्स। सब्बेव ते भिक्खूति योजना। अनत्तसुत्तेनाति अनत्तलक्खणसुत्तन्तेन (महाव॰ २०; सं॰ नि॰ ३.५९)।
पञ्चमिया पक्खस्साति पक्खस्स पञ्चमिया। लोकस्मिन्ति सत्तलोके। ‘‘मनुस्सअरहन्तोति इमिना देवअरहन्तो बहूति दस्सेति।
७. पब्बज्जाकथा
३१. पोराणानुपोराणानन्ति पुराणे च अनुपुराणे च भवानम्। एकसट्ठीति एको च सट्ठि च, एकेन वा अधिका सट्ठि एकसट्ठि।
तत्राति तेसु एकसट्ठिमनुस्सअरहन्तेसु। पुब्बयोगोति पुब्बे कतो उपायो, पुब्बूपनिस्सयोति अत्थो। वग्गबन्धेनाति समूहं कत्वा बन्धेन। तेति पञ्चपञ्ञास जना। झापेस्सामाति डय्हिस्साम। नीहरिंसूति गामतो नीहरिंसु। तेसूति पञ्चपञ्ञासजनेसु। पञ्च जने ठपेत्वाति सम्बन्धो। सेसाति पञ्चहि जनेहि अवसेसा। सोति यसो दारको। तेपीति चत्तारोपि जना। तत्थाति सरीरे। ते सब्बेपीति यसस्स मातापितुभरियाहि सद्धिं सब्बेपि ते सहायका। तेनाति पुब्बयोगेन।
आमन्तेसीति कथेसि।
३२. दिब्बेसु विसयेसु भवा दिब्बा लोभपासाति दस्सेन्तो आह ‘‘दिब्बा नामा’’तिआदि। लोभपासाति लोभसङ्खाता बन्धना। असवनताति एत्थ करणत्थे पच्चत्तवचनन्ति आह ‘‘असवनताया’’ति। परिहायन्तीति एत्थ केन परिहायन्तीति आह ‘‘विसेसाधिगमतो’’ति। विसेसाधिगमतोति मग्गफलसङ्खातस्स विसेसस्स अधिगमतो।
३३. अन्तं लामकं करोतीति अन्तकोति वचनत्थं दस्सेन्तो आह ‘‘लामका’’ति। ‘‘हीनसत्ता’’ति इमिना अन्तकस्स सरूपं दस्सेति। आमन्तनपदमेतम्। तन्ति रागपासम्। हीति सच्चम्। सोति मारो पापिमा। अन्तलिक्खे चरन्तानं पञ्चाभिञ्ञानम्पि बन्धनत्ता अन्तलिक्खे चरति पवत्ततीति अन्तलिक्खचरोति वचनत्थेन रागपासो ‘‘अन्तलिक्खचरो’’ति मारेन पापिमता वुत्तो।
३४. नानाजनपदतोति एकिस्सापि दिसाय नानाजनपदतो। ‘‘अनुजानामि…पे॰… पब्बाजेथा’’तिआदिम्हि विनिच्छयो एवं वेदितब्बोति योजना। पब्बाजेन्तेन भिक्खुना पब्बाजेतब्बोति सम्बन्धो। ये पटिक्खित्ता पुग्गलाति योजना। परतोति परस्मिम्। ‘‘न भिक्खवे…पे॰… पब्बाजेतब्बो’’ति पाळिं (महाव॰ ८९) आदिं कत्वाति योजना। तेति पटिक्खित्तपुग्गले। सोपि चाति सोपि च पुग्गलो। अनुञ्ञातोयेव पब्बाजेतब्बोति सम्बन्धो। तस्स चाति पुग्गलस्स च, अथ वा तेसञ्च मातापितूनम्। वचनविपल्लासो हेस। अनुजाननलक्खणं वण्णयिस्सामाति सम्बन्धो।
एवन्ति इमिना वुत्तनयेन। चसद्दो वाक्यसम्पिण्डनत्थो। सचे अच्छिन्नकेसो होति च, सचे एकसीमाय अञ्ञेपि भिक्खू अत्थि चाति अत्थो। अञ्ञेपीति अत्तना अपरेपि। भण्डूति मुण्डो, सोयेव कम्मं भण्डुकम्मम्। तस्साति भण्डुकम्मस्स। ओकासोति पब्बज्जाय खणो। ‘‘ओकासं न लभती’’ति वत्वा तस्स कारणं दस्सेतुं वुत्तं ‘‘सचे’’तिआदि।
अवुत्तोपीति एत्थ पिसद्दो वुत्तो पन का नाम कथाति दस्सेति। उपज्झायं उद्दिस्स पब्बाजेतीति एत्थ पब्बज्जा चतुब्बिधा तापसपब्बज्जा परिब्बाजकपब्बज्जा सामणेरपब्बज्जा उपसम्पदपब्बज्जाति। तत्थ केसमस्सुहरणं तापसपब्बज्जा नाम वक्कलादिगहणतो पठममेव वजितब्बत्ता। इसिपब्बज्जातिपि तस्सायेव नामम्। केसमस्सुहरणमेव परिब्बाजकपब्बज्जा नाम कासायादिगहणतो पठममेव वजितब्बत्ता। केसमस्सुहरणञ्च कासायच्छादनञ्च सामणेरपब्बज्जा नाम सरणगहणतो पठममेव वजितब्बत्ता। उपसम्पदपब्बज्जा तिविधा एहिभिक्खुउपसम्पदपब्बज्जा सरणगहणूपसम्पदपब्बज्जा ञत्तिचतुत्थवाचिकूपसम्पदपब्बज्जाति। तत्थ एहिभिक्खूपसम्पदपब्बज्जायं केसमस्सुहरणादि सब्बं एकतोव सम्पज्जति ‘‘एहि भिक्खू’’ति भगवतो वचनेन अभिनिप्फन्नत्ता। सरणगहणूपसम्पदपब्बज्जा सामणेरपब्बज्जसदिसायेव। केसमस्सुहरणञ्च कासायच्छादनञ्च सरणगहणञ्च ञत्तिचतुत्थवाचिकूपसम्पदपब्बज्जा नाम कम्मवाचागहणतो पठममेव वजितब्बत्ता। तत्थ सामणेरपब्बज्जं सन्धाय वुत्तं ‘‘उपज्झायं उद्दिस्स पब्बाजेती’’ति। उपज्झायं उद्दिस्साति उपज्झायस्स वेय्यावच्चकरट्ठाननियमं कत्वा। पब्बज्जाकम्मे अत्तनो इस्सरियमकत्वाति अत्थो। दहरेन भिक्खुना केसच्छेदनं कासायच्छादनं सरणदानन्ति तीणि किच्चानि कातब्बानियेव। केचि ‘‘सरणानि पन सयं दातब्बानी’’ति पाठं इधानेत्वा दहरेन भिक्खुना सरणानि न दातब्बानीति वदन्ति, तं न गहेतब्बं दहरस्स भिक्खुत्ता, भिक्खूनं पब्बाजेतुं लभनत्ता च। उपज्झायो चे केसच्छेदनञ्च कासायच्छादनञ्च अकत्वा पब्बज्जत्थं सरणानियेव देति, न रुहति पब्बज्जा पब्बज्जाय अकत्तब्बत्ता। कम्मवाचं सावेत्वा उपसम्पादेति, रुहति उपसम्पदा अपत्तचीवरानं उपसम्पदसिद्धितो, कम्मविपत्तिया अभावतो च। खण्डसीमन्ति उपचारसीमट्ठं बद्धसीमम्। पब्बाजेत्वाति केसच्छेदनं सन्धाय वुत्तं ‘‘कासायानि अच्छादेत्वा’’ति कासायच्छादनस्स विसुं वुत्तत्ता। सामणेरस्स सरणदानस्स अरुहत्ता ‘‘सरणानि पन सयं दातब्बानी’’ति वुत्तम्। पुरिसं पब्बाजेतुन्ति सम्बन्धो। हीति सच्चम्। आणत्तियाति भिक्खूनं आणत्तिया। येन केनचीति गहट्ठपब्बजितेसु येन केनचि।
‘‘भब्बरूपो’’ति वत्वा तस्स अत्थं दस्सेतुं वुत्तं ‘‘सहेतुको’’ति। सहेतुकोति मग्गफलानं उपनिस्सयेहि सह पवत्तो। यसस्सीति परिवारयसेन च कित्तियसेन च समन्नागतो। ओकासं कत्वापीति ओकासं कत्वा एव। सयमेवाति न अञ्ञो आणापेतब्बो। एत्तोयेवाति दस्सनट्ठानतोयेव। अस्साति पब्बज्जापेक्खस्स। खज्जु वाति कण्डुवनं वा। ‘‘कच्छु वा’’तिपि पाठो, पामं वाति अत्थो। पिळका वाति फोटा वा। एत्तकेनाति एतपमाणेन घंसित्वा न्हापनमत्तेन। अनिवत्तिधम्माति गिहिभावं अनिवत्तनसभावा। कतञ्ञूति कतस्सूपकारस्स जाननसीला। कतवेदिनोति कतञ्ञूपकारस्स वेदं पाकटं करोन्तो।
अनिय्यानिककथाति यावदत्थं सुपित्वा यावदत्थं भुञ्जीत्वा चित्तकेळिं करोन्तो अनुक्कण्ठितो विहराहीतिआदिका कथा। नकथेतब्बं दस्सेत्वा कथेतब्बं दस्सेन्तो आह ‘‘अथख्वस्सा’’ति। अस्साति पब्बज्जापेक्खस्स। आचिक्खनाकारं दस्सेन्तो आह ‘‘आचिक्खन्तेन चा’’तिआदि। वण्ण…पे॰… वसेनाति वण्णो च सण्ठानञ्च गन्धो च आसयो च ओकासो च, तेसं वसेन, आचिक्खितब्बन्ति सम्बन्धो। हीति फलजोतको, आचिक्खनस्स फलं वक्खामीति अत्थो। सोति पब्बज्जापेक्खो। पुब्बेति पुब्बभवे, पब्बजनतो पुब्बे वा। कण्टकवेधापेक्खो परिपक्कगण्डो विय ञाणं पवत्ततीति योजना। अस्साति पब्बज्जापेक्खस्स। इन्दासनीति सक्कस्स वजिरावुधो। सो हि इन्देन असीयति खिपीयतीति इन्दासनीति वुच्चति। इन्दासनि पब्बते चुण्णयमाना विय सब्बे किलेसे चुण्णयमानंयेवाति योजना। खुरग्गेयेवाति खुरस्स कोटियमेव। खुरकम्मपरियोसानेयेवाति अत्थो। हीति सच्चम्। तस्माति यस्मा पत्ता, तस्मा। अस्साति पब्बज्जापेक्खस्स।
गिहिगन्धन्ति गेहे ठितस्स जनस्स गन्धम्। अथापीति यदिपि अच्छादेतीति सम्बन्धो। अस्साति पब्बज्जापेक्खस्स। आचरियो वाति सरणदानाचरियो वा कम्मवाचाचरियो वा ओवादाचरियो वा। तंयेव वाति पब्बज्जापेक्खमेव वा। तेन भिक्खुनावाति आचरियुपज्झायभिक्खुना एव।
अनाणत्तियाति आचरियुपज्झायेहि अनाणत्तिया। इमिना आचरियुपज्झायेहि अनाणत्तेन येन केनचि निवासनादीनि न कातब्बानीति दस्सेति। भिक्खुनाति आचरियुपज्झायभिक्खुना। तस्सेवाति पब्बज्जापेक्खस्सेव। उपज्झायमूलकेति उपज्झायमूलके निवासनपारुपने। अयन्ति विनिच्छयो।
तत्थाति पब्बज्जूपसम्पदट्ठाने। तेसन्ति भिक्खूनम्। अथाति वन्दापनतो पच्छा, वन्दापनस्स अनन्तरा वा। ‘‘एवं वदेही’’ति पाळिनयनिदस्सनमुखेन ‘‘यमहं वदामि, तं वदेही’’ति अट्ठकथानयं निदस्सेति। अथाति तदनन्तरम्। अस्साति पब्बज्जापेक्खस्स, दातब्बानीति सम्बन्धो। एकपदम्पीति तीसु वाक्यपदेसु एकं वाक्यपदम्पि, नवसु वा विभत्यन्तपदेसु एकपदम्पि। एकक्खरम्पीति चतुवीसतक्खरेसु एकक्खरम्पि।
एकतो सुद्धियाति एकस्सेव कम्मवाचाचरियस्स ठानकरणसम्पत्तिया सुज्झनेन। उभतो सुद्धियावाति उभयेसं सरणदानाचरियसामणेरानं सुज्झनेन एव। ठानकरणसम्पदन्ति उरआदिट्ठानानञ्च संवुतादिकरणानञ्च सम्पदम्। वत्तुन्ति ठानकरणसम्पदं वत्तुम्। न सक्कोतीति वत्तुं न सक्कोतीति योजना।
इमानीति सरणानि। चसद्दो उपन्यासो, पनसद्दो पदालङ्कारो। एकसम्बन्धानीति एकतो सम्बन्धानि। अनुनासिकन्तं कत्वा दानकाले ‘‘बुद्धं’’इति ‘‘सरणं’’इति पदानञ्च ‘‘सरणं’’इति ‘‘गच्छामि’’इति पदानञ्च अन्तरा विच्छेदमकत्वा एकसम्बन्धमेव कत्वा दातब्बानीति वुत्तं होति। कस्मा तिण्णं पदानमन्तरा ब्यवधानस्स कस्सचि अक्खरस्स अभावतो। विच्छिन्दित्वाति विच्छेदं कत्वा। मकारन्तं कत्वा दानकाले तिण्णं पदानमन्तरा एकसम्बन्धमकत्वा विच्छिन्दित्वा एव कत्वा दातब्बानीति वुत्तं होति। कस्मा? तिण्णं पदानमन्तरा ब्यवधानस्स निस्सरस्स मकारस्स अत्थिभावतो। अन्धकट्ठकथायं वुत्तन्ति सम्बन्धो। तन्ति वचनं, ‘‘नत्थी’’तिपदे कत्ता, ‘‘न वुत्त’’न्तिपदे कम्मम्। तथाति ‘‘अहं भन्ते बुद्धरक्खितो’’तिआदिना आकारेन, अवदन्तस्स सरणं न कुप्पति, बुकारदकारादीनं ब्यञ्जनानं ठानकरणसम्पदं हापेन्तस्सेव सरणं कुप्पतीति अधिप्पायो।
‘‘तिक्खत्तु’’न्ति इमिना सकिं वा द्विक्खत्तुं वा न वट्टतीति दीपेति। तिक्खत्तुतो अधिकं पन सहस्सक्खत्तुम्पि वट्टतियेव। तत्थाति तासु पब्बज्जाउपसम्पदासु। परतोति परस्मिम्। साति उपसम्पदा। पब्बज्जा पन अनुञ्ञाता एवाति सम्बन्धो। परतोपीति पिसद्दो पुब्बापेक्खो। साति पब्बज्जा। एत्तावताति एत्तकेन केसच्छेदनकासायच्छादनसरणदानेन। हीति फलजोतको।
एसाति एसो सामणेरोति अत्थो। ‘‘गतिमा’’ति वत्वा तस्सत्थं दस्सेन्तो आह ‘‘पण्डितजातिको’’ति। अथाति एवं सति। अस्साति सामणेरस्स। तस्मिंयेव ठानेति सामणेरभूमियं ठितट्ठानेयेव। यथा भगवता उद्दिट्ठानि, तथा उद्दिसितब्बानीति योजना। एतन्ति ‘‘अनुजानामि…पे॰… जातरूप रजतपटिग्गहणा वेरमणी’’ति वचनम्।
तन्ति अन्धकट्ठकथायं वुत्तवचनम्। यथापाळियावाति एवसद्दो सन्निट्ठानत्थो, तेन यथापाळियाव उद्दिसितब्बानि। यथापाळिं विसज्जेत्वा अञ्ञथा एव उद्दिसितब्बानीति वादं निवारेति। यथापाळिं विसज्जेत्वा अञ्ञथा ‘‘पाणातिपाता वेरमणिं सिक्खापदं समादियामी’’ति उद्दिसन्तोपि निद्दोसोयेव। हीति सच्चं, यस्मा वा। तानीति सिक्खापदानि। यावाति यत्तकं कालं न जानाति, न कुसलो होतीति सम्बन्धो। सन्तिकावचरोयेवाति आचरियुपज्झायानं समीपे अवचारोव। अस्साति सामणेरस्स। कप्पियाकप्पियन्ति दससिक्खापदविनिमुत्तं कप्पियं परामासादिञ्च अकप्पियं अपरामासादिञ्च। तेनापीति सामणेरेनापि। नासनङ्गानीति लिङ्गनासनअङ्गानि। साधुकं सिक्खितब्बन्ति साधुकं असिक्खन्तस्स लिङ्गनासनञ्च दण्डकम्मनासनञ्च होतीति अधिप्पायो।
१०. दुतियमारकथा
३५. मय्हन्तिपदस्स ‘‘अनुप्पत्ता सच्छिकता’’तिपदेसु छट्ठीकत्तुभावं दस्सेन्तो आह ‘‘मया खोति अत्थो’’ति। ‘‘अथ वा’’तिआदिना ‘‘मय्ह’’न्तिपदस्स ‘‘योनिसो मनसिकारा, योनिसो सम्मप्पधाना’’तिपदेसु सम्बन्धभावं दस्सेति। ‘‘योनिसो मनसिकारा, योनिसो सम्मप्पधाना’’ति एत्थ कारणत्थे निस्सक्कवचनन्ति आह ‘‘तेन हेतुना’’ति। ‘‘पुना’’तिआदिना ‘‘मय्ह’’न्तिपदं ‘‘योनिसो मनसिकारा, योनिसो सम्मप्पधाना’’तिपदेसु साम्यत्थे सामिभावेन योजेत्वा पुन ‘‘अनुप्पत्ता, सच्छिकता’’ति पदेसु कत्तुत्थे सामिभावेन विभत्तिविपल्लासो कातब्बोति दस्सेति।
११. भद्दवग्गियकथा
३६. भद्दं रूपञ्च चित्तञ्च एतेसमत्थीति भद्दका। वग्गबन्धनं वग्गो उत्तरपदलोपेन, वग्गेन चरन्तीति वग्गिया। भद्दका च ते वग्गिया चाति भद्दवग्गिया ककारलोपेनाति अत्थं दस्सेन्तो आह ‘‘भद्दवग्गिया’’तिआदि। ‘‘वोकारो निपातमत्तो’’ति इमिना तुम्हसद्दस्स च योवचनस्स च कारियभावं निवत्तेति। हीति सच्चम्। तेति भद्दवग्गिया। इदन्ति पञ्चसीलरक्खनम्। पुब्बकम्मन्ति पुब्बे उपचितं कुसलकम्मम्।
१२. उरुवेलपाटिहारियकथा
३८. परियादियेय्यन्ति एत्थ दाधातुस्स परीति च आति च उपसग्गवसेन अभिभवनत्थोति आह ‘‘अभिभवेय्य’’न्ति।
३९. पच्छा पक्खित्ताति सङ्गीतितो परं पोत्थकारूळ्हेहि ठपिताति अत्थो।
४४. ‘‘एवं वदन्तो विय ओणतो’’ति इमिना ‘‘आहरहत्थो’’तिपदस्स तद्धितभावं दस्सेति। वित्थिण्णमुखत्ता मन्दं हीनं अतिमुखमेतासन्ति वचनत्थेन अग्गिकपाला मन्दामुखियोति वुच्चन्तीति आह ‘‘अग्गिभाजनानि वुच्चन्ती’’ति।
५१. यस्मा यो नागदमनकालो चिरं पतति पवत्तति, तस्मा सो चिरपतिकोति वुच्चति, तस्मा चिरपतिका पट्ठाय अभिप्पसन्नाति योजना। इति इममत्थं दस्सेन्तो आह ‘‘चिरकालतो पट्ठाया’’ति।
५२. सब्बत्थाति सब्बेसु ‘‘जटामिस्स’’न्तिआदिपदेसु। खारिकाजन्ति एत्थ कमण्डलुआदिका तापसपरिक्खारा खारीति वुच्चन्ति, खारिसङ्खातेन भारेन पूरितो काजो खारिकाजोति अत्थं एकदेसेन दस्सेन्तो आह ‘‘खारिभारो’’ति।
१३. बिम्बिसारसमागमकथा
५५. लट्ठिसद्दो तरुणरुक्खवाचको ‘‘अम्बलट्ठिकाय’’न्तिआदीसु (दी॰ नि॰ १.२), इधापि तरुणतालरुक्खो लट्ठि नामाति दस्सेन्तो आह ‘‘तालुय्याने’’ति। वटरुक्खेति निग्रोधरुक्खे। एत्थ ‘‘वट’’इति इमिना वटरुक्खो बहुमूलत्ता सुट्ठुं पतिट्ठातीति अत्थेन सुप्पतिट्ठो नामाति दस्सेति। ‘‘रुक्खे’’इति इमिना चेतियसद्दो चेतियरुक्खे वत्ततीति दस्सेति, देवालयञ्च थूपञ्च निवत्तेति। तस्साति वटरुक्खस्स। एतन्ति ‘‘सुप्पतिट्ठे चेतिये’’ति एतं नामम्। लोकवोहारवसेन दससहस्ससङ्खाते सङ्ख्याविसेसे नीहरित्वा युज्जितब्बन्ति नियुतन्ति वचनत्थेन दससहस्सं नियुतं नामाति दस्सेन्तो आह ‘‘एकनियुतं दससहस्सानी’’ति। ‘‘नहुत’’न्तिपि पाठो, सो अयुत्तो नहुतसङ्खातेन सङ्ख्याविसेसेन मिस्सीभावेन पसङ्गत्ता। तेसन्ति द्वादसनियुतानं ब्राह्मणगहपतिकानम्।
‘‘किससरीरत्ता’’ति इमिना किसो को अत्ता एतेसन्ति किसकाति वचनत्थं दस्सेति। ककारो हेत्थ अत्तवाचको। ‘‘ओवादको’’ति इमिना ओवदानोति एत्थ युपच्चयो कत्तुत्थोति दस्सेति। गाथाबन्धत्ता अकारस्स दीघो। ‘‘अथ वा’’तिआदिना किसको हुत्वा अञ्ञे ओवदानो किसकोवदानोति वचनत्थं दस्सेति। इदन्ति इदं अत्थजातं, अयमत्थो वा। त्वं पहासीति सम्बन्धो। तन्ति तुवम्। इति वुत्तं होतीति योजना।
कामित्थियोति एकारलोपवसेन सन्धीति आह ‘‘कामे इत्थियो चा’’ति। उपचीसूति एत्थ कामखन्धकिलेसअभिसङ्खारसङ्खातेसु चतूसु उपधीसु खन्धुपधि अधिप्पेतोति आह ‘‘खन्धुपधीसू’’ति।
कोचरहीति एत्थ कोसद्दो ‘‘को ते बलं महाराजा’’तिआदीसु (जा॰ २.२२.१८८०) विय क्वसद्दत्थोति आह ‘‘क्वचरही’’ति। निपातोयेवेस।
पदसद्दस्स चरणपदादयो निवत्तेतुं वुत्तं ‘‘निब्बानपद’’न्ति। ‘‘सन्तसभावताया’’तिआदिना सन्तो सभावो इमस्स पदस्साति सन्तम्। नत्थि उपधयो एत्थाति अनुपधिकम्। नत्थि किञ्चनमेत्थाति अकिञ्चनम्। तीसु भवेसु न सञ्जतीति असत्तम्। अञ्ञथा न भवतीति अनञ्ञथाभावि। अञ्ञेन केनचि न नेतब्बन्ति अनञ्ञनेय्यन्ति वचनत्थं दस्सेति। तेनाति ‘‘सन्त’’न्तिआदिपदेन। मेति मम, मनोति सम्बन्धो। एत्थ देवमनुस्सलोके मे मनो रतो नामाति किं वक्खामि। इति इममत्थं दस्सेतीति योजना।
५६. तञ्चाति सावकभावञ्च।
५७. अस्सासकाति एत्थ आपुब्बो सासधातु आपुब्ब सिसधातुना सदिसो, ‘‘मे’’ति छट्ठीयोगत्ता ण्वुपच्चयो च भावत्थोति आह ‘‘आसिसना’’ति। ‘‘पत्थना’’ति इमिना आपुब्बसिसधातुया अत्थं दस्सेति। अस्साति बिम्बिसाररञ्ञो। तत्थाति रतनत्तये। निच्छयगमनमेवाति ‘‘सरण’’इतिनिच्छयेन जाननमेव गतो। अत्तसन्निय्यातनन्ति अत्तनो अत्तानं रतनत्तये सन्निय्यातनम्। इमिना अत्तसन्निय्यातन, पणिपात, तप्परायन, सिस्सभावूपगमनसङ्खातेसु चतूसु सरणगमनेसु (दी॰ नि॰ अट्ठ॰ १.२५०; म॰ नि॰ अट्ठ॰ १.५६; खु॰ पा॰ अट्ठ॰ १.सरणगमनगमकविभावना) अत्तसन्निय्यातनसरणगमनं दीपेति। अयन्ति बिम्बिसारो राजा। तन्ति नियतसरणतम्। पणिपातगमनञ्चाति एत्थ पणीति करो। यथा हि पादपदसद्दा दीघरस्सवसेन हुत्वा चरणं वदन्ति, एवं पाणिपणिसद्दा करं वदन्ति। तस्मा वुत्तं ‘‘पणीति करो’’ति। पतनं पातो, पणिनो पातो पणिपातो। अत्थतो अञ्जलिपणमनन्ति वुत्तं होति। तस्स गमनञ्च गच्छन्तोति अत्थो। इमिना पणिपातसरणगमनं दीपेति। चसद्दो ‘‘पाकट’’न्ति एत्थापि योजेतब्बो। पाकटञ्च करोन्तोति हि अत्थो।
५८. सिङ्गीनिक्खसवण्णोति एत्थ सिङ्गीसङ्खातो निक्खो सिङ्गीनिक्खो, तेन समानो वण्णो एतस्साति सिङ्गीनिक्खसवण्णोति वचनत्थं दस्सेन्तो आह ‘‘सिङ्गीसुवण्णनिक्खेन समानवण्णो’’ति। तत्थ ‘‘सुवण्ण’’इतिपदेन निक्खसद्दस्स सुवण्णत्थं दस्सेति, पञ्चसुवण्णादयो अत्थे निवत्तेति। ‘‘समान’’इतिपदेन सवण्णोति एत्थ सकारो समानसद्दस्सेव कारियोति दस्सेति। सब्बेसूति अखिलेसु चक्खादिइन्द्रियेसु। दन्तोति दमितो। इन्द्रियसंवरोति वुत्तं होति। तमेवत्थं पाकटं करोन्तो आह ‘‘भगवतो ही’’तिआदि।
५९. ओणीतो पत्ततो पाणि येनाति ओणीतपत्तपाणीति वचनत्थं दस्सेन्तो आह ‘‘पत्ततो चा’’तिआदि। ‘‘अपनीतपाणि’’न्ति इमिना ओणीतसद्दो अपनीतत्थो, पाणिसद्देन च सम्बन्धितब्बोति दस्सेति। ‘‘सल्लक्खेत्वा’’ति इमिना ‘‘भगवन्त’’न्ति इमं कम्मं ‘‘सल्लक्खेत्वा’’ति पाठसेसेन योजेतब्बन्ति दस्सेति। एकमन्तन्ति एत्थ अन्तसद्दो समीपदेसत्थो, कोटिदेसत्थो वा होति , उपयोगवचनञ्च भुम्मत्थे होतीति दस्सेन्तो आह ‘‘एकस्मिं पदेसे’’ति। अत्थिकपयोगे करणस्स सम्भवतो आह ‘‘बुद्धाभिवादनगमनेन वा धम्मस्सवनगमनेन वा’’ति। अप्पाकिण्णन्ति एत्थ अप्पसद्दो पटिसेधत्थोति आह ‘‘अनाकिण्ण’’न्ति। ‘‘अब्बोकिण्ण’’न्तिपि पाठो। अप्पनिग्घोसन्ति एत्थ ‘‘अप्पसद्द’’न्तिपदेन वचनसद्दस्स गहितत्ता इमिना पारिसेसनयेन नगरनिग्घोससद्दोयेव गहेतब्बोति आह ‘‘नगरनिग्घोससद्देन अप्पनिग्घोस’’न्ति। तीसु पाठेसु पठमेन पाठेन जनस्स वातो जनवातो, तेन विरहितं विजनवातन्ति विकप्पं दस्सेति। दुतियेन जनस्स वादो जनवादो, तेन विरहितं विजनवादन्ति विकप्पं दस्सेति। ततियेन जनस्स पातो सञ्चरणं जनपातो, तेन विरहितं विजनपातन्ति विकप्पं दस्सेति। रहस्सं करीयति एत्थाति राहस्सेय्यकम्। मनुस्सानं राहस्सेय्यकं मनुस्सराहस्सेय्यकन्ति वचनत्थं दस्सेति ‘‘मनुस्सान’’न्तिआदिना।
१४. सारिपुत्तमोग्गल्लान पब्बज्जाकथा
६०. ‘‘तेति सारिपुत्तमोग्गल्लाना। अगमंसु किराति योजना। तत्राति गिरग्गसमज्जे। अथाति परिवितक्कनानन्तरम्। तस्साति सञ्चयस्स। पारन्ति परतीरम्। एत्थाति तुम्हाकं वादे। इदन्ति अयं वादो एत्तकोयेवाति अत्थो। योति यो कोचि। त्वञ्च अहञ्च अम्हे, तेसु। नामतुम्हसङ्खातेसु हि तीसु सद्देसु एकसेसेन कत्तब्बेसु पच्छिमस्सेव एकसेसो कातब्बो। तेनाति कतिककरणहेतुना।
संखेपेन वुत्तं वित्थारेन दस्सेन्तो आह ‘‘इदं ही’’तिआदि। अत्थीकेहीति अमतेन अत्थिकेहि। उपञ्ञातं मग्गन्ति अमतस्स मग्गो उपगन्त्वा ञातो। ञातो चेव उपगतो चाति सह उपसग्गेन पदं परिवत्तित्वा अत्थं कथेन्तो उपसग्गत्थो च धातुत्थो च विसुंयेव होतीति ञापेति। अत्थिकेहि अम्हेहि उपञ्ञातं निब्बानं मग्गं मग्गन्तो अनुबन्धेय्यन्ति वा दस्सेन्तो आह ‘‘अथ वा’’तिआदि। मग्गफलपच्चवेक्खणञाणेहि उपगन्त्वा ञातब्बन्ति उपञ्ञातं निब्बानम्। मग्गधाथुया अन्वेसनत्थं दस्सेन्तो आह ‘‘परियेसन्तो’’ति।
सारिपुत्तोपि पञ्हं पुच्छीति सम्बन्धो। कमण्डलुतोति कुण्डिकतो। अत्तनो च परेसञ्च अकथनेन अन्तरे विवरं पटिसन्दहतीति पटिसन्धारो, तम्। एत्थाति ‘‘न त्याहं सक्कोमी’’तिपदे। अधिप्पायो एवं वेदितब्बोति योजना। एत्तकन्ति एत्तकं पञ्हम्। इमस्साति परिब्बाजकस्स। अविसयभावन्ति अत्तनो अविसयभावम्।
हेतुं पटिच्च भवन्तीति हेतुप्पभवाति वचनत्थेन पञ्चक्खन्धा हेतुप्पभवा नामाति दस्सेन्तो आह ‘‘हेतुप्पभवा नाम पञ्चक्खन्धा’’ति। तेनाति ‘‘ये धम्मा हेतुप्पभवा’’ति पदेन। अस्साति सारिपुत्तपरिब्बाजकस्स। ‘‘तेसं हेतु नाम समुदयसच्च’’न्ति इमिना हिनोति एतस्मा फलन्ति हेतूति वचनत्थेन समुदयसच्चं हेतु नामाति दस्सेति। तञ्चाति समुदयसच्चञ्च। तेसन्ति एत्थ तसद्दस्स विसयं दस्सेतुं वुत्तं ‘‘उभिन्नम्पि सच्चान’’न्ति। अपवत्तिवसेन निरुज्झति एत्थाति निरोधो। तञ्चाति निरोधञ्च। तेनाति ‘‘तेसञ्च यो निरोधो’’तिपदेन। अस्साति सारिपुत्तपरिब्बाजकस्स। एत्थाति इमिस्सं गाथायं, चतूसु सच्चेसु वा। नयतोति नानन्तरिकनयतो, अविनाभावनयतो वा, नेत्तिदेसनाहारनयतो वा। तमेवत्थं पाकटं करोन्तो आह ‘‘निरोधे ही’’तिआदि। एकदेससरूपेकसेसनयेन वा मग्गसच्चं गहेतब्बन्ति दस्सेन्तो आह ‘‘अथ वा’’तिआदि। निरोधो च निरोधूपायो च निरोधोति एकदेससरूपेकसेसो कातब्बो। तेसञ्चाति एत्थ अवुत्तसम्पिण्डनत्थेन चसद्देन मग्गसच्चं गहेतब्बन्तिपि वदन्ति। अयं नयो अट्ठकथायं न वुत्तो। तमेवत्थन्ति चतुसच्चसङ्खातं तमेवत्थम्। पटिपादेन्तोति निगमेन्तो।
‘‘सचेपी’’ति इमिना यदीति पदस्सत्थं वण्णेति। ‘‘एत्तकमेवा’’ति इमिना तावदेवाति पदस्सत्थं वण्णेति। ‘‘इतो उत्तरि नत्थी’’ति इमिना एवकारस्स फलं दस्सेति। इतोति सोतापत्तिफलतो। ‘‘इदं…पे॰… पत्तब्ब’’न्ति इमिना ‘‘एत्तकमेवा’’ति पदस्स अत्थसरूपं दस्सेति। ‘‘एसो एव धम्मो’’ति इमिना ‘‘एसेव धम्मो’’तिपदस्स अत्थं वण्णेति। पच्चब्यत्थाति पतिअवपुब्बो इधातु पटिविद्धत्थोति आह ‘‘पटिविद्धत्था’’ति। तुम्हेहीति अस्सजित्थेरं सन्धायाह। इमिना ‘‘पच्चब्यत्था’’ति एत्थ हिय्यत्तनीपरस्सपदमज्झिमपुरिसबहुवचनत्थविभत्तिं दीपेति। कप्पनहुतेहीति कप्पानं नहुतेहि, कोटिपकोटिसतसहस्सानं सतेहि नहुतेहीति अत्थो। अब्भतीतन्ति अभिअतीतम्। अम्हेहि अदिट्ठमेव हुत्वा अतिक्कमापितन्ति अत्थो।
६२. आरम्मणभूतस्स निब्बानस्स गम्भीरत्ता आरम्मणिकभूतं ञाणम्पि गम्भीरमेवाधिप्पेतन्ति आह ‘‘गम्भीरस्स च ञाणस्सा’’ति। यथा हि सण्हवत्थस्स सिब्बनत्थाय सण्हसूचि अधिप्पेताति। उपधीनं सम्मा खयट्ठेन निब्बानं उपधिसङ्खयं नामाति आह ‘‘उपधिसङ्खयेति निब्बाने’’ति। तदारम्मणायाति तंनिब्बानारम्मणाय। विमुत्तियाति फलविमुत्तिया। सावकपारमीञाणेति अग्गसावकपारमीञाणे। तेसूति सारिपुत्तमोग्गल्लानेसु। अड्ढमासेन अरहत्ते पतिट्ठितोति सम्बन्धो।
अतीतेति कप्पसतसहस्साधिके असङ्ख्येय्यमत्थके। तस्साति बुद्धस्स सन्तिके अग्गसावकभावं पत्थेसीति योजना। अस्समेति मुनीनं ठाने। तञ्हि आ कोधं, आ भुसो वा रागादयो समेन्ति एत्थाति अस्समोति वुच्चति, तस्मिम्। पत्थयित्वा च पेसेसीति सम्बन्धो। तत्थाति नीलुप्पलमण्डपे। तेसूति तापससेट्ठीसु।
६३. येसन्ति कुलानम्। ‘‘विधवभावाया’’ति इमिना विधवाय भावो वेधब्यन्ति वचनत्थं दस्सेति। विधवाति च पतिसुञ्ञा। सा हि धवेन विगताति ‘‘विधवा’’ति च, विगतो धवो इमिस्साति ‘‘विधवा’’ति च वुच्चति। उभयेनापीति पुत्तपब्बज्जपतिपब्बज्जसङ्खातेन दुविधेनपि।
सञ्चयानीति एत्थ निस्सयूपचारेन निस्सये निस्सितूपचारो होतीति आह ‘‘सञ्चयस्स अन्तेवासिकानी’’ति। अथ वा णपच्चयो तस्सेदमत्थे होतीति आह ‘‘सञ्चयस्स अन्तेवासिकानी’’ति। ‘‘मगधान’’न्ति बहुवचनवसेन वुत्तत्ता जनपदस्स नामन्ति आह ‘‘मगधानं जनपदस्सा’’ति। गिरिब्बजन्ति एत्थ वजो वियाति वजो, गिरि। वजसदिसो गिरि एत्थाति गिरिब्बजं पदहेट्ठुपरियवसेन, नगरम्। ‘‘महावीरियवन्तो’’ति इमिना महन्तो वीरो एतेसं तथागतानन्ति महावीराति वचनत्थं दस्सेति। धम्मेन नयमानानं का उसूया विजानतन्ति एत्थ कच्चायननयेन (कच्चायने २७७ सुत्ते) उसूयपयोगे सम्पदानं होतीति आसङ्का भवेय्याति आह ‘‘भुम्मत्थे सामिवचनं, उपयोगत्थे वा’’ति। विजानन्तानन्ति विजानन्तेसु तथागतेसु, विजानन्ते वा।
१५. उपज्झायवत्तकथा
६४. अनुपज्झायकाति एत्थ वज्जावज्जं उपगन्त्वा झायतीति उपज्झायो, सो नत्थि एतेसन्ति अनुपज्झायकाति अत्थं दस्सेन्तो आह ‘‘वज्जावज्ज’’न्तिआदि। ‘‘पिण्डाय चरणकपत्त’’न्ति इमिना पिण्डाय उद्दिस्स, उट्ठहित्वा वा तिट्ठति अनेनाति उत्तिट्ठो, सोयेव पत्तो उत्तिट्ठपत्तोति अत्थं दस्सेति। ‘‘उत्तिट्ठे न पमज्जेय्या’’तिआदीसु (ध॰ प॰ १६८) पन पिण्डाय चरणं ‘‘उत्तिट्ठ’’न्ति वुच्चति। तस्मा तत्थ पिण्डाय उद्दिस्स, उट्ठहित्वा वा तिट्ठनं उत्तिट्ठन्ति वचनत्थो कातब्बो। ‘‘पिण्डाय चरणपत्त’’न्ति इदं वचनं ‘‘तस्मिञ्हि मनुस्सा उच्छिट्ठसञ्ञिनो’’तिपदं लङ्घित्वा ‘‘तस्मा उत्तिट्ठपत्तन्ति वुत्त’’न्तिपदेन योजेतब्बं, तस्मा पिण्डाय चरणकपत्तत्ता उत्तिट्ठपत्तन्ति वुत्तन्ति वुत्तं होति। तस्मिं मनुस्सा किंसञ्ञिनोति आह ‘‘तस्मिञ्हि मनुस्सा उच्छिट्ठसञ्ञिनो’’ति। तस्मिञ्हि तस्मिं एव उत्तिट्ठपत्ते पब्बजितानं परिभोगभावेन मनुस्सेहि अवसज्जितब्बत्ता, अवछड्डेतब्बत्ता वा मनुस्सा उच्छिट्ठसञ्ञिनो होन्तीति योजना। पब्बजितानं पिण्डाय चरणकपत्तत्ता उत्तिट्ठपत्तन्ति वुत्तं, मनुस्सानं पन अवसज्जितपत्तत्ता उच्छिट्ठपत्तन्ति वुत्तन्ति अधिप्पायो। उत्तिट्ठ पत्तन्तिपदं वाक्यमेव, न समासोतिपि दस्सेन्तो आह ‘‘अथ वा’’तिआदि। ‘‘उट्ठहित्वा’’ति इमिना उत्तिट्ठाति एत्थ त्वालोपोति दस्सेति। ‘‘गहेतु’’न्ति इमिना पाठसेसं दस्सेति। गेहसितपेमवसेनाति गेहे निस्सितपेमवसेन, मेत्तापुब्बङ्गमपेमवसेनाति अत्थो। सगारवा हुत्वा सप्पतिस्सा हुत्वा विहरन्ताति अत्थं दस्सेन्तो आह ‘‘उपट्ठपेत्वा’’ति। ‘‘सभागजीविका’’ति इमिना सभागवुत्तिकाति एत्थ वुत्तिसद्दो जीविकत्थोयेव, न विवरणाद्यत्थोति दस्सेति। उपज्झायभावं सम्पटिच्छति एतेहीति उपज्झायभावसम्पटिच्छनानि, तानियेव वेवचनानि उपज्झायभावसम्पटिच्छनवेवचनानि। तिक्खत्तुन्ति उक्कट्ठवसेन वुत्तं, सकिम्पि वट्टतियेव। पदस्स वसेन विञ्ञापेतीति सम्बन्धो। हीति सच्चम्। एत्थाति उपज्झायगहणट्ठाने। यदिदं वाचाय वा सावनं, यदिदं कायेन वा अत्थविञ्ञापनं अत्थि, इदमेव सावनअत्थविञ्ञापनमेव उपज्झायगहणन्ति योजना। साधूति सम्पटिच्छनन्ति उपज्झायेन पञ्चसु पदेसु यस्मिं किस्मिंचि वुत्ते सद्धिविहारिकस्स ‘‘साधू’’ति सम्पटिच्छनम्। तन्ति केसञ्चि वचनम्। हीति सच्चं, यस्मा वा। एत्थाति उपज्झायगहणे। ‘‘न सम्पटिच्छनं अङ्ग’’न्ति इमिना आयाचनदानानियेव अङ्गानि नामाति दस्सेति। सद्धिविहारिकेनापि ञातुन्ति सम्बन्धो। इमिना पदेनाति ‘‘साधू’’ति इमिना पदेन।
तत्रायं सम्मावत्तनाति एत्थ तसद्दस्स विसयं दस्सेतुं वुत्तं ‘‘यं वुत्तं सम्मा वत्तितब्ब’’न्ति। इमिना किरियाविसयभावमेव दीपेति, न दब्बविसयभावम्। अयन्ति वुच्चमाना। अस्साति सद्धिविहारिकस्स। धोतपादपरिहरणत्थायाति धोतस्स पादस्स पंसुमक्खनादीनं परिहरणत्थाय। ताति उपाहनायो। कालस्सेवाति पच्चूसकालतोयेव, निस्सक्कत्थे चेतं सामिवचनम्। ततोति तेहि तीहि दन्तकट्ठेहि, विभत्तअपादानमेतम्। तेसु वा तीसु दन्तकट्ठेसु। यन्ति यं दन्तकट्ठम्। अथाति तस्मिं गहणे।
ततोति सीतुण्होदकेहि, सीतुण्होदकेसु वा। वळञ्जेतीति परिभुञ्जति। उदकन्ति मुखधोवनोदकम्। ‘‘वच्चकुटितो’’ति इमिना पस्सावकुटीपि गहेतब्बा। एवन्ति सम्मज्जियमाने। असुञ्ञन्ति जनसद्दतो अतुच्छम्। आसनन्ति थेरस्स आसनम्। तस्मिन्ति आसने। निसिन्नस्स थेरस्स वत्तं कातब्बन्ति सम्बन्धो। उक्लापो अस्मिं देसे अत्थीति उक्लापोति अत्थं दस्सेन्तो आह ‘‘केनचि कचवरेन संकिण्णो’’ति। एत्थ च सङ्कारो उच्छिट्ठो कलापो समूहो उक्लापोति वचनत्थेन उक्लापोति वुच्चति। कचीयति बन्धीयति अस्मिं देसेति कचो, सो वरीयति इच्छीयति अनेनाति कचवरोति वचनत्थेन कचवरोति वुच्चति। हत्थेनपीति एत्थ पिसद्दो पिलोतिकेनपीतिआदिं सङ्गण्हाति।
एकतो कत्वाति एकतो समानपटलं कत्वा। कस्मा सङ्घाटीति आह ‘‘सब्बं ही’’तिआदि। ‘‘सङ्घटितत्ता’’ति इमिना संहरितब्बाति सङ्घाटीति वचनत्थं दस्सेति। निवत्तित्वा ओलोकेन्तं उपज्झायं संपापुणातीति योजना। एकेन वा पदवीतिहारेनाति सम्बन्धो। पत्तोयेव उण्हभारिकेसु परियापन्नोति पत्तपरियापन्नो, पत्ते परियापन्नो यागुआदिको पत्तपरियापन्नोतिपि युज्जतियेव। भिक्खाचारेति भिक्खाचारट्ठाने। यागुया वा लद्धायाति सम्बन्धो। तस्साति उपज्झायस्स। सो पत्तोति उण्हादीसु परियापन्नो सो पत्तो। अञ्ञत्र वाति आरामादीसु वा। तस्साति उपज्झायस्स। वचने अनिट्ठितेति सम्बन्धो। इतो पट्ठायाति ‘‘न उपज्झायस्स भणमानस्सा’’ति एत्थ वुत्तनकारतो पट्ठाय। इमिना हेट्ठा वुत्तेसु ‘‘नातिदूरे गन्तब्ब’’न्तिआदीसु नकारपटिसिद्धेसु आपत्ति नत्थीति दस्सेति। यत्थ कत्थचीति ‘‘न च उण्हे चीवरं निदहितब्ब’’न्तिआदीसु येसु केसुचि। अयन्ति दुक्कटापत्ति। हीति सच्चम्। आपत्तिसामन्ताति एत्थ आपत्तिया सामन्ता आपत्तिसामन्ताति अत्थं दस्सेन्तो आह ‘‘आपत्तिया आसन्न’’न्ति। ‘‘आसन्न’’न्ति इमिना सामन्तासद्दस्स आसन्नवेवचनतञ्च उपयोगत्थे निस्सक्कवचनतञ्च दस्सेति। ईदिसं वचनं भन्ते वत्तुं वट्टति नामाति योजना।
गामतो पठमतरन्ति गामतो उपज्झायस्स पठमतरम्। तेनेवाति उपज्झायेनेव। निवत्तन्तेन सद्धिविहारिकेनाति सम्बन्धो। ‘‘तिन्त’’न्ति वत्वा तमेवत्थं दस्सेतुं वुत्तं ‘‘सेदग्गहित’’न्ति। इमिना सेदेन सीदतीति सिन्नन्ति अत्थं दस्सेति। ‘‘अतिरेकं कत्वा’’ति इमिना उस्सारेत्वातिपदस्स अधिप्पायत्थं दस्सेति, उद्धं उद्धं सारेत्वाति वुत्तं होति। पच्छिमवाक्यस्स पुब्बवाक्यकारणभावं दस्सेतुं वुत्तं ‘‘किं कारणा’’ति। मज्झे भङ्गस्स दोसं आविकरोन्तो आह ‘‘समं कत्वा’’तिआदि। ततोति समं कत्वा संहरणतो, निच्चं भिज्जमानन्ति सम्बन्धो। मज्झे भङ्गतो वा, दुब्बलन्ति सम्बन्धो। एतन्ति ‘‘चतुरङ्गुलं कण्णं उस्सारेत्वा’’ति एतं वचनम्। यथाति येनाकारेन संहरियमानेति सम्बन्धो। चीवरभोगस्स ओरो अन्तो ओभोगोति अत्थं दस्सेन्तो आह ‘‘कायबन्धन’’न्तिआदि।
योति उपज्झायो। ‘‘गामेयेवा’’ति वत्वा तमेवत्थं दस्सेतुं वुत्तं ‘‘अन्तरघरे वा पटिक्कमने वा’’ति। पटिक्कमने वाति भोजनसालायं वा। तस्साति उपज्झायस्स। लद्धा भिक्खा येनाति लद्धभिक्खो, तस्स वा। पिण्डपातो होतीति योजना। तस्साति उपज्झायस्स। पिण्डपातो न होतीति सम्बन्धो। अत्तना लद्धोपीति पिसद्दो उपज्झायेन लद्धोपीति अत्थं सम्पिण्डेति। आहरियतूति एत्थ तुविभत्ति पुच्छायं होति, आहरियतु किन्ति अत्थो। कालोति भोजनकालो। भुञ्जित्थाति भुत्तो, तस्मिं सतीति सम्बन्धो। उपकट्ठोति मज्झन्हिकस्स आसन्नो।
अनन्तरहितायाति एत्थ अन्तरधायतीति अन्तरहितो, तट्टिकचम्मखण्डादि, नत्थि अन्तरहितो एतस्मिं पत्तभूमीनमन्तरेति अनन्तरहितोति अत्थं दस्सेन्तो आह ‘‘अनत्थताया’’ति। काळवण्णकता वा सुधाबद्धा वा निरजमत्तिका होतीति योजना। तन्ति पत्तम्। धोतवालिकायपीति सुद्धवालिकायपि। तत्थाति पंसुरजसक्खरादीसु। पुन तत्थाति पण्णाधारकेसु। इदं वचनं वुत्तन्ति सम्बन्धो। अभिमुखेनाति अत्तनो अभिमुखेन। सणिकन्ति सिन्नम्। अन्ते पनाति चीवरस्स कोटियं पन। निक्खिपन्तस्स सद्धिविहारिकस्स चीवरस्स भोगोति योजना।
चुण्णं सन्नेतब्बन्ति एत्थ चुण्णसमोधानेन नेतब्बन्ति अत्थं दस्सेन्तो आह ‘‘पिण्डि कातब्बा’’ति। ‘‘एकस्मिं निद्धूमे ठाने’’ति इमिना एकमन्तन्ति एत्थ एकस्मिं अन्ते ठानेति अत्थं दस्सेति। जन्ताघरेति अग्गिसालायम्। सा हि जलति दिब्बति अग्गि एत्थाति जन्ता, जनेति सरीरसेदमेत्थाति वा जन्ता, सा एव घरं जन्ताघरन्ति वुच्चति, तस्मिम्। परिपूजावसेन करीयतीति परिकम्मन्ति अत्थेन अङ्गारदानादिकं परिकम्मं नामाति दस्सेन्तो आह ‘‘परिकम्मं नामा’’तिआदि।
‘‘न केनचि गेलञ्ञेना’’तिआदिना उस्सहनस्स कारणं दस्सेति। हीति सच्चम्। अगिलानेन सट्ठिवस्सेन सद्धिविहारिकेनापि कातब्बन्ति योजना। अनादरेनाति वत्तकरणस्स अनादरेन। नकारपटिसंयुत्तेसूति पटिसेधवाचकेन नकारेन पटिसंयुत्तेसु। पदेसूति ‘‘न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा’’तिआदीसु वाक्येसु। भूमियन्ति उपलक्खणवसेन वुत्तं भित्तियम्पि अपटिघंसितब्बत्ता। ‘‘पिठसङ्घाटञ्चा’’ति इमिना कवाटपीळन्ति एत्थ पीठसद्देन पिठसङ्घाटं वुच्चति उत्तरपदलोपवसेन वा एकदेसवोहारवसेन वाति दस्सेति। ‘‘अच्छुपन्तेना’’ति इमिना अप्पटिघंसन्तेनाति एत्थ घंसधातुया अत्थं दस्सेति। सम्मा तायति अत्तानञ्च परञ्च अनेनाति सन्तानं, तमेव सन्तानकन्ति अत्थेन कीटकुलावकमक्कटकसुत्तादि सन्तानकं नामाति दस्सेन्तो आह ‘‘सन्तानक’’न्तिआदि। उल्लोकतोति वितानतो। तञ्हि उद्धं लुचीयते बन्धीयतेति उल्लोकन्ति वुच्चति, चकारस्स ककारमकत्वा ‘‘उल्लोच’’न्तिपि वुच्चति। तोसद्देन आकारस्स स्मावचनस्स कारियभावं दस्सेति। अपहरितब्बन्ति अपनेतब्बम्। ‘‘अवहरितब्ब’’न्तिपि पाठो, हेट्ठा हरितब्बं पातेतब्बन्ति अत्थो।
आलोकसन्धिभागाति एत्थ भागसद्दस्स द्वन्दतो परत्ता पुब्बपदेसुपि पच्चेकं योजेतब्बोति आह ‘‘आलोकसन्धिभागा च कण्णभागा चा’’ति। तस्स अत्थं दस्सेन्तो आह ‘‘अन्तरबाहिरा’’तिआदि। ‘‘वातपानकवाटकानी’’ति इमिना आलोकसन्धिसद्दस्स वातपानकवाटकपरियायभावं दस्सेति। ‘‘कोणा’’ति इमिना कण्णसद्दस्स कोणवेवचनभावं दस्सेति।
‘‘यथा पठम’’न्तिआदिना पठमपञ्ञत्तमेव पञ्ञपेतब्बं, न अञ्ञथाति दस्सेति। इदं पतिरूपं पठमपञ्ञत्तं सन्धाय वुत्तम्। पठमपञ्ञत्ते अपतिरूपे अञ्ञथापि पञ्ञपेतब्बम्। एतदत्थमेवाति यथापञ्ञत्तं पञ्ञपेतब्बस्स अत्थाय एव। सचे पञ्ञत्तं अहोसि, एवं सतीति योजना। इदन्ति भित्तिं मोचेत्वा पञ्ञापनम्। कटेसु किळञ्जेसु सारत्ता उत्तमत्ता कटसारकोति वुच्चति। निवत्तेत्वाति संहरित्वा। पुरत्थिमाति एत्थ यकारलोपेन निद्देसोति आह ‘‘पुरत्थिमाया’’ति।
वूपकासेतब्बोति एत्थ कसधातु गत्यत्थोति आह ‘‘अञ्ञत्थ नेतब्बो’’ति। उपज्झायं गहेत्वा अञ्ञत्थ गन्तब्बोति अत्थो। अञ्ञत्थाति अञ्ञं ठानम्। विवेचेतब्बन्ति एत्थ दिट्ठिगततो उपज्झायं विवेचेतब्बन्ति दस्सेन्तो आह ‘‘विस्सज्जापेतब्ब’’न्ति। ‘‘अञ्ञो वत्तब्बो’’ति वत्वा तस्स आकारं दस्सेति ‘‘थेर’’न्तिआदिना। सो सो भिक्खु याचितब्बोति सम्बन्धो। अञ्ञेन दापेतब्बोति अत्तना अञ्ञेन भिक्खुना उपज्झायस्स परिवासो दापेतब्बोति अत्थो। किन्ति नु खोति केन एव उपायेन ददेय्य नुखोति अत्थो। इतिसद्दो हि अवधारणत्थो। अट्ठकथायपि इममेव नयं दस्सेति ‘‘केन नु खो उपायेना’’ति इमिना। सब्बत्थाति सब्बेसु ‘‘किन्ति नु खो पटिकस्सेय्या’’तिआदिवाक्येसु। सत्तसु कम्मेसु तिविधस्स उक्खेपनीयकम्मस्स गरुकत्ता वुत्तं ‘‘उक्खेपनीयं अकत्वा’’ति। तमेवत्थं वित्थारेन्तो आह ‘‘तेन ही’’तिआदि।
तेन सद्धिविहारिकेन याचितब्बाति सम्बन्धो। सचे करोन्तियेवाति भिक्खू सचे कम्मं करोन्तियेव। पुन सचे करोन्तियेवाति भिक्खू सचे उक्खेपनीयकम्मं करोन्तियेव। अथाति तस्मिं कम्मे कते। इतीति एवं याचनेन। नन्ति तं उपज्झायम्।
सम्परिवत्तकन्ति एत्थ ‘‘पिण्डुक्खेपक’’न्तिआदीसु (पाचि॰ ६२०) विय सम्परिवत्तकन्तिपदं किरियाविसेसनं, कपच्चयो च विच्छत्थोति आह ‘‘सम्परिवत्तेत्वा सम्परिवत्तेत्वा’’ति। यदीति याव। यदिसद्दो हि यावपरियायो, तेन वुत्तं ‘‘न ताव पक्कमितब्ब’’न्ति। याव अप्पमत्तकम्पि रजनं गलति, न ताव पक्कमितब्बन्ति योजना। विसभागपुग्गलेनाति विसभागेन पुग्गलेन करणभूतेन। न उपज्झायं अनापुच्छा गामो पविसितब्बोति एत्थ न अञ्ञेनेव करणीयेन पविसितब्बो। पिण्डाय पन पविसितब्बोति आसङ्का भवेय्याति आह ‘‘पिण्डाय वा’’तिआदि। ‘‘अनापुच्छित्वा’’ति इमिना अनापुच्छाति एत्थ आकारो त्वापच्चयस्स कारियोति दस्सेति। भिक्खाचारन्ति भिक्खाय चरणट्ठानं, उपज्झायेन गन्तब्बन्ति योजना। परिवेणन्ति उपज्झायस्स परिवेणम्। पस्सतीति उपज्झायं पस्सति।
दस्सनत्थाय वाति असुभदस्सनत्थाय वा। इमिनापि वासत्थाय एव न गन्तब्बन्ति आसङ्कं निवत्तेति। कम्मन्ति पक्कमनस्स कारणं कम्मम्। अननुजाननं सन्धाय वुत्तं ‘‘यावततिय’’न्ति। तन्ति उपज्झायम्। अस्साति सद्धिविहारिकस्स। ‘‘न सम्पज्जती’’ति इमिना सचे सम्पज्जति, न पक्कमितब्बाति दस्सेति। केवलन्ति विना उद्देसादिसम्पज्जनेहि। एवरूपे उपज्झाये निवारेन्तेपीति योजना। ‘‘गेलञ्ञतो’’ति इमिना वुट्ठानसद्दस्स अवधिअपेक्खतं दस्सेति। अस्साति उपज्झायस्स। अञ्ञोति अत्तना अञ्ञो। तस्साति अञ्ञस्स भिक्खुस्स।
१६. सद्धिविहारिकवत्तकथा
६७. सम्मावत्तनायं विनिच्छयो एवं वेदितब्बोति योजना। उद्देसादीहीति आदिसद्देन परिपुच्छादयो सङ्गण्हाति। सङ्गहसद्दस्स सङ्खेपगहणेसुपि वुत्तितो ‘‘अनुग्गहो’’ति वुत्तम्। अथ वा सम्मुखा सङ्गहो च परम्मुखा अनुग्गहो च कातब्बो। आमिसेन वा सङ्गहो, धम्मेन वा अनुग्गहो। दिट्ठधम्मिकत्थाय वा सङ्गहो, सम्परायिकत्थाय वा अनुग्गहो। लोकियत्थाय वा सङ्गहो, लोकुत्तरत्थाय वा अनुग्गहो कातब्बो। तत्थाति यं वुत्तं ‘‘उद्देसेन परिपुच्छाय ओवादेन अनुसासनीया’’ति। तत्थ उद्दिसनं उद्देसोति वचनत्थेन पाळिवाचना उद्देसो नामाति दस्सेन्तो आह ‘‘उद्देसोति पाळिवाचना’’ति। ‘‘पाळिया अत्थवण्णना’’ति इमिना पुनप्पुनं, समन्ततो वा पाळिया अत्थस्स पुच्छनं परिपुच्छाति अत्थं दस्सेति। वत्थुस्मिन्ति चारित्तवारित्तवत्थुस्मिम्। इदन्ति चारित्तम्। पुन इदन्ति वारित्तम्। ‘‘वचन’’न्ति इमिना ओवदनं ओवादोति वचनत्थं दस्सेति। ओतिण्णे वत्थुस्मिं ‘‘इदं करोहि, इदं मा करित्था’’ति वचनं अनुसासनी नामाति योजना। ‘‘पुनप्पुनं वचन’’न्ति इमिना अनुसासनीति एत्थ अनुसद्दस्स नउपच्छिन्नत्थं दस्सेति। ‘‘सचे उपज्झायस्स पत्तो होती’’ति सामञ्ञतो वुत्तेपि न पकतिपत्तो होति, अथ खो अतिरित्तपत्तो होतीति आह ‘‘अतिरेकपत्तो’’ति। सब्बत्थाति सब्बेसु ‘‘सचे उपज्झायस्स चीवरं होती’’तिआदीसु पदेसु। अञ्ञोपीति पत्तचीवरेहि अञ्ञोपि। समणपरिक्खारोति छत्तुपाहनादि समणपरिक्खारो। इधाति सद्धिविहारिकवत्ते। नयेनाति ञायेन। उप्पज्जमानउपायपरियेसनन्ति उप्पज्जमानस्स, उप्पज्जमानत्थाय वा उपायस्स परियेसनम्। इतोति ‘‘किन्ति नु खो सद्धिविहारिकस्स परिक्खारो उप्पज्जियेथा’’ति पाळितो। चीवरं रजन्तेनाति एत्थ रजन्तेन उपज्झायेनाति अत्थो न दट्ठब्बो, सद्धिविहारिकेनाति अत्थो एवाति दस्सेन्तो आह ‘‘उपज्झायतो उपायं सुत्वा रजन्तेना’’ति। उपज्झायतो उपायन्ति उपज्झायतो लद्धं उपायम्।
नसम्मावत्तनादिकथा
६८. उपज्झायवत्तन्ति उपज्झायम्हि वत्तितब्बं वत्तम्। सोति सद्धिविहारिको। दुक्कटं आपज्जतीति अस्स, सो वा दुक्कटं आपज्जतीति योजना। पणामेतब्बोति एत्थ पपुब्ब नमुधातु अत्थपकरणादिवसेन इध अपसादनत्थोति आह ‘‘अपसादेतब्बो’’ति। अधिमत्तन्ति अधिकप्पमाणम्। गेहसितपेमन्ति मेत्तासिनेहम्। वुत्तपटिपक्खनयेनाति कण्हपक्खे वुत्तेन पटिपक्खेन नयेन। अलं पणामेतुन्ति एत्थ अलंसद्दस्स अरहत्थपटिक्खित्तेसु द्वीसु अत्थेसु अरहत्थोति आह ‘‘युत्तो पणामेतु’’न्ति।
सातिसारो होतीति एत्थ पकतिभावं अतिक्कमित्वा सरणं पवत्तनं अतिसारो, दोसो। संविज्जति सो एतस्साति सातिसारोति दस्सेन्तो आह ‘‘सदोसो होती’’ति। तस्सत्थं दस्सेतुं वुत्तं ‘‘आपत्तिं आपज्जती’’ति। आपत्तिन्ति दुक्कटापत्तिम्। तन्ति वत्तम्।
तेसन्ति सद्धिविहारिकानम्। वत्तन्ति बहुकानं सद्धिविहारिकानं वत्तम्। सादियनं वा…पे॰… बालो होतीति एत्थ बालस्स कारणं दस्सेतुं वुत्तं ‘‘सादियनं वा असादियनं वा न जानाती’’ति। सादियनस्स वा असादियनस्स वा अजाननत्ता बालो होतीति वुत्तं होति। अजाननस्स कारणं दस्सेतुं वुत्तं ‘‘बालो होती’’ति। बालत्ता सादियनं वा असादियनं वा न जानातीति वुत्तं होति। तेसूति बहुकेसु सद्धिविहारिकेसु। तस्साति वत्तसम्पन्नभिक्खुस्स। तेसन्ति इतरेसं सद्धिविहारिकानम्।
राधब्राह्मणवत्थुकथा
६९. किञ्चापि आयस्मा सारिपुत्तो जानातीति योजना। इमिना ‘‘किं नु खो अजानन्तो पुच्छी’’ति आसङ्कं निवारेति। भगवा अनुञ्ञातुकामो होतीति सम्बन्धो। पनसद्दो गरहत्थो, तथा जानन्तोपीति अत्थो। लहुकन्ति हेतुअन्तोगधविसेसनम्। लहुकत्ता पटिक्खिपित्वाति वुत्तं होति। अस्साति भगवतो, अज्झासयन्ति सम्बन्धो। ‘‘अज्झासयं विदित्वा’’तिवचनस्स युत्तिं दस्सेन्तो आह ‘‘बुद्धानं ही’’तिआदि। हीति सच्चम्। अयञ्चाति सारिपुत्तत्थेरो च। अग्गोति कोटिउक्कंसो। सेट्ठोति पवरो उत्तमो।
‘‘ब्यत्तेन भिक्खुना पटिबलेना’’ति एत्थ ब्यत्तपटिबलानं विसेसं दस्सेतुं वुत्तं ‘‘ब्यत्तो नामा’’तिआदि। तत्थ यस्स साट्ठकथं विनयपिटकवाचुग्गतं पवत्तति, अयं ब्यत्तो नामाति योजना । तस्मिन्ति विनयपिटकं वाचुग्गतभिक्खुम्हि। यस्साति भिक्खुनो। सुग्गहितन्ति साट्ठकथाय सुट्ठु गहितम्। अयम्पीति पिसद्दो पुरिमभिक्खुं अपेक्खति। इमस्मिं अत्थेति इमस्मिं वत्थुम्हि, इमस्मिं विसयेति अत्थो। ब्यतिरेकान्वयवसेन पटिबलं दस्सेन्तो आह ‘‘यो पना’’तिआदि। यो पन न सक्कोतीति सम्बन्धो। कस्माति आह ‘‘काससोससेम्हादिना वा’’तिआदि। तत्थ कासो च सोसो च सेम्हो च, ते आदयो यस्स गेलञ्ञस्साति काससोससेम्हादि, आदिसद्देन एळमूगादयो सङ्गण्हाति। ओट्ठो च दन्तो च जिव्हा च, ता आदयो येसं तालुआदीनन्ति ओट्ठदन्तजिव्हादयो, तेसम्। पदब्यञ्जनेहीति पदअक्खरेहि। ब्यञ्जनसद्दो हेत्थ अक्खरवाचको। हापेतीति गलत्ता हापेति। अञ्ञथा वा वत्तब्बन्ति अञ्ञेन सिथिलादिना आकारेन वा वत्तब्बम्। अञ्ञथा वदतीति अञ्ञेन धनितादिआकारेन वदति। तब्बिपरीतोति तस्स अपटिबलस्स विपरीतो भिक्खूति सम्बन्धो। ततोति जानापेतब्बतो। यन्ति यं आकारं धातुकम्ममेतं, सङ्घोति कारितकम्ममेतम्। इध कारितकम्मं कितो वदति।
७१. उपसम्पन्नसमनन्तराति एत्थ उपसम्पन्नस्स समनन्तराति अत्थं निवारेन्तो आह ‘‘उपसम्पन्नो हुत्वाव समनन्तरा’’ति। एवसद्देन चिरकालं निवत्तेति। उल्लुम्पतूति एत्थ उपुब्बलुपधातुया उपसग्गवसेन वा अत्थातिसयवसेन वा धातूनमनेकत्थत्ता इध उपुब्बधरधातुया अत्थे वत्ततीति दस्सेन्तो आह ‘‘उद्धरतू’’ति। उट्ठापेत्वा, उक्खिपित्वा वा धरतूति अत्थो। तमेवत्थं दस्सेन्तो आह ‘‘अकुसला’’तिआदि। तत्थ ‘‘अकुसला वुट्ठापेत्वा’’ति इमिना सहावधिना उत्यूपसग्गस्स अत्थं दस्सेति। ‘‘कुसले पतिट्ठापेतू’’ति इमिना सहाधारेन धरधातुस्स अत्थं दस्सेति। उत्यूपसग्गस्स उक्खिपनत्थं दस्सेन्तो आह ‘‘सामणेरभावा वा उद्धरित्वा’’ति। ‘‘पटिच्चा’’ति इमिना उपादायाति एत्थ समीपे आदियित्वाति सद्दत्थमगहेत्वा सङ्केतत्थवसेन पाकटत्ता तस्स सङ्केतत्थं दस्सेति, अधिप्पायत्थं दस्सेतीति अत्थो।
७३. अधिट्ठिताति एत्थ अधि निच्चवसेन ठाति पवत्ततीति अधिट्ठिताति वचनत्थं दस्सेन्तो आह ‘‘निच्चप्पवत्तिनी’’ति। कस्मा चत्तारो पच्चया निस्सयाति वुत्ताति आह ‘‘यस्मा’’तिआदि। ‘‘चत्तारो’’तिआदिना चत्तारो पच्चये निस्साय अत्तभावो सेति पवत्ततीति निस्सायाति अवुत्तकम्मत्थं दस्सेति।
१८. आचरियवत्तकथा
७५. किन्तायन्ति एत्थ एकारलोपवसेन सन्धि होतीति आह ‘‘किंते अय’’न्ति। ‘‘ओवदितब्बोति’’इमिना ओवदियोति एत्थ ण्यपच्चयस्स कम्मत्थं दस्सेति। ‘‘तदत्थाया’’ति इमिना ‘‘यदिदं गणबन्धिक’’न्ति उत्तरवाक्ये यंसद्दं दिस्वा पुब्बवाक्ये तंसद्दं ञापेति, तस्स बाहुल्लस्स अत्थायाति अत्थो।
७६. सोति पसूरो परिब्बाजको। तेनाति उदायित्थेरेन। सहधम्मिकन्ति सह धम्मेन कारणेन। ब्यत्तो ताव पुब्बे वुत्तलक्खणो होतु, पटिबलो पन कथं ञातब्बोति आह ‘‘यो पना’’तिआदि । यो पन सक्कोतीति सम्बन्धो। चाति सच्चम्। एतन्ति पटिबलत्तं, ‘‘पञ्चहि…पे॰… विनेतु’’न्तिवचनं वा।
७७. तित्थियपक्खसङ्कन्तेसूति तित्थियसङ्खातं सासनस्स पटिपक्खं सङ्कमन्तेसु। आचारसमाचारसिक्खापनकन्ति अतिविय चरितब्बं आभिसमाचारिकसीलं सिक्खापनकम्। इमिना आचारं सिक्खापेतीति आचरियोति वचनत्थं दस्सेति। नाममत्तमेवाति ‘‘आचरियो’’ति वा ‘‘अन्तेवासिको’’ति वा नाममत्तमेव। नानन्ति उपज्झायतो वा सद्धिविहारिकतो वा नानम्।
२०. पणामनाखमापनाकथा
८०. यं लक्खणं वुत्तन्ति सम्बन्धो। निस्सयन्तेवासिकेन कातब्बन्ति योजना। पब्बज्जाउपसम्पदाधम्मन्तेवासिकेहीति पब्बज्जन्तेवासिकेन च उपसम्पदन्तेवासिकेन च धम्मन्तेवासिकेन च। एतेसन्ति पब्बज्जाउपसम्पदाधम्मन्तेवासिकानम्। एतेसूति एतेसु तीसु अन्तेवासिकेसु। आचरियस्साति पब्बज्जन्तेवासिको पब्बज्जाचरियस्स, उपसम्पदन्तेवासिको उपसम्पदाचरियस्साति अत्थो। समीपेति निस्सयाचरियस्स च धम्माचरियस्स च आसन्ने। तस्माति यस्मा अन्तेवासिकेन आचरियम्हि सम्मा वत्तितब्बं, तस्मा। आचरियेनापीति निस्सयपब्बज्जा उपसम्पदा धम्माचरियेनापि। ओवादाचरियो तेसु सङ्गहं गच्छति। तेसूति चतूसु अन्तेवासिकेसु।
२२. निस्सयपटिप्पस्सद्धिकथा
आणत्तिविनिच्छयो
८३. ‘‘निस्सयपटिपस्सद्धीसू’’ति समूहाधारो। ‘‘उपज्झायो पक्कन्तो वातिआदीसू’’ति अवयवाधारो। ‘‘विप्पवसितुकामो’’ति इमिना निरालयभावं दस्सेति। एवं गतेति एवं उपज्झाये गतेति योजना। अञ्ञदापीति अञ्ञस्मिम्पि काले। उपज्झायेन पवासितकालेति अत्थो। एकसम्भोगपरिभोगोति अत्तना वा उपज्झायेन वा एको पच्चयसम्भोगो च धम्मपरिभोगो च। एकदिवसम्पीति पिसद्दो गरहत्थो, द्विहादिकं पन पगेवाति अत्थो। परिहारो नत्थीति आपत्तिपरिहारो नत्थि, आपत्तिया परिहरणं अपनयनं नत्थीति अधिप्पायो। लज्जी पेसलोति लज्जी हुत्वा पियसीलो भिक्खूति सम्बन्धो। तदहेवाति तस्मिं उपज्झायस्स पक्कन्तअहनि एव। तथाति यथा ‘‘उपज्झायो लहुं आगमिस्सती’’ति पुच्छति, तथा ‘‘अहं लहुं आगमिस्सामी’’ति वुत्तन्ति अत्थो। सचे वदतीति सचे आचरियो वदतीति योजना। अस्साति भिक्खुस्स। सभागतन्ति लज्जिपेसलभावम्।
याव आगमनाति उपज्झायस्स याव आगमना। नन्ति उपज्झायम्। ‘‘वासेन्तियेवा’’तिपदे कारितकम्मम्। तत्थाति उपज्झायस्स गतट्ठाने। तेनाति उपज्झायेन। पवत्तीति पवत्तनम्। नदीपूरेन वा उपद्दुतोति सम्बन्धो। नदीपूरत्ता उदकोसक्कनं आगमेति, चोरादीनं उपद्दुतत्ता सहाये परियेसति। सोति उपज्झायो।
