भिक्खुनीविभङ्गो
१. पाराजिककण्डअत्थयोजना
एवं भिक्खुविभङ्गस्स, कत्वान योजनानयम्।
भिक्खुनीनं विभङ्गस्स, करिस्सं योजनानयं॥
योति विभङ्गो। विभङ्गस्साति विभङ्गो अस्स। अस्साति होति। तस्साति भिक्खुनीनं विभङ्गस्स। यतोति यस्मा। अयं पनेत्थ योजना – भिक्खूनं विभङ्गस्स अनन्तरं भिक्खुनीनं यो विभङ्गो सङ्गहितो अस्स, तस्स भिक्खुनीनं विभङ्गस्स संवण्णनाक्कमो पत्तो यतो, ततो तस्स भिक्खुनीनं विभङ्गस्स अपुब्बपदवण्णनं कातुं ताव पाराजिके अयं संवण्णना होतीति। अपुब्बानं पदानं वण्णना अपुब्बपदवण्णना, तम्।
१. पठमपाराजिकसिक्खापदम्
६५६. ‘‘तेन…पे॰… साळ्हो’’ति एत्थ ‘‘एत्था’’ति पाठसेसो योजेतब्बो। दब्बगुणकिरियाजातिनामसङ्खातेसु पञ्चसु सद्देसु साळ्हसद्दस्स नामसद्दभावं दस्सेतुं वुत्तं ‘‘साळ्होति तस्स नाम’’न्ति। मिगारमातुयाति विसाखाय। सा हि मिगारसेट्ठिना मातुट्ठाने ठपितत्ता मिगारमाता नाम। नवकम्मं अधिट्ठातीति नवकम्मिकन्ति दस्सेन्तो आह ‘‘नवकम्माधिट्ठायिक’’न्ति। ‘‘पण्डिच्चेन समन्नागता’’तिइमिना पण्डा वुच्चति पञ्ञा, सा सञ्जाता इमिस्साति पण्डिताति वचनत्थं दस्सेति। वेय्यत्तिकेनाति विसेसेन अञ्जति पाकटं गच्छतीति वियत्तो, पुग्गलो, तस्स इदं वेय्यत्तिकं, ञाणं, तेन। ‘‘पण्डा’’ति वुत्तपञ्ञाय ‘‘मेधा’’ति वुत्तपञ्ञाय विसेसभावं दस्सेतुं वुत्तं ‘‘पाळिगहणे’’तिआदि। ‘‘मेधा’’ति हि वुत्तपञ्ञा ‘‘पण्डा’’ति वुत्तपञ्ञाय विसेसो होति सतिसहायत्ता। तत्रुपायायाति अलुत्तसमासो ‘‘तत्रमज्झत्तता’’तिआदीसु (ध॰ स॰ अट्ठ॰ येवापनकवण्णना) विय। ‘‘कम्मेसू’’ति इमिना तसद्दस्स विसयं दस्सेति । कत्तब्बकम्मुपपरिक्खायाति कत्तब्बकम्मेसु विचारणाय। चसद्देन ‘‘कताकत’’न्ति पदस्स द्वन्दवाक्यं दस्सेति। परिवेसनट्ठानेति परिभुञ्जितुं विसन्ति पविसन्ति एत्थाति परिवेसनं, तमेव ठानं परिवेसनट्ठानं, तस्मिम्। निकूटेति एत्थ कूटसङ्खातसिखरविरहिते ओकासेति दस्सेन्तो आह ‘‘कोणसदिसं कत्वा दस्सिते गम्भीरे’’ति। वित्यूपसग्गो विकारवाचको, सरसद्दो सद्दवाचकोति आह ‘‘विप्पकारसद्दो’’ति। चरति अनेनाति चरणं पादो, तस्मिं उट्ठितो गिलानो एतिस्साति चरणगिलानाति दस्सेन्तो आह ‘‘पादरोगेन समन्नागता’’ति।
६५७. ‘‘तिन्ता’’ति इमिना अवस्सुतसद्दो इध किलिन्नत्थे एव वत्तति, न अञ्ञत्थेति दस्सेति। अस्साति ‘‘अवस्सुता’’तिपदस्स। पदभाजने वुत्तन्ति सम्बन्धो। तत्थाति पदभाजने। वत्थं रङ्गजातेन रत्तं विय, तथा कायसंसग्गरागेन सुट्ठु रत्ताति योजना। ‘‘अपेक्खाय समन्नागता’’ति इमिना अपेक्खा एतिस्समत्थीति अपेक्खवतीति अत्थं दस्सेति। पटिबद्धं चित्तं इमिस्सन्ति पटिबद्धचित्ताति दस्सेन्तो आह ‘‘पटिबन्धित्वा ठपितचित्ता विया’’ति। दुतियपदविभङ्गेपीति ‘‘अवस्सुतो’’ति दुतियपदभाजनेपि। पुग्गलसद्दस्स सत्तसामञ्ञवाचकत्ता पुरिससद्देन विसेसेति। अधोउब्भइति निपातानं छट्ठिया समसितब्बभावं दस्सेतुं वुत्तं ‘‘अक्खकानं अधो’’तिआदि। ननु यथा इध ‘‘अक्खकानं अधो’’ति वुत्तं, एवं पदभाजनेपि वत्तब्बं, कस्मा न वुत्तन्ति आह ‘‘पदभाजने’’तिआदि। पदपटिपाटियाति ‘‘अधो’’ति च ‘‘अक्खक’’न्ति च पदानं अनुक्कमेन। एत्थाति अधक्खकउब्भजाणुमण्डलेसु। साधारणपाराजिकेहीति भिक्खुभिक्खुनीनं साधारणेहि पाराजिकेहि। नाममत्तन्ति नाममेव।
६५९. एवन्ति इमाय पाळिया विभजित्वाति सम्बन्धो। तत्थाति ‘‘उभतोअवस्सुते’’तिआदिवचने। ‘‘उभतोअवस्सुते’’ति पाठो मूलपाठोयेव, नाञ्ञोति दस्सेन्तेन विसेसमकत्वा ‘‘उभतोअवस्सुतेति उभतो अवस्सुते’’ति वुत्तम्। उभतोति एत्थ उभसरूपञ्च तोसद्दस्स छट्ठ्यत्थे पवत्तिञ्च दस्सेतुं वुत्तं ‘‘भिक्खुनिया चेव पुरिसस्स चा’’ति। तत्थ भिक्खुनीपुरिससद्देहि उभसरूपं दस्सेति। ‘‘या’’ति च ‘‘स’’इति च द्वीहि सद्देहि तोपच्चयस्स छट्ठ्यत्थं, उभिन्नं अवस्सुतभावे सतीति अत्थो। भावपच्चयेन विना भावत्थो ञातब्बोति आह ‘‘अवस्सुतभावे’’ति। यथापरिच्छिन्नेनाति ‘‘अधक्खकं, उब्भजाणुमण्डल’’न्ति येन येन परिच्छिन्नेन। अत्तनोति भिक्खुनिया। तस्स वाति पुरिसस्स वा। इधापीति कायपटिबद्धेन कायामसनेपि।