‘‘निस्सयपणामना’’ति इमिना आणापनं आणत्तीति वचनत्थेन निस्सयपणामना आणत्तीति वुच्चतीति दस्सेति। निस्सयपणामनाति निस्सयस्स उपज्झाचरियस्स पणामना। तस्मा पणामितो होतीति सम्बन्धो। ‘‘आपुच्छीतिआदिना’’ति एत्थ आदिसद्देन ‘‘मा मं सुसानगमनं आपुच्छी’’तिआदयो सङ्गण्हाति। तेनाति सद्धिविहारिकेन। खमापेतब्बोति तितिक्खापेतब्बो।
तावाति महाथेरेहि, महाथेरानं वा पठमम्। अञ्ञत्थाति उपज्झायस्स विहारतो अञ्ञं विहारम्। अप्पेवाति अपि एव नाम खमेय्याति योजना। तत्रेवाति अञ्ञत्थेव। दुब्भिक्खादिदोसेनाति एत्थ आदिसद्देन ञातिवियोगादिदोसो गहेतब्बो। तंयेवाति अत्तना वसितं तमेव ठानम्। अञ्ञस्साति उपज्झायतो अञ्ञस्स भिक्खुस्साति सम्बन्धो। इमिना उपज्झायेन परिच्चत्तत्ता उपज्झायसमोधाने निस्सयपटिप्पस्सद्धि नत्थीति दीपेति।
समोधानविनिच्छयो
आपुच्छित्वाति =०० अन्तेवासिकं आपुच्छित्वा। तत्रापीति आचरियन्तेवासिकेसुपि। कदाति कस्मिं काले। सायन्हे वा रत्तिंवाति अज्ज सायन्हे वा रत्तिं वा। तंखणेयेवाति तस्मिं सम्पटिच्छनक्खणेयेव।
सो चाति अन्तेवासिको च। ततोति गामतो। सुगतोति सुट्ठु गतो, निस्सयो पटिप्पस्सम्भतीति अधिप्पायो। अथापीति पुन च परम्। आपुच्छित्वा पक्कमने विनिच्छयं दस्सेत्वा आपुच्छित्वा पक्कमने तं दस्सेन्तो आह ‘‘आचरियं अनापुच्छा’’तिआदि। उपचारसीमातिक्कमेति उपचारसीमाय अतिक्कमे सति, अतिक्कमनहेतु वाति योजना। एत्थ च उपचारसीमा नाम परिक्खित्तस्स विहारस्स परिक्खेपोयेव, अपरिक्खित्तस्स परिक्खेपारहट्ठानम्।
सायन्हे वा रत्तिभागे वाति अज्ज सायन्हे वा रत्तिभागे वा। स्वेति सुवे।
बहिसीमन्ति उपचारसीमतो बहि। ततोति बहिसीमतो। द्विन्नं लेड्डुपातानन्ति अन्तेवासिकतो द्विन्नं लेड्डुपातानम्। अतिक्कमित्वाति उपचारसीमतो बहि अन्तेवासिकसद्धिविहारिकानं वसनट्ठानतो अतिक्कमित्वा।
मुच्चितुकामोति अन्तेवासिकम्हा मुच्चितुकामो एव। पणामेतीति कायवाचाहि पणामेति। सालयोति आचरिये सापेक्खो। ‘‘निरालयो’’ति वत्वा तस्स अत्थं दस्सेतुं वुत्तं ‘‘न दानी’’तिआदि। एवम्पीति धुरे निक्खित्तेपि। उभिन्नं धुरनिक्खेपे सति, धुरनिक्खेपहेतु वा पटिप्पस्सम्भतीति योजना। पणामितेन पटिपज्जितब्बन्ति सम्बन्धो।
वुत्तमेवत्थं वित्थारेन्तो आह ‘‘सचे ही’’तिआदि। आचरियन्ति निस्सयाचरियम्। चेतियं वा वन्दन्तं उपज्झायन्ति सम्बन्धो, मग्गप्पटिपन्नं वा उपज्झायन्ति योजना। दूरत्ताति दूरभावतो। उपरिपासादेति पासादस्स उपरि। तन्ति उपज्झायम्। निसिन्नं उपज्झायन्ति सम्बन्धो।
सवनवसेन समोधाने विनिच्छयो एवं वेदितब्बोति योजना। उपज्झायस्स सद्दन्ति सम्बन्धो।
२३. उपसम्पादेतब्बपञ्चककथा
८४. इदानि =०१ यं लक्खणं वुत्तन्ति सम्बन्धो। सङ्खेपतोति अङ्गानि अनुद्धरित्वा समासतो। तत्थाति यं ‘‘पञ्चहि भिक्खवे अङ्गेहि समन्नागतेन भिक्खुना’’तिआदिमाह, तत्थ। अगुणङ्गेहीति गुणविरहितेहि अङ्गेहि। सोति भिक्खु। न उपसम्पादेतब्बन्ति एत्थ कम्मवाचाचरियेन हुत्वा न उपसम्पादेतब्बन्ति आसङ्का भवेय्याति आह ‘‘उपज्झायेन हुत्वा न उपसम्पादेतब्ब’’न्ति। एत्थाति एतेसु पञ्चकेसु। आदीसूति एत्थ पुब्बो निदस्सनत्थो इतिसद्दो लोपो होति। इतिआदीसूति हि अत्थो। अयुत्तवसेनाति अननुरूपवसेन। योति भिक्खु। हीति सच्चं, यस्मा वा। परे च समादपेतुन्ति सम्बन्धो। तत्थाति सीलक्खन्धादिके। परिहरतीति परिसं परिस्सयतो हरति अपनेति। तस्साति भिक्खुनो। ‘‘सीलादीही’’तिपदं ‘‘परिहायतियेवा’’तिपदे अपादानं, ‘‘न वड्ढती’’तिपदे करणम्। तस्मातिआदि लद्धगुणम्। तेनाति भिक्खुना। कस्मा आपत्तिअङ्गवसेन न वुत्तन्ति आह ‘‘न ही’’तिआदि। हीति यस्मा। तस्सेवाति खीणासवस्सेव। न वदेय्याति खीणासवानं अनभिरतिया अनुप्पन्नत्ता न वदेय्य। यदि न खीणासवस्सेव उपज्झायाचरियभावो अनुञ्ञातो, अथ कस्मा खीणासवपञ्चको वुत्तोति आह ‘‘यस्मा पना’’तिआदि। यस्मा न परिहायतीति सम्बन्धो।
अन्तग्गाहिकायाति सस्सतुच्छेदसङ्खातं अन्तं लामकं गण्हाति, गण्हापेतीति वा अन्तग्गाहिका, ताय। दिट्ठियाति मिच्छादिट्ठिया। यत्तकं सुतन्ति भिक्खुनोवादकसिक्खापदे (पाचि॰ अट्ठ॰ १४५-१४७) वुत्तं यत्तकं सुतम्। तेनाति सुतेन ऋ। यं आपत्तादि तेन जानितब्बन्ति योजना।
आपत्तिं न जानातीति एत्थ आपत्तिं आपन्नोति न जानातीति अत्थं दस्सेन्तो आह ‘‘इदं नामा’’तिआदि। तत्थ ‘‘आपन्नो’’ति इमिना ‘‘आपत्ति’’न्तिपदं ‘‘आपन्नो’’तिपाठसेसेन योजेतब्बन्ति दस्सेति।
आभिसमाचारिकायाति एत्थ उभतोविभङ्गपरियापन्नसीलतो अभिविसेसेन सम्मा चरितब्बन्ति आभिसमाचारं, खन्धकपरियापन्नं वत्तपटिपत्तिसीलं, तं आरब्भ पञ्ञत्ता आभिसमाचारिका, खन्धकपरियापन्ना सिक्खा, ताय। आदिब्रह्मचारियकायाति एत्थ मग्गसङ्खातस्स ब्रह्मचरियस्स आदि मरियादो आदिब्रह्मचरियो, तस्मिं पवत्ता आदिब्रह्मचरियका =०२, उभतोविभङ्गपरियापन्ना सिक्खा, ताय। सेक्खपण्णत्तियन्ति सिक्खितब्बट्ठेन सिक्खा, सा एव भगवता पञ्ञत्तत्ता सेक्खपण्णत्ति। अथ वा सिक्खनं सिक्खा, ताय सिक्खनत्थाय भगवता पञ्ञपीयतीति सेक्खपण्णत्ति उभतोविभङ्गपरियापन्नसिक्खायेव, तस्सम्। अभिधम्मेति एत्थ सुत्तन्तपाळितो अभि अतिरेको, अभिविसिट्ठो वा धम्मो अभिधम्मोति वुत्ते नामरूपपरिच्छेदकं अभिधम्मपिटकन्ति आह ‘‘नामरूपपरिच्छेदे’’ति। अभिविनयेति एत्थ अभिभवित्वा कायवाचं विनेतीति अभिविनयो, अभिभवित्वा कायवाचं विनेति एत्थ, एतेनाति वा अभिविनयोति वुत्ते विनयपिटकन्ति आह ‘‘सकले विनयपिटके’’ति। सब्बत्थाति सब्बेसु पदेसु, सब्बेसं वा पदानम्। अत्थो दट्ठब्बोति योजना। ‘‘कारणेना’’ति एत्थ कारणसद्देन ‘‘धम्मतो’’ति एत्थ धम्मसद्दस्स सभावत्थादयो निवारेत्वा कारणत्थतं दीपेति, एनसद्देन तोपच्चयस्स विसेसनत्थम्। इतीति एवं यथावुत्तनयेनाति अत्थो। चतुत्थेति चतुत्थपञ्चके। चतुत्थपञ्चकतो तीणि पदानि, पञ्चमपञ्चकतो द्वे पदानि गहेत्वा पञ्चकं कत्वा वुत्तं ‘‘चत्तारो पञ्चका’’ति। अट्ठसु पञ्चकेसूति सम्बन्धो।
इति सोळसपञ्चकविनिच्छये योजना समत्ता।
२४. उपसम्पादेतब्बछक्ककथा
८५. तन्ति ऊनदसवस्सपदम्। सब्बत्थाति सब्बेसु छक्केसु। तत्थाति छक्केसु। ‘‘पातिमोक्खानि वित्थारेना’’ति वुत्तत्ता विभङ्गवसेन गहेतब्बानीति आह ‘‘उभतोविभङ्गवसेन वुत्तानी’’ति। मातिकाविभङ्गवसेन सुट्ठु विभजितब्बानीति सुविभत्तानि, वाचुग्गतवसेन सुन्दरा पवत्ति एतेसन्ति सुप्पवत्तीनि, सुत्ततो अनुब्यञ्जनतो सुट्ठु विनिच्छितब्बानीति सुविनिच्छितब्बानीति अत्थं दस्सेन्तो आह ‘‘मातिकाविभङ्गवसेना’’तिआदि।
२५. अञ्ञतित्थियपुब्बवत्थुकथा
८६. यो पनाति यो पन अञ्ञतित्थियपुब्बो। अञ्ञोपीति पसूरतो अपरोपि। इधाति इमस्मिं सासने। तस्मिन्ति अञ्ञतित्थियपुब्बे। तत्थाति ‘‘यो सो भिक्खवे अञ्ञोपी’’तिआदिवचने। अयन्ति परिवासो। नग्गपरिब्बाजकस्सेवाति वत्वा तस्स भेदं दस्सेतुं वुत्तं ‘‘आजीवकस्स वा अचेलकस्स वा’’ति। तत्थ आजीवको उपरि एकमेव वत्थं उपकच्छके पवेसेत्वा परिदहति, हेट्ठा नग्गो। अचेलको पन सब्बेन सब्बं नग्गोयेव। सोपीति =०३ नग्गपरिब्बाजकोपि। वालकम्बलादीनन्ति वालेन कतं कम्बलं, आदिसद्देन केसकम्बलादयो सङ्गण्हाति। अस्साति परिब्बाजकस्स। अञ्ञस्साति नग्गपरिब्बाजकतो अपरस्स। पण्डरङ्गादिकस्साति पण्डरं सेतवत्थं अङ्गे सरीरे एतस्सत्थीति पण्डरङ्गो, आदिसद्देन नीलङ्गादयो सङ्गण्हाति।
एवन्ति इमिना केसमस्सुओरोपनादिना। पब्बाजेन्तेहि भिक्खूहीति सम्बन्धो। तस्मिन्ति अञ्ञतित्थियपुब्बे, निसिन्नेयेवाति योजना। अनादरे चेतं भुम्मवचनम्। तस्साति अञ्ञतित्थियपुब्बस्स। नयिमेति न इमे, भिक्खूति सम्बन्धो। तन्ति अञ्ञतित्थियपुब्बम्।
८७. ‘‘एवं खो…पे॰… अनाराधको’’ति अयं कथा मातिकाति योजना। अस्साति अञ्ञतित्थियपुब्बस्स। तस्सेवाति तस्सायेव मातिकाय। तत्थाति विभङ्गे। अतिकालेनाति एत्थ भत्तकिच्चं कत्वा वत्तकरणवेलायेव अतिकालो नामाति दस्सेन्तो आह ‘‘वत्तकरणवेलायमेवा’’ति। इमिना भुम्मत्थे करणवचनन्तिपि दस्सेति। तत्थेवाति कुलघरेसुयेव। अञ्ञदत्थूति एकंसेन, ‘‘करोन्तो’’ति इमिना पाठसेसं दस्सेति। एवम्पि करोन्तो अञ्ञतित्थियपुब्बोति योजना। ‘‘सम्पादको’’ति इमिना अनाराधकोति एत्थ आराधसद्दस्स साधनत्थं दस्सेति, तोसनत्थादयो निवत्तेति।
अज्झाचारत्थिका विसन्ति पविसन्ति एत्थाति वेसिया, सोभणरूपसङ्खातं वेसं धारेतीति वा वेसिया। तेन वुत्तं ‘‘सुलभज्झाचारा’’तिआदि। आमिसोयेव किञ्जक्खो अप्पमत्तकट्ठेनाति आमिसकिञ्जक्खो, विसेसनपरपदो। अथ वा आमिसो च ततो अञ्ञो किञ्जक्खो च आमिसकिञ्जक्खं, तस्स सम्पदानं आमिसकिञ्जक्खसम्पदानम्। किञ्जक्खसद्दो केसरस्सेव मुख्यतो वाचको, अप्पमत्तकस्स पन रूळ्हीवसेन। विधवाति एत्थ धवसद्दो पतिनोयेव वाचको, न रुक्खविसेसस्साति दस्सेन्तो आह ‘‘मतपतिका वा’’तिआदि। इमेहि पदेहि मतवसेन वा पवुत्थवसेन वा विगतो धवो एतासं, धवेन वा विगताति विधवाति वचनत्थं दस्सेति। ताति विधवा। योब्बनपत्तत्ता वा योब्बनातीतत्ता वा थुल्ला महन्ता कुमारिकाति थुल्लकुमारिकाति दस्सेन्तो आह ‘‘योब्बनपत्ता’’तिआदि। पण्डकाति एत्थ आसित्तपण्डकादीसु पञ्चसु पण्डकेसु नपुंसकपण्डकोवाधिप्पेतोति आह ‘‘नपुंसका’’ति। समानपब्बज्जाति भिक्खूहि समानपब्बज्जा। ततोति विस्सासतो।
तत्थाति वेसियादीसु। तासन्ति वेसियानम्। सोति अञ्ञतित्थियपुब्बो। सब्बत्थाति सब्बेसु =०४ विधवादीसु। गन्तब्बतं दस्सेन्तो आह ‘‘सचे पना’’तिआदि। तथाति यथा गन्तब्बत्तं वुत्तं, तथा।
उच्चावचानीति एत्थ उद्धं चयति वड्ढतीति उच्चं, चयतो अवगतो वियोगोति अवचम्। उच्चञ्च अवचञ्च उच्चावचानीति वचनत्थेन महन्तखुद्दकत्थोति आह ‘‘महन्तखुद्दकानी’’ति। ‘‘कम्मानी’’ति इमिना ‘‘करणीयानी’’तिपदस्स सरूपं दस्सेति। तंदस्सनेन च कत्तब्बानीति करणीयानीति वचनत्थो कातब्बो। तत्थाति महन्तखुद्दकेसु कम्मेसु । तत्थ न दक्खोति एत्थ तसद्दस्स विसयं दस्सेतुं वुत्तं ‘‘तेसु तेसु नवकम्मेसू’’ति। ‘‘उट्ठानवीरियसम्पन्नो’’ति इमिना नत्थि अलसो कोसज्जं एतस्साति अनलसोति वचनत्थं दस्सेति। तत्राति एत्थ त्रपच्चयो सत्तम्यत्थे विच्छाजोतकोति आह ‘‘तेसु तेसू’’ति। ‘‘ठानुप्पत्तिकाय वीमंसाया’’ति वुत्तवचनस्सत्थं दस्सेन्तो आह ‘‘इदमेव’’न्तिआदि। ‘‘तस्मिंयेव खणे उप्पन्नपञ्ञाया’’ति इमिना ‘‘ठानुप्पत्तिकाया’’ति एत्थ ठानसद्दो तङ्खणत्थोति दस्सेति। अलं कातुन्ति एत्थ अलंसद्दो भूसनवारणपरियत्तसङ्खातेसु तीसु अत्थेसु परियत्तत्थोति आह ‘‘कातुं समत्थो’’ति।
तिब्बच्छन्दोति तिखिणछन्दो। ‘‘बलवच्छन्दो’’ति इमिना अधिप्पायत्थं दस्सेति। लोकियसमाधिभावनायाति लोकियाय अट्ठसमापत्तिसङ्खाताय समाधिभावनाय।
इधागतोति इमस्मिं सासने आगतो। तित्थायतनसामिकस्साति तरन्ति उप्लवन्ति सत्ता उम्मुज्जनिमुज्जं करोन्ति एत्थाति तित्थं, द्वासट्ठि दिट्ठियो। तमेव आयतनं दिट्ठिगतिकानन्ति तित्थायतनम्। अथ वा तित्थमेतेसमत्थीति तित्थिनो, तेसमायतनं तित्थायतनं, तस्स सामिको तित्थायतनसामिको, तस्स। तस्स दिट्ठियाति एत्थ दिट्ठिसद्दो लद्धिपरियायोति आह ‘‘तस्स सन्तकाय लद्धिया’’ति। कस्मा सा लद्धि ‘‘खन्ती’’ति च ‘‘रुची’’ति च ‘‘आदायो’’ति च वुच्चतीति आह ‘‘इदानी’’तिआदि। सायेव लद्धि खमति चेव रुच्चति च गहिता चाति योजना। तस्स तित्थकरस्साति कत्वत्थे सामिवचनम्। तस्साति तित्थायतनसामिकस्स। भञ्ञमानायाति भणियमानाय। अनभिरद्धोति एत्थ अनभिराधितो अपरितोसितचित्तोति अत्थं दस्सेन्तो आह ‘‘अपरिपुण्णसङ्कप्पो, नो पग्गहितचित्तो’’ति। यदिदन्ति यं इदं ‘‘अनत्तमनत्त’’न्ति वा ‘‘अत्तमनत्त’’न्ति वा सम्बन्धो। इमिना ‘‘इद’’न्तिपदस्स अनियमं दस्सेति। इमेति भिक्खू। यञ्च अनत्तमनत्तन्ति योजना। तस्सेवाति अञ्ञतित्थियपुब्बस्स एव अनत्तमनत्तन्ति सम्बन्धो। इदन्ति द्वे अत्तमनत्तानि, द्वे अनत्तमनत्तानीति चतुब्बिधं इदं धम्मजातम्। सङ्घाटनीयन्ति सङ्घटितब्बं, सन्निचयं कातब्बन्ति अत्थो। ‘‘अनाराधके’’तिआदिना अनाराधनीयस्मिन्ति =०५ एत्थ न आराधेति वत्तं अनेन कम्मेनाति अनाराधनीयन्ति वचनत्थं दस्सेति। इदन्ति चतुब्बिधम्। लिङ्गन्ति कारणम्। लक्खणन्ति चिहनम्। इतोति अट्ठङ्गतो नीहटेनाति सम्बन्धो। वुत्तविपल्लासेनाति कण्हपक्खे वुत्तविपरीतेन।
सुक्कपक्खे अट्ठङ्गानि समोधानेत्वा दस्सेन्तो आह ‘‘नातिकालेन गामपवेसनं नातिदिवा पटिक्कमन’’न्तिआदि। कण्हपक्खेपि इमिना नयेन अट्ठङ्गानि समोधानेतब्बानि। ‘‘परितोसको’’ति इमिना आराधकसद्दस्स तोसनत्थं दस्सेति। हेट्ठा पन ‘‘सम्पादको’’ति वुत्तत्ता साधनत्थं दस्सेतीति दट्ठब्बम्।
उपसम्पदमाळकेपीति उपसम्पादट्ठाने एककूटयुत्ते अनेककोणे पतिस्सयविसेसेपि। सो हि एककूटं कत्वा अनेकेहि कोणेहि मलीयति विभूसीयतीति माळोति वुच्चति। ‘‘चत्तारो मासे परिवसितब्ब’’न्तिवचनं असदिसूपमाय पाकटं करोन्तो ‘‘यथा पना’’तिआदिमाह। हीति सच्चम्। अस्साति अञ्ञतित्थियपुब्बस्स। परिवसन्तो अञ्ञतित्थियपुब्बोति सम्बन्धो। अन्तराति चतुमासस्स अब्भन्तरे। कुप्पनसभावोति नस्सनसभावो। परिग्गण्हातीति परिच्छिन्दित्वा गण्हाति। नामरूपं ववत्थपेतीति ‘‘इदं नामं, इदं रूप’’न्ति ववत्थपेति। लक्खणन्ति नमनरुप्पनलक्खणं, अनिच्चादिलक्खणं वा। सोतापत्तिमग्गस्स दिट्ठिविचिकिच्छापहानं सन्धाय वुत्तं ‘‘समूहतानि…पे॰… सल्ल’’न्ति। अब्बुळ्हन्ति आवहियित्थाति अब्बुळ्हं, उद्धं वहियित्थाति अत्थो। आत्यूपसग्गो हि उद्धङ्गमत्थो। तंदिवसमेवाति तस्मिं सोतापत्तिमग्गस्स पटिलभनदिवसेयेव। भुम्मत्थे चेतं उपयोगवचनम्। तदहेवाति तस्मिं सोतापन्नभवनअहनि एव।
तस्साति अञ्ञतित्थियपुब्बस्स। पाळियं पत्तस्स अनागतत्ता वुत्तं ‘‘पत्तम्पि तथेवा’’ति। यथा उपज्झायमूलकं चीवरं परियेसितब्बं, पत्तम्पि तथेवाति अत्थो। इदन्ति पत्तचीवरम्। इमस्साति अञ्ञतित्थियपुब्बस्स। अञ्ञेति उपज्झायतो अपरे। तेहिपीति अञ्ञेहिपि। विलोमाति पटिलोमा। आयत्तन्ति अधीनम्। आयत्तजीविकत्ताति अञ्ञतित्थियपुब्बस्स उपज्झायेन आयत्तजीविकत्ता। तस्साति उपज्झायस्स। वचनकरोति वचनं करो। वाक्येपि समासेपि वचनसद्दस्स ‘‘तस्सा’’ति पदमेव अपेक्खत्ता ‘‘वचनकरो’’ति समासो होति। एसेव नयो ‘‘उपज्झायेन आयत्तजीवकत्ता’’ति एत्थापि। तेनाति वचनकरहेतुना।
अग्गिपरिचरणकाति =०६ अग्गिपूजका। इमिना अग्गिं परिचरन्तीति अग्गिकाति वचनत्थं दस्सेति। तापसाति जटाधरा। ते हि यस्मा जटा च तपो च एतेसमत्थि, तस्मा ‘‘जटिला’’ति च ‘‘तापसा’’ति च वुच्चन्ति। एतेति जटिलका। ‘‘किरियं न पटिबाहन्ती’’ति वुत्तवचनस्स अत्थं दस्सेन्तो आह ‘‘अत्थि कम्मं, अत्थि कम्मविपाको’’ति। एतदेव पब्बज्जन्ति एतं एव तापसपब्बज्जम्। एतेसन्ति जटिलानम्। सासनेति बुद्धस्स सासने। तेसन्ति ञातीनं, इमं परिहारन्ति सम्बन्धो। तेति ञातयो। हीति सच्चं, यस्मा वा। ञातिसेट्ठस्साति ञातियेव सेट्ठो, ञातीनं वाति ञातिसेट्ठो, तस्स, बुद्धस्साति सम्बन्धो।
२६. पञ्चाबाधवत्थुकथा
८८. मगधेसूति एत्थ बहुवचनपदेन वुत्तत्ता जनपदस्स नामन्ति आह ‘‘मगधनामके जनपदे’’ति। अमनुस्सानञ्चाति मनुस्सेहि अञ्ञसत्तानञ्च। उस्सन्नसद्दो च उस्सदसद्दो च वुड्ढिप्पत्तपरियायोति आह ‘‘उस्सन्ना वुड्ढिप्पत्ता’’ति। ‘‘फातिप्पत्ता’’ति इमिना तमेवत्थं दस्सेति। तेहीति कुट्ठादीहि पञ्चहि आबाधेहि।
तत्थाति कुट्ठादीसु पञ्चसु आबाधेसु। आबाधिकं आभुसो बाधति पीळेतीति आबाधो, अङ्गपच्चङ्गं कुटति छिन्दतीति कुट्ठम्। ‘‘रत्तकुट्ठं वा’’तिआदीसु वासद्देन सेतकुट्ठादीनिपि सङ्गण्हाति। कीटिभ दद्दु खज्जु आदिप्पभेदम्पीति कीटिभो च दद्दु च खज्जु च कीटिभदद्दुखज्जुयो , ता आदयो येसं कुट्ठानन्ति कीटिभदद्दुखज्जुआदयो, तेसं पभेदो कीटिभदद्दु खज्जुआदिप्पभेदो, तम्पि। तत्थ कीटिभोति कीट इभोति पदविभागो कातब्बो। तत्थ कीटोति किमि। इमिना कीटकुलावकं ‘‘कीटो’’ति गहेतब्बं, कीटो वियाति कीटो, कुट्ठविसेसो। इभोति गजो। इमिना गजस्स सबलं ‘‘इभो’’ति गहेतब्बम्। इभो वियाति इभो, कुट्ठविसेसो। कीटोयेव इभो कीटिभो, कुट्ठाबाधविसेसो, यं लोके ‘‘कुट्टाबाध विसेसो’’इति वोहरन्ति। दद्दूति कच्छु। सा हि सरीरं दंसति विदंसति, हिंसतीति वा दद्दुति वुच्चति। एकस्स दकारस्स रकारं कत्वा ‘‘दद्दु’’तिपि पाठो। यं लोके ‘‘प्वे?’’इति वोहरन्ति। खज्जूति कण्डुवनम्। तञ्हि सरीरं खज्जति ब्यथति खदति, हिंसतीति वा खज्जूति वुच्चति। यं लोके ‘‘खज्ज’’इति वोहरन्ति। ‘‘कच्छू’’तिपि पाठो, सो अपाठो दद्दुसद्देन तस्स गहितत्ता। तन्ति कुट्ठम्। पकतिपटिच्छन्नट्ठानेति पकतिया पटिच्छन्नट्ठाने, यथानिवत्थपारुतट्ठानेति अत्थो। इमिना विसेसतो पटिच्छन्नं निवत्तेति। अवड्ढनकपक्खे ठितं सचे होतीति योजना। पकतिवण्णेति =०७ पकतिछवियम्। यथा अवणा छवि होति, तथाति अत्थो। इदं वणवत्थुं सन्धाय न वुत्तम्।
मेदगण्डोति मेदो अस्मिं अत्थीति मेदो, गण्डति फोटो भवतीति गण्डो, मेदोयेव गण्डो मेदगण्डो। यं लोके ‘‘मेदगण्डोइति वोहरन्ति। कोलट्ठीति कोलं वुच्चति बदरफलं, तस्स अट्ठि कोलट्ठि। अवड्ढनकपक्खे ठिते सतीति योजना। सञ्छविन्ति संविज्जमानछविं, सञ्जातछविं वा। उण्णिगण्डाति उद्धं नमन्तीति उण्णियो, तायेव गण्डा उण्णिगण्डा। ये लोके ‘‘उण्णिगण्डा’’ इति वोहरन्ति। तत्थ तत्थाति तस्मिं तस्मिं सरीरपदेसे। खीरपीळकाति खीरं एत्थ अत्थीति खीरा, ता एव पीळका खीरपीळका। या लोके ‘‘खीरपीळका’’ इति च इति च वोहरन्ति। तासूति पीळकासु। खीरपीळका नाम गण्डा होन्तीति सम्बन्धो। खरपीळकाति खरसभावा पीळका। खरसभावत्ता तेन सत्ता मरणम्पि गच्छन्ति, मरणमत्तम्पि दुक्खम्। या लोके इति ‘‘खीरपीळका’’ वोहरन्ति। पदुमकण्णिका नाम गण्डा होन्तीति सम्बन्धो। पदुमस्स कण्णिका विय पदुमकण्णिका। या लोके ‘‘पदुमकण्णिका’’इति वोहरन्ति। सासपबीजका नाम गण्डाति सम्बन्धो। सासपस्स बीजं पमाणमेतासन्ति सासपबीजका। या लोके ‘‘सासपबीजका’’ इति वोहरन्ति। ता सब्बाति सब्बा ता पीळका, गण्डजातियो वा। तासूति पीळकासु, गण्डजातीसु वा।
पदुमपुण्डरीकपत्तवण्णन्ति पदुमं नाम रत्तं, पुण्डरीकं नाम सेतं, तेसं पुप्फपत्तस्स वण्णं विय वण्णमेतस्साति पदुमपुण्डरीकपत्तवण्णं, सङ्खकुट्ठम्। यं लोके ‘‘पदुमपुण्डरीकपत्तवण्णं, सङ्खकुट्ठं’’ इति वोहरन्ति। येनाति कुट्ठेन। गुन्नं सरीरं सबलं विय मनुस्सानं सरीरं सबलं होतीति योजना। तस्मिन्ति किलासे। सोसब्याधीति खयरोगो। सो हि यस्मा मंसलोहितादीनि सोसापेति, तस्मा सोसोति वुच्चति। यं लोके ‘‘सांस’’ इति च ‘‘सोसब्याधि’’ इति च वोहरन्ति। तस्मिन्ति सोसब्याधिम्हि। अपमारोति अपस्मारो। सो हि सारतो अपगतत्ता ‘‘अपमारो’’ति वुच्चति सकारस्स मकारं कत्वा। यं लोके ‘‘अपमार’’ इति च ‘‘अरू?’’इति च वोहरन्ति। तत्थाति द्वीसु उम्मादेसु। आधारे चेतं भुम्मवचनम्। दुत्तिकिच्छो होतीति सम्बन्धो।
२७. राजभटवत्थुकथा
९०. उच्चिनथाति एत्थ चिधातुया वड्ढनत्थं दस्सेन्तो आह ‘‘वड्ढेथा’’ति। सोतापन्नत्ताति बिम्बिसाररञ्ञो =०८ सोतापन्नभावतो। घातेथाति जीविता वोरोपेथ। हनथाति पहरथ। ततोति उपज्झायतो। आचरियो सेट्ठोति सम्बन्धो। ततोति आचरियतो। इदन्ति वचनं, आगतन्ति सम्बन्धो। आहंसु वोहारिका महामत्ता मुसावादेनाति योजना। अमच्चोति सब्बराजकिच्चेसु अमा सह रञ्ञा भवतीति अमच्चो। अमासद्दो सहत्थे निपातो। ‘‘अमा’’ति निपाततो भवत्थे अच्चपच्चयो (मोग्गल्लाने ४.२३ सुत्ते)। महामत्तोति महन्तो मत्ता इस्सरिया एतस्साति महामत्तो। मत्तासद्दो हेत्थ इस्सरियवाचको। सेवकोति राजानं सेवति भजतीति सेवको। भत्तवेतनभटोति भत्तवेतनानमत्थाय भटो। तस्साति राजभटस्स। पुत्तनत्तभातुकादयोतिआदिसद्देन भागिनेय्यादयो सङ्गण्हाति। यो पनाति राजभटो पन। निय्यातेतीति अप्पेति। तं ठानन्ति तं राजभटट्ठानम्। येन वाति कम्मकारेन वा। यंकम्मकारणाति यस्स कम्मस्स कारणा। यो वाति राजभटो वा। पब्बजस्सूति पब्बाजेहि।
२८. चोरवत्थुकथा
९१. दिट्ठपुब्बोति अङ्गुलिमालो पुब्बे दिट्ठो। अयन्ति चोरो। सोति अङ्गुलिमालो। अञ्ञेसं सन्तिका वचनं सुणन्तीति योजना। तेति मनुस्सा। उब्बिज्जन्तिपीति कायेन उब्बिज्जन्तिपि। उत्तसन्तिपीति चित्तेन उत्तसन्तिपि। अङ्गुलिमालो भिक्खूहि न पब्बाजितो, ननु भगवता पन सयं पब्बाजितो, अथ कस्मा ‘‘न भिक्खवे’’ति वुत्तन्ति आह ‘‘भगवा सयं धम्मस्सामी’’ति। धम्मस्सामीति च धम्मस्स इस्सरो, धम्मेन वा देवमनुस्सानं इस्सरो, अधिपतीति अत्थो। भिक्खूनं अकरणत्थाय भिक्खूनं सिक्खापदन्ति योजना। तत्थाति ‘‘न भिक्खवे’’तिआदिवचने। ‘‘धजं बन्धित्वा’’तिआदिना धजस्स बन्धनं धजबन्धो, धजबन्धो वियाति धजबन्धो, धजबन्धो हुत्वा चरतीति धजबन्धोति वचनत्थं दस्सेति। तस्माति यस्मा धजबन्धो, तस्मा। योति चोरो। पन्थदुहनं वाति पन्थे दुहनं वा। पञ्ञायति चाति एत्थ चसद्दो वाक्यसम्पिण्डनत्थो। न केवलञ्हि विचरतियेव, अथ खो पञ्ञायति चाति अत्थो। इदन्ति चोरकम्मम्। रज्जन्ति राजभावम्। सोति राजपुत्तो। हीति सच्चं, यस्मा वा। तस्मिन्ति राजपुत्ते। पुब्बेति पुब्बकाले। तन्ति चोरम्। एवन्ति इमिनाकारेन, जानन्ति चेति योजना। अदिस्समानाति अत्तानं अपञ्ञायमाना। इदं सन्धिच्छेदादिचोरे सन्धाय वुत्तं, न अम्बलबुजादिचोरे। पच्छापीति थेय्यकरणतो पच्छापि। तेपीति चोरेपि।
९२. भयेनाति भयतो। एते पनाति भिक्खू पन। लद्धाभयत्ताति राजतो लद्धो अभयो इमेहीति लद्धाभया, तेसं भावो लद्धाभयत्तं, तस्मा। कारभेदकोति एत्थ कारसद्दो रुक्खविसेसे =०९ च सक्कारे च बन्धनालये च पवत्तति, इध पन बन्धनालयेति दस्सेन्तो आह ‘‘कारं वुच्चति बन्धनागार’’न्ति। बन्धनागारञ्हि करोन्ति तं पवेसिते जने हिंसन्ति एत्थाति ‘‘कारा’’ति वुच्चति। इधाति ‘‘कारभेदको’’तिपदे। दीपबन्धनं वा होतूति योजना। इमेहि पदेहि न केवलं बन्धनागारंयेव कारा नाम होति, अथ खो अन्दुबन्धनादीनिपि कारायेव नामाति दस्सेति। योति चोरो। एतेसूति बन्धनेसु। मुञ्चित्वा वाति रज्जुबन्धनं निब्बेठेत्वा वा। इमेहि पदेहि न केवलं काराय भिन्दनतो एव कारभेदको नाम होति, अथ खो छिन्दनमुञ्चनविवरणेहिपि कारभेदकोयेव नामाति दस्सेति। दीपन्तरन्ति बन्धनदीपतो अन्तरं अञ्ञं दीपन्ति अत्थो। चक्कवाळबन्धनं भिन्दित्वा चक्कवाळन्तरं गतो अट्ठकथायं न वुत्तो। सोति नचोरको। गामनिगमपट्टनादीनीति एत्थ पट्टनन्ति नावापट्टनं, सकटपट्टनञ्च। केणियाति रञ्ञो दातब्बआयेन। तन्ति केणिम्। निधानन्ति निक्खणित्वा ठपितं धनम्। उपसंहरित्वाति राजादीनं सन्तिकं हरित्वा। तन्ति कसिकम्मादीहि सम्पादेत्वा जीवन्तम्। तत्थेवाति बन्धापितट्ठानेयेव।
९३. यत्थाति यस्मिं ठाने। यो कोचि पलातोति सम्बन्धो। नन्ति यं किञ्चि जनं, लिखापेतीति योजना। पण्णे वाति कुसे वा। अस्साति जनस्स। दण्डन्ति धनदण्डम्। लिखितकोति लिखितब्बोति लिखितो, सोयेव लिखितको।
९४. यो पन कसाहि हञ्ञतीति सम्बन्धो। इमिना अञ्ञेहि कसाहि हञ्ञतीति कसाहतोति वचनत्थं दस्सेति। ‘‘अयमेव ते दण्डो होतू’’ति इमिना कतं दण्डकम्मं इमस्साति कतदण्डकम्मोति वचनत्थं दस्सेति। अल्लवणोति तिन्तवणो। घातेत्वाति हनित्वा पहरित्वाति अत्थो। गण्डिगण्डियोति फोटफोटा। सन्निसिन्नासूति गण्डीसु पकतिसरीरेन समं निसिन्नासु।
९५. कतदण्डकम्मभावो ताव पुरिमनयेनेव वेदितब्बो होतु, कथं पन लक्खणाहतभावो वेदितब्बोति आह ‘‘यस्स पना’’तिआदि। तत्थ तत्तेनाति तापेन। लक्खणन्ति सञ्ञाणम्। सोति जनो। भुजिस्सोति भुजो एतस्सत्थीति भुजिस्सो (म॰ नि॰ टी॰ २.४२६)। परेहि अपालितो च अनज्झोहरापितो च हुत्वा सयमेव अत्तानं पालनेन च भोजनं अज्झोहरणेन च समन्नागतोति वुत्तं होति। अस्साति लक्खणाहतस्स। वणाति अरूनि। तानि हि यस्मा वणन्ति गत्तानि विचुण्णानि करोन्ति, तस्मा वणाति वुच्चन्ति। रूळ्हाति तरुणमंसेन रुहा। तिमण्डलवत्थस्स लक्खणाहतस्स जनस्साति सम्बन्धो।
३३. इणायिकवत्थुकथा
९६. इणायिको नामाति एत्थ इणन्ति उद्धारो। सो हि यस्मा एति वुद्धिं गच्छति, तस्मा इणन्ति वुच्चति। तं गण्हाति, धारेतीति वा इणायिको। यं वाति जनं वा आठपेत्वाति सम्बन्धो। आठपेत्वाति च पेसनत्थाय धनसामिकस्स सन्तिके ठपेत्वाति अत्थो। आकारो हि पेसनत्थवाचको। सोपीति पिसद्दो पुरिमजने अपेक्खति। ‘‘धारेती’’ति इमिना आयिकपच्चयो धारणत्थे होतीति दस्सेति। अञ्ञेति मातापितूहि अञ्ञे। हीति सच्चं, यस्मा वा। तेति अञ्ञे ञातका, तं आठपेतुं यस्मा न इस्सरा, तस्मा न इणायिकोति योजना। इतरन्ति नइणायिकतो अञ्ञम्। अस्साति जनस्स। नन्ति तं जनम्। तेसूति ञातिसालोहितादीसु। तथारूपस्साति अत्तनो ञातिसालोहितस्साति अत्थो। आरोचेतब्बाकारं दस्सेन्तो आह ‘‘सहेतुको’’तिआदि। तत्थ सहेतुकोति भब्बो। सोति उपट्ठाको । पटिपज्जतीति पटिददाति। एतन्ति कप्पियभण्डम्। अजानित्वाति इणायिकभावमजानित्वा। पस्सन्तेनाति इणायिकं पस्सन्तेन। ‘‘अपस्सन्तस्स गीवा न होती’’ति इमिना पस्सित्वा अदस्सेन्तस्स गीवा होतीति दस्सेति।
पुच्छियमानोपीति ‘‘किं त्वं इणायिकोसी’’ति पुच्छियमानोपि। तन्ति इणायिकम्। तत्थाति अञ्ञस्मिं देसे। तन्ति इणसामिकम्। सोति इणसामिको। अयन्ति इणायिको। अयन्ति वचना। तत्थाति इणायिकस्स पब्बाजने। सामीचीति अनुधम्मता।
नन्ति इणायिकम्। सोति इणसामिको। अस्साति थेरस्स। गीवा न होतीति सम्बन्धो। अच्छतूति आसतु उपवेसतूति अत्थो। सोति इणायिको। ईदिसोति सहेतुको वत्तसम्पन्नोति अत्थो। अतिआराधकोति वत्ताचारेन थेरस्स अतितोसको।
३४. दासवत्थुकथा
९७. दासाति चेटका। ते हि सामिकेहि दुक्खे वा दुट्ठकम्मे वा असीयन्ति खिपीयन्तीति दासाति वुच्चन्ति। तत्थाति चतूसु दासेसु। ‘‘घरदासिया पुत्तो’’ति इमिना अन्तोगेहे घरदासिया कुच्छिम्हि जातो अन्तोजातोति वचनत्थं दस्सेति। धनं दत्वा कीतो धनक्कीतोति वचनत्थं दस्सेन्तो आह ‘‘धनक्कीतो नामा’’तिआदि। धनेन कीतो धनक्कीतोति वचनत्थोपि युत्तोयेव। दासचारित्तन्ति देसकालवसेन दासानं चारित्तम्। तत्थ तत्थाति तस्मिं तस्मिं देसे, काले वा।
करमरानीतो नामाति एत्थ करमरोति वन्दि। सो हि सत्तूनं करेन हत्थेन मरितब्बत्ता करमरोति वुच्चति। करमरभावेन आनीतो करमरानीतो। तिरोरट्ठा आहरन्तीति सम्बन्धो। उपलापेत्वा वाति पलोभेत्वा वा। ततोति कस्माचि गामतो। मनुस्सा एव मानुस्सकानि। इत्थिपुरिसानं साधारणभावेन सामञ्ञभावतो नपुंसकलिङ्गवसेन वुत्तम्। पिसद्देन न केवलं धनानियेव आहरन्ति, अथ खो मानुस्सकानिपीति सम्पिण्डेति। तत्थाति मानुस्सकेसु। एवरूपो करमरानीतो दासो न पब्बाजेतब्बोति योजना। सब्बसाधारणेनाति बन्धनागारसोधनकाले सब्बेसं साधारणेन।
दासब्यन्ति दासस्स भावो दासब्यं, तम्। तेन वुत्तं ‘‘दासभाव’’न्ति। ‘‘सयमेवा’’ति इमिना सामंसद्दो सयमत्थे निपातोति दस्सेति। भुजिस्सित्थियोति रञ्ञो भुजिस्सित्थियो। वण्णदासीहीति नगरसोभिनीहि। ता हि वण्णसम्पन्नदासिभावतो वण्णदासीति वुच्चन्ति। तासन्ति भुजिस्सित्थीनम्। पण्णन्ति दासिपण्णम्। भटिपुत्तकगणादीनन्ति आदिसद्देन मल्लपुत्तगणादयो सङ्गण्हाति। इमिना बहुसामिकदासं दस्सेति। तेहीति भटिपुत्तकगणादीहि। अदिन्ना न पब्बाजेतब्बाति बहूसु सामिकेसु एकेनपि अदिन्ना न पब्बाजेतब्बा। तेपीति आरामिकदासेपि। इमस्मिं आरामिकदासपब्बाजने अट्ठकथावादं दस्सेन्तो आह ‘‘महापच्चरिय’’न्तिआदि। ‘‘तक्क’’न्ति पदं ‘‘आसित्तक’’इति पदे कम्मम्। ‘‘सीसे’’ति पदं ‘‘आसित्तक’’इति पदे आधारो। केसुचि जनपदेसु देसचारित्तवसेन सीसे तक्कस्स आसिञ्चनं दासानं भुजिस्सकरणन्ति अधिप्पायो। ‘‘आरामिकं देमा’’ति वचनं दासानं भुजिस्सवचनन्ति वुत्तं होति। येन केनचि वोहारेनाति ‘‘आरामिकं देमा’’ति वा ‘‘आरामिकदासं देमा’’ति वा ‘‘कप्पियकारकं देमा’’ति वा येन केनचि वोहारेन। द्वीसु अट्ठकथावादेसु कुरुन्दिवादस्स पच्छा वुत्तत्ता सोयेव पमाणन्ति दट्ठब्बम्। दुग्गतमनुस्साति दुक्खं गतमनुस्सा। एतेति दुग्गतमनुस्से। तं पब्बाजेतुं न वट्टतीति मातापितूनं दासभावं उपगतकाले जातं पुत्तं सन्धाय वुत्तम्। अथ पन मातापितरो दासभावं उपगता, न पुत्तो, तं पब्बाजेतुं वट्टति। ‘‘भिक्खुस्सा’’तिपदं ‘‘ञातका वा उपट्ठाका वा’’तिपदेसु सामिसम्बन्धो, ‘‘देन्ती’’ति पदे सम्पदानम्। अस्साति भिक्खुस्स। इमन्ति दासम्। अभिरमिस्सतीति भिक्खुभावे अभिरमिस्सति। विब्भमिस्सतीति विनिवत्तेत्वा गिहिभावं भमिस्सति। इति वत्वा देन्तीति सम्बन्धो। निस्सामिकदासोति परिग्गाहकसामिकविरहितो दासो । निस्सामिकस्स दासस्स राजा सामी, तस्मा रञ्ञा अपरिग्गहिते अत्तनाव अत्तानं भुजिस्सं कातुं वट्टति। परिग्गहिते राजानं कारापेतुं वट्टति। अजानन्तोति अत्तनो दासभावमजानन्तो।
अनुराधपुराति अनुराधनगरतो निक्खमित्वाति सम्बन्धो। सोति पुत्तो। इधाति रोहणे। मातरं पुच्छित्वाति सम्बन्धो। आगम्माति आगन्त्वा। अतिच्छथाति अतिक्कमित्वा इच्छथ, इध किञ्चि देय्यधम्मं नत्थि, इदं अतिक्कमित्वा अञ्ञत्थ ठातुमिच्छथाति वुत्तं होति। तेति घरसामिका। चतूहि पच्चयेहि पटिजग्गन्ता वसापेसुन्ति योजना।
३५. कम्मारभण्डुवत्थुआदिकथा
९८. तुलाधारमुण्डकोति मानभण्डधारो मुण्डको। इमिना कम्मारभण्डूति एत्थ कम्मारसद्दो तुलाधारपरियायो, भण्डुसद्दो मुण्डकपरियायोति दस्सेति। तुलाधारो हि अलङ्कारविकतिकरणत्थाय कम्मं अरति जानातीति कम्मारोति वुच्चति। मुण्डको भण्डीयति ‘‘मुण्डो’’ति परिभासीयतीति भण्डूति वुच्चति। ‘‘सुवण्णकारपुत्तो’’ति इमिना तस्स सरूपं दस्सेति। अपलोकेतुन्ति एत्थ अपपुब्बो लोकसद्दो आपुच्छनत्थोति आह ‘‘आपुच्छितु’’न्ति। ‘‘भण्डुकम्मत्थाया’’ति इमिना भण्डुकम्मायाति एत्थ तदत्थे चतुत्थीति दस्सेति। तत्राति ‘‘सङ्घं अपलोकेतु’’न्तिआदिवचने। सीमापरियापन्नेति विहारसीमाय वा उपचारसीमाय वा परियापन्ने। तत्थाति भिक्खूनं सन्निपातट्ठानम्। एत्थ चाति आपुच्छने च। वत्तुं वट्टतियेवाति पञ्चसु वाक्येसु यंकिञ्चि वाक्यं कथेतुं वट्टतियेव। पिसद्देन ‘‘इमस्स मुण्डकम्मं आपुच्छामी’’ति वाक्यम्पि सङ्गण्हाति।
तेसन्ति वीसतिआदीनं भिक्खूनम्। ‘‘दहरभिक्खू वा सामणेरे वा’’ति इदं आसन्नवसेन वुत्तम्। गिहिम्पि पेसेत्वा आपुच्छापेतुं वट्टति। कस्मा? ‘‘पब्बज्जापेक्खं विना वा’’ति वुत्तत्ता।
पब्बाजेन्तस्स अनापत्तियेव, सुपब्बजितोति आह ‘‘पब्बाजेन्तस्सापि अनापत्ती’’ति।
आपुच्छितं पगेवाति योजना। खण्डसीमायन्ति विहारसीमाय वा उपचारसीमाय वा अब्भन्तरे ठितायं खण्डसीमायम्। यो पनाति पब्बज्जापेक्खो पन। विब्भन्तको वाति नवविब्भन्तको वा। पब्बजितानं द्वङ्गुलकेसो वट्टतीति आह ‘‘द्वङ्गुलकेसो वा’’ति। द्वीहि अङ्गुलीहि अतिरित्तो केसो इमस्साति द्वङ्गुलातिरित्तकेसो। एकसिखामत्तधरोपि होतीति योजना।
१००. मारब्याधिनाति मारणाबाधो। सो हि सत्तानं मारणट्ठेन, विविधस्स च दुक्खस्स आदहट्ठेन मारब्याधीति वुच्चति। इमिना अहिवातकरोगेनाति एत्थ अहिविससदिसेन वातेन पवत्तो रोगो अहिवातकरोगोति वुच्चतीति दस्सेति। तमत्थं वित्थारेन्तो आह ‘‘यत्र ही’’तिआदि। तत्थ यत्राति यस्मिं कुले। सो रोगो तस्मिं कुले द्विपदे चतुप्पदे पठमं गण्हाति, पच्छा गेहसामिके गण्हातीति धम्मपदअट्ठकथायं (ध॰ प॰ अट्ठ॰ १.सामावतीवत्थु) वुत्तम्। तथाति यथा अञ्ञो भित्तिं वा छदनं वा भिन्दित्वा पलायित्वा तिरोगामादिगतो वा हुत्वा मुच्चति, तथा। एत्थ च कुले पितापुत्ता मुच्चिंसूति अत्थो।
काकुड्डेपकन्ति एत्थ काके उड्डापेतीति काकुड्डेपको, काके वा उड्डापेत्वा भत्तं भुञ्जितुं सक्कोतीति काकुड्डेपकोति वचनत्थं दस्सेन्तो आह ‘‘यो वामहत्थेना’’तिआदि। तत्थ उड्डापेत्वाति उद्धं आकासं गमनापेत्वा। तन्ति काकुड्डेपकम्।
१०२. इत्तरसद्दो अप्पमत्तकवाचको अनिप्फन्नपाटिपदिकोति आह ‘‘अप्पमत्तको’’ति। ‘‘कतिपाहमेवा’’ति इमिना तस्स अत्थं दस्सेति।
४०. निस्सयमुच्चनककथा
१०३. ओगणेनाति एत्थ ओत्यूपसग्गो लामकत्थवाचकोति आह ‘‘परिहीनगणेना’’ति। अत्तनो वुड्ढतरस्सेव भिक्खुस्स सन्तिके निस्सयो गहेतब्बोति आह ‘‘सचायं वुड्ढतर’’न्तिआदि। तत्थ अयन्ति अब्यत्तो भिक्खु। उपसम्पदायाति उपसम्पादेत्वा। आयस्मतोति आयस्मन्तं, उपयोगत्थे चेतं सामिवचनम्। आयस्मतो वा ओवादन्ति योजना। सब्बत्थाति सब्बेसु। आपुच्छनेसूति दिसापक्कमनादिअत्थाय आपुच्छनेसु। एत्थाति इमस्मिं निस्सयवसनट्ठाने। तन्ति तत्तकं सुतम्। तस्साति सुतस्स।
४१. राहुलवत्थुकथा
१०५. कपिलवत्थूति एत्थ कपिलोति कळारवण्णो इसि वुच्चति, सो वसति एत्थाति कपिलवत्थु, अस्समो। तस्मिं ठाने मापितत्ता नगरम्पि कपिलवत्थूति (दी॰ नि॰ अट्ठ॰ १.२६७; सु॰ नि॰ अट्ठ॰ २.३६२) वुच्चति। अयन्ति वक्खमानकथा। सुद्धोदनमहाराजाति एत्थ सुद्धोदनोति तस्स रञ्ञो नामम्। अथ वा सुद्धं ओदनं इमस्साति सुद्धोदनो, सोयेव महाराजा सुद्धोदनमहाराजा। विहरति किराति सम्बन्धो। सोति सुद्धोदनमहाराजा। राजगहन्ति राजगहनगरम्। साधूति आयाचनत्थे निपातो। आयाचामीति हि अत्थो। मेति मम, पुत्तन्ति सम्बन्धो, अनादरे वा सामिवचनम्। सोति अमच्चो। साधूति सम्पटिच्छनत्थे निपातो। एवन्ति हि अत्थो। अथाति तस्मिं निसीदनकाले। अस्साति पुरिससहस्सपरिवारस्स अमच्चस्स। ततोति याचनकारणा । नन्ति पुरिससहस्सपरिवारं अमच्चम्। तत्थेवाति राजगहेयेव। तेपीति अट्ठ दूतापि। तेति नव दूता।
अथाति ततो पच्छा। एकदिवसजातकन्ति एकस्मिं दिवसे जातकम्। सोति काळुदायीअमच्चो। पब्बजित्वापीति पिसद्देन ‘‘अपब्बजित्वापी’’ति अत्थं सम्पिण्डेति। तथेवाति यथा नव दूता सपरिवारा अरहत्तं पापुणिंसु, तथेवाति अत्थो। सोति काळुदायी। सम्भतेसूति सम्भरितेसु गहेत्वा निट्ठापितेसूति अत्थो। विस्सट्ठकम्मेसूति विस्सट्ठा कम्मन्ता एतेसन्ति विस्सट्ठकम्मन्ता, तेसु। सुपुप्फितेसूति सुन्दरपुप्फसञ्जातेसु। पटिपज्जनक्खमेति पटिपज्जनत्थाय खमे योग्ये। गमनवण्णं संवण्णेसीति सम्बन्धो। सट्ठिमत्ताहीति (बु॰ वं॰ अट्ठ॰ निदानकथा २) सट्ठिपमाणाहि। एतन्ति एतं संवण्णस्स कारणं किन्ति पुच्छि। चारिकं पक्कमितुं कालोति योजना। तेन हीति उय्योजनत्थे निपातो। भगवा पक्कामीति सम्बन्धो। परिवुतोति परिसमन्ततो वुतो आवुतो निवुतो हुत्वाति सम्बन्धो। अतुरितचारिकन्ति अजवनचारिकम्।
एवन्ति इमिना नयेन। भगवति पक्कन्ते च सतीति योजना। निक्खन्तदिवसतोति फग्गुणपुण्णमिया पाटिपददिवसतो। उत्तमभोजनरसस्साति उत्तमभोजनरसेन। दस्सथाति ददेय्याथ। तेनेवाति सद्धाय उप्पादनकारणेनेव। नन्ति काळुदायिम्। भगवा ठपेसीति सम्बन्धो। एतदग्गन्ति एसो अग्गो। यदिदन्ति यो अयम्। एतदग्गेति एतदग्गट्ठाने।
साकियापि खो पहिणिंसूति सम्बन्धो। ञातिसेट्ठन्ति ञातीनं सेट्ठं, ञातियेव वा सेट्ठं, भगवन्तन्ति योजना। निग्रोधसक्कस्साति निग्रोधनामकस्स सक्कस्स। तत्थाति निग्रोधसक्कस्स आरामे। पच्चुग्गमनन्ति पटिमुखं उट्ठहित्वा गमनम्। ततोति पहिणतो, परन्ति सम्बन्धो । राजकुमारे च राजकुमारिकायो च पहिणिंसूति योजना। तेसन्ति राजकुमारराजकुमारिकानम्। तत्राति निग्रोधारामे। मानो जाति सभावो एतेसन्ति मानजातिका, मानेन, मानो वा थद्धो एतेसन्ति मानथद्धा। तेति साकिया, आहंसूति सम्बन्धो।
तेसूति साकियेसु। नेति ञातयो। वुट्ठायाति चतुत्थज्झानतो वुट्ठहित्वा। तेसन्ति ञातीनम्। कण्डम्बरुक्खमूलेति कण्डनामकेन उय्यानपालेन रोपिमस्स अम्बरुक्खस्स आसन्ने। राजाति सुद्धोदनमहाराजा। वोति तुम्हाकं, पादेति सम्बन्धो। अयन्ति वन्दना। जम्बुच्छायायाति जम्बुरुक्खस्स छायाय। इति आहाति योजना।
सिखाप्पत्तोति अग्गप्पत्तो, कोटिप्पत्तोति अत्थो। ततोति निसीदनतो, परन्ति सम्बन्धो। पोक्खरवस्सन्ति पदुमवने वुट्ठवस्ससदिसम्। तम्बवण्णन्ति लोहितवण्णम्। तन्ति अपतनं भगवा कथेसीति सम्बन्धो।
दुतियदिवसेति कपिलवत्थुं पत्तदिवसतो दुतिये दिवसे। इन्दखीलेति नगरस्स उम्मारे। कथन्ति केनाकारेन चरिंसु नु खोति योजना। अगमंसु किं चरिंसु किन्ति योजना। सपदानचारन्ति घरपटिपाटिखण्डनविरहितेन सह पवत्तं चारम्। ततोति आवज्जनतो, परन्ति सम्बन्धो। अयमेव वंसोति पुब्बबुद्धानं अयमेव वंसो। अयं पवेणीति तस्सेव वेवचनम्। अनुसिक्खन्ताति अनु पटिभागं सिक्खन्ता। निविट्ठगेहतोति निवासनत्थाय विसितगेहतो। अय्योति अधिपो सामीति अत्थो। सिद्धत्थकुमारोति सब्बलोकस्स सिद्धो अत्थो अस्मिं अत्थीति सिद्धत्थो, सोयेव कुमारो सिद्धत्थकुमारो। सीहपञ्जरन्ति वातपानम्। तञ्हि सीहरूपं दस्सेत्वा कतपञ्जरत्ता सीहपञ्जरन्ति वुच्चति। दस्सनब्यावटोति दस्सने, दस्सनत्थाय वा ब्यावटो। राहुलमातापि देवी आरोचेसीति सम्बन्धो। कपालहत्थोति कपालो हत्थेसु अस्स भगवतोति कपालहत्थो, हुत्वाति सम्बन्धो। नानाविरागसमुज्जलायाति नानाठानेसु विरागाय समुज्जलाय। विरोचमानं भगवन्तन्ति सम्बन्धो।
उण्हीसतोति सिरोवेठनतो। तञ्हि उपरिसीसे नहति बन्धति, नहीयति बन्धीयतीति वा उण्हीसोति वुच्चति। नरसीहगाथाहि नामाति नरसीहगाथानामकाहि। ता हि यस्मा नरोयेव सब्बसत्तानं सीहो सेट्ठो, नरानं, नरेसु वा सीहो सेट्ठोति नरसीहो, तस्स पकासका गाथा होन्ति, तस्मा नरसीहगाथाति वुच्चन्ति। रञ्ञोति सस्सुररञ्ञो, मातुलरञ्ञो वा। संविग्गहदयोति चलनचित्तो। सण्ठापयमानोति सुट्ठु ठापयमानो। तुरिततुरितन्ति तुरिततो तुरितं, अतिसीघन्ति अत्थो। किं भन्तेति किं कारणा भन्ते। अहुवत्थाति हिय्यत्तनीमज्झिमपुरिससङ्खाताय त्थविभत्तिया हूधातुस्स ऊकारस्स उवादेसो होति, तस्मा तुम्हे एवंसञ्ञिनो अहुवत्थाति योजना। वंसचारित्तमेतन्ति एतं पिण्डाय चरणं वंसतो पवेणितो चारित्तम्। तत्थ चाति महासम्मतखत्तियवंसे च। अयन्ति महासम्मतखत्तियवंसो। अन्तरवीथियन्ति वीथिया मज्झे। ठितोव आहाति सम्बन्धो।
उत्तिट्ठेति उद्दिस्स, उट्ठहित्वा वा पिण्डाय तिट्ठने। धम्मं सुचरितन्ति सुट्ठु चरितब्बं भिक्खाचरियसङ्खातं धम्मम्। चरेति चरेय्य। धम्मचारीति भिक्खाचरियसङ्खातं धम्मं चरणसीलो समणो। सुखं सेतीति उपलक्खणवसेन वुत्तम्। सेसइरियापथापि लक्खणहारवसेन गहेतब्बा समानकिच्चत्ता। अस्मिञ्च लोके परम्हि च लोकेति योजना।
न तं दुच्चरितं चरेति वेसियादिगोचरसङ्खातं दुट्ठु चरितब्बं तं धम्मं न चरेय्य।
एत्थ च पठमगाथं अन्तरवीथियं कथेत्वा राजानं सोतापत्तिफले पतिट्ठापेसि, दुतियगाथं पितुनिवेसने कथेत्वा महापजापतिं सोतापत्तिफले, राजानं सकदागामिफले पतिट्ठापेसीति दट्ठब्बम्। धम्मपालजातकं सुत्वाति पुन अपरस्मिं दिवसे (जा॰ अट्ठ॰ ४.९८ आदयो; ध॰ प॰ अट्ठ॰ १.नन्दत्थेरवत्थु) धम्मपालजातकं (जा॰ अट्ठ॰ ४.महाधम्मपालजातकवण्णना) सुत्वा। मरणसमयेति मरणासन्नकाले, मरणसमयसमीपे वा, समीपत्थे चेतं भुम्मवचनम्।
सोतापत्तिफलं सच्छिकत्वा परिविसीति सम्बन्धो। सब्बं इत्थागारन्ति सब्बो ओरोधो। सो हि इत्थीनं अगारन्ति इत्थागारन्ति वुच्चति। इमिना वचनत्थेन अगारमेव मुख्यतो लब्भति, राजित्थियो पन उपचारेनाति दट्ठब्बम्। सा पनाति राहुलमाता पन। परिजनेनाति परिवारेन। नन्ति अय्यपुत्तम्। ‘‘राजान’’न्तिपदं ‘‘गाहापेत्वा’’तिपदे कारितकम्मं, ‘‘पत्त’’न्तिपदं तत्थेव धातुकम्मम्। राजधीतायाति सुप्पबुद्धरञ्ञो धीताय। साति राजधीता। गोप्फकेसूति चरणगण्ठीसु भगवन्तं गहेत्वाति योजना। अथ वा भगवतो गोप्फके गहेत्वाति योजना। एवञ्हि सति उपयोगत्थे भुम्मवचनन्ति दट्ठब्बम्।
राजा कथेसीति सम्बन्धो। अनच्छरियन्ति न अच्छरियं, अच्छरं पहरितुं न योग्यन्ति अत्थो। राजधीता यं अत्तानं रक्खि, इदं अनच्छरियन्ति योजना।
तंदिवसमेवाति तस्मिं दुतियदिवसेयेव। केसविसज्जनन्ति राजचूळामणिबन्धनत्थं कुमारकाले बन्धितसिखावेणिसङ्खातस्स केसस्स विसज्जनं, मोचनन्ति अत्थो। पट्टबन्धोति असुको नाम राजाति नलाटे सुवण्णमयस्स पट्टस्स बन्धनम्। घरमङ्गलन्ति अभिनवघरं पवेसनमङ्गलम्। आवाहमङ्गलन्ति आवाहे पवत्तं मङ्गलम्। छत्तमङ्गलन्ति राजछत्तुस्सापनकाले पवत्तं मङ्गलम्। मङ्गलं वत्वाति मङ्गलसंयुत्तं धम्मकथं कथेत्वा। जनपदकल्याणीति जनपदम्हि कल्याणसमन्नागता। तुवट्टं खोति खिप्पमेव। सोपीति नन्दराजकुमारोपि। इतीतिआदि निगमनम्। दुतियदिवसेति कपिलवत्थुपत्तदिवसतो दुतिये दिवसे। धम्मपदअट्ठकथायं (ध॰ प॰ अट्ठ॰ १.नन्दत्थेरवत्थु; थेरगा॰ अट्ठ॰ १.नन्दत्थेरगाथावण्णना) पन ‘‘ततियदिवसे नन्दं पब्बाजेसी’’ति वुत्तम्।
सत्तमे दिवसेति कपिलवत्थुपत्तदिवसतोयेव सत्तमे दिवसे। एतं समणं पस्साति योजना। ब्रह्मरूपवण्णन्ति ब्रह्मुनो रूपसङ्खातो वण्णो विय वण्णो इमस्साति ब्रह्मरूपवण्णो, तम्। अयन्ति अयं समणो। त्यस्साति ते अस्स। तेति निधयो। अस्साति समणस्स। नन्ति समणम्। याचाति याचाहि। अयं द्विकम्मिकधातु। हीति सच्चं, यस्मा वा। पुत्तो पितुसन्तकस्स सामिको, इति तस्मा मे देहीति योजना। अनुरूपं वचनन्ति सम्बन्धो। भगवन्तं अनुबन्धीति भगवतो पिट्ठितो पिट्ठितो अनुबन्धि।
न विसहतीति न समत्थेति। अयं कुमारो पितुसन्तकं यं धनं इच्छति, तन्ति योजना। वट्टानुगतन्ति वट्टदुक्खं अनुगतम्। सविघातकन्ति विघातकेहि पञ्चहि वेरेहि सहितम्। अस्साति कुमारस्स। नन्ति कुमारम्। अयन्ति कुमारो। दायज्जन्ति दायसङ्खातं मातापितूनं धनं आददातीति दायादो, पुत्तो, तस्स इदन्ति दायज्जं, मातापितूनं धनम्।
‘‘कथाहं भन्ते राहुलकुमारं पब्बाजेमी’’ति कस्मा आह, ननु आयस्मा सारिपुत्तो बाराणसियं तीहि सरणगमनेहि अनुञ्ञातं पब्बज्जं न जानातीति आह ‘‘इदानी’’तिआदि। या सा पब्बज्जा च उपसम्पदा च अनुञ्ञाताति योजना। ततोति पब्बज्जाउपसम्पदतो। उपसम्पदं पटिक्खिपित्वाति सम्बन्धो। विमतीति विविधा इच्छा। इमञ्च पनत्थन्ति इममेव विमतिसङ्खातमत्थम्। धम्मसेनापति आहाति सम्बन्धो। भगवतो तं अज्झासयन्ति योजना।
‘‘अथ खो…पे॰… पब्बाजेसी’’ति एत्थ किं कुमारस्स केसच्छेदनादीनि सब्बकिच्चानि आयस्मा सारिपुत्तोयेव करोतीति आह ‘‘महामोग्गल्लानत्थेरो’’तिआदि। ओवादाचरियोति निवासनपारुपनादीसु सेखियवत्तेसु, आभिसमाचारिकेसु च ओवादको आचरियो। अथ कस्मा ‘‘आयस्मा सारिपुत्तो राहुलकुमारं पब्बाजेसी’’ति वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि। तत्थाति तस्सं पब्बज्जाउपसम्पदायम्। न आचरियोति पब्बज्जाचरियो च ओवादाचरियो च न इस्सरो।
उप्पन्नसंवेगेन हदयेनाति एत्थ इत्थम्भूतलक्खणे करणवचनम्। उप्पन्नसंवेगो हदयो हुत्वाति हि योजना। सब्बन्ति सब्बं वचनम्।
तत्थाति पुरिमवचनापेक्खम्। अविसेसेनाति ‘‘धन’’न्ति वा ‘‘अञ्ञ’’न्ति वा ‘‘सावज्ज’’न्ति वा ‘‘अनवज्ज’’न्ति वा विसेसमकत्वा सामञ्ञेन। न च बुद्धानन्ति एत्थ चसद्देन न केवलं अपटिरूपमेव, अथ खो बुद्धानञ्च न आचिण्णन्ति अत्थं दस्सेति। यन्ति यं वरम्। तथा नन्देति एत्थ तथासद्दस्स उपमेय्यत्थजोतकभावं दस्सेन्तो आह ‘‘यथेव किरा’’तिआदि। यथेव बोधिसत्तं ब्याकरिंसु, एवं नन्दम्पि राहुलम्पि ब्याकरिंसु किराति योजना। पाळियं पन यथा भगवति मे भन्ते पब्बजिते अनप्पकं दुक्खं अहोसि, तथा नन्दे पब्बजिते अनप्पकं दुक्खं अहोसि, तथा राहुले पब्बजिते अधिमत्तं दुक्खं अहोसीति योजना। नेमित्तकाति सुभासुभनिमित्तं कथेन्तीति नेमित्तका। पुत्तस्साति जेट्ठपुत्तस्स सिद्धत्थकुमारस्स। पब्बज्जायाति पब्बज्जाहेतु पब्बज्जाकारणा, पब्बज्जानिमित्तं वा। ततोति भगवतो पब्बज्जतो। तम्पीति नन्दम्पि। इतीति ईदिसम्। भगवतो पब्बज्जाय महन्तं इच्छाविघातसदिसन्ति अत्थो। तम्पीति राहुलम्पि। तेनाति पब्बज्जाहेतुना। अस्साति रञ्ञो। उप्पज्जीति सम्बन्धो। इतोति सोकुप्पत्तितो वरयाचनतो वा।
सोति राजा। यत्र हि नामाति यो नाम। अहम्पि नाम यो यादिसो बुद्धमामको धम्ममामको सङ्घमामको समानो, सो तादिसो अहम्पि न सक्कोमीति योजना। अञ्ञेति मया अपरे। दुक्खन्ति ञातिवियोगदुक्खम्। निय्यानिककारणन्ति मनुस्सानं गरहउपवादअक्कोसतो निय्यानिकं कारणम्।
तत्थाति ‘‘अननुञ्ञातो’’तिआदिवचने। जनेतीति जननी, माता। जनेतीति जनको, पिता। इमिना पोसावनिकमातापितरो निवत्तेति। माता वा मता होतीति योजना। सो एव वाति पुत्तो एव वा। अनुञ्ञातोम्हीति वदतीति सच्चेन वा अलिकेन वा ‘‘अनुञ्ञातोम्ही’’ति वदति। माता वा सयं पब्बजिताति योजना। पितस्साति पिता अस्स। अस्साति पुत्तस्स। विप्पवुत्थोति मातुया केनचि कारणेन पवासो।
चूळमातादीनन्तिआदिसद्देन महामातादीनि सङ्गण्हाति। पोसनकाति वड्ढनका। तेसुपीति पोसनकमातापितरेसुपि।
यं पन पुत्तं नानुजानन्तीति सम्बन्धो। जीवस्सेवाति तस्स जीवस्स एव, पब्बाजेन्तस्स वा भिक्खुस्स, न देसन्तरगमनादीनमत्थायाति अत्थो। तेसन्ति मातापितूनम्।
महाकन्तारोति केन उदकेन तरितब्बोति कन्तारो, निरुदककन्तारोव मुख्यतो लब्भति, वाळकन्तारो चोरकन्तारो अमनुस्सकन्तारो दुब्भिक्खकन्तारो मरुकन्तारोति इमे पञ्च कन्तारा रूळ्हीवसेन। महन्तो कन्तारो महाकन्तारो।
यावतकेति एत्थ यावसद्दो पमाणत्थोति आह ‘‘यत्तके’’ति।
४२. सिक्खापददण्डकम्मवत्थुकथा
१०६. नासनवत्थूति लिङ्गनासनाय अधिट्ठानं, कारणन्ति वुत्तं होति। पच्छिमानं पञ्चन्नन्ति योजना। दण्डकम्मवत्थूति दण्डकम्मस्स कारणम्।
१०७. अप्पतिस्साति एत्थ भिक्खूनं वचनस्स पटिमुखं आदरेन असवनं भिक्खू जेट्ठकट्ठाने न ठपेन्ति नामाति दस्सेन्तो आह ‘‘भिक्खू जेट्ठकट्ठाने’’तिआदि। ‘‘समानजीविका’’ति इमिना असभागवुत्तिकाति एत्थ सभागसद्दो समानसद्दपरियायो, वुत्तिसद्दो जीविकपरियायोति दस्सेति। परिसक्कतीति एत्थ सक्क गतियन्तिधातुपाठेसु (सद्दनीतिधातुमालायं १६ ळकारन्तधातु) वुत्तत्ता परिपुब्बो सक्कसद्दो गत्यत्थोति आह ‘‘परक्कमती’’ति। किन्तीति किमेव। इतिसद्दो हेत्थ एवसद्दत्थो, केन एव उपायेनाति हि अत्थो। अक्कोसति चेवाति जातिआदीहि अक्कोसति चेव। भेदेतीति भेदापेति। आवरणं कातुन्ति एत्थ आवरणसद्दो निवारणसद्दवेवचनोति आह ‘‘निवारणं कातु’’न्ति। यत्थाति यस्मिं परिवेणे, सेनासने वा। वस्सग्गेनाति वस्सगणनाय। (तस्साति परिवेणसेनासनस्स। उपचारेति आसन्ने)। मुखद्वारिकन्ति मुखसङ्खातेन द्वारेन अज्झोहरितब्बम्। ‘‘वदतोपी’’ति इमिना वचीपयोगेन दुक्कटापत्तिं दस्सेति, ‘‘निक्खिपतोपी’’ति इमिना कायपयोगेन। अनाचारस्साति दण्डकम्मे अनाचारस्स। एत्तके नाम दण्डकम्मेति एत्तके नाम उदकाहरापनादिसङ्खाते दण्डकम्मे। इदन्ति यागुभत्तादिम्। लच्छसीति लभिस्ससि। ‘‘एत्तके नाम दण्डकम्मे’’ति वुत्तवचनस्स युत्तिं दस्सेन्तो आह ‘‘भगवता ही’’तिआदि। दण्डकम्मन्ति दण्डेन्ति दमेन्ति एतेनाति दण्डो, सोयेव कत्तब्बत्ता कम्मन्ति दण्डकम्मं आवरणादि। अपराधानुरूपन्ति वीतिक्कमस्स अपराधस्स अनुरूपम्। तम्पीति उदकदारुवालिकादिआहरापणम्पि। तञ्च खोति तञ्च करणम्। ओरमिस्सतीति कायेन ओरमिस्सति। विरमिस्सतीति वाचाय विरमिस्सति। उण्हपासाणे वातिआदीसु वासद्देन अञ्ञानिपि अत्ततापनपरितापनादीनि कम्मानि सङ्गण्हाति।
४३. अनापुच्छावरणवत्थुआदिकथा
१०८. उपज्झायं अनापुच्छाति एत्थ उपज्झायं अनापुच्छित्वा। सब्बथा किं न कातब्बन्ति आह ‘‘तुम्हाक’’न्तिआदि। दण्डकम्ममस्साति दण्डकम्मं अस्स। अस्साति सामणेरस्स। सद्धिं उपज्झायेन विहरन्तीति सद्धिविहारिका। निस्सयाचरियादीनं अन्ते समीपे वसन्तीति अन्तेवासिका, उपसम्पन्नायेव।
अपलाळेन्तीति एत्थ लळ उपसेवायन्ति धातुपाठेसु वुत्तत्ता (सद्दनीतिधातुमालायं १८ ळकारन्तधातु) थेरे लळतो उपसेवतो अपगमेन्तीति अत्थो दट्ठब्बो। इध पन अधिप्पायत्थं दस्सेन्तो आह ‘‘तुम्हाक’’न्तिआदि। अपलाळेतब्बाति अञ्ञं लळतो उपसेवतो अपगमेतब्बा। परिसभूते सामणेरूपसम्पन्नेति योजना। आदीनवन्ति दुस्सीलं निस्साय वसनस्स दोसम्। न्हायितुं आगतेन तया गूथमक्खनं कतं विय दुस्सीलं निस्साय विहरन्तेन दुस्सीलं कतन्ति योजना। ‘‘दुस्सील’’न्ति पदं पुरिमपच्छिमपदापेक्खं, तस्मा द्विन्नं पदानं मज्झे वुत्तम्। तत्थ पुरिमपदापेक्खकाले वुत्तकम्मं, पच्छिमपदापेक्खकाले अवुत्तकम्मम्। सोति सामणेरूपसम्पन्नो। उपज्झायं वाति सामणेरं सन्धाय वुत्तम्। निस्सयं वाति उपसम्पन्नं सन्धाय वुत्तम्।
तीसु नासनासूति संवासलिङ्गदण्डकम्मनासनसङ्खातासु तीसु नासनासु। योति सामणेरो। नानाआपत्तियोति पाराजिकथुल्लच्चय पाचित्तियापत्तियो। हीति सच्चं, यस्मा वा। कुन्थकिपिल्लिकम्पीति एत्थ पाणखादकेहि सत्तेहि कुथियति हिंसियतीति कुन्थो, कुं पथविं वा धारेतीति कुन्धो।
किमियेव पिल्लिकं पोतकं किपिल्लिकं मिकारस्स लोपं कत्वा। पिल्लिकसद्दो हि पोतकपरियायो। किमीनं, किमीसु वा पिल्लिकं किपिल्लिकम्। नासेतब्बतंयेवाति लिङ्गेन नासेतब्बभावमेव। तावदेवाति तस्मिं मारणभिन्दनक्खणेयेव। अस्साति सामणेरस्स। सेनासनग्गाहो च पटिप्पस्सम्भतीति वस्सच्छेदो होतीति अधिप्पायो। आकिण्णदोसोवाति लिङ्गनासनदोसेन च दण्डकम्मनासनदोसेन च आकुलदोसोव। विरज्झित्वाति विराधेत्वा। यथानिवत्थपारुतस्सेव सामणेरस्साति सम्बन्धो। तस्माति सरणगमनउपसम्पदकम्मवाचानं सदिसत्ता। भिक्खुना समादिन्नं विय इमिनापि समादिन्नानेव होन्तीति योजना। एवन्ति एवमिज्झने, समादिन्ने वा। दळ्हीकरणत्थन्ति सिक्खापदानं दळ्हीकरणत्थम्। पतिट्ठापनत्थन्ति सामणेरस्स पतिट्ठापनत्थम्। लच्छतीति लभिस्सति। सङ्घेन दातब्बोति सम्बन्धो। अपलोकेत्वाति सङ्घं आपुच्छित्वा। इमिना छिन्नवस्सकं दस्सेति।
अदिन्नादाने तिणसलाकमत्तेनापि वत्थुना असमणो होतीति योजना। विप्पटिपत्तियाति विकारेन पटिपज्जनतो। भणितेति भणने। जानित्वाति जानित्वा एव। एवकारो हेत्थ अज्झाहरितब्बो, तेन वुत्तं ‘‘न अजानित्वा’’ति। यानि पञ्च सिक्खापदानीति योजना। अस्साति सामणेरस्स। ठपनत्थायाति सिक्खापदानं ठपनत्थाय। अयन्ति पाराजिको। विसेसोति भिक्खूनं पाचित्तियतो विसेसो।
पटिपक्खवसेनाति ‘‘अनरहं असम्मासम्बुद्धो’’तिआदिना च ‘‘द्वाक्खातो’’तिआदिना च ‘‘दुप्पटिप्पन्नो’’तिआदिना च पटिविरुद्धवसेन गरहन्तो सामणेरो निवारेतब्बोति सम्बन्धो। कण्डकनासनायाति कण्डकनामकस्स सामणेरस्स दण्डकम्मनासनाय। तं लद्धिन्ति अवण्णभासनदिट्ठिम्। अच्चयन्ति अतिक्कमं, दोसं वा। देसापेतब्बोति ‘‘अच्चयो मं भन्ते अच्चगमा’’तिआदिना देसापेतब्बा। तं युत्तन्ति ‘‘लिङ्गनासनाय नासेतब्बो’’ति तं वचनं पतिरूपम्। हीति सच्चं, यस्मा वा। इधाति खन्धके, ‘‘सामणेरं नासेतु’’न्तिवचने वा।
‘‘एसेव नयो’’ति वुत्तवचनं पाकटं करोन्तो आह ‘‘सस्सतुच्छेदानञ्ही’’तिआदि। अञ्ञतरदिट्ठिको सामणेरोति योजना। एत्थाति दससु नासनङ्गेसु। ‘‘काम’’न्तिपदेन पुनरुत्तिनिरत्थकदोसारोपनेन गरहं दस्सेति। ‘‘पना’’तिपदेन तेसं दोसानं पहानेन सम्भावनं दस्सेति। अब्रह्मचारिं सामणेरन्ति सम्बन्धो। उपसम्पादेतुं वट्टतीति उपसम्पादनं वट्टति। भिक्खुनिदूसको सामणेरोति सम्बन्धो। पब्बज्जम्पीति एत्थ पिसद्दस्स गरहत्थभावं दस्सेतुं वुत्तं ‘‘पगेव उपसम्पद’’न्ति। एतमत्थन्ति एतादिसमत्थम्।
४७. पण्डकवत्थुकथा
१०९. दहरतरुणसद्दानं वेवचनत्ता वुत्तं ‘‘दहरे…पे॰… तरुणे’’ति। मोळिगल्लसद्दो थूलसरीरवाचको अनिप्फन्नपाटिपदिकोति आह ‘‘मोळिगल्लेति थूलसरीरे’’ति। हत्थिभण्डेति एत्थ हत्थिसङ्खातं भण्डं एतेसन्ति हत्थिभण्डाति वुत्ते हत्थिगोपकाति आह ‘‘हत्थिगोपके’’ति। अभिधाने (अभिधानप्पदीपिकायं ३६७ गाथायं) पन ‘‘हत्थिमेण्डो’’ति पाठो अत्थि।
पण्डकोति पडति विकलभावं गच्छतीति पण्डको। संखेपेन वुत्तमत्थं वित्थारेन दस्सेन्तो आह ‘‘तत्था’’तिआदि। तत्थ यस्साति पण्डकस्स। असुचिनाति सम्भवेन। आसित्तस्साति आसिञ्चितब्बस्स। इमिना असुचिना मुखे आसिञ्चितब्बोति आसित्तोति वचनत्थं दस्सेति। अयन्ति पण्डको। अज्झाचारन्ति मेथुनज्झाचारम्। ‘‘उसूयाय उप्पन्नाया’’तिइमिना उसूयतीति उसूयोति वचनत्थं दस्सेति। उपक्कमेनाति वायामेन। बीजानीति अण्डानि। इमिना उपक्कमेन एतस्मा बीजानि अपनीतानीति ओपक्कमिकोति वचनत्थं दस्सेति। पक्खे पवत्तो पण्डको पक्खपण्डको, पक्खे परिळाहवूपसमो पण्डको पक्खपण्डकोति वचनत्थं दस्सेन्तो आह ‘‘एकच्चो पना’’तिआदि। तत्थ पुब्बवचनत्थे पक्खेति कालपक्खेति अत्थो दट्ठब्बो। पच्छिमवचनत्थे पक्खेति जुण्हपक्खेति अत्थो दट्ठब्बो। ‘‘अकुसलविपाकानुभावेना’’ति पदं ‘‘पण्डको होती’’तिपदेयेव सम्बन्धितब्बम्। अस्साति पण्डकस्स। नपुंसकपण्डकोति पुरिसो विय सातिसयं पच्चामित्ते न पुंसकेति अभिमद्दनं कातुं न सक्कोतीति नपुंसको। न पुमा न इत्थीति नपुंसकोति कत्वा नपुमनइत्थिसद्दस्स निरुत्तिनयेन नपुंसककरणम्पि वदन्ति। नपुंसकोयेव पण्डको नपुंसकपण्डको। तेसूति पञ्चसु पण्डकेसु। तेसुपीति ओपक्कमिकादीसु तीसुपि। ‘‘यस्मिं पक्खे’’ति इमिना पक्खे पक्खे पण्डकभावं निवत्तेति। अस्साति पण्डकस्स। एत्थाति पञ्चसु पण्डकेसु। सोपीति पण्डकोपि। इतोति पण्डकवारतो। ‘‘एसेव नयो’’ति इमिना लिङ्गनासनमेव अतिदिसति।
४८. थेय्यसंवासकवत्थुकथा
११०. पारिजञ्ञपत्तस्साति परिहायतीति परिजानि, इस्सरियभोगादि, तस्स भावो पारिजञ्ञं, इस्सरियभोगादिक्खयो, तं पत्तोति पारिजञ्ञपत्तो, तस्स। ‘‘पारिजुञ्ञपत्तस्सा’’तिपि उकारेन सह पाठो अत्थि। खीणकोलञ्ञोति एत्थ कुले जाता कोलञ्ञा, ण्यपच्चयो, नकारागमो। खीणा कोलञ्ञा अस्साति खीणकोलञ्ञोति वचनत्थं दस्सेन्तो आह ‘‘मातिपक्खपितिपक्खतो’’तिआदि। तत्थ मातिपक्खपितिपक्खतोति मातुया पक्खो मातिपक्खो, पितुनो पक्खो पितिपक्खो, मातिपक्खो च पितिपक्खो च मातिपक्खपितिपक्खा। फातिं कातुन्ति एत्थ फा-धातु वड्ढनत्थोति आह ‘‘वड्ढेतु’’न्ति। ‘‘पुच्छियमानो’’ति इमिना अनुयुञ्जियमानोति एत्थ अनुत्यूपसग्गवसेन युजसद्दो पुच्छनत्थोति दस्सेति।
थेय्यसंवासकोति थेननं थेय्यं नकारस्स यकारं कत्वा, थेय्याय संवासको इमस्साति थेय्यसंवासको। एत्थ च न केवलं वस्सगणनादिकोयेव संवासो नाम होति, अथ खो थेय्याय लिङ्गगहणम्पि संवासोयेव नाम। तस्मा तस्स तिविधभावं दस्सेन्तो आह ‘‘तयो’’तिआदि। तत्थ लिङ्गं थेनेतीति लिङ्गथेनको, एसेव नयो इतरेसुपि। तमत्थं वित्थारेन्तो आह ‘‘तत्था’’तिआदि। तत्थ योति थेय्यसंवासको। लिङ्गमत्तस्सेवाति एत्थ मत्तसद्देन संवासादयो निवत्तेति।
विदेसन्ति अत्तनो देसतो वियोगं देसम्। विसद्दो हेत्थ वियोगत्थवाचको। अथ वा वि दूरं देसम्। विसद्दो हेत्थ दूरत्थवाचको। मुसाति अभूतत्थे दुतियन्तनिपातो, अभूतं वचनन्ति अत्थो। पटिबाहतीति अञ्ञे निवारेति। संवासथेनको नामाति एत्थ को संवासो नाम, ननु एककम्मादिकोति आह ‘‘भिक्खुवस्सगणनादिको’’तिआदि। भिक्खुवस्सगणनादिकोति आदिसद्देन यथावुड्ढं वन्दनसादियनं आसनपटिबाहनं उपोसथपवारणादीसु सन्दिस्सनन्ति इमानि सङ्गण्हाति। ‘‘किरियभेदो’’ति इमिना सं एकतो वसियति अनेनाति संवासोति वचनत्थेन किरियभेदो संवासो नामाति दस्सेति। इमस्मिं अत्थेति इमस्मिं वत्थुम्हि, इमस्मिं ठानेति अत्थो। इमिना पाराजिकादिट्ठाने पन एककम्मादिको संवासो नामाति दस्सेति।
‘‘लिङ्गस्स चेव संवासस्स चा’’ति इमिना उभयथेनकोति एत्थ उभयसरूपं दस्सेति।
एत्थाति थेय्यसंवासकट्ठाने। राज…पे॰… भयेहि वाति एत्थ भयसद्दो पच्चेकं योजेतब्बो। राजभयेन च दुब्भिक्खभयेन च कन्तारभयेन च रोगभयेन च वेरिभयेन चाति हि अत्थो। चीवरगहणत्थन्ति चीवराहरणत्थं, अयमेव वा पाठो। वासद्दो हेत्वत्थं वा सम्पदानत्थं वा सम्पिण्डेति। अयं गाथा विभत्तिया उप्पटिपाटित्ता भग्गरीतिसङ्खाता अलङ्कारदोसा न मुत्ता। लिङ्गन्ति समणलिङ्गम्। इधाति इमस्मिं सासने।
नाधिवासेतीति न सम्पटिच्छति। यावाति यत्तकं कालं, अयं पनेत्थ योजना – इध यो राज…पे॰… भयेन वा चीवरगहणत्थं वा लिङ्गं आदियति, सो सुद्धमानसो हुत्वा याव संवासं नाधिवासेति, ताव एसो ‘‘थेय्यसंवासको नामा’’ति न वुच्चतीति।
तत्राति तासु गाथासु। इधाति इमस्मिं सासने। एवन्ति लिङ्गे गहियमाने। तस्मिन्ति जने। अनोसरित्वावाति अनोक्कमित्वाव। लिङ्गं अपनेत्वाति सयं गहितं समणलिङ्गं विनासेत्वा। पब्बजितालयन्ति पब्बजितछायम्। पुब्बेति संवासथेनके।
सब्बपासण्डियभत्तानीति सब्बानि पासण्डं उद्दिस्स दिन्नानि भत्तानि।
सत्ते वहतीति सत्तवाहो। विरमितब्बन्ति वेरं, तं पवत्तेतीति वेरिको। कायेन परिहरितब्बानीति कायपरिहारियानि। तन्ति तुवम्। हीनायावत्तभावन्ति हीनाय गिहिभावाय आवत्तभावम्।
उप्पब्बजित्वाति पब्बजवियोगं कत्वा। तमत्थन्ति उप्पब्बजितसङ्खातमत्थम्। अस्साति महासामणेरस्स।
महन्तो वाति एत्थ वासद्दो गरहत्थो। पगेव दहरोति दस्सेति। अब्यत्तो होतीति योजना। सोति सामणेरो।
वच्छगोरक्खादीनीति एत्थ वच्छोति तरुणगोणो। सो हि मातुसन्तिके वसतीति वच्छो। मातुया वियोगकाले वा वस्सतीति वच्छोति वुच्चति। इमिना दम्मगवजरग्गवापि सामञ्ञतो गहिता। गो वुच्चति खेत्तभूमि। वच्छो च गो च वच्छगवा, तेसं रक्खनं वच्छगोरक्खो, सो आदि येसं कसिकम्मादीनन्ति वच्छगोरक्खादीनि। ‘‘सूपसम्पन्नो’’ति इमिना गहट्ठम्पि सचे उपसम्पादेति, सूपसम्पन्नोति दस्सेति। अनुपसम्पन्नकालेयेवाति सामणेरकालेयेव। विनयविनिच्छयेति विनये वुत्तस्स थेय्यसंवासकस्स विनिच्छये। थेय्यसंवासको होति लिङ्गस्स अपनीतत्ता।
थेय्यसंवासको न होति सलिङ्गे ठितत्ता। अयम्पि थेय्यसंवासको न होति कासाये सउस्साहत्ता। थेय्यसंवासको होति कासाये धुरस्स निक्खित्तत्ता।
थेय्यसंवासको न होति सलिङ्गे ठितत्ता। नेव थेय्यसंवासको होति कासाये सउस्साहत्ता। मेथुनसेवनादीहीतिआदिसद्देन पाणातिपातादयो सङ्गण्हाति। थेय्यसंवासको होति कासाये धुरस्स निक्खित्तत्ता। ओवट्टिकन्ति अधोवट्टेन करणम्। रक्खति तावाति ताव रक्खति वीमंसनेन निवासितत्ता। लिङ्गन्ति समणलिङ्गम्। थेय्यसंवासको होति गिहिलिङ्गस्स सम्पटिच्छितत्ता।
वीमंसति वा सम्पटिच्छति वा रक्खतियेव ओदातवत्थस्स अन्तोकासायभावतो। ‘‘भिक्खुनियापि एसेव नयो’’ति वुत्तमेवत्थं विभावेन्तो आह ‘‘सापी’’तिआदि।
वुड्ढपब्बजितो सामणेरोति सम्बन्धो। पाळियम्पीति पन्तियम्पि। सेनो मंसपेसिं गहेत्वा गच्छति विय भत्तपिण्डे पत्तं उपनामेत्वा गहेत्वा गच्छति। थेय्यसंवासको न होति वस्सानं अगणनत्ता।
४८. तित्थियपक्कन्तककथा
११०. पक्कमतीति पक्कन्तो, ‘‘पविट्ठो’’ति इमिना कमुधातुया पदविक्खेपत्थं दस्सेति, इच्छाकन्तिअत्थे निवत्तेति। सोति तित्थियपक्कन्तको। तत्राति तित्थियपक्कन्तके। उपसम्पन्नो भिक्खु गच्छतीति सम्बन्धो। तेसन्ति तित्थियानम्। ‘‘तित्थियो भविस्सामी’’ति पुब्बेव लद्धिगहितत्ता वुत्तं ‘‘लिङ्गे आदिन्नमत्ते’’ति। कुसचीरादीनीति एत्थ कुसो वुच्चति सलाका। चीरोति पन्ति, आवलीति अत्थो। कुसे रज्जुना आवुनित्वा कतो चीरो कुसचीरो, सो आदि येसं तानीति कुसचीरादीनि। आदिसद्देन फलकचीरादयो सङ्गण्हाति। कुसतिणेहि कतो चीरो कुसचीरोतिपि वदन्ति। नग्गोति अचेलको। आजीवकोति अचेलकवतमादाय जीवतीति आजीवको। तेसन्ति आजीवकानम्। ओवदितो हुत्वाति सम्बन्धो।
किन्ति किं वतम्। लुञ्चापेतीति अपनयापेति। मोरपिञ्छादीनीति एत्थ पिञ्छं वुच्चति पक्खो। सो हि पिञ्छति आकासे गच्छति अनेनाति पिञ्छन्ति वुच्चति। पिछि गतियन्ति धातुपाठो। मोरस्स पिञ्छं मोरपिञ्छं, तं आदि येसं तानीति मोरपिञ्छादीनि। आदिसद्देन उलूकपिञ्छादयो सङ्गण्हाति। याव न सम्पटिच्छतीति याव लद्धिं न सम्पटिच्छति। नन्ति वीमंसमानं भिक्खुम्। लद्धीति तित्थियलद्धि। रक्खतीति तित्थियपक्कन्तकतो रक्खति। लद्धिया अभावेन तित्थियपक्कन्तको न होतीति अधिप्पायो। अच्छिद्दचीवरोति एत्थ आकारो कोधत्थो, अड्डत्थो वा होति, छिद्दसद्दो दूसनत्थो होति। तस्मा आकोधेन अड्डेन वा छिद्दो दूसितोति अच्छिद्दोति अत्थो दट्ठब्बो। ‘‘अच्छिन्नो’’तिपि पाठो। अच्छिद्दं चीवरमेतस्साति अच्छिद्दचीवरो। तित्थायतनन्ति तित्थीनं निवासट्ठानं, तित्थियानं उपस्सयन्ति अत्थो।
४९. तिरच्छानगतवत्थु
१११. देवसम्पत्तिसदिसं इस्सरियसम्पत्तिं अनुभवन्तोपि सो नागो कस्मा नागयोनिया अट्टीयतीति आह ‘‘किञ्चापी’’तिआदि।
तत्थ किञ्चापि अनुभोतीति सम्बन्धो। किञ्चापिसद्दो हेत्थ सम्भावनाजोतको, पनसद्दो गरहत्थजोतको। कुसलविपाकेनाति अहेतुककुसलविपाकेन। तस्साति नागस्स। सजातियाति समानजातिया नागिया। उदकसञ्चारिमण्डूकभक्खन्ति उदके सञ्चरणसीलं मण्डूकसङ्खातं भक्खं पातुभवतीति योजना। सोति नागो। अट्टीयतीति अरमणं पीळियति। हरायतीति एत्थ हरेधातु लज्जनत्थोति आह ‘‘लज्जती’’ति। एकारन्तो धातु भूवादिगणिको (सद्दनीतिधातुमालायं १६ रकारन्तधातु)। जिगुच्छतीति एत्थ गुपधातुया कम्मं दस्सेन्तो आह ‘‘अत्तभाव’’न्ति। ‘‘तस्स भिक्खुनो’’तिपदस्स ‘‘निक्खन्ते’’तिपदेन योजितब्बत्ता भुम्मत्थे सामिवचनन्ति आह ‘‘तस्मिं भिक्खुस्मि’’न्ति। अथ वा तस्स भिक्खुनोति सामियोगत्ता ‘‘निक्खन्ते’’ति एत्थ भावत्थे मानपच्चयोति आह ‘‘निक्खमने’’ति। इमिना निक्खन्तेति एत्थ न अन्तपच्चयो, मानपच्चयस्सेव अन्तभावं कत्वा वुत्तोति दस्सेति। विस्सट्ठोति सतिविस्सज्जितो। तस्मिन्ति भिक्खुम्हि। कपिमिद्धवसेनेवाति कपिनो मिद्धवसेन एव। अथ वा कपिमिद्धवसेन निद्दायन्तो इव निद्दायन्तोति योजना। पटिनिपज्जीति पुन निपज्जि। विस्सरमकासीति एत्थ विसद्दो विरूपत्थजोतको, सरसद्दो सद्दवाचकोति दस्सेन्तो आह ‘‘विरूपं महासद्दमकासी’’ति।
‘‘अकारस्स लोपं कत्वा’’ति इमिना तुम्हे खोत्थाति एत्थ ‘‘तुम्हे खो अत्था’’ति पदविभागं कत्वा ओकारतो परस्स अकारस्स लोपं दस्सेति। ‘‘अकारस्सालोप’’न्तिपि पाठो। एवञ्हि सति अकारस्स अलोपं कत्वाति अत्थो दट्ठब्बो। इमिना ‘‘तुम्हे खो अत्था’’ति पदच्छेदं कत्वा अकारे परे ओकारस्स वकारं कत्वा तुम्हे ख्वत्था’’ति पाठो दस्सितो। कस्मा इमस्मिं धम्मविनये अविरूळ्हिधम्माति आह ‘‘झान…पे॰… अभब्बत्ता’’ति। ‘‘भवथा’’ति इमिना अत्थाति एत्थ असधातु सत्तत्थवाचको थविभत्तीति दस्सेति। सजातियाति एत्थ समाना जाति एतिस्साति सजातीति वुत्ते नागी एवाति आह ‘‘नागिया एवा’’ति। मनुस्सित्थिआदीति एत्थ आदिसद्देन तिरच्छानगतित्थीपेतित्थीदेवित्थियो सङ्गण्हाति। ‘‘द्वेमे भिक्खवे पच्चया’’ति देसना सावसेसदेसनाति दस्सेन्तो आह ‘‘एत्थ चा’’ति। एत्थाति तिरच्छानगतवत्थुम्हि। अभिण्हन्ति अभिक्खणं पुनप्पुनन्ति अत्थो।
तिरच्छानगतोति एत्थ किं अपायपरियापन्नो दुग्गतिअहेतुकपटिसन्धिकोवाधिप्पेतोति आह ‘‘नागो वा होतू’’तिआदि।
५०. मातुघातकादिवत्थुकथा
११२. निक्खन्तिन्ति एत्थ ‘‘इमस्स पापकम्मस्सा’’ति छट्ठीयोगत्ता भावत्थे तिपच्चयोति आह ‘‘निक्खमन’’न्ति। अपवाहनन्ति अपायपटिसन्धिवहनतो अपगमनम्। येनाति मनुस्सभूतेन येन जीविता वोरोपिताति सम्बन्धो। मनुस्सित्थिभूताति मनुस्सित्थी हुत्वा भूता, मनुस्सित्थीभावं वा भूता पत्ता। इमिना तिरच्छानगतित्थिआदयो निवत्तेति। ‘‘जनिका’’ति इमिना पोसावनिकमातादयो निवत्तेति। सयम्पीति एत्थ पिसद्दो न केवलं मातायेव, अथ खो पुत्तेनापीति दस्सेति। सताति सन्तेन। मनुस्सजातिकेनेव सता मनुस्सजातिको एव हुत्वा वोरोपिताति योजना। अनन्तरे भवे फलं निब्बत्तेतीति आनन्तरियं, मातुघातककम्मं, तेन जातिसामञ्ञम्पि अजनिकं घातेन्तो च जनिकम्पि जातिभेदं घातेन्तो च न अनन्तरिको होति, तस्स पब्बज्जा च उपसम्पदा च न वारिताति दस्सेन्तो आह ‘‘येन पना’’तिआदि। तत्थ पोसेति वद्धेतीति पोसापनिया, सा एव पोसावनिका पकारस्स वकारं, यकारस्स च ककारं कत्वा, पोसावनिका च सा माता चेति पोसावनिकमाता। अस्साति पुत्तस्स। इदं पदं पुब्बापरापेक्खम्। तत्थ पुब्बपदे भावसम्बन्धो, पच्छिमपदे सामिसम्बन्धो। सब्बथा एसेव नयो होतीति आह ‘‘सचेपी’’तिआदि। वेसियाति उपलक्खणवसेन वुत्तम्। याय कायचि इत्थिया पुत्तस्सापि गहेतब्बत्ता। ‘‘अयं मे पिता’’ति अजाननमेव हि पमाणम्। अनेनाति इमिना पुत्तेन। ‘‘पितुघातकोत्वेव सङ्ख्यं गच्छती’’ति इमिना मातुघातकेपि ‘‘अयं मे माता’’ति अजानित्वा घातेन्तोपि मातुघातकोत्वेव सङ्ख्यं गच्छतीति दस्सेति।
११४. सङ्खेपेन वुत्तमत्थं वित्थारेन दस्सेन्तो आह ‘‘मनुस्सजातियं ही’’तिआदि। अपब्बजितन्ति गिहिभूतम्। पब्बज्जा चस्साति एत्थ चसद्देन उपसम्पदापि वारिताति दस्सेति। अस्साति अरहन्तघातकस्स। अवसेसन्ति अरहन्ततो अवसेसम्। अस्साति अरियघातकस्स। आनन्तरियो न होति तिरच्छानगतत्ता पनस्स पब्बज्जा वारिताति अत्थो नेतब्बो। एत्थाति मातुघातकादिकम्मेसु। वधायाति तदत्थे चतुत्थीति आह ‘‘वधत्थाया’’ति। ‘‘मारेतु’’न्ति इमिना ‘‘वधत्थाया’’ति एत्थ हनधातु हिंसनत्थोति दस्सेति। ‘‘नीयन्ती’’ति इमिना ओनीयन्तीति एत्थ ओत्यूपसग्गो धात्वत्थानुवत्तकोति दस्सेति। यं पन वचनं वुत्तन्ति सम्बन्धो। तस्स वचनस्स अत्थोति योजना। ‘‘सचा च इति अयं निपातो वुत्तो’’ति इमिना भयपीळितत्ता च निरुत्तीसु अकुसलत्ता च दवाभणनेन रवाभणनेन अयं निपातो चोरेहि वुत्तोति दस्सेति। ‘‘सचे च इच्चेव वा पाठो’’ति इमिना तेहि तथा वुत्तेपि सङ्गीतिकाले वा पोत्थकारूळ्हकाले वा यथाभूतं सङ्गीतत्ता, पोत्थकारूळ्हत्ता च यथाभूतो पाठो अत्थीति दस्सेति। तत्थाति तेसु पदेसु। निद्धारणे भुम्मम्। तस्साति ‘‘सचज्ज मय’’न्ति पाठस्स। ‘‘सचे अज्ज मय’’न्ति इमिना एकारलोपसन्धिं दस्सेति। ‘‘सचेज्ज मय’’न्ति अकारलोपसन्धिनापि पाठो अत्थि।
११५. पकतत्तन्ति पकतिया सीलसङ्खातो अत्ता सभावो एतिस्साति पकतत्ता, तम्। कायसंसग्गेन भिक्खुनीनं पाराजिकत्ता वुत्तं ‘‘सीलविनासं पापेती’’ति। अनिच्छमानंयेव भिक्खुनिन्ति सम्बन्धो।
इच्छमानन्ति ओदातवत्थवसनं इच्छमानम्। यस्मा अभिक्खुनी होति, तस्मा भिक्खुनीदूसको न होतीति योजना। सीलविपन्नं भिक्खुनिन्ति सम्बन्धो।
यो देवदत्तो सङ्घं भिन्दति विय, भिन्दतीति योजना। उद्धम्मन्ति धम्मतो विरहितम्। उब्बिनयन्ति विनयतो विरहितम्। चतुन्नं कम्मानन्ति अपलोकनादीनं चतुन्नं कम्मानम्।
यो देवदत्तो लोहितं उप्पादेति विय, उप्पादेतीति योजना। दुट्ठचित्तेनाति एत्थ न यंकिञ्चि दुट्ठचित्तं दुट्ठचित्तं नाम, अथ खो वधकचित्तन्ति आह ‘‘वधकचित्तेना’’ति। सरीरेति सरीरब्भन्तरे। तथागतस्स हि अभेज्जकायत्ता परूपक्कमेन चम्मच्छेदं कत्वा लोहितस्स उप्पादनं नाम नत्थि। यो पन जीवको फासुं करोति विय, फासुं करोतीति योजना। लोहितञ्चाति पूतिलोहितञ्च।
५४. उभतोब्यञ्जनकवत्थुकथा
११६. उभतोब्यञ्जनकोति एत्थ बाहिरत्थसमासं दस्सेन्तो आह ‘‘इत्थिनिमित्तुप्पादनकम्मतो चा’’तिआदि। तत्थ ‘‘इत्थि…पे॰… कम्मतो चा’’ति इमिना उभयसरूपं दस्सेति। उभतो कम्मतो पवत्तन्ति पाठसेसो योजेतब्बो। ब्यञ्जनन्ति निमित्तम्। अस्साति जनस्स। करोतिपि कारेतिपीति एत्थ करधातुया सुद्धकम्मकारितकम्मानि दस्सेन्तो आह ‘‘पुरिसनिमित्तेना’’तिआदि। तत्थ ‘‘वीतिक्कम’’न्ति इमिना सुद्धकम्मं दस्सेति, ‘‘पर’’न्ति इमिना कारितकम्मं दस्सेति। समादपेत्वाति उय्योजेत्वा। तस्स दुविधभावं दस्सेन्तो आह ‘‘दुविधो’’तिआदि। तत्थ इत्थिभावेन लक्खितो उभतोब्यञ्जनको इत्थिउभतोब्यञ्जनको। एस नयो इतरत्थापि।
तत्थाति दुविधेसु उभतोब्यञ्जनकेसु। इत्थिनिमित्तन्ति इत्थिया अङ्गजातम्। एसेव नयो ‘‘पुरिसनिमित्त’’न्ति एत्थापि। पाकटं पटिच्छन्नन्ति सभावतो पाकटं पटिच्छन्नम्। पुन पटिच्छन्नं पाकटन्ति रागवसेन पटिच्छन्नं पाकटम्। परं गण्हापेतीति परमेव गण्हापेतीति अत्थो। इदन्ति कारणम्। एतेसन्ति द्विन्नं उभतोब्यञ्जनकानम्। कुरुन्दियं पन वुत्तं, किं वुत्तन्ति योजना। तत्थाति उभतोब्यञ्जनके। विचारणक्कमोति वीमंसनानुक्कमो। ‘‘तत्थ विचारक्कमो’’तिपि पाठो। विचारणक्कमो धम्मसङ्गहट्ठकथाय वेदितब्बो, इध पन किं वेदितब्बन्ति आह ‘‘इदमिध वेदितब्ब’’न्ति। तत्थ इदन्ति नपब्बज्जूपसम्पदकारणम्। इधाति इमिस्सं विनयट्ठकथायम्।
५५. अनुपज्झायकादिवत्थुकथा
११७. तेन खो पन समयेनाति एत्थ तसद्दस्स अनियमनिद्देसभावं दस्सेन्तो आह ‘‘येन समयेना’’ति। सिक्खापदं अपञ्ञत्तं होतीति ‘‘न भिक्खवे अनुपज्झायको उपसम्पादेतब्बो’’ति सिक्खापदं अपञ्ञत्तं होति। ‘‘उपज्झायविरहित’’न्ति इमिना अनुपज्झायकन्ति एत्थ अकारस्स विरहत्थं दस्सेति। उपज्झायविरहितं उपसम्पदापेक्खन्ति सम्बन्धो। ‘‘एव’’न्तिआदिना दोसं दस्सेति। उपज्झं अगाहापेत्वाति ‘‘उपज्झायो मे भन्ते होही’’ति (महाव॰ ६५; महाव॰ अट्ठ॰ ६४) उपज्झं अगाहापेत्वा। उपसम्पादेन्तस्स कारकसङ्घस्साति योजना। कम्मं पनाति उपसम्पदकम्मं पन। ‘‘एसेव नयो’’ति इमिना उपसम्पादेन्तस्स आपत्ति, कम्मं पन न कुप्पतीति वचनं अतिदिसति।
५६. अपत्तकादिवत्थुकथा
११८. यो पिण्डो हत्थेसु लब्भतीति योजना। तदत्थायाति तस्स पिण्डस्स अत्थाय। सेय्यथापि तित्थियाति एत्थ सेय्यथापिसद्दो उपमत्थो, तित्थियसद्दो आजीवकनामके तित्थिये होतीति दस्सेन्तो आह ‘‘यथापि आजीवकनामका तित्थिया’’ति। तस्मा आजीवकसङ्खाते तित्थिये उपमं कत्वा उज्झायन्तीति आह ‘‘सूपब्यञ्जनेही’’तिआदि। हीति सच्चं, यस्मा वा। तेति आजीवका। कम्मं पन न कुप्पतीति पत्तचीवरेसु असन्तेसुपि कम्मवाचाय ‘‘परिपुण्णस्स पत्तचीवर’’न्ति परिकित्तितत्ता कम्मं न कुप्पतीति अधिप्पायो।
याचितकेनाति एत्थ याचितो हुत्वा गहितो याचितकोति दस्सेन्तो आह ‘‘याचित्वा गहितेना’’ति। ‘‘ईदिसेन ही’’तिआदिना दोसं दस्सेति। तस्माति यस्मा आपत्ति होति, तस्मा। तस्साति उपसम्पदापेक्खस्स। निरपेक्खेहि आचरियुपज्झायादीहीति योजना। निस्सज्जित्वाति ब्रह्मदेय्येन निस्सज्जित्वा। अनधिट्ठानुपगानं पत्तचीवरानं अपत्तचीवरत्ता वुत्तं ‘‘अधिट्ठानुपगं पत्तचीवर’’न्ति। पण्डुपलासन्ति समणुद्देसभावापेक्खम्। सो हि रूळ्हिवसेन पण्डुपलासोति वुच्चति। अथ वा यथा पण्डुपलासो न हरितो, नापि सुक्खो होति, एवं सोपि पब्बजापेक्खो न गिही होति, नापि सामणेरो, तस्मा समणुद्देसभावापेक्खो ‘‘पण्डुपलासो’’ति वुच्चति।
वसन्तस्स पण्डुपलासस्साति सम्बन्धो। अनामट्ठपिण्डपातन्ति भिक्खूहि अनामसितब्बग्गं पिण्डपातम्। सामणेरभागसमकोति सामणेरेहि लद्धेन भागेन समं पवत्तो। अस्साति पण्डुपलासस्स। सामणेरस्स सब्बं पटिजग्गनकम्मं कातुं वट्टति विय, अस्स कातुं वट्टतीति योजना।
५७. हत्थच्छिन्नादिवत्थुकथा
११९. हत्थच्छिन्नादिवत्थूसु हत्था छिन्ना यस्साति हत्थच्छिन्नोतिआदिवचनत्थं दस्सेन्तो आह ‘‘यस्सा’’तिआदि। मणिबन्धेति पकोट्ठन्ते। सो हि यस्मा एत्थ मणिसङ्खातं अलङ्कारविकतिं बन्धति, तस्मा मणिबन्धोति वुच्चति। कप्परेति कपोणियम्। सा हि परेसं पिट्ठीसु कपति हिंसति अनेनाति ‘‘कप्परो’’ति वुच्चति। यस्स हत्था छिन्ना होन्ति, अयं हत्थच्छिन्नो नामाति योजना। एसेव नयो सेसेसुपि। एको वा पादोति योजना। हेट्ठा ‘‘एको वा द्वे वा हत्था’’ति एत्थापि एसेव नयो। चतूसु हत्थपादेसु द्वे वाति एको हत्थो, एको पादोति द्वे वा। कण्णाति सद्दग्गहा। ते हि कण्णति सवति एतेहीति कण्णाति वुच्चन्ति। कण्णाबद्धेति कण्णच्छिद्दस्स आबद्धे। सङ्घाटेतुन्ति सङ्घटनं कातुं, आबन्धनं कातुन्ति अत्थो। अजपदकेति अजपदसण्ठाने ठाने। नासाति घानानि। तानि हि नासति अब्यत्तसद्दं करोति एताहीति नासाति वुच्चन्ति। नासिकाति नासायेव। सण्ठापेतुन्ति सुट्ठु ठपेतुं, पकतिया ठपेतुन्ति अत्थो। नखसेसन्ति नखोयेव सेसो छिन्नङ्गुलितोति नखसेसो, तम्। अग्गे पुरे उट्ठहतीति अङ्गुट्ठो। ‘‘वुत्तनयेनेवा’’ति इमिना ‘‘नखसेसं अदस्सेत्वा’’ति वचनं अतिदिसति। कण्डरनामकाति महासिरनामका। ते हि कं सरीरं धारेन्तीति कण्डराति वुच्चन्ति धकारस्स डकारं कत्वा। येसूति कण्डरेसु, निद्धारणे भुम्मम्।
यस्स वग्गुलिपक्खका विय अङ्गुलियो सम्बन्धो होन्ति, अयं फणहत्थको नामाति योजना। एतन्ति फणहत्थकम्। छळङ्गुलादयोपि फणहत्थकेयेव सङ्गहेतब्बाति आह ‘‘यस्सपि छ अङ्गुलियो’’तिआदि। यस्सपि छ अङ्गुलियो होन्ति, अयम्पि फणहत्थको नाम उपचारेन।
खुज्जोति एत्थ खुज्जो सरीरो यस्सत्थीति खुज्जोति वचनत्थं दस्सेन्तो आह ‘‘खुज्जसरीरो’’ति। कस्मा खुज्जोति आह ‘‘उरस्स वा’’तिआदि। यस्स पन वङ्कं, अयम्पि खुज्जो नामाति योजना। वङ्कन्ति च कुटिलम्। हीति सच्चं, यस्मा वा। ब्रह्मुजुगत्तोति उजुं गत्तं उजुगत्तं, ब्रह्मुनो उजुगत्तं विय उजुगत्तं इमस्स महापुरिसस्साति ब्रह्मुजुगत्तो, महापुरिसो।
संखेपेन वुत्तमत्थं वित्थारेन दस्सेन्तो आह ‘‘जङ्घवामनस्स ही’’तिआदि। येसन्ति उभिन्नं कायानम्। भूतानन्ति अमनुस्सानं पिसाचकपेतानम्। अत्तभावो होति वियाति योजना। परिवटुमोति परिसमन्ततो वट्टुलसरीरो।
गलगण्डीति एत्थ गले गण्डो यस्सत्थीति गलगण्डीति वचनत्थं दस्सेन्तो आह ‘‘यस्सा’’तिआदि। एतन्ति ‘‘गलगण्डी’’ति एतं वचनम्। तत्थाति गलगण्डिपब्बाजने। यन्ति वचनम्।
सिपदीति एत्थ सिथिलं पदं इमस्साति सिपदीति वुत्ते भारपादोयेव गहेतब्बोति आह ‘‘भारपादो वुच्चती’’ति। भारं पादं यस्साति भारपादो। एते द्वे थूलपादरोगीसु वत्तन्तीति दट्ठब्बम्। सञ्जातपिळकोति सञ्जातफोटो। उपनाहन्ति भुसं बन्धनम्। उदकआवाटेति उदकेन पुण्णायं कासुयम्। उदकवालिकायाति उदकतिन्तेन मरुना। यथा सिरा पञ्ञायन्ति, एवं मिलापेतुन्ति योजना। ईदिसन्ति सिरापञ्ञायनजङ्घतेलनाळिकसभावम्। तथाति यथा पब्बज्जाकाले करोति, तथा कत्वाति अत्थो।
पापरोगीति एत्थ पापरोगस्स सरूपं दस्सेन्तो आह ‘‘अरिस’’इतिआदि। तत्थ अरिसो च भगन्दरो च पित्तञ्च सेम्हो च कासो च सोसो चाति द्वन्दो, ते आदयो येसं तेति अरिस…पे॰… सोसादयो। आदिसद्देन हेट्ठा वुत्ते आबाधे सङ्गण्हाति। तत्थ पित्तसेम्हसद्देहि तंसमुट्ठानो रोगो गहेतब्बो। ‘‘निच्चातुरो’’ति इमिना पापरोगीति एत्थ मन्तुत्थे पवत्तस्स ईपच्चयस्स निच्चयोगत्थं दस्सेति।
परिसदूसनोति एत्थ इतिसद्दो नामपरियायो, परिसदूसनो नामाति हि अत्थो। यो अत्तनो विरूपताय परिसं दूसेति, अयं परिसदूसनो नामाति योजना। छसरीरदोसं आदिं कत्वा परिसदूसनभावं वित्थारेन्तो आह ‘‘अतिदीघो वा’’तिआदि। अतिदीघो वाति एत्थ न केवलं परेसं द्वङ्गुलादिमत्तदीघो, अथ खो दिगुणादिदीघोवाधिप्पेतोति आह ‘‘अञ्ञेस’’न्तिआदि। नाभिपदेसोति अत्तनो नाभिपदेसो। यथा हि अतिदीघे परवचनेन अतिदीघस्स सरूपं वेदितब्बं, तथा अतिरस्सादीसुपि अतिरस्ससरूपन्ति दट्ठब्बम्। महोदरोति महाउदरो। कप्पसीसो वाति हत्थिसीसो विय युगसीसो वा। कप्पसद्दो हेत्थ युगत्थवाचको। कण्णिककेसो वाति कण्णिकसदिसेहि केसेहि समन्नागतो। ‘‘जातिपलितेही’’ति इमिना जरावातेन पहतं पलितं निवत्तेति। पकतितम्बकेसोति एत्थ पकतिसद्देन केनचि पयोगेन तम्बकेसं निवत्तेति। आवट्टसीसोति पुनप्पुनं वट्टतीति आवट्टो, केसावट्टो, सो एतस्स सीसे अत्थीति आवट्टसीसो। उद्धग्गेहीति उद्धं कोटीहि। जालबद्धेन वियाति जालेन बद्धेन इव।
सम्बद्धभमुको वाति अञ्ञमञ्ञसम्बद्धभमुको वा। मक्कटभमुकोति मक्कटस्स भमु विय भमु एतस्साति मक्कटभमुको। वासिकोणेनाति तच्छनीकोटिया। विसमचक्कलोति एत्थ चक्काकारेन लाति पवत्तति, चक्काकारं वा लाति गण्हातीति चक्कलो। केकरोति वलिरो। सो हि कुच्छितं करोतीति केकरोति वुच्चति। कक्कटस्सेवाति कक्कटस्स इव। मूसिककण्णोति आखुकण्णो। जटुककण्णोति वग्गुलिकण्णो। अविद्धकण्णोति अच्छिद्दकण्णो। हीति सच्चं, यस्मा वा। सोति अविद्धकण्णो। कण्णे भगन्दरो एतस्साति कण्णभगन्दरो, सोयेव कण्णभगन्दरिको। गण्डो कण्णे एतस्साति गण्डकण्णो। पग्घरितपुब्बेनाति पग्घरितपूयेन। टङ्कितो कण्णो यस्साति टङ्कितकण्णो। गोभत्तनाळिकायाति गुन्नं भत्तपानत्थं कताय नाळिकाय। बिळारक्खि विय अतिपिङ्गलं अक्खि एतस्साति अतिपिङ्गलक्खि। मधुवण्णो विय पिङ्गलं अक्खि एतस्साति मधुपिङ्गलक्खि। निप्पखुमक्खीति एत्थ पखुमं वुच्चति अक्खम्हि जातं लोमम्। तञ्हि अक्खिनो पक्खद्वये जातत्ता पखुमन्ति वुच्चति। नत्थि पखुमं अक्खिम्हि एतस्साति निप्पखुमक्खि। अस्सुपग्घरणं अक्खिम्हा एतस्साति अस्सुपग्घरणक्खि। पुप्फं सञ्जातं यस्स अक्खिनोति पुप्फितम्। पुप्फितं अक्खि यस्साति पुप्फितक्खि। अक्खिपाकेनाति अक्खिनो दलपरियन्तेसु पच्चनकेन रोगेन।
चिपिटनासिकोति अनुन्नतनासिको। सुकतुण्डसदिसायाति सुवानं मुखेन सदिसाय।
पटङ्गमण्डूकस्सेवाति पटङ्गनामकस्स मण्डूकस्स मुखनिमित्तं इव मुखनिमित्तंयेवाति योजना। उक्खलिमुखवट्टिसदिसेहीति उक्खलिया मुखवट्टिना सदिसेहि। भेरिचम्मसदिसेहीति भेरिया मुखे नहितचम्मेन सदिसेहि। एळमुखोति एळाय निच्चपग्घरितं मुखमेतस्सेति एळमुखो। उप्पक्कमुखोति उप्पक्कं कुथिकं मुखमेतस्साति उप्पक्कमुखो। सङ्खतुण्डकोति सङ्खस्स तुण्डेन सदिसो ओट्ठो एतस्साति सङ्खतुण्डको।
अट्ठकदन्तसदिसेहीति अट्ठकनामकस्स नङ्गलस्स दन्तेहि सदिसेहि। दन्ते पिदहितुन्ति सम्बन्धो। दन्तन्तरेति दन्तविवरे, दन्तमज्झे वा। कलन्दकदन्तो वियाति काळकानं दन्तो विय।
महाहनुकोति महन्तो हनु एतस्साति महाहनुको। चिपिटहनुकोति अनुन्नतहनुको। निम्मस्सुदाठिकोति नत्थि मस्सु च दाठि च एतस्साति निम्मस्सुदाठिको। भट्ठअंसकूटोति भट्ठो पतितो अंसकूटो इमस्साति भट्ठअंसकूटो। गोधागत्तोति गोधाय गत्तं विय गत्तं इमस्साति गोधागत्तो । सब्बंपेतन्ति सब्बम्पि एतं ‘‘कच्छुगत्तो’’तिआदिवचनम्। एत्थाति ‘‘कच्छुगत्तो’’तिआदिवचने। विनिच्छयो वेदितब्बोति योजना।
भट्ठकटिकोति भट्ठा पन्ना कटि एतस्साति भट्ठकटिको। अच्चुग्गतेहि आनिसदमंसेहीति सम्बन्धो। वातण्डिकोति वातेन पूरितो अण्डकोसो एतस्साति वातण्डिको। सङ्घट्टनजाणुकोति अन्तो नतत्ता अञ्ञमञ्ञं सङ्घट्टनं जाणु एतस्साति सङ्घट्टनजाणुको। विकटोति तिरियगमनपादो। उपड्ढपिण्डिकस्स अत्थं सह भेदेन दस्सेन्तो आह ‘‘सो दुविधो’’तिआदि। तत्थ दुविधो सो उपड्ढपिण्डिको समन्नागतोति योजना। अथ वा सो उपड्ढपिण्डिको हेट्ठा ओरूळ्हाहि महन्तीहि जङ्घपिण्डिकाहि समन्नागतो वा उपरि आरूळ्हाहि महन्तीहि जङ्घपिण्डिकाहि समन्नागतो वाति दुविधोति योजना। पिट्ठिकपादोति पिट्ठियं उट्ठितो पादो एतस्साति पिट्ठिकपादो। गण्डिकङ्गुलि वाति गण्डेन उट्ठितो अङ्गुलि एतस्साति गण्डिकङ्गुलि। सब्बोपेसाति एस सब्बोपि जनो। परिसं दूसेतीति परिसदूसनो।
पुब्बादीहीतिआदिसद्देन चक्खुपसादस्स अन्तरायकरानि अञ्ञानिपि वत्थूनि गहेतब्बानि। द्वीहि वा अक्खीहि, एकेन वा अक्खिनाति योजना। उभयम्पीति द्विन्नं अट्ठकथाचरियानं उभयम्पि वचनम्। पाळियं ‘‘अन्धं पब्बाजेन्ती’’ति अवत्वा ‘‘काणं पब्बाजेन्ती’’ति वुत्तत्ता ‘‘परियायेना’’ति वुत्तम्। महाअट्ठकथायञ्हि ‘‘जच्चन्धो’’ति इमिना द्वेअक्खिकाणं सन्धाय वुत्तम्। कुणीति कुणनं संकोचनं कुणं, तमेतस्सत्थीति कुणी। खञ्जोति खञ्जति गतिवेकल्लभावेन पवत्ततीति खञ्जो। कुण्डपादकोति एत्थ कुण्डोति खञ्जस्सेव नामम्। खञ्जो हि कुडति गमनं पटिहनतीति कुण्डोति वुच्चति। कस्मा कुण्डपादको? कस्मा पिट्ठिपादमज्झेन चङ्कमन्तोति आह ‘‘मज्झे संकुटितपादत्ता’’ति। इमिना हि कुण्डपादस्स च पिट्ठिपादमज्झेन चङ्कमनस्स च हेतुं दस्सेति। एसेव नयो अनन्तरवाक्येपि। सब्बोपेसाति एस सब्बोपि जनो।
पक्खहतोति एत्थ एको पक्खो हतो विनासो एतस्साति पक्खहतोति अत्थं दस्सेन्तो आह ‘‘एको हत्थो वा’’तिआदि। ‘‘पक्खपातो’’तिपि पाठो, सो अपाठोयेव। पक्खसद्दो हि कोट्ठासवाचको, न पङ्गुलपरियायो, पीठसब्बी वुच्चतीति पीठेन सब्बति गच्छति सीलेनाति पीठसब्बी वुच्चति। ‘‘जिण्णभावेन दुब्बलो’’ति इमिना जीरणं जरा, ताय दुब्बलो जरादुब्बलोति वचनत्थं दस्सेति। बलवा होतीति आगन्तुकरोगानमभावेन बलवा होति, ‘‘वचीभेदो नप्पवत्तती’’ति इमिना मुखमत्तमेव गच्छति पवत्तति, न वचीभेदो एत्थ जनेति मूगोति दस्सेति। यस्स वचीभेदो न पवत्तति, अयं मूगो नामाति योजना। मम्मनन्ति खलितवचनम्। यो एकमेव अक्खरं चतुपञ्चक्खत्तुं वदति, तस्सेतमधिवचनम्।
बधीरोति सुतिहीनो। सो हि हननं सोतपसादस्स नासनं वधो, तं ईरति गच्छतीति बधीरोति वुच्चति। यो सब्बेन सब्बं न सुणाति, अयं बधीरो नामाति योजना। इमिना नट्ठपसादतं दस्सेति । उभयदोसवसेनाति उपलक्खणवसेन वुत्तं अन्धमूगबधिरपब्बाजने तिदोसवसेनपि वुत्तत्ता। तेति हत्थच्छिन्नादयो द्वत्तिंसजने। ओसारणं अपत्तो पुग्गलो अत्थि, तं पुग्गलं सङ्घो ओसारेति चेति योजना। ओसारेतीति सङ्घे पवेसेति।
५८. अलज्जीनिस्सयवत्थुकथा
१२०. ‘‘अलज्जीनं ओवाद’’न्ति पाठसेसेन योजिते साम्यत्थे सामिवचनम्पि युज्जतेव। तं नयं अदस्सेत्वा ‘‘उपयोगत्थे सामिवचन’’न्ति वुत्तम्। ‘‘भिक्खूहि सभागत’’न्ति इमिना भिक्खूहि समानो सीलादिगुणसङ्खातो भागो इमस्साति भिक्खुसभागो, तस्स भावो भिक्खुसभागतन्ति वचनत्थं दस्सेति। ‘‘लज्जिभाव’’न्ति इमिना भावपच्चयस्स सरूपं दस्सेति। नवट्ठानन्ति अभिनवट्ठानम्। गतेन भिक्खुनाति सम्बन्धो।
थेरोति निस्सयदायको थेरो। गहेतुकामोति निस्सयं गहेतुकामो। आचारन्ति निस्सयपटिपन्नस्स आचारम्। तदहेवाति तस्मिं गतअहनि एव। आभोगस्स कतत्ता, अरुणुग्गमनस्स च अजाननत्ता वुत्तं ‘‘अनापत्ती’’ति। अरुणुग्गमनं अजानन्तोपि आभोगस्स अकतत्ता वुत्तं ‘‘अरुणुग्गमने दुक्कट’’न्ति। ‘‘द्वे तीणि दिवसानी’’ति पदेन चतु पञ्च छ दिवसानिपि गहेतब्बानि लक्खणहारनयेन अनिस्सितेन वसितब्बभावेन समानफलत्ता। तेनाह ‘‘सत्ताहं वसिस्सामी’’ति। लद्धपरिहारोति लद्धो परिहारो आपत्तिअपनयनं येनाति लद्धपरिहारो।
५९. गमिकादिनिस्सयवत्थुकथा
१२१. ‘‘करणीयनिस्सयो’’ति इमिना निस्सयगहणं निस्सयो उत्तरपदलोपवसेन, सो करणीयो इमस्साति निस्सयकरणीयोति विसेसनपरनिपातभावं दस्सेति। निस्सयं अलभमानेनाति एत्थ किं निस्सयस्स अलभनं नामाति आह ‘‘अत्तना’’तिआदि। वुत्थपुब्बन्ति वसितपुब्बम्। एकरत्तं वसन्तेनापीति पिसद्दो द्विरत्तादिके का नाम कथाति दस्सेति। विस्समन्तो वा सत्थं परियेसन्तो वा हुत्वाति योजना। नावाय गच्छन्तस्साति नावाय अद्धानमग्गं पटिपन्नस्स।
याचियमानेनाति एत्थ बहुकत्तुपसङ्गत्ता वुत्तं ‘‘तेन गिलानेना’’ति। ‘‘मानेना’’ति इमिना याचितुमसक्कुणेय्यतादीनि निवत्तेति।
फासु होतीति एत्थ आवाससप्पायादिवसेन फासु होतीति आसङ्का भवेय्याति आह ‘‘समथविपस्सनानं पटिलाभवसेना’’ति। हीति सच्चम्। इमं परिहारन्ति इमं फासुविहारपरिहारम्। थामगताय विपस्सनायाति योजना। समथो वा तरुणो होतीति योजना। एतस्सेवाति तरुणसमथविपस्सनिकस्सेव भिक्खुनो। तस्स निस्सायाति एत्थ तस्स ओवादं निस्सायाति योजना। अथ वा उपयोगत्थे सामिवचनम्। तं निस्सयदायकं निस्सायाति हि अत्थो। यत्तको कालो आसळ्हीपुण्णमा अत्थि, तत्तकं कालन्ति योजना। ‘‘आसळ्हीपुण्णमा’’ति एत्थ ‘‘यावा’’ति निपातपयोगत्ता अभिविधिअवझत्थे निस्सक्कवचनं दट्ठब्बम्। यत्थाति यस्मिं ठाने।
१२२. पाळियं गोत्तेनपीति एत्थ पिसद्देन न केवलं नामेनेव, अथ खो गोत्तेनपि सावेतुन्ति दस्सेति। तस्मा ‘‘आयस्मतो पिप्पलिस्सा’’ति नामं सावेत्वातिपि ‘‘आयस्मतो महाकस्सपस्सा’’ति गोत्तं सावेत्वापि अनुसावेतब्बम्। तेन वुत्तं ‘‘महाकस्सपस्सा’’तिआदि। इमिना ‘‘कोनामो ते उपज्झायो? उपज्झायो मे भन्ते आयस्मा महाकस्सपो नामा’’तिआदीसु गोत्तम्पि नामेनेव सङ्गहितन्ति सिद्धं होति।
१२३. एकानुसावनेति पदस्स समानाधिकरणबाहिरत्थसमासभावं निवत्तेन्तो आह ‘‘एकतो अनुसावने’’ति। तत्थ एकतोति एकक्खणे, एकपहारेन वा। वक्खति हि ‘‘एकक्खणे’’ति च ‘‘एकपहारेनेवा’’ति च। इमिना एकतो अनुसावनमेतेसन्ति एकानुसावनाति असमानाधिकरणबाहिरत्थसमासं दस्सेति। एकेनाति एकेन अनुसावनाचरियेन। एकस्साति एकस्स उपसम्पदापेक्खस्स। ‘‘एकक्खणे’’ति इमिना ‘‘एकतो’’ति पदस्स अत्थं दस्सेति। ‘‘उपसम्पादेतु’’न्ति द्विन्नं उपसम्पदापेक्खानं उपसम्पादेतुम्।
पुरिमनयेनेवाति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेनेव। एकतो अनुसावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन अञ्ञस्स, इतरेन इतरस्सा’’ति एवं तीहि आचरियेहि तिण्णं उपसम्पदापेक्खानं एकक्खणे अनुसावने कातुम्। तञ्च खोति एत्थ तसद्दस्स ‘‘अनुसावने कातु’’न्ति पदस्सेव अत्थविसयतं दस्सेतुं वुत्तं ‘‘अनुसावनकिरिय’’न्ति। द्वे वा तयो वाति एत्थ वासद्दो अनियमविकप्पत्थो। सचे एकेनाचरियेन द्वे अनुसावेति, ‘‘अयं बुद्धरक्खितो च अयं धम्मरक्खितो चा’’ति अनुसावेतब्बा। सचे तयो अनुसावेति, ‘‘अयं बुद्धरक्खितो च अयं धम्मरक्खितो च अयं सङ्घरक्खितो चा’’ति अनुसावेतब्बा। यथा एकेनाचरियेन द्वे वा तयो वा एकतो अनुसावेतब्बा, एवं द्वीहि वा तीहि वा आचरियेहि एको अनुसावेतब्बोतिपि वदन्ति। एकेन उपज्झायेन करणभूतेन, एको उपज्झायो हुत्वाति वा अत्थो। ‘‘एकपहारेनेवा’’ति इमिना ‘‘एकतो’’ति पदस्स अत्थं दस्सेति। द्वे तिस्सो कम्मवाचाति द्वीहि आचरियेहि द्वे, तीहि आचरियेहि तिस्सो कम्मवाचा। एकेन उपज्झायेन अनुसावने एको वा द्वे वा तयो वा आचरिया वट्टन्ति, नानुपज्झायेन अनुसावने पन नानाचरिया एव वट्टन्तीति दस्सेन्तो आह ‘‘सचे पना’’तिआदि। तिस्सत्थेरोति कम्मवाचाचरियभूतो तिस्सत्थेरो । सुमनत्थेरस्साति उपज्झायभूतस्स सुमनत्थेरस्स। इदन्ति नानुपज्झायेन एकस्साचरियस्सानुसावनम्। एस पटिक्खेपोति ‘‘न त्वेव नानुपज्झायेना’’ति एसो पटिक्खेपो।
६३. उपसम्पदाविधिकथा
१२६. तं उपज्झन्ति तं उपज्झायम्। ‘‘उपज्झा’’ति च ‘‘उपज्झायो’’ति च हि अत्थतो एकं, ब्यञ्जनमेव नानं यथा ‘‘सभा सभाय’’न्ति। एत्थ उपज्झासद्दो राजादिगणो (रुपसिद्धि ५९९ सुत्ते; सद्दनीति ११४० सुत्ते), उपज्झायसद्दो पुरिसादिगणो। सभासद्दो इत्थिलिङ्गो, सभायसद्दो पुल्लिङ्गो वा नपुंसकलिङ्गो वा। ‘‘वित्थायन्ती’’ति सद्दो नामधातूति आह ‘‘वित्थद्धगत्ता होन्ती’’ति। वित्थसद्दो हि दब्बवाचकत्ता नामसद्दो, विकारेन थद्धो गत्तो एतेसन्ति वित्था, द्धकारस्स लोपं कत्वा, ततो आयपच्चयो होति। यन्ति यं अन्तरायजातम्। तव सरीरेति तुय्हं काये। ‘‘निब्बत्त’’न्ति इमिना ‘‘जात’’न्ति एत्थ जनधातुया जननत्थं दस्सेति, ‘‘विज्जमान’’न्ति इमिना जनीधातुया पातुभावत्थं दस्सेति। सन्तन्ति संविज्जमानम्। इतिआदि कथेतब्बन्ति योजना।
६४. चत्तारोनिस्सयादिकथा
१२८. उपसम्पन्नसमनन्तरमेवाति उपसम्पन्नो हुत्वा समनन्तरमेव, न कालन्तरेति अत्थो। एकपोरिसाति एत्थ पोरिससद्दो उपरि वित्थते भुजपमाणे च पोसपमाणे च वत्तति। पुरिसस्स पमाणा पोरिसा, पमाणत्थे णपच्चयो। छायाति आतपाभावो। मेतब्बाति पमेतब्बा। ‘‘वस्सानो’’तिआदि ‘‘उतुपमाणं आचिक्खितब्ब’’न्ति एत्थ आचिक्खणाकारदस्सनम्। उतुनो पमाणन्ति अत्थं निवारेन्तो आह ‘‘एत्थ चा’’तिआदि। अरति पुनप्पुनं गच्छतीति उतु , पमियति संवच्छरो परिच्छिज्जियति अनेनाति पमाणम्। यत्तकेहि दिवसेहि अपरिपुण्णोति सम्बन्धो। यस्साति दिवसभागस्स। यो उतु अपरिपुण्णो, तस्स उतुनोति पाठसेसो योजेतब्बो। ‘‘उतुपमाणं आचिक्खितब्बं, दिवसभागो आचिक्खितब्बो’’ति पदानं अपरम्पि अत्थविकप्पं दस्सेन्तो आह ‘‘अथ वा’’तिआदि। तत्थ अयं नाम उतूति अयं उतु वस्सानो नामाति वा हेमन्तो नामाति वा गिम्हो नामाति वा। पुब्बन्होति अहस्स पुब्बो पुब्बन्हो। तत्थ पच्छिमनयोव पासंसतरो। कस्मा? पुरिमनये उतुपरिपुण्णे दिवसभागाचिक्खणस्स अभावा, पच्छिमनये पन परिपुण्णं वा अपरिपुण्णं वा उतुपमाणं आचिक्खितब्बम्। उपसम्पन्नदिवसभागोव ‘‘पुब्बन्हो’’ति वा ‘‘सायन्हो’’ति वा आचिक्खितब्बो। संगीतीति एत्थ सं एकतो कत्वा गायितब्बा कथेतब्बाति संगीतीति वचनत्थं दस्सेन्तो आह ‘‘इदमेव सब्बं एकतो कत्वा’’तिआदि। तत्थ किन्ति किं उतुम्। इदं नामाति इदं नाम उतुम्। वदेय्यासीति आगन्तुकानं वुड्ढनवकभावादिञापनत्थं कथेय्यासि।
१२९. दुतियन्ति सहायं भिक्खुं वा सामणेरं वा पुरिसं वा। अकरणीयानीति उपसम्पन्नेहि अकत्तब्बानि। पण्डुपलासोति एत्थ पण्डूति सेतपीतमिस्सो वण्णो, पलाससद्दो पण्णवाचको, न हरितवाचको, नापि किंसुकदुमवाचकोति दस्सेन्तो आह ‘‘पण्डुवण्णो पण्णो’’ति। पण्डुपलासोति समासोपि ब्यासोपि युत्तोयेव। समासकाले पण्डु यस्सत्थीति पण्डु, सोयेव पलासो पण्डुपलासोति कातब्बो। पुप्फफलादिं बन्धतीति बन्धनन्ति वचनत्थेन बन्धनसद्दो वण्टपरियायोति आह ‘‘वण्टतो’’ति। पुथुसिलाति (म॰ नि॰ अट्ठ॰ ३.६०) एत्थ पुथुसद्दो महन्तपरियायोति आह ‘‘महासिला’’ति।
१३०. तस्साति उक्खेपनीयकम्मारहस्स भिक्खुनो। सामग्गीति सङ्घसामग्गी। तेनाति उक्खेपनीयकम्मारहेन भिक्खुना। सम्भोगेति आमिसेन च धम्मेन च सम्भोगहेतु। एत्थ सहसेय्यापि सङ्गहिता आपत्तिभावतो। अनापत्तीति अनुक्खित्तकभावतो पाचित्तियापत्तिया अनापत्ति, अलज्जिलक्खणाभावतो दुक्कटेन अनापत्तीति दट्ठब्बम्।
इति समन्तपासादिकाय विनयसंवण्णनाय
द्वासत्ततिअधिकवत्थुसतपटिमण्डितस्स महाखन्धकस्स
अत्थवण्णनाय योजना समत्ता।
२. उपोसथक्खन्धकम्
६८. सन्निपातानुजाननादिकथा
१३२. उपोसथक्खन्धके तरन्ति ओतरन्ति एत्थाति तित्थं, उदकतित्थं, तित्थं वियाति तित्थं, लद्धीति आह ‘‘तित्थं वुच्चति लद्धी’’ति। लद्धि हि बहूनं लद्धिकानं ओतरणट्ठानत्ता तित्थं नाम। अञ्ञन्ति सासनिकलद्धितो अञ्ञम्। एतेसन्ति परिब्बाजकानम्। इतोति इमस्मा सासनिकलद्धितो। यन्ति यं धम्मजातम्। तेसन्ति अञ्ञतित्थियानं परिब्बाजकानम्। ते लभन्तीति एत्थ तसद्दो मनुस्सविसयोति आह ‘‘ते मनुस्सा’’ति। मूगसूकराति एत्थ थूलसरीरस्स सूकरस्स सद्दमत्तस्सापि अभावतो मूगसूकरो नामाति आह ‘‘थूलसरीरसूकरा’’ति।
१३५. अस्साति भिक्खुनो। सोति सम्पजानमुसावादो। किन्ति किं आपत्ति। दुक्कटन्ति पदस्स दुक्कटं कम्मन्ति आसङ्का भवेय्याति आह ‘‘दुक्कटापत्ती’’ति। सा च खो दुक्कटापत्ति मुसावादलक्खणेन न होतीति योजना। केन होतीति आह ‘‘भगवतो पन वचनेना’’ति। वचनेनाति च ‘‘सम्पजानमुसावादे किं होति? दुक्कटं होती’’ति (महाव॰ १३५) वचनेन। अकिरियसमुट्ठानाति आवि कत्तब्बाय आपत्तिया अकरणेन अकिरियसमुट्ठाना।
मनुजेनाति मनुस्सेन। वाचाति वाचाय। यकारस्स हि लोपो। गिरन्ति सद्दम्। परेति अञ्ञे पुग्गले। वाचसिकन्ति वाचातो समुट्ठितम्। अयं पनेत्थ योजना – भिक्खु केनचि आसन्ने ठितेन मनुजेन वाचाय अनालपन्तो होति, परे दूरे ठिते पुग्गले सन्धाय गिरं महासद्दं नो च भणेय्य, एवम्पि वाचसिकमेव आपज्जेय्याति।
अन्तरायिकोति एत्थ करोत्यत्थे णिकपच्चयोति आह ‘‘अन्तरायकरो’’ति। ‘‘किमत्थाया’’ति इमिना किस्साति एत्थ तदत्थे चतुत्थीति दस्सेति, हेत्वत्थोपि युज्जतेव। सब्बत्थाति सब्बेसु ‘‘दुतियस्स झानस्स अधिगमाया’’तिआदीसु। इतीतिआदि निगमनम्। उद्देसतो चाति ‘‘सुणातु मे भन्ते सङ्घो’’तिआदिउद्देसतो च। निद्देसतो चाति ‘‘पातिमोक्खन्ति आदिमेत’’न्तिआदिनिद्देसतो च।