तत्राति तेसु भिक्खुभिक्खुनीसु। न कारेतब्बो ‘‘कायसंसग्गं सादियेय्या’’ति अवुत्तत्ताति अधिप्पायो। अचोपयमानापीति अचालयमानापि, पिसद्दो सम्भावनत्थो, तेन चोपयमाना पगेवाति दस्सेति। एवं पन सतीति चित्तेनेव अधिवासयमानाय सति पन। किरियसमुट्ठानताति इमस्स सिक्खापदस्स किरियसमुट्ठानभावो। तब्बहुलनयेनाति ‘‘वनचरको (म॰ नि॰ अट्ठ॰ २.२०१; ३.१३३), सङ्गामावचरो’’तिआदीसु (म॰ नि॰ २.१०८) विय तस्सं किरियायं बहुलतो समुट्ठाननयेन। साति किरियसमुट्ठानता।
६६०. एत्थाति उब्भक्खकअधोजाणुमण्डलेसु।
६६२. ‘‘एकतो अवस्सुते’’ति एत्थापि तोपच्चयो छट्ठ्यत्थे होति। सामञ्ञवचनस्सापि विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स अनुपयोजितब्बतो आह ‘‘भिक्खुनिया एवा’’ति। तत्राति ‘‘एकतो अवस्सुते’’तिआदिवचने। ‘‘तथेवा’’तिइमिना कायसंसग्गरागेन अवस्सुतोति अत्थं अतिदिसति। चतूसूति मेथुनराग कायसंसग्गरागगेहसितपेम सुद्धचित्तसङ्खातेसु चतूसु। यत्थाति यस्मिं ठाने।
६६३. अयं पुरिसो इति वा इत्थी इति वा अजानन्तिया वाति योजनाति। पठमम्।
२. दुतियपाराजिकसिक्खापदम्
६६४. दुतिये कच्चि नो साति एत्थ नोसद्दो नुसद्दत्थोति आह ‘‘कच्चि नु सा’’ति। परिवारविपत्तीति परिजनस्स विनासनम्। ‘‘अकित्ती’’ति एत्थ सम्मुखा निन्दं गहेत्वा ‘‘अयसो’’तिइमिना परम्मुखा निन्दा गहेतब्बाति दस्सेतुं वुत्तं ‘‘परम्मुखगरहा वा’’ति।
६६६. ‘‘या पाराजिकं आपन्ना’’तिइमिना ‘‘सा वा’’ति एत्थ तसद्दस्स विसयं दस्सेति। चतुन्नन्ति निद्धारणत्थे चेतं सामिवचनं, चतूसूति अत्थो। पच्छाति सब्बपाराजिकानं पच्छा। इमस्मिं ओकासेति पठमततियपाराजिकानमन्तरे ठाने। ठपितन्ति सङ्गीतिकारेहि निक्खित्तम्। एत्थाति इमस्मिं सिक्खापदे। तत्राति दुट्ठुल्लसिक्खापदेति। दुतियम्।
३. ततियपाराजिकसिक्खापदम्
६६९. ततिये अस्साति ‘‘धम्मेन विनयेना’’ति पदस्स। पदभाजनं वुत्तन्ति सम्बन्धो। ञत्तिसम्पदा चेव अनुसावनसम्पदा च सत्थुसासनं नामाति दस्सेन्तो आह ‘‘ञत्ति…पे॰… सम्पदाय चा’’ति। सत्थुसासनेनाति च सत्थु आणाय। कम्मन्ति उक्खेपनीयकम्मम्। तत्थाति सङ्घे। ‘‘वचनं नादियती’’तिआदीसु विय सङ्घं वा नादियतीति एत्थ नादियनं नाम नानुवत्तनमेवाति आह ‘‘नानुवत्तती’’ति। तत्थाति सङ्घादीसु। अयं ताव संवासोति सह भिक्खू वसन्ति एत्थाति संवासोति अत्थेन अयं एककम्मादि संवासो नाम। ‘‘सह अयनभावेना’’तिइमिना सह अयन्ति पवत्तन्तीति सहायाति वचनत्थं दस्सेति। तेति भिक्खू। येहि चाति भिक्खूहि च। तस्साति उक्खित्तकस्स। तेनाति उक्खित्तकेन। अत्तनोति उक्खित्तकस्साति। ततियम्।
४. चतुत्थपाराजिकसिक्खापदम्
६७५. चतुत्थे मेथुनरागेन अवस्सुता नाधिप्पेता, कायसंसग्गरागेन अवस्सुतावाधिप्पेताति आह ‘‘कायसंसग्गरागेन अवस्सुता’’ति । ‘‘पुरिसपुग्गलस्सा’’तिपदं न हत्थसद्देन सम्बन्धितब्बं, गहणसद्देनेव सम्बन्धितब्बन्ति दस्सेन्तो आह ‘‘यं पुरिसपुग्गलेना’’तिआदि। तन्ति गहणं, ‘‘हत्थग्गहण’’न्ति वुत्तवचनं उपलक्खणमत्तमेवाति आह ‘‘अञ्ञम्पी’’तिआदि। तत्थ ‘‘अञ्ञम्पी’’ति हत्थगहणतो इतरम्पि। अपाराजिकक्खेत्तेति उब्भक्खके अधोजाणुमण्डले। अस्साति ‘‘हत्थग्गहण’’न्तिपदस्स। एत्थाति ‘‘असद्धम्मस्स पटिसेवनत्थाया’’तिपदे। कायसंसग्गोति कायसंसग्गो एव। तेन वुत्तं ‘‘न मेथुनधम्मो’’ति। हीति सच्चं, यस्मा वा। एत्थाति कायसंसग्गगहणे। साधकन्ति ञापकम्।
तिस्सित्थियोति भुम्मत्थे चेतं उपयोगवचनम्। तीसु इत्थीसूति हि अत्थो, तिस्सो इत्थियो उपगन्त्वाति वा योजेतब्बो। एसेव नयो परतोपि। यं मेथुनं अत्थि, तं न सेवेति योजना। न सेवेति च न सेवति। तिकारस्स हि एकारो। तयो पुरिसेति तीसु पुरिसेसु, ते वा उपगन्त्वा। तयो च अनरियपण्डकेति तीसु अनरियसङ्खातेसु उभतोब्यञ्जनकेसु च पण्डकेसु च, ते वा उपगन्त्वाति योजना। न चाचरे मेथुनं ब्यञ्जनस्मिन्ति अत्तनो निमित्तस्मिं मेथुनं न च आचरति। इदं अनुलोमपाराजिकं सन्धाय वुत्तम्। छेज्जं सिया मेथुनधम्मपच्चयाति मेथुनधम्मकारणा छेज्जं सिया, पाराजिकं भवेय्याति अत्थो। कुसलेहीति पञ्हाविसज्जने छेकेहि, छेककामेहि वा। अयं पञ्हो अट्ठवत्थुकं सन्धाय वुत्तो।