१३६. देवसिकन्ति एत्थ णिकपच्चयो विच्छत्थे होतीति आह ‘‘दिवसे दिवसे’’ति। ततिये च सत्तमे च पक्खेति एकस्स उतुनो अट्ठसु पक्खेसु ततिये च सत्तमे च पक्खे। ‘‘वचनतो’’ति पदं ‘‘वट्टती’’ति पदे ञापकहेतु। तथारूपे पच्चयेति तथारूपे विकतिचारित्तसङ्खाते पच्चये। अनुवत्तितब्बन्ति अनुमतिं वत्तितब्बम्। वचनतोपीति पिसद्दो पुब्बे ञापकहेतुं सम्पिण्डेति। एतन्ति ‘‘यस्मिं तस्मिं चातुद्दसे वा पन्नरसे वा उद्दिसितुं वट्टती’’ति वचनम्।
७१. सीमानुजाननकथा
१३८. निमित्ता कित्तेतब्बाति निमित्तानि कित्तेतब्बानि। निकारस्स हि आकारो। निमित्तं कतोति एसो पब्बतो निमित्तं कतोति योजना। एसेव नयो परतोपि। ‘‘एसेव नयो’’ति इमिना ‘‘पुरत्थिमाय दिसाय किं निमित्तं? पासाणो भन्ते, एसो पासाणो निमित्त’’न्ति अत्थं अतिदिसति। एसेव नयो सेसेसुपि। केवलं पन वनउदकेसु ‘‘एतं वनं, एतं उदक’’न्ति वत्तब्बम्। नदियं ‘‘एसा नदी’’ति वत्तब्बा। एत्थ पनाति एतिस्सं उत्तरायं अनुदिसायं पन। हीति फलजोतको। तत्थाति ‘‘निमित्ता कित्तेतब्बा’’ति वचने। सीममण्डलन्ति सीमबिम्बम्। सम्बन्धन्तेनाति पुरिमनिमित्तेन पच्छिमनिमित्तं सम्बन्धन्तेन। इमिना एकन्तरिकादिवसेन निमित्तकित्तनं न वट्टति निमित्तेनपि निमित्तानं सम्बन्धाभावतोति दस्सेति। पुरिमनिमित्तेन पच्छिमनिमित्तस्स सम्बन्धे सति अज्ज एकं निमित्तं कित्तेत्वा स्वे एकं निमित्तं कित्तेत्वाति एवं कालन्तरेपि निमित्तं कित्तेत्वा सम्मनितुं वट्टतीति वदन्ति।
पब्बतोति एत्थ पब्बं वुच्चति फळु, तं एतस्मिं अत्थीति पब्बतो। वालिकरासिस्स सुद्धपंसुपब्बतपसङ्गत्ता वुत्तं ‘‘वालिकरासि पन न वट्टती’’ति। इतरोपीति वालिकरासितो अञ्ञोपि तिविधो पब्बतो। हत्थिप्पमाणतोति अड्ढट्ठमरतनहत्थिपमाणतो। चतूसु दिसासूति विहारस्स चतूसु दिसासु। चतूहि वा तीहि वाति एत्थ वासद्देन ततो अधिकानिपि गहेतब्बानि। एकेन वा निमित्तेनाति योजना। इतोति पब्बतनिमित्ततो। तस्माति यस्मा एकेन निमित्तेन न वट्टति, तस्मा। तन्ति पब्बतम्। तस्माति एकस्सेव निमित्तस्स कित्तितत्ता। यो पब्बतो अत्थि, तं पब्बतन्ति योजना। अन्तोति पब्बतस्स अन्तो।
ततियभागं वाति एत्थ वासद्देन पठमभागोपि एकदेसोपि गहेतब्बो। तस्साति तत्तकस्स पदेसस्स। ततियभागादितो अपरं सब्बपब्बतं अन्तोकत्वा सम्मतं दस्सेन्तो आह ‘‘सचे’’तिआदि।
पासाणनिमित्ते एवं विनिच्छयो वेदितब्बोति योजना। पसति घनभावेन बन्धतीति पासाणो। अयगुळोपि पासाणसङ्खमेव गच्छति तेन तस्स सदिसत्ता। अयगुळोपीति एत्थ पिसद्देन तम्बकंसवट्टलोहसुवण्णरजतादयोपि सङ्गण्हाति। यो कोचीति सिलापवाळमणिआदीसु यो कोचि। द्वत्तिंसपलगुळपिण्डपरिमाणता सण्ठानतो गहेतब्बा, न तुलित्वा गणनवसेन। खुद्दकतरो पासाणोति योजना। यो पिट्ठिपासाणो वा यो उट्ठितपासाणो वाति योजना कातब्बा – उत्तरवाक्ये तसद्दस्स अनियमनिद्देसवचनत्ता ‘‘पासाणसङ्खंयेवा’’ति एत्थ एवकारेन ‘‘न पब्बतसङ्ख’’न्ति अत्थं दस्सेति। महतो पिट्ठिपासाणस्साति आयामवित्थारुब्बेधतो महन्तस्स पिट्ठिपासाणस्स सक्कस्स पण्डुकम्बलपिट्ठिपासाणस्स विय। तन्ति पिट्ठिपासाणम्। न वट्टतीति कित्तेतुं न वट्टति। हीति लद्धदोसजोतको। तन्ति पिट्ठिपासाणम्। सीमायाति सीमतो। विहारोपीति न केवलं निमित्तमेव, विहारोपि। पिट्ठिपासाणो न कित्तेतब्बोति सम्बन्धो। कित्तेत्वाति एत्थ ‘‘पिट्ठिपासाण’’न्ति योजेतब्बम्।
वननिमित्ते एवं विनिच्छयो वेदितब्बोति योजना। वनियति मयूरकोकिलादीहि सत्तेहि सम्भजियतीति वनं, वनन्ति सम्भजन्ति एत्थाति वा वनम्। तचो एव सारो एतेसन्ति तचसारो, तालनाळिकेरादयो। आदिसद्देन वेणुआदयो सङ्गण्हाति। अन्तो सारो एतेसन्ति अन्तोसारा, साकसालादयो। आदिसद्देन खदिरादयो सङ्गण्हाति। अन्तोसारमिस्सकानन्ति अन्तोसारेहि रुक्खेहि मिस्सकानम्। रुक्खानं वनन्ति एत्थ अवयवअवयविभावेन सम्बन्धो वेदितब्बो। इमिना तिणवनं रुक्खवनन्ति एत्थ ‘‘तिणानं वन’’न्ति वा ‘‘रुक्खानं वन’’न्ति वा अत्थं दस्सेति। तिणमेव वनं, रुक्खोयेव वनन्ति अत्थोपि युज्जतेव। चत्तारो वा पञ्च वा रुक्खाति चतुपञ्चरुक्खा, ते मत्तं पमाणमेत्थाति चतुपञ्चरुक्खमत्तं वनं, ततोति चतुपञ्चरुक्खमत्ततो। एकदेसन्ति वनस्स एकदेसम्। वनमज्झेति वनस्स वेमज्झे, वनस्सूपरीति अत्थो। रुक्खन्तरेसु एव हि विहारं करोन्ति। एकदेसन्ति वनस्स एकदेसम्। तत्थाति वने। ‘‘ठितवन’’न्ति पदं ‘‘कित्तेत्वा’’ति पदे अवुत्तकम्मं, ‘‘न कित्तेतब्ब’’न्ति पदे वुत्तकम्मम्।
रुक्खनिमित्ते एवं विनिच्छयो वेदितब्बोति योजना। रुक्खियति फलादिकामेहि संवरियति रक्खियतीति रुक्खो, महियं रुहतीति वा रुक्खो। जीवमानकोति लोकवोहारवसेन मूलङ्कुरादिहरितसङ्खातजीवमानको । परिणाहतोति विसालभावतो। सूचिदण्डकपमाणोति सूचिया लेखनिया दण्डभूतवेळुपमाणो। सो वेळु कनिट्ठङ्गुलिपमाणोति दट्ठब्बो। ततोति अट्ठङ्गुलुब्बेधसूचिदण्डकपमाणपरिणाहरुक्खतो। वंसनळकसरावादीसूति वंसो च नळको च सरावो च वंसनळकसरावा, ते आदयो येसं कपालादीनन्ति वंसनळकसरावादयो, तेसु। ततोति वंसादितो। तंखणम्पीति तस्मिं निमित्तक्खणेपि। अकारणन्ति अपमाणम्। एतन्ति नवमूलसाखानिग्गमनम्। वत्तुं वट्टतीति सामञ्ञनामेनपि विसेसनामेनपि वत्तुं वट्टति। इमिना पब्बतादीसुपि ‘‘पब्बतो’’ति सामञ्ञनामेनपि ‘‘वङ्कपब्बतो वेपुल्लपब्बतो’’ति विसेसनामेनपि वत्तुं वट्टतीति दस्सेति।
मग्गनिमित्ते एवं विनिच्छयो वेदितब्बोति योजना। मग्गियति पथिकेहि, मग्गमूळ्हेहि वा अन्वेसियतीति मग्गो। यो यादिसो जङ्घमग्गो वा सकटमग्गो वा विनिविज्झित्वा द्वे तीणि गामन्तरानि गच्छति, सो तादिसो जङ्घमग्गो वा सकटमग्गो वा वट्टतीति योजना। उक्कमित्वाति पक्कमित्वा। यो जङ्घमग्गो ओतरति, सो न वट्टतीति योजना। अवळञ्जाति अपरिभोगा। गमनं जनेतीति जङ्घो। जण्णुगोप्फकानं मज्झपदेसो। सह अत्थेन पणियधनेनाति सत्थो, जङ्घेन विचरन्तो सत्थो जङ्घसत्थो। सकति समत्थेति भारं वहितुन्ति सकटो, तेन विचरन्तो सत्थो सकटसत्थो। जङ्घसत्थो च सकटसत्थो च जङ्घसकटसत्था, तेहि। हीति सच्चं, यस्मा वा। एतन्ति निमित्तम्।
कोणन्ति विहारकोणम्। गतं पन मग्गन्ति योजना। परभागेति विहारं परिक्खिपित्वा गच्छन्तेहि चतूहि मग्गेहि परभागे। दससु नामेसूति सतिपट्ठानट्ठकथादीसु आगतेसु ‘‘मग्गो पन्थो पथो पज्जो’’तिआदीसु, अभिधानादीसु (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६) च आगतेसु ‘‘मग्गो पन्थो पथो अद्धा’’तिआदीसु दससु मग्गनामेसु। येन केनचि नामेनाति इमिना पब्बतादीसुपि ‘‘पब्बतो गिरि सेलो अद्दि नगो अचलो सिलुच्चयो सिखरी भूधरो’’तिआदीसु अनेकेसु नामेसु येन केनचि नामेन कित्तेतुं वट्टतीति दस्सेति।
वम्मिकनिमित्ते एवं विनिच्छयो वेदितब्बोति योजना। उपचिकाहि वमियति, सरबूघरगोलिकादयो सत्ते वमतीति वा वम्मिको। तंदिवसजातोति तस्मिं निमित्तकित्तितदिवसे जातो। ततोति अट्ठङ्गुलुब्बेधगोविसाणपमाणवम्मीकतो।
नदीनिमित्ते एवं विनिच्छयो वेदितब्बोति योजना। नदति सन्दतीति नदी, नदन्तो एति गच्छतीति वा नदी। यस्साति नदिया, सोतन्ति सम्बन्धो। ‘‘अन्वद्धमास’’न्तिआदिना एकपक्खे तिक्खत्तुं एकमासे छक्खत्तुं वस्सन्तभावं दीपेति। विगतमत्ते सतीति सम्बन्धो। ‘‘ईदिसे’’ति इमिना ‘‘अन्वद्धमास’’न्तिआदिअत्थं अतिदिसति। तिमण्डलन्ति हेट्ठा जाणुमण्डलं, उपरि नाभिमण्डलन्ति तिमण्डलम्। यत्थ कत्थचीति तित्थे वा अतित्थे वा। उदकेन तेमियतीति योजना, तिन्तियतीति अत्थो। न केवलं निमित्तेयेव अयं नदी होति, अथ खो नदीपारगमनादिकेपीति आह ‘‘भिक्खुनिया’’तिआदि। इदं ‘‘नदीपारगमनेपी’’ति पदेनेव सम्बन्धितब्बम्।
या पनाति नदी पन, गताति योजना। तन्ति नदिम्। वतिन्ति पाळिम्। रुक्खपादेति रुक्खस्स मूले। उदकञ्च आवरणं अज्झोत्थरित्वा पवत्ततियेवाति योजना। यथाति येनाकारेन। अपवत्तमाना होतीति सम्बन्धो।
दुब्बुट्ठिकालेति गिम्हसदिसे दुब्बुट्ठिकाले। ‘‘निरुदकभावेना’’ति इमिना ‘‘आवरणभावेना’’ति विसेसनं निवत्तेति। साति उदकमातिका। सम्पादेन्ती हुत्वा निच्चं पवत्ततीति योजना। निमित्तं कातुं न वट्टतीति मनुस्सेहि नीहटत्ता, सयञ्च अगमनत्ता न वट्टति। या पनाति उदकमातिका पन। मूलेति पठमकाले। कालन्तरेन नदी होतीति सम्बन्धो। तन्ति उदकमातिकम्।
उदकनिमित्ते एवं विनिच्छयो वेदितब्बोति योजना। उदति पसवतीति उदकम्। भूमिगतमेव उदकन्ति सम्बन्धो। तञ्चाति भूमिगतउदकञ्च। आवाट…पे॰… समुद्दादीसु ठितं अपवत्तनकउदकन्ति योजना। उक्खेपिमन्ति उक्खिपित्वा गहितम्। तन्ति वचनम्। सूकरखतायपीति सूकरेहि खताय वापियापि। तंखणञ्ञेवाति तस्मिं निमित्ते कित्तनक्खणेयेव। आवाटोयेव खुद्दकट्ठेन आवाटकम्। तन्ति निमित्तसञ्ञाकरणम्। कातुञ्चाति सयं कातुञ्च। कारापेतुञ्चाति परेहि कारापेतुञ्च। कस्मा लाभसीमायं न वट्टति? लाभसीमा हि अञ्ञेसं पीळनं करोतीति। इति इममत्थं नयतो दस्सेन्तो आह ‘‘समानसंवासकसीमा’’तिआदि। एत्थाति समानसंवासकसीमायम्।
अट्ठदिसं सन्धाय अट्ठ निमित्तानि वुत्तानीति दट्ठब्बम्। साति सीमा। एकेन वा निमित्तेनाति योजना। तिण्णं निमित्तानं कित्तने निमित्तानं ठितदिसं सल्लक्खेत्वा ‘‘पुरत्थिमाय दिसाया’’तिआदिना कित्तेतब्बम्। निमित्तानं सतकित्तने सीमाय अट्ठदिसं सल्लक्खेत्वा एकिस्सायपि दिसाय बहुनिमित्तानि कित्तेतब्बानि। सिङ्घाटकसण्ठानाति तिण्णं मग्गानं समागमट्ठाने सिङ्घाटकसण्ठाना, तिकोणा नाम होतीति अधिप्पायो। चतुरस्साति समचतुरस्सा। सिङ्घाटकसण्ठानाति चतुन्नं मग्गानं समोधानट्ठाने सिङ्घाटकसण्ठाना। अड्ढचन्दमुदिङ्गादिसण्ठाना पन निमित्तानं ठितसण्ठानेन होतीति दट्ठब्बा। तन्ति सीमम्। बन्धितुकामेहि निस्सञ्चारसमये बन्धितब्बाति सम्बन्धो। बद्धसीमविहारानन्ति बद्धा सीमा एतेसूति बद्धसीमा, ते एव विहाराति बद्धसीमविहारा, तेसम्। दिसाचारिकभिक्खूनन्ति दिसासु चारिकभिक्खूनम्। तत्थाति तस्मिं एकगामखेत्ते, भिक्खूनं पेसेतब्बन्ति सम्बन्धो। एकज्झन्ति एकतो। अञ्ञानिपीति सीमबन्धगामखेत्ततो अञ्ञानिपि। महापदुमत्थेरो पन आहाति योजना। ततोति तेहि नानागामखेत्तेहि। आगन्तब्बन्ति सामीचिदस्सनवसेन वुत्तम्। तेनाह ‘‘आगमनम्पि अनागमनम्पि वट्टती’’ति। एकसीमभावतो वुत्तं ‘‘अन्तोनिमित्तगतेहि आगन्तब्ब’’न्ति।
एवं सन्निपतितेसु सन्तेसु सीमा बन्धितब्बाति सम्बन्धो। परियन्तं कत्वाति हेट्ठिमपरियन्तं कत्वा।
पब्बज्जूपसम्पदादीनन्ति एत्थ भण्डुकम्मापुच्छनं (महाव॰ अट्ठ॰ ९८; वि॰ सङ्ग॰ अट्ठ॰ १४४) सन्धाय पब्बज्जागहणं वुत्तम्। खण्डसीमाति विहारपच्चन्तं खण्डितं विय छिन्दितं विय पवत्ता सीमा खण्डसीमा। तन्ति खण्डसीमम्। वत्तं जानितब्बन्ति एत्थ वत्तं वित्थारेन्तो आह ‘‘सचे ही’’तिआदि। सीमन्ति खण्डसीमम्। यथाति येनाकारेन बन्धियमानेति सम्बन्धो। तस्सा पमाणं दस्सेन्तो आह ‘‘सा’’तिआदि। साति खण्डसीमा। अब्भानकम्मे सद्धिं कम्मारहेन वीसति भिक्खू सन्धाय वुत्तं ‘‘एकवीसति भिक्खू’’ति। ततोति एकवीसतिभिक्खुतो। गण्हन्तीपीति एत्थ पिसद्दो सहस्सतो ओरं पन पगेवाति दस्सेति। सहस्सतो अधिकं गण्हन्तीपि विहारपच्चन्ते खण्डिते खण्डसीमायेव नाम। तन्ति खण्डसीमम्।
तत्राति खण्डसीममहासीमासु आधारे भुम्मम्। अथाति अनन्तरम्। एवन्ति इमाय अविप्पवासकम्मवाचाय सम्मनियमाने। हीति फलजोतको। सीमन्ति समानसंवासकसीमम्। न सक्खिस्सन्तीति पठमं अविप्पवासं असमूहनित्वा सीमं समूहनितुं न सक्खिस्सन्ति। सीमन्तरिकपासाणाति द्विन्नं सीमानं अन्तरे वेमज्झे ठपिता पासाणा। चतुरङ्गुलपमाणापीति पिसद्दो एकङ्गुलिपमाणापि वट्टतीति दस्सेति।
समन्ताति खण्डसीमाय समन्ता। अनुपरियायन्तेहीति अनुक्कमेन खण्डसीमपरियायन्तेहि भिक्खूहीति सम्बन्धो। ततोति तेहि सीमन्तरिकपासाणेहि, द्विन्नं सीमानं निमित्तानि पठमं कित्तेत्वा पच्छा तासु यं इच्छन्ति, तं बन्धितब्बभावं दस्सेन्तो आह ‘‘सचे पना’’तिआदि। यथिच्छितं बन्धितुं वट्टन्तोपि पोराणाचिण्णं दस्सेतुं वुत्तं ‘‘एवं सन्तेपी’’तिआदि। उभिन्नम्पीति द्वीसु सीमासु ठितानं उभिन्नम्पि कम्मन्ति सम्बन्धो। हीति सच्चं, यस्मा वा।
चसद्दो वाक्यारम्भजोतको। एसा सीमा नामाति योजना। तत्थाति पिट्ठिपासाणादीसु पञ्चसु ठानेसु। निमित्तपासाणा यथाठाने न तिट्ठन्तीति पिट्ठिपासाणस्सुपरि निमित्तपासाणं ठपितमत्तं सन्धाय वुत्तम्। पिट्ठिपासाणं पन विज्झित्वा निमित्तपासाणं तत्थ निखणित्वा यथा ठाना न चावेन्ति, तथा ठपेन्ति। एवं सन्ते यथाठाने तिट्ठन्तियेवाति दट्ठब्बम्। न सीमाति सीमाय पथविसन्धारकं उदकं परियन्तंकत्वा गतत्ता सीमा न झायति।
कुटिगेहेपीति एत्थ कुटीति च गेहन्ति च अगारस्सेव नामम्। अगारञ्हि सीतादिदुक्खस्स कुटनट्ठेन छिन्दनट्ठेन च नानादब्बसम्भारस्स गहणट्ठेन च कुटिगेहन्ति वुच्चति। कुटि एव गेहं कुटिगेहं, तस्मिम्पि। भित्तिं अकित्तेत्वाति इदं इट्ठकदारुमयं भित्तिं सन्धाय वुत्तम्। सचे सिलामया भित्ति निमित्तूपगा भवेय्य, भित्तिपि कित्तेतब्बा। अन्तो करित्वाति कुटिगेहस्स भित्तिया वा अन्तो कत्वा। पमुखेति कुटिगेहस्स आलिन्दे। निब्बोदकपतनट्ठानेति निग्गलित्वा उदकस्स पतनट्ठाने। एवं सम्मताय सीमायाति योजना।
‘‘कुट्टं अकित्तेत्वा’’ति इदं पुरिमनयेनेव वेदितब्बम्। अन्तोति लेणस्स, कुट्टस्स वा अन्तो। ओकासेति एकवीसतिया भिक्खूनं ओकासे। एवन्ति इमिनाकारेन सम्मनियमाने। अन्तोति भित्तिया अन्तो।
हेट्ठा न ओतरतीति हेट्ठा आकासतलत्ता न ओतरति। ननु थम्भे अनुसारित्वा ओतरणो भवेय्य, कस्मा न ओतरतीति? थम्भानमुपरि एकवीसतिया भिक्खूनं ओकासाभावतोति दट्ठब्बम्। हेट्ठा ओतरणाकारं दस्सेन्तो आह ‘‘सचे पना’’तिआदि। तुलानन्ति थम्भानमुपरि तिरियवसेन ठितानं रुक्खविसेसानम्। उट्ठहित्वाति भूमितो उट्ठहित्वा। तुलारुक्खेहीति तुलासङ्खातेहि रुक्खेहि। ‘‘एकसम्बन्धो’’ति इमिना न केवलं तुलारुक्खेहेव एकसम्बन्धो, चतूसु दिसासु चतुन्नं भित्तीनं अञ्ञमञ्ञम्पि सम्बन्धोति दस्सेति। हेट्ठापि ओतरतीति भित्तीनमुपरि एकवीसतिया भिक्खूनं ओकासपहोनकत्ता वुत्तम्। सचे थम्भमत्थके…पे॰… होतीति इमिना बहूहि थम्भेहि कतपासादस्स एकेकस्मिं थम्भमत्थके एकवीसतिया भिक्खूनं ओकासे सति हेट्ठा ओतरतीति दस्सेति। निय्यूहकादीसूति नागदन्तकादीसु। आदिसद्देन भित्तिखिलादयो सङ्गण्हाति। भित्ति चाति इट्ठकदारुमया भित्ति च। सचे सिलामया भित्ति च थम्भा च होन्ति, कित्तेतब्बा। भित्तिलग्गेति भित्तीसु लग्गे, भित्तीनं वा लग्गट्ठाने। हेट्ठापासादस्साति हेट्ठापासादे ‘‘ठित’’इति पदे सम्बन्धो। हेट्ठापासादस्स वा थम्भानन्ति योजना। हेट्ठा सम्मताय सीमाय उपरि आरोहनाकारं दस्सेन्तो आह ‘‘सचे पना’’तिआदि। निब्बोदकपतनट्ठानेति छदनकोटियम्।
तत्थाति तस्मिं तले। पिट्ठिपासाणे सीमं बन्धन्ति विय बन्धन्तीति योजना। तेनेव परिच्छेदेनाति तेनेव तलपरिच्छेदेन। तालमूलपब्बतेपीति एत्थ तालमूलं नाम हेट्ठा महन्तं हुत्वा अनुपुब्बेन तनुकं होति, तेन सदिसे पब्बतेपि। वितानसण्ठानोति उल्लोचस्स सण्ठानो। चतूसु दिसासु निग्गतसाखरुक्खसण्ठानो वा खुज्जरुक्खसण्ठानो वा होति। यथा पब्बतो वितानसण्ठानो होति, एवं मुदिङ्गसण्ठानो वा होति पणवसण्ठानो वाति योजना। तत्थ मुदिङ्गो मज्झे थूलो होति, मूले च अन्ते च तनुको। पणवो मज्झे तनुको होति, मूले च अग्गे च थूलो। तेसं सण्ठानो मुदिङ्गसण्ठानो वा पणवसण्ठानो वा। हेट्ठा वाति मुदिङ्गसण्ठानस्स पब्बतस्स हेट्ठा वा। मज्झे वाति पणवसण्ठानस्स मज्झे वा। द्वे कूटानीति द्वे सिखरानि। कूटन्तरन्ति कूटानं मज्झम्। चिनित्वा वाति इट्ठकसिलाहि चिनित्वा वा। पूरेत्वा वाति पंसुवालिकाहि पूरेत्वा वा।
सप्पफणसदिसोति सप्पस्स फणेन सदिसो, खुज्जो पब्बतोति अत्थो। आकासपब्भारन्ति भित्तिया अपरिक्खित्तं आकाससङ्खातं पब्भारम्। सीमप्पमाणोति सद्धिं अन्तोसुसिरेन सीमप्पमाणो। अग्गकोटिन्ति अग्गसङ्खातं कोटिम्। सचे पन पब्बतस्स हेट्ठा अन्तोलेणं होतीति सम्बन्धो। उपरिमस्साति अन्तोलेणस्स उपरि ठितस्स। पारतोति बाहिरतो। अस्साति पब्बतस्स बहीति सम्बन्धो। ओरतोति अन्ततो। लेणं होतीति सम्बन्धो। कित्तकं महन्तन्ति आह ‘‘सीमापरिच्छेदमतिक्कमित्वा ठित’’न्ति। कित्तकं खुद्दकन्ति आह ‘‘सब्बपच्छिमसीमापरिमाण’’न्ति। तन्ति खुद्दकं लेणम्। अतिखुद्दकन्ति सब्बपच्छिमसीमापरिमाणाभावतो अतिखुद्दकम्। ततोति उपरिसीमतो। बहीति सीमतो बहि। ‘‘यदि सीमप्पमाणं, सीमा होतियेवा’’ति इमिना यदि न सीमप्पमाणं, न सीमा होतियेवाति दस्सेति।
तन्ति खण्डसीमम्। पूरेत्वाति इट्ठकमत्तिकादीहि पूरेत्वा। अट्टं बन्धित्वाति अट्टालकं बन्धित्वा। उमङ्गनदीति एत्थ उकारो ओकारविपरीतो, तस्मा पथवियं ओतरित्वा पविसित्वा मङ्गति गच्छतीति उमङ्गाति अत्थो दट्ठब्बो। उमङ्गाच सा नदी चेति उमङ्गनदी। तत्थाति उमङ्गनदियम्। हेट्ठापथवितले ठितोति सीमाय हेट्ठापथवितले इद्धिया ठितो।
सीमामाळकेति खण्डसीमाय माळके। वटरुक्खोति निग्रोधरुक्खो। ततोति वटरुक्खतो। निग्गतपारोहोति पवद्धंव हुत्वा रुक्खो आरोहति अनेनाति पारोहो, एको मूलविसेसो। निग्गतो पारोहो निग्गतपारोहो। महासीमं सोधेत्वाति एत्थ सोधनं नाम महासीमगतानं भिक्खूनं हत्थपासानयनं, सीमतो वा बहिकरणम्। बहिद्धाति द्वीहि सीमाहि बहिद्धा। ‘‘बहिट्ठा’’तिपि पाठो। बहि ठिता कातब्बाति अत्थो। अनाहच्चाति महासीमाय पथवीतलं वा तत्थजातरुक्खादीनि वा न आहनित्वा। एवन्ति यथा खण्डसीमाय, एवं तथाति अत्थो। सीमामाळकेति खण्डसीमामाळके।
सीमामाळकेति द्विन्नं सीमानं अङ्गणे। सीमामाळकस्साति कम्मस्स कतट्ठानस्स सीमामाळकस्स। वेहासट्ठितसाखायाति कम्मस्स अकतट्ठाने सीमामाळके उट्ठिताय वेहासे ठिताय साखाय। तस्साति भिक्खुनो पादा वा निवासनपारुपनं वाति सम्बन्धो। पुरिमनयेपीति ‘‘सीमामाळके वटरुक्खो होती’’तिआदिना वुत्ते पुरिमनयेपि। तत्राति पुरिमनये। उक्खिपापेत्वा कातुं न वट्टतीति द्वीहि सीमाहि उट्ठितरुक्खस्स साखा वा ततो निग्गतपारोहो वा द्वीसु सीमासु पथवीतलं वा तत्थ जातरुक्खादीनि वा आहच्च ठितत्ता उक्खिपापेत्वा कातुं न वट्टति। आनेतब्बोति एत्थ द्विकम्मिकाय नीधातुया अपधानकम्मस्सेव वुत्तत्ता ‘‘भिक्खू’’ति पधानकम्मं अज्झाहरितब्बम्। अब्भुग्गच्छतीति अब्भं आकासं उग्गच्छति। तत्राति पब्बते। कस्मा आनेतब्बोति आह ‘‘बज्झमानायेव ही’’तिआदि। तत्थ बज्झमानायेवाति कम्मवाचाय बज्झमानायेव। इमिना अबद्धसीमा पमाणरहितं देसं ओतरतीति दस्सेति। यंकिञ्चीति यंकिञ्चि पब्बतादि। यत्थ कत्थचीति यस्मिं कस्मिंचि ठाने। एकसम्बन्धेनाति बद्धसीमाय एकसम्बन्धेन। इतीति तस्मा आनेतब्बोति योजना।
१४०. तीणि योजनानि तियोजनम्। ‘‘पमाण’’न्ति इमिना परमसद्दस्स अतिरेकउत्तमत्थे निवत्तेति। एतिस्साति सीमाय। सम्मनन्तेन भिक्खुनाति सम्बन्धो। कोणतो मिनितं कोणन्ति योजना। हीति सच्चं, यस्मा वा। आपत्तिञ्चाति दुक्कटापत्तिञ्च।
पारयतीति अज्झोत्थरति। ‘‘कितकाभिधेय्यलिङ्गा’’ति (कच्चायनसारे ४५ गाथायं) वचनतो अभिधेय्यभूतं सीमं सन्धाय इत्थिलिङ्गवसेन पाराति वुत्तम्। नदियाति उपयोगत्थे सामिवचनम्। नदिन्ति हि अत्थो। नदिं अज्झोत्थरमानं सीमन्ति सम्बन्धो। एत्थाति नदिपारसीमायम्। यत्थस्साति एत्थ यत्थ अस्साति पदविभागं दस्सेन्तो आह ‘‘यत्थ नदिया’’तिआदि। ‘‘नदिया’’ति इमिना यंसद्दस्स विसयं दस्सेति। धुवनावाति एत्थ धुवसद्दो निच्चत्थोति आह ‘‘निच्चसञ्चरणनावा’’ति। इमिना धुवेन निच्चेन सञ्चरणनावा धुवनावाति वचनत्थं दस्सेति। अस्साति होति, भवेय्य वा। नावाय पमाणं दस्सेन्तो आह ‘‘या’’तिआदि। तत्थ याति नावा। पाजनपुरिसेनाति एत्थ पाजनं नाम एको नावाय गमनूपकरणविसेसो। सो हि पजति नावा गच्छति अनेनाति पाजनन्ति वुच्चति। जकारस्स चकारं कत्वा पाचनन्तिपि युज्जतेव। तस्स गाहकेन पुरिसेन सद्धिन्ति अत्थो। सा नावा नीताति सम्बन्धो। उद्धं वा अधो वाति नदिया पटिसोतं वा हेट्ठासोतं वा। थेनेहि वाति चोरेहि वा। किञ्चापि हटा, पन तथापि अवस्सं लब्भनेय्या, धुवनावाव होतीति योजना। वातेन वाति मालुतेन वा ‘‘छिन्न’’इति सम्बन्धो। वीचीहीति तरङ्गेहि। तरङ्गो हि विचित्ताकारेन चिनोति वड्ढतीति वीचीति वुच्चति। किञ्चापि नदीमज्झं नीता, पन तथापि अवस्सं आहरितब्बा, धुवनावाव होतीति योजना। ओगतेति ओतरित्वा गते। थलं उस्सारिताति थलं उक्खिपित्वा सारिता पापिता नावापीति सम्बन्धो। विसङ्खतपदराति सङ्खतविरहितफलका वा। धुवनावाव होतीति निमित्तकित्तनकाले निच्चसञ्चरणनावत्ता धुवनावाव होतीति अधिप्पायो। तत्राति ‘‘धुवनावा’’तिवचने। निमित्तं वा सीमा वा कम्मवाचाय गच्छतीति एत्थ किञ्चापि न निमित्तं कम्मवाचाय गच्छति, सीमाय पन अविनाभावतो वुत्तं ‘‘कम्मवाचाय गच्छती’’ति। तस्माति यस्माव नावाय आगच्छन्तापि भगवता अनुञ्ञाता, तस्मा।
यत्थाति नदिपारसीमसम्मननट्ठाने। रुक्खसङ्घाटमयोति रुक्खसमूहेन कतो। पदरबद्धोति फलकेहि बद्धो। सञ्चरणयोग्गोति सञ्चरणक्खमो। पाळियं ‘‘अस्सा’’ति ठाने अट्ठकथायं ‘‘अत्थी’’ति वुत्तत्ता ‘‘अस्सा’’तिपदस्स होतीति अत्थोयेव दट्ठब्बो। तंखणञ्ञेवाति तस्मिं निमित्तकित्तक्खणेयेव। रुक्खं छिन्दित्वा कतोति सम्बन्धो। एकपदिकसेतूति एकेन पदेन गमनयोग्गो एकपदिको, सोयेव सेतूति एकपदिकसेतु। अकप्पियसेतुं दस्सेन्तो आह ‘‘सचे पना’’तिआदि। तेनाति सेतुना। सञ्चरितुं न सक्का होतीति योजना।
यत्थाति यस्मिं नदिपारसीमसम्मननट्ठाने। अभिमुखतित्थेयेवाति सीमाय अभिमुखतित्थे एव। धुवनावा वा धुवसेतु वा अभिमुखतित्थतो ईसकं उद्धं आरोहन्तोपि अधो ओरोहन्तोपि कप्पतीति दस्सेन्तो आह ‘‘सचे’’तिआदि। ईसकन्ति एकउसभ द्विउसभादिवसेन मनं अप्पमत्तम्। उद्धं वाति अभिमुखतित्थतो उपरि वा। अधो वाति ततो हेट्ठा वा। गावुतमत्तब्भन्तरेति गावुतपमाणस्स ठानस्स अब्भन्तरे।
सहनिमित्तकित्तनविधिना सम्मनितब्बविधिं दस्सेन्तो आह ‘‘इमञ्च पना’’तिआदि। द्वीसु तीरेसु ठातुमसक्कुणेय्यत्ता वुत्तं ‘‘एकस्मिं तीरे ठत्वा’’ति। ततोति निमित्ततो। अत्तानन्ति निमित्तकित्तनं विनयधरं सन्धाय वुत्तम्। परिक्खिपन्तेनाति परियायन्तेन। तस्साति तत्तकस्स परिच्छेदस्स। सम्मुखट्ठानेति अधोसोते नदितीरे ठितस्स निमित्तस्स सम्मुखट्ठाने। ततोति निमित्ततो। तस्साति तत्तकस्स परिच्छेदस्स। सम्मुखा नदितीरे निमित्तं अत्थीति सम्बन्धो। सङ्घटेतब्बन्ति सम्बन्धितब्बम्। अथाति निमित्तकित्तनतो पच्छा। ‘‘सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा’’ति इदं सब्बं एकं गामखेत्तं ब्यापेत्वा सम्मनितभावं सन्धाय वुत्तम्। सचे सकलं गामखेत्तं अब्यापेत्वा एकदेसे सम्मनितं होति, निमित्ततो बहि ठिते भिक्खूपि हत्थपासगते कत्वा सम्मनितब्बा। कम्मन्ति सीमसम्मुतिकम्मम्। ‘‘ठपेत्वा नदि’’न्तिवचनस्स कारणं दस्सेन्तो आह ‘‘नदी पन बद्धसीमसङ्ख्यं न गच्छती’’ति।
दीपको होतीति एत्थ दीपोति अन्तरदीपो। सो हि यस्मा जलमज्झे दिप्पति, यस्मा च द्विधा आपो एत्थ सन्दति, तस्मा दीपोति वुच्चति, सोयेव खुद्दकट्ठेन दीपको। ककारो हि खुद्दकत्थवाचको। तन्ति दीपकम्। अत्तनाति विनयधरेन। ओरिमन्ते च पारिमन्ते चाति अधोसोते नदितीरे ठितस्स निमित्तस्स सम्मुखे ओरिमन्ते च पारिमन्ते च। परतीरे निमित्तं कित्तेत्वाति सम्बन्धो। किस्स सम्मुखट्ठाने निमित्तन्ति आह ‘‘नदिया ओरिमतीरे निमित्तस्स सम्मुखट्ठाने’’ति। ततोति निमित्ततो। सम्मुखा निमित्तं अत्थीति सम्बन्धो। पारिमन्ते च ओरिमन्ते चाति परतीरे उपरिसोते ठितस्स निमित्तस्स सम्मुखे पारिमन्ते च ओरिमन्ते च। पठमकित्तितनिमित्तेनाति ओरिमतीरे उपरिसोते पठमं कित्तितेन निमित्तेन। एका सीमा इमस्साति एकसीमो, दीपको। ‘‘तीरद्वयञ्चा’’ति पदमपेक्खित्वा ‘‘एकसीम’’न्ति सम्बन्धितब्बम्। वच्चमनपेक्खित्वा ‘‘एकसीमा’’तिपि निच्चइत्थिलिङ्गवसेन पाठो अत्थि।
उद्धं वा अधो वाति एत्थ वासद्दो अनियमविकप्पत्थो। अथाति तस्मिं अधिकतरे सतीति योजना। विहारसीमपरिच्छेदनिमित्तस्स उजुकमेवाति सचे दीपको अधो अधिकतरो होति, ओरिमतीरे अधोसोते ठितस्स विहारसीमपरिच्छेदनिमित्तस्स उजुकमेव । सिखरन्ति सिङ्गम्। तञ्हि सिखं मत्थकं राति गण्हातीति सिखरन्ति वुच्चति। ततोति दीपकस्स पारिमन्तनिमित्ततो। परतीरनिमित्तानि कित्तेत्वाति सम्बन्धो। अयं दीपकस्स विहारसीमपरिच्छेदतो अधो अधिकतरे विनिच्छयो। उद्धं अधिकतरेपि इमिनानुसारेन वेदितब्बोति सो न दस्सितो। पब्बतसण्ठानाति पब्बतेन समं ठानं एतिस्साति पब्बतसण्ठाना।
उद्धम्पि अधोपीति पिसद्दो समुच्चयत्थो। उभोपि सिखरानीति उद्धं सिखरं, अधो सिखरन्ति उभोपि सिखरानि। मुदिङ्गसण्ठानाति मूले च अग्गे च तनुकस्स मज्झे थूलस्स मुदिङ्गस्स सण्ठाना।
सब्बपठमेन नयेनाति उद्धं अधिकनयस्स, अधो अधिकनयस्स, उद्धंअधोअधिकनयस्स चाति सब्बेसं नयानं पठमेन विहारसीमदीपकानं समेन नयेन। पणवसण्ठानाति मूले च अग्गे च थूलस्स मज्झेतनुकस्स पणवस्स सण्ठाना।
७२. उपोसथागारादिकथा
१४१. अनुपरिवेणियन्ति एत्थ अनुसद्दस्स विच्छत्थं, परिवेणसद्दस्स च लिङ्गविपल्लासभावं दस्सेतुं वुत्तं ‘‘तस्मिं तस्मिं परिवेणे’’ति। परिवेणसद्दो हि नपुंसकलिङ्गो, इध पन लिङ्गविपल्लासं कत्वा इत्थिलिङ्गवसेन वुत्तम्। ‘‘सङ्केतं अकत्वा’’ति इमिना असङ्केतेनाति पदस्स किरियाविसेसनत्तं दीपेति। ‘‘कम्मवाचाया’’ति इमिना समूहनित्वाति पदस्स करणं दस्सेति।
१४२. यतोति एत्थ तोपच्चयस्स कारणत्थे पवत्तभावं दस्सेन्तो आह ‘‘यस्मा’’ति। ‘‘हत्थपासे’’ति इमिना हत्थपासतो बहि निसिन्ने अकतोवस्स उपोसथो होतीति दस्सेति। अस्साति भिक्खुनो। वत्थुवसेनाति अट्ठुप्पत्तिवसेन। उपोसथस्स पमुखस्स अब्भोकासे वा माळकादीसु वाति सम्बन्धो। निमित्तुपगा वा अनिमित्तुपगा वाति हेट्ठा अट्ठसु निमित्तेसु वुत्ता निमित्तुपगा वा अनिमित्तुपगा वा पब्बतादयो वा अञ्ञे वा कित्तेतब्बा।
पठमतरं न आगच्छति, दुक्कटन्ति उपोसथे घोसियमाने पठमतरं न आगच्छति, दुक्कटम्। विहारस्स मज्झे होतीति योजना। एत्थाति पोराणके आवासे। तत्थाति पोराणके आवासे। असम्बाधोति सङ्घस्स निसज्जट्ठानपहोनको। तत्थाति पच्छा उट्ठिते आवासे।
सब्बेसं निसज्जट्ठानन्ति योजना। तत्थाति थेरस्स विहारे। सोति थेरस्स विहारो। एत्थाति तुम्हाकं विहारे। सब्बेसं ओकासो नत्थीति सम्बन्धो। तत्थाति तं असुकं नाम आवासम्। ‘‘वट्टती’’ति वत्तब्बन्ति योजना। तस्साति थेरस्स।
७४. अविप्पवाससीमानुजाननकथा
१४३. अन्धकविन्दं नामाति तस्स गामस्स नामम्। तन्ति अन्धकविन्दम्। थेरोति महाकस्सपत्थेरो। ततोति अन्धकविन्दतो। इमिना ‘‘अन्धकविन्दा’’ति एत्थ निस्सक्कत्थे निस्सक्कवचनन्ति दस्सेति। उपोसथन्ति तदत्थे उपयोगवचनम्। उपोसथत्थायाति हि अत्थो। अन्धकविन्दा राजगहं आगमनस्स कारणं दस्सेन्तो आह ‘‘राजगहं ही’’तिआदि। तत्थ हीति यस्मा। अन्धकविन्दा विहारं अन्तो कत्वा ‘‘अट्ठारस महाविहारा’’ति वुत्तम्। नेसन्ति अट्ठारसन्नं महाविहारानम्। सङ्घस्स सामग्गिदानत्थन्ति एत्थ सङ्घस्स सामग्गिदानं अत्तनो उपोसथकिच्चं सिद्धम्। तस्मा पाळियं ‘‘उपोसथं आगच्छन्तो’’ति वुत्तम्। ‘‘सिप्पिनियं नामा’’ति इमिना नदिं तरन्तोति एत्थ नदिया नामं दस्सेति। मनं वूळ्होति एत्थ मनन्ति निपातो ईसकत्थोति दस्सेन्तो आह ‘‘ईसक’’न्ति। ‘‘अप्पमत्त’’न्ति इमिना ‘‘ईसक’’न्तिपदस्स अत्थं दस्सेति। ‘‘वूळ्हभावो’’ति इमिना भावपच्चयेन विना भावत्थो ञातब्बोति दस्सेति। चण्डेनाति खरेन। तत्थाति नदियम्। अमनसिकरोन्तोति ‘‘चण्डसोत’’न्ति आभोगं अकरोन्तो। न पन वूळ्होति न पन महावूळ्हो। उदकब्भाहतानीति उदकेन अभिआहतानि। अस्साति थेरस्स। अल्लानीति तिन्तानि।
१४४. पुरिमकम्मवाचाति ‘‘सम्मता सा सीमा सङ्घेन तिचीवरेन अविप्पवासा’’ति पुरे वुत्ता कम्मवाचा। अयमेवाति ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’तिपदं पक्खिपित्वा अनुपञ्ञत्ता अयमेव कम्मवाचा। अयन्ति पच्छिमकम्मवाचा। हि यस्मा भिक्खुनिसङ्घो अन्तोगामे वसति, तस्मा पुरिमायेव वट्टतीति योजना। यदि एवन्ति यदि भिक्खुनिसङ्घस्स अयं पच्छिमकम्मवाचा वट्टनं सिया भवेय्य, एवं सतीति योजना। सोति भिक्खुनिसङ्घो। एताय कम्मवाचायाति पच्छिमकम्मवाचाय। न लभेय्याति अन्तोगामे वसनत्ता तिचीवरपरिहारं न लभेय्य। किं न लभतियेवाति आह ‘‘अत्थि चस्स परिहारो’’ति। अस्साति भिक्खुनिसङ्घस्स। द्वेपि सीमायोति समानसंवासकसीमा च अविप्पवाससीमा चाति द्वेपि सीमायो। तत्थाति भिक्खुभिक्खुनीसु। तस्साति भिक्खूनं सीमाय। एसेव नयोति भिक्खुनीनं सीमं अज्झोत्थरित्वापि अन्तोपविसित्वापि भिक्खूनं सीमाय सम्मने एसेव नयो। एतेति भिक्खुभिक्खुनियो। सामञ्ञत्ता हि पुल्लिङ्गेन वुत्तम्। एत्थ चाति ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’तिपदे च। सङ्गहो वेदितब्बो, कस्मा? गामेन निगमनगरानं एकलक्खणत्ता।
परिक्खेपोकासोति परिक्खेपारहोकासो। तेसूति गामगामूपचारेसु। परिहारन्ति चीवरविप्पवासआपत्तिअपनयनम्। ‘‘इती’’तिआदि निगमनम्। एत्थाति समानसंवासकअविप्पवाससीमासु। अत्तनो धम्मतायाति अत्तनो सभावेन। यत्थाति यस्मिं ठाने। हीति सच्चं, यस्मा वा। तस्साति अविप्पवाससीमाय। विसुन्ति समानसंवासकसीमतो पाटेक्कम्। तत्थाति द्वीसु सीमासु। अविप्पवासायाति अविप्पवाससीमाय। तन्ति गामम्। साति अविप्पवाससीमा। सम्मताय सीमायाति अविप्पवाससीमाय सम्मताय सतियाति सम्बन्धो। सम्मततो पच्छाति वा योजना। निविसतीति निवासत्थाय विसति पविसति। सोपीति गामोपि। सीमसङ्ख्यंयेवाति अविप्पाससीमवोहारमेव। अधिट्ठिततेचीवरिका भिक्खू परिहारं लभन्तीति अधिप्पायो। यथा पच्छा निविट्ठो गामो सीमसङ्ख्यंयेव गच्छति, एवन्ति योजना। ‘‘पविसिस्सामा’’ति गेहानि कतानि, ‘‘पविसिस्सामा’’ति आलयोपि अत्थीति योजना। आलयोपीति अपेक्खोपि। अपविट्ठाति गेहानि अपविट्ठा। गेहमेव छड्डेत्वाति गेहं छड्डेत्वा एव। इमिना गेहे छड्डिते सब्बं छड्डितमेवाति दस्सेति। पविट्ठं वा अगतं वा एकम्पि कुलं अत्थि सचेति योजना। एत्थ च ‘‘एकम्पि कुलं पविट्ठं वा’’ति इदं नवगामं सन्धाय वुत्तम्। ‘‘एकम्पि कुलं अगतं वा’’ति इदं पोराणकगामं सन्धायाति दट्ठब्बम्।
तत्राति ‘‘वत्तं जानितब्ब’’न्तिवचने। अविप्पवाससीमायन्ति महासीमाय। सा एव हि यस्मा अविप्पवासकम्मवाचाय बहुलपयोजना होति, तस्मा अविप्पवाससीमाति वुच्चति। इतरायाति अविप्पवाससीमाय। तत्थाति तासु द्वीसु सीमासु। निरासङ्कट्ठानेसु ठत्वाति चेतियङ्गणादीनं खण्डसीमाय अनोकासत्ता वुत्तम्। खण्डसीमञ्हि सम्मनन्ता चेतियङ्गणादिट्ठानं पहाय अञ्ञस्मिं विवित्तोकासे विहारपच्चन्तं खण्डित्वा सम्मनन्ति। समूहनितुन्ति अविप्पवाससीमं समूहनितुम्। पटिबन्धितुं न सक्खिस्सन्तेवाति अविप्पवासंयेव जानित्वा खण्डसीमाय अञ्ञातत्ता पटिबन्धितुं न सक्खिस्सन्तेव। सीमसम्भेदन्ति खण्डसीमअविप्पवाससीमानं सम्भेदम्। सासनन्तरधानेन वाति सत्थु आणाय अन्तरधानेन वा। साधुकं पनाति निक्कङ्खं पन।
७६. गामसीमादिकथा
१४७. उपोसथकम्मस्स विसुं गहितत्ता सेसकम्मवसेन समानसंवासकता गहेतब्बा गोबलिबद्दनयेन वा पारिसेसनयेन वा। तन्ति समानसंवासएकूपोसथभावम्। ‘‘अपरिच्छिन्नाया’’ति इमिना अट्ठपितायाति एत्थ ठपधातुया अधिप्पायत्थं दस्सेति। गामं वा निगमं वाति एत्थ नगरं केन सङ्गहितन्ति आह ‘‘गामग्गहणेन चेत्था’’तिआदि। तत्थ एत्थाति ‘‘गामं वा निगमं वा’’ति पाठे, गामग्गहणेनाति सम्बन्धो। अथ वा एत्थाति गामनिगमनगरेसु, नगरम्पीति सम्बन्धो। गामादीनं परिच्छेदं वित्थारेन दस्सेन्तो आह ‘‘तत्था’’तिआदि। तत्थ तत्थाति गामनिगमनगरेसु। गामभोजकाति गामं भुञ्जन्तीति गामभोजका। बलिन्ति करम्। सो हि तं निस्साय गामभोजका बलन्ति जीवन्ति अनेनाति बलीति वुच्चति। यम्पि एकं पदेसं परिच्छिन्दित्वा देतीति योजना। गामखेत्तेति रञ्ञो आणा खिपियति एत्थाति खेत्तं, गामोयेव खेत्तं गामखेत्तं, तस्मिम्। अयम्पीति अयं पदेसोपि। सोपीति पदेसोपि। विसुंगामो नामाति योजना। सोपि विसुंगामो गामसीमा होतियेवाति योजना। विसुं परिच्छिन्दित्वा दिन्नो गामो विसुंगामो। तस्माति यस्मा विसुं गामो होति, तस्मा। सा चाति विसुंगामसीमा च। इतराति विसुंगामसीमतो अञ्ञा पकतिगामनगरनिगमसीमा चाति योजना।
एवन्ति ‘‘असम्मताय भिक्खवे’’तिआदिना पाठेन। तन्ति सीमपरिच्छेदम्। अपरिच्छिन्नेति राजूहि अपरिच्छिन्ने। ‘‘अटविपदेसे’’ति इमिना नत्थि गामो एत्थाति अगामकोति वचनत्थस्स सरूपं दस्सेति। विज्झाटविसदिसेति विगतं अग्गिनो झायनमेत्थाति विज्झा, चोरादयो मनुस्से आभुसो टवन्ति पीळयन्ति एत्थाति आटवि। विज्झा च सा आटवि चेति विज्झाटवि, ताय सदिसे विज्झाटविसदिसे। एत्थ पुरिमनये गामादीहि आसन्नो वा होतु, अनासन्नो वा तेहि अपरिच्छिन्नो अटविपदेसो गहेतब्बो। पच्छिमनये दूरो मनुस्सानं अनागमनपथो आटविपदेसो गहेतब्बोति अयमेतेसं विसेसो। अस्साति भिक्खुनो। समन्ताति समन्ततो। अयं सीमाति अयं सत्तब्भन्तरसीमा। तत्थाति सत्तसु अब्भन्तरेसु। समन्ता ठितस्स वा निसिन्नस्स वा अब्भन्तरे अन्तोकोट्ठासे जातं अब्भन्तरं अट्ठवीसहत्थपमाणम्।
या काचि नदी असीमाव होतीति सम्बन्धो। नदीसीमलक्खणपत्ताति नदीसीमलक्खणं पत्ता। इमिना सीमलक्खणं अपत्ता नदी बन्धियमाना सीमाव होतीति दस्सेति। सावधारणेन ‘‘अत्तनो सभावेनेवा’’ति इमिना भिक्खूनं बन्धनभावेनाति अत्थं निवत्तेति। एत्थाति नदियम्। एत्थाति जातस्सरसमुद्देसु। येन केनचीति अन्तमसो तिरच्छानगतेनपि येन केनचि। खणित्वा अकतो सयंजातोति सम्बन्धो। इदं हेतुअन्तोगधविसेसनम्। खणित्वा अकतत्ताति हि अत्थो। सयंजातोति सयमेव जातोति एवकारो योजेतब्बो। तेन वुत्तं ‘‘येन केनचि खणित्वा अकतो’’ति। सोब्भोति सं उभोति पदविभागो कातब्बो। तत्थ संसद्दो समन्तत्थवाचको, उभसद्दो पूरणत्थवाचको। तस्मा समन्ततो आगतेन उदकेन उभति पूरति एत्थाति सोब्भोति वचनत्थो कातब्बो। तेन वुत्तं ‘‘समन्ततो आगतेन उदकेन पूरितो तिट्ठती’’ति।
तत्थाति नदीसमुद्दजातस्सरेसु, आधारे भुम्मम्। यंसद्दो ठानविसयोति आह ‘‘यं ठान’’न्ति। मज्झिमस्साति थाममज्झिमस्स। वक्खति हि ‘‘थाममज्झिमेना’’ति। ‘‘समन्ततो’’ति इमिना समन्ताति एत्थ निस्सक्कत्थे निस्सक्कवचनन्ति दस्सेति। ‘‘उदकुक्खेपेना’’ति इमिना उदकुक्खेपाति एत्थ करणत्थे निस्सक्कवचनन्ति दस्सेति। उदकं उक्खिपित्वा खिपियति एत्थाति उदकुक्खेपो। ‘‘परिच्छिन्न’’न्ति इमिना पाठसेसं दस्सेति। अक्खधुत्ताति एत्थ अक्खोति पासको। सो हि अकति कुटिलं गच्छति अनेनाति अक्खोति वुच्चति, धवन्ति मरियादमतिक्कम्म कीळादिपसुतं गच्छन्तीति धुत्ता, अक्खेसु धुत्ता अक्खधुत्ता । दारुगुळन्ति सारदारुमयं गुळम्। ‘‘वालुकं वा’’ति इमिना ‘‘उदकुक्खेपा’’ति एत्थ उपलक्खणं दस्सेति। यत्थाति यस्मिं पदेसे। अयन्ति पदेसो। तस्साति उदकुक्खेपस्स।
एत्थाति नदीसमुद्दजातस्सरेसु। मुखद्वारन्ति समुद्दादीनं मुखसङ्खातं द्वारम्। सब्बत्थाति सब्बाय नदियम्। थेरवादं दस्सेन्तो आह ‘‘यं पना’’तिआदि। ‘‘योजनं…पे॰… वट्टती’’ति यं पन वचनं महासुमत्थेरेन वुत्तन्ति योजना। तत्रापीति योजननदियम्पि। पटिक्खित्ताकारं वित्थारेन्तो आह ‘‘भगवता ही’’तिआदि। नदिया पमाणन्ति नदिया गम्भीरपमाणमेव, न आयामवित्थारपमाणन्ति अत्थो। ‘‘न योजनं वा अद्धयोजनं वा’’ति वचनम्पि इदमेव सन्धाय वुत्तन्ति दट्ठब्बम्। किञ्चापि आयामवित्थारपमाणं न वुत्तं, पभवतो पन याव मुखद्वारा आयामवित्थारवसेन कम्मं कातुं पहोनकनदीयेव गहेतब्बाति दट्ठब्बा। या नदीति सम्बन्धो। इमस्स सुत्तस्साति ‘‘तिमण्डल’’न्तिआदिकस्स इमस्स सुत्तस्स। पभवतोति समुदागमतो। एत्थाति नदियम्। सब्बेहि भिक्खूहि ठपेतब्बोति सम्बन्धो। ततोति एकउदकुक्खेपतो।
कित्तका परिपुण्णा होतीति आह ‘‘समतित्थिका’’ति। तित्थेन समं परिपूरतीति समतित्थिका। उदकसाटिकं निवासेत्वापीति पिसद्दो ‘‘अनिवासेत्वापी’’ति दस्सेति। उदकसाटिकं अनिवासेन्तोपि वत्थेन अविनाभावतो अञ्ञं निवासेत्वाति अत्थो गहेतब्बो। नावाय ठत्वा करियमाने किं गच्छन्तियापि नावाय कातुं वट्टतीति आह ‘‘गच्छन्तिया पना’’तिआदि। ‘‘कस्मा’’तिआदिना कारणं दस्सेति। हीति यस्मा। तन्ति उदकुक्खेपमत्तम्। एवं सति…पे॰… अनुसावना होति, तस्मा गच्छन्तिया नावाय कातुं न वट्टतीति योजना। ‘‘तस्मा’’तिआदिना लद्धगुणं दस्सेति। न केवलं नावायमेवाति दस्सेन्तो आह ‘‘अन्तोनदिय’’न्तिआदि।
रुक्खस्साति अन्तोनदियं जातस्स रुक्खस्स। साखा वा पतिट्ठिताति सम्बन्धो। सीमं वा सोधेत्वाति विहारसीमगामसीमासु ठितानं हत्थपासानयनबहिकरणवसेन सीमं वा सोधेत्वा। जातरुक्खस्स पविट्ठसाखाय वा पारोहे वाति सम्बन्धो। अस्साति बहिनदितीरे जातरुक्खस्स। तत्थाति खाणुके।
तस्साति पासाणदीपकस्स। पुब्बे वुत्तप्पकारेति पुब्बे नदीनिमित्तट्ठाने ‘‘अन्वद्धमास’’न्तिआदिना (महाव॰ अट्ठ॰ १३८) वुत्तप्पकारे। सोति पासाणदीपको। पुन सोति पासाणदीपकोयेव। हीति सच्चं, यस्मा वा।
आवरणन्ति पाळिम्। तन्ति आवरणम्। आवरणेन वा कोट्ठकबन्धेन वा हेतुभूतेन, पच्छिज्जतीति सम्बन्धो। कोचि आवरणप्पदेसो अज्झोत्थरियतीति सम्बन्धो। तत्थाति आवरणप्पदेसे। हीति सच्चं, यस्मा वा। ‘‘हेट्ठापाळि बद्धा’’ति इदं नदिं विनासेत्वा तळाककरणाकारदस्सनम्। एत्थाति नदियं, तळाके वा। छड्डितमोदकन्ति तळाकरक्खनत्थं एकेन वारिमग्गेन छड्डितं उदकम्। देवे अवस्सन्तेति दुब्बुट्ठिकालत्ता वस्सन्तकालेपि देवे अवस्सन्ते। साति नदितो नीहटमातिका। कालन्तरेनाति अञ्ञेन कालेन। उप्पतित्वाति गामनिगमानं उपरि पतित्वा। पवत्ततीति पुब्बे वुत्तपकारे वस्सकाले चत्तारो मासे अब्भोच्छिन्ना सन्दति। विहारसीमन्ति विहारसम्बन्धं बद्धसीमम्।
समुद्देपीति पिसद्दो नदिमपेक्खति। तत्थाति पदेसे। ओतरित्वाति हेट्ठा तरित्वा। ‘‘ओसरित्वा’’तिपि पाठो, अयमेवत्थो। सण्ठहन्तीति उदकेन समं तिट्ठन्ति। सोति पदेसो। उदकन्ततोति उदककोटितो। तत्थाति समुद्दे। बाधतीति पीळयति। तेसूति नावाअट्टकेसु। तन्ति पिट्ठिपासाणम्। ऊमियोति वीचियो। ता हि परंपरावसेन उग्गन्त्वा सविञ्ञाणकाविञ्ञाणके मियन्ति हिंसन्ति, अन्तो पक्खिपन्तीति वा ऊमियोति वुच्चन्ति। तत्थाति पिट्ठिपासाणे। हीति सच्चं, यस्मा वा। उदकेनेव पिट्ठिपासाणो ओत्थरीयतीति योजना। सोति दीपकपब्बतो। ‘‘दूरे’’ति वत्वा तस्स पमाणं दस्सेन्तो आह ‘‘मच्छवधानं अनागमनपथे’’ति। मच्छवधानन्ति केवट्टानम्। ते हि यस्मा मच्छे हनन्ति, तस्मा मच्छवधाति वुच्चन्ति। ‘‘मच्छबन्धान’’न्तिपि पाठो। मच्छे बन्धन्तीति मच्छबन्धाति वचनत्थो कातब्बो। अनागमनपथेति यत्थ गन्त्वा तदहेव पच्चागन्त्वा न आगमनपथिके देसे। नत्थि आगमनपथो एत्थाति अनागमनपथो, देसो। तस्मिं ‘‘अगमनपथे’’तिपि पाठो, सो अयुत्तो। कस्मा? अगमनपथस्स नाधिप्पेतत्ता। गन्त्वा हि पुन अनागमनपथोयेवाधिप्पेतो। तेसन्ति मच्छवधानम्। गमनपरियन्तस्साति गमनकोटिया । ओरतोति ओरभागे ठितो दीपको वा पब्बतो वाति योजेतब्बो। तत्थाति ओरभागे ठितेसु दीपकपब्बतेसु। ओत्थरित्वाति पकतिउदकेन ओत्थरित्वा। तत्थाति ओत्थरित्वा ठिते समुद्दे।
करोन्तेहिपि कातब्बन्ति सम्बन्धो। यत्थाति यस्मिं सरे। अयन्ति अयं सरो, न जातस्सरो होति। अयं सरो गामखेत्तसङ्ख्यमेव गच्छतीति योजना। तत्थाति सरे। यत्थ पनाति यस्मिं सरे पन। तस्साति जातस्सरस्स। तत्थाति पदेसे। सचे गम्भीरं उदकं होतीति योजना। तत्थाति अट्टके। एत्थाति जातस्सरे, ठितेसु पिट्ठिपासाणदीपकेसूति योजना। पहोनकजातस्सरोति सङ्घकम्मं कातुं पहोनको जातस्सरो। ‘‘सुक्खती’’ति वत्वा तदेव समत्थेतुं वुत्तं ‘‘निरुदको’’ति। तत्थाति जातस्सरे। सचे निरुदकमत्तेन गामखेत्तं गच्छति। कदा गच्छतीति आह ‘‘सचे पनेत्था’’तिआदि। तत्थ एत्थाति जातस्सरे। पोक्खरणीआदीनीति एत्थ आदिसद्देन उदकमातिकादयो सङ्गण्हाति। यदा खणन्ति, तदाति पाठसेसो योजेतब्बो। ‘‘तं ठान’’न्ति वुत्तेपि न खणनट्ठानमेव गहेतब्बं, ‘‘एत्था’’ति सामञ्ञतो वुत्तत्ता सब्बोयेव जातस्सरो गहेतब्बो। न केवलं अजातस्सरमत्तं होति, अथ खो गामखेत्तन्ति आह ‘‘गामसीमासङ्ख्यमेव गच्छती’’ति।
नन्ति जातस्सरम्। पूरेत्वाति मत्तिकादीहि पूरेत्वा। पाळिन्ति आवरणम्। सब्बमेव नन्ति सकलमेव तं जातस्सरम्। लोणीपीति पिसद्देन न केवलं सोब्भोयेव जातस्सरसङ्ख्यं गच्छति, अथ खो लोणीपीति दस्सेति। उदकट्ठानोकासेति उदकस्स ठाने ओकासे।
१४८. सीमाय सीमं सम्भिन्दन्तीति एत्थ ‘‘सीमाय सीम’’न्ति पदानं सम्बन्धापेक्खत्ता तेसं सम्बन्धं दस्सेतुं वुत्तं ‘‘अत्तनो परेस’’न्ति। ‘‘बद्धसीम’’न्ति इमिना ‘‘सीम’’न्ति सामञ्ञतो वुत्तेपि विसेसतो बद्धसीमायेव गहेतब्बाति दस्सेति। तमेवत्थं वित्थारेन्तो आह ‘‘सचे ही’’तिआदि। संसट्ठविटपाति अञ्ञमञ्ञं आसन्नत्ता संसट्ठो विटपो एतेसन्ति संसट्ठविटपा। ‘‘संसट्ठविटपा’’ति इदं उपलक्खणमत्तं, मूलानिपि संसट्ठानियेवाति दट्ठब्बम्। तेसूति द्वीसु रुक्खेसु। विहारसीमा चाति पोराणकविहारसीमा च। अन्तो कत्वाति सीमाय अन्तो कत्वा। अथ पच्छाति एत्थ ‘‘पच्छा’’ति इमिना अथसद्दस्सत्थं दस्सेति। एवं के अकंसूति आह ‘‘एवं छब्बग्गिया अकंसू’’ति। तेनाति करणेन।
अज्झोत्थरणाकारं दस्सेन्तो आह ‘‘परेस’’न्तिआदि। तस्साति बद्धसीमाय। पदेसन्ति भिक्खूहि कम्मं कातुं पहोनकं एकदेसम्। अन्तमसो एकस्सपि भिक्खुनो ठत्वा अधिट्ठानुपोसथं कातुं पहोनकं पदेसम्। कम्मं कातुं अप्पहोनकपदेसं अन्तो करित्वा बन्धन्ता सीमाय सीमं सम्भिन्दन्ति नाम। सीमाय उपचारोति पच्छा बन्धितब्बाय सीमाय उपचारो। ‘‘वड्ढन्तो सीमासङ्करं करोती’’ति इमिना सचे अवड्ढनको पासाणो होति, द्विन्नम्पि सीमानं निमित्तं कातुं वट्टतीति दस्सेति।
७७. उपोसथभेदादिकथा
१४९. पन्नरसिकस्स पुब्बकिच्चस्स पाळियं आगतत्ता चातुद्दसिकस्सेव पुब्बकिच्चं दस्सेन्तो आह ‘‘अज्जुपोसथो चातुद्दसो’’ति।
‘‘अधम्मेन वग्ग’’न्तिआदीसु विनिच्छयो एवं वेदितब्बोति योजना। अधम्मेन वग्गन्ति एत्थ अधम्मं नाम एकस्मिं विहारे चतुन्नं भिक्खूनं सुत्तुद्देसउपोसथमकत्वा पारिसुद्धिउपोसथकरणञ्च तिण्णं पारिसुद्धिउपोसथमकत्वा सुत्तुद्देसकरणञ्च। वग्गं नाम सब्बेव असन्निपतित्वा एकस्स छन्दपारिसुद्धिहरणम्। छन्दपारिसुद्धि नाम सङ्घमज्झंयेव आगच्छति, न गणमज्झं, न पुग्गलस्स सन्तिकम्। अधम्मेन समग्गन्ति एत्थ अधम्मं वुत्तनयमेव। समग्गं नाम सब्बेसं सन्निपतनम्। धम्मेन वग्गन्ति एत्थ धम्मं नाम चतुन्नं सुत्तुद्देसउपोसथकरणञ्च तिण्णं पारिसुद्धिउपोसथकरणञ्च। वग्गं वुत्तनयमेव।
७८. पातिमोक्खुद्देसकथा
१५०. इमं निदानन्ति पातिमोक्खस्स इमं निदानम्। सुता खो पनाति एत्थ सुय्यित्थाति सुता, सुय्यस्सन्तीति वा सुता, पाराजिकुद्देसादयो। सुता च सुता च सुताति सरूपेकसेसो कातब्बो। अवसेसन्ति निदानुद्देसादितो अवसेसं पाराजिकुद्देसादि। सुतेनाति सुतसद्देन। ‘‘अत्थे असम्भवतो सद्दे वुत्तविधानं होती’’ति हि परिभासतो ‘‘सुतेना’’ति एत्थ सद्दोव गहेतब्बो। तेन नयेनाति तेन निदानुद्देसनयेन।
अटविमनुस्सभयन्ति अटवियं निवसन्तस्स मनुस्सस्स भयं, वनचरकभयन्ति अत्थो। राजन्तरायोतिआदीसु एवं विसेसो वेदितब्बोति योजना। दवदाहोति दायं दहतीति दवदाहो आकारस्स रस्सं, यकारस्स च वकारं कत्वा। नन्ति भिक्खुम्। एकं वा भिक्खुन्ति योजना। पठमो वा उद्देसोति निदानुद्देसो। एत्थाति पञ्चसु उद्देसेसु। यस्मिन्ति उद्देसे। सोपीति उद्देसोपि। सुतेनेव सावेतब्बोति सुतपदेनेव सङ्घस्स सावेतब्बोति एवसद्दो ‘‘न वित्थारेना’’ति दस्सेति।
अनज्झिट्ठाति एत्थ उपसग्गवसेन इसुधातुस्स इच्छाकन्तितो अञ्ञमत्थं दस्सेन्तो आह ‘‘अनाणत्ता, अयाचिता वा’’ति। एत्थ ‘‘अनाणत्ता’’ति इदं थेरेन अनाणत्तभावं सन्धाय वुत्तम्। ‘‘अयाचिता’’ति इदं सम्मुतिलद्धेन नवकेन अयाचितभावं सन्धाय वुत्तन्ति दट्ठब्बम्। एत्थाति ‘‘अनज्झिट्ठा धम्मं भासन्ती’’ति वचने। धम्मज्झेसकेति धम्मकथनत्थाय अज्झेसतीति धम्मज्झेसको, तस्मिम्। आपुच्छित्वा वा तेन सङ्घत्थेरेन याचितो हुत्वा वाति योजना। वारपटिपाटियाति वारानुक्कमेन। देहीति वाति एत्थ इति-वा-सद्दो ‘‘भण’’ इतिपदेन च ‘‘कथेहि’’ इतिपदेन च योजेतब्बो। ‘‘भण’’ इति वा ‘‘कथेहि’’इति वा ‘‘देहि’’इति वा वत्तब्बाति योजना । तीहिपि विधीहीति ओसारणकथनसरभञ्ञसङ्खातेहि तीहि सज्जनेहि। एत्थ च सुत्तस्स ओसारियते उच्चारियते ओसारणं, अत्थस्स कथियते कथनं, सुत्तस्स च तदत्थस्स च सरेन भणियते सरभञ्ञम्। ओसारेहीति सुत्तं उच्चारेहि। कथेहीति अत्थं कथेहि। सरभञ्ञन्ति सुत्तस्स च तदत्थस्स च सरेन भणनम्। नन्ति सद्धिविहारिकम्। सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति अधिट्ठहित्वा। एत्थाति अज्झेसनट्ठाने।
निस्सितकेति सद्धिविहारिकादयो। सोति सङ्घत्थेरो, ‘‘वत्तब्बो’’तिपदे कम्मं, ‘‘वदती’’तिआदीसु पदेसु कत्ता। आरद्धन्ति सङ्घेन आरद्धम्। ठपेत्वाति धम्मसवनं ठपेत्वा। ओसारेत्वाति पठमं सुत्तं ओसारेत्वा। पुन कथेन्तेनाति पच्छा अत्थं कथेन्तेन। अट्ठपेत्वायेव वाति सुत्तस्स च अत्थस्स च अन्तरा अट्ठत्वा एव वा। कथेतब्बन्ति अत्थजातं कथेतब्बम्। कथेन्तस्स…पे॰… नयोति पठमं अत्थं कथेत्वा पुन सुत्तञ्च अत्थञ्च सरेन भणन्तस्स पुन आगतेपि एसेव नयोति अत्थो।