पञ्हाविसज्जनत्थाय चिन्तेन्तानं सेदमोचनकारणत्ता ‘‘सेदमोचनगाथा’’ति वुत्ता। विरुज्झतीति ‘‘न मेथुनधम्मो’’ति वचनेन ‘‘छेज्जं सिया मेथुनधम्मपच्चया’’ति वचनं विरुज्झति, न समेतीति अत्थो। इति चे वदेय्य, न विरुज्झति। कस्मा? मेथुनधम्मस्स पुब्बभागत्ताति योजना। इमिना मेथुनधम्मस्स पुब्बभागभूतो कायसंसग्गोव उपचारेन तत्थ मेथुनधम्मसद्देन वुत्तो, न द्वयंद्वयसमापत्तीति दीपेति। हिसद्दो वित्थारजोतको। परिवारेयेव वुत्तानीति सम्बन्धो। वण्णावण्णोति सुक्कविसट्ठि। धनमनुप्पादानन्ति सञ्चरित्तम्। ‘‘इमिना परियायेना’’ति इमिना लेसेन समीपूपचारेनाति अत्थो। एतेनुपायेनाति ‘‘हत्थग्गहणं सादियेय्या’’तिपदे वुत्तउपायेन। सब्बपदेसूति सब्बेसु ‘‘सङ्घाटिकण्णग्गहणं सादियेय्या’’तिआदीसु पदेसु। अपि चाति एकंसेन, विसेसं वक्खामीति अधिप्पायो। ‘‘एवंनामकं ठान’’न्ति इमिना ‘‘इत्थंनामं इमस्स ठानस्सा’’ति वचनत्थं दीपेति।
६७६. एकन्तरिकाय वाति एत्थ वासद्देन द्वन्तरिकादीनिपि सङ्गय्हन्ति। येन तेनाति येन वा तेन वा। द्वितिचतुप्पञ्चछवत्थूनि पेय्यालवसेन वा वासद्देन वा गहेतब्बानि। अपि चाति किञ्च भिय्यो, वत्तब्बविसेसं वक्खामीति अधिप्पायो। एत्थाति ‘‘आपत्तियो देसेत्वा’’ति वचने। हीति सच्चम्। वुत्तन्ति परिवारे वुत्तम्। तत्राति पुरिमवचनापेक्खम्। देसिता आपत्ति गणनूपिकाति योजना। एकं वत्थुं आपन्ना या भिक्खुनीति योजना। धुरनिक्खेपं कत्वाति ‘‘इमञ्च वत्थुं, अञ्ञम्पि च वत्थुं नापज्जिस्सामी’’ति धुरनिक्खेपं कत्वा। या पन सउस्साहाव देसेतीति योजनाति। चतुत्थम्।
साधारणाति भिक्खुनीहि साधारणा। एत्थाति ‘‘उद्दिट्ठा खो अय्यायो’’तिआदिवचने।
इति समन्तपासादिकाय विनयसंवण्णनाय
भिक्खुनिविभङ्गे पाराजिककण्डवण्णनाय योजना समत्ता।
२. सङ्घादिसेसकण्डम्
१. पठमसङ्घादिसेससिक्खापद-अत्थयोजना
पाराजिकानन्तरस्साति पाराजिकानं अनन्तरे ठपितस्स, सङ्गीतस्स वा, सङ्घादिसेसकण्डस्साति सम्बन्धो। अयं ईदिसा अनुत्तानत्थवण्णना अनुत्तानानं पदानं अत्थस्स वण्णना दानि इमस्मिंकाले भविस्सतीति योजना।
६७८. पठमे उदकं वसितं अच्छादनं अनेन कतन्ति उदोसितोति वचनत्थेन भण्डसाला उदोसितं नामाति दस्सेन्तो आह ‘‘उदोसितन्ति भण्डसाला’’ति। एत्थ हि उदसद्दो उदकपरियायो। संयोगो न य्द्त्तोयेव। भण्डसालाति यानादीनं भण्डानं ठपनसाला। अच्चावदथाति एत्थ अतीत्यूपसग्गो अतिक्कमनत्थो, आत्यूपसग्गो धात्वत्थानुवत्तकोति आह ‘‘अतिक्कमित्वा वदथा’’ति।
६७९. उस्सयवसेन वदनं उस्सयवादो, सोयेव उस्सयवादिकाति दस्सेन्तो आह ‘‘उस्सयवादिका’’तिआदि। ‘‘मानुस्सयवसेन कोधुस्सयवसेना’’ति इमिना उस्सयभेदं दस्सेति। साति उस्सयवादिका। अत्थतोति सरूपतो। एत्थाति पदभाजने। अड्डनं अभियुञ्जनं अड्डोति कत्वा द्विन्नं जनानं अड्डो वोहारिकानं विनिच्छयकारणं होति, तस्मा वुत्तं ‘‘अड्डोति वोहारिकविनिच्छयो वुच्चती’’ति, मुद्धजततियक्खरोयेव। यन्ति अड्डम्। यत्थाति यस्मिं किस्मिंचि ठाने। द्विन्नं अड्डकारकानं वोहारं जानन्तीति वोहारिका, अक्खदस्सा, तेसम्। द्वीसु जनेसूति अड्डकारकेसु जनेसु द्वीसु। यो कोचीति अड्डकारको वा अञ्ञो वा यो कोचि।
एत्थाति ‘‘एकस्स आरोचेती’’तिआदिवचने। यत्थ कत्थचीति यंकिञ्चि ठानं आगतेपीति सम्बन्धो। अथाति पच्छा। साति भिक्खुनी। सोति उपासको।
‘‘कप्पियकारकेना’’तिपदं ‘‘कथापेती’’तिपदे कारितकम्मम्। तत्थाति कप्पियकारकइतरेसु । वोहारिकेहि कतेति सम्बन्धो। गतिगतन्ति चिरकालपत्तम्। सुतपुब्बन्ति पुब्बे सुतम्। अथाति सुतपुब्बत्ता एव। तेति वोहारिका, देन्तीति सम्बन्धो।
पठमन्ति समनुभासनतो पुब्बम्। आपत्तीति आपज्जनम्। एतस्साति सङ्घादिसेसस्स। अयं हीति अयं एव, वक्खमानो एवाति अत्थो। एत्थाति पदभाजने। सह वत्थुज्झाचाराति वत्थुज्झाचारेन सह, वाक्यमेव, न समासो। वत्थुज्झाचाराति करणत्थे निस्सक्कवचनं दट्ठब्बम्। तेन वुत्तं ‘‘सह वत्थुज्झाचारेना’’ति। भिक्खुनिन्ति आपत्तिमापन्नं भिक्खुनिम्। सङ्घतोति भिक्खुनिसङ्घम्हा। अनीयसद्दो हेतुकत्ताभिधायकोति आह ‘‘निस्सारेतीति निस्सारणीयो’’ति। भिक्खुनिसङ्घतो निस्सरति, निस्सारियति वा अनेनाति निस्सारणीयोति करणत्थोपि युत्तोयेव। तत्थाति पदभाजने। यन्ति सङ्घादिसेसम्। सोति सङ्घादिसेसो। पदभाजनस्स अत्थो कारणोपचारेन दट्ठब्बो। हीति सच्चम्। केनचीति पुग्गलेन, न निस्सारीयतीति सम्बन्धो। तेन धम्मेन करणभूतेन, हेतुभूतेन वा। सोति धम्मो।
अड्डकारकमनुस्सेहि वुच्चमानाति योजना। सयन्ति सामम्। ततोति गमनतो, परन्ति सम्बन्धो। भिक्खुनिया वा कतं आरोचेतूति योजना।
धम्मिकन्ति धम्मेन सभावेन युत्तम्। यथाति येनाकारेन। तन्ति आकारम्। तत्थाति ‘‘अनोदिस्स आचिक्खती’’ति वचने।
धुत्तादयोति आदिसद्देन चोरादयो सङ्गण्हाति। साति आचिक्खना। तन्ति आचिक्खनम्। तेसन्ति गामदारकादीनम्। दण्डन्ति धनदण्डम्। गीवा होतीति इणं होति। अधिप्पाये सतिपीति योजना। तस्साति अनाचारं चरन्तस्स।
केवलं हीति केवलमेव। तन्ति रक्खम्। कारकेति अनाचारस्स कारके। तेस+?न्ति कारकानम्।
तेसन्ति हरन्तानम्। ‘‘अनत्थकामताया’’ति इमिना भयादिना वुत्ते नत्थि दोसोति दस्सेति। हीति लद्धदोसजोतको। अत्तनो वचनकरं…पे॰… वत्तुं वट्टतीति अत्तनो वचनं आदियिस्सतीति वुत्ते वचनं अनादियित्वा दण्डे गहितेपि नत्थि दोसो दण्डगहणस्स पटिक्खित्तत्ता। दासदासीवापिआदीनन्ति आदिसद्देन खेत्तादयो सङ्गय्हन्ति।
वुत्तनयेनेवाति अतीतं आरब्भ आचिक्खने वुत्तनयेन एव। ‘‘आयतिं अकरणत्थाया’’ति इमिना अनागतं आरब्भ ओदिस्स आचिक्खनं दस्सेति। ‘‘केन एवं कत’’न्ति पुच्छाय अतीते कतपुब्बं पुच्छति। सापीति पिसद्दो वुत्तसम्पिण्डनत्थो। हीति सच्चं, यस्मा वा।
वोहारिका दण्डेन्तीति सम्बन्धो। दण्डेन्तीति वधदण्डेन च धनदण्डेन च आणं करोन्ति।
यो चायन्ति यो च अयम्। भिक्खुनीनं यो अयं नयो वुत्तो, एसेव नयो भिक्खूनम्पि नयोति योजना। ‘‘एसेव नयो’’ति वुत्तवचनमेव वित्थारेन्तो आह ‘‘भिक्खुनोपि ही’’तिआदि। ‘‘तथा’’तिइमिना ‘‘ओदिस्सा’’तिपदं अतिदिसति। ते चाति ते च वोहारिका। हीति सच्चं, यस्मा वाति। पठमम्।
२. दुतियसङ्घादिसेससिक्खापदम्
६८२. दुतिये वरितब्बं इच्छितब्बन्ति वरं, तमेव भण्डन्ति वरभण्डन्ति दस्सेन्तो आह ‘‘महग्घभण्ड’’न्ति। ‘‘मुत्ता’’तिआदिना तस्स सरूपं दस्सेति।
६८३. आपुब्बो लोकसद्दो अभिमुखं लोकनत्थो होति, उपुब्बो उद्धं लोकनत्थो, ओपुब्बो अधो लोकनत्थो, विपुब्बो इतो चितो च वीतिहरणलोकनत्थो, अपपुब्बो आपुच्छनत्थो। इध पन अपपुब्बत्ता आपुच्छनत्थोति आह ‘‘अनापुच्छित्वा’’ति। मल्लगण भटिपुत्त गणादिकन्तिआदीसु मल्लगणो नाम नारायनभत्तिको गणो। भटिपुत्तगणो नाम कुमारभत्तिको गणो। आदिसद्देन अञ्ञम्पि गामनिगमे अनुसासितुं समत्थं गणं सङ्गण्हाति। अथ वा मल्लगणोति मल्लराजूनं गणो। ते हि गणं कत्वा कुसिनारायं रज्जं अनुसासन्ति, ते सन्धाय वुत्तं ‘‘मल्लगणो’’ति। भटिपुत्तगणोति लिच्छविगणो परियायन्तरेन वुत्तो। लिच्छविराजूनञ्हि पुब्बराजानो भटिनामकस्स जटिलस्स पुत्ता होन्ति, तेसं वंसे पवत्ता एतरहि लिच्छविराजानोपि भटिपुत्ताति वुच्चन्ति। जटिलो पन बाराणसिरञ्ञो पुत्ते नदिसोतेन वुय्हमाने नदितो उद्धरित्वा अत्तनो अस्समे पुत्तं कत्वा भरणत्ता पोसनत्ता भटीति वुच्चति, तस्स पुत्तत्ता लिच्छविगणो भटिपुत्तोति वुच्चति। तेपि गणं कत्वा वेसालियं रज्जं अनुसासन्ति, तं सन्धाय वुत्तं ‘‘भटिपुत्तगणो’’ति। धम्मगणो नाम सासनधम्मभत्तिको गणो। गन्धिकसेणीति गन्धकारानं समजातिकानं सिप्पिकानं गणो। दुस्सिकसेणीति दुस्सकारानं समजातिकानं पेसकारानं गणो। आदिसद्देन तच्छकसेणिरजकसेणिआदयो सङ्गय्हन्ति। यत्थ यत्थाति यस्मिं यस्मिं ठाने। हीति सच्चम्। ते एवाति गणादयो एव। पुन तेति गणादयो। इदन्ति ‘‘गणं वा’’तिआदिवचनम्। एत्थाति राजादीसु। सङ्घापुच्छनमेव पधानकारणन्ति आह ‘‘भिक्खुनिसङ्घो आपुच्छितब्बोवा’’ति। कप्पगतिकन्ति कप्पं गच्छतीति कप्पगता, सा एव कप्पगतिका, तम्।