उपनिसिन्नकथायपीति समीपे निसिन्नेन कथायपि। तेनाति सङ्घत्थेरेन। वत्तुं वट्टतीति विसेसेत्वा वत्तुं वट्टति। तेनाति मनुस्सेहि जाननभिक्खुना। सङ्घत्थेरो भणति, तुण्ही वा होतीति सम्बन्धो। ‘‘पुच्छन्ती’’ति वुत्तेति योजना। अनुमोदनादीसुपीतिआदिसद्देन धम्मकथादयो सङ्गण्हाति। सङ्घत्थेरो अनुजानातीति सम्बन्धो। सब्बत्थाति सब्बेसु विहारअन्तरघरेसु।
सज्झायन्ति सयं इस्सरेन अयनं उच्चारणं, केनचि अनज्झिट्ठो सयं अधिइस्सरेन अयनं उच्चारणन्ति अत्थो। थेरोति सद्धिविहारो थेरो। विस्समिस्सामीति खेदविरहितं गमिस्सामि। आपुच्छितब्बन्ति पठमथेरम्पि पुन आगतत्थेरम्पि आपुच्छितब्बम्। एकेन सङ्घत्थेरेन अनुञ्ञातेनाति सम्बन्धो। अञ्ञस्मीन्ति अनुञ्ञातत्थेरतो अञ्ञस्मिं थेरेति सम्बन्धो। तन्ति पुन आगतं थेरम्। अत्तानं सम्मनितब्बन्ति एत्थ पच्चत्ते उपयोगवचनन्ति आह ‘‘अत्ता सम्मनितब्बो’’ति । किं सम्मतेन परिसं अनोलोकेत्वा पुच्छितब्बोति आह ‘‘पुच्छन्तेन पना’’तिआदि।
१५३. मेति मय्हम्। इतोति पुग्गलतो, उप्पन्नोति सम्बन्धो। पुरम्हाकन्ति पदस्स पुरे अम्हाकन्ति पदच्छेदं कत्वा पुरेसद्दो पठमत्थोति आह ‘‘पठमं अम्हाक’’न्ति। पटिकच्चेवसद्दो पगेवपरियायो, ‘‘पठमतरमेवा’’ति इमिना तस्स अत्थं दस्सेति। भूतमेवाति विज्जमानमेव, तथमेव वा।
८२. अधम्मकम्मपटिक्कोसनादिकथा
१५४. अधम्मकम्मन्ति अभूतकम्मम्। पटिक्कोसितुन्ति एत्थ कुसधातु अपनयनत्थोति आह ‘‘वारेतु’’न्ति। दिट्ठिन्ति लद्धिम्। तेसन्ति चतुन्नं पञ्चन्नम्। यथाति येनाकारेन भणियमानेति योजना। न सुणन्तीति अञ्ञे भिक्खू न सुणन्ति। थेराधीनन्ति थेरेन अधीनं आबन्धन्ति अत्थो। थेरायत्तन्ति थेरेन आयत्तं, थेरस्स सन्तकन्ति अत्थो। एत्थाति पातिमोक्खुद्देसे।
८३. पातिमोक्खुद्देसकअज्झेसनादिकथा
१५५. नवविधञ्चाति दिवसवसेन तिविधं, कारकवसेन तिविधं, कत्तब्बाकारवसेन तिविधञ्चाति नवकोट्ठासञ्च, नवपकारञ्च वा। चतुब्बिधन्ति ‘‘अधम्मेन वग्ग’’न्तिआदिकं चतुब्बिधम्। दुविधन्ति भिक्खुभिक्खुनीवसेन दुविधम्। नवविधन्ति भिक्खुपातिमोक्खे पञ्चविधं, भिक्खुनिपातिमोक्खे चतुब्बिधन्ति नवविधम्। एत्थाति ‘‘यो तत्थ भिक्खु ब्यत्तो पटिबलो’’ति पाठे। सुविसदाति सुट्ठु ब्यत्ता, सुद्धा वा। एत्तकम्पीति पिसद्दो गरहायं, अधिके का नाम कथाति दस्सेति।
सामन्ता आवासाति एत्थ उपयोगत्थे निस्सक्कवचनन्ति आह ‘‘सामन्तं आवास’’न्ति। यो सक्कोतीति बहूसु नवेसु यो सक्कोति।
८४. पक्खगणनादिउग्गहणानुजाननकथा
१५६. कतिनं पूरणीति कतिनं तिथीनं पूरणी। को दिवसोति कित्तको दिवसो। अय्यायत्तन्ति अय्येहि भिक्खूहि आयत्तं आबद्धम्। संहरित्वाति पुन सलाकं संहरित्वा। अयं पाठो केसुचि अट्ठकथापोत्थकेसु नत्थि। कालवतोति एत्थ वन्तुपच्चयो स्वत्थोति आह ‘‘कालस्सेवा’’ति। एवसद्दो पन सम्भवतो युज्जियति। पगेवाति पातोव।
१५८. सायम्पीति सायन्हेपि। पिसद्देन अञ्ञम्पि सरणकालं सम्पिण्डेति।
१५९. आणापेतुन्ति एत्थ अनाणापेतब्बभिक्खू अपनेत्वा आणापेतब्बभिक्खू दस्सेतुं वुत्तं ‘‘किञ्चि कम्म’’न्तिआदि। सदाकालमेव किञ्चि कम्मं करोन्तोति योजना। धम्मकथिकादीसूतिआदिसद्देन गणवाचकादयो सङ्गण्हाति। वारेनाति परियायेन। सम्मुञ्चनिन्ति यट्ठिसम्मुञ्चनिं वा मुट्ठिसम्मुञ्चनिं वा। समं, सुट्ठु वा मुञ्चति सोधेति इमायाति सम्मुञ्चनी, तालुजो पठमो। तम्पीति साखाभङ्गम्पि।
१६०. वुत्तनयेनेवाति सम्मज्जने वुत्तनयेनेव। पुन आहरितब्बानीति सङ्घिकावासं आसनानि पुन आहरितब्बानि। तट्टिकायोपीति वेणुआदिमया तट्टिकायोपि।
१६१. कपल्लिका वाति कपालेसु परियापन्ना पदीपकपाला वा। तन्ति तेलादिम्। परियेसितब्बानीति अनवज्जपरियेसनेन परियेसितब्बानि।
८६. दिसंगमिकादिवत्थुकथा
१६३. संगहेतब्बोतिआदीनं चतुन्नं किरियापदानं विसेसं दस्सेन्तो आह ‘‘संगहेतब्बो’’तिआदि। संगहसद्दस्स सङ्खेपगहणेसुपि वत्तनतो इध ‘‘अनुग्गहत्थे’’ति दस्सेतुं पाळियं वुत्तं ‘‘अनुग्गहेतब्बो’’ति। तेन वुत्तं ‘‘तथाकरणवसेना’’ति। उपलापेतब्बोति सङ्घेन बहुस्सुतो भिक्खु भिक्खूहि उपगन्त्वा लापेतब्बो कथापेतब्बो। उपट्ठापेतब्बोति सङ्घेन बहुस्सुतो भिक्खु भिक्खूहि उप अच्चनेन पूजनेन ठापेतब्बो। ‘‘सब्बेसं दुक्कट’’न्ति वत्वा तदेव समत्थेतुं वुत्तं ‘‘इध नेव थेरा, न दहरा मुच्चन्ती’’ति। तेनाति बहुस्सुतेन भिक्खुना। एवम्पि सतीति एवं असादियनेपि सति। सायं पातन्ति सायञ्च पातो च सायंपातम्। उपट्ठानन्ति उपट्ठानट्ठानं, उपट्ठानत्थाय वा। तेनाति बहुस्सुतेन भिक्खुना। तेसन्ति महाथेरानम्। अस्साति बहुस्सुतस्स भिक्खुनो। सद्धिंचराति अत्तना सद्धिं चरन्तीति सद्धिंचरा। अथापीति यदिपि। एको वा वत्तसम्पन्नो वदतीति योजना। एसो च अहञ्चाति मयम्। नामतुम्हअम्हसद्देसु हि एकसेसेन कत्तब्बेसु परोव गहेतब्बो। विहरन्तूति वदन्तीति योजना।
सो आवासो गन्तब्बोति एत्थ किमत्थाय गन्तब्बो, किं अनुदिवसं गन्तब्बोति आह ‘‘उपोसथकरणत्थाय अन्वद्धमासं गन्तब्बो’’ति। सो च खोति आवासो। उतुवस्सेयेवाति हेमन्तगिम्हेयेव। उतुवस्सेयेव गन्तब्बोति अत्थस्स ञातब्बभावं दस्सेन्तो आह ‘‘वस्साने पना’’तिआदि। यन्ति कम्मम्। तत्थाति ‘‘वस्सं वसन्ती’’तिआदिवचने। सोति पातिमोक्खुद्देसको भिक्खु। अञ्ञस्मिन्ति अपरस्मिं पातिमोक्खुद्देसके। मासद्वयन्ति सावणमासपुण्णमितो याव अस्सयुजपुण्णमी, ताव मासद्वयं वसितब्बम्। इदं पुरिमवस्सं उपगन्त्वा पच्छिमिकाय पक्कमनादिं सन्धाय वुत्तम्। सचे पच्छिमिकं उपगन्त्वा अनन्तरमेव पक्कमनादिं करोति, मासत्तयम्पि वसितब्बम्।
८७. पारिसुद्धिदानकथा
१६४. येन केनचि अङ्गपच्चङ्गेन विञ्ञापेतीति पटिवचनं निच्छारेतुमसक्कोन्तो येन केनचि अङ्गपच्चङ्गेन विञ्ञापेति। उभयथाति उभयेहि कायवाचासङ्खातेहि आकारेहि। कायवाचाहि विञ्ञापेतीति सम्बन्धो। सब्बेति अखिला गिलाना। हत्थपासेति सङ्घस्स हत्थपासम्हि। सचे दूरे होन्तीति सचे बहू गिलाना अञ्ञमञ्ञं दूरे होन्ति। तं दिवसन्ति तस्मिं सङ्घअप्पहोनकदिवसे।
तत्थेव पक्कमतीति एत्थ निस्सक्कत्थे थपच्चयोति आह ‘‘ततोवा’’ति, पारिसुद्धिहारट्ठानतो एवाति अत्थो। ‘‘गच्छती’’ति इमिना कमुधातुया पदविक्खेपत्थं दस्सेति, ‘‘कत्थची’’ति इमिना तस्स कम्मम्। सामणेरो पटिजानातीतिआदीसु पटिजाननाकारत्थस्स इतिसद्दस्स लोपभावं दस्सेन्तो आह ‘‘सामणेरो अह’’न्ति एवं पटिजानाती’’तिआदि। भूतंयेवाति विज्जमानंयेव। सब्बत्थाति सब्बेसु ‘‘सिक्खं पच्चक्खातको पटिजानाती’’तिआदीसु।
सब्बन्तिमेन परिच्छेदेन चतुन्नं भिक्खूनन्ति सम्बन्धो। सब्बत्थाति सब्बेसु ‘‘सङ्घप्पत्तो विब्भमती’’तिआदीसु। एत्थाति पारिसुद्धिहरणे। बहूनम्पीति एत्थ पिसद्देन एकेन एकस्सापि, बहूहि एकस्सापि, बहूहि बहूनम्पि आहटा पारिसुद्धि आहटाव होतीति दस्सेति। सोति पारिसुद्धिहारको भिक्खु। येसन्ति भिक्खूनम्। तस्सेवाति पारिसुद्धिहारकस्सेव। इतरा पनाति इतरेसं पारिसुद्धि पन। बिळालसङ्खलिकाति एत्थ बिळालोति आखुभुजो। सो हि बिळासयं आखुं गण्हितुं अलति समत्थेतीति बिळालोति वुच्चति। सङ्खलिकाति एतं सत्तानं बन्धनूपकरणविसेसस्स नामम्। बिळालस्स सङ्खलिका तेन सम्बन्धसम्बन्धिभावेन सम्बन्धत्ताति बिळालसङ्खलिका। इदं उपलक्खणमत्तं येसं केसञ्चि सङ्खलिकाय गहेतब्बत्ता। ताय सदिसा बिळालसङ्खलिका पारिसुद्धीति अत्थो। इदं पनेत्थ ओपम्मसंसन्दनं – यथा सङ्खलिकाय पठमं वलयं दुतियंयेव वलयं पापुणाति, न ततियं, एवमेव पठमं दिन्ना पारिसुद्धि दुतियमेव पापुणाति, न ततियन्ति।
आगन्त्वाति सङ्घस्स हत्थपासं आगन्त्वा। पाळियं सुत्तो न आरोचेतीतिआदीसु हेत्वत्थे पच्चत्तवचनम्। सुत्तेन नारोचेतीति हि अत्थो। पारिसुद्धिहारकस्स अनापत्तीति एत्थ आपत्तीति अन्वयत्थं अत्थापत्तितो दस्सेन्तो आह ‘‘सचे…पे॰… आपज्जती’’ति। अस्साति भिक्खुस्स। उभिन्नम्पीति पारिसुद्धिदायकस्स, तंहारकस्स चाति उभिन्नम्पि।
८८. छन्ददानकथा
१६५. छन्ददानेपि विनिच्छयो वेदितब्बोति योजना। उपोसथो कतो होतीति पारिसुद्धिदायकस्स च सङ्घस्स च उपोसथो कतो होति। अञ्ञन्ति उपोसथकम्मतो अञ्ञम्। यं पन कम्मन्ति सम्बन्धो। कम्मम्पीति उपोसथकम्मतो अञ्ञं कम्मम्पि। एत्थ च तदहुपोसथे अत्तनो च सङ्घस्स च सचे उपोसथकम्मं होति, पारिसुद्धियेव दातब्बा। अथ अञ्ञं कम्मं होति, छन्दोयेव दातब्बो। यदि उपोसथकम्मञ्च अञ्ञकम्मञ्च होति, पारिसुद्धि च छन्दो च दातब्बो। तं सन्धाय वुत्तं ‘‘तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातु’’न्ति। सीमाय वाति बद्धसीमाय वा। अच्छितुन्ति उपवेसितुम्। ‘‘आस उपवेसने’’ति हि धातुपाठेसु (सद्दनीतिधातुमालायं १६ सकारन्तधातु) वुत्तम्। सामग्गी वाति कायसामग्गी वा।
१६७. सरतिपि उपोसथं, नपि सरतीति एत्थ पिसद्दस्स अनियमविकप्पत्थं दस्सेतुं वुत्तं ‘‘एकदा सरति, एकदा न सरती’’ति। ‘‘एकन्त’’न्ति इमिना नेव सरतीति एत्थ एवसद्दस्स सन्निट्ठानत्थं दस्सेति। कम्मं न कोपेतीति सम्मुतिलद्धोपि अलद्धोपि उम्मत्तको कम्मं न कोपेति।
९१. सङ्घुपोसथादिकथा
१६८. ‘‘सम्मज्जित्वा’’ति पदमपेक्खित्वा सो देसोति एत्थ ‘‘उपयोगत्थे पच्चत्तवचन’’न्ति वुत्तम्। एतन्ति ‘‘सो देसो सम्मज्जितब्बो’’तिआदिवचनम्। तेनाति तेन हेतुना। अट्ठकथाचरिया ‘‘सम्मज्जनी…पे॰… वुच्चति’’ इति आहूति योजना।
सम्मज्जनीति सम्मज्जनकरणम्। पदीपोति पदीपुज्जलनम्। उदकन्ति उदकट्ठपनम्। आसनेनाति आसनपञ्ञापनेन। ‘‘इती’’ति अज्झाहरितब्बम्। उपोसथस्साति नवविधस्स उपोसथस्स पुब्बकरणन्ति सम्बन्धो। एतानीति चत्तारि कम्मानि। वुच्चतीति कथियति। इदं ‘‘एतानी’’ति कम्मस्स च ‘‘पुब्बकरण’’न्ति आकारस्स च अभेदत्ता आसन्नं आकारमपेक्खित्वा एकवचनवसेन वुत्तम्। ‘‘अक्खातानी’’ति इदं पन ‘‘इमानि चत्तारी’’ति कम्ममपेक्खित्वा बहुवचनवसेन वुत्तन्ति दट्ठब्बम्।
छन्दपारिसुद्धिउतुक्खानन्ति छन्दक्खानञ्च पारिसुद्धिक्खानञ्च उतुक्खानञ्च। भिक्खुगणनाति भिक्खू गणेत्वा अक्खानम्। ओवादोति भिक्खुनीहि याचितस्स ओवादस्स अक्खानम्। एतानीति एतानि पञ्च। पुब्बकरणतो पच्छाति पुब्बकरणस्स करणतो पच्छा। एत्थ च ‘‘पुब्बकरणतो पच्छा कत्तब्बानी’’ति इदं कत्तब्बाकारस्सेव विसेसनं, न अत्थस्स। अयं पन विसेसो – सङ्घसन्निपाततो पुब्बभागे कत्तब्बत्ता पुब्बकरणं नाम, उपोसथकरणतो पुब्बभागे कत्तब्बत्ता पुब्बकिच्चं नामाति।
उपोसथोति उपोसथदिवसो। यावतिका च भिक्खूति यत्तका भिक्खू। कम्मपत्ताति उपोसथकम्मस्स पत्ता युत्ता अनुरूपा। तावतिका भिक्खू हत्थपासं अविजहित्वा एकसीमायं ठिता च होन्तीति योजना। सभागापत्तियोति वत्थुसभागा आपत्तियो। वज्जनीयाति वज्जेतब्बा। पुग्गलाति गहट्ठादिपुग्गला। तस्मिन्ति तस्मिं उपोसथसीममाळके। एतानि चत्तारीति पाठसेसो।
आगतेहि तेहि भिक्खूहीति योजना। पन्नरसोपीति पिसद्देन न केवलं पाळियं आगतनयेनेव अधिट्ठातुं वट्टति, अथ खो ‘‘अज्ज मे उपोसथो पन्नरसो’’तिपीति दस्सेति।
९२. आपत्तिपटिकम्मविधिकथा
१६९. भगवता…पे॰… कातब्बोति इदं वेदितब्बन्ति सम्बन्धो। ‘‘यस्स सिया आपत्तीतिआदिवचनेनेव चा’’तिआदिहेतुत्तयेन ‘‘न सापत्तिकेन उपोसथो कातब्बो’’ति यथारुतं अपञ्ञत्तम्पि अत्थतो सिद्धमेवाति दस्सेति। हेतुत्तयं ‘‘वेदितब्ब’’न्ति पदेन योजेतब्बम्। थुल्लच्चयादीसूति आदिसद्देन पाचित्तियपाटिदेसनीयदुक्कटदुब्भासितापत्तियो सङ्गण्हाति। ‘‘तं पटिदेसेमी’’ति इदं सुवुत्तमेव होतीति सम्बन्धो। तन्ति आपत्तिम्। तुम्हमूलेति तुम्हं सन्तिके। निग्गहितलोपञ्हि वाक्यमेव, न समासो। ‘‘तुम्ह’’ इति च ‘‘तुय्ह’’ इति च नवकत्थेरानं वत्तब्बाकारदस्सनमत्तमेव, न इच्छितत्थविपत्तिदस्सनम्। वुत्तम्पीति पिसद्देन न केवलं पाळिनयेनेव सुवुत्तं, इमिना नयेनपि सुवुत्तन्ति दस्सेति। ‘‘पस्ससी’’ति इदञ्च वत्तब्बन्ति सम्बन्धो। वत्तब्बाकारं पन सुविञ्ञेय्यम्। ‘‘आम पस्सामी’’ति इदं पन सुवुत्तमेव होतीति सम्बन्धो। वुत्तम्पीति पिसद्दो पाळिनयं सम्पिण्डेति। आयतिं संवरेय्यासीति एत्थ पन वत्तब्बोति सम्बन्धो। गरूसु बहुवचनस्स कत्तब्बत्ता वुत्तं ‘‘संवरेय्याथा’’ति। एवं वुत्तेन आपत्तिदेसकेनाति सम्बन्धो।
तत्राति ‘‘यदा निब्बेमतिको’’ति पाठे। सूरिये मेघच्छन्ने सतीति योजना। तेन भिक्खुना वत्तब्बन्ति सम्बन्धो, वत्थुं कित्तेत्वाति भोजनसङ्खातं वत्थुं कित्तेत्वा। ताति आपत्तियो।
सभागा आपत्तीति एत्थ द्वीसु वत्थुसभागआपत्तिसभागासु वत्थुसभागाव अधिप्पेताति दस्सेन्तो आह ‘‘यं द्वेपि जना’’तिआदि। यं आपत्तिन्ति सम्बन्धो। समानो भागो एतासन्ति सभागा। देसेतुं वट्टतीति आपत्तिसभागापि वत्थुविसभागत्ता देसेतुं वट्टति। सुदेसितावाति आपत्तितो भिक्खु वुट्ठातियेवाति अधिप्पायो। अञ्ञं दुक्कटन्ति सम्बन्धो। पनसद्दो गरहत्थजोतको सुदेसिताय गरहाकारेन पवत्तत्ता। किञ्चापि सुदेसिताव, पन तथापीति योजना। तन्ति दुक्कटम्। नानावत्थुकन्ति देसनापटिग्गहणवसेन नानावत्थुकम्।
१७०. सभागोयेव वत्तब्बो, न विसभागो। हीति सच्चं, यस्मा वा। तस्साति विसभागस्स। इतोति सङ्घसन्निपाततो।
९५. अनापत्तिपन्नरसकादिकथा
१७२. ते न जानिंसूति एत्थ जाननाकारदस्सनत्थं ‘‘सीमं ओक्कन्ताति वा ओक्कमन्तीति वा’’ति वुत्तम्। ओक्कन्ताति वाति पविसित्थ इति वा। तेसन्ति चतुन्नं वा अतिरेकानं वा भिक्खूनम्। वग्गा समग्गसञ्ञिनोति एत्थ कस्मा वग्गा, कस्मा समग्गसञ्ञिनोति आह ‘‘तेस’’न्तिआदि। तत्थ तेसन्ति अञ्ञेसं भिक्खूनम्। सीमं ओक्कन्तत्ताति सीमं पविसितत्ता, वग्गा हुत्वाति सम्बन्धो। समग्गो इति सञ्ञा समग्गसञ्ञा, सा एतेसमत्थीति समग्गसञ्ञिनो।
१७५. कुक्कुच्चपकताति पदस्स ‘‘इच्छापकतो’’ति पदेन समानभावं दस्सेतुं वुत्तं ‘‘यथा’’तिआदि। पुब्बभागेति उपोसथकम्मतो पुब्बभागे। सन्निट्ठानं कत्वापीति कप्पतेवाति सन्निट्ठानं कत्वापि। ‘‘अभिभूता’’ति इमिना पकताति एत्थ पपुब्बकरधातुया उपसग्गवसेन अभिभवनत्थं दस्सेति।
१७६. यथा हेट्ठा वग्गावग्गसञ्ञीपन्नरसकादीसु दुक्कटं वुत्तं, एवमकत्वा कस्मा ‘‘थुल्लच्चय’’न्ति आह ‘‘अकुसलबलवताया’’ति।
१००. सीमोक्कन्तिकपेय्यालकथा
१७७. आवासिकेनआगन्तुकपेय्याले सब्बं वेदितब्बन्ति सम्बन्धो। वेदितब्बाकारं सह उपमाय दस्सेन्तो आह ‘‘यथा’’तिआदि। आगन्तुकेनआवासिकपेय्याले पन आनेतब्बन्ति सम्बन्धो। पुरिमपेय्यालेति आवासिकेनआगन्तुकपेय्याले। आगन्तुकेनआगन्तुकपेय्याले पन योजेतब्बोति सम्बन्धो। एत्थ च पेय्यालन्ति सदिसनयस्स च तंजाननञाणस्स च पातब्बं रक्खनं पेय्यं, पेय्यं, पेय्ये वा, पेय्याय वा अलति समत्थेतीति पेय्यालन्ति वचनत्थो कातब्बो।
१७८. आवासिकानं चातुद्दसो हुत्वा कस्मा आगन्तुकानं पन्नरसोति आह ‘‘येस’’न्तिआदि । तत्थ येसन्ति आगन्तुकानम्। तिरोरट्ठतोति आवासिकानं रट्ठस्स अञ्ञरट्ठतो। तिरोजनपदतोति एकरट्ठेपि अञ्ञजनपदतो। चातुद्दसिकं अकंसूति सञ्ञानानत्तवसेन चातुद्दसिकं अकंसु। अनुवत्तितब्बन्ति अनुमतिं वत्तितब्बम्। न पटिक्कोसितब्बन्ति ‘‘न चातुद्दसो’’ति वत्वा न वारितब्बम्। न अकामाति एत्थ कमुधातु इच्छत्थो, करणत्थे च निस्सक्कवचनन्ति आह ‘‘न अनिच्छाय दातब्बा’’ति।
१०१. लिङ्गादिदस्सनकथा
१७९. ‘‘आवासिकानं आकार’’न्ति इमिना आवासिकाकारन्ति पदस्स छट्ठीसमासं दस्सेति। सब्बत्थाति सब्बेसु ‘‘आवासिकलिङ्ग’’न्तिआदीसु। येनाति सुपञ्ञत्तमञ्चपीठादिना, गण्हतीति सम्बन्धो। तेसन्ति आवासिकानम्। आचारसण्ठानन्ति आचारसण्ठितिम्। सो सुपञ्ञत्तमञ्चपीठादिको आकारो नामाति योजना। यन्ति सुपञ्ञत्तमञ्चपीठादिं, गमयतीति सम्बन्धो। तत्थ तत्थाति तस्मिं तस्मिं ठाने। लीने आवासिकेति सम्बन्धो। तं सुपञ्ञत्तमञ्चपीठादि लिङ्गं नामाति योजना। ‘‘अदिस्समाने’’ति इमिना लीनेति पदस्स अत्थं दस्सेति। ‘‘जानापेती’’ति इमिना गमयतीति पदस्स ञाणत्थं दस्सेति। यन्ति सुपञ्ञत्तमञ्चपीठादिम्। तेति आवासिका। तं सुपञ्ञत्तमञ्चपीठादि निमित्तं नामाति योजना। येनाति सुपञ्ञत्तमञ्चपीठादिना। तेति आवासिका उद्दिसियन्ति, सो सुपञ्ञत्तमञ्चपीठादिको उद्देसो नामाति योजना। इमेहि पदेहि आकिरियन्ति पकासियन्ति एतेनाति आकारो, लीने गमयति बोधेतीति लिङ्गम्। निमियन्ति परिच्छिज्ज ञायन्ति एतेनाति निमित्तं, उद्दिसियन्ति अपदिसियन्ति एतेनाति उद्देसोति वचनत्थं दस्सेति। सब्बमेतन्ति ‘‘आवासिकाकार’’न्तिआदि एतं सब्बम्। यथायोगन्ति पाळियं योगानुरूपम्। तत्थाति आगन्तुकाकारादीसु। ‘‘अम्हाकं इद’’न्ति न ञातब्बन्ति अञ्ञातं, तदेव अञ्ञातकं, निसीदनादि। ‘‘अम्हाकं इद’’न्ति अजाननं नाम अत्तनो असन्तकत्ता, अञ्ञेसमेव सन्तकत्ता होतीति आह ‘‘अञ्ञेसं सन्तक’’न्ति। उदकनिस्सेकन्ति सिञ्चनविरहितं उदकम्। बहुवचनस्साति ‘‘धोतान’’न्ति एत्थ छट्ठीबहुवचनस्स। एकवचनन्ति ‘‘धोतस्सा’’ति एकवचनम्। पच्छिमपाठे मलं धुनाति अनेनाति धोतं, धोतञ्च तं उदकञ्चेति धोतउदकं, तमेव निस्सेकं धोतउदकनिस्सेकम्।
१८०. समानसंवासकदिट्ठिन्ति पदस्स इतिलोपसमासं दस्सेन्तो आह ‘‘समानसंवासका एतेति दिट्ठि’’न्ति। एतेति आवासिका भिक्खू। ‘‘लद्धि’’न्ति इमिना न पुच्छन्तीति पदस्स कम्मं दस्सेति। नानासंवासकभावन्ति तेसं लद्धिनानासंवासकभावम्। ‘‘मद्दितु’’न्ति इमिना नाभिवितरन्तीति एत्थ अभिसद्दस्सत्थं दस्सेति। ‘‘अभिभवितु’’न्ति इमिना च तदेवत्थं दस्सेति। नानासंवासकभावस्स मद्दनं नाम लद्धिनिस्सज्जापनन्ति आह ‘‘तं दिट्ठिं न निस्सज्जापेन्ती’’ति।
१०३. नगन्तब्बगन्तब्बवारकथा
१८१. सभिक्खुकाति पदस्स संविज्जन्ति भिक्खू एतस्मिमावासेति सभिक्खुकोति वचनत्थं दस्सेन्तो आह ‘‘यस्मिं आवासे’’तिआदि। यन्ति आवासम्। तदहेवाति तदहुपोसथे एव। इमिना सचे सक्कोति, तदहेव गन्तुं, सो गन्तब्बोति दस्सेति। ‘‘अकत्वा’’ति इमिना कत्वा पन गन्तब्बोति दस्सेति। ‘‘अञ्ञत्रा’’ति निपातो ‘‘विना’’ति निपातस्स परियायोति आह ‘‘विना’’ति। अत्तचतुत्थेन वा अत्तपञ्चमेन वा सङ्घेन गन्तुं वट्टतीति योजना। एत्थ च ‘‘अत्तचतुत्थेन वा’’ति इदं उपोसथकम्मं सन्धाय वुत्तम्। ‘‘अत्तपञ्चमेन वा’’ति इदं पवारणाकम्मं सन्धाय वुत्तन्ति दट्ठब्बम्। विहारेति विहारसीमाय महासीमायन्ति अत्थो। इदञ्हि विहारसीमानं अभेदेन वुत्तम्। सीमापीति खण्डसीमापि। न गन्तब्बाति सङ्घस्स गरुकत्ता न गन्तब्बा। एत्थाति खण्डसीमादीसु। तस्साति भिक्खुस्स। गन्तुं वट्टतीति गणुपोसथट्ठानतो गन्तुं वट्टति, सङ्घुपोसथट्ठानतो पन न वट्टतियेवाति दट्ठब्बम्। विस्सट्ठउपोसथा आवासापि अञ्ञं गन्तुं वट्टतीति योजना। आरञ्ञकेनापीति अरञ्ञे एककेन निवासेनपि। तत्थाति अञ्ञविहारे। उपोसथन्ति सङ्घुपोसथञ्च गणुपोसथञ्च।
१८२. यन्ति आवासम्। तत्थाति तं आवासम्। गन्तुं सक्कोमि इति जानेय्याति योजना। तत्थाति तस्मिं आवासे। इमिना नेव कतोति सम्बन्धो। नेव कतो भविस्सति इति जानेय्याति योजना।
१०५. वज्जनीयपुग्गलसन्दस्सनकथा
१८३. हत्थपासूपगमनमेवाति उपोसथसङ्घादीनं हत्थपासस्स उपगमनमेव। इदं पारिवासियपारिसुद्धिदानं नाम न वट्टतीति योजना। तस्साति पारिवासियपारिसुद्धिदानस्स। अनुपोसथेति एत्थ अकारस्स अञ्ञत्थं दस्सेन्तो आह ‘‘अञ्ञस्मिं दिवसे’’ति। तत्थ अञ्ञस्मिन्ति द्वीहि उपोसथेहि अञ्ञस्मिम्। या सङ्घसामग्गी करियति, तथारूपिन्ति योजना। कोसम्बकभिक्खूनन्ति कोसम्बियं निवासीनं भिक्खूनम्। सामग्गी विय या सामग्गीति योजना। ‘‘ठपेत्वा’’ति इमिना अञ्ञत्राति निपातस्स अत्थं दस्सेति। ये पनाति भिक्खू पन समग्गा होन्तीति सम्बन्धो। उपोसथेयेवाति उपोसथदिवसेयेव।
इति उपोसथक्खन्धकवण्णनाय योजना समत्ता।
३. वस्सूपनायिकक्खन्धकम्
१०७. वस्सूपनायिकानुजाननकथा
१८४. वस्सूपनायिकक्खन्धके ‘‘अननुञ्ञातो’’ति इमिना अपञ्ञत्तोति एत्थ ञाधातुया अनुजाननत्थं दस्सेति, ‘‘असंविहितो’’ति इमिना ञाधातुया ठपनत्थम्। तेधाति ते इध। इधसद्दो सासनञ्च लोकञ्च देसञ्च पदपूरणञ्च उपादाय वत्तति, इध पन पदपूरणेति दस्सेन्तो आह ‘‘इधसद्दो निपातमत्तो’’ति। संहननं सङ्घातो, विनासोति अत्थो। इति इममत्थं दस्सेति ‘‘विनास’’न्ति इमिना। सकुन्तकसद्दो सकुणपरियायोति आह ‘‘सकुणा’’ति। सकुणाति च विहङ्गमा। ते हि आकासे गन्तुं सक्कोन्तीति सकुणाति वुच्चन्ति। संकसायिस्सन्तीति एत्थ ‘‘सं कसे अच्छने’’ति धातुपाठेसु (सद्दनीतिधातुमालायं १६ सकारन्तधातु) वुत्तत्ता संपुब्बो कसेधातु अच्छनत्थोति आह ‘‘वसिस्सन्ती’’ति। एकारन्तोयं धातु। निबद्धवासन्ति निच्चवासम्। वस्साननामकेति वस्सानउतुनामके। वस्सानस्स चतुमासत्ता ‘‘तेमासे’’ति वुत्तम्। वस्सूपनायिकाति एत्थ नीधातु गमनत्थोति आह ‘‘वस्सूपगमनानी’’ति। अपरज्जूति पुण्णमितो अपरं अहन्ति अपरज्जु, अहत्थे ज्जुपच्चयो, अत्थतो पाटिपददिवसो। अयं अपरज्जुसद्दो पठमन्तनिपातो। अस्साति आसळ्हीपुण्णमिया। असमानाधिकरणविसयो बाहिरत्थसमासोयं, अतिक्कन्ताय सतियाति योजना। अपरस्मिं दिवसेति पाटिपददिवसे। अस्साति सावणमासपुण्णमिया। तस्माति यस्मा च अपरज्जुगता, यस्मा च मासगता, तस्मा। ‘‘अनन्तरे पाटिपददिवसे’’ति इमिना पाळियं अपरज्जुगताय आसळ्हिया अनन्तरे पाटिपददिवसे पुरिमिका उपगन्तब्बाति अत्थं दस्सेति। आसळ्हियाति आसळ्हीपुण्णमिया। पच्छिमनयेपि मासगताय आसळ्हिया अनन्तरे पाटिपददिवसे पच्छिमिका उपगन्तब्बाति अत्थो दट्ठब्बो। आसळ्हियाति आसळ्हीपुण्णमिया समीपे पवत्तत्ता आसळ्हीसङ्खाताय सावणपुण्णमियाति अत्थो। पाटिपददिवसेयेव वस्सं उपगन्तब्बन्ति सम्बन्धो। सकिं वातिआदीसु वासद्दो अनियमविकप्पत्थो। निच्छारेत्वाति निच्चारेत्वा, उच्चारेत्वाति अत्थो। अफुट्ठक्खरसञ्ञोगेहि परो क्वचि फुट्ठत्तमापज्जति ‘‘निक्खमती’’तिआदीसु विय। तस्मा परस्स चकारस्स छकारं कत्वा ‘‘निच्छारेत्वा’’ति वुत्तम्।
१०८. वस्सानेचारिकापटिक्खेपादिकथा
१८५. आपत्ति वेदितब्बाति अनपेक्खगमनेन उपचारातिक्कमे सापेक्खगमनेन अञ्ञत्थ अरुणुट्ठापने आपत्ति वेदितब्बा। विहारगणनाय आपत्तियो वेदितब्बाति एत्थ वस्सूपनायिकदिवसे वस्सं अनुपगन्तुकामताचित्तेन विहारं अतिक्कमेय्य, विहारगणनाय आपत्तियो वेदितब्बा। तमेवत्थं वित्थारेन्तो आह ‘‘सचे ही’’तिआदि। तं दिवसन्ति तस्मिं वस्सूपगमनदिवसे। सतं आपत्तियोति एत्थ सतन्ति सङ्ख्यापधानत्ता एकवचनन्ति सद्दसत्थेसु वुत्तम्। एका एव आपत्तीति अत्तनो विहारस्स अतिक्कमनेयेव एका एव आपत्ति। केनचि अन्तरायेन अनुपगतेनाति सम्बन्धो।
वस्सनामो इमस्सत्थीति वस्सोति वचनत्थं दस्सेन्तो आह ‘‘वस्सनामक’’न्ति। ‘‘पठमं मास’’न्ति इमिना अञ्ञपदस्स सरूपं दस्सेति। पठमं मासन्ति चतूसु वस्समासेसु पठमं मासम्। उक्कड्ढितुकामोति उपरि कड्ढितुकामो। आसळ्हीमासमेव, न सावणमासन्ति अत्थो। जुण्हसद्दो चन्दपभायुत्तो मासोति आह ‘‘मासे’’ति। चन्दपभायुत्तो मासोति आह ‘‘मासे’’ति। चन्दपभायुत्तो हि मासो जोतति दिप्पतीति जुण्होति वुच्चति। तस्मा ‘‘मासे’’ति सामञ्ञतो वुत्तेपि पुण्णमियुत्तो मासोव गहेतब्बो। काचि परिहानि नामाति किञ्चि सीलादीनं हायनं नाम। अञ्ञस्मिम्पीति वस्सूपगमनतो अञ्ञस्मिम्पि। धम्मिकेति धम्मेन युत्ते।
१०९. सत्ताहकरणीयानुजाननकथा
१८७. सत्ताहकरणीयेसु एवं विनिच्छयो वेदितब्बोति योजना। ‘‘सत्ताहकरणीयेना’’ति पदस्स सत्तमीसमासञ्च अनीयसद्दस्स कम्मत्थञ्च दस्सेन्तो आह ‘‘सत्ताहब्भन्तरे यं कत्तब्ब’’न्ति । तत्थ ‘‘सत्ताहब्भन्तरे’’ति इमिना सत्तमीसमासं दस्सेति, ‘‘कत्तब्ब’’न्ति इमिना कम्मत्थम्। ‘‘सत्ताहब्भन्तरे’’ति इमिना सत्ताहस्स अब्भन्तरं सत्ताहन्ति उत्तरपदलोपं दस्सेति। पहिते गन्तुन्ति एत्थ पहितेसद्दस्स कत्तुकम्मानि दस्सेतुं वुत्तं ‘‘भिक्खुआदीहि दूते’’ति। तत्थ ‘‘भिक्खुआदीही’’ति इमिना कत्तारं दस्सेति, ‘‘दूते’’ति इमिना कम्मम्। सत्ताहन्ति एत्थ उत्तरपदलोपञ्च भुम्मत्थे उपयोगवचनञ्च दस्सेन्तो आह ‘‘अन्तोसत्ताहेयेवा’’ति। तत्थेवाति तस्मिं पहितट्ठानेयेव। ‘‘न उट्ठापेतब्बो’’ति इमिना ‘‘सत्ताहेयेवा’’ति एत्थ एवसद्दस्स फलं दस्सेति।
१८९. रसो एतस्मिं अत्थीति रसवतीति वुत्ते भत्तगेहं गहेतब्बन्ति आह ‘‘भत्तगेहं वुच्चती’’ति। भत्तगेहन्ति भत्तपचनगेहम्। पुरायं सुत्तन्तोति एत्थ पुरा अयन्ति पदच्छेदं कत्वा पुरासद्दो यावपरियायोति आह ‘‘याव अयं सुत्तन्तो’’ति। न पलुज्जतीति एत्थ लुजधातु विनासत्थोति आह ‘‘न विनस्सती’’ति। परिसङ्खतन्ति परिसङ्खरितब्बम्। सब्बत्थाति सब्बेसु पहितेसु। इमिनाव कप्पियवचनेनाति इमिना एव कप्पियेन तिवाक्यसङ्खातेन वचनेन। एतेसन्ति एतेसं तिण्णं वाक्यानम्। वेवचनेनाति ‘‘यञ्ञञ्च यजितुं, सुत्तञ्च उग्गण्हितुं, समणे च दस्सितु’’न्ति परियायेन। सत्तसूति उपासक उपासिक भिक्खुभिक्खुनी सिक्खमान सामणेर सामणेरी सङ्खातासु सत्तसु।
११०. पञ्चन्नं अप्पहितेपि अनुजाननकथा
१९३. पगेव पहितेति इमिना ‘‘अपहितेपि गन्तब्ब’’न्ति एत्थ पिसद्दस्स सम्भावनत्थं दस्सेति। पञ्चन्नं सहधम्मिकानं सन्तिकं गन्तब्बभावस्स कारणं विभजित्वा दस्सेन्तो आह ‘‘भिक्खु गिलानो होती’’तिआदि। दसहीति ‘‘सङ्घो कम्मं कत्तुकामो होति, कतं वा सङ्घेन कम्मं होती’’ति इदं अङ्गं एकं कत्वा दसहि। नवहीति परिवासारहं अपनेत्वा नवहि। चतूहीति गिलानअनभिरतिकुक्कुच्चदिट्ठिगतउप्पन्नसङ्खातेहि चतूहि। इति इमेहि छहीति योजना। सामणेरस्सपि छहीति एत्थ छन्नं सरूपं वित्थारेत्वा दस्सेन्तो आह ‘‘आदितो’’तिआदि। तं सुविञ्ञेय्यमेव। सामणेरिया सन्तिकं पञ्चहि गन्तब्बन्ति योजना। परतोति परस्मा, परस्मिं वा। अन्धकट्ठकथायं वुत्तन्ति सम्बन्धो। ये ञातका वा ये अञ्ञातका वा अत्थि, तेसम्पीति योजना। तन्ति वचनम्।
११२. पहितेयेवअनुजाननकथा
१९९. भिक्खुगतिकोति भिक्खु एव गति पतिट्ठा एतस्साति भिक्खुगतिकोति वुत्ते भिक्खुनिस्सितको पुरिसोति आह ‘‘भिक्खूहि सद्धिं वसनकपुरिसो’’ति। पलुज्जतीति विनस्सति। भण्डं छेदापितन्ति एत्थ भण्डसद्दो परिक्खारत्थो एव, न मूलधनत्थोति आह ‘‘दब्बसम्भारभण्ड’’न्ति। छेदापितन्ति चुरादिगणिकधातुं ‘‘छिन्दापित’’न्ति रुधादिगणिकधातुया वण्णेति। दज्जाहन्ति एकारलोपसन्धीति आह ‘‘दज्जे अह’’न्ति। ‘‘दज्जेह’’न्तिपि पाठो। एवञ्हि सति अकारलोपसन्धि। दज्जेति ददेय्यं, ददामि वा। सङ्घकरणीयेनाति सङ्घस्स कातब्बेन किच्चेन। तमत्थं दस्सेन्तो आह ‘‘यंकिञ्ची’’तिआदि। तत्थ यंकिञ्चि कातब्बन्ति योजना। चेतियछत्तवेदिकादीसूति चेतियस्स छत्ते च वेदिकाय च। आदिसद्देन सुधालिम्पादयो सङ्गण्हाति। तस्साति सङ्घकरणीयस्स। निप्फादनत्थं गन्तब्बन्ति सम्बन्धो।
एत्थाति वस्सूपनायिकक्खन्धके। ‘‘अनिमन्तितेना’’ति पदं ‘‘गन्तु’’न्ति पदे भावकत्ता। गन्तुन्ति गमितुं, गमनं वा ‘‘न वट्टती’’ति पदे कत्ता। पठमंयेवाति धम्मस्सवनतो पठममेव। सन्निपतितब्बं इति कतिका कता होतीति योजना। भण्डकन्ति चीवरादिभण्डकम्। गन्तुं न वट्टतीति सयमेव गन्तुं न वट्टतीति अत्थो दट्ठब्बो। तेन वुत्तं ‘‘सचे पना’’तिआदि। तत्थाति तं विहारम्। ‘‘वट्टती’’ति इमिना वस्सच्छेदो च आपत्ति च न होतीति दस्सेति। अत्थायपीति पिसद्देन ‘‘भण्डकं धोविस्सामी’’ति अत्थं अपेक्खति। नन्ति अन्तेवासिकम्। वट्टतीति आचरियस्स आणाय सत्ताहे अनतिक्कन्ते वट्टति, वस्सच्छेदो च आपत्ति च न होति। सत्ताहे अतिक्कन्ते वस्सच्छेदोव होति, न आपत्तीति अधिप्पायो।
११३. अन्तराये अनापत्तिवस्सच्छेदकथा
२०१. अविदूरेति आसन्ने। तत्थाति गामे। सत्ताहवारेनाति सत्ताहे एकवारेन। अरुणो उट्ठापेतब्बोति विहारे अरुणो उट्ठापेतब्बो। तत्रेवाति गामेयेव। मयन्ति भिक्खू सन्धाय वुत्तम्। पुन मयन्ति मनुस्से सन्धाय वुत्तम्। तेसंयेवाति वस्सच्छेदभिक्खूनं एव। तन्ति सलाकभत्तादिम्। वस्सग्गेनाति वस्सगणनाय।
वस्सावासिकन्ति वस्सावासानं दातब्बं चीवरम्। तत्थाति तस्मिं विहारे। येसं पापितन्ति सम्बन्धो। विहारेति वुट्ठितगामविहारे। उपनिक्खित्तकं भण्डन्ति सम्बन्धो। इधाति भिक्खुनो निवासट्ठाने। यं चीवरादिवेभङ्गियभण्डं अत्थि, तन्ति योजना। तत्थेवाति वुट्ठितगामविहारे एव। इतोति खेत्तवत्थुआदितो। कप्पियकारकानं हत्थेति सम्बन्धो। तत्रुप्पादेपीति तस्स विहारस्स दिन्नखेत्तवत्थुआदितो उप्पादे पच्चयेपि। ‘‘तत्थेव गन्त्वा अपलोकेत्वा भाजेतब्ब’’न्ति वचनस्स युत्तिं दस्सेन्तो आह ‘‘सङ्घिकञ्ही’’तिआदि। अन्तोविहारे वाति अन्तोसीमाय वा। उभयत्थाति अन्तोसीमबहिसीम सङ्खातेसु द्वीसु ठानेसु ठितं वेभङ्गियभण्डन्ति सम्बन्धो।
११४. सङ्घभेदे अनापत्तिवस्सच्छेदकथा
२०२. भिन्नोति एत्थ तपच्चयस्स अतीतत्थे अयुत्तभावं दस्सेन्तो आह ‘‘भिन्ने सङ्घे करणीयं नत्थी’’ति। यो पनाति सङ्घो पन। इदं ‘‘भिज्जिस्सती’’तिपदे कत्ता, ‘‘आसङ्कितो’’तिपदे कम्मम्। ‘‘भिज्जिस्सती’’ति इमिना भिन्नोति एत्थ तपच्चयस्स अनागतत्थे पवत्तभावं दस्सेति। भिक्खुनीहि सङ्घो भिन्नोति एत्थ किं भिक्खुनीहि सङ्घो भिन्नोति दट्ठब्बोति आह ‘‘न भिक्खुनीहि सङ्घो भिन्नोति दट्ठब्बो’’ति। एतन्ति भिक्खुनीहि अभिन्नभावम्। एता पनाति भिक्खुनियो पन। तन्ति सङ्घम्। एतन्ति ‘‘सम्बहुलाहि भिक्खुनीहि सङ्घो भिन्नो’’ति वचनम्।
११५. वजादीसु वस्सूपगमनकथा
२०३. ‘‘गोपालकानं निवासट्ठान’’न्ति इमिना गोपालका गावो विय वजे निवसन्तीति दस्सेति।
उपकट्ठसद्दो आसन्नपरियायोति आह ‘‘आसन्नाया’’ति। तत्थाति कुटिकायम्। इधाति इमिस्सं कुटिकायम्। अविहारत्ता ‘‘इधाति’’सामञ्ञवसेन वुत्तम्। तिक्खत्तुन्ति इदं उक्कट्ठवसेन वुत्तम्। हेट्ठा हि ‘‘सकिं वा द्विक्खत्तुं वा तिक्खत्तुं वा’’ति (महाव॰ अट्ठ॰ १८४) वुत्तत्ता सकिम्पि वट्टतीति दट्ठब्बम्। तम्पीति सालासङ्खेपेन ठितसकटम्पि। ‘‘आलयो’’ति इमिना ‘‘इध वस्सं उपेमी’’ति वचीभेदो न कातब्बोति दस्सेति। आलयोति च सत्थे ‘‘इध वस्सं वसिस्सामी’’ति चित्तस्स अल्लीयनम्। मग्गपटिपन्नेयेव सत्थेति अनादरे भुम्मवचनम्। तत्थेवाति सत्थेयेव। सत्थो अतिक्कमतीति सम्बन्धो। तत्थाति पत्थितट्ठाने। विप्पकिरतीति विसुं विसुं गच्छति । सचे अगामके ठाने विप्पकिरति, पुरिमं गामं सन्निवत्तितब्बम्। न अञ्ञगामं गन्तब्बम्। ततोति गामतो।
उपगन्तब्बन्ति ‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्वा उपगन्तब्बम्। तत्थेवाति समुद्देयेव। कूलन्ति तीरम्। तञ्हि कुलति उदकं आवरतीति कूलन्ति वुच्चति। अयञ्चाति नावायं वस्सूपगमनभिक्खु। अनुतीरमेवाति अनुक्कमेन, अनुसारेन वा तीरमेव। अञ्ञत्थाति पठमलद्धगामतो अञ्ञस्मिं ठाने। तत्थेवाति पठमलद्धगामेयेव।
इतीतिआदि निगमनम्। पवारेतुञ्च लभतीति एत्थ चसद्दो वाक्यसम्पिण्डनत्थो। पुरिमेसु च पनाति एत्थ चसद्दो ब्यतिरेकत्थो, पनसद्दो विसेसत्थजोतको। अनापत्ति होतीति अनापत्तिमत्तमेव होति।
११६. वस्सं अनुपगन्तब्बट्ठानकथा
२०४. रुक्खसुसीरेयेवाति रुक्खस्स विवरे एव। विवरञ्हि सु सं इरति गच्छतीति सुसीरोति वुच्चति। पदरच्छदनन्ति फलकेहि छादितम्। पविसनद्वारन्ति पविसननिक्खमनद्वारम्। पविसनञ्च निक्खमनञ्च पविसनन्ति विरूपेकसेसेन कातब्बम्। खाणुमत्थकेति खाणुनो उपरि। विटभीति विटं अञ्ञमञ्ञवेधनं अपति गच्छतीति विटपो, पकारस्स भकारं, इत्थिलिङ्गजोतकईपच्चयञ्च कत्वा विटभीति वुच्चति। तत्थाति अट्टके। यस्साति भिक्खुनो, नत्थीति सम्बन्धो। पञ्चन्नं छदनानन्ति तिणपण्णइट्ठकासिलासुधासङ्खातानं (चूळव॰ ३०३) पञ्चन्नं छदनानम्। इदञ्च येभुय्यवसेन वुत्तं पदरच्छदनादीनम्पि गहितत्ता। द्वारबन्धनन्ति द्वारेन बन्धितब्बं। छवकुटिकाति छवानं सयनट्ठाने सुसाने कता कुटिका छवकुटिकाति वुच्चति। टङ्कितमञ्चादीतिआदिसद्देन टङ्कितपीठं सङ्गण्हाति। तत्थाति छवकुटियं। अञ्ञं कुटिकन्ति छवकुटितो अञ्ञं कुटिकं। आवरणन्ति भित्तिं। द्वारन्ति पविसननिक्खमनद्वारं। छत्तकुटिका नामेसाति एसा छत्तेन कता कुटिका नाम। महन्तेन कपल्लेन कुटिकं कत्वाति सम्बन्धो।
११७. अधम्मिककतिकाकथा
२०५. अञ्ञापीति ‘‘अन्तरावस्सं न पब्बाजेतब्ब’’न्ति कतिकाय अञ्ञापि। कतिका होतीति सम्बन्धो। तस्साति अधम्मिककतिकाय। वुत्तन्ति चतुत्थपाराजिकवण्णनायं (पारा॰ अट्ठ॰ २.२२६) वुत्तं।
११८. पटिस्सवदुक्कटापत्तिकथा
२०७. पटिस्सवे आपत्ति दुक्कटस्साति एत्थ किं वस्सावासपटिस्सुतेयेव दुक्कटापत्ति होतीति आह ‘‘न केवल’’न्तिआदि। एतस्सेवाति वस्सावासस्सेव। एवमादिनापीति पिसद्दो ‘‘पटिस्सवे’’ति एत्थ योजेतब्बो। ‘‘पटिस्सवेपी’’ति हि अत्थो। तस्स तस्साति कम्मस्स। तञ्च खोति तञ्च दुक्कटं विसंवादनपच्चया होतीति योजना। पठमम्पीति पिसद्दो ‘‘पच्छापी’’ति पदं सम्पिण्डेति। पठमम्पि हि पाचित्तियं, पच्छापि दुक्कटन्ति अत्थो।
सो तदहेव अकरणीयोतिआदीसु एवं विनिच्छयो वेदितब्बोति योजना। पुरिमिका च न पञ्ञायतीति एत्थ पुरे भवा पुरिमा, सा एव पुरिमिका, पाटिपदतिथी। नानासीमाय द्वीसु आवासेसु वस्सं उपगच्छन्तस्स दुतिये ‘‘वसिस्सामी’’ति पठमावासस्स उपचारतो निक्खन्तमत्ते पठमसेनासनग्गाहस्स पस्सम्भनं सन्धाय वुत्तं ‘‘पुरिमिका च न पञ्ञायती’’ति। अरुणं अनुट्ठापेत्वाति वस्सं उपगमनविहारे अरुणं अनुट्ठापेत्वा। तदहेवाति तस्मिं वस्सूपगमनअहनि एव, पक्कन्तस्सापीति सम्बन्धो। पिसद्दस्स गरहत्थं दस्सेन्तो आह ‘‘को पन वादो’’तिआदि। आलयोति चित्तस्स अल्लीयनं। असतियाति सतिपमुट्ठेन। वस्सं न उपेतीति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति (महाव॰ अट्ठ॰ १८४) वचीभेदं कत्वा वस्सं न उपेति।
सत्ताहन्ति सत्ताहेन, अनागतायाति सम्बन्धो। नवमितोति पुब्बकत्तिकमासस्स जुण्हपक्खनवमितो, पच्छिमकत्तिकमासस्स जुण्हपक्खनवमितो वा। मा वा आगच्छतु, अनापत्तीति वस्संवुत्थत्ता मा वा आगच्छतु, अनापत्तीति अत्थो।
इति वस्सूपनायिकक्खन्धकवण्णनाय योजना समत्ता।
४. पवारणाक्खन्धकम्
१२०. अफासुकविहारकथा
२०९. पवारणाक्खन्धके अल्लापोति एत्थ आत्यूपसग्गस्स आदिकम्मत्थं, लपधातुया च कथनत्थं दस्सेन्तो आह ‘‘पठमवचन’’न्ति। आदितो, आदिम्हि वा लपनं कथनं, लपति अनेनाति वा अल्लापो संयोगे परे रस्सो। सं पुन लपनं, लपति वा अनेनाति सल्लापो। हत्थविलङ्घकेनाति एत्थ विपुब्बो लघिधातु उक्खिपनत्थोति आह ‘‘हत्थुक्खेपकेना’’ति। पसुसंवासन्ति एत्थ पसूति सब्बचतुप्पदा। ते हि अञ्ञमञ्ञं पसन्ति बाधन्ति, मनुस्सादीहि वा पसीयन्ति बाधीयन्तीति पसवोति वुच्चन्ति। पसूनं विय संवासन्ति पसूनं संवासो विय संवासोति पसुसंवासो, तं पसुसंवासं। तमत्थं वित्थारेन्तो आह ‘‘पसवोपि ही’’तिआदि। तथाति यथा न करोन्ति, तथाति अत्थो। एतेपीति भिक्खवोपि। तस्माति यस्मा अकंसु, तस्मा। नेसन्ति भिक्खूनं। सब्बत्थाति सब्बेसु एळकसंवाससपत्तसंवासेसु। मूगब्बतन्ति मूगस्स वतं विय वतन्ति मूगब्बतं, सुञ्ञवचनवतन्ति अत्थो। तित्थियसमादानन्ति तित्थियेहि समादातब्बं। वतसमादानन्ति समादातब्बं वतं। अञ्ञमञ्ञानुलोमताति एत्थ तासद्दस्स भावत्थं दस्सेन्तो आह ‘‘अनुलोमभावो’’ति। इमिना ‘‘देवता’’तिआदीसु (सं॰ नि॰ अट्ठ॰ १.१.१; खु॰ पा॰ अट्ठ॰ ५.एवमिच्चादिपाठवण्णना; सु॰ नि॰ अट्ठ॰ २.अङ्गलसुत्तवण्णना) विय तापच्चयस्स स्वत्थं ‘‘जनता’’तिआदीसु (पे॰ व॰ अट्ठ॰ ४६०) विय समूहत्थञ्च निवत्तेति। ‘‘अञ्ञमञ्ञं वत्तु’’न्ति वचनस्स युत्तिं दस्सेन्तो आह ‘‘वदन्तु म’’न्तिआदि। वदन्तं भिक्खुं वत्तुन्ति योजना। ‘‘आपत्तीहि वुट्ठानभावो’’ति इमिना आपत्तिवुट्ठानताति पदस्स पञ्चमीसमासञ्च तापच्चयस्स भावत्थञ्च दस्सेति। ‘‘विनय’’न्तिआदिना पुरतो कत्वा करणं पुरेक्खारो, तस्स भावो पुरेक्खारता, विनयं पुरेक्खारता विनयपुरेक्खारताति वचनत्थं दस्सेति। एत्थ पुरसद्दस्स एकारत्तं सद्दसत्थेसु (मोग्गल्लानब्याकरणे ५.१३४ सुत्ते) वदन्ति। तस्स युत्तिं दस्सेन्तो आह ‘‘वदन्तुम’’न्तिआदि (मोग्गल्लानब्याकरणे ५.१३४ सुत्ते)।
२१०. सब्बसङ्गाहिकाति ‘‘सङ्घो पवारेय्या’’ति सामञ्ञतो वुत्तत्ता सब्बेसं तेवाचिकादीनं सङ्गाहका। ञत्तीति ञापेति सङ्घं एताय वचनायाति ञत्ति। सब्बसङ्गाहिकभावं वित्थारेन्तो आह ‘‘एवञ्हि वुत्ते’’तिआदि। तेवाचिकन्ति तिस्सो वाचा एतस्साति तेवाचिकं, तीहि वाचाहि कत्तब्बन्ति वा तेवाचिकं। एसेव नयो सेसेसुपि। समानवस्सिकन्ति समानं वस्सं एतेसन्ति समानवस्सा, तेहि कत्तब्बन्ति समानवस्सिकं। अञ्ञन्ति द्वेवाचिकएकवाचिकं।
२११. अच्छन्तीति एत्थ आसधातुया उपवेसनत्थं दस्सेन्तो आह ‘‘निसिन्नाव होन्ती’’ति। ‘‘न उट्ठहन्ती’’ति इमिना एवफलं दस्सेति। तदमन्तराति एत्थ ‘‘तदन्तरा’’ति वत्तब्बे वाचासिलिट्ठवसेन मकारागमं कत्वा वुत्तन्ति आह ‘‘तदन्तरा’’ति। तस्स अत्तनो पवारितकालस्स अन्तरा। ‘‘याव पवारेन्ती’’ति पदस्स नियमत्थं दस्सेतुं वुत्तं ‘‘तावतकं काल’’न्ति। यावाति निपातस्स पयोगत्ता ‘‘तदमन्तरा’’ति एत्थ अभिविधिअवध्यत्थे पञ्चमीविभत्ति होतीति दट्ठब्बं।
१२१. पवारणाभेदकथा
२१२. चातुद्दसिकायाति भण्डनकारकेहि उपद्दुतत्ता पच्चुक्कड्ढिताय पुब्बकत्तिकमासस्स काळपक्खचातुद्दसिकाय। ‘‘अज्ज पवारणा पन्नरसी’’ति पुब्बकिच्चं कातब्बन्ति योजना।
पवारणाकम्मेसूति निद्धारणे भुम्मं, ‘‘अधम्मेन वग्गं पवारणाकम्म’’न्तिआदीसु सम्बन्धितब्बं। अधम्मेन वग्गन्ति एत्थ अधम्मं नाम सङ्घो हुत्वापि सङ्घपवारणमकत्वा गणपवारणाय करणं, गणो हुत्वापि गणपवारणमकत्वा सङ्घपवारणाय करणञ्च। वग्गं नाम एकसीमायं वसन्तानम्पि सब्बेसं एकतो असन्निपतनं।
अधम्मेन समग्गन्ति एत्थ अधम्मं वुत्तनयमेव। समग्गं नाम सब्बेसं एकतो सन्निपतनं।
धम्मेन वग्गन्ति एत्थ धम्मं नाम सङ्घो हुत्वा सङ्घपवारणाय करणं, गणो हुत्वा गणपवारणाय करणञ्च। वग्गं वुत्तनयमेव। धम्मेन समग्गं सुविञ्ञेय्यमेव। इतिसद्दो परिसमापनत्थो।
२१३. एवं दिन्नायाति एवं पाळियं वुत्तनयेनेव दिन्नाय। पवारेतब्बन्ति वस्संवुत्थपवारणाय पवारेतब्बं। तिस्सोति तिस्सनामको। दिट्ठेन वा वदतूति सम्बन्धो। तन्ति तिस्सनामकं भिक्खुं। सङ्घो अनुकम्पं उपादाय वदतूति योजना। वुड्ढतरोति पवारणादायको तंहारकतो वुड्ढतरो। हीति लद्धगुणो। तेनाति पवारणाहारकेन। तस्साति पवारणादायकस्स।
इधापि चाति इमस्मिं पवारणाक्खन्धकेपि च। अपिसद्दो उपोसथक्खन्धकं अपेक्खति। अवसेसकम्मत्थायाति पवारणाकम्मतो अवसेसानं कम्मानमत्थाय होतीति सम्बन्धो। पवारणाय आहटाय सतियाति योजना। तस्स चाति पवारणादायकस्स च। सब्बेसन्ति पवारणादायकस्स च सङ्घस्स चाति सब्बेसं। अञ्ञं पन कम्मन्ति पवारणाकम्मतो अञ्ञं कम्मं पन। तेन पन भिक्खुनाति पवारणादायकेन भिक्खुना पन। एत्थ च तदहुपवारणाय अत्तनो च सङ्घस्स च सचे पवारणाकम्ममेव होति, पवारणायेव दातब्बा। अथ अञ्ञमेव कम्मं होति, छन्दोयेव दातब्बो। यदि पवारणाकम्मञ्च अञ्ञकम्मञ्च होति, पवारणा च छन्दो च दातब्बो । तं सन्धाय वुत्तं ‘‘तदहु पवारणाय पवारणं देन्तेन छन्दम्पि दातु’’न्ति (महाव॰ २१३)। तेनाति दानहेतुना।
२१८. अज्ज मे पवारणाति एत्थ पाळिनयतो अञ्ञं अट्ठकथानयं दस्सेन्तो आह ‘‘सचे’’तिआदि।
२१९. वुत्तनयमेवाति उपोसथक्खन्धके (महाव॰ अट्ठ॰ १६९) वुत्तनयमेव।
२२२. पुन पवारेतब्बन्ति एत्थ न केवलं पवारणायेव पुन कातब्बा, पुब्बकिच्चादीनिपि पुन कातब्बानीति दस्सेन्तो आह ‘‘पुन पुब्बकिच्च’’न्तिआदि।
२२८. एसेव नयोति ‘‘अज्ज पवारणा पन्नरसी’’ति पुब्बकिच्चं अतिदिसति। अस्साति वचनस्स। ञत्तिन्ति ‘‘सुणातु मे भन्ते सङ्घो अज्ज पवारणा’’ति ञत्तिं। पच्छिमेहीति पच्छिमवस्सं उपगतेहि भिक्खूहि। उपोसथग्गेति उपोसथस्स गण्हनट्ठाने गेहे। द्वे ञत्तियोति पवारणाञत्ति च उपोसथञत्ति चाति द्वे ञत्तियो। इदञ्चाति इदं वक्खमानं पन। एत्थाति पुरिमिकपच्छिमिकभिक्खूनं संसग्गट्ठाने। पुरिमिकाय उपगतेहीति विभत्तअपादानं अनुमेय्यविसयअपादानं, थोकतराति सम्बन्धो, सहादियोगो वा, समसमाति सम्बन्धो। समसमाति समेन, समतो वा समा समसमा, अतिरेकसमाति अत्थो। किञ्चि ऊनं वा अधिकं वा नत्थीति अधिप्पायो। इतीति इदं लक्खणं।
सोति पच्छिमिको भिक्खु। इतरेनाति पच्छिमिकेन। तेसन्ति पुरिमिकानं। एकेनाति पुरिमिकेन। एकस्साति पच्छिमिकस्स। पुन एकेनाति पच्छिमिकेन। ‘‘एकस्सा’’ति अनुवत्तेतब्बो, पुरिमिकस्साति अत्थो। पुरिमवस्सूपगतेहि अधिकतराति सम्बन्धो। थोकतरेहीति पच्छिमवस्सूपगतेहि थोकतरेहि पुरिमवस्सूपगतेहीति योजना।
कत्तिकायाति पच्छिमकत्तिकाय। चातुमासिनिया पवारणायाति चतुन्नं मासानं पूरणिया पवारणाय। पवारणाञत्तिं ठपेत्वाति समसमा हुत्वापि पवारणादिवसत्ता पवारणाञत्तिं ठपेत्वा। तेहीति पच्छिमिकेहि। इतरेहीति पुरिमिकेहि। तेसन्ति पच्छिमिकानं। थोकतरा वाति एकादिना थोकतरा वा। तेसन्ति पुरिमिकानं। तेहीति पच्छिमिकेहि।
२३३. सङ्घसामग्गियाति एत्थ कीदिसी सङ्घसामग्गी वेदितब्बाति आह ‘‘कोसम्बकसामग्गीसदिसाव वेदितब्बा’’ति। एत्थाति सामग्गीपवारणायं। अप्पमत्तकेति पत्तचीवरादिं पटिच्च उप्पन्ने अप्पमत्तके विवादे। पवारणायमेवाति पवारणादिवसेयेव। कस्मिं दिवसे सामग्गीपवारणा कातब्बाति आह ‘‘सामग्गीपवारण’’न्तिआदि। पठमपवारणन्ति पुब्बकत्तिकपुण्णमिं। याव कत्तिकचातुमासिनी पुण्णमाति अयं अवधि अनभिविधिअवधि नाम। कस्मा? कत्तिकचातुमासिनिपुण्णमिं ठपेत्वा अन्तोयेव गहेतब्बत्ता। एत्थन्तरेति एतस्मिं द्विन्नं पुण्णमिनमन्तरे अट्ठवीसतिपमाणे दिवसे कातब्बा। ततोति एत्थन्तरसङ्खाता अट्ठवीसदिवसतो।
१४०. द्वेवाचिकादिपवारणाकथा
२३४. ञत्तिं ठपेन्तेनापीति पिसद्दो न केवलं पवारेन्तेन एव द्वेवाचिकं पवारेतब्बं, अथ खो ञत्तिं ठपेन्तेनापि द्वेवाचिकञत्तियेव ठपेतब्बाति दस्सेति। एत्थ चाति ‘‘समानवस्सिकं पवारेतु’’न्ति पाठे च। समानवस्सिकाति गणनवसेन समानं वस्सं एतेसन्ति समानवस्सिका, समाने वस्से उपसम्पादेन्तीति वा समानवस्सिका। एकतोति एकस्मिं खणे, एकपहारेन वा।
१४१. पवारणाट्ठपनकथा
२३६. सब्बं सङ्गण्हातीति सब्बसङ्गाहिकं। पुग्गलस्स ठपनं पुग्गलिकं। तत्थाति द्वीसु पवारणाट्ठपनेसु । सब्बसङ्गाहिके ठपिता होतीति सम्बन्धो। याव रेकारो अत्थि, तावाति योजना। भासियित्थाति भासिता। लपियित्थाति लपिता। न परियोसियित्थाति अपरियोसिता। एत्थन्तरेति एतस्मिं सुकाररेकारानं अन्तरे। एकपदेपीति पिसद्दो एकक्खरेपीति अत्थं सम्पिण्डेति। ठपिताति ‘‘सुणातु मे भन्ते सङ्घो, इत्थन्नामो पुग्गलो सापत्तिको, तस्स पवारणं ठपेमी’’ति ञत्तिया ठपिता। य्यकारेति ‘‘पवारेय्या’’ति एत्थ य्यकारे। ततोति य्यकारतो। पुग्गलिकट्ठपने पन अट्ठपिता होतीति सम्बन्धो। संकारतोति ‘‘सङ्घं भन्ते’’ति एत्थ संकारतो। सब्बपच्छिमोति तीसु वारेसु ततियवारे सब्बेसं अक्खरानं पच्छिमो टिकारो अत्थीति योजना। एत्थन्तरेति एतस्मिं संकारटिकारानं अन्तरे। तस्माति यस्मा परियोसिता होति, तस्मा। ‘‘एसेव नयो’’ति वुत्तवचनं वित्थारेन्तो आह ‘‘एतासुपि ही’’तिआदि। तत्थ एतासुपीति द्वेवाचिकएकवाचिकसमानवस्सिकासुपि। पिसद्दो तेवाचिकमपेक्खति। ठपनखेत्तन्ति ठपनस्स भूमि। इतिसद्दो परिसमापनत्थो।
२३७. अनुयुञ्जियमानोति एत्थ अनुयुञ्जसद्दो पुच्छनत्थोति आह ‘‘पुच्छियमानो’’ति। परतोति परस्मिंयेव खन्धकेति (महाव॰ २३७) अत्थो। अलं भिक्खु मा भण्डनन्तिआदीनीति एत्थ आदिसद्देन ‘‘मा कलहं, मा विवाद’’न्तिवचनानि सङ्गण्हाति, वचनानि वत्वा ओमद्दित्वाति योजना। वचनोमद्दनाति वचनेनेव ओमद्दना। हीति सच्चं। इधाति इमस्मिं पवारणाट्ठपनट्ठाने। अनुद्धंसितं पटिजानातीति एत्थ पटिजाननाकारं दस्सेन्तो आह ‘‘अमूलकेन पाराजिकेन अनुद्धंसितो अयं मया’’ति। ‘‘लिङ्गनासनाया’’ति इमिना दण्डकम्मनासनसंवासनासनानि निवत्तेति।
२३८. एतन्ति ‘‘असुका आपत्ती’’ति वचनं। कलहस्स मुखन्ति कलहस्स उपायो।
१४३. वत्थुट्ठपनादिकथा
२३९. चोरा अगमंसु किराति सम्बन्धो। पोक्खरणितो नीहरित्वाति सम्बन्धो। सोति भिक्खु, एवमाहाति सम्बन्धो। वुत्थेनाति वसन्तेन, येन केनचि कतन्ति सम्बन्धो। तं पुग्गलन्ति वत्थुकतं तं पुग्गलं। एत्थाति ‘‘वत्थुं ठपेत्वा सङ्घो पवारेय्या’’ति पाठे । इमिना वत्थुना अपदिसाहीति सम्बन्धो। नन्ति पुग्गलं। अनुविज्जित्वाति अनुयुञ्जित्वा, पुच्छित्वाति अत्थो।
एको भिक्खु पूजेसि, पिवीति सम्बन्धो। तस्साति भिक्खुस्स। तदनुरूपोति तेसं पूजनपिवनानं अनुरूपो। सोति चोदको भिक्खु। तं गन्धन्ति तं सरीरगन्धं। यं पुग्गलन्ति योजना। ठपेसीति पवारणाय ठपेसि। अयमस्साति अयं दोसो अस्स पुग्गलस्स।
इदानेव नन्ति एत्थ ‘‘न’’न्ति पदं ‘‘पुग्गल’’न्ति पदेन योजेतब्बं। नं पुग्गलन्ति हि अत्थो। उभयन्ति वत्थुञ्च पुग्गलञ्चाति उभयं। कल्लं वचनायाति युत्तं कथेतुं। कस्मा कल्लं वचनायाति योजना। पवारणतो पुब्बे, पच्छा चाति सम्बन्धो। इति तस्मा कल्लं वचनायाति योजना। इदञ्हि उभयन्ति वत्थुपुग्गलसङ्खातं इदमेव उभयं। पवारणाय पुब्बेति योजना। उक्कोटेन्तस्साति चालेन्तस्स।
१४४. भण्डनकारकवत्थुकथा
२४०. चतुत्थपञ्चमाति छसु पक्खेसु पोट्ठपादमासस्स जुण्हपक्खकाळपक्खसङ्खाता चतुत्थपञ्चमा। ततियोति सावणमासस्स काळपक्खो ततियो। ततियचतुत्थपञ्चमा वाति एत्थ ततियोति सावणमासस्स काळपक्खो। चतुत्थोति पोट्ठपादमासस्स जुण्हपक्खो। पञ्चमोति तस्सेव काळपक्खो। ‘‘ततिय…पे॰… पञ्चमा वा’’ति पदानि ‘‘द्वे वा तयो वा’’ति पदेहि यथाक्कमं योजेतब्बानि। चतुत्थे वा कतेति चतुत्थपक्खे वा पन्नरसिभावेन कते। द्वे चातुद्दसिकाति ततियपक्खे च चातुद्दसिया सद्धिं द्वे चातुद्दसिका। इमेति भण्डनकारका। तेति भण्डनकारका।