केनचि करणीयेन खण्डसीमं अगन्त्वा केनचि करणीयेन भिक्खुनीसु पक्कन्तासूति योजना। निस्सितकपरिसायाति अन्तेवासिकपरिसाय। वुट्ठापेन्तियाति उपसम्पादेन्तियाति। दुतियम्।
३. ततियसङ्घादिसेससिक्खापदम्
६९२. ततिये दुतियेन पादेन अतिक्कन्तमत्तेति सम्बन्धो। परिक्खेपारहट्ठानं नाम घरूपचारतो पठमलेड्डुपातो। सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो आह ‘‘अपि चेत्था’’तिआदि। एत्थाति इमस्मिं सिक्खापदे। उपचारे वाति अपरिक्खित्तस्स गामस्स परिक्खेपारहट्ठाने वा। ततोति गामन्तरतो, खण्डपाकारेन वा वतिछिद्देन वा पविसितुन्ति सम्बन्धो।
सम्बद्धा वति एतेसन्ति सम्बद्धवतिका, द्वे गामा। विहारन्ति भिक्खुनिविहारम्। ततो पन गामतोति ततो इतरगामतो पन, निक्खन्ताय भिक्खुनिया ठातब्बन्ति सम्बन्धो। उस्सारणा वाति मनुस्सानं उस्सारणा वा।
जनाति गामभोजका जना। एकं गामन्ति यंकिञ्चि इच्छितं एकं गामम्। ततोति गामतो। ‘‘कस्मा’’ति इमाय पुच्छाय ‘‘विहरतो एकं गामं गन्तुं वट्टती’’ति वचनस्स कारणं पुच्छति। ‘‘विहारस्स चतुगामसाधारणत्ता’’तिइमिना विसज्जनेन तं पुच्छं विसज्जेति।
यत्थाति यस्सं नदियम्। उत्तरन्तिया एकद्वङ्गुलमत्तम्पि अन्तरवासको तेमियति, सा नदी नामाति योजना। यथा निवसियमानाय तिमण्डलपटिच्छादनं होति, एवं निवत्थायाति योजना । भिक्खुनिया उत्तरन्तिया अन्तरवासकोति सम्बन्धो। यत्थ कत्थचीति यस्मिं किस्मिंचि ठाने। ‘‘सेतुना गच्छति, अनापत्ती’’तिइमिना पदसा उत्तरन्तिया एव आपत्तीति दस्सेति। उत्तरणकालेति नदितो उत्तरणकाले। आकासगमनन्ति इद्धिया गमनम्। आदिसद्देन हत्थिपिट्ठिआदयो सङ्गण्हाति। अक्कमन्तियाति अतिक्कमन्तिया। एत्थाति द्वीसु तीसु भिक्खुनीसु। ओरिमतीरमेवाति अपारतीरमेव। तमेव तीरन्ति ओरिमतीरमेव। पच्चुत्तरतीति पटिनिवत्तित्वा उत्तरति।
कुरुमाना भिक्खुनी करोतीति योजना। अस्साति भिक्खुनिया अजानन्तिया एव चाति सम्बन्धो, अनादरे चेतं सामिवचनम्। अथ पनाति अथसद्दो यदिपरियायो, किरियापदेन योजेतब्बो। अथ अच्छति, अथ न ओतरतीति अत्थो। अच्छतीति वसति। हीति सच्चम्। इधाति ‘‘एका वा रत्तिं विप्पवसेय्या’’तिपदे।
एवं वुत्तलक्खणमेवाति एवं अभिधम्मपरियायेन वुत्तलक्खणमेव। तं पनेतन्ति तं पन अरञ्ञम्। तेनेवाति आपन्नहेतुना एव। अट्ठकथायन्ति महाअट्ठकथायम्। भिक्खुनीसु पविसन्तीसूति सम्बन्धो, निद्धारणत्थे चेतं भुम्मवचनम्। एत्थाति दस्सनूपचारसवनूपचारेसु। यत्थ ओकासे ठितं दुतियिका पस्सति, सो ओकासो दस्सनूपचारो नामाति योजना। साणिपाकारन्तरिकापीति साणिपाकारेन ब्यवहिकापि। यत्थ ओकासे ठिता…पे॰… सद्दं सुणाति, सो ओकासो सवनूपचारो नामाति योजना। मग्गमूळ्हसद्देनाति मग्गे मूळ्हानं सद्देन। धम्मस्सवनारोचनसद्देनाति धम्मस्सवनत्थाय आरोचनानं सद्देन। मग्गमूळ्हसद्देन सद्दायन्तिया सद्दं सुणाति विय च धम्मस्सवनारोचनसद्देन सद्दायन्तिया सद्दं सुणाति विय च ‘‘अय्ये’’ति सद्दायन्तिया सद्दं सुणातीति योजना। सद्दायन्तियाति सद्दं करोन्तिया। नामधातु हेसा। एवरूपेति ‘‘मग्गमूळ्हसद्देन विया’’तिआदिना वुत्ते एवरूपे।
तित्थायतनं सङ्कन्ता वाति तित्थीनं वासट्ठानं सङ्कन्ता वा। इमिना ‘‘पक्खसङ्कन्ता’’ति एत्थ पक्खसद्दस्स पटिपक्खवाचकत्ता तेन सासनपटिपक्खा तित्थिया एव गहेतब्बाति दस्सेति। तित्थिया हि सासनस्स पटिपक्खा होन्तीति। ततियम्।
४. चतुत्थसङ्घादिसेससिक्खापदम्