असंविहिताति एत्थ अकारस्स विरहत्थं दस्सेन्तो आह ‘‘संविदहनविरहिता’’ति। तत्थ संविदहनविरहिताति संविदहनरक्खविरहिता। आगमनजाननत्थायाति भण्डनकारकानं आगमनस्स जाननत्थाय। किलन्तत्थाति तुम्हे किलन्ता भवथ। ‘‘सम्मोहं कत्वा’’ति इमिना विक्खित्वाति पदस्स विक्खेपं कत्वाति अत्थं दस्सेति। नो चे लभेथाति एत्थ किमत्थाय न लभेथाति आह ‘‘बहिसीमं गन्तु’’न्ति। ‘‘भण्डनकारकानं…पे॰… होन्ती’’ति इमिना अलभनस्स कारणं दस्सेति। यन्ति आगमं जुण्हं। कोमुदिया चातुमासिनियाति पच्छिमकत्तिकपुण्णमायं। सा हि कुमुदानमत्थिताय कोमुदी, चतुन्नं वस्सिकानं मासानं पूरणत्ता चातुमासिनीति वुच्चति। तदा हि कुमुदानि सुपुप्फितानि होन्ति, तस्मा कुमुदानं समूहा, कुमुदानि एव वा कोमुदा, ते एत्थ अत्थीति कोमुदीति वुच्चति, कुमुदवतीति वुत्तं होति । अवस्सं पवारेतब्बन्ति धुवं पवारेतब्बं। हीति सच्चं, यस्मा वा। तन्ति कोमुदिं चातुमासिनिं।
१४५. पवारणासङ्गहकथा
२४१. अञ्ञतरो फासुविहारोति एत्थ फासुविहारो नाम कोति आह ‘‘तरुणसमथो वा तरुणविपस्सना वा’’ति। इमिना तरुणसमथविपस्सना फासुं विहरति अनेनाति फासुविहारोति दस्सेति। परिबाहिरा भविस्सामाति एत्थ कस्मा इमम्हा फासुविहारा परिबाहिरा भविस्सन्तीति आह ‘‘अनिबद्धरत्तिट्ठानदिवाट्ठानादिभावेना’’तिआदि। तत्थ अनिबद्धरत्तिट्ठानदिवाट्ठानादिभावेनाति अनिबद्धदिवाट्ठानादिभावेन हेतुभूतेन, असक्कोन्ताति सम्बन्धो। आदिसद्देन अनिबद्धचङ्कमादयो सङ्गण्हाति। ‘‘छन्ददानं पटिक्खिपती’’ति इमिना ‘‘सब्बेहेव एकज्झं सन्निपतितब्ब’’न्ति वाक्यस्स अञ्ञत्थापोहनं दस्सेति। हीति सच्चं, यस्मा वा। इमेसु तीसु छन्ददानं न वट्टति, तस्मा पटिक्खिपतीति योजना। अयं पवारणासङ्गहो नाम न दातब्बोति योजना। तरुणसमथविपस्सनालाभी एकपुग्गलो वा होतूति योजना। ‘‘एकस्सपि दातब्बोयेवा’’ति इमिना अयं पवारणासङ्गहो एकस्स दिन्नोपि सब्बेसं दिन्नो होतीति दस्सेति। पवारणासङ्गहे दिन्ने सतीति योजना। आगन्तुकाति सट्ठिवस्सापि आगन्तुका। तेसन्ति दिन्नपवारणासङ्गहानं। अन्तरापीति कोमुदिया चातुमासिनिया अन्तरापि।
इति पवारणाक्खन्धकवण्णनाय योजना समत्ता।
५. चम्मक्खन्धकम्
१४७. सोणकोळिविसवत्थुकथा
२४२. चम्मक्खन्धके इस्सरियाधिपच्चन्ति एत्थ इस्सरस्स भावो इस्सरियं, अधिपतिनो भावो आधिपच्चं, इस्सरियञ्च आधिपच्चञ्च, तेहि समन्नागतं इस्सरियाधिपच्चन्ति अत्थं दस्सेन्तो आह ‘‘इस्सरभावेन च अधिपतिभावेन च समन्नागत’’न्ति। ‘‘राजभाव’’न्ति इमिना रज्जन्ति एत्थ रञ्ञो भावो रज्जन्ति वचनत्थं दस्सेति। ‘‘रञ्ञा कत्तब्बकिच्च’’न्ति इमिना रञ्ञो इदं रज्जन्ति वचनत्थं दस्सेति। ‘‘कोळिवीसोति गोत्त’’न्ति इदं अट्ठकथावादवसेन वुत्तं , अपदाने पन तस्स जातक्खणे पितरा कोटिवीसधनस्स दिन्नत्ता ‘‘कोळिवीसो नामा’’ति वुत्तं। वुत्तञ्हि तत्थ
‘‘जातपुत्तस्स मे सुत्वा, पितु छन्दो अयं अहु।
ददामहं कुमारस्स, वीसकोटी अनूनका’’ति॥
इमिना पाळिनयेन ‘‘कोटिवीसो’’ति वत्तब्बे ‘‘चक्कवाळ’’न्तिआदीसु विय टकारस्स ळकारं कत्वा कोळिवीसोति वुत्तन्ति दट्ठब्बं। अञ्जनवण्णानीति अञ्जनस्स वण्णो विय वण्णो एतेसन्ति अञ्जनवण्णानि। लोमानि जातानि होन्तीति सम्बन्धो। सोति सोणो। ठपेसि किराति सम्बन्धो। तेहीति असीतिसहस्सपुरिसेहि। पण्णसालन्ति पण्णेन छादितं, तेन च परिक्खित्तं सालं। उण्णपावारणन्ति उण्णमयं उत्तरासङ्गं। पादपुञ्छनिकन्ति पादं पुञ्छति सोधेति अनेनाति पादपुञ्छनियं, तदेव पादपुञ्छनिकं। सब्बेवाति सोणेन सह असीतिसहस्सपुरिसा एव। तस्स चाति सोणस्स च। पुब्बयोगोति पुब्बूपायो।
असीतिगामिकसहस्सानीति एत्थ गामेसु वसन्तीति गामिका, तेसं असीतिसहस्सानि असीतिगामिकसहस्सानीति अत्थं दस्सेन्तो आह ‘‘तेसू’’तिआदि। तत्थ ‘‘कुलपुत्तान’’न्ति इमिना वसन्त्यत्थे पवत्तस्स णिकपच्चयस्स सरूपं दस्सेति। ‘‘असीतिसहस्सानी’’ति इमिना सद्दन्तरोपि असीतिसहस्ससद्दानं समासभावं दस्सेति। केनचिदेवाति एत्थ ‘‘केनचि इवा’’ति पदविभागं कत्वा दकारो पदसन्धिमत्तो, इवसद्दो उपमत्थोति आह ‘‘केनचि करणीयेन विया’’ति। अथ वा ‘‘न पना’’तिआदिना एवफलस्स दस्सितत्ता ‘‘केनचि एवा’’ति पदच्छेदं कत्वा एवत्थोपि युज्जतेवाति दट्ठब्बं। अस्साति बिम्बिसाररञ्ञो। तस्साति सोणस्स। दस्सनाय अञ्ञत्र किञ्चि करणीयं न अत्थीति योजना। राजाति बिम्बिसारो राजा, सन्निपातापेसीति सम्बन्धो। दिट्ठधम्मिके अत्थेति एत्थ दिट्ठधम्मसद्दो इधलोकत्थो, इकसद्दो हितत्थे पवत्तोति आह ‘‘इधलोकहिते’’ति। ‘‘अम्हाक’’न्ति इमिना ‘‘सो नो भगवा’’ति एत्थ नोसद्दो अम्हसद्दकारियोति दस्सेति। अम्हाकं सो भगवाति योजना। सम्परायिकेति परलोकहिते।
‘‘जानापेमी’’ति इमिना ‘‘पटिवेदेमी’’ति एत्थ विदधातुया ञाणत्थं दस्सेति। पटिकाय निमुज्जित्वाति एत्थ पटिकासद्दो अड्ढेन्दुपासाणवाचकोति आह ‘‘अड्ढचन्दपासाणे’’ति। सो हि पटति अड्ढभावं गच्छतीति पटिकाति वुच्चति। पटिकासद्दोयं अत्थरणविसेसेपि वत्तति। यस्स दानीति एत्थ यसद्दस्स विसयं दस्सेन्तो आह ‘‘तेसं हितकरणीयत्थस्सा’’ति। इमिना अयं यंसद्दो न तंसद्दापेक्खोति दस्सेति। अथ वा यस्साति यो अस्स। अस्स तेसं हितकरणीयत्थस्स यो कालो अत्थि, तं कालं भगवा जानातीति योजना। तेसन्ति असीतिगामिकसहस्सानं। पच्छायायन्ति एत्थ पकारो पच्चन्तत्थवाचकोति आह ‘‘विहारपच्चन्ते छायाय’’न्ति। सम्मनाहरन्तीति सं पुनप्पुनं मनसागतं अभिमुखं हरन्तीति अत्थं दस्सेन्तो आह ‘‘पुनप्पुनं मनसिकरोन्ती’’ति। ‘‘पसादवसेना’’ति इमिना ‘‘कोधवसेना’’तिआदीनि पटिक्खिपति। ‘‘पुन विसिट्ठतर’’न्ति इमिना भिय्योसो मत्तायाति निपातस्स अत्थं दस्सेति।
सोणस्स पब्बज्जाकथा
२४३. ‘‘मक्खितो’’ति इमिना फुरति विप्फारति ब्यापेतीति फुटोति वुत्ते फुरधातुया विप्फारणं नाम मक्खितत्थोति दस्सेति। यत्थाति यस्मिं ठाने। इमिना गावो आहनन्ति एत्थाति गवाघातनन्ति अत्थं दस्सेभि। तन्तिस्सरेति तन्तिया गुणस्स सरे। वादनकुसलोति वादने कुसलो। खरमुच्छिताति खरेन मुच्छिता। ‘‘सरसम्पन्ना’’ति इमिना सरो एतिस्समत्थीति सरवती, वीणाति दस्सेति। कम्मञ्ञाति एत्थ कम्मसद्दतो खमत्थे ञ्ञपच्चयोति आह ‘‘कम्मक्खमा’’ति। मन्दमुच्छनाति मन्देन मुच्छना। समे गुणेति एत्थ समो नाम मज्झिमो, गुणो नाम मुख्यतो वीणाय जिया, उपचारतो सरोति आह ‘‘मज्झिमे सरे’’ति। वीरियसमथन्ति एत्थ वीरियञ्च समथो चाति अत्थं पटिक्खिपन्तो आह ‘‘वीरियसम्पयुत्तं समथ’’न्ति। इमिना वीरियेन सम्पयुत्तं समथं वीरियसमथन्ति दस्सेति। ‘‘वीरियं समथेन योजेही’’ति इमिना वीरियेन समथं योजेहीति अत्थोपि दस्सितोति दट्ठब्बं। इन्द्रियानञ्च समतन्ति एत्थ सद्धादीनि पञ्चिन्द्रियानेव गहेतब्बानि, न अञ्ञानीति दस्सेन्तो आह ‘‘सद्धादीनं इन्द्रियान’’न्ति। ‘‘समभाव’’न्ति इमिना तापच्चयो भावत्थे होतीति दस्सेति। तत्थाति ‘‘इन्द्रियानं समत’’न्तिपाठे, सद्धादीसु इन्द्रियेसु वा। तत्थ च निमित्तं गण्हाहीति एत्थ भावेनभावलक्खणे थपच्चयो होतीति आह ‘‘तस्मिं समथे सती’’ति। आदासे सति मुखबिम्बेन कत्तुभूतेन उप्पज्जितब्बं इव, तस्मिं समथे सति येन निमित्तेन कत्तुभूतेन उप्पज्जितब्बन्ति योजना। समथस्स निमित्तं समथनिमित्तं, इन्द्रियानं समभावो। एसेव नयो सेसेसुपि। समथनिमित्तादीनि चत्तारि एकसेसेन वा सामञ्ञनिद्देसेन वा ‘‘निमित्त’’न्ति वुच्चति।
२४४. अञ्ञं ब्याकरेय्यन्ति एत्थ अञ्ञं ब्याकरोन्तो अत्तानं ‘‘अरहा अह’’न्ति जानापेतीति आह ‘‘अरहा अह’’न्ति जानापेय्य’’न्ति। छ ठानानीति एत्थ ठानसद्दो कारणत्थोति आह ‘‘छ कारणानी’’ति । ‘‘पटिविज्झित्वा’’तिआदिना अधिमुत्तोति पदस्स अधिप्पायत्थं दस्सेति। सद्दत्थो पन अधिमुच्चतीति अधिमुत्तोति दट्ठब्बो। अरहत्तं वुच्चतीति सम्बन्धो। हीति वित्थारो। असम्मोहोतीति एत्थ आकारत्थवाचको इतिसद्दो पुब्बपदेसुपि योजेत्वा ‘‘नेक्खमं इति वुच्चती’’तिआदिना योजना कातब्बा।
‘‘पटिवेधरहित’’न्ति इमिना केवलं सद्धामत्तकन्ति एत्थ मत्तसद्दस्स निवत्तेतब्बत्थं दस्सेति। पटिवेधपञ्ञायाति मग्गपञ्ञाय। ‘‘असम्मिस्स’’न्ति इमिना केवलसद्दस्स असम्मिस्सत्थं दस्सेति। पटिचयन्ति एत्थ पटिसद्दो अनुपच्छिन्नत्थो, चिधातु वड्ढनत्थोति आह ‘‘पुनप्पुनं करणेन वड्ढि’’न्ति, मग्गपटिवेधेन वीतरागत्तायेवाति सम्बन्धो। तन्निन्नमानसोयेवाति तस्मिं फलसमापत्तिविहारे निन्नमानसो एव।
लाभसक्कारसिलोकन्ति एत्थ लभनं लाभो, सुट्ठु करणं सक्कारो, सिलोकनं वण्णभणनं सिलोको, लाभो च सक्कारो च सिलोको च लाभसक्कारसिलोकन्ति अत्थं दस्सेन्तो आह ‘‘चतुपच्चयलाभञ्चा’’तिआदि। तेसंयेवाति चतुन्नं पच्चयानमेव। ‘‘सीलञ्च वतञ्चा’’ति इमिना सीलब्बतन्तिपदस्स द्वन्दवाक्यं दस्सेति।
भुससद्दस्स कलिङ्गरत्थं पटिक्खिपन्तो आह ‘‘बलवन्तो’’ति ‘‘खीणासवस्सा’’ति इमिना नेवस्साति एत्थ तसद्दस्स विसयं दस्सेति। ‘‘गहेत्वा’’ति इमिना परियादियन्तीति एत्थ परिपुब्बआपुब्बदाधातुया गहणत्थं दस्सेति। हीति सच्चं। किलेसा करोन्तीति सम्बन्धो। तेसन्ति किलेसानं। आनेञ्जप्पत्तन्ति एत्थ इञ्जनं कम्पनं इञ्जं, न इञ्जं अनेञ्जं, तमेव आनेञ्जं, तं पत्तन्ति आनेञ्जप्पत्तन्ति अत्थं दस्सेन्तो आह ‘‘अचलनप्पत्त’’न्ति। वयञ्चाति चसद्दो अवुत्तसम्पिण्डनत्थोति आह ‘‘वयम्पि उप्पादम्पी’’ति।
उपादानक्खयस्साति एत्थ उपादानक्खयं अधिमुत्तस्साति दस्सेन्तो आह ‘‘उपयोगत्थे सामिवचन’’न्ति। ‘‘उप्पादञ्च वयञ्चा’’ति इमिना आयतनुप्पादन्ति एत्थ उप्पादसद्देन वयोपि अविनाभावतो गहेतब्बोति दस्सेति। सम्माति निपातो ञायत्थोति आह ‘‘हेतुना नयेना’’ति। सन्तचित्तस्साति एत्थ सन्तसद्दस्स खेदादीसुपि पवत्तत्ता इध निब्बुतत्थे वत्ततीति आह ‘‘निब्बुतचित्तस्सा’’ति। अनुनयपटिघेहीति अनु पुनप्पुनं आरम्मणे चित्तं नेतीति अनुनयो, रागो, आरम्मणे पटिहञ्ञतीति पटिघो, दोसो, अनुनयो च पटिघो च अनुनयपटिघा, तेहि। इट्ठे अनुनयो, अनिट्ठे पटिघो होतीति सम्बन्धो दट्ठब्बो।
१४८. दिगुणादिउपाहनपटिक्खेपकथा
२४५. अञ्ञं ब्याकरोन्तीति एत्थ अञ्ञसद्दो सब्बनामसुद्धनामवसेन दुविधो। तेसु इध सुद्धनामं, तं पन बाले च दारके च अरहत्ते च पवत्तति, इध पन अरहत्तेति दस्सेन्तो आह ‘‘अरहत्तं ब्याकरोन्ती’’ति। येनाति सभावेन। अरहाति ञायतीति अरहाइति अत्थो ञायति। सोति सभावो। सुत्तवण्णनातोयेवाति अङ्गुत्तरट्ठकथातो एव। न उपनीतोति न उपरि नीतो। एकच्चे मोघपुरिसाति एकच्चेसद्दो अञ्ञेपरियायो, मोघसद्दो तुच्छवेवचनोति आह ‘‘अञ्ञे पन तुच्छपुरिसा’’ति। ‘‘हसमाना विया’’ति इमिना हसमानकं मञ्ञेति एत्थ मञ्ञेसद्दो वियत्थोति दस्सेति। असन्तमेवाति अविज्जमानंयेव। एकपलासिकन्ति एत्थ पलाससद्दो पण्णवाचको। पटलं नाम पण्णं विय होति, तस्मा ‘‘एकपटल’’न्ति वुत्तं। असीतिसकटवाहेति एत्थ असीति पदं सकटपदेन सम्बन्धं कत्वा असीतिसकटेहि वहितब्बेति अत्थो दट्ठब्बो। ‘‘द्वे सकटभारा एको वाहो’’ति इमिना वाहानं चत्तालीसभावं दस्सेति। सत्तहत्थिकञ्च अनीकन्ति एत्थ अनीकस्स सरूपं दस्सेन्तो आह ‘‘छ हत्थिनियो चा’’तिआदि। सत्तन्नं हत्थीनं समूहो सत्तहत्थिकं। सत्तअनीकत्ता एकूनपञ्ञासहत्थिनो होन्ति। तेसु सत्त हत्थिनो, द्वाचत्तालीस हत्थिनियो होन्ति। द्विगुणाति एत्थ गुणसद्दो पटलत्थोति आह ‘‘द्विपटला’’ति। गुणङ्गुणूपाहनाति एत्थ द्विगुणतिगुणानं विसुं गहितत्ता पारिसेसतो गुणङ्गुणभावं दस्सेन्तो आह ‘‘चतुपटलतो पट्ठाय वुच्चती’’ति। गुणङ्गुणूपाहनाति पटलपटला उपाहना, बहुपटला उपाहनाति अत्थो। उकारेन सह योजेत्वा गकारो सज्झायितब्बो च लिखितब्बो च। इदानि पोत्थकेसु पन उकारो न दिस्सति।
१४९. सब्बनीलिकादिपटिक्खेपकथा
२४६. सब्बाव नीलिकाति सब्बाव उपाहनायो नीलिका, सब्बट्ठानेसु नीलमेतासन्ति सब्बनीलिकातिपि कातब्बो। तत्थ चाति तेसु नीलिकादीसु च। उम्मारपुप्फस्स वण्णो विय वण्णो एतिस्साति उम्मारपुप्फवण्णा। एवं सेसेसुपि। अद्दारिट्ठकवण्णाति एत्थ अद्दोति अल्लो। अरिट्ठोति फेणिलरुक्खो वा काको वा, तस्मा अद्दो अल्लो अरिट्ठो फेणिलरुक्खो, काको वाति अद्दारिट्ठो, तदेव अद्दारिट्ठको, अद्दारिट्ठकस्स वण्णो विय वण्णो एतिस्साति अद्दारिट्ठकवण्णा । एतासूति सब्बनीलिकादीसु। पुञ्छित्वाति परिमज्जित्वा। अप्पमत्तकेनापीति पिसद्दो सम्भावने। सब्बनीलादिके भिन्ने का नाम कथाति अत्थो।
‘‘यासं वद्धायेव नीला’’ति इमिना नीलका वद्धिका एतासन्ति नीलकवद्धिकाति छट्ठीबाहिरत्थसमासं दस्सेति। वद्धिकाति च नद्धि। सा हि उपाहनतलतो वद्धयतीति वद्धिकाति च उपाहनतलं बन्धति इमायाति वद्धिकाति च वुच्चति। सब्बत्थाति सब्बेसु पीतकवद्धिकादीसु। एतायोपीति नीलकवद्धिकादिका उपाहनायोपि। तलेति उपाहनाय तले। ‘‘खल्लकं बन्धित्वा’’ति इमिना खल्लकेन बन्धितब्बाति खल्लकबद्धाति वचनत्थं दस्सेति। योनकउपाहनाति योनकजातीनं मनुस्सानं उपाहना। पलिगुण्ठेत्वाति परिसमन्ततो वेठेत्वा। ‘‘उपरि…पे॰… जङ्घ’’न्ति इमिना पुटबद्धतो विसेसं दस्सेति। तूलपिचुनाति तूलसङ्खातेन पिचुना। ‘‘तित्तिरपत्तसदिसा’’ति इमिना तित्तिरस्स पत्तं विय तित्तिरपत्तिकाति वचनत्थं दस्सेति। तित्तिरोति च एको सकुणविसेसो। कण्णिकट्ठानेति द्विन्नं वद्धिकानं एकतो समागमट्ठाने। ‘‘मेण्ड…पे॰… कता’’ति इमिना मेण्डस्स विसाणेन सदिसा वद्धिका एतासन्ति मेण्डविसाणवद्धिकाति वचनत्थं दस्सेति। तथेवाति यथा मेण्डअजसिङ्गसण्ठाने वद्धे योजेत्वा कता, तथेवाति अत्थो। ‘‘विच्छिका…पे॰… कता’’ति इमिना विच्छिकाय अळो विच्छिकाळो, सो विय वद्धिका एतासन्ति विच्छिकाळिकाति वचनत्थं दस्सेति। अळसद्दो ‘‘अळच्छिन्नो’’तिआदीसु (महाव॰ ११९) अङ्गुट्ठवाचको, इध पन नङ्गुट्ठवाचको, तस्मा वुत्तं ‘‘नङ्गुट्ठसण्ठाने’’ति। तलेसूति उपाहनाय तलेसु। ‘‘मोर…पे॰… सिब्बिका’’ति इमिना मोरपिञ्छेहि परिसमन्ततो, परिक्खिपित्वा वा सिब्बिता मोरपिञ्छपरिसिब्बिताति वचनत्थं दस्सेति। चित्रा उपाहनायोति एत्थ चित्रसद्दो विचित्रत्थोति आह ‘‘विचित्रा’’ति। एतासूति खल्लकबद्धादीसु। वळञ्जेतब्बाति परिभुञ्जितब्बा। वळजि परिभोगेति धातुपाठो (सद्दनीतिधातुमालायं १५ जकारन्तधातु)। तालुजो ततियो। तेसु पनाति खल्लकादीसु पन। सति सन्तेसूति योजना। सीहचम्मेन परिक्खिपितब्बाति सीहचम्मपरिक्खताति वचनत्थं दस्सेन्तो आह ‘‘परियन्तेसू’’तिआदि। पक्खिबिळालोति तुलियो। सो हि पक्खयुत्तत्ता च बिळालमुखसदिसमुखत्ता च पक्खिबिळालोति वुच्चति। इमिना लुवकचम्मपरिक्खताति एत्थ लुवकसद्दो पक्खिबिळालपरियायोति दस्सेति। ‘‘उलूकचम्मपरिक्खता’’तिपि पाठो। एतासुपीति सीहचम्मपरिक्खतादीसुपि। या काचि उपाहनायोति सम्बन्धो।
२४७. ओमुक्कन्ति एत्थ अवत्यूपसग्गस्स वियोगत्थं दस्सेन्तो आह ‘‘पटिमुञ्चित्वा अपनीत’’न्ति। पुराणं गुणङ्गुणूपाहनन्ति अत्थो।
१५१. अज्झारामे उपाहनपटिक्खेपकथा
२४८. ‘‘येन सिप्पेना’’तिआदिना अभि अधिकं जीवन्ति अनेनाति अभिजीवनं, किंतं? सिप्पन्ति अत्थं दस्सेति। तस्साति सिप्पस्स । इधाति इमस्मिं सासने। यंसद्दो वचनविपल्लासोति आह ‘‘ये तुम्हे’’ति। हीति सच्चं। यंनिपातोति यंइति निपातो यदिसद्दस्स अत्थे पवत्ततीति योजना। आचरिया एवाति एवसद्देन आचरियमत्तभावं पटिक्खिपति। हीति सच्चं। सोति अवस्सिको। तन्ति छब्बस्सं। निस्साय वच्छतीति अवस्सिकस्स चतुवस्सकाले छब्बस्सस्स दसवस्सिकत्ता तं निस्साय वसति। उपज्झायमत्तं दस्सेन्तो आह ‘‘उपज्झायस्सा’’तिआदि। महन्ततराति अत्तनो वुड्ढतरा। उपज्झायस्स मत्तं पमाणमेतेसन्ति उपज्झायमत्ता।
२४९. पादतो निक्खन्तेन खीलसदिसेन मंसेन पवत्तो आबाधो पादखीलाबाधोति वचनत्थं दस्सेन्तो आह ‘‘पादतो’’तिआदि। पादतो निक्खन्तन्ति सम्बन्धो।
२५१. तिणपादुकातिआदीसु तिणेन कता पादुका तिणपादुकाति वचनत्थादिं दस्सेन्तो आह ‘‘येन केनचि तिणेना’’तिआदि। तं सुविञ्ञेय्यमेव। ‘‘भूमियं सुप्पतिट्ठिताति’’आदिना न सङ्कमितब्बाति असङ्कमनीयाति अत्थं दस्सेति।
२५२. अङ्गजातेनेवाति अत्तनो अङ्गजातेन एव। अङ्गजातन्ति गावीनं अङ्गजातं। ओगाहेत्वाति एत्थ ओत्यूपसग्गो दळ्हत्थोति आह ‘‘दळ्हं गहेत्वा’’ति।
१५३. यानादिपटिक्खेपकथा
२५३. इत्थियुत्तेनाति एत्थ रूळीवसेन धेनुपि इत्थी नामाति आह ‘‘धेनुयुत्तेना’’ति। पुरिसन्तरेनाति एत्थ पुरिसो एव अन्तरो अञ्ञो एत्थाति पुरिसन्तरं यानं। पुरिसन्तरो नाम अत्थतो सारथीति आह ‘‘पुरिससारथिना’’ति, यानेनाति योजना। गङ्गामहियायाति एत्थ गङ्गा च मही च गङ्गामही, तत्थ कीळिका गङ्गामहियाति अत्थं दस्सेन्तो आह ‘‘गङ्गामहीकीळिकाया’’ति। तत्थ हि इत्थिपुरिसा यानेहि उदककीळं कीळन्ति। पुरिसयुत्तं हत्थवट्टकन्ति एत्थ ‘‘अनुजानामि भिक्खवे पुरिसयुत्तञ्च हत्थवट्टकञ्चा’’ति दस्सेन्तो आह ‘‘एत्था’’तिआदि। तत्थ पुरिसयुत्तन्ति पुरिसेन युज्जितब्बन्ति पुरिसयुत्तं यानं। हत्थवट्टकन्ति हत्थेन वट्टेतब्बन्ति हत्थवट्टकं यानं। यानुग्घातेनाति यानस्स उल्लङ्घित्वा गमनेन। हनधातु हि गत्यत्थो। तमत्थं दस्सेन्तो आह ‘‘यानं अभिरुहन्तस्सा’’तिआदि। ‘‘तप्पच्चया’’ति इमिना यानुग्घातेनाति एत्थ हेत्वत्थे करणवचनन्ति दस्सेति। पीठकसिविकन्ति पीठेन सह कतं सिविकं। पटपोटलिकन्ति पटमयं पोटलिकं।
१५४. उच्चासयनमहासयनपटिक्खेपकथा
२५४. उच्चं आसयनं उच्चासयनं। महन्तं आसयनं महासयनं। आसन्दिआदीसु एवं विनिच्छयो वेदितब्बोति योजना। पमाणातिक्कन्तासनन्ति दीघासनं। तञ्हि आगम्म सदति निसीदतीति एत्थ, आयतं वा सुट्ठुं ददातीति आसन्दीति वुच्चति। वाळरूपानीति सीहब्यग्घादिवाळरूपानि। पादेसु वाळरूपानि परिच्छिन्दित्वा अङ्कीयति लक्खीयतीति पल्लङ्को। गोनकोति गवति दीघलोमेहि उग्गच्छति एत्थाति गोनको। कोजवोति कुयं भूमियं जवति गच्छतीति कोजवो। तस्साति गोनकस्स। लोमानि चतुरङ्गुलाधिकानि होन्ति किराति योजना। वानचित्रउण्णामयत्थरणोति वानेन सिब्बनेन सञ्जातं चित्ररूपमेत्थाति वानचित्रं, उण्णाय निब्बत्तो उण्णामयो, सोयेव अत्थरणो उण्णामयत्थरणो, वानचित्रञ्च तं उण्णामयत्थरणो चेति वानचित्रउण्णामयत्थरणो। सेतत्थरणोति सेतत्थिकेहि सेवीयतीति सोतो, सोयेव अत्थरणो सेतत्थरणो। इमिना अत्थेन पटति सेतभावं गच्छतीति पटिकाति कातब्बं। पटिकासद्दोयं अड्ढेन्दुपासाणेपि पवत्तति। घनपुप्फकोति घनं कथिनं पुप्फमेत्थाति घनपुप्फको। इमिना घनपुप्फसङ्खातं पटलमेत्थ अत्थीति पटलिकाति दस्सेति। सोति अत्थरणो। आमलकपटोति आमलकपुप्फं दस्सेत्वा कतो पटो। तूलिकाति तूलं पूरेत्वा कता तूलिका। विकतिकाति सीहब्यग्घादिरूपेहि (दी॰ नि॰ अट्ठ॰ १.१५) विचित्ताकारेन करीयतीति विकतिका। दीघनिकायट्ठकथायं ‘‘उद्दलोमीति उभतोदसं उण्णामयत्थरणं। एकन्तलोमीति एकतोदसं उण्णामयत्थरण’’न्ति वुत्तं। इध पन ‘‘उद्दलोमीति एकतो उग्गतलोमं उण्णामयत्थरणं, एकन्तलोमीति उभतो उग्गतलोमं उण्णामयत्थरण’’न्ति वुत्तं। तस्मा द्वे अट्ठकथायो अञ्ञमञ्ञं विसदिसा होन्ति। एत्थ दीघनिकायट्ठकथानयेन वचनत्थं करिस्सामि। उट्ठितं द्वीहि पक्खेहि, द्वीसु वा दसासङ्खातं लोममेत्थाति उद्दलोमी। निग्गहितागमं कत्वा ‘‘उन्दलोमी’’तिपि पाठो, अयमेवत्थो। एकस्मिं अन्ते दसासङ्खातं लोममेत्थाति एकन्तलोमीति। कोसेय्यकट्टिस्समयन्ति एत्थ कोसेय्यन्ति कोसियसुत्तं। कट्टिस्सन्ति कट्टिस्सनामकं वाकं। इमिना कोसेय्यञ्च कट्टिस्सञ्च कट्टिस्सानीति विरूपेकसेसं कत्वा कट्टिस्सेहि पकतं अत्थरणं कट्टिस्सन्ति अत्थं दस्सेति। सुद्धकोसेय्यन्ति रतनअपरिसिब्बितं सुद्धकोसेय्यं। इमिना सुद्धकट्टिस्सम्पि वट्टतीति दस्सेति।
सोळस नाटकित्थियो ठत्वा नच्चं करोन्ति एत्थाति कुत्तकन्ति अत्थं दस्सेन्तो आह ‘‘सोळसन्न’’न्तिआदि। अजिनचम्मेहीति अजिनमिगचम्मेहि, कतइति सम्बन्धो। पवेणीति दुपट्टतिपट्टादीहि परंपरवसेन कतत्ता ‘‘पवेणी’’ति वुच्चति। अजिनचम्मानि हि सुखुमतरानि, तस्मा दुपट्टतिपट्टादीनि कत्वा पवेणिवसेन कतानि। तस्मा वुत्तं ‘‘अजिनपवेणी’’ति। ‘‘कदलिमिगचम्मं नामा’’ति इमिना तस्स चम्मं कदलिमिगइति गहेतब्बं उत्तरपदलोपवसेन वा उपचारेन वाति दस्सेति। पवरसद्दो उत्तमत्थोति आह ‘‘उत्तमपच्चत्थरण’’न्ति। तन्ति कदलिमिगपवरपच्चत्थरणं। सउत्तरच्छदन्ति एत्थ सकारो सहसद्दकारियोति दस्सेन्तो आह ‘‘सह उत्तरच्छदेना’’ति। ‘‘उपरी’’ति इमिना उत्तरसद्दस्स सेट्ठादयो निवत्तेति। ‘‘सद्धि’’न्ति इमिना सहसद्दस्स तुल्यत्थं निवत्तेति। ‘‘सेत…पे॰… न वट्टती’’ति इमिना रत्तवितानं हेट्ठा कप्पियपच्चत्थरणे सतिपि न वट्टतीति दस्सेति । कस्मा? रत्तवितानस्स अकप्पियत्ता। उभतोलोहितकूपधानन्ति एत्थ उभसरूपं दस्सेतुं वुत्तं ‘‘सीसूपधानञ्च पादूपधानञ्चा’’ति। सीसो उपगन्त्वा तिट्ठति एत्थाति उपधानं, उप भुसं वा सुखं धारेतीति उपधानं, बिब्बोहनं। सचे पमाणयुत्तं, तं उपधानं वट्टतीति योजना।
१५५. सब्बचम्मपटिक्खेपादिकथा
२५५. दीपिपोतकोति दीपिपोतो वियाति दीपिपोतको वच्छो। भित्तिदण्डकादीसूति भित्तिसम्बन्धेसु दण्डकादीसु। आदिसद्देन भित्तिथम्भादयो सङ्गण्हाति।
२५६. यो न सक्कोति अनुपाहनो गामं पविसितुं, सो गिलानो नामाति योजना।
१५७. सोणकुटिकण्णवत्थुकथा
२५७. एतेनाति ‘‘कुररघरे’’ति पाठेन। अस्साति महाकच्चानस्स। पपातनामकेति यस्मा महातटो एत्थ अत्थि, तस्मा पपातनामको होति। एतेनाति ‘‘पपातके पब्बते’’ति पाठेन। अस्साति महाकच्चानस्स। कोटिअग्घनकं पिळन्धनं कण्णे एतस्सत्थीति कुटिकण्णोति वचनत्थं दस्सेन्तो आह ‘‘कोटिअग्घनकं पना’’तिआदि। पिळन्धति अनेनाति पिळन्धनं, अलङ्कारो । दन्तजो चतुत्थक्खरो। ‘‘पसादजनक’’न्ति इमिना पसादं जनेतीति पासादिकोति वचनत्थं दस्सेति। पसादनीयन्ति पसादितब्बं, पसादितुं अरहन्ति अत्थो। अत्थवचनन्ति अत्थो वुच्चति अनेनाति अत्थवचनं। पाळियं इदानि पोत्थकेसु ‘‘पसादनीय’’न्ति पाठो नत्थि। ‘‘पासादिक’’न्तिपदस्स पुब्बे ‘‘दस्सनीय’’न्ति पाठोयेव अत्थि। उत्तमदमथसमथन्तिएत्थ दमथसद्दस्स ञाणत्थञ्च इन्द्रियसंवरत्थञ्च समथसद्दस्स समाधत्थञ्च चित्तूपसमत्थञ्च दस्सेन्तो आह ‘‘उत्तमं दमथञ्चा’’तिआदि। चसद्देन द्वन्दवाक्यं दस्सेति। विसूकायिकविप्फन्दितानन्ति विसूकाय पटिपक्खाय पवत्तानं दिट्ठिचित्तसङ्खातानं विविधचलनानं। ‘‘वीरियिन्द्रिय’’न्ति इमिना यतिन्द्रियन्ति एत्थ यतसद्दो वीरियवाचकोति दस्सेति। नागन्ति एत्थ नत्थि आगु पापमेतस्साति नागोति वचनत्थं दस्सेन्तो आह ‘‘आगुविरहित’’न्ति किं दिवसतो पट्ठायाति आह ‘‘मम पब्बज्जादिवसतो पट्ठाया’’ति। कण्हा मत्तिका उत्तरि एत्थाति कण्हुत्तराति अत्थं दस्सेन्तो आह ‘‘कण्हमत्तिकुत्तरा’’ति। ‘‘उपरी’’ति इमिना उत्तरसद्दस्स अत्थं दस्सेति। ‘‘गुन्नं खुरेही’’ति इमिना गुन्नं खुरकण्टकसदिसत्ता गोकण्टका नामाति दस्सेति। ते गोकण्टके रक्खितुन्ति सम्बन्धो। एवं खरा भूमि होतीति योजना। एतेहीति एरगूआदीहि चतूहि तिणेहि। तन्ति एरगूतिणं। तेनाति मोरगूतिणेन। जन्तुस्स वण्णोति सम्बन्धो। सेनासनं पञ्ञपेसीति एत्थ किं नाम सेनासनं पञ्ञपेसीति आह ‘‘भिसिं वा कटसारकं वा पञ्ञपेसी’’ति। पञ्ञपेत्वा च पन सोणस्स आरोचेसि। किं आरोचेसीति आह ‘‘आवुसो’’तिआदि। सत्था वसितुकामोति सम्बन्धो।
२५८. ‘‘तस्स सोणस्सा’’ति इमिना पटिभातु तन्ति एत्थ ‘‘त’’न्तिपदं साम्यत्थे उपयोगवचनन्ति दस्सेति। तन्ति तव। अट्ठकवग्गिकानीति अट्ठपमाणो, अट्ठसमूहो वा वग्गो एतेसन्ति अट्ठकवग्गिकानि। कामसुत्तादीनि (सु॰ नि॰ ७७२ आदयो) सोळस सुत्तानि। योति पुग्गलो, समन्नागतोति सम्बन्धो। अरियोपीति पिसद्दो न केवलं सुचिसमन्नागतोयेव पापे न रमति, अथ खो अरियोपीति दस्सेति। ‘‘पटिभातु त’’न्ति पाठतो याव ‘‘सुचीति वुत्त’’न्ति पाठा केसुचियेव अट्ठकथापोत्थकेसु अत्थि। अयं ख्वस्साति एत्थ अस्ससद्दो आख्यातोति आह ‘‘भवेय्या’’ति। परिदस्सेसीति पञ्च वरानि परिच्छिन्दित्वा दस्सेसि। यं वचनं मे उपज्झायो जानापेति, तस्स वचनस्स अयं कालो भवेय्याति योजना।
२५९. विनयधरपञ्चमेनाति एत्थ उपज्झायपञ्चमेनाति अत्थं पटिक्खिपन्तो आह ‘‘अनुस्सावनाचरियपञ्चमेना’’ति। उपाहनकोसकोति उपाहनाय पक्खिपनोकासो कोसको। एळकचम्मअजचम्मेसु अकप्पियं नाम नत्थि। मिगचम्मे पन किञ्चि वट्टति, न किञ्चि वट्टति । तं विभजित्वा दस्सेन्तो आह ‘‘मिगचम्मे’’तिआदि। एतेसंयेवाति एणिमिगादीनं छन्नमेव। अञ्ञेसं पनाति छहि मिगेहि अवसेसानं पन। तेसं चम्मं न वट्टतीति सम्बन्धो।
गाथायं मक्कटो च काळसीहो च सरभो च कदलिमिगो च केचि ये वाळमिगा अत्थि, ते चाति योजना। तेसन्ति मक्कटादीनं।
तत्थाति गाथाय, मक्कटादीसु वा। ‘‘सीहब्यग्घअच्छतरच्छा’’ति इमिना वाळमिगानं सरूपं दस्सेति। एत्तकायेव वाळमिगाति आह ‘‘न केवल’’न्तिआदि। एतेसंयेवाति सीहब्यग्घअच्छतरच्छानमेव। न चम्मं न वट्टतीति सम्बन्धो। येसन्ति छन्नं एणिमिगादीनं। तेति छ एणिमिगादिके। हि सच्चं सब्बेसं एतेसं वाळमिगानं चम्मं न वट्टतीति योजना। आहरित्वा वा न दिन्नन्ति आहरित्वा वा हत्थे वा पादमूले वा ठपेत्वा न दिन्नं। ‘‘गणनं न उपेती’’ति इमिना गणनं उपगच्छतीति गणनूपगन्ति अत्थं दस्सेति। अधिट्ठितञ्चाति अधिट्ठितं पन। यदाति यस्मिं काले। ततोति कालतो।
इति चम्मक्खन्धकवण्णनाय योजना समत्ता।
६. भेसज्जक्खन्धकम्
१६०. पञ्चभेसज्जादिकथा
२६०. भेसज्जक्खन्धके सरदकाले उप्पन्नो सारदिकोति अत्थं दस्सेन्तो आह ‘‘सरदकाले उप्पन्नेना’’ति। ‘‘पित्ताबाधेना’’ति इमिना आबाधस्स सरूपं दस्सेति। पित्ताबाधस्स कारणं वित्थारेन्तो आह ‘‘तस्मिं ही’’तिआदि। तेनाति हेतुना। तेसन्ति भिक्खूनं। कोट्ठब्भन्तरगतन्ति कोट्ठस्स अब्भन्तरं गतं। अन्तस्स अन्तो पविसनं होतीति अधिप्पायो। आहारत्थन्ति आहारस्स किच्चं, आहारेन वा कत्तब्बं किच्चं।
२६१. नच्छादेन्तीति तानि भेसज्जानि भोजनानि नच्छादेन्ति। कस्मा? भोजनानं अजीरणत्ता । इति इममत्थं दस्सेन्तो आह ‘‘न जीरन्ती’’ति। नच्छादत्ता न वातरोगं पटिप्पस्सम्भेतुं सक्कोन्ति। एत्थ च ‘‘न जीरन्ती’’ति इमिना नच्छादनस्स कारणं दस्सेति। ‘‘न वात…पे॰… सक्कोन्ती’’ति इमिना तस्सेव फलं दस्सेतीति दट्ठब्बं। ‘‘सिनिद्धानी’’ति इमिना सिनिहन्तीति सेनेहिकानीति अत्थं दस्सेति। भत्तच्छन्नकेनाति एत्थ भत्तस्स अच्छन्नकं नाम भत्तस्स अरोचिकं भत्तस्स रुचिया अनुप्पादकन्ति आह ‘‘भत्तारोचकेना’’ति।
२६२. अच्छवसन्तिआदीसु विनिच्छयो वेदितब्बोति योजना। पाळियं ‘‘पटिग्गहितं निप्पक्कं संसट्ठ’’न्ति पदानं किरियाविसेसनं कत्वा ‘‘परिभुञ्जितु’’न्ति पदेन सम्बन्धितब्बभावं दस्सेतुं वुत्तं ‘‘काले पटिग्गहितन्ति आदीसू’’तिआदि। तेलपरिभोगेन परिभुञ्जितुन्ति एत्थ कित्तकं कालं तेलपरिभोगेन परिभुञ्जितब्बन्ति आह ‘‘सत्ताहकाल’’न्ति।
१६१. मूलादिभेसज्जकथा
२६३. मूलभेसज्जादिविनिच्छयोपीति पिसद्दो अच्छवसन्तिआदीसु विनिच्छयं अपेक्खति। इधाति भेसज्जक्खन्धके। यं यन्ति विनिच्छयं। पिसनसिलाति पिसति एत्थाति पिसना, सायेव सिलाति पिसनसिला। इमिना अचलं हुत्वा निसीदतीति निसदोति अत्थं दस्सेति। पिसनपोतकोति पिसति अनेनाति पिसनो, सोयेव पोतकोति पिसनपोतको, इमिना निसदतो पोतकोति निसदपोतकोति अत्थं दस्सेति। हिङ्गुजातियोति हिङ्गुकुलानि।
सामुद्दन्ति एत्थ समुद्दे सन्तिट्ठतीति सामुद्दन्ति वचनत्थं दस्सेन्तो आह ‘‘समुद्दतीरे’’तिआदि। ‘‘तीरे’’ति इमिना समुद्देति एत्थ सत्तमीविभत्तिया समीपत्थे पवत्तभावं दस्सेति। पकतिलोणन्ति सभावलोणं, न दब्बसम्भारेहि सद्धिं पचितन्ति अत्थो। ‘‘पब्बते उट्ठहती’’ति इमिना सिन्धुनामके पब्बते उट्ठहतीति सिन्धवन्ति अत्थं दस्सेति। उब्बितो भूमितो ईरति उग्गच्छतीति उब्बिरन्ति वचनत्थं दस्सेन्तो आह ‘‘भूमितो अङ्कुरं उट्ठहती’’ति। इमिना अट्ठकथानयेन ओट्ठजो ततियक्खरोयेव युज्जति, पोत्थकेसु पन चतुत्थक्खरोयेव दिस्सति। ‘‘उब्भिद’’न्तिपि पाठो। बिलन्ति कोट्ठासो। तस्मा दब्बसम्भारेहि बिलेहि सद्धिं पचितं बिलन्ति अत्थं दस्सेन्तो आह ‘‘दब्बसम्भारेहि सद्धिं पचित’’न्ति। अभिधाने पन (अभिधाने ४६१ गाथायं) ‘‘बिलाल’’न्ति पाठो अत्थि। तन्ति बिलं।
२६४. अस्सादीनं कायगन्धो विय कस्सचि कायगन्धो होतीति योजना। तस्सापीति भिक्खुनोपि। पिसद्देन कण्डुवाबाधभिक्खुआदयोपि सम्पिण्डेति। छकणसद्दस्स अस्सादीनं मलेपि पवत्तनतो वुत्तं ‘‘गोमय’’न्ति। पाकतिकचुण्णम्पीति अपक्करजनचुण्णम्पि। एतम्पीति पाकतिकचुण्णम्पि।
तन्ति आमकमंसं, न खादीति सम्बन्धो। तन्ति आमकलोहितं वा, न पिवीति सम्बन्धो। अमनुस्सोति मनुस्ससदिसो भूतो। तन्ति आमकमंसलोहितं।
२६५. ‘‘अञ्जन’’न्ति नामं सामञ्ञन्ति आह ‘‘अञ्जनन्ति सब्बसङ्गाहकवचनमेत’’न्ति। सब्बसङ्गाहकवचनन्ति सब्बेसं अञ्जनानं सङ्गाहकवचनं। एतन्ति ‘‘अञ्जन’’न्ति एतं वचनं। अञ्जति चक्खुं मक्खेति अनेनाति अञ्जनं, अञ्जति चक्खुं ब्यत्तं करोतीति वा अञ्जनं, तालुजो ततियक्खरो। कपल्लन्ति कपल्ले पवत्तं। कपालञ्हि दीपसिखाय उपरि निकुज्जित्वा तत्थ पवत्तं मसि ‘‘कपल्ल’’न्ति वुच्चति। तमत्थं दस्सेन्तो आह ‘‘दीपसिखतो गहितमसी’’ति। अञ्जनूपपिसनेहीति एत्थ अञ्जनेहि सद्धिं उपनेतुं पिसितब्बन्ति अञ्जनूपपिसनन्ति वचनत्थं दस्सेन्तो आह ‘‘अञ्जनेन सद्धिं एकतो पिसितेही’’ति। ‘‘एकतो’’ति इमिना ‘‘सद्धि’’न्ति पदस्सेव अत्थं दस्सेति। हीति सच्चं। यंकिञ्चि अञ्जनूपपिसनं चुण्णं न न वट्टतीति योजना। अथ वा न वट्टति न होति, वट्टतियेवाति योजना। इमस्मिं नये ‘‘न वट्टती’’ति आख्यातपदं किरियान्तरापेक्खत्ता कत्ता होति। आख्यातेसुपि हि कत्तुत्तञ्च कम्मत्तञ्च लब्भति। चन्दनन्तिआदीनि सुविञ्ञेय्यानेव।
अट्ठिमयन्ति पदस्स अतिब्यापितदोसं पटिक्खिपन्तो आह ‘‘मनुस्सट्ठिं ठपेत्वा’’ति। सलाकट्ठानियन्ति एत्थ सलाका तिट्ठन्ति एत्थाति सलाकट्ठानियन्ति वचनत्थं दस्सेन्तो आह ‘‘यत्था’’तिआदि। तत्थ यत्थाति यस्मिं सुसिरदण्डकादिके। सलाकन्ति अञ्जनिसलाकं। ओदहन्तीति ठपेन्ति। अंसबद्धकोति अंसे बद्धति अनेनाति अंसबद्धको। यमकनत्थुकरणिन्ति नत्थु करीयति इमायाति नत्थुकरणी, यमका नत्थुकरणी यमकनत्थुकरणी।
२६७. तं सब्बं तेलपाकन्ति सम्बन्धो। ‘‘अति विय खित्तमज्जानी’’ति इमिना अति विय खिपीयन्ति पक्खिपीयन्तीति अतिखित्तानि, तानियेव मज्जानि अतिखित्तमज्जानीति वचनत्थं दस्सेति।
पण्णसेदन्ति पण्णेहि सेदं। अङ्गारानन्ति अङ्गारेहि। तत्थाति तेसु पंसुवालिकादीसु। वातहरणपण्णानीति वातस्स अपनयनानि उद्दालादीनि पण्णानि। तत्थाति तेसु पण्णेसु। नानापण्णभङ्गकुथितन्ति नानापण्णानियेव भञ्जितब्बट्ठेन नानापण्णभङ्गं, तेन कुथितं नानापण्णभङ्गकुथितं। उण्होदकस्साति उण्होदकेन। तत्थाति उदककोट्ठके।
पब्बे पब्बेति फळुम्हि फळुम्हि। येनाति पज्जेन। तं पज्जं अभिसङ्खरितुन्ति योजना। ‘‘पादानं सप्पायभेसज्ज’’न्ति इमिना पादस्स हितं पज्जन्ति वचनत्थं दस्सेति। तिलकक्केनाति एत्थ कक्कसद्दस्स चुण्णवाचकत्ता ‘‘पिट्ठेही’’ति वुत्तं। कबळेन पक्खिपनं कबळिकं। सत्तुपिण्डस्स भत्तकबळसदिसत्ता सत्तुपिण्डन्ति वुत्तं। आणि वियाति खीला विय। खारेनाति लोणसक्खरिकमयेन खारेन। विकासं रुन्धतीति विकासिकं, तेलरुन्धनपिलोतिकं। वणकम्मन्ति वणस्स, वणे वा कम्मं।
२६८. सप्पदट्ठकालेयेव किं सामं गहेत्वा परिभुञ्जितब्बन्ति आह ‘‘न केवल’’न्तिआदि। इदन्ति महाविकटं, परिभुञ्जीकब्बन्ति सम्बन्धो । अञ्ञेसु पनाति सप्पदट्ठतो अञ्ञेसु पन। सचे भूमिपत्तो गूथो होति, पटिग्गहेतब्बोति योजना।
२६९. वसीकरणपानकसमुट्ठितरोगोति कन्तिभावसङ्खातं वसं करोति अनेनाति वसीकरणं, भेसज्जं, पिवते पानं, तंयेव पानकं, वसीकरणस्स पानकं वसीकरणपानकं, तेन समुट्ठितो रोगो वसीकरणपानकसमुट्ठितरोगो। इमिना घरदिन्नकाबाधोति एत्थ घरणिया दिन्नेन वसीकरणपानकेन समुट्ठितो आबाधो घरदिन्नकाबाधोति वचनत्थं दस्सेति। सीताय आलोळेतब्बन्ति सीतालोळं, उदकं। सीतासद्दो नङ्गललेखासङ्खातं फालपद्धतिं मुख्यतो वदति, फालपद्धतिकरे फाले लग्गमत्तिकं उपचारतो वदति। तेन वुत्तं ‘‘सीताय आलोळेतब्ब’’न्ति। अट्ठकथायम्पि तमत्थं दस्सेन्तो आह ‘‘नङ्गलेना’’तिआदि।
विपक्कगहणिकोति विसेसेन पाचापनगहणिको। मुत्तहरीतकन्ति एत्थ ‘‘मुत्त’’न्ति सामञ्ञतो वुत्तेपि गोमुत्तमेव गहेतब्बन्ति दस्सेन्तो आह ‘‘गोमुत्तपरिभावितं हरीतक’’न्ति। इमिना मुत्तेन परिभावितं हरीतकं मुत्तहरीतकन्ति वचनत्थं दस्सेति। तण्डुलकसटोति तण्डुलधोवनोदककसटो धोतसिनिद्धो, सोव मुग्गपचितपानीयोति योजना। ‘‘मंसरसेना’’ति इमिना मंसरसो मंसेन पटिच्छादेतब्बन्ति पटिच्छादनीयन्ति वुच्चतीति दस्सेति।
१६३. गुळादिअनुजाननकथा
२७२. हीति सच्चं। पक्कत्ताति मुग्गानं पक्कभावतो। तेति मुग्गा।
२७४. अकप्पियकुटियन्ति अकप्पियकुटिया अन्तो। अस्साति भिक्खुनो न वट्टतीति सम्बन्धो। तम्पीति उण्हयागुम्पि। पिसद्देन पगेव आमिसं पचितुन्ति दस्सेति। उत्तण्डुलभत्तन्ति पक्कतण्डुलतो वियोगोति उत्तण्डुलो, उकारो हि वियोगत्थवाचको, अपक्कतण्डुलोति अत्थो। उत्तण्डुलमयं भत्तन्ति उत्तण्डुलभत्तं। सकिं कुथितेसु खीरतक्कादीसु अग्गिं दातुं वट्टतीति योजना। बिळालादीनं सत्तानं समूहो रूळ्हीवसेन उक्कपिण्डकोति वुच्चतीति आह ‘‘बिळालमूसिकगोधामङ्गुसा’’ति। विघासादभावेन निहतमानत्ता कायवाचं दमेतीति दमको विघासादोति आह ‘‘विघासादा’’ति।
२७६. ततो नीहटन्ति एत्थ तसद्दस्स विसयं दस्सेन्तो आह ‘‘यत्था’’तिआदि। यत्थाति यस्मिं ठाने। नीहटन्ति नीहरित्वा हरितं।
२७८. वनट्ठं पोक्खरट्ठन्ति एत्थ वने तिट्ठतीति वनट्ठो, पोक्खरे तिट्ठतीति पोक्खरट्ठोति वचनत्थं दस्सेन्तो आह ‘‘वने चेवा’’तिआदि। ‘‘पदुमिनिगच्छे’’ति इमिना पोक्खरसद्दो पदुमवाचकोति दस्सेति। यस्स बीजं अङ्कुरं न जनेति, तं फलं अबीजं नामाति योजना।
१६७. सत्थकम्मपटिक्खेपकथा
२७९. दुक्खेन रुपतीति दुरोपयोति दस्सेन्तो आह ‘‘दुक्खेन रुहती’’ति। सत्थकम्मं वा वत्थिकम्मं वाति एत्थ सत्थेन कातब्बं कम्मं सत्थकम्मं, वत्थिपीळनं कातब्बं कम्मं वत्थिकम्मन्ति वचनत्थं दस्सेन्तो आह ‘‘यथा पटिच्छन्ने’’तिआदि। ‘‘सूचिया वा’’तिआदिना सत्थकम्मन्ति एत्थ ‘‘सत्थ’’न्ति पदं उपलक्खणमत्तन्ति दस्सेति। ‘‘सत्थेन वा’’ति पदं ‘‘छिन्दनं वा फालनं वा’’तिपदेहि योजेतब्बं। ‘‘सूचिया वा कण्टकेन वा सत्तिकाय वा’’तिपदानि ‘‘विज्झनं वा’’ति पदेन योजेतब्बानि। ‘‘पासाणसक्खलिकाय वा नखेन वा’’ति पदानि ‘‘लेखनं वा’’ति पदेन योजेतब्बानि। एतन्ति सत्थेन छिन्दनादिकम्मं। एत्थ चाति सत्थकम्मवत्थिकम्मेसु। तत्थ पनाति सम्बाधे पन। तेनाति खारादिना। वच्चमग्गे याय भेसज्जमक्खितादानवट्टिया खारकम्मं वा करोन्ति, याय वेळुनाळिकाय तेलं वा पवेसेन्ति, सा भेसज्जमक्खितादानवट्टि वा सा वेळुनाळिका वा वट्टतियेवाति योजना।
२८०. तं दिवसन्ति तस्मिं दिवसे। किञ्चि सत्थन्ति योजना। इमायाति सुप्पियाय अञ्ञं किञ्चि अदेय्यं किम्पि भविस्सतीति योजना। यत्र नामाति एत्थ त्रपच्चयो कारणत्थे होतीति आह ‘‘यस्मा नामा’’ति। ‘‘वीमंसी’’ति इमिना पटिवेक्खीति एत्थ पटिअवपुब्बो इक्खधातु वीमंसनत्थोति दस्सेति। असुकमंसन्ति असुकं मंसं, असुकस्स वा सत्तस्स मंसं।
१६९. हत्थिमंसादिपटिक्खेपकथा
२८१. अरञ्ञकोका नामाति ससबिळालादयो सत्ते खादनत्थाय कुकति आददातीति कोको अरञ्ञे जातो कोको अरञ्ञकोको, सुनखसदिसाति गामसुनखेन सदिसा। तेसन्ति अरञ्ञकोकानं। यो पनाति सुनखो पन, उप्पन्नोति सम्बन्धो। गामसुनखियाति साम्यत्थे सामिवचनं। कोकेनाति सहादियोगे करणवचनं। तानि पदानि ‘‘संयोगेना’’ति पदेन योजेतब्बानि। तस्साति सुनखस्स।
एत्थाति मनुस्समंसादीसु। सजातिकतायाति समानजातिकभावतो। अनुपद्दवत्थायाति अनुपद्दवत्थं, पटिक्खित्तानीति सम्बन्धो। आपत्तीति मनुस्समंसे थुल्लच्चयेन, सेसे दुक्कटेन आपत्ति। उद्दिस्स कतं पनाति भिक्खुं उद्दिस्स कतमंसं पन।
१७०. यागुमधुगोळकादिकथा
२८२. एककोति एत्थ एकतो असहायत्थे कपच्चयोति आह ‘‘नत्थि मे दुतियो’’ति। सोति ब्राह्मणो। वयं कत्वाति परिब्बयं कत्वा, पटियादापेसि किराति योजना। अनुमोदनगाथायाति अनुमोदनपकासकाय गाथाय। ‘‘पत्थयतं इच्छत’’न्ति पदानं अलमत्थपयोगे सम्पदानत्ता वुत्तं ‘‘अलमेव दातुन्ति इमिना सम्बन्धो’’ति। सोयेव गहेतब्बोति ‘‘दातु’’न्तिभावस्स कत्तुभावेन सो एव पाठो गहेतब्बोति अत्थो।
२८३. या यागु पवारणं जनेति, सा यागु भोज्जयागु नामाति योजना। यन्ति कालं। ‘‘आदिं कत्वा’’ति इमिना यदग्गेनाति एत्थ अग्गसद्दो आद्यत्थो किरियाविसेसनत्थे करणवचनन्ति दस्सेति। ‘‘सग्गनिब्बत्तकपुञ्ञ’’न्ति इमिना सग्गाति एत्थ फलूपचारं दस्सेति। सोति गुळो।
२८४. तथारूपेनाति तथासभावेन। गुळस्स अनुरूपसभावेनाति अत्थो।
१७३. पाटलिगामवत्थुकथा
२८५. यथा सब्बं सन्थतं होति, एवं तथा सब्बसन्थरिसन्थतन्ति योजना।
२८६. सुनिधो च वस्सकारो चाति एत्थ चकारेहि द्वन्दवाक्यं दस्सेति। आयमुखपच्छिन्दनत्थन्ति सुङ्कमुखस्स पच्छेदनत्थं। ‘‘घरवत्थूनी’’ति इमिना वत्थुसद्दस्स कारणदब्बत्थे पटिक्खिपित्वा भूभेदत्थं दीपेति। ता देवता नामेन्ति किराति योजना। यथानुरूपन्ति यं यं भोगबलानुरूपं। लोकेति सत्तलोके। सद्दोति कित्तिघोसो। तेनेवाति तेन सद्दस्स अब्भुग्गतहेतुना एव। ‘‘ओसरणट्ठानं नामा’’ति इमिना अरियं आयतनन्ति एत्थ आयतनसद्दो समोसरणट्ठानत्थोति दस्सेति। यत्तकं कयविक्कयट्ठानं नामाति सम्बन्धो। ‘‘वाणिजानं…पे॰… कयविक्कयट्ठानं नामा’’ति इमिना वणिजा पतन्ति सन्निपतन्ति एत्थाति वणिप्पतोति वचनत्थं दस्सेति। ‘‘वणिजपतो’’ति वत्तब्बे जकारलोपोति दट्ठब्बो। पाळियं ‘‘तेस’’न्ति पाठसेसस्स अज्झाहरितब्बभावं दस्सेतुं वुत्तं ‘‘तेसं अरियायतनवाणिजपतान’’न्ति। तेसन्ति च साम्यत्थे सामिवचनं, निद्धारणत्थे वा विभत्तअपादानत्थे वा। इदन्ति पुरं । पुटभेदनन्ति एत्थ पुटं भिन्दन्ति एत्थाति पुटभेदनन्ति वचनत्थं दस्सेन्तो आह ‘‘भण्डिकभेदनट्ठान’’न्ति। ‘‘समुच्चयत्थो वासद्दो’’ति वुत्तवचनं वित्थारेन्तो आह ‘‘तत्र ही’’तिआदि। तत्थ तत्राति पाटलिपुत्ते, तीसु वा अग्गिउदकमिथुभेदेसु। ‘‘अञ्ञमञ्ञभेदा’’ति इमिना मिथुभेदाति एत्थ मिथुसद्दस्स अञ्ञमञ्ञवेवचनभावं दस्सेति। उळुम्पकुल्लसद्दानं अत्थे समानेपि करणविसेसं दस्सेन्तो आह ‘‘उळुम्प’’न्तिआदि। उळु वुच्चति उदकं, ततो पाति रक्खतीति उळुम्पो। कं वुच्चति उदकं, तस्मिं उलति गच्छतीति कुल्लो।
अण्णवन्ति एत्थ अण्णवो नाम किं समुद्दस्स नामन्ति आह ‘‘अण्णव’’न्तिआदि। ‘‘अण्णव’’न्ति एतं नामं उदकट्ठानस्स अधिवचनन्ति योजना। अण्णो वुच्चति उदकं, तं एतस्मिं अत्थीति अण्णवो। सरसद्दस्स अकारादिम्हि च कण्डे च पवत्तनतो वुत्तं ‘‘सरन्ति इध नदी अधिप्पेता’’ति। इधाति इमिस्सं गाथायं। इदन्ति अत्थजातं।
येति अरिया। तेति अरिया, तरन्तीति सम्बन्धो। विसज्जपल्ललानीति एत्थ विसज्जसद्दो त्वापच्चयन्तो, पल्ललसद्दो निन्नट्ठानवाचकोति आह ‘‘विसज्ज…पे॰… निन्नट्ठानानी’’ति। अयं पन जनो कुल्लं बन्धतीति योजना। तिण्णा मेधाविनो जना इति वुत्तं होतीति योजना।
२८७. अननुबोधाति एत्थ कारणत्थे निस्सक्कवचनन्ति आह ‘‘अबुज्झनेना’’ति। सन्धावितं संसरितन्ति एत्थ तपच्चयस्स कम्मत्थं सन्धाय वुत्तं ‘‘मया च तुम्हेहि चा’’ति। इमिना कत्तुत्थे सामिवचनन्ति दस्सेति। ‘‘अथ वा’’तिआदिना तपच्चयस्स भावत्थं दस्सेति। संसितन्ति एत्थ सरधातुया रकारो लोपोति आह ‘‘संसरित’’न्ति। ‘‘तण्हारज्जू’’ति इमिना भवतो भवं नेतीति भवनेत्तीति वचनत्थेन तण्हारज्जु भवनेत्ति नामाति दस्सेति।
२८९. वण्णवत्थालङ्कारानि सामञ्ञवसेन ‘‘नीला’’ति वुत्तानीति आह ‘‘नीलाति इदं सब्बसङ्गाहक’’न्ति। तत्थाति ‘‘नीला’’तिआदिपाठे। तेसन्ति लिच्छवीनं। पकतिवण्णा नीला न होन्तीति योजना। एतन्ति ‘‘नीला’’तिआदिवचनं। पटिवत्तेसीति एत्थ वतुधातु उपसग्गवसेन वा अत्थातिसयवसेन वा पहरणत्थोति आह ‘‘पहारेसी’’ति। ‘‘सजनपद’’न्ति इमिना साहारन्ति एत्थ आहारसद्दो जनपदत्थोति दस्सेति। जनपदो हि यस्मा नगरस्स परिवारभावेन आहरितब्बो, इमस्मा च राजपुरिसा बलिं आहरन्ति, तस्मा आहारोति वुत्तो। सजनपदं वेसालिं दज्जेय्याथाति योजना। अङ्गुलिं फोटेसुन्ति एत्थ फुटधातु सञ्चलनत्थोति आह ‘‘अङ्गुलिं चालेसु’’न्ति। इत्थिकायाति इत्थीयेव पुरिसतो खुद्दकट्ठेन इत्थिका, ताय।
१७८. सीहसेनापतिवत्थुकथा
२९०. धम्मस्स च अनुधम्मन्ति एत्थ धम्मसद्दो कारणत्थोति आह ‘‘कारणस्स अनुकारण’’न्ति। ‘‘परेही’’ति पदं ‘‘वुत्त’’इति पदे कत्ता। ‘‘वुत्तकारणेना’’तिपदं ‘‘सकारणो’’तिपदे करणं। कोचि अप्पमत्तकोपि तुम्हाकं वादोति योजना। ‘‘विञ्ञूही’’ति पदं ‘‘गरहितब्ब’’इति पदे कत्ता। ‘‘गरहितब्बकारण’’न्ति पदं ‘‘न आगच्छती’’ति पदे कम्मं । अनब्भक्खातुकामाति एत्थ अभित्यूपसग्गो अभिभवनत्थो आपुब्बो खाधातु पकथनत्थोति आह ‘‘अभिभवित्वा न आचिक्खितुकामा’’ति।
२९३. अनुविच्चकारन्ति एत्थ अनुविच्चसद्दो विचधातु त्वापच्चयन्तोति आह ‘‘अनुविचित्वा’’ति। ‘‘चिन्तेत्वा’’ति इमिना विचधातुया ञाणत्थं दस्सेति। ‘‘कातब्ब’’न्ति इमिना कातब्बन्ति कारन्ति वचनत्थं दस्सेति। पटाकन्ति धजपटाकं। ‘‘आहिण्डेय्यु’’न्ति इमिना परियायेय्युन्ति एत्थ परिपुब्बआपुब्ब याधातुया गत्यत्थं दस्सेति। पाळियं ‘‘परिहरेय्यु’’न्तिपि पाठो। आहिण्डेय्युन्ति आहिण्डन्ति। मुद्धजो ततियक्खरो । ओपानभूतन्ति एत्थ ओपानो विय भूतो ओपानभूतोति अत्थं दस्सेन्तो आह ‘‘पटियत्तउदपानो विय ठित’’न्ति। ‘‘उदपानो’’ति इमिना ओपानसद्दो उदपानत्थोति दस्सेति। उदपानो हि सब्बे जना ओसरित्वा पिवन्ति एत्थाति ओपानोति वुच्चति। इमेसन्ति निगण्ठानं। हीति सच्चं, यस्मा वा। सम्पत्तानं दानं दातब्बमेव, तस्मा मा उपच्छिन्दित्थाति योजना। उद्दिस्साति त्वापच्चयन्तसद्दो ‘‘कत’’न्ति उत्तरपदेन समासोति आह ‘‘उद्दिसित्वा कत’’न्ति। एसेव नयो ‘‘पटिच्चकम्म’’न्ति एत्थापि।
२९४. पटिच्चकम्मन्ति एतं नामं निमित्तकम्मस्स अधिवचनन्ति योजना। योति यो कोचि जनो। वधकस्स पाणघातकम्मं होति विय, तस्सापि होतीति योजना। न जीरन्तीति एत्थ जरधातु गत्यत्थोति आह ‘‘न गच्छन्ती’’ति।
१७९. कप्पियभूमिअनुजाननकथा
२९५. बहारामकोट्ठकेति एत्थ समीपत्थे भुम्मवचनन्ति आह ‘‘बहारामकोट्ठकसमीपेति आरामकोट्ठकस्स बहि समीपेति अत्थो’’ति। अच्छन्तीति वसन्ति। एतन्ति ‘‘पच्चन्तिम’’न्ति एतं वचनं। धुरविहारोपीति पधानविहारोपि। तत्थ तत्थाति तस्मिं तस्मिं ठाने। अनुपगेयेवाति पातोयेव। ओरवसद्दन्ति उच्चरवसङ्खातं सद्दं। कपिलसुत्तपरियोसानेति सुत्तनिपाते (सु॰ नि॰ अट्ठ॰ २.कपिलसुत्तवण्णना) सङ्गहितस्स कपिलसुत्तस्स परियोसाने। पञ्चसतानं केवट्टपुरिसानन्ति सम्बन्धो।
उस्सावनन्तिकादीसु एवं विनिच्छयो वेदितब्बोति योजना। यो विहारो करियतीति सम्बन्धो। भूमिया गति विय गति एतेसन्ति भूमिगतिका। पतिट्ठापेन्तेहि बहूहि भिक्खूहि पतिट्ठापेतब्बोति सम्बन्धो। निच्छारेन्तेहि भिक्खूहीति योजना। सयन्ति भिक्खु। तं पनाति ‘‘सङ्घस्स कप्पियकुटिं अधिट्ठामी’’ति वचनं पन। अवत्वापीति पिसद्दो तथा ‘‘वत्वापी’’ति अत्थं सम्पिण्डेति। अट्ठकथासूति महाअट्ठकथादीसु तीसु अट्ठकथासु। एत्थाति उस्सावनन्तिककुटियं। ‘‘समकालं वट्टती’’ति वचनं दळ्हीकरोन्तो आह ‘‘सचे ही’’तिआदि। वचनेति ‘‘कप्पियकुटिं करोमा’’ति वचने। तस्मिन्ति थम्भे। तेनेवाति अकतभावेनेव। हीति सच्चं। एत्थाति बहूसु।
यतोति इट्ठकसिलामत्तिकापिण्डतो। वुत्तनयेनेवाति ‘‘बहूहि सम्परिवारेत्वा कप्पियकुटिं करोमा’’ति वुत्तनयेनेव। इट्ठकादयोति ‘‘कप्पियकुटिं करोमा’’ति अधिट्ठातब्बइट्ठकादयो। अन्धकट्ठकथायं वुत्तन्ति सम्बन्धो। तथाति यथा अन्धकट्ठकथायं वुत्तं, तथा। थम्भादीनि उक्खिपित्वा पतिट्ठापनञ्च ‘‘कप्पियकुटिं करोमा’’ति सावनञ्च अन्तं परियोसानमेतिस्साति उस्सावनन्तिका।
तासूति द्वीसु गोनिसादिकासु। यत्थाति कुटियं। नेव आरामो परिक्खित्तो होतीति सम्बन्धो। पुन यत्थाति कुटियं। अयन्ति कुटि। उभयत्थापीति आरामविहारगोनिसादिकासु द्वीसुपि। बहुतरं परिक्खित्तोपि परिक्खित्तोयेव नामाति योजना। एत्थाति उपड्ढपरिक्खित्तबहुतरपरिक्खित्तआरामे। गावो पविसित्वा यथासुखं निसीदन्ति एत्थाति गोनिसादा गोसाला। गोनिसादा वियाति गोनिसादिका कुटि।
मनुस्सा वदन्तीति सम्बन्धो। एसाति कुटि। वुत्तेपीति पिसद्दे, ‘‘कप्पियकुटिं देमा’’ति वाक्यं अपेक्खति। अन्धकट्ठकथायं वुत्तन्ति सम्बन्धो। यस्मा वट्टति, तस्माति योजना। तेसन्ति सेससहधम्मिकदेवमनुस्सानं। तेहीति सेससहधम्मिकदेवमनुस्सेहि। पुनपि वुत्तं, किं वुत्तन्ति आह ‘‘भिक्खुस्स…पे॰… होती’’ति। अपीति तदञ्ञेसं। तन्ति वचनं। हीति सच्चं, यस्मा वा। सङ्घस्स सन्तकमेव वा भिक्खुस्स सन्तकमेव वाति योजना। इति तस्मा सुवुत्तन्ति सम्बन्धो। गहपतीनं सन्तकं गहपति कुटि। ‘‘कम्मवाचं सावेत्वा’’ति इदं उपलक्खणमत्तं कम्मवाचमवत्वा अपलोकनेनपि कप्पियत्ता। कम्मवाचाय वा अपलोकनेन वा सम्मनितब्बाति सम्मुति कुटि। इतिसद्दो परिसमापनत्थो।
यं आमिसं वुत्थं, सब्बं तं आमिसन्तियोजना। अकप्पियभूमियं सहसेय्यपहोनके गेहे वुत्थं ठपितन्ति सम्बन्धो। यं पन सङ्घिकं वा पुग्गलिकं वा अत्थीति योजना। तेसंयेवाति भिक्खुभिक्खुनीनमेव । एकरत्तम्पि ठपितं यं सन्तकं अत्थीति योजना। तन्ति सङ्घिकादि। तत्थाति अकप्पियभूमियं सहसेय्यपहोनकगेहे। एतन्ति अन्तोवुत्थअन्तोपक्कसङ्खातं यावयामकालिकं, ‘‘न कप्पती’’ति ब्यतिरेकस्स अन्वयं दस्सेन्तो आह ‘‘सत्ताहकालिकं पना’’तिआदि।
तत्राति पुरिमवचनापेक्खं। तत्र वचनेति हि अत्थो। सामणेरो देतीति सम्बन्धो। यंकिञ्चि तण्डुलादिकं आमिसन्ति योजना। मुखसन्निधि नामाति आपत्तिया मुखो उपायो सन्निधि नामाति अत्थो। तत्थाति महापच्चरियं, मुखसन्निधिअन्तोवुत्थेसु वा। भिक्खु पचित्वा परिभुञ्जतीति सम्बन्धो। आमिससंसट्ठन्ति आमिसेन संसग्गं।
जहितवत्थुकाति जहितं वत्थु एतासन्ति जहितवत्थुका। उस्सावनन्तिका कताति सम्बन्धो। साति उस्सावनन्तिका। यो योति थम्भो वा भित्तिपादो वा। इट्ठकादीहि कता उस्सावनन्तिकाति योजना। चयस्साति अधिट्ठानस्स। येहि पन इट्ठकादीहीतिआदिसद्देन थम्भसिलामत्तिकायो सङ्गण्हाति। तदञ्ञेसूति तेहि अधिट्ठितइट्ठकादीहि अञ्ञेसु।
पाकारादिपरिक्खेपेति उपचारसीमापरिच्छिन्नस्स आरामस्स पाकारादिना परिक्खेपे कते। पाकारादीति आदिसद्देन वतिं सङ्गण्हाति। कप्पियकुटिं लद्धुं वट्टतीति गोनिसादिकाय अभावेन सेसासु तीसु कप्पियकुटीसु यंकिञ्चि कप्पियकुटिं लद्धुं वट्टतीति अत्थो। तत्थ तत्थाति तस्मिं तस्मिं ठाने। इतरा पनाति उस्सावनन्तिकगोनिसादिकाहि अञ्ञा। द्वेति उभो गहपतिसम्मुतियो, जहितवत्थुकाव होन्तीति सम्बन्धो। पक्खपासकमण्डलन्ति द्वे पक्खे अपतनत्थाय पसति बन्धतीति पक्खपासको, मण्डलन्ति छदनकोटिगोपानसीनं उपरि ठपितकट्ठविसेसो, पक्खपासको च मण्डलञ्च पक्खपासकमण्डलं।
यत्राति यस्मिं ठाने। अनुपसम्पन्नस्स दत्वाति अनपेक्खविस्सज्जनेन अनुपसम्पन्नस्स दत्वा। चीवरविकप्पनं विय सापेक्खविस्सज्जनम्पि वट्टतीति वदन्ति। तत्राति पुरिमवचनापेक्खं। सोति करवीकतिस्सत्थेरो, पस्सित्वा पुच्छीति सम्बन्धो। थेरोति महासिवत्थेरो। लूखदिवसेति असिनिद्धदिवसे। ततोति ब्रवनतो, परन्ति सम्बन्धो। नन्ति महासिवत्थेरं। पमुखेति गब्भस्स पमुखे। तन्ति सब्बिकुम्भिं। बहीति विहारस्स बहि। सोति महासिवत्थेरो।
१८०. मेण्डकगहपतिवत्थुकथा
२९६. ‘‘बहिद्वारे’’ति एत्थ कस्स बहिद्वारेति आह ‘‘धञ्ञागारस्स बहिद्वारे’’ति। आळकथालिकन्ति एत्थ आळकतण्डुलपचनकं गण्हकथालि आळकथालि, ताय पचितं भत्तं आळकथालिकन्ति वचनत्थं दस्सेन्तो आह ‘‘आळकतण्डुलपचनकथालिक’’न्ति। ब्यञ्जनभण्डिकन्ति ब्यञ्जनपरिक्खारिकं, ब्यञ्जनपरिवारकन्ति अत्थो। इमिना सूपभिञ्जनकन्ति एत्थ सूपसद्दो ब्यञ्जनवाचको, भिञ्जनकसद्दो भण्डिकपरियायोति दस्सेति। दासकम्मकरपोरिसन्ति एत्थ दासपोरिसा च कम्मकरपोरिसा च दासकम्मकरपोरिसं, समाहारद्वन्दो पुब्बपदे उत्तरलोपो, इति इममत्थं दस्सेन्तो आह ‘‘दासपुरिसे च कम्मकरपुरिसे चा’’ति। पोरिससद्दोपि पुरिससद्देन समानो ‘‘पुरिसो एव पोरिसो’’ति अत्थेन। धुवभत्तेनाति एत्थ धुवसद्दो निच्चपरियायोति आह ‘‘निच्चकाल’’न्ति। दुय्हेन खीरेनाति सम्बन्धो। ‘‘मेण्डकवत्थुस्मिं पना’’ति पाठतो पट्ठाय याव ‘‘खणञ्ञेव दुय्हेना’’ति पाठा केसुचियेव अट्ठकथापोत्थकेसु अत्थि। एत्थाति मेण्डकवत्थुम्हि। गोरसेति गवयेहि निब्बत्ते खीरदधितक्कनवनीतसब्बिसङ्खाते रसे। पाथेय्यन्ति पथस्स हितं पाथेय्यं। ञत्वाति पाथेय्यमिच्छतीति ञत्वा। भिक्खाचारवत्तेन वाति अञ्ञातकअपवारितट्ठानतो भिक्खाचारवत्तेन वा। याचित्वापीति पिसद्दो पगेव भिक्खाचारवत्तेनाति दस्सेति। यत्तकेन पाथेय्येनाति सम्बन्धो।
१८२. केणियजटिलवत्थुकथा
३००. काजेहीति एत्थ काजस्स गणनं दस्सेन्तो आह ‘‘पञ्चहि काजसतेही’’ति। एकेन काजेन द्विन्नं कुटानं गहितत्ता वुत्तं ‘‘कुटसहस्स’’न्ति। वोति तुम्हे। सुट्ठु पसन्नोति सम्बन्धो।
तत्थाति ‘‘अट्ठ पानानी’’ति पाठे, अट्ठसु पानेसु वा। ‘‘अम्बेहि कतपान’’न्ति इमिना मज्झेलोपसमासं दस्सेति। तत्थाति आमपक्केसु। करोन्तेन कातब्बन्ति सम्बन्धो। आदिच्चपाकेनाति आदिच्चहेतुना पचनेन। पुरेभत्तमेव कप्पतीति भिक्खुना सयं कतत्ता पुरेभत्तमेव कप्पति। तेन वुत्तं ‘‘अनुपसम्पन्नेही’’तिआदि। कतं अम्बपानन्ति सम्बन्धो। सब्बपानेसूति जम्बुपानादीसु सब्बेसु पानेसु।
तेसूति जम्बुपानादीसु सत्तसु पानेसु। पनसद्दो विसेसत्थजोतको। जम्बुफलेहीति आमेहि वा पक्केहि वा जम्बुफलेहि। अट्ठिकेहीति अट्ठि अस्मिमत्थीति अट्ठिकं फलं। जातिरसेनाति यथाजातेन रसेन। इमिना मधुसक्खरकप्पुरादीहि न योजेतब्बोति दस्सेति। तं पनाति मधुकपानं पन। मुद्दिकाति मुद्दिकफलानि। सालुकेति कन्दे। सत्तन्नं धञ्ञानं फलरसन्ति तण्डुलधोवनोदकं। ‘‘पक्कडाकरस’’न्ति इमिना अपक्कडाकरसं वट्टतीति दीपेति। हीति सच्चं, वित्थारो वा। रसोति पक्करसो। पटिग्गहेत्वा ठपितसब्बिआदीहि पक्कानं यावजीविकानं पत्तानं रसोति योजना। पक्कं यावजीविकपत्तरसन्ति सम्बन्धो। यावकालिकपत्तानम्पीति पिसद्दो पगेव यावजीविकपत्तानन्ति दस्सेति। यं पानन्ति यं मधुकपुप्फरसपानं। सोति मधुकपुप्फरसो। तेनाति मधुकपुप्फेन। यतो कालतो पट्ठाय मज्जं न करोन्ति, ततोति योजना। उच्छुरसो निकसटो पच्छाभत्तं वट्टति सत्ताहकालिकत्ता। इमे चत्तारो रसाति फलपत्तपुप्फउच्छुरससङ्खाता इमे चत्तारो रसा। अग्गिहुत्तमुखाति यञ्ञा अग्गिहुतमुखा, अग्गिहुतसेट्ठाति अत्थो।
१८३. रोजमल्लादिवत्थुकथा
३०१. सङ्करमकंसूति एत्थ सङ्करसद्दस्स युद्धत्थादीसु पवत्तनतो इध पटिञ्ञातत्थेति दस्सेन्तो आह ‘‘कतिकमकंसू’’ति। कतिकन्ति पटिञ्ञातसङ्खातं कतिकं। उळारं खोति एत्थ उळारसद्दो सेट्ठवाचको। सेट्ठन्ति च सुन्दरमेवाति आह ‘‘सुन्दरं खो ते इद’’न्ति। तेति तुय्हं। ‘‘बहुकतो’’ति पदस्स कतबहुमानोति अत्थं दस्सेन्तो आह ‘‘पसादबहुमानेना’’ति। ‘‘पिट्ठमयंखादनीय’’न्ति इमिना पिट्ठखादनीयन्ति एत्थ मयसद्दलोपं दस्सेति।
३०३. पटिभानेय्यकाति एत्थ पटिभाने नियुत्ता पटिभानेय्यकाति दस्सेन्तो आह ‘‘पटिभानसम्पन्ना’’ति। ‘‘निद्दोससिप्पा’’ति इमिना परियोदातसिप्पाति एत्थ परिसमन्ततो ओदातं सिप्पं एतेसन्ति परियोदातसिप्पाति अत्थं दस्सेति। सिप्पत्थिकेहि सियति सेवियतीति सिप्पं, सिप्पिकानं हिताय सेति पवत्ततीति वा सिप्पं, ओट्ठजो पठमक्खरो। नाळियावापकेनाति पदस्स द्वन्दभावं दस्सेन्तो आह ‘‘नाळिया चेव आवापकेन चा’’ति। इमिना यकारो पदसन्धिमत्तोति दस्सेति। ‘‘नाळिया वा पसिब्बकेना’’तिपि पाठो, सो अपाठोयेव। को आवापको नामाति आह ‘‘आवापको नाम यत्था’’तिआदि। तत्थ यत्थाति यस्मिं थविके। इमिना आहरित्वा यथालद्धं वपन्ति पक्खिपन्ति एत्थाति आवापकोति वचनत्थं दस्सेति। वप बीजनिक्खेपेति धातुपाठेसु (सद्दनीतिधातुमालायं १५ पकारन्तधातु) वुत्तं। इध पन पक्खिपनेति दट्ठब्बो। तेन वुत्तं ‘‘पक्खिपन्ती’’ति। परिहरितुमेवाति परिग्गहेत्वा हरितुमेव। वेतनन्ति भतिं। योति भिक्खु। तं वाति परिहरितखुरभण्डं वा। अञ्ञं वाति अञ्ञस्स सन्तकं वा।
३०४. इदन्ति दसमभागदानं। दस कोट्ठासेति दस पटिवीसे।
१८५. चतुमहापदेसकथा
३०५. इदं न कप्पतीतिआदीति ‘‘इदं न कप्पती’’तिआदयो इमे चत्तारो महापदेसेति योजना। अपस्सयं कत्वा दिसियन्ति एत्थाति अपदेसा ओकासा, अपस्सयं कत्वा दिसियन्ति एतेहीति वा अपदेसा कारणा, ‘‘महन्ता अपदेसा महापदेसा। तञ्चाति महापदेससङ्खातं तञ्च सुत्तं, गहेत्वाति योजना। परिमद्दन्ताति पुनप्पुनं मद्दन्ता, उपपरिक्खन्ताति अत्थो। इदन्ति कारणं। तन्ति नवमहाफलअपरण्णं। तानीति खुद्दकफलपानानि। हीति सच्चं।
तेसन्ति छन्नं चीवरानं। तत्थाति छसु अनुलोमचीवरेसु। ‘‘पाणकेहि सञ्जातवत्थ’’न्ति इमिना कोसेय्यवत्थभावं दस्सेति। द्वे पटाति चीनपटसोमारपटा। दुकूलं साणस्स अनुलोमन्ति योजना।
तेसंयेवाति द्विन्नं पत्तानमेव। तेसंयेवाति तिण्णं तुम्बानमेव। तेसंयेवाति द्विन्नं कायबन्धनानमेव। सेतच्छत्तन्ति सेतेहि वत्थेहि कतं छत्तं। तेसंयेवाति तिण्णं छत्तानमेव।
सम्भिन्नरसन्ति संसग्गरसं। एत्थ भिज्जित्थाति भिन्नोति वचनत्थेन भिदिधातु द्विधाकरणसङ्खातो भेदत्थो होति, धात्वत्थबाधकेन संत्यूपसग्गेन भिदिधातुया भेदत्थं बाधेत्वा संसग्गत्थवाचको होतीति दट्ठब्बं। छल्लिम्पीति तचम्पि। सकलेनेवाति छल्लिया एव। पायासेन असंसट्ठं यं सब्बीति योजना। तानीति तक्कोलजातिफलादीनि। यट्ठिमधुकादीसुपीति मधुलट्ठिकादीसुपि। ‘‘लट्ठिमधुकादीसुपी’’ति वा पाठो, सो अपाठोयेव। यं यन्ति वत्थु। यथाति येनाकारेन, धोवियमाने तच्छियमानेति सम्बन्धो।
सम्भिन्नरसन्ति वत्वा तमेवत्थं दस्सेतुं वुत्तं ‘‘संसट्ठ’’न्ति। सभावन्ति यावकालं कप्पियसभावं । तस्माति यस्मा उपनेति, तस्मा। तेनाति सत्ताहकालिकेन। तदहुपटिग्गहितन्ति तदहेव पटिग्गहितं। द्वीहपटिग्गहितेन सत्ताहकालिकेनाति सम्बन्धो।
एत्थाति कालिकसंसग्गे। आपत्तियो वेदितब्बाति यथाक्कमं आपत्तियो वेदितब्बा। सब्बत्थाति सब्बस्मिं भेसज्जक्खन्धके।
इति भेसज्जक्खन्धकवण्णनाय योजना समत्ता।
७. कथिनक्खन्धकम्
१८७. कथिनानुजाननकथा
३०६. कथिनक्खन्धके पावेय्यकाति एत्थ पावारट्ठे निवसन्तीति पावेय्यकाति वचनत्थं दस्सेन्तो आह ‘‘पावारट्ठवासिनो’’ति। तत्थाति पावानामके रट्ठे। एको पिता एतेसन्ति एकपितुका। ते च ते भातरो चेति एकपितुकभातरो, तेसं। एतन्ति ‘‘पावेय्यका’’ति एतं नामं। तेसूति पावेय्यकेसु। ‘‘धुतङ्गसमादानवसेना’’ति विसेसनस्स ब्यवच्छेदभावं दस्सेतुं वुत्तं ‘‘न अरञ्ञवासमत्तेना’’ति। विसेसनञ्हि दुविधं ब्यवच्छेदं, तप्पाकटिकरणञ्चाति। तेसन्ति पावेय्यकानं। पिण्डपातिकादिभावेपीति सम्बन्धो। पिसद्दो आरञ्ञकं अपेक्खति। एतन्ति ‘‘सब्बे आरञ्ञका’’तिआदि एतं वचनं। इमे पनाति पावेय्यका पन। उदकसंगहेति एत्थ उदकेन संगहेतब्बन्ति दस्सेन्तो आह ‘‘उदकेन संगहिते’’ति। ‘‘थले च निन्ने चा’’ति इमिना ‘‘उदकसंगहे’’ति पदस्स सरूपं दस्सेति।
उदकचिक्खल्लोति उदकेन लोळितो चिक्खल्लो उदकचिक्खल्लो। ओकपुण्णेहीति एत्थ ओकसद्दो उदकवेवचनोति आह ‘‘उदकपुण्णेही’’ति। उदकञ्हि उचयति समवायभावेन पवत्ततीति ओकन्ति वुच्चति। तेसन्ति पावेय्यकानं। घनानीति निरन्तरानि। तेसूति चीवरेसु। तेनाति चीवरानं घनत्ता, उदकस्स च न पग्घरणत्ता। भगवता ‘‘अविवदमाना फासुकं वस्सं वसित्था’’ति पुच्छियमानापि ते भिक्खू यथापुच्छितं अवत्वा कस्मा फासुकपदं अपनेत्वा ‘‘अविवदमाना वस्सं वसिम्हा’’ति अवोचुन्ति आह ‘‘अविवदमाना वस्सं वसिम्हाति एत्था’’तिआदि। उक्कण्ठितताय चाति एत्थ चसद्दो ‘‘फासुताय अभावेना’’ति एत्थापि योजेतब्बो। सेनासनफासुताय अभावेन च भगवतो दस्सनालाभेन उक्कण्ठितताय चाति हि अत्थो। अनमतग्गियकथन्ति संयुत्तनिकाये अनमतग्गियसुत्तन्तकथं (सं॰ नि॰ २.१३५)। सब्बेव ते पावेय्यका भिक्खूति योजना। तन्ति अनमतग्गियकथं। ततोति धम्मकथनतो, परन्ति सम्बन्धो। भगवा आमन्तेसीति सम्बन्धो। एकं चीवरन्ति सङ्घाटिं। सन्तरुत्तरेनाति सह अन्तरेनाति सन्तरं, सन्तरञ्च तं उत्तरञ्चेति सन्तरुत्तरं, तेन। अस्सुति भवेय्युं। अभविस्संसूति हि अत्थो। सत्तमीविभत्तिकालातिपत्तिविभत्तीनं समानत्थभावो सद्दसत्थेसु वुत्तोयेव। चसद्दो उपन्यासत्थो। एस कथिनत्थारो नामाति योजना। अनुजानितुकामो हुत्वाति सम्बन्धो।
तत्थाति ‘‘अनुजानामि भिक्खवे’’तिआदिपाठे। वोकारस्स निपातमत्ते सति कथमत्थो भविस्सतीति आह ‘‘अत्थतकथिनानन्ति अत्थो’’ति। अत्थतकथिनानं भिक्खूनन्ति सम्बन्धो। लद्धगुणं दस्सेन्तो आह ‘‘एवञ्ही’’तिआदि। हिसद्दो लद्धगुणजोतको। परतोति परम्हि। ‘‘सो तुम्हाक’’न्ति वा ‘‘सो वो’’ति वा अवत्वा ‘‘सो नेसं भविस्सती’’ति वुत्तत्ता वो-कारो निपातमत्तोति अधिप्पायो। ‘‘वोति सामिवचनमेवेत’’न्ति इमिना वो तुम्हाकन्ति अत्थं दस्सेति। एवं सति ‘‘परतो सो नेस’’न्ति एत्थ कथमत्थो भविस्सतीति आह ‘‘सो नेसन्ति एत्थ पना’’तिआदि। ये तुम्हे अत्थतकथिना, तेसं तुम्हाकन्ति योजना। कथिनसद्दो थिरत्थवाचको अनिप्फन्नपाटिपदिको । अनामन्तचारादिकानं पञ्चानिसंसानं अन्तोकरणसमत्थभावे थिरन्ति अत्थो।
तत्थाति अनामन्तचारादीसु पञ्चानिसंसेसु। अनामन्तचारोति एत्थ चरणं चारो, अनामन्तेत्वा चारो अनामन्तचारोति दस्सेन्तो आह ‘‘अनामन्तेत्वा चरण’’न्ति। ‘‘असमादाय चरण’’न्ति इमिना असमादानचारोति एत्थ पुब्बपदे त्वापच्चयस्स अनादेसं कत्वा असमादानचारोति वुत्तन्ति दस्सेति। यावतत्थचीवरन्ति एत्थ आकारलोपेन सन्धीति आह ‘‘यावता चीवरेन अत्थो’’ति। ‘‘यावदत्थचीवर’’न्तिपि पाठो, एवं सति दकारो पदसन्धिमत्तो। यावसद्दो परिच्छेदत्थवाचको, न अभिविझत्थवाचको। अत्थसद्देन समासो होति। यो च तत्थ चीवरुप्पादोति एत्थ तत्थसद्दस्स विसयं दस्सेन्तो आह ‘‘कथिनत्थारसीमाय’’न्ति। तत्रुप्पादेनाति तत्र कथिनत्थारसीमायं उप्पादेन मूलेन। ‘‘चीवरं उप्पज्जती’’ति इमिना चीवरुप्पादोति एत्थ चीवरमेव उप्पादो चीवरुप्पादोति विसेसनपरपदत्तं दस्सेति।
केति कित्तका। इदं ‘‘गणवसेना’’ति वचनं सन्धाय वुत्तं। अथ वा केति किन्नाम वुत्थवस्सा। इदं ‘‘वुत्थवस्सवसेना’’ति वचनं सन्धाय वुत्तं। सतसहस्सम्पि जना लभन्तीति योजना। पिसद्देन ततो अधिकम्पि लभन्तीति दस्सेति। छिन्नवस्सा वाति पुरिमिकाय उपगन्त्वा छिन्नवस्सा वा। अञ्ञस्मिं विहारेति कथिनत्थारविहारतो अपरस्मिं विहारे। सब्बे छिन्नवस्सादिका भिक्खू पुरिमिकाय वस्सूपगतानं भिक्खूनं गणपूरका होन्तीति योजना। इतरेसंयेवाति पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारितानमेव। परिपुण्णवस्सोति परिपुण्णो वीसतिवस्सो, अच्छिन्नवस्सो वा। सोति सामणेरो। इति एत्थापीति एवं एतेसु तीसु वारेसुपि।
केन दिन्नं कथिनचीवरं वट्टतीति योजना। येन केनचि दिन्नं चीवरं वट्टतीति सम्बन्धो। तन्ति वत्तं। अजानन्तोति अजाननहेतु। हेत्वत्थे हि अन्तपच्चयो। तस्साति कथिनदायकस्स। एवन्ति इमिना वक्खमाननयेन। अञ्ञतरपहोनकं वत्थन्ति सम्बन्धो। तस्साति कथिनचीवरस्स। एत्तका नाम सूचियो वट्टतीति सम्बन्धो। इति आचिक्खितब्बन्ति योजना।
कथिनत्थारकेनापि वत्तं जानितब्बन्ति सम्बन्धो। पिसद्दो कथिनदायकं अपेक्खति। वत्तं वित्थारेन्तो आह ‘‘तन्तवायगेहतो ही’’तिआदि। आभतसन्तानेनेवाति आभतसन्ततिया एव। खलिमक्खितसाटकोति अहतसाटको। सो हि खलेन तक्केन कञ्जिकेन मक्खितसाटकत्ता ‘‘खलिमक्खितसाटको’’ति वुच्चति। कथिनत्थारसाटकन्ति कथिनत्थारत्थाय दिन्नं साटकं। तदहेवाति तस्मिं दिन्नअहनि एव। तस्मिन्ति पठमं दिन्ने कथिनत्थारसाटके। अञ्ञानि चाति कथिनसाटकतो अञ्ञानि च। चसद्देन न कथिनसाटकमेव आहरति, अञ्ञानि चाति दस्सेति। योति कथिनदायको। इतरोति पठमं कथिनदायको। यथा तथा ओवदित्वाति तव सन्तकतो एतस्स सन्तकं सङ्घस्स बहुपकारं, सङ्घस्स बहुपकारत्तं तयापि इच्छितब्बं, एवमिच्छन्तस्स बहुपुञ्ञन्ति येन तेनाकारेन ओवदित्वा।
केन भिक्खुनाति सम्बन्धो। यस्स सङ्घो कथिनचीवरं देति, तेन भिक्खुना अत्थरितब्बन्ति योजना। कस्स भिक्खुस्साति सम्बन्धो। यो जिण्णचीवरो होति, तस्स दातब्बन्ति योजना। महती परिसा एतस्साति महापरिसो थेरो। ‘‘नवकतरो सक्कोति, तस्स दातब्ब’’न्ति वचनस्स अनेकन्तभावं दस्सेन्तो आह ‘‘अपि चा’’तिआदि। अपि चाति एकन्तेन। तदत्थायाति तस्स जिण्णचीवरस्स अत्थाय। अस्साति भिक्खुस्स। पेलवोति विरळो। तेनापीति कथिनत्थारकेनापि। तन्ति विधिं। दानकम्मवाचाति दानकारणकम्मवाचा।
एवं दिन्ने पन कथिने निट्ठापेतब्बानीति योजना। एकेनापीति पिसद्देन पगेव बहूहि पनाति दस्सेति। बुद्धप्पसत्थन्ति बुद्धेहि पसत्थं। अतीते कप्पसतसहस्समत्थकेति योजना। तस्साति पदुमुत्तरस्स । कथिनं गण्हि किराति योजना। तन्ति कथिनं, सत्था अकासीति सम्बन्धो।
कतपरियोसितं कथिनं किं कातब्बन्ति आह ‘‘कतपरियोसितं पना’’तिआदि। कथिनं गहेत्वा अत्थरितब्बन्ति सम्बन्धो। ‘‘तेन कथिनत्थारकेन भिक्खुना’’ति पदं ‘‘वचनीयो’’ति पदे सुद्धकत्ता, ‘‘अनुमोदापेतब्ब’’न्ति पदे कारितकत्ता। किं वचनीयोति आह ‘‘अत्थतं…पे॰… अनुमोदथा’’ति। ‘‘तेहि अनुमोदकेहि भिक्खुही’’ति पदं ‘‘वचनीयो’’ति पदे अवुत्तकत्ता, ‘‘अनुमोदापेतब्ब’’न्ति पदे कारितकम्मं अवुत्तकम्मं, वा। ‘‘कथिन’’न्ति धातुकम्मं वा वुत्तकम्मं वा उपनेतब्बं। किं वचनीयोति आह ‘‘अत्थतं…पे॰… अनुमोदामा’’ति। इतरेहि चाति अनुमोदकेहि च। सब्बेसन्ति अत्थारकअनुमोदकानं। हीति सच्चं। एतन्ति सब्बेसं अत्थतभावं, ‘‘द्विन्नं…पे॰… अनुमोदकस्स चा’’ति वचनं वा।
एवं कथिने अत्थते सति पनाति योजना। येनाति भिक्खुना। अविचारेत्वावाति ‘‘कथिनत्थारकस्स देमा’’ति वा ‘‘सङ्घस्स देमा’’ति वा अविचारेत्वा एव। सेसचीवरानिपीति कथिनत्थारचीवरतो सेसचीवरानिपि। सङ्घेन दातब्बानीति सम्बन्धो। ‘‘अपलोकेत्वा’’ति इमिना कम्मवाचाय किच्चाभावं दस्सेति। वस्सावासिकट्ठितिकायाति वस्सावासकाले पवत्ताय ठितिकाय। गरुभण्डन्ति मञ्चबिब्बोहनादिगरुभण्डं। एकसीमायाति एकाय उपचारसीमाय।
३०८. यथा चाति एत्थ यथासद्दो यंसद्दत्थो। येन विधिनाति हि अत्थो। महाभूमिकन्ति महाविसयं। चतुवीसतिआकारवन्तताय महावित्थारिकन्ति वुत्तं होति। ततोति अनत्थतलक्खणतो। परिवारेपीति पिसद्दो न इध एवाति दस्सेति।
तत्थाति चतुवीसतिया आकारेसु। उल्लिखितमत्तेनाति एत्थ पमाणस्स उग्गहणत्थं नखादीहि लिखनं उल्लिखितं, उल्लिखितं मत्तं पमाणं उल्लिखितमत्तन्ति दस्सेन्तो आह ‘‘दीघतो च पुथुलतो च पमाणगहणमत्तेना’’ति। तमेवत्थं वित्थारेन्तो आह ‘‘पमाणं ही’’तिआदि। दस्सेन्तो हुत्वा उल्लिखतीति योजना। पञ्चकन्ति पञ्चपमाणं, पञ्चसमूहं वा खण्डं। वासद्देन अञ्ञानिपि तेरसकादीनि सङ्गण्हाति। मोघसुत्तकारोपनमत्तेनाति मोघसुत्तस्स चीवरस्सूपरि आरोपनमत्तेन। दीघसिब्बितमत्तेनाति दीघतो सिब्बितमत्तेन। मुद्दियपट्टबन्धनमत्तेनाति मुद्दियपट्टस्स बन्धनमत्तेन। द्वे चिमिलिकायोति द्वे पिलोतिकायो। पठमचिमिलिकाति कथिनचिमिलिकतो अञ्ञा अत्तनो पकतिचिमिलिका घटेत्वा ठपिता होतीति योजना। ‘‘तं पठमचिमिलिक’’न्ति पाठसेसं अज्झाहरित्वा कथिनसाटकस्स कुच्छिचिमिलिकं कत्वाति इमिना सम्बन्धितब्बं। पकतिचीवरस्साति अत्तनो पकतिचीवरस्स। पकतिपट्टबन्धचीवरन्ति पकतिपट्टेन बन्धचीवरं। पिट्ठिअनुवातारोपनमत्तेनाति दीघतो अनुवातस्स चीवरस्सूपरि आरोपनमत्तेन। दीघानुवातञ्हि पारुपनकाले पिट्ठियं ठितत्ता पिट्ठिअनुवातन्ति वुच्चति। कुच्छिअनुवातारोपनमत्तेनाति पुथुलतो अनुवातस्स चीवरस्सूपरि आरोपनमत्तेन। पुथुलानुवातञ्हि पारुपनकाले कुच्छियं ठितत्ता कुच्छिअनुवातन्ति वुच्चति। आगन्तुकपट्टारोपनमत्तेनाति आगन्तुकपट्टस्स चीवरस्सूपरि आरोपनमत्तेन। वाति अथवा।
सारुप्पन्ति समणानुच्छविकं। परिकथायाति परियायेन उप्पादिताय कथाय। अतिउक्कट्ठं वट्टतीति अतिउक्कट्ठं एव वट्टति। ओतिण्णसदिसमेवाति ओतिण्णेन वत्थेन सदिसमेव कथिनचीवरन्ति सम्बन्धो। तत्थाति दुविधेसु सन्निधीसु। तदहेवाति तस्मिं दिन्नअहनि एव।
रत्तिनिस्सग्गियेनाति रत्तिअतिक्कन्तं हुत्वा निस्सग्गियेन। अञ्ञेनाति तिचीवरतो अञ्ञेन। समण्डलिकतन्ति सह महामण्डलअड्ढमण्डलेन कतं।
३०९. एवं चतुवीसतिआकारं अनत्थतलक्खणं दस्सेत्वा इदानि सत्तरसाकारं अत्थतलक्खणं दस्सेन्तो आह ‘‘अहतेना’’तिआदि । तत्थ परिभोगं न हनित्थ न गच्छित्थाति अहतं, परिभोगेन न हनितब्बं न हिंसितब्बन्ति वा अहतन्ति दस्सेन्तो आह ‘‘अपरिभुत्तेना’’ति। ‘‘अहतसदिसेना’’ति इमिना अहतकप्पेनाति एत्थ कप्पसद्दो सदिसत्थोति दस्सेति। पापणिकेनाति एत्थ पसारितो आपणो पापणो, तस्मिं पतितं पापणिकन्ति दस्सेन्तो आह ‘‘आपणद्वारे पतित’’न्ति। ‘‘पिलोतिक’’न्ति इमिना णिकपच्चयस्स सरूपं दस्सेति। वुत्तविपल्लासेनेवाति वुत्तेहि ‘‘निमित्तकतेना’’तिआदीहि विपल्लासेन एव। तत्थाति परिवारे । हीति सच्चं, यस्मा वा। इधाति कथिनक्खन्धके। अवुच्चमानेन तेन वचनेन परिहायतीति सम्बन्धो।
३१०. तत्थाति ‘‘कथञ्च भिक्खवे उब्भतं होति कथिन’’न्तिआदिपाठे। जनेत्तियो मातरोति योजना। इमिना धम्मेन पुत्ते मानेतीति माता, धम्मेन पुत्तेहि मानियतीति वा माता, सा विय होन्तीति मातिकाति दस्सेति। कथिनुब्भारन्ति च कथिनुद्धारन्ति च अत्थतो सदिसं। एताति एता पदजातियो। तासूति अट्ठसु मातिकासु। अस्साति कथिनुब्भारस्स।
१८८. आदायसत्तककथा
३११. न पच्चेस्सन्ति एत्थ पतीत्यूपसग्गस्स पुनत्थं, इधातुया च गत्यत्थं दस्सेन्तो आह ‘‘न पुन आगमिस्स’’न्ति। एवं पक्कमतो छिज्जतीति सम्बन्धो।
एतञ्चाति पक्कमनन्तिकं, कथिनुद्धारञ्च। ताहन्ति ते अहं। तेति तुय्हं।
अञ्ञन्ति अत्तनो विहारतो अञ्ञं। एवं होतीति एसो परिवितक्को होति। सोति आवासपलिबोधो। आदिच्चबन्धुना वुत्तोति योजना।
द्वे पलिबोधा एकतो छिज्जन्तीति सम्बन्धो। अपुब्बं अचरिमन्ति एकपहारेनेव। सो पलिबोधूपच्छेदो कस्मा वित्थारतो न वुत्तोति आह ‘‘सो पना’’तिआदि। सो पनाति पलिबोधूपच्छेदो पन। न वुत्तोति सम्बन्धो। एत्थाति इमस्मिं कथिनुब्भारे। कस्मा अयं कथिनुद्धारो ‘‘नासनन्तिको’’ति वुत्तोति आह ‘‘यस्मा’’तिआदि। तस्साति भिक्खुनो।
आसावच्छेदिके छिज्जतीति सम्बन्धो। अयं पनाति आसावच्छेदिको कथिनुद्धारो पन। अनेकपभेदो होतीति सम्बन्धो। तस्साति भिक्खुस्स। वुत्तोति अयं आसावच्छेदिको कथिनुद्धारो वुत्तोति योजना। एत्थ पनाति इमस्मिं पन ठाने। तत्थाति सीमातिक्कन्तिके।
३१२-३२५. एवन्तिआदि निगमनं। सत्तकेति अट्ठसु मातिकासु आसावच्छेदतो सेसे सत्तपमाणे, सत्तसमूहे वा। तेयेवाति सत्तके एव। ततोति वारतो। ये येति कथिनुद्धारा। इतरेहीति आसावच्छेदतो अञ्ञेहि। ये पलिबोधा वुत्ताति सम्बन्धो। आवासो चजीयति अनेनाति चत्तन्ति वचनत्थं दस्सेन्तो आह ‘‘येन चित्तेना’’तिआदि। तन्ति चित्तं। ‘‘एसेव नयो’’ति इमिना आवासो वमीयति अनेनाति वन्तं। आवासतो मुच्चति अनेनाति मुत्तन्ति वचनत्थं अतिदिसति। सब्बत्थाति सब्बस्मिं कथिनक्खन्धके।
इति कथिनक्खन्धकवण्णनाय योजना समत्ता।
८. चीवरक्खन्धकम्
२०२. जीवकवत्थुकथा
३२६. चीवरक्खन्धके पदक्खिणसद्दस्स अपसब्यत्थं पटिक्खिपन्तो आह ‘‘छेका कुसला’’ति। अभिसटाति एत्थ सरधातुया गतिचिन्तासु इध गत्यत्थेति दस्सेन्तो आह ‘‘अभिगता’’ति। अभिगताति अभिमुखं गन्तब्बा। ननु पाळियं ‘‘अत्थिकानं अत्थिकानं मनुस्सान’’न्ति वुत्तं, कस्मा पन ‘‘अत्थिकेहि अत्थिकेहि मनुस्सेही’’ति वुत्तन्ति आह ‘‘करणत्थे पना’’तिआदि। इमिना छट्ठीकत्ता नाम ततियाकत्तुना समानोयेवाति दस्सेति। निगमे वसतीति नेगमोति वुत्ते कुटुम्बियगणो नेगमो नामाति आह ‘‘कुटुम्बियगणो’’ति।
३२७. नगरे निवसन्तीति नागरा। दत्वा, वुट्ठापेसुन्ति सम्बन्धो। आरामुय्यानवाहनादीति एत्थ आदिसद्देन अञ्ञानि उपभोगपरिभोगानि सङ्गण्हाति। गणिकट्ठानेति गणिकाय ठाने। गणिकाति च नगरसोभिनी। सा हि अत्थिकेन जनगणेन अभिगन्तब्बाति गणिकाति वुच्चति। पटिसतेन चाति एत्थ चसद्दो अवधारणत्थो। रत्तिं गमनस्स पटिनिधिसङ्खातेन सतेन एवाति हि अत्थो। गिलानन्ति एत्थ भावपच्चयेन विनापि भावत्थो ञातब्बोति आह ‘‘गिलानभाव’’न्ति। ‘‘जानापेय्य’’न्ति इमिना पटिवेदेय्यन्ति एत्थ विदधातुया ञाणत्थं दस्सेति। कत्तरसुप्पेति एत्थ कत्तरसद्दो जिण्णपरियायोति आह ‘‘जिण्णसुप्पे’’ति। सुपन्ति सुनखादयो एत्थाति सुप्पं, कत्तरं सुप्पं कत्तरसुप्पं।
३२८. तन्ति जीवकं। अञ्ञे राजदारका वदन्ति किराति सम्बन्धो। नत्थि माता एतस्साति निम्मातिको। यथा चातिआदीसु यथा पेसन्ति, तथाति योजना। चसद्दो सम्पिण्डनत्थो। न केवलं वदन्तियेव, अथ खो न कोचि किञ्चि पेसेतीति हि अत्थो। अञ्ञेसन्ति जीवकतो अञ्ञेसं। तस्साति जीवकस्स। इतीति एवं। सोति जीवको। तं सब्बन्ति ‘‘निम्मातिको निप्पितिको’’ति वदनञ्च पण्णाकारस्स अपेसनञ्चाति तं सब्बं।
यंनूनाति साधु वत। अहं वज्जसिप्पं सिक्खेय्यं साधु वताति योजना। तस्साति जीवकस्स। एतदहोसीति एतं अहोसि, परिवितक्को अहूति अत्थो। परूपघातपटिसंयुत्तानीति परं उपगन्त्वा, उप भुसेन वा हननेन पटिसंयुत्तानि। मेत्तापुब्बभागन्ति सिप्पस्स पुब्बभागे पवत्ता मेत्ता एतस्साति मेत्तापुब्बभागं। इति अहोसीति योजना। पुरिमचिन्ताय अनेकन्तभावतो एकन्तभावं दस्सेन्तो आह ‘‘अपि चा’’तिआदि। अपि चाति एकन्तेन। अयन्ति जीवको। इतोति भद्दकप्पतो। अयन्ति उपासको । चतुपरिसन्तरेति चतुपरिसमज्झे। पत्थतगुणन्ति पत्थरितगुणं। ठानन्तरन्ति ठानभेदं, अहम्पीति न अयं उपासकोयेव, अहम्पीति अत्थो। भगवाति आलपनपदमेतं। पत्थनन्ति इच्छितवरं। चोदियमानोपीति उय्योजियमानोपि। पिसद्देन पुरिमचिन्तनमपेक्खति। एसाति एसो जीवको।
३२९. दिसापामोक्खोति पदस्स दिसासु पामोक्खो दिसापामोक्खोति वचनत्थं दस्सेन्तो आह ‘‘सब्बदिसासू’’तिआदि। तस्मिञ्च समयेति जीवकस्स तस्मिं चिन्तनसमये च, आगमंसूति सम्बन्धो। तेति वाणिजे, पुच्छीति सम्बन्धो। कुतोति नगरतो। तक्कसीलतोति तक्कसीलनगरतो। तत्थाति तक्कसीले। आमाति सम्पटिच्छनत्थे निपातो, आम अत्थीति हि अत्थो। तेति वाणिजा। तथाति यथा जीवको आह, तथा अकंसूति अत्थो। सोति जीवको। पितरन्ति अभयराजकुमारं। तेहीति वाणिजेहि।
तन्ति जीवकं, पुच्छीति सम्बन्धो। सोति जीवको। कस्मा तात त्वं इधागतो असि पनाति पुच्छीति योजना। ततोति पुच्छतो। सोति जीवको। सिक्खितुं आगतो अम्हीति योजना। बहुञ्च गण्हातीतिआदीसु सो किञ्चि कम्मं अकत्वा सिप्पस्सेव सिक्खितत्ता बहुञ्च गण्हातीति आह ‘‘यथा’’तिआदि। तत्थ यथा सिक्खन्तियेव, एवं तथा सो न सिक्खतीति योजना। सो पनाति जीवको पन, करोति सिक्खतीति सम्बन्धो। एकं कालन्ति एकस्मिं काले। एवं सन्ते कस्मा सो बहुञ्च गण्हातीति आह ‘‘एवं सन्तेपी’’तिआदि। मेधावितायाति खिप्पं गहणधारणपञ्ञताय, बहुञ्च सिप्पन्ति सम्बन्धो। अस्स जीवकस्स गहितञ्च सिप्पं न सम्मुस्सतीति योजना।
यत्तकं सिप्पं आचरियो जानाति, तत्तकं अयं जीवको जानातीति योजना। यन्ति सिप्पं। अयन्ति जीवको, भविस्सतीति सम्बन्धो। नन्ति जीवकं। यथाति येनाकारेन। कम्मविपाकन्ति कम्मविपाकजं रोगं। ‘‘न’’न्ति पदं ‘‘सिक्खापेसी’’ति पदे कारितकम्मं, ‘‘भेसज्जयोजन’’न्ति पदं धातुकम्मं। भेसज्जयोजनन्ति भेसज्जेन रोगस्स योजनं। सो पनाति जीवको पन। इमिनाति जीवकेन न उग्गहितं, उग्गहितन्ति सम्बन्धो। एकेन द्वारेनाति चतूसु द्वारेसु एकेन द्वारेन। आहिण्डन्तोति विचरन्तो। परित्तं पाथेय्यन्ति एत्थ परित्तसद्दस्स आरक्खनत्थेपि पवत्तनतो इध अप्पत्थे पवत्ततीति दस्सेन्तो आह ‘‘अप्पमत्तक’’न्ति। कस्मा अप्पमत्तकं पाथेय्यं अदासीति योजना। तस्साति दिसापामोक्खस्स। अयन्ति जीवको, लभिस्सतीति सम्बन्धो। ततोति लभनतो। खीणे पाथेय्येति पाथेय्ये खीणे सतीति योजना।
२०३. सेट्ठिभरियादिवत्थुकथा
३३०. या नामाति या नाम घरणी। किम्पि मायन्ति एत्थ एकारलोपसन्धीति आह ‘‘किम्पि मे अय’’न्ति। इमिना यकारादेससन्धिं निवत्तेति, ‘‘म्याय’’न्तिपि पाठो, एवं सति आदेससन्धियेव, न लोपसन्धि। अयं घरणी मे किञ्चि देय्यधम्मं किम्पि दस्सतीति योजना। तस्स चाति सब्बिस्स च, कतस्सातिपि पाठो। रोगूपसमस्स चाति मम रोगस्स उपसमस्स च, इमेहि पदेहि संयमस्साति पदस्स अत्थं दस्सेति। ‘‘उपकार’’न्ति इमिना उपजानामीति एत्थ उपसद्दस्स अत्थं दस्सेति। अधिप्पायोति घरणिया आसयो।
३३१. ‘‘सब्बालङ्कारं तुय्हं होतू’’ति इदं वचनं राजा सभावतो आह, उदाहु किञ्चि चिन्तेत्वाति आह ‘‘राजा’’तिआदि। तत्थ इमन्ति अलङ्कारं। पमाणयुत्तेति कारणानुरूपे। नन्ति जीवकं। नाटकानम्पीति पञ्चसतिकानं नाटकानम्पि। सोपीति जीवकोपि। तेसन्ति अभयकुमारनाटकानं। मेति मय्हं, न पतिरूपन्ति सम्बन्धो। अय्यिकानन्ति मातामहीनं। कतस्स मे उपकारन्ति योजना। इमिना अधिकारो च उपकारो च अत्थतो सदिसन्ति दस्सेति। राजा पसन्नो दत्वा आहाति सम्बन्धो।
२०५. राजगहसेट्ठिवत्थुकथा
३३२. इरियापथसम्परिवत्तनेनाति इरियापथस्स पुनप्पुनं परिवत्तनेन। तीहि सत्ताहेहि निच्चलस्स निपन्नस्स अस्स सेट्ठिस्स मत्थलुङ्गन्ति योजना। अप्पेव निपज्जेय्याति योजना। नन्ति सेट्ठिं। तेनेवाति तेनेव कारणेन। सीसं छादेतीति सीसच्छवीति वुत्ते सीसपटिच्छादनचम्मन्ति आह ‘‘सीसचम्म’’न्ति। तस्साति सेट्ठिस्स। तीहि सत्ताहेनाति एत्थ पुब्बपदेन पच्छिमपदं गुणित्वा गहेतब्बन्ति आह ‘‘तीहि पस्सेहि एकेनेकेन सत्ताहेना’’ति।
३३३. जनं नीहरापेत्वाति जनं अपक्कमापेत्वा।
२०७. पज्जोतराजवत्थुकथा
३३४. विच्छिकस्स जातोति विच्छिकस्स कारणा जातो, विच्छिकं पटिच्च जातोति अत्थो। सब्बि च भेसज्जं विच्छिकानं पटिकूलं होतीति योजना। पञ्ञासयोजनिकाति एत्थ णिकपच्चयस्स गन्तुं समत्थत्थे पवत्तभावं दस्सेन्तो आह ‘‘गन्तुं समत्थो होती’’ति। अस्स रञ्ञोति चन्दपज्जोतनामकस्स अस्स रञ्ञो। हत्थिनीयेवाति भद्दवतिका नाम हत्थिनीयेव। वीसयोजनसतन्ति वीसाधिकं योजनसतं।
भुञ्जितुं निसिन्नस्स एकस्स कुलपुत्तस्स द्वारेति योजना। तस्साति कुलपुत्तस्स, आरोचेसीति सम्बन्धो। सोति कुलपुत्तो, ‘‘आहरा’’ति आणापेसीति सम्बन्धो। इतरोति पुरिसो। तन्ति पत्तं। यत्थ यत्थाति यस्मिं यस्मिं भवे। तत्थ तत्थ वाहनसम्पन्नो होमीति योजना। सोति पुरिसो। पज्जोतो नाम अयं राजा जातोति योजना।
सब्बिं पायेत्वाति इदं उपलक्खणमत्तन्ति दस्सेन्तो आह ‘‘सब्बिञ्च पायेत्वा’’तिआदि। सब्बिञ्च पायेत्वा, परिचारकानं आहाराचारे विधिञ्च आचिक्खित्वाति अत्थो। ओलुम्पेत्वाति लुपिधातु ओदहनत्थोति आह ‘‘ओदहित्वा’’ति। विरेचेसीति उद्धञ्च अधो च विरेचेसि।
२०८. सिवेय्यकदुस्सयुगकथा
३३५. सिवथिकन्ति सिवा जम्बुका कुणपखादनत्थाय आगन्त्वा तिट्ठन्ति एत्थाति सिवट्ठं, तदेव सिवथिकं, इमिना सिवथिकायं उप्पन्नं सिवेय्यकं थिकसद्दस्स लोपं कत्वाति दस्सेति। तत्थाति उत्तरकुरूसु। तन्ति मतं। हत्थिसोण्डकसकुणाति हत्थिलिङ्गविहङ्गमा। ते हि हत्थिनो सोण्डो विय सोण्डो एतेसु अत्थीति हत्थीसोण्डका, ते च ते सकुणा चेति हत्थिसोण्डकसकुणाति वुच्चन्ति। रञ्ञो आहरन्तीति रञ्ञो अत्थाय, सन्तिकं वा आहरन्ति। इदन्ति सिवेय्यकं दुस्सयुगं। सिविरट्ठे वायितं सिवेय्यकन्ति च दस्सेन्तो आह ‘‘अथवा’’तिआदि। तेनाति कारणेन। ‘‘सिवेय्यकन्ति…पे॰… वदन्ती’’ति पोराणा आहूति योजना।
२०९. समत्तिंसविरेचनकथा
३३६. किंपनाति एत्थ किंसद्दो अनियमत्थो। लूखो किं, न लूखो किन्ति हि अत्थो। ‘‘सिनेहपानं पन तेमेती’’ति च ‘‘करोती’’ति च सम्बन्धो। सब्बत्थाति सकलकाये। सिराति कण्डरा। अयन्ति जीवको। ओळारिकदोसहरणत्थन्ति ओळारिकस्स दोसस्स अपनयनत्थं। पकतत्तेति पकतिसङ्खाते सभावे सतीति सम्बन्धो। भगवा भन्तेति योजना। कुतोति कस्स सन्तिका। वट्टति नु खोति चिन्तेसीति योजना। ततोति चिन्तनतो। सोणोति कोळिवीससोणो, भुञ्जतीति सम्बन्धो। ततोति सोणस्स सन्तिका। तस्साति सोणस्स। सोति सोणो। थेरस्साति मोग्गल्लानत्थेरस्स। इदं ‘‘पत्त’’न्तिपदे सामी, ‘‘अदासी’’ति पदे सम्पदानं। अञ्ञं पिण्डपातन्ति सम्बन्धो।
राजापि खो भुञ्जितुकामो अहोसीति सम्बन्धो। यञ्च सुजाता अदासि, यञ्च परिनिब्बानकाले चुन्दो कम्मारपुत्तो, भाजनगतेसु द्वीसुयेव तेसु पिण्डपातेसु देवता ओजं पक्खिपन्तीति योजना। अञ्ञेसूति द्वीहि पिण्डपातेहि अञ्ञेसु। इच्छन्ति रुचिं। सोति बिम्बिसारो राजा। तवेवाति तुय्हमेव। तन्ति भगवतो वचनं। राजा अकासीति सम्बन्धो। तेति असीतिकुलपुत्तसहस्सा। एतदत्थमेवाति सोणस्स अरहत्ते पतिट्ठापनत्थमेव, न रञ्ञो अनुग्गहत्थन्ति अधिप्पायो।
२१०. वरयाचनकथा
३३७. कतं भत्तकिच्चं येनाति कतभत्तकिच्चो, तस्मिं सतीति सम्बन्धो। वुत्तनयेनेवाति राहुलवत्थुम्हि (महाव॰ अट्ठ॰ १०५) वुत्तनयेनेव। इदं वत्थन्ति इदं सिवेय्यकं वत्थं, उप्पन्नन्ति सम्बन्धो। ‘‘तावा’’ति अज्झाहरितब्बो। एत्थन्तरेति एतस्मिं वत्थुप्पन्नकालमज्झे। कोचि भिक्खूति सम्बन्धो। तेनाति पंसुकूलिकहेतुना। अयन्ति जीवको। गहपतिचीवरन्ति एत्थ गहपतीनं चीवरन्ति अत्थं पटिक्खिपन्तो आह ‘‘गहपतीहि दिन्नं चीवर’’न्ति । वत्थदानानिसंसपटिसंयुत्तायाति ‘‘वत्थदो होति वण्णदो’’तिआदिकाय (सं॰ नि॰ १.४२) वत्थदानस्स आनिसंसेन पटिसंयुत्ताय। विच्छावसेन वुत्तो ‘‘इतरीतरेना’’ति सब्बनामसद्दो अनियमत्थोति आह ‘‘अप्पग्घेनपि महग्घेनपि येन केनची’’ति। पावारोति उत्तरासङ्गो। सो हि पारुपनत्थाय वरियति इच्छियतीति पावारोति वुच्चति। ‘‘कप्पासादिभेदो’’ति इमिना तस्स सरूपं दस्सेति। पकतिकोजवमेवाति पकतिया भिक्खूनं सारुप्पं कोजवमेव। सोळसनाटकित्थीनं ठत्वा नच्चयोग्यत्ता महती पिट्ठि एतस्साति महापिट्ठियं, तमेव कोजवं महापिट्ठियकोजवं। तस्स किर लोमानि चतुरङ्गुलाधिकानि होन्ति।
२११. कम्बलानुजाननादिकथा
३३८. कासीनन्ति कासीनं जनपदानं, कासिरट्ठे निवासीनं जनानं वा। पसेनदिस्साति पच्चुट्ठं, पटिपक्खं वा सेनं जिनातीति पसेनदि जकारस्स दकारं कत्वा। एसाति एसो कासिराजा। ‘‘सहस्स’’न्ति इमिना कासिसद्दस्स सङ्केतसङ्ख्यं दस्सेति। तंअग्घनकोति तेन कासिना अग्घनको। कस्मा अड्ढकासीति (थेरीगा॰ अट्ठ॰ २५) वुत्तोति आह ‘‘अयं पना’’तिआदि। अयन्ति कम्बलो। पनाति कारणत्थजोतको। यस्माति हि अत्थो।
३३९. भञ्जितब्बं खोमादीनि पञ्च सुत्तानि मिस्सित्वा अवमद्दितब्बन्ति भङ्गन्ति दस्सेन्तो आह ‘‘भङ्गं नामा’’तिआदि। वाकमयमेवाति भङ्गनामकेन वाकेन निब्बत्तमेव।
३४०. तेति भिक्खू, सल्लक्खिंसु किराति सम्बन्धो। एतस्साति पदस्स, अत्थन्ति सम्बन्धो। न अच्छिंसूति न आसिंसु, न वसिंसूति अत्थो। नाकामाति एत्थ कमुधातु इच्छत्थो यकारलोपोति आह ‘‘न अनिच्छाया’’ति। दातब्बोति भागो दातब्बो। उपचारेति सुसानस्स समीपे। ‘‘अकामा भागं दातु’’न्ति वचनस्स अनेकन्तभावं दस्सेतुं वुत्तं ‘‘यदि पना’’तिआदि। इधाति इमं सुसानं। ‘‘सम्पत्ता गण्हन्तू’’ति देन्तीति योजना। येनाति भिक्खुना। सदिसा ओक्कमिंसूति एत्थ सदिससद्दो समपरियायोति आह ‘‘समं ओक्कमिंसू’’ति। समन्ति भावनपुंसको। समानदिसायाति वा दस्सेन्तो आह ‘‘एकदिसाय वा’’ति। एत्थ पन यकारलोपो दट्ठब्बो। बहिमेवाति सुसानतो बहि एव। कतिकन्ति कतेन पवत्तं सङ्गरं।
२१३. चीवरपटिग्गाहकसम्मुतिकथा
३४२. ‘‘यो न छन्दागतिं गच्छती’’तिआदीसु एवं विनिच्छयो वेदितब्बोति योजना। ञातकादीनं चीवरन्ति सम्बन्धो। एकच्चस्मिन्ति जने। वासद्दो विकप्पत्थो। एतेसु तीसु अञ्ञतरेन कारणेन छन्दागतिं गच्छति नामाति हि अत्थो। आगतस्सापि चीवरन्ति सम्बन्धो पिसद्दो गरहत्थो। पगेव पच्छा आगतस्साति हि अत्थो। अवमञ्ञन्ति उञ्ञातं। वोति तुम्हाकं। नत्थि किन्ति योजना। मुट्ठा सति एतस्साति मुट्ठस्सति। आगतानम्पि चीवरन्ति सम्बन्धो। पिसद्दो सम्भावनत्थो। पगेव पठमं आगतानन्ति हि अत्थो। एतं चीवरपटिग्गाहकट्ठानं नामाति योजना। सन्तसन्तो वाति खेदखेदो वा। इदञ्चिदञ्चाति इदञ्च इदञ्च चीवरं। तस्माति यस्मा च गच्छति, यस्मा च जानाति, तस्मा। योति भिक्खु। सक्कोतीति सम्बन्धो। एवरूपो भिक्खु सम्मनितब्बोति योजना।
अपलोकनेनपीति ‘‘इत्थन्नामं भिक्खुं चीवरपटिग्गाहकं कातुं सङ्घं अपलोकेमी’’ति अपलोकनेनपि, सम्मनितुन्ति सम्बन्धो। यत्थ पनाति यस्मिं पन धुरविहारे।
‘‘गहितट्ठानेयेवा’’ति इमिना तत्थेवाति एत्थ तसद्दस्स विसयं दस्सेति। ‘‘छड्डेत्वा’’ति इमिना उज्झित्वाति एत्थ उधधातुया विस्सज्जनत्थं दस्सेति। चीवरपटिग्गाहकन्ति पदस्स चीवरं पटिग्गण्हातीति चीवरपटिग्गाहकोति वचनत्थं दस्सेन्तो आह ‘‘यो’’तिआदि। तत्थ यो पटिग्गण्हाति, सो चीवरपटिग्गाहको नामाति योजना। ‘‘चीवरपटिसामक’’न्ति इमिना चीवरं गहितट्ठानतो नीहरित्वा भण्डागारे दहति ठपेतीति चीवरनिदहकोति अत्थं दस्सेति। यो न छन्दातिं गच्छतीतिआदीसु एत्थ एतेसु च इतो परञ्चाति योजना।
२१४. भण्डागारसम्मुतिआदिकथा
३४३. यो विहारो वा यो अड्ढयोगो वा होति, सो विहारादिको सम्मनितब्बोति योजना। ‘‘आरामिकसामणेरादीही’’ति पदं विवित्तत्थे अपादानं, करणम्पि युज्जति। पच्चन्तसेनासनं पन न सम्मनितब्बं चोरादिउपद्दवत्ता। विहारमज्झेयेवाति भण्डागारविहारमज्झेयेव।
यस्साति भण्डागारस्स। इदं पदं ‘‘छदनादीसू’’ति पदे सामी, ‘‘नत्थी’’ति पदे सम्पदानं । यस्स पनाति भण्डागारस्स पन। यत्थ कत्थचीति यस्मिं कस्मिंचि ठाने। येनाति पतितहेतुना। मूसित्वा खादतीति मूसिको। आदिसद्देन गोधामङ्गुसादयो सङ्गण्हाति। उप भुसं, उपगुहित्वा वा चिनन्तीति उपचिका। तन्ति ओवस्सनादिं। हीति सच्चं, यस्मा वा। एवन्तिआदि निगमनं।
चीवरपटिग्गाहकादीहीति आदिसद्देन चीवरनिदहकभण्डागारिके सङ्गण्हाति। तत्थाति तेसु। चीवरपटिग्गाहकेन न गण्हितब्बन्ति सम्बन्धो। तावाति चीवरनिदहकभण्डागारिकानं, तेहि वा पठमं। यं यन्ति चीवरं। तथेवाति यथा विसुं विसुं कत्वा गण्हति, तथेव। चीवरनिदहकेनापीति पिसद्दो न केवलं पटिग्गाहकेनेव, अथ खो निदहकेनपीति सम्पिण्डेति। तथेवाति यथा निदहको आचिक्खति, तथेव। ततोति तेहि चीवरेहि, विभत्तअपादानं, तेसु चीवरेसु वा निद्धारणं। तदेवाति सङ्घेन वुत्तचीवरमेव।
इतीतिआदि निगमनं। भगवता अनुञ्ञातोति सम्बन्धो। भण्डागारन्ति भण्डस्स ठपनोकासं अगारं। भण्डागारिकोति भण्डागारे नियुत्तो। बाहुल्लिकतायाति पच्चयबाहुल्लेन नियुत्तभावत्थं। एवं सन्ते किमत्थाय अनुञ्ञातोति आह ‘‘अपि चा’’तिआदि। अनुग्गहाय अनुञ्ञातोति सम्बन्धो। हीति वित्थारो। नेव जानेय्युन्ति योजना। द्वे द्वे वा चीवरेति सम्बन्धो। सङ्गहं कातुन्ति सङ्घेन सङ्गहं कातुं।
न वुट्ठापेतब्बोति एत्थ अत्थुद्धारवसेन अञ्ञेपि अवुट्ठापनीये दस्सेन्तो आह ‘‘अञ्ञेपी’’तिआदि। हीति वित्थारो। तत्थाति चतूसु। सङ्घो पन देतीति सम्बन्धो। उपकारताय चाति सङ्घस्स उपकारताय च। एत्थ च पुरिमेसु तीसु एकोयेव हेतु, पच्छिमे पन द्वे हेतवोति दट्ठब्बं।
सम्मुखीभूतेनाति अञ्ञमञ्ञस्स मुखे संविज्जमानो, सन्निपतितो वा सम्मुखो, सम्मुखो हुत्वा भूतो सम्मुखीभूतो। भूसद्दयोगत्ता अकारस्सीकारो होति, अन्तोउपचारसीमायं ठितो सङ्घो । तमत्थं दस्सेन्तो आह ‘‘अन्तोउपचारसीमायं ठितेना’’ति। कोलाहलन्ति बहुजनेहि सन्निपतित्वा एकतो कतं अब्यत्तसद्दं। तदाकारं दस्सेन्तो आह ‘‘अम्हाक’’न्तिआदि। ‘‘चीवरभाजकेसू’’तिआदिना अगतिगमनाकारं दस्सेति, तं सुविञ्ञेय्यमेव। तुलाभूतोति तुलाय सदिसो हुत्वा भूतो, तुलाय सदिसभावं पत्तो वा। मज्झत्तोति मज्झे ठितो अत्ता सभावो एतस्साति मज्झत्तो।
इदन्ति चीवरं। घनन्ति निरन्तरं। तनुकन्ति विरळं। एत्थ ‘‘उच्चिनित्वा’’ति इमिना वत्थस्स पमाणेन उच्चिननं दस्सेति। ‘‘तुलयित्वा’’ति इमिना अग्घेन तुलनं दस्सेति। वण्णावण्णं कत्वाति वण्णञ्च अवण्णञ्च खुद्दकञ्च पमाणं, महन्तञ्च पमाणं कत्वाति अत्थो। एकच्चानि चीवरानि अप्पग्घानि होन्ति, एकच्चानि महग्घानीति वुत्तं होति। दसदसअग्घनकन्ति दसहि दसहि कहापणेहि अग्घनकं। यन्ति चीवरं, बन्धित्वाति नवग्घनकं एकग्घनकेन, अट्ठग्घनकञ्च द्विअग्घनकेन बन्धित्वाति अत्थो। समे पटिवीसेति समपमाणे पटिवीसे ठपेत्वा, इमिना ‘‘वण्णावण्ण’’न्ति एत्थ वण्णसद्दो पमाणत्थोति दीपेति। दस दस भिक्खूति इदं उपलक्खणवसेन वुत्तं अञ्ञेनाकारेनापि गणेतुं सक्कुणेय्यत्ता। भण्डिकन्ति चीवरभण्डेन नियुत्तं पुटं। कुसोति सलाकदण्डो।
अत्तिस्सराति अत्तनाव अत्तानं इस्सरा। अञ्ञेसं वत्तपटिपत्तिन्ति सम्बन्धो। उपड्ढभागोति भिक्खूनं लद्धभागतो उपड्ढो भागो। ये पनाति सामणेरा पन। समभागोति भिक्खूनं भागेन समो भागो। इदञ्चाति ‘‘उपड्ढपटिवीस’’न्ति वचनञ्च, कथितन्ति सम्बन्धो। समकमेवाति भिक्खुसामणेरानं समपमाणमेव। तत्रुप्पादवस्सावासिकन्ति तस्मिं विहारे उप्पादेन मूलेन उप्पादितं वस्सावासिकं। फातिकम्मन्ति वड्ढनकम्मं ‘‘यत्तकेन विनयागतेन सम्मुञ्जनिबन्धनादिना हत्थकम्मेन विहारस्स ऊनता न होति, तत्तकं कत्वाति अत्थो। एतन्ति फातिकम्मं कत्वा गहणं । हीति सच्चं। एत्थाति तत्रुप्पादवस्सावासिकगहणे। सब्बेसन्ति अखिलानं भिक्खुसामणेरानं। भण्डागारिकचीवरेपीति भण्डागारे ठपिते अकालचीवरेपि। पिसद्देन तत्रुप्पादवस्सावासिकमपेक्खति। सामणेरा उक्कुट्ठिं करोन्तीति सम्बन्धो। अपहरितकन्ति हरितविरहितं। रङ्गछल्लिन्ति रजनच्छविं। एतन्ति उक्कुट्ठिकरणतो समभागदानं, वुत्तन्ति सम्बन्धो। ये चाति सामणेरा च। विरज्झित्वा करोन्तीति कत्तब्बकालेसु अकत्वा यथिच्छितक्खणे करोन्ति। तेति सामणेरे। समपटिवीसो दातब्बोति ‘‘करिस्सामा’’ति पटिञ्ञातमत्तेन समो पटिवीसो दातब्बो।
‘‘सकं भागं दातु’’न्ति इदं वुत्तन्ति सम्बन्धो। किं सन्धाय वुत्तन्ति आह ‘‘भण्डागारतो…पे॰… सन्धाया’’ति। पहतायाति पहरितब्बाय, पहनितब्बाय वा। तस्माति यस्मा सन्धाय वुत्तं, तस्मा। अनीहटेसूति भण्डागारतो अनीहरितेसु। इमस्स भिक्खुनोति उत्तरितुकामस्स इमस्स भिक्खुनो। तुलायाति मानेन।
तेसूति साटकेसु, एको साटकोति योजना। सब्बेसु पातितेसूति सम्बन्धो। एत्तकेनाति द्वादसग्घनकेन। तं सुत्वाति भिक्खूनं तं वचनं सुत्वा। सब्बत्थाति सब्बस्मिं सङ्घगणसन्तके। अनुप्पदानेन खिपियति पक्खिपियतीति अनुक्खेपन्ति दस्सेन्तो आह ‘‘अनुक्खेपं नामा’’तिआदि। यत्तकं अग्घन्ति सम्बन्धो। तत्तकेन अग्घेन अग्घनकेति योजना। विकल्लकाति विकलस्स भावो विकल्लं, चीवरपुग्गलानं अपहोनकभावो, तदेव विकल्लका। ‘‘तत्था’’ति पाठसेसो, तेसु द्वीसु विकल्लकेसूति अत्थो। अत्थीति संविज्जन्ति, निपातोयं। छिन्दन्तेहि च दातब्बानीति सम्बन्धो। दातब्बानीति च छिन्दितब्बानि। दासद्दो हि अवखण्डनत्थो। दातुन्ति अवखण्डितुं। एवन्तिआदि निगमनं। एत्थाति एतेसु विकल्लकेसु। तन्ति चीवरं । अथाति तोसिततो परं। तत्थाति एकस्स भिक्खुनो कोट्ठासे। सामणकन्ति समणस्स अनुरूपं। योति भिक्खु। तेनाति परिक्खारेन। इदम्पीति अञ्ञं सामणकस्स परिक्खारस्स ठपनम्पि। पिसद्देन पुरिमं वत्थछिन्दनमपेक्खति।
वग्गन्ति समूहं। अट्ठ वा नव वा भिक्खू होन्तीति योजना। तेसन्ति अट्ठन्नं वा नवन्नं वा। एवन्तिआदि निगमनं। अयं अपहोनकभावोति योजना। पुन चीवरस्सेव विकल्लकभावं दस्सेन्तो आह ‘‘अथवा’’तिआदि। एत्थ पुरिमनये चीवरस्स च पुग्गलस्स च विकल्लकं होति, पच्छिमे चीवरस्सेवाति अयमेतेसं विसेसो।
२१५. चीवररजनकथा
३४४. गिहिपरिभुत्तं पनाति गिहिना परिभुत्तं वत्थं पन, किञ्चि फलन्ति सम्बन्धो।
सीतुदकाति सीतं उदकं। लिङ्गविपल्लासो हि अयं। उत्तराळुम्पन्ति एत्थ उत्तर उळुम्पन्ति पदच्छेदं कत्वा अकारतो उकारस्स लोपं कत्वा, पुब्बसरस्स च दीघं कत्वा ‘‘उत्तराळुम्प’’न्ति वुच्चति। उत्तराळूति उत्तरउदकं। उळुसद्दो हि उदकवाचको, तं पाति रक्खतीति उत्तराळुम्पं। तस्स सरूपं दस्सेन्तो आह ‘‘वट्टाधारक’’न्ति। रजनन्ति रजनछल्लिं। हीति फलजोतको। रजनन्ति रजनुदकं। हीति वित्थारो। थेवोति रजनबिन्दु। न विसरतीति न पग्घरति। रजनाळुङ्कन्ति एत्थापि पुरिमनयेनेव पदसिद्धि वेदितब्बा। रजनउळुङ्कन्ति रजनसङ्खातस्स उदकस्स गहणत्थाय करियतीति रजनउळुङ्कं। दण्डकेन नियुत्तं थालकं दण्डकथालकन्ति दस्सेन्तो आह ‘‘तमेव सदण्डक’’न्ति। रजनकुण्डन्ति रजनपक्खिपनं महाघटं। अञ्ञत्राति अञ्ञं ठानं। पत्थिन्नसद्दो थद्धपरियायोति आह ‘‘थद्ध’’न्ति। दन्तकासावानीति एत्थ दन्तसद्देन तस्स वण्णो गहेतब्बो, सो एतेसमत्थीति दन्तानि, दन्तानि च तानि कासावानि चेति दन्तकासावानि, तमत्थं दस्सेन्तो आह ‘‘दन्तवण्णानी’’ति। दन्तवण्णानि कासावानि धारेन्तीति सम्बन्धो।
२१६. छिन्नकचीवरानुजाननकथा
३४५. दीघमरियादबद्धन्ति दीघेन मरियादेन बद्धं। चतुक्कसण्ठानन्ति चतुन्नं मग्गानं समोधानसण्ठानं। उस्सहसि त्वन्ति एत्थ उपुब्बो सहधातु समत्थत्थोति आह ‘‘सक्कोसि त्व’’न्ति। पपुब्बो पन अभिभवनत्थो होति ‘‘पसहती’’तिआदीसु। यो नामाति यो आनन्दो आजानिस्सति नाम, सो आनन्दो पण्डितोति योजना। ‘‘कुसी’’ति एतं नामं अधिवचनन्ति योजना। अनुवातादीनन्ति आदिसद्देन परिभण्डादीनि सङ्गण्हाति। ‘‘अड्ढकुसी’’ति एतन्ति योजना।
गीवेय्यकन्ति एत्थ गीवायं सुत्तसंसिब्बितं गीवेय्यकन्ति वचनत्थं दस्सेन्तो आह ‘‘गीवावेठनट्ठाने’’तिआदि। ‘‘आगन्तुकपट्ट’’न्ति इमिना एय्यकपच्चयस्स सरूपं दस्सेति। एसेव नयो जङ्घेय्यकन्ति एत्थापि। एतं नामन्ति ‘‘गीवेय्यकं, जङ्घेय्यक’’न्ति एतं नामं। इतीति एवं। एतन्ति ‘‘अनुविवट्ट’’न्तिआदि एतं। ‘‘अनुविवट्ट’’न्ति एतं नामन्ति योजना। विवट्टस्साति मज्झिमखण्डकस्स। बाहन्तन्ति एत्थ बाहाय उपरि ठपिता अन्ता बाहन्ताति वचनत्थं दस्सेन्तो आह ‘‘बाहाया’’तिआदि। तेसन्ति उभिन्नमन्तानं। एतन्ति ‘‘बाहन्त’’न्ति एतं।
२१७. तिचीवरानुजाननकथा