६९४. चतुत्थे पादस्स ठपनकं पीठं पादपीठम्। पादस्स ठपनका कथलिका पादकथलिकाति दस्सेन्तो आह ‘‘पादपीठं नामा’’तिआदि। अनञ्ञायाति एत्थ यकारो त्वापच्चयस्स कारियोति आह ‘‘अजानित्वा’’ति। नेत्थारवत्तेति उक्खेपनीयकम्मतो नित्थरणकारणे वत्ते। ‘‘वत्तमान’’न्तिइमिना ‘‘वत्तन्ति’’न्ति एत्थ अन्तपच्चयं नयेन दस्सेतीति। चतुत्थम्।
५. पञ्चमसङ्घादिसेससिक्खापदम्
७०१. पञ्चमे ‘‘एकतो अवस्सुते’’ति एत्थ हेट्ठा वुत्तनयेन ‘‘एकतो’’ति सामञ्ञतो वुत्तेपि भिक्खुनिया एव गहेतब्बभावञ्च तोपच्चयस्स छट्ठुत्थे पवत्तभावञ्च अवस्सुभपदे भावत्थञ्च दस्सेतुं वुत्तं ‘‘भिक्खुनिया अवस्सुतभावो दट्ठब्बो’’ति। एतन्ति ‘‘भिक्खुनिया अवस्सुतभावो’’ति वचनम्। तन्ति अवचनम्। पाळियाति इमाय सिक्खापदपाळियाति। पञ्चमम्।
६. छट्ठसङ्घादिसेससिक्खापदम्
७०५. छट्ठे यतो त्वन्ति एत्थ कारणत्थे तोपच्चयोति आह ‘‘यस्मा’’ति। कस्सा होन्तीति उय्योजिकाउय्योजितासु कस्सा भिक्खुनिया होन्तीति योजना। न देतीति उय्योजिका उय्योजिताय न देति। न पटिग्गण्हातीति उय्योजिता उय्योजिकाय हत्थतो न पटिग्गण्हाति। पटिग्गहो तेन न विज्जतीति तेनेव कारणेन उय्योजिकाय हत्थतो उय्योजिताय पटिग्गहो न विज्जति। आपज्जति गरुकं, न लहुकन्ति एवं सन्तेपि उय्योजिका गरुकमेव सङ्घादिसेसापत्तिं आपज्जति, न लहुकम्। तञ्चाति तं आपज्जनञ्च। परिभोगपच्चयाति उय्योजिकाय परिभोगसङ्खाता कारणाति अयं गाथायत्थो।
इतरिस्सा पनाति उय्योजिताय पन भिक्खुनिया। पठमसिक्खापदेति पञ्चमसिक्खापदे। पञ्चमसिक्खापदञ्हि इमिना सिक्खापदेन युगळभावेन सदिसत्ता इमं उपादाय पठमन्ति वुत्तन्ति। छट्ठम्।
७. सत्तमसङ्घादिसेससिक्खापदम्
७०९. सत्तमे यावततियकपदत्थोति ‘‘यावततियक’’न्ति उच्चारितस्स पदस्स अत्थो वेदितब्बोति सम्बन्धोति। सत्तमम्।
८. अट्ठमसङ्घादिसेससिक्खापदम्
७१५. अट्ठमे किस्मिंचिदेव अधिकरणेति निद्धारणीयस्स निद्धारणसमुदायेन अविनाभावतो आह ‘‘चतुन्न’’न्ति। कस्मा पन निद्धारणसमुदायनिद्धारणीयभावेन वुत्तं, ननु पदभाजने चत्तारिपि अधिकरणानि वुत्तानीति आह ‘‘पदभाजने पना’’तिआदीति। अट्ठमम्।
९. नवमसङ्घादिसेससिक्खापदम्
७२३. नवमे संसट्ठसद्दो मिस्सपरियायोति आह ‘‘मिस्सीभूता’’ति। ‘‘अननुलोमेना’’तिइमिना ‘‘अननुलोमिकेना’’ति एत्थ इकसद्दो स्वत्थोति दस्सेति। कोट्टनञ्च पचनञ्च गन्धपिसनञ्च मालागन्थनञ्च। आदिसद्देन अञ्ञेपि अननुलोमिके कायिके सङ्गण्हाति। सासनाहरणञ्च पटिसासनहरणञ्च सञ्चरित्तञ्च। आदिसद्देन अञ्ञेपि अननुलोमिके वाचसिके सङ्गण्हाति। एतासन्ति भिक्खुनीनम्। सिलोकोति यसोति। नवमम्।
१०. दसमसङ्घादिसेससिक्खापदम्
७२७. दसमे एवाचाराति एत्थ निग्गहितलोपवसेन सन्धीति आह ‘‘एवंआचारा’’ति। ‘‘यादिसो’’तिआदिना एवंसद्दस्स निदस्सनादीसु (अभिधानप्पदीपिकायं ११८६ गाथायं) एकादससु अत्थेसु उपमत्थं दस्सेति। सब्बत्थाति ‘‘एवंसद्दा एवंसिलोका’’ति सब्बेसु पदेसु। उञ्ञायाति एत्थ ओकारविपरीतो उकारोति आह ‘‘अवञ्ञाया’’ति। ‘‘नीचं कत्वा जाननाया’’ति इमिना अवसद्दो नीचत्थो, ञाधातु अवबोधनत्थोति दस्सेति। ‘‘परिभवञ्ञाया’’ति वत्तब्बे उत्तरपदलोपवसेन ‘‘परिभवेना’’ति वुत्तन्ति आह ‘‘परिभवित्वा जाननेना’’ति। अक्खन्तियाति एत्थ सहनखन्तियेवाधिप्पेता, नेव अनुलोमखन्ति, न दिट्ठिनिज्झानक्खन्तीति दस्सेन्तो आह ‘‘असहनताया’’ति। वेभस्सियाति एत्थ विसेसेन भासेति ओभासेतीति विभासो आनुभावो, विभासो इमस्स सङ्घस्स अत्थीति विभस्सो सङ्घो, बह्वत्थे च अतिसयत्थे च सपच्चयो होति। कस्मा? मन्तुपच्चयत्थत्ता ‘‘लोमसो’’तिआदीसु (जा॰ १.१४.५७) विय, बहुआनुभावो अतिसयआनुभावो सङ्घोति वुत्तं होति, संयोगपरत्ता आकारस्स रस्सो। विभस्सस्स भावो वेभस्सियं, बहुआनुभावो अतिसयआनुभावोयेव। इति इममत्थं दस्सेन्तो आह ‘‘बलवभस्सभावेना’’ति। तत्थ बलवइति पदेन मन्तुअत्थे पवत्तस्स सप्पच्चयस्स बह्वत्थञ्च अतिसयत्थञ्च दस्सेति, भावइति पदेन णियपच्चयस्स भावत्थं, एनइति पदेन निस्सक्कवचनस्स करणत्थे पवत्तभावं दस्सेति। तमेवत्थमाविकरोन्तो आह ‘‘अत्तनो बलवप्पकासनेना’’ति। तत्थ अत्तनोति अत्तसङ्खातस्स सङ्घस्स। बलवप्पकासनेनाति बहुआनुभावप्पकासनेन, अतिसयआनुभावप्पकासनेन वा। बलवप्पकासनं नाम अत्थतो परेसं समुत्रासनमेवाति आह ‘‘समुत्रासनेनाति अत्थो’’ति। दुब्बलभावेनाति एत्थ भावइतिपदेन ण्यपच्चयस्स भावत्थं, एनइतिपदेन निस्सक्कवचनस्स करणत्थं दस्सेतीति दट्ठब्बम्। सब्बत्थाति ‘‘उञ्ञाया’’तिआदीसु सब्बेसु पदेसु। चसद्दो लुत्तनिद्दिट्ठोति आह ‘‘एवं समुच्चयत्थो दट्ठब्बो’’ति। विविच्चथाति एत्थ वीत्यूपसग्गो विनासद्दत्थो, विचधातु सत्तत्थोति आह ‘‘विना होथा’’ति। दसमम्।
अनन्तरा पक्खिपित्वाति सम्बन्धो। महाविभङ्गतो आहरितानि इमानि तीणि सिक्खापदानीति योजना। नव पठमापत्तिका वेदितब्बाति सम्बन्धो। सब्बेपि धम्माति योजना। एत्थाति ‘‘उद्दिट्ठा खो’’तिआदिपाठे। तं पनाति पक्खमानत्तं पनाति।
इति समन्तपासादिकाय विनयसंवण्णनाय
भिक्खुनिविभङ्गे
सत्तरसकवण्णनाय योजना समत्ता।
३. निस्सग्गियकण्डम्
१. पठमनिस्सग्गियपाचित्तियसिक्खापद-अत्थयोजना
तिंस निस्सग्गिया ये धम्मा भिक्खुनीनं भगवता पकासिता, तेसं धम्मानं दानि इमस्मिं काले अयं संवण्णनाक्कमो भवतीति योजना।
७३३. पठमे आमत्तिकापणन्ति एत्थ आमत्तसद्दो भाजनपरियायोति आह ‘‘भाजनानी’’ति। भाजनानि हि अमन्ति परिभुञ्जितब्बभावं गच्छन्तीति ‘‘अमत्तानी’’ति वुच्चन्ति। अमत्तानि विक्किणन्तीति ‘‘आमत्तिका’’ति वचनत्थं दस्सेन्तो आह ‘‘तानी’’तिआदि। तेसन्ति आमत्तिकानम्। तं वाति आमत्तिकापणं वा।
७३४. ‘‘सन्निधि’’न्ति इमिना संनिपुब्बो चिसद्दो उचिननत्थोति दस्सेति। हिसद्दो विसेसजोतको। तत्थाति महाविभङ्गे। इधाति भिक्खुनिविभङ्गे।
इदम्पीति इदं सिक्खापदम्पि। पिसद्दो महाविभङ्गसिक्खापदं अपेक्खतीति। पठमम्।
२. दुतियनिस्सग्गियपाचित्तियसिक्खापदम्
७३८. दुतिये अहतचोळानम्पि सेदमलादिकिलिन्ने विरूपत्ता ‘‘जिण्णचोळा’’ति वुत्तम्। ‘‘अपि अय्याही’’तिइमिना ‘‘अप अय्याही’’तिपदविभागं निवत्तेति।
७४०. सब्बम्पि एतं चीवरन्ति योजना। एवं पटिलद्धन्ति एवं निस्सज्जित्वा लद्धम्। यथादानेयेवाति यथा दायकेहि दिन्नं, तस्मिं दानेयेव उपनेतब्बं, अकालचीवरेयेव पक्खिपितब्बन्ति अत्थोति। दुतियम्।
३. ततियनिस्सग्गियपाचित्तियसिक्खापदम्
७४३. ततिये हन्दसद्दो ववस्सग्गत्थे निपातोति आह ‘‘हन्दाति गण्हा’’ति। बहूनि निस्सग्गियानीति सम्बन्धो। संहरित्वाति विसुं विसुं सङ्घरित्वाति। ततियम्।
४. चतुत्थनिस्सग्गियपाचित्तियसिक्खापदम्
७४८. चतुत्थे किणाति अनेनाति कयन्ति वचनत्थेन मूलं कयं नामाति आह ‘‘मूलेना’’ति। साति थुल्लनन्दा, आह किराति सम्बन्धो। ञाधातुया अवबोधनत्थतो अञ्ञम्पि ञाधातुया याचनत्थं दस्सेन्तो आह ‘‘याचित्वा वा’’ति।
७५२. यन्ति सब्बितेलादि। तञ्ञेवाति सब्बितेलादिमेव। यमकन्ति सब्बिं सह तेलेन युगळं कत्वा। वेज्जेनाति भिसक्केन। सो हि आयुब्बेदसङ्खातं विज्जं जानातीति वेज्जोति च रोगञ्च तस्स निदानञ्च भेसज्जञ्च विदति जानातीतिपि वेज्जोति च वुच्चति। ततोति वेज्जेन वुत्तकारणा। कहापणस्साति कहापणेन, आभतन्ति सम्बन्धोति। चतुत्थम्।
५. पञ्चमनिस्सग्गियपाचित्तियसिक्खापदम्
७५३. पञ्चमे साति सिक्खमाना। अयन्ति सिक्खमाना। अद्धाति एकंसेन। ‘‘चेतापेत्वा’’ति एत्थ चितिसद्दो जाननत्थोति आह ‘‘जानापेत्वा’’ति। पञ्चमम्।
६. छट्ठनिस्सग्गियपाचित्तियसिक्खापदम्
७५८. छट्ठे छन्दं उप्पादेत्वा गहितं छन्दकन्ति वचनत्थं दस्सेन्तो आह ‘‘छन्दक’’न्तिआदि। धम्मकिच्चन्ति पुञ्ञकरणीयम्। धम्मसद्दो हेत्थ पुञ्ञवाचको। यन्ति वत्थुम्। परेसन्ति अत्तना अञ्ञेसम्। ‘‘एत’’न्ति ‘‘छन्दक’’न्ति एतं नामम्। ‘‘अञ्ञस्सत्थाय दिन्नेना’’तिइमिना अञ्ञस्स अत्थो अञ्ञदत्थो, दकारो पदसन्धिकरो, तदत्थाय दिन्नो अञ्ञदत्थिकोति वचनत्थं दस्सेति। ‘‘अञ्ञं उद्दिसित्वा दिन्नेना’’तिइमिना अञ्ञं उद्दिसित्वा दिन्नं अञ्ञुद्दिसिकन्ति वचनत्थं दस्सेति। ‘‘सङ्घस्स परिच्चत्तेना’’ति इमिना सङ्घस्स परिच्चत्तो सङ्घिकोति वचनत्थं दस्सेति।