३४६. ‘‘उक्खित्तभण्डिकभावं आपादिते’’ति इमिना उब्भण्डितेति एत्थ उक्खित्तं भण्डं उब्भण्डं, उब्भण्डभावं इता आपादिताति उब्भण्डिताति वचनत्थं दस्सेति। ते उब्भण्डिते भिक्खू अद्दसाति योजना। भिसिसङ्खेपेनाति भिसियं पक्खेपेन, पवेसेनाति अत्थो, भिसिआकारेनाति वुत्तं होति। तत्थाति दक्खिणागिरिं। गच्छन्ता ते भिक्खूति योजना। ‘‘अट्ठपमाणासू’’ति इमिना अन्तरट्ठकासूति एत्थ कपच्चयो पमाणत्थे होतीति दस्सेति, केसुचि पोत्थकेसु पमाणसद्दो न दिस्सति, गळितोति दट्ठब्बो। रत्तीसूति सम्बन्धो। भगवन्तन्ति एत्थ सम्पदानत्थे उपयोगवचनन्ति आह ‘‘भगवतो’’ति। सीतालुकाति एत्थ सीतं पकति एतेसन्ति सीतालुनो , तेयेव सीतालुकाति वचनत्थं दस्सेन्तो आह ‘‘सीतपकतिका’’ति । ये कुलपुत्ता पकतियाव सीतेन किलमन्ति, ते सीतालुका नामाति योजना। एकच्चियन्ति एत्थ एकच्चसद्दो एकपरियायोति आह ‘‘एकं पट्ट’’न्ति। इमिना एकोयेव एकच्चोति कत्वा सकत्थे अच्चपच्चयोति दस्सेति। ‘‘पट्ट’’न्ति इमिना एकच्चेन नियुत्तं एकच्चियन्ति वचनत्थं कत्वा नियुत्तत्थे पवत्तस्स इयपच्चयस्स सरूपं दस्सेति। इतीति एवं। भगवा अनुजानातीति सम्बन्धो। इतरेति सङ्घाटितो इतरे उत्तरासङ्गअन्तरवासके।
२१८. अतिरेकचीवरादिकथा
३४८. अच्छुपेय्यन्ति एत्थ अच्छि वुच्चति नेत्तमण्डलं, तं वियाति अच्छि छिद्दो, तस्मिं उपगन्तब्बं उपनेतब्बन्ति अच्छुपेय्यं। ‘‘लग्गापेय्य’’न्ति इमिना अधिप्पायत्थं दस्सेति। एत्थाति पंसुकूले। सब्बमिदन्ति ‘‘दिगुणं सङ्घाटि’’न्तिआदिकं सब्बं इदं वचनं। उद्धरित्वाति अपनेत्वा। संसिब्बितन्ति अञ्ञमञ्ञं सम्बन्धित्वा सिब्बितं।
३५१. सोवग्गिकन्ति एत्थ सुन्दरानि अग्गानि रूपादीनि एत्थाति सग्गो, पुब्बपदे उकारस्स लोपो, उकारस्स उवादेसे ‘‘सुवग्गो’’ति सिज्झति। सुवग्गप्पत्तहेतुकं सोवग्गिकं, दानं, तमत्थं दस्सेन्तो आह ‘‘सग्गप्पत्तहेतुक’’न्ति। ‘‘अपनेती’’ति इमिना नुदधातुया अपनयनत्थं दस्सेति। अनामयाति एत्थ आमयसद्दो रोगपरियायोति आह ‘‘अरोगा’’ति। नत्थि आमयो एतिस्साति अनामया।
३५३. झानलाभिनोति झानलाभीनं पुथुज्जनानं कामच्छन्दनीवरणस्स विक्खम्भनत्ता वुत्तं।
३५६. समोधानवसेन दस्सियित्थाति सन्दिट्ठो। समोधानवसेन भजियित्थाति सम्भत्तो। अभिमुखं लपित्थाति आलपितो। इमेहीति इमेहि द्वीहि।
२२१. पच्छिमविकप्पनुपगचीवरादिकथा
३५९. कतपंसुकूलोति कतो पंसुकूलो। इमिना ‘‘पंसुकूलतो’’ति पदस्स विसेसनपरपदत्तं दस्सेति। अग्गळारोपनेनाति अग्गळस्स आरोपनेन। ‘‘सुत्तेनेवा’’ति एत्थ एवसद्देन पिलोतिकं निवत्तेति। अञ्छित्वा अञ्छित्वाति आकड्ढित्वा आकड्ढित्वा। अभिधातु हि आकड्ढनत्थो। ‘‘सङ्घाटिकोणो दीघो’’ति इमिना विकण्णोति एत्थ विसमो कण्णो विकण्णोति कत्वा कण्णसद्दस्स कोणत्थं दस्सेति। ततोति गळनतो। लुज्जन्तीति वलिं गण्हन्ति। अट्ठपदकन्ति पदस्स अट्ठपदेन सिब्बितं अट्ठपदकन्ति वचनत्थं दस्सेन्तो आह ‘‘अट्ठपदकच्छिन्नेन पत्तमुखं सिब्बितु’’न्ति। तत्थ अट्ठपदकच्छिन्नेन पत्तमुखं सिब्बितुन्ति अट्ठपदलिखनेन तत्थ तत्थ गब्भं दस्सेत्वा पत्तमुखं सिब्बितुं। ‘‘अट्ठपदकच्छन्नेना’’तिपि पाठो, अट्ठफलकाकारेनाति अत्थो।
३६०. ‘‘आगन्तुकपत्तम्पि दातु’’न्ति इमिना अन्वादिकन्ति पदस्स अनुपच्छा आगन्तुकभावेन दीयतीति अन्वादिकन्ति वचनत्थं दस्सेति। चतुत्थक्खरेनपि पाठो, अनुपच्छा आगन्तुकभावेन धीयति ठपीयतीति अन्वाधिकन्ति कातब्बो। इदं पनाति अन्वाधिकं पन।
३६१. सेसञातीनन्ति मातापितूहि सेसञातीनं। विनिपातेतियेवाति विनस्सन्तो निपातेतियेव।
३६२. ‘‘वस्सिको’’ति सङ्केतीयति गण्हीयतीति वस्सिकसङ्केतन्ति वुत्ते चत्तारो मासाति आह ‘‘चत्तारो मासे’’ति। हीति सच्चं, यस्मा वा। आरञ्ञकस्स भिक्खुनोति सम्बन्धो। तेनाति आरञ्ञकेन भिक्खुना।
२२२. सङ्घिकचीवरुप्पादकथा
३६३. अञ्ञत्थाति दिन्नट्ठानतो अञ्ञत्थ। हटानिपि चीवरानि तुय्हेव सन्तकानीति योजना। तेसन्ति चीवरानं। अञ्ञोति एककवस्सावासिकतो अञ्ञो। पञ्चमासे तं सब्बं तस्सेव भिक्खुनो होतीति सम्बन्धो। यन्ति चीवरं, तं सब्बं चीवरन्ति सम्बन्धो। यम्पीति चीवरम्पि। सोति भिक्खु, गण्हातीति सम्बन्धो। वस्सावासत्थायाति वस्सं आवासस्स भिक्खुनो अत्थाय। ठपितउपनिक्खेपतोति वेय्यावच्चकरेहि वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतो। तत्रुप्पादतोति तस्मिं विहारे उप्पादतो नाळिकेरआरामादितो। इदन्ति वक्खमानं। एत्थाति ‘‘तस्सेव तानि चीवरानि याव कथिनस्स उब्भाराया’’ति वचने। यन्ति चीवरं। पन सद्दो विसेसत्थजोतको। इदन्ति पदालङ्कारमत्तं। इधाति इमस्मिं विहारे। अभिलापमत्तन्तिपि वदन्ति। अनत्थतकथिनस्सापीति पिसद्दो पगेव अत्थतकथिनस्साति दस्सेति । पञ्चमासेति अच्चन्तसंयोगत्थे उपयोगवचनं। ततोति पञ्चमासतो। अतीतवस्से वस्संवुत्थसङ्घस्स इदं वस्सावासिकं देति किं? उदाहु अनागतवस्सेति योजना। पिट्ठिसमयेति गिम्हानं पठमदिवसतो पट्ठाय याव अस्सयुजपुण्णमी, ताव पिट्ठिसमये।
वस्सानतोति वस्सानमासतो। एत्थाति एतेसु चीवरेसु। केचि भिक्खूति सम्बन्धो। तमत्थन्ति तस्स सङ्घिकचीवरस्स कारणं। तत्थेवाति गतट्ठाने एव। एसाति सङ्घिकचीवरहारको भिक्खु। तत्राति विहारादीसु। नन्ति चीवरहारकं भिक्खुं।
वत्तं वित्थारेत्वा दस्सेन्तो आह ‘‘तेन ही’’तिआदि। तेन भिक्खुना भाजेतब्बानीति सम्बन्धो। तस्सेवाति अधिट्ठहन्तस्सेव।
एकेकं भागन्ति सम्बन्धो। एत्थ ठाने अहमेव अस्मीति योजना। दुग्गहितानि होन्तीति सङ्घिकानेव होन्तीति अधिप्पायो। मय्हमेविमानि चीवरानीति इस्सरवसेन गहणे दुग्गहितानि। मय्हेतानि पापुणन्तीति अनिस्सरवसेन गहणे सुग्गहितानीति विसेसो।
पातिते कुसेति एत्थ तपच्चयस्स पच्चुप्पन्नकालिकभावं दस्सेन्तो आह ‘‘एककोट्ठासे’’तिआदि। गहितमेवाति एककोट्ठासे पातितस्स कुसदण्डस्स वसेन ‘‘इमस्सिद’’न्ति एककोट्ठासे विदिते सब्बेसं विदितत्ता गहितमेवाति अधिप्पायो।
इतोवाति सचीवरभत्ततोव। विसुं सज्जियमानेति चीवरे च भत्ते च विसुं सज्जियमाने।
यथा पुरिमेसु द्वीसु वत्थूसु ‘‘अदंसू’’ति वुत्तं, तथा अवत्वा कस्मा इध ‘‘देन्ती’’ति वुत्तन्ति आह ‘‘सणिकं सणिकं देन्तियेवा’’ति। सणिकं सणिकं देन्ते दानकिरियाय अनुपच्छिन्नत्ता ‘‘देन्ती’’ति पच्चुप्पन्नवसेन वुत्तन्ति अधिप्पायो। पच्छिन्नदानत्ताति पच्छिन्नदानकिरियभावतो। इदं पन वत्थु उप्पन्नन्ति सम्बन्धो। इमे च थेराति निलवासिआदयो विनयधरपामोक्खा इमे च थेरा।
२२३. उपनन्दसक्यपुत्तवत्थुकथा
३६४. एत्थाति उपनन्दवत्थुम्हि। तस्साति उपनन्दस्स। गामकावासिनोति गामके आवासिनो। अयन्ति उपनन्दो। मुखरोति मुखं खरं एतस्साति मुखरो खकारलोपो, अथ वा मुखं एतस्सत्थीति मुखरो मन्तुत्थे पवत्तो रपच्चयो निन्दत्थवाचको। लहुकापत्तीति दुक्कटापत्ति। तस्सेवाति गहितभिक्खुस्सेव। धुरनिक्खेपे सतीति योजना।
एकस्स पुग्गलस्सत्थाय अधिप्पियते इच्छियतेति एकाधिप्पायो, एकपुग्गलपटिवीसो, तेनाह ‘‘एकपुग्गलपटिवीसमेवा’’ति। यथा यथाति येन येनाकारेन। योति पटिवीसो। ‘‘तथा तथा’’ति अज्झाहरितब्बो। तत्थाति ‘‘इध पना’’तिआदिवचने। एकेकस्मिं आवासेति सम्बन्धो। वासद्दो अञ्ञेपि द्वीहद्वीहादिवारे सङ्गण्हाति। यन्ति पटिवीसं। एको पुग्गलोति एको निच्चावासो पुग्गलो। एवन्ति उपड्ढे दिय्यमाने। यत्थ वा पनाति एत्थ यसद्दस्स विसयं दस्सेतुं वुत्तं ‘‘एवं पुरिमस्मि’’न्ति। पुरिमस्मिं आवासेति सम्बन्धो । ततोति एत्थ तसद्दस्स विसयं दस्सेन्तो आह ‘‘बहुतरं वसितविहारतो’’ति। इदञ्चाति ‘‘अमुत्र उपड्ढो चीवरपटिवीसो दातब्बो’’ति वचनञ्च। एकसीमविहारेहीति एकिस्सं उपचारसीमायं ठितेहि विहारेहि। नानासीमविहारेति नानाउपचारसीमायं ठिते विहारे। सेनासनग्गाहोति पुरिमउपचारसीमायं सेनासनग्गाहो। तत्थाति पस्सम्भनविहारे। सेसन्ति चीवरतो सेसं। सब्बत्थाति सब्बेसु विहारेसु। अन्तोसीमगतस्साति अन्तोउपचारसीमायं गतस्स, भिक्खुनोति सम्बन्धो। चीवरं सेनासनग्गाहस्सेव पापुणाति, सेसं पन आमिसभेसज्जादिसब्बं अञ्ञविहारतो आगन्त्वा अन्तोसीमगतस्स पापुणातीति अधिप्पायो।
२२४. गिलानवत्थुकथा
३६५. मञ्चके निपातेसुन्ति एत्थ मञ्चके निपातनं नाम मञ्चके निपज्जापनन्ति आह ‘‘मञ्चके निपज्जापेसु’’न्ति। मुत्तकरीसकिलिट्ठन्ति मुत्तकरीसेहि किलिट्ठं। योति यो कोचि। मन्ति मम। तमत्थं दस्सेन्तो आह ‘‘ओवादानुसासनीकरणेना’’ति। मम ओवादस्स च अनुसासनिया च करणेनाति अत्थो। एत्थाति ‘‘यो भिक्खवे मं उपट्ठहेय्या’’तिआदिपाठे। सुत्तस्स नेय्यत्थत्ता अगहेतब्बत्थं दस्सेन्तो आह ‘‘भगवतो चा’’तिआदि। यस्साति गिलानस्स। उपज्झायादयोति एत्थ आदिसद्देन आचरियसद्धिविहारिकअन्तेवासिकसमानुपज्झायकसमानाचरियकसङ्खाते पञ्च जने सङ्गण्हाति। एकचारिको वा होतीति सम्बन्धो। सङ्घत्थेरोपीति पिसद्दो पगेव अञ्ञेसन्ति दस्सेति।
३६६. अभिक्कमन्तं वाति एत्थ अभिमुखं कमतीति अभिक्कमन्तोति वुत्ते वड्ढनत्थोति आह ‘‘वड्ढन्तं वा’’ति। आबाधं नाविकरोतीति सम्बन्धो। इमिना अन्तपच्चयस्स सरूपं दस्सेति। इदं नाम भोजनन्ति सम्बन्धो। संविधातुन्ति एत्थ संविपुब्बो धाधातु करधात्वत्थो, करधातु च सब्बधात्वत्थो, तस्मा वुत्तं ‘‘भेसज्जं योजेतु’’न्ति । अस्साति गिलानुपट्ठाकस्स। अन्तरसद्दस्स मज्झत्थादयो पटिक्खिपन्तो आह ‘‘कारणं वुच्चती’’ति।
२२५. मतसन्तककथा
३६७. कालङ्कतेति एत्थ करणं कतन्ति दस्सेन्तो आह ‘‘कालकिरियाया’’ति। अपलोकेत्वाति ‘‘इत्थन्नामो भन्ते भिक्खु कालङ्कतो, तस्स तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं सङ्घं अपलोकेमी’’ति अपलोकेत्वा।
३६९. गिलानुपट्ठाकलाभेति गिलानुपट्ठाकानं लभितब्बे।
सब्बेपि भिक्खूति सम्बन्धो। तत्थाति तस्मिं कालङ्कते। किं वदन्ति? ‘‘सब्बेपि…पे॰… सामिनो’’ति वदन्तीति योजना। द्वीसु वादेसु पच्छिमवादो अट्ठकथाचरियेन रुच्चतीति वदन्ति। यन्ति यं वत्थु। ‘‘यं अत्थि, तं दातब्ब’’न्ति वुत्तमेवत्थं आविकरोन्तो आह ‘‘अञ्ञस्मिं…पे॰… दातब्ब’’न्ति। तन्ति परिक्खारं।
समकोति समं पमाणमेतस्स भागस्साति समको। संविदहनमत्तमेवाति इदञ्चिदञ्च करोहीति सज्जनमत्तमेव। जेट्ठकभागोति दिगुणभागो।
यो पनाति भिक्खु पन। एत्थाति बहूसु भिक्खूसु। येनाति येन केनचि, दिन्नं पटियादितन्ति सम्बन्धो। एकदिवसम्पीति पिसद्दो पगेव द्वीहादिकेति दस्सेति। सोपीति पिसद्दो न केवलं बहुदिवसं उपट्ठाकोयेव, अथ खो सोपीति दस्सेति। समीपन्ति गिलानस्स सन्तिकं। आगच्छतीति समीपमागच्छति।
पच्चासीसायाति भागस्स पच्चासीसाय। ‘‘पुन आगन्त्वा जग्गिस्सामी’’ति इमिना ‘‘पुन आगन्त्वा न जग्गिस्सामी’’ति गच्छन्तस्स न दातब्बन्ति दस्सेति। धुरं निक्खिपित्वाति उपट्ठहने धुरं निक्खिपित्वा।
मातुगामोपि होतूति योजना। तस्स भिक्खुनोति कालङ्कतस्स तस्स भिक्खुनो। सचेपि सहस्सं अग्घति, गिलानुपट्ठाकानंयेव दातब्बन्ति योजना। अञ्ञन्ति पत्तचीवरतो अञ्ञं। तेति गिलानुपट्ठाका। अवसेसन्ति पत्तचीवरतो अवसेसं। ततोति बहुकमहग्घतो। तिचीवरपरिक्खारोति तिण्णं चीवरानं परिवारो। सब्बञ्चेतन्ति सब्बमेव एतं परिक्खारं। लभतीति गिलानुपट्ठाको लभति।
सोति कालङ्कतो। कस्सचीति गहट्ठस्स वा पब्बजितस्स वा। तस्सेवाति दिन्नगाहकस्सेव। रुचिया एवाति कामा एव। तत्थ तत्थ सङ्घस्सेवाति तस्मिं तस्मिं विहारे ठितस्स सङ्घस्सेव। इदं विहारे ठपितपरिक्खारे सन्धाय वुत्तं। सचे गामे वा अरञ्ञे वा ठपिता होन्ति, सकलोव सङ्घो इस्सरो। कस्मा? सङ्घस्सेव दायज्जभावतो। बहूनम्पीति तीहि पट्ठाय बहूनम्पि। ईदिसवचनं उपनिधाय सासनेपि एको द्वे बहूति तीणि वचनानि अत्थे दिस्सन्ति, सद्दे पन द्विवचनबहुवचनानं विसेसाभावतो द्विवचनं नत्थीति दट्ठब्बं। अदिन्नमेवाति अत्तनोयेव असन्तकत्ता, अञ्ञेसम्पि साधारणत्ता च अदिन्नमेव। सचे सब्बे मता अनुमतिया देन्ति, सुदिन्नमेव। तन्ति सन्तकं। तेसूति तेसु सब्बेसु।
२२७. कुसचीरादिपटिक्खेपकथा
३७१. ‘‘अक्कनाळमय’’न्ति इमिना अक्कनाळेन निब्बत्तं अक्कनाळन्ति वचनत्थं दस्सेति। मकचिमयोति एत्थ मकचिसद्देन पोत्थकसद्दस्स गन्थादयो अत्थे निवत्तेति। मयसद्देन पुरिमनयेनेव निब्बत्ततद्धितं दस्सेति। सेसानीति अक्कनाळपोत्थकेहि सेसानि कुसचीरादीनि। तेसूति कुसचीरादीसु।
३७२. तिपट्टचीवरस्स वाति इदं द्विपट्टचीवरस्स मज्झे दानं सन्धाय वुत्तं। तेसन्ति सब्बनीलकादीनं। कञ्चुकन्ति वारणं। तञ्हि कचियति काये बन्धियतीति कञ्चुकोति वुच्चति। वेठनेपीति उण्हीसेपि। तञ्हि यस्मा येन सीसे वेठियति, तस्मा वेठनन्ति वुच्चति। रुक्खछल्लिमयन्ति एत्थ रुक्खछल्लिसद्देन तिरीटसद्दस्स वक्कलत्थं दस्सेति। वक्कलञ्हि निवसनानं अङ्गपच्चङ्गं तिरोभावं पटिच्छन्नभावं एति गच्छति अनेनाति वा रुक्खं तिरोपटिच्छन्नं हुत्वा एति पवत्ततीति वा तिरीटन्ति वुच्चति। अभिधाने (अभिधानप्पदीपिकायं ४४२ गाथायं) पन तरीटन्ति तकारे इकारविरहितो पाठो अत्थि। पादपुञ्जनन्ति पादो पुजियति सोधियति अनेनाति पादपुञ्जनं, तालुजो ततियक्खरो।
३७४. सन्ते पतिरूपके गाहकेति एत्थ पतिरूपको नाम पक्कमन्तस्स भिक्खुनो सन्दिट्ठसम्भत्तो। इमिना पतिरूपके गाहके असति अदत्वा सङ्घेन भाजिते सुभाजितमेवाति दस्सेति। सत्त जनाति पक्कमन्तउम्मत्तकखित्तचित्तवेदनट्टा चत्तारो, उक्खित्तका तयोति सत्त जना।
२३०. सङ्घे भिन्ने चीवरुप्पादकथा
३७६. सङ्घो भिज्जतीति एत्थ द्विकोट्ठासवसेन भिज्जनमेवाधिप्पेतं, न अञ्ञन्ति आह ‘‘द्वे कोट्ठासा’’ति। एकस्मिं पक्खे चीवरानि देन्तीति योजना। द्विपक्खं सन्धाय ‘‘सकलस्स सङ्घस्सा’’ति वुत्तं। एतन्ति चीवरं। तस्सेव चीवरन्ति तस्स कोट्ठासस्स चीवरमेव। यत्थाति यस्मिं देसे। दक्खिणोदकं पमाणन्ति दक्खिणोदकमेव पमाणं, न देय्यधम्मो। तस्मा दक्खिणोदकं पटिग्गण्हन्ता, देय्यधम्मस्स सामिनो होन्तीति अधिप्पायो। उभोहिपि पक्खेहीति योजना। परसमुद्देति जम्बुदीपे। सो हि सीहळदीपतो समुद्दस्स पारत्ता परसमुद्दोति वुच्चति। इतरो पक्खोति दक्खिणोदकस्स च चीवरस्स च लद्धपक्खतो इतरो अलद्धो पक्खो।
२३२. अट्ठचीवरमातिकाकथा
३७९. इदानि आहाति सम्बन्धो। पुग्गलाधिट्ठाननयेनाति ‘‘सीमाय देती’’ति कत्तुवाचकेन किरियापदेन दायकपुग्गलसङ्खातकत्तुनो अधिट्ठानवसेन वुत्तत्ता पुग्गलाधिट्ठानेन नयेन। एत्थाति एतासु अट्ठसु मातिकासु। अट्ठमा मातिकाति योजना। तत्थाति अट्ठसु मातिकासु। सब्बत्थाति सब्बेसु ‘‘कतिकाय देती’’तिआदीसु।
सीमाय…पे॰… भाजेतब्बन्तिआदिम्हि मातिकानिद्देसे पन एवं विनिच्छयो वेदितब्बोति योजना। सीमाय देतीति एत्थ पन्नरस सीमा वेदितब्बाति सम्बन्धो।
तत्थाति पन्नरससु सीमासु। उपचारसीमा परिच्छिन्ना होतीति सम्बन्धो। एत्तकं ठानन्ति परिक्खेपारहट्ठानस्स एकन्तेन अवुत्तत्ता एकन्तेन परिक्खेपारहट्ठानं दस्सेन्तो आह ‘‘अपिचा’’तिआदि। धुवसन्निपाततो वा खिपितानन्ति सम्बन्धो। ‘‘परियन्ते’’ति पदं पुब्बापरापेक्खं। तस्मा तीसु निस्सक्कपदेसु योजेतब्बं। सा पनाति उपचारसीमा पन। भिक्खूसु वड्ढन्तेसु आवासोपि वड्ढतीति मनसिकत्वा वुत्तं ‘‘भिक्खूसु वड्ढन्तेसू’’ति। सब्बेसं भिक्खूनन्ति सम्बन्धो। वुत्तमेवाति सीमकथायं (महाव॰ अट्ठ॰ १३८, १४४) वुत्तमेव।
अपिच खोति एत्थ अपिसद्दो पुच्छत्थवाचको। केहि ठपिताति हि अत्थो। राजराजमहामत्ता ठपेन्तीति सम्बन्धो। लाभसीमाति लाभस्स मरियादो। यन्ति यो लाभो। एत्थन्तरेति एतस्मिं गावुतादिअन्तरे। लाभसीमा नामाति लाभेन परिच्छिन्ना सीमा नाम। तत्थाति बहूसु जनपदेसु। अन्तरदीपा चाति महादीपतो अञ्ञदीपा च, खुद्दकदीपाति अधिप्पायो।
एत्थेव सीमायाति खण्डसीमाय एव। तेसंयेवाति खण्डसीमगतानंयेव। एवत्थफलं दस्सेन्तो आह ‘‘अञ्ञेस’’न्तिआदि। रुक्खे वा पब्बते वा ठितस्स वा हेट्ठा पथवीमज्झगतस्स वा भिक्खुस्साति योजना। इमिस्सा उपचारसीमाय ठितस्साति सम्बन्धो। समानसंवाससीमायाति महासीमाय। खण्डसीमसीमन्तरिकासूति खण्डसीमायञ्च द्विन्नं सीमानं सीमन्तरिकायञ्च। तत्थ द्विन्नं गामट्ठानम्पि पापुणाति। अविप्पवाससीमाय दिन्नं गामट्ठानं न पापुणाति ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति वुत्तत्ता।
जम्बुया लक्खितो दीपो जम्बुदीपो। तम्बो लोहितो पाणि हत्थो एतेसन्ति तम्बपाणिनो। विजयकुमारादयो सत्तसता जना। तेसं निवासो तम्बपण्णि, सोयेव दीपोति तम्बपण्णिदीपो, तस्मिं। सब्बेसं भागन्ति सम्बन्धो। तत्रेवाति जम्बुदीपेयेव। एवन्तिआदि निगमनं।
यो पन भणतीति सम्बन्धो। ततोति कथनतो, परन्ति सम्बन्धो। नन्ति महासिवत्थेरं। तियोजनापीति पिसद्दो ततो ऊनापि होतीति दस्सेति। सब्बंपेतन्ति सब्बंपि एतं लाभगण्हनादिं। इति आहंसूति योजना।
कतिकानं यथिच्छितकतेन पवत्तत्ता बहु होति, तस्मा इध इच्छितकतिकं दस्सेतुं वुत्तं ‘‘समानलाभकतिकाया’’ति । तत्राति ‘‘कतिकाय देती’’ति पाठे। सन्निपतितेहि भिक्खूहि भाजेतब्बन्ति सम्बन्धो। तस्साति विहारस्स। बुद्धाधिवुत्थोति बुद्धेन अधि इस्सरवसेन वसियित्थाति बुद्धाधिवुत्थो। एत्तावताति एत्तकेन सावनमत्तेन। निसिन्नोवाति निसिन्नो एव होति, निसिन्नो इव वा। तस्मिं विहारेपीति तस्मिं पोराणकादिविहारेपि। एवमेवाति ‘‘अयं पोराणको विहारो तेन नवविहारेन सद्धिं समानलाभं कातुं सङ्घस्स रुच्चती’’तिआदिना एवमेव। इधाति पोराणकविहारे। तस्मिन्ति नवविहारे। एवन्ति यथा एकेन विहारेन सद्धिं एको विहारो कातब्बो, एवं तथाति अत्थो।
भिक्खापञ्ञत्तियाति एत्थ भिक्खा पञ्ञपियति निच्चवसेन ठपियति एत्थाति भिक्खापञ्ञत्तीति दस्सेन्तो आह ‘‘अत्तनो परिच्चागपञ्ञापनट्ठाने’’ति। तस्साति ‘‘यत्थ सङ्घस्स धुवकारा करियन्ती’’तिपाठस्स। अत्थो एवं वेदितब्बोति योजना। यत्थ वाति यस्मिं वा ठाने। अनेनाति चीवरदायकेन। सलाकभत्तादीनि वा निबद्धानि कारितानीति सम्बन्धो। येन पनाति चीवरदायकेन पन। सकलोपि विहारोति सकलोपि सआरामो विहारो। तत्थाति चीवरदायके। इमेति पाकवत्तस्स वत्तनट्ठानादयो विहारा। धुवेन करियन्तीति धुवकारा विहारा। सोति चीवरदायको। यत्थाति यस्मिं ठाने। सब्बत्थाति सब्बेसु बहूसु विहारेसु।
तेहीति बहुतरेहि भिक्खूहि। धुवकारेसूति निद्धारणे भुम्मं। एकत्थाति एकस्मिं धुवकारे। ‘‘सचे भिक्खुगणनाय गण्हथाति वदती’’ति इमिना सचे न वदति, भिक्खुगणनाय भाजेत्वा गण्हितुं न वट्टतीति दस्सेति, विहारगणनाय गण्हितुं वट्टतीति अधिप्पायो। तथाति यथा ‘‘भिक्खुगणनाय गण्हथा’’ति वदति, तथाति अत्थो। एत्थाति भाजेतब्बवत्थूसु। तन्ति मञ्चपीठकं, पुच्छित्वा दातब्बन्ति सम्बन्धो। पुच्छित्वाति दायकं पुच्छित्वा, वदतीति दायको वदति। सङ्घस्सापीति पिसद्दो न दायकस्सेवाति दस्सेति।
उपचारसीमायं ठितेन सङ्घेन भाजेतब्बन्ति सम्बन्धो । सीमट्ठस्साति उपचारसीमायं ठितस्स। असम्पत्तस्सापीति भाजनट्ठानं असम्पत्तस्सापि। अलसजातिकाति कोसज्जजातिका। ठितिकाति पबन्धवसेन ठियते ठिति, सायेव ठितिका। अथ वा ‘‘ठितट्ठानतो पट्ठाय दातब्ब’’न्ति अट्ठकथायं (महाव॰ अट्ठ॰ ३७९) वुत्तत्ता तिट्ठति पबन्धवसेन एत्थाति ठिति, सायेव ठितिकाति वचनत्थो कातब्बो। ठितिकं ठपेत्वाति वीसतिवस्ससङ्खातं ठितिकं ठपेत्वा। तेसन्ति थेरानं।
सम्पत्तसम्पत्तानन्ति भाजनट्ठानं सम्पत्तसम्पत्तानं। अत्तनो विहारद्वारे वा अत्तनो अन्तोविहारेयेव वाति योजना। सीमाति उपचारसीमा। थेरासनं आरूळ्हे सतीति योजना। वस्सग्गेनाति वस्सगणनाय।
पाटेक्कन्ति पच्चेकं। सब्बानेव चीवरानीति सम्बन्धो। दुब्भासितदुग्गहितानमत्थं दस्सेन्तो आह ‘‘गतगतट्ठाने सङ्घिकानेव होन्ती’’ति। एकन्ति दससु वत्थेसु एकं।
वत्थस्सेव पुप्फं वा वलि वा अत्थीति योजना। तेनाति पुप्फवलिना। एकं तन्तन्ति एकं सुत्तं। तत्थाति तेसु ठितिकाय ठानाट्ठानेसु। द्वीहिपि गहेतब्बं ठितिकाय अभावतो।
भिक्खु अत्तनो सन्तकं यं चीवरन्ति योजना। पंसुकूलिकानम्पि वट्टतीति ‘‘सङ्घस्स देमा’’ति वा ‘‘तुय्हं देमा’’ति वा अवत्वा ‘‘भिक्खूनं देम, थेरानं देमा’’ति वुत्तत्ता पंसुकूलिकानम्पि वट्टति। भिक्खुथेरा नाम हि न अत्तनायेव होन्ति, अञ्ञेपि बहू, तस्मा वट्टति। ‘‘सङ्घस्सा’’ति वुत्ते अत्तना एकन्तेन सङ्घोयेव, तस्मा ‘‘सङ्घस्सा’’ति वुत्तेपि न वट्टति, पगेव ‘‘तुय्ह’’न्ति वुत्ते।
ततोति बहुवत्थतो। गहेतुं न वट्टतीति पंसुकूलिकानं गहेतुं न वट्टति।
यन्ति वत्थं। तत्थाति परिक्खारेसु। सुत्तन्ति तन्तं।
एवं अन्तोसीमं पविसित्वा ‘‘सङ्घस्स देमा’’ति दिन्ने विनिच्छयं दस्सेत्वा बहिसीमाय दिन्ने तं दस्सेन्तो आह ‘‘सचे पना’’तिआदि। एकबद्धा चाति द्वादसहत्थमनतिक्कमित्वा एकतोबद्धा च। ये पनाति भिक्खू पन।
उभतोसङ्घस्स देतीति एत्थ चतुन्नं वाक्यानं वसेन वुत्तेपि उभतोसङ्घस्स देतियेव नामाति दस्सेन्तो आह ‘‘उभतोसङ्घस्स दम्मीति वुत्तेपी’’तिआदि। उभतोसङ्घग्गहणेन गहितत्ताति पुग्गलस्स उभतोसङ्घग्गहणेन गहितत्ता। ‘‘एसेव नयो’’ति इमिना एकवीसतिपटिवीसे कत्वा एको चेतियस्स दातब्बोति नयं अतिदिसति। पापुणनकोट्ठासो नाम नत्थि चेतियस्स उभतोसङ्घग्गहणेन अगहितत्ता।
तत्थाति उभतोसङ्घपुग्गलचेतियेसु। सेसं सुविञ्ञेय्यमेव।
पुब्बेति बुद्धस्स भगवतो धरमानकाले। तदाति यदा बुद्धो भगवा धरति, तदा। पटिमं वाति पटिबिम्बं वा। तञ्हि भगवता पटि सदिसं मानीयतीति पटिमाति वुच्चति। चेतियं वाति थूपं वा। सो हि देवमनुस्सेहि चितितब्बं, पूजेतब्बं, इट्ठकादीहि वा चिनितब्बन्ति चेतियन्ति वुच्चति। तत्थाति देय्यधम्मेसु। यन्ति किरियापरामसनं। यं देन्तीति योजना। तत्थाति तस्मिं दाने। अनियमवाचकस्स ‘‘यो’’ति सब्बनामस्स अत्थं दस्सेन्तो आह ‘‘पब्बजितो वा गहट्ठो वा’’ति। वत्तं कत्वा परिभुञ्जितुन्ति पुब्बकालअपरकालकिरियानं विकारवसेन अनियतत्ता वुत्तं ‘‘भुञ्जित्वा पच्छापि वत्तं कातु’’न्ति।
‘‘दूरम्पि हरित्वा पूजेतब्ब’’न्ति इमिना जङ्घपेसनिककम्मं न होतीति दस्सेति। हरन्तस्स भिक्खुनोति सम्बन्धो। गच्छतोति अनादरे सामिवचनं। तन्ति सङ्घस्स आहटभत्तं।
वस्संवुत्थसङ्घस्साति वस्सं वसित्थाति वस्संवुत्थो। अलुत्तकितन्तसमासोयं, सोयेव सङ्घो वस्संवुत्थसङ्घो, तस्स। यावतिकसद्दो यत्तकपरियायोति आह ‘‘यत्तका’’ति। दिसापक्कन्तस्सापीति अञ्ञं दिसं पक्कन्तस्सपि, दातब्बन्ति सम्बन्धो। वदन्तीति अट्ठकथाचरियेहि अपरे आचरिया वदन्ति। एतन्ति वचनं।
सम्पत्तानन्ति दिन्नट्ठानं सम्पत्तानं। सब्बेसन्ति यत्थ कत्थचि वुत्थवस्सानं सब्बेसं। तत्राति विहारे। तत्राति तस्मिं वदने सति, तेसु भिक्खूसु वा। वस्सं वसन्तीति वस्संवसन्ता, तेसं। चीवरमासेति चीवरेन लक्खिते पच्छिमकत्तिकमासे।
हेमन्तस्स पच्छिमो दिवसोति फग्गुणपुण्णमीसङ्खातो हेमन्तस्स पच्छिमो दिवसो। वस्सावासिकन्ति वस्सं आवसन्तानं दातब्बं चीवरं। आरोपेतब्बाकारं दस्सेन्तो आह ‘‘अतीतवस्सावासस्सा’’तिआदि। तत्थ अतीतवस्सावासस्साति अतीतवस्सं, अतीतवस्से वा आवासस्स सङ्घस्स। तन्ति चीवरं।
ठपेत्वाति विहारे ठपेत्वा। सम्पत्तानन्ति इमं ठानं सम्पत्तानं। इतोति चीवरदानकालतो। तेति अन्तोवस्से वुत्थभिक्खू।
आदिस्साति पदस्स त्वापच्चयन्तभावं दस्सेन्तो आह ‘‘आदिसित्वा’’ति। अयमत्थो वेदितब्बोति योजना। तत्राति ‘‘यागुया वा’’तिआदिपाठे। अज्जतनाय वाति अज्ज भवानं पुञ्ञानं अत्थाय वा। तेसन्ति निमन्तकानं, पविट्ठानं भिक्खूनन्ति सम्बन्धो। येहि निमन्तितेहीति निमन्तितेहि येहि भिक्खूहि। येसं वा पत्तन्ति सम्बन्धो। तेसं न पापुणातीति सब्बेसं तेसं न पापुणाति, कस्मा? अनिमन्तितत्ता। तेसं न पापुणन्ति, कस्मा? निमन्तितगेहं अपविट्ठत्ता। सोति दायको।
पुब्बेपीति इतो पुब्बेपि। अस्साति दायकस्स। वासेत्वाति वासापेत्वा। सोति दायको। योति भिक्खु, वसतीति सम्बन्धो। तानीति भेसज्जानि। इदन्ति चीवरं।
‘‘अन्तेवासिकानञ्चा’’ति पदेन सद्धिविहारिकापि गहेतब्बा उद्देसादिवसेन अन्ते वसनसीलत्ता। उद्देसं गहेतुं आगतो च गहेत्वा गच्छन्तो चाति इमे अन्ते अवसनसीलापि रूळ्हीवसेन अन्तेवासिका नाम। इमिना निस्सयं गहेतुं आगतो च थेरस्स सन्तिके निस्सयं गहितपुब्बो च अन्तेवासिको नामाति दस्सेति। वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानं सब्बेसं उद्देसन्तेवासिकानं पापुणातीति योजना। इमिना सद्धिविहारिकनिस्सयन्तेवासिकउपसम्पदन्तेवासिकपब्बज्जन्तेवासिकापि गहेतब्बा तेसम्पि निबद्धचारिकभिक्खुभावतो। सब्बत्थाति सब्बस्मिं चीवरक्खन्धके।
इति चीवरक्खन्धकवण्णनाय योजना समत्ता।
९. चम्पेय्यक्खन्धकम्
२३४. कस्सपगोत्तभिक्खुवत्थुकथा
३८०. चम्पेय्यक्खन्धके गग्गराय पोक्खरणियाति एत्थ गग्गरसद्दस्स नामसद्दभावं दस्सेन्तो आह ‘‘गग्गरनामिकाय इत्थिया’’ति। इमिना गग्गरसद्दो गग्गरइति नामं पवत्तिनिमित्तं कत्वा इत्थिदब्बं वदतीति दस्सेति। तन्तिपटिबद्धोति तन्तिया पटिबद्धो। ‘‘उस्सुक्कम्पि अकासि यागुया’’तिआदीसु एवं विनिच्छयो वेदितब्बोति योजना । तस्स भिक्खुनोति कस्सपगोत्तनामकस्स तस्स भिक्खुनो। तत्थेवाति वासभगामेयेव।
३८२. अधम्मेन वग्गकम्मं करोन्तीतिआदीनं नानाकरणन्ति सम्बन्धो।
२३६. ञत्तिविपन्नकम्मादिकथा
३८५. अञ्ञत्रापि धम्माति एत्थ धम्माति उपयोगत्थे निस्सक्कवचनमेतन्ति आह ‘‘अञ्ञत्र धम्म’’न्ति। ‘‘अञ्ञत्रा’’ति निपातपयोगे दुतियाततियापञ्चमीसु अञ्ञतरस्स सम्भवतो उपयोगवचनम्पि होति। तस्मा वुत्तं ‘‘अयमेव वा पाठो’’ति। ‘‘भूतेन वत्थुना’’ति इमिना धम्मसद्दस्स सच्चत्थं दस्सेति। ‘‘एसेव नयो’’ति इमिना सद्दसभावमेव सन्धाय अतिदिसति, न अत्थं। तेन वुत्तं ‘‘एत्थ पना’’तिआदि। सत्थुसासनन्ति सत्थु आणा। सत्थुआणा नाम ञत्तिअनुसावनानं सम्पदाति आह ‘‘ञत्तिसम्पदा अनुसावनसम्पदा चा’’ति। ‘‘पटिकुट्ठञ्चेव कतञ्चा’’ति इमिना पटिकुट्ठकतन्ति पदस्स द्वन्दवाक्यं दस्सेति। पटिकुसितब्बन्ति पटिकुट्ठं, कत्तब्बन्ति कतं, कम्मं। तमेवत्थं दस्सेन्तो आह ‘‘यं अञ्ञेसू’’तिआदि। तत्थ यन्ति कम्मं।
३८७. पाळियाति विनयपाळिया। यन्ति कम्मं, न करियतीति सम्बन्धो। एत्थाति अट्ठकथायं। सो च खोति सो च वित्थारो, आगतोति सम्बन्धो। कस्मा ञत्तिदुतियञत्तिचतुत्थकम्मानमेव वसेन आगतो, ननु ञत्तिअपलोकनकम्मवसेनपि आगतेन भवितब्बन्ति आह ‘‘यस्मा पना’’तिआदि। ञत्तिदुतियञत्तिचतुत्थेसु हापनं वा अञ्ञथा करणं वा अत्थि विय ञत्तिकम्मे नत्थीति योजना। ञत्तिकम्मे ञत्तिट्ठपनतो अञ्ञकिच्चस्स असम्भवतो हापनं वा अञ्ञथा करणं वा नत्थीति अधिप्पायो। तानीति ञत्तिकम्मअपलोकनकम्मानि। सब्बेसम्पि कम्मानन्ति सब्बेसम्पि चतुन्नं कम्मानं। परतोति परस्मिं परिवारावसाने (परि॰ अट्ठ॰ ४८२)।
२३७. चतुवग्गकरणादिकथा
३८८. यदिदं कम्मन्ति योजना। तेसन्ति सङ्घानं। कम्मप्पत्तोति एत्थ कम्मेन, कम्मस्स वा पत्तोति अत्थं पटिक्खिपन्तो आह ‘‘कम्मं पत्तो’’ति। ‘‘सब्बकम्मेसु कम्मपत्तो’’ति पाळिनयेन ‘‘कम्मेसु पत्तो’’ति अत्थोपि युज्जति। लोकवोहारवसेन ‘‘कम्मेन कम्मस्स वा पत्तो’’ति अत्थोपि युज्जतेव।
३८९. परिसतोति परिसकारणा। तत्थाति ‘‘चतुवग्गकरणञ्चे भिक्खवे’’तिआदिपाठे, चतुवीसतिपुग्गलेसु वा। कम्मनानासंवासकोति उक्खेपनीयकम्मकतो। लद्धिनानासंवासकोति उक्खित्तानुवत्तको। ‘‘हुत्वा’’ति इमिना ‘‘भिक्खुनीचतुत्थो’’तिआदीसु चतुवीसतिया ठानेसु किरियाविसेसनभावं दस्सेति। भिक्खुनी चतुत्थी एतस्साति भिक्खुनीचतुत्थो, चतुवग्गो सङ्घोतिआदिना वचनत्थो कातब्बो।
३९३. परिवासादीतिआदिसद्देन मूलायकस्सनमानत्तअब्भानानि सङ्गण्हाति। तेसन्ति परिवासादिकम्मानं। परतोति परस्मिं चूळवग्गे (चूळव॰ अट्ठ॰ ७५ आदयो)।
३९४. पटिकुट्ठकतकम्मस्साति पटिकुट्ठस्स हुत्वा कतस्स कम्मस्स। पकतत्तस्साति एत्थ पकतिसीलसङ्खातो अत्ता सभावो एतस्साति पकतत्तोति अत्थं दस्सेन्तो आह ‘‘अविपन्नसीलस्सा’’ति। सङ्घादिसेसं अनापज्जन्तस्सापि अविपन्नसीलत्ता वुत्तं ‘‘पाराजिकं अनज्झापन्नस्सा’’ति। इमिना सङ्घादिसेसं आपज्जन्तोपि पकतत्तोयेवाति दस्सेति। सोपि हि इध अविपन्नसीलो नाम, अञ्ञत्थ पन सङ्घादिसेसस्स सीलविपत्तिभावतो तं आपज्जन्तोपि विपन्नसीलोयेव नाम। आनन्तरिकस्साति एत्थ अनन्तरसद्दस्स सम्बन्धञ्च णिकपच्चयस्स अत्थञ्च दस्सेन्तो आह ‘‘अत्तनो अनन्तरं निसिन्नस्सा’’ति। तत्थ ‘‘अत्तनो’’ति इमिना अनन्तरसद्दस्स सम्बन्धं दस्सेति। ‘‘निसिन्नस्सा’’ति इमिना णिकपच्चयस्स अत्थं दस्सेति।
२३९. द्वेनिस्सारणादिकथा
३९५. वत्थुतोति वत्थुकारणा। तत्थाति ‘‘द्वेमा भिक्खवे’’तिआदिपाठे। ‘‘सन्धाय वुत्त’’न्ति इमिना ‘‘अप्पत्तो’’तिआदिसुत्तस्स नेय्यत्थभावं दस्सेति। हीति सच्चं, यस्मा वा। तन्ति पब्बाजनीयकम्मं। पुन तन्ति पब्बाजनीयकम्ममेव। एस भिक्खु अप्पत्तोति सम्बन्धो। कस्मा अप्पत्तोति आह ‘‘यस्मा’’तिआदि। आवेणिकलक्खणेनाति अविना हुत्वा पवत्तेन लक्खणेन। अत्तना अविना हुत्वा अत्तनो सन्तकेन विसुं भूतेन लक्खणेनाति वुत्तं होति। यदि अप्पत्तो, कस्मा सुनिस्सारितोति आह ‘‘यस्मा पनस्सा’’तिआदि। अस्साति भिक्खुस्स, करेय्याति सम्बन्धो। तं चे सङ्घो तज्जनीयकम्मादिवसेन निस्सारेति, सुनिस्सारितोति सम्बन्धो । सोति भिक्खु। यस्मा अनुञ्ञाता, तस्मा सुनिस्सारितोति योजना। कित्तकेन अङ्गेन अनुञ्ञाताति आह ‘‘एकेनपि अङ्गेना’’ति।
३९६. ओसारणाति एत्थ ओत्यूपसग्गवसेन सरधातु पवेसनत्थोति आह ‘‘पवेसना’’ति। तत्थाति ‘‘ओसारणा’’तिआदिपाठे। ओसारेतीति एत्थ अब्भानादिवसेन पवेसनं पटिक्खिपन्तो आह ‘‘उपसम्पदकम्मवसेना’’ति। सहस्सक्खत्तुम्पीति पिसद्दो गरहत्थो। एकवारादिके पन का नाम कथाति दस्सेति। सातिसाराति सदोसा। तथाति यथा आचरियुपज्झाया सातिसारा, तथा। सेसो कारकसङ्घो सातिसारोति सम्बन्धो। ‘‘हत्थच्छिन्नादयो पन द्वत्तिंस सुओसारिता’’ति वुत्तत्ता अन्धमूगबधिरानं अपब्बजितानम्पि उपसम्पदा रुहतीति दट्ठब्बं। तेति हत्थच्छिन्नादयो द्वत्तिंस।
३९७. अभूतवत्थुवसेनाति असच्चवत्थुवसेन, असंविज्जमानवत्थुवसेन वा। तत्थाति ‘‘इध पन भिक्खवे’’तिआदिपाठे। पटिनिस्सज्जिताति एत्थ तपच्चयस्स कम्मत्थे पवत्तभावं दस्सेन्तो आह ‘‘पटिनिस्सज्जितब्बा’’ति।
२४१. उपालिपुच्छाकथा
४००. तत्थाति उपालिपञ्हेसु। तस्सपापियसिकादीहि सद्धिं एका पुच्छा कताति योजना। भिक्खूनम्पि वारेति सम्बन्धो। पिसद्देन ‘‘न केवलं उपालिपञ्हेसुयेव योजेतब्बानि, अथ खो भिक्खूनं वारेपी’’ति दस्सेति।
२४२. तज्जनीयकम्मकथा
४०७. ‘‘इध पन भिक्खवे भिक्खु भण्डनकारको’’तिआदि वुत्तन्ति सम्बन्धो। तत्थाति ‘‘इध पन भिक्खवे’’तिआदिपाठे। अनपदानोति एत्थ अपपुब्बो दासद्दो अवखण्डनत्थोति आह ‘‘अपदानं वुच्चति परिच्छेदो’’ति। नत्थि अपदानं अवखण्डनं आपत्तिपरियन्तो एतस्साति अनपदानोति वचनत्थो कातब्बो। सायेव पाळि वुत्ताति सम्बन्धो। तत्थाति तस्सं पाळियं। किञ्चि अत्थविनिच्छयं पाळिअनुसारेन विदितुं न सक्का न होतीति योजना।
इति चम्पेय्यक्खन्धकवण्णनाय योजना समत्ता।
१०. कोसम्बकक्खन्धकम्
२७१. कोसम्बकविवादकथा
४५१. कोसम्बकक्खन्धके अयमनुपुब्बिकथा एवं वेदितब्बाति योजना। विनयं पाळितो च, तदत्थतो च धारेतीति विनयधरो, तथा सुत्तन्तं धारेतीति सुत्तन्तिको। तेसूति द्वीसु भिक्खूसु। सुत्तन्तिको भिक्खु निक्खमीति सम्बन्धो। आचमनउदकावसेसन्ति आचमेति धोवति अनेनाति आचमनं, तमेव उदकं आचमनउदकं, तमेव अवसेसं आचमनउदकावसेसं, अवसेसआचमनउदकन्ति अत्थो। तं भिक्खुन्ति सुत्तन्तिकं भिक्खुं। एत्थाति आचमनउदकावसेसट्ठपने। ‘‘सचे होति, देसेस्सामी’’ति इमिना अत्तनो सुब्बचभावञ्च सिक्खाकामतञ्च दस्सेति। तेति तया, कथन्ति सम्बन्धो। अथ वा तेति तुय्हं, नत्थीति सम्बन्धो। असञ्चिच्च असतिया कतत्ता अनापत्तिपक्खोपि भवेय्याति आह ‘‘नत्थि आपत्ती’’ति। एत्थ पन आपत्तियेव। सोति सुत्तन्तिको।
विनयधरोपीति विनयधरो पन, आरोचेसीति सम्बन्धो। आपज्जमानोपीति पिसद्दो गरहत्थो। तेति विनयधरस्स निस्सितका, आहंसूति सम्बन्धो। तस्साति सुत्तन्तिकस्स। तेति सुत्तन्तिकस्स निस्सितका, आरोचेसुन्ति सम्बन्धो। सोति सुत्तन्तिको। मुसावादीति अभूततो, अभूतं वा वचनं वदनसीलो। एसोति विनयधरो। तेति सुत्तन्तिकस्स निस्सितका, आहंसूति सम्बन्धो। ततोति कलहवड्ढनकारणा। विनयधरो अकासीति सम्बन्धो।
४५३. ‘‘न ताव भिन्नो’’ति इमिना भिन्नोति एत्थ तपच्चयस्स अवस्सम्भावियत्थे अनागतकालिकतं दस्सेति। तमेवत्थं सह उपमाय दस्सेन्तो आह ‘‘अपिचा’’तिआदि। तन्ति सस्सं। ‘‘भिज्जिस्सती’’ति इमिना भिज्जिस्सतीति भिन्नोति वचनत्थं दस्सेति। सो च खोति सङ्घो। कलहवसेन भिज्जिस्सतीति सम्बन्धो। सम्भमअत्थवसेनाति संवेगअत्थवसेन। सम्भमसद्दो हि तीसु अत्थेसु वत्तति गारवे, भीतियं, संवेगे चाति। इध पन संवेगे वत्तति। भिक्खुसङ्घस्स भिन्ने संवेगअत्थवसेनाति अधिप्पायो। इदं हेट्ठा कथिताय ‘‘भये कोधे पसंसाय’’न्ति गाथाय (पारा॰ अट्ठ॰ १.१५) चसद्देन सम्पिण्डितं सम्भमअत्थं सन्धाय वुत्तन्ति दट्ठब्बं। एत्थाति ‘‘भिन्नो भिक्खुसङ्घो भिन्नो भिक्खुसङ्घो’’ति पाठे। आमेडितन्ति आ पुनप्पुनं भयादिपीळितत्ता मेडेन उम्मादेन इतं कथितं आमेडितं।
४५४. हीति वित्थारो। भगवा वदेय्याति सम्बन्धो। उक्खिपन्ति अपनेन्तीति उक्खेपका। उक्खित्तमनुवत्तन्तीति उक्खित्तानुवत्तका। एतेसन्ति उक्खित्तानुवत्तकानं। पुन एतेसन्ति उक्खेपकानं। पक्खोति सखा। तन्तिमेवाति पाळिमेव, ब्यापारमेव वा।
४५५. योति भिक्खु। चित्तं उप्पादेतीति सम्बन्धो। तुम्हेति धम्मवादिनो सन्धाय वुत्तं। किं भणथाति किं वचनं भणथ। इति पुच्छित्वाति सम्बन्धो। तेसञ्चाति धम्मवादीनञ्च। इतरेसञ्चाति अधम्मवादीनञ्च। इमेति अत्तनो पक्खे इमे भिक्खू। तेसन्ति अधम्मवादीनं। ‘‘कम्मं कोपेती’’ति ‘‘नानासंवासकचतुत्थो चे भिक्खवे कम्मं करेय्य, अकम्मं, न च करणीय’’न्ति वचनतो (महाव॰ ३८९) कम्मं कोपेति। इतरेसम्पीति धम्मवादीनम्पि। धम्मवादीनं पक्खे निसीदित्वा अधम्मवादीनं लद्धिं गण्हन्तोपि धम्मवादीनं नानासंवासको होतियेव, अयं नयो वुत्तनयस्स अत्थतो सिद्धोति कत्वा इध न वुत्तो। एवन्तिआदि निगमनं। योति भिक्खु, पविसति गण्हातीति सम्बन्धो। निसिन्नो हुत्वाति योजना। इमेति अत्तनो पक्खे इमे भिक्खू। इतरेति परपक्खे इतरे भिक्खू। तेसन्ति धम्मवादीनं। यत्थ तत्थ वा पन पक्खेति यस्मिं कस्मिंचि वा धम्मवादीनं पक्खे। इमे धम्मवादिनोति गण्हातीति तंतंपक्खगते भिक्खू याथावतो वा अयाथावतो वा ‘‘इमे धम्मवादिनो’’ति गण्हाति।
४५६. कायेन कतं कम्मं कायकम्मं, वचिया कतं कम्मं वचीकम्मं। तत्थ कायकम्मं उपदंसेन्ता भिक्खू पहरन्ता उपदंसेन्ति। वचीकम्मं उपदंसेन्ता भिक्खू फरुसं वदन्ता उपदंसेन्ति। तेन वुत्तं ‘‘कायेन पहरन्ता’’तिआदि। उपदंसेन्तीति पवत्तेन्ति। ‘‘कोधवसेना’’ति इमिना पेमवसेनाति अत्थं निवत्तेति। अधम्मियानीति अधम्मेन कत्तब्बानि। ‘‘किच्चानी’’ति इमिना इयपच्चयस्स सरूपं दस्सेति। असम्मोदिकाति एत्थ यकारलोपोति आह ‘‘असम्मोदिकाया’’ति। ‘‘कथाया’’ति इमिना असम्मोदं जनेतीति असम्मोदिकाति कत्वा णिकपच्चयस्स सरूपं दस्सेति। उपचारं मुञ्चित्वाति एत्थ उपचारो नाम अञ्ञमञ्ञं पहरन्तानं हत्थस्स पापुणनट्ठानं, तं मुञ्चित्वाति अत्थो। आसनन्तरिकायाति एत्थ एकं आसनं अन्तरं ब्यवहितं इमिस्सा निसिन्नकिरियायाति आसनन्तरिकाति दस्सेन्तो आह ‘‘एकेकं आसनं अन्तर’’न्ति। ‘‘कत्वा’’ति इमिना किरियाविसेसनभावं दस्सेति।
४५७-८. अयं अस्स भिक्खुनो अधिप्पायो किराति योजना। एतेति कोधाभिभूते भिक्खू। भगवा पन कथेसीति सम्बन्धो। ‘‘अनत्थो अतो’’ति इमिना अनत्थतोति पदस्स ओकारलोपसन्धिं दस्सेति। तेसं पदानमत्थं दस्सेन्तो आह ‘‘एतस्मा’’तिआदि। ‘‘अथ वा’’तिआदिना ‘‘अनत्थदो’’ति वत्तब्बे ‘‘सुगतो’’तिआदीसु विय द-कारस्स त-कारं कत्वा अनत्थतोति वुत्तन्ति दस्सेति। अनत्थदोति अनत्थं ददातीति अनत्थदो।
४६४. पुथुसद्दोति एत्थ पुथुसद्दो महन्तपरियायोति आह ‘‘महा’’ति। अस्साति भण्डनकारकस्स जनस्स। समजनोति एत्थ समसद्दो सदिसपरियायोति आह ‘‘एकसदिसो’’ति, तुल्याधिकरणसमासोयं। भण्डनकारको अयं जनोति योजना। तत्थाति भण्डनकारकेसु जनेसु। अञ्ञम्पि एकं इदं कारणन्ति सम्बन्धो। न मञ्ञित्थाति कोचि एकोपि न मञ्ञित्थाति योजना। इमिना अमञ्ञरुन्ति एत्थ आविभत्तिया ‘‘रु’’न्ति आदेसो दस्सितो।
परिमुट्ठाति परिमुट्ठा सति एतेसन्ति परिमुट्ठाति दस्सेन्तो आह ‘‘परिमुट्ठसतिनो’’ति। अट्ठक्खरगाथायं ‘‘पञ्चमं लघु सब्बत्था’’ति वुत्तत्ता पञ्चमस्स राकारस्स रस्सो होति। तेन वुत्तं ‘‘राकारस्स रस्सादेसो कतो’’ति। कथं भाणिनोति वाचं भाणिनो। मुखायामन्ति एत्थ आयामसद्दो वित्थारपरियायो, वित्थारो च नाम पसारणन्ति आह ‘‘पसारेतु’’न्ति। सम्पदानत्थजोतकेन तुंपच्चयेन सम्पदानत्थे उपयोगवचनन्ति दस्सेति। नीताति कम्मवाचकस्स कितस्स अप्पधानकम्मं दस्सेन्तो आह ‘‘इमं निल्लज्जभाव’’न्ति। द्विकम्मकधातुभावतो ‘‘अत्तनो’’ति पधानकम्मम्पि अज्झाहरितब्बं। तन्ति कलहं। ‘‘जान’’न्ति पदेन ‘‘विदू’’ति पदस्स अत्थञ्च वाक्यञ्च दस्सेति। विदन्ति जानन्तीति विदूति वचनत्थो कातब्बोति अधिप्पायो। सादीनवोतिआदीनवेन दोसेन सह पवत्तो। अयन्ति कलहो।
ये च तं उपनय्हन्तीति एत्थ तसद्दस्स विसयं दस्सेतुं वुत्तं ‘‘आघात’’न्ति। येति जना। उपनय्हन्ति उपनहन्ति बन्धन्ति। सनन्तनोति एत्थ सनन्तनसद्दो पुराणपरियायोति आह ‘‘पोराणो’’ति।
‘‘अञ्ञे’’ति इमिना परेति एत्थ परसद्दस्स पच्छाभागत्थादयो निवारेति। मयमेत्थ यमामसेति एत्थ एतसद्दस्स विसयं दस्सेन्तो आह ‘‘सङ्घमज्झे’’ति। यमुधातु उपयमनत्थो सेकारो निपातमत्तोति आह ‘‘उपयमामा’’ति। ‘‘सततं समितं मच्चुसन्तिकं गच्छामा’’ति इमिना ‘‘न जानन्ती’’ति पदस्स आकारं दस्सेति। तत्थाति महाजनकाये ये पण्डिताति योजना। एवं हीति एवमेव। जानन्ता ते पण्डिता पटिपज्जन्तीति योजना। मेधन्ता हिंसन्ता गच्छन्ति पवत्तन्तीति मेधगा कलहा। केचि मेधधातुतो ण्वुपच्चयं वदन्ति, तेसं मतेन मेधकाति पठमक्खरेन पाठो भवेय्य।
तेसम्पीति ब्रह्मदत्तदीघावुकुमारानम्पि। सङ्गतीति समागमो। वोति तुम्हाकं। येसं तुम्हाकं नेव मातापितूनं अट्ठीनि छिन्नानि, न पाणा हता, न गवस्सधनानि हटानि। तेसं तुम्हाकं कस्मा सङ्गति न होतीति योजना।
सब्बानि परिस्सयानीति एत्थ सब्बानीति वुत्तकारणञ्च लिङ्गविपल्लासञ्च दस्सेन्तो आह ‘‘पाकटपरिस्सये च पटिच्छन्नपरिस्सये चा’’ति। ‘‘अभिभवित्वा’’ति इमिना अभिभुय्याति पदस्स त्वापच्चयन्तभावं दस्सेति। तेनाति निपकेन सहायेन।
राजावाति एत्थ राजा इवाति पदविभागं कत्वा राजसद्दस्स उपलक्खणवसेन महाजनक, अरिन्दमराजानो च इवसद्दस्स ओपम्मत्थजोतकञ्च दस्सेन्तो आह ‘‘यथा’’तिआदि। रट्ठविजितसद्दा अञ्ञमञ्ञपरियाया। विसेसनविसेस्यानं कामाचारतो गम्यमानत्ता वुत्तं ‘‘विजितं रट्ठ’’न्ति। ‘‘मातङ्गो अरञ्ञे नागो इवा’’ति इमिना पदविभागं दस्सेति। तेसं पदानं अत्थं दस्सेन्तो आह ‘‘मातङ्गोति हत्थी वुच्चती’’तिआदि। ‘‘हत्थी वुच्चती’’ति इमिना महन्तो अङ्गो सरीरमेतस्साति मातङ्गोति वचनत्थेन हत्थी मातङ्गो नामाति दस्सेति। महन्तसद्दस्स मातादेसो। नागसद्दो उरगे च हत्थिम्हि च नागरुक्खे च उत्तमे च नामपञ्ञत्तियञ्चाति पञ्चसु अत्थेसु वत्तति, इध उत्तमत्थेति दस्सेन्तो आह ‘‘नागोति महन्ताधिवचनमेत’’न्ति। मातङ्गरञ्ञेवाति एत्थ इवसद्दस्स ओपम्मत्थजोतकभावं दस्सेत्वा अत्थयोजनं दस्सेन्तो आह ‘‘यथा ही’’तिआदि। ‘‘यथा च पालिलेय्यको’’ति इमिना मातङ्गनागस्स सरूपं उपलक्खणेन दस्सेति।
२७५. पालिलेय्यकगमनकथा
४६७. पालिलेय्यकन्ति पलिलवनसण्डे वसन्तहत्थिनागं। ‘‘हत्थी’’ति च ‘‘नागो’’ति च द्विन्नं सद्दानं परियायभावेन वुत्तत्ता अधिकत्थोति आह ‘‘महाहत्थी’’ति। पुरतो पुरतो गच्छन्तेहि तेहि हत्थिआदीहि छिन्नग्गानीति योजना। ओभग्गोभग्गन्ति भञ्जित्वा अधोपातितं ओभग्गन्ति दस्सेन्तो आह ‘‘भञ्जित्वा भञ्जित्वा पातित’’न्ति। ‘‘उच्चट्ठानतो’’ति इमिना अवत्यूपसग्गस्स अधोत्थं नयेन दस्सेति। एतस्साति हत्थिनागस्स। तेति हत्थिआदयो। तेहीति हत्थिआदीहि। पिवन्तेहि तेहीति योजना। कद्दमोदकानीति कद्दमेन संसट्ठानि उदकानि।
ईसादन्तस्साति एत्थ ईसाय सदिसो दन्तो इमस्साति ईसादन्तोति दस्सेन्तो आह ‘‘रथईसासदिसदन्तस्सा’’ति। ‘‘रथईसा’’ति इमिना नङ्गलईसं निवत्तेति। यदेकोति यं एको। यंसद्दो कारणत्थोति आह ‘‘यस्मा’’ति। अस्स नागस्साति हत्थिनागस्स। नागेनाति बुद्धनागेन।
यथाभिरन्तन्ति एत्थ कित्तकं कालं रमतीति आह ‘‘तेमास’’न्ति। एत्तावताति एत्तकेन तेमासविहरणेन। पत्थटा अहोसीति सम्बन्धो। सब्बत्थाति सब्बस्मिं जम्बुदीपतले।
‘‘कोसम्बिनिवासिनो’’ति इमिना कोसम्बियं निवसन्तीति कोसम्बकाति वचनत्थं दस्सेति।
२७६. अट्ठारसवत्थुकथा
४७१. ‘‘लद्धिग्गहण’’न्ति इमिना आदीयते आदायोति वचनत्थं दस्सेति।
४७५. तं दिवसमेवाति तस्मिं सङ्घसामग्गिकरणदिवसेयेव।
४७६. न मूला मूलं गन्त्वाति मूलतो मूलं न गन्त्वाव। ‘‘अत्थतो अपगता’’ति इमिना अत्थतो अपेता अत्थापेताति वचनत्थं दस्सेति। ‘‘ब्यञ्जनमत्तं उपेता’’ति इमिना ब्यञ्जनमत्तं उपेता उपगता ब्यञ्जनूपेताति वचनत्थं दस्सेति।
४७७. अत्थेसु जातेसूति एत्थ जातसद्दो उप्पन्नपरियायोति आह ‘‘विनयअत्थेसु उप्पन्नेसू’’ति। तञ्च पदं ‘‘सङ्घस्स किच्चेसू’’तिआदीसु सब्बपदेसु योजेतब्बं। महत्थिकोति महन्तो उपकारसङ्खातो अत्थो इमस्साति महत्थिकोति दस्सन्तो आह ‘‘महाउपकारो’’ति।
अनानुवज्जो पठमेनाति एत्थ पठमसद्दो तावपरियायोति दस्सेन्तो आह ‘‘तावा’’ति। सीलतोति सीलेन। उपेक्खिताचारोति उपपत्तितो इक्खिताचारो। ‘‘अपेक्खिताचारो’’तिपि पाठो। उपपरिक्खिताचारोति उपपरिक्खितो आचारो एतस्साति उपपरिक्खिताचारो।
विसय्हाति एत्थ विपुब्बो सहधातु अभिभवनत्थो, त्वापच्चयो च होतीति दस्सेन्तो आह ‘‘अभिभवित्वा’’ति। अनपगतन्ति कारणतो अनपेतं। भणन्तो भिक्खूति सम्बन्धो। तमत्थं दस्सेन्तो आह ‘‘यस्मा ही’’तिआदि। सोति भिक्खु, न हापेतीति सम्बन्धो। ‘‘उसूयाया’’ति इमिना दोसागतिगमनस्स गहितत्ता ‘‘अगतिगमनवसेना’’ति इमिना पारिसेसनयेन अवसेसअगतिगमनमेवाधिप्पेतं। सोति भिक्खु। छम्भति चेवाति थम्भति चेव, थद्धं करोति चेवाति अत्थो। वेधति चाति कम्पति च। यो चाति भिक्खु पन। ईदिसोति उसूयाय वा अगतिगमनेन वा भणनसङ्खातो एदिसो न होति।
किञ्च भिय्योति निपातसमुदायो, ततो वुत्ततो अतिरेकं कथेतब्बं किं पनाति अत्थो। तस्सा गाथाय अत्थो वेदितब्बोति योजना। योति भिक्खु। हीति सच्चं। कालागतन्ति एत्थ गहेतब्बकालञ्च सत्तमीतप्पुरिससमासञ्च दस्सेन्तो आह ‘‘कथेतब्बयुत्तकाले आगत’’न्ति। वचोति पदं न वचनपधानं, वचनवन्तपुग्गलोयेव पधानन्ति दस्सेन्तो आह ‘‘वदन्तो’’ति।
आचेरकम्हि च सकेति एत्थ आचरियस्स एसो आचेरको, सस्स अत्तनो एसो सकोति वचनत्थं दस्सेन्तो आह ‘‘अत्तनो आचरियवादे’’ति। गाथाभावतो आचरियसद्दस्स आचेरादेसो कातब्बो। ‘‘वादे’’ति इमिना इदमत्थे पवत्तस्स णिकपच्चयस्स सरूपं दस्सेति। अलं पमेतुन्ति एत्थ अलंसद्दो समत्थत्थो, पमसद्दोतुलनत्थोति आह ‘‘तुलयितुं समत्थो’’ति। कथेतवेति एत्थ तवेसद्दो अञ्ञत्थ येभुय्येन भाववाचको, इध पन कम्मवाचकोति आह ‘‘कथेतब्बे’’ति। विरद्धट्ठानकुसलोति विरद्धट्ठाने कुसलो।
अयं गाथा वुत्ताति सम्बन्धो। तन्ति कथेतब्बं। अयं हेत्थत्थोति अयं एव एत्थ गाथायं अत्थोति योजना। ‘‘गच्छन्ती’’ति इमिना वजन्तीति एत्थ वजधातुया गत्यत्थं दस्सेति। ‘‘अत्तनो आचरियवाद’’न्ति इमिना ‘‘सकं आदाय’’न्ति पदस्स अत्थं दस्सेति। आचरियवादो हि आदातब्बतो गहेतब्बतो आदायन्ति वुत्तो। तदनुरूपन्ति तस्स वत्थुस्स अनुरूपं। ब्याकरमानो भिक्खूति सम्बन्धो। अट्ठहि दूतङ्गेहीति ‘‘सोता च होति, सावेता च, उग्गहेता च, धारेता च, विञ्ञाता च, विञ्ञापेता, च कुसलो च सहितासहितस्स, नो च कलहकारको’’ति (चूळव॰ ३४७; अ॰ नि॰ ८.१६) एवं वुत्तेहि अट्ठहि दूतस्स अङ्गेहि। कस्स दूतेय्यकम्मन्ति आह ‘‘सङ्घस्सा’’ति। दूतस्स एतानि दूतेय्यानि, तानियेव कम्मानि दूतेय्यकम्मानि, तेसु। इदन्ति अत्थजाकं, वुत्तं होतीति योजना। अथ वा इदन्ति अयमत्थो। वुत्तं होतीति वुत्तो होति। पच्छिमनये लिङ्गविपल्लासोति दट्ठब्बो। आनेत्वा हवन्ति पूजेन्तीति आहवो दायका, तेसं आहूनं। आनेत्वा हुनितब्बं पूजेतब्बन्ति आहुति, तं आहुतिं। सङ्घस्स किच्चेसूति निद्धारणे भुम्मं। तेन वुत्तं ‘‘तस्स तस्स किच्चस्सा’’ति। करवचोति एत्थ ‘‘वचोकरो’’ति वत्तब्बे गाथाभावतो पदविपरियायवसेन ‘‘करवचो’’ति वुत्तोति आह ‘‘वचनं करोन्तो’’ति। ‘‘वचनकरणेना’’ति इमिना ‘‘न तेन मञ्ञती’’ति एत्थ तसद्दस्स विसयं दस्सेति।
आपज्जमानो भिक्खु आपत्ति होतीति योजना। तस्सा चाति एत्थ स्मावचनस्स स्सादेसो कातब्बो। यथाति येनाकारेन, विनयकम्माकारेनाति अत्थो। येसूति यत्तकेसु वत्थूसु। उभये एते विभङ्गाति सम्बन्धो। अस्साति भिक्खुस्स। आपत्तिवुट्ठानपदस्साति पदसद्दो कारणत्थो, भुम्मत्थे सामिवचनो च होतीति आह ‘‘आपत्तिवुट्ठानकारणे’’ति। ‘‘कुसलो’’ति इमिना छेको पण्डितो, कुच्छितं पापं विदति जानातीति कोविदोति वचनत्थेन कोविदो नामाति दस्सेति।
आचरन्तो भिक्खु गच्छतीति योजना। ‘‘वत्त’’न्ति इमिना ओसारणं तन्ति एत्थ तसद्दस्स विसयं दस्सेति। ‘‘या’’ति इमिना एतम्पीति एत्थ एतसद्दस्स अनियमनिद्देसभावं दस्सेति। सब्बत्थाति सब्बस्मिं कोसम्बकक्खन्धके।
इति कोसम्बकक्खन्धकवण्णनाय योजना समत्ता।
इति समन्तपासादिकाय विनयसंवण्णनाय
महावग्गवण्णनाय
योजना समत्ता।
जादिलञ्छितनामेन, नेकानं वाचितो मया।
महावग्गखन्धकस्स, समत्तो योजनानयोति॥
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
पाचित्यादियोजना