७६२. यदत्थायाति येसं चीवरादीनं अत्थाय। यसद्देन समासभावतो पुब्बे निग्गहितागमो होति। तन्ति चीवरादिकम्। तुम्हेहीति दायके सन्धाय वुत्तम्। उपद्दवेसूति दुब्भिक्खादिउपसग्गेसु। यं वा तं वाति चीवरं वा अञ्ञे वा पिण्डपातादिकेति यं वा तं वाति। छट्ठम्।
७. सत्तमनिस्सग्गियपाचित्तियसिक्खापदम्
७६४. सत्तमे सञ्ञाचिकेनाति एत्थ संसद्दस्स सयमत्थे पवत्तिभावं दस्सेतुं वुत्तं ‘‘सयं याचितकेना’’ति। एतदेवाति ‘‘सञ्ञाचिकेना’’ति पदमेव। एत्थाति इमस्मिं सिक्खापदेति। सत्तमम्।
८. अट्ठमनिस्सग्गियपाचित्तियसिक्खापदम्
७६९. अट्ठमे गणस्साति भिक्खुनिगणस्स। इमिना ‘‘महाजनिकेना’’ति एत्थ भिक्खुनिगणोव महाजनोति अधिप्पेतोति दीपेतीति। अट्ठमम्।
९. नवमनिस्सग्गियपाचित्तियसिक्खापदम्
७७४. नवमे इतोति इमस्मा अट्ठमसिक्खापदतो। अधिकतरन्ति अतिरेकतरन्ति। नवमम्।
१०. दसमनिस्सग्गियपाचित्तियसिक्खापदम्
७७८. दसमे ‘‘विनस्सती’’तिइमिना ‘‘उन्द्रियती’’ति एत्थ उदिधातुया नस्सनत्थं दस्सेति धातूनमनेकत्थत्ता। परिपततीति परिगलित्वा पतति। इमिना नस्सनाकारं दस्सेति। एत्तकमेवाति एतं परिमाणं द्विपदमेवाति। दसमम्।
११. एकादसमनिस्सग्गियपाचित्तियसिक्खापदम्
७८४. एकादसमे गरुपावुरणं नाम सीतकाले पावुरणवत्थन्ति दस्सेन्तो आह ‘‘सीतकाले पावुरण’’न्ति। सीतकाले हि मनुस्सा थूलपावुरणं पारुपन्ति। ‘‘चतुक्कंसपरम’’न्ति एत्थ कंससद्दो भुञ्जनपत्ते च सुवण्णादिलोहविसेसे च चतुकहापणे चाति तीसु अत्थेसु दिस्सति, इध पन चतुकहापणे वत्ततीति दस्सेन्तो आह ‘‘कंसो नाम चतुक्कहापणिको होती’’ति। चतुक्कंससङ्खातं परमं इमस्साति चतुक्कंसपरमं, सोळसकहापणग्घनकं पावुरणन्ति अत्थोति। एकादसमम्।
१२. द्वादसमनिस्सग्गियपाचित्तियसिक्खापदम्
७८९. द्वादसमे लहुपावुरणं नाम उण्हकाले पावुरणवत्थन्ति दस्सेन्तो आह ‘‘उण्हकाले पावुरण’’न्ति। उण्हकाले हि मनुस्सा सुखुमपावुरणं पारुपन्तीति। द्वादसमम्।
निस्सग्गियानं तिंसभावं दस्सेन्तो आह ‘‘महाविभङ्गे’’तिआदि। चीवरवग्गतो अपनेत्वाति सम्बन्धो। अञ्ञदत्थिकानीति अञ्ञदत्थिकपदेन वुत्तानि सिक्खापदानि। इतीति एवम्। एकतोपञ्ञत्तानीति एकस्सेव पञ्ञत्तानि, उभतोपञ्ञत्तानीति उभयेसं पञ्ञत्तानि। एत्थाति ‘‘उद्दिट्ठा खो’’तिआदिवचनेति।
इति समन्तपासादिकाय विनयसंवण्णनाय
भिक्खुनिविभङ्गे
तिंसकवण्णनाय योजना समत्ता।
४. पाचित्तियकण्डम्
१. लसुणवग्गो
१. पठमसिक्खापद-अत्थयोजना
तिंसकानन्तरं तिंसकानं अनन्तरे काले छसट्ठिसतसङ्गहा छउत्तरसट्ठिअधिकसतेहि सिक्खापदेहि सङ्गहिता ये धम्मा सङ्गीतिकारेहि सङ्गीता, दानि इमस्मिं काले तेसम्पि धम्मानं अयं वण्णना होतीति योजना।
७९३. तत्थाति तेसु छसट्ठिसतसङ्गहेसु सिक्खापदेसु, पठमसिक्खापदेति सम्बन्धो। ‘‘द्वे तयो’’ति एत्थ वासद्दो लुत्तनिद्दिट्ठोति आह ‘‘द्वे वा तयो वा’’ति। फोटलकेति कन्दे, मिञ्जे वा। एतन्ति ‘‘गण्डिके’’ति एतं नामम्। ‘‘पमाण’’न्तिइमिना मत्तसद्दो पमाणत्थोव, न अप्पत्थो, नापि अवधारणत्थोति दस्सेति। लसुणन्ति सेतवण्णमूलं महाकन्दम्। महाकन्दो हि ब्यञ्जनसम्पाकादीसु आमगन्धानं अभिभवनत्ता लसीयति कन्तीयतीति लसुणन्ति वुच्चति।
सुवण्णहंसयोनिन्ति सुवण्णमयेन पत्तेन युत्तं हंसयोनिम्। जातिस्सरोति जातिं भवं सरति जानातीति जातिस्सरो। अथाति जातिस्सरस्स निप्फन्नत्ता। निप्फन्नत्थो हि अथसद्दो। पुब्बसिनेहेनाति पुब्बे मनुस्सभवे भावितेन सिनेहेन। तासन्ति पजापतिया च तिस्सन्नं धीतरानञ्च। तं पनाति पत्तं पन।
७९५. मगधेसूति मगधरट्ठे ठितेसु जनपदेसु। हीति सच्चं, यस्मा वा। इधाति ‘‘लसुणं खादेय्या’’तिपदे। तम्पीति मागधकम्पि। गण्डिकलसुणमेवाति गण्डो फोटो एतस्सत्थीति गण्डिकम्। गण्डसद्दो हि फोटपरियायो, बहुत्थे इकपच्चयो। बहुगण्डिकलसुणन्ति हि वुत्तं होति। गण्डसद्दो हि फोटे च कपोले चाति द्वीसु अत्थेसु वत्तति, इध पन फोटे वत्ततीति दट्ठब्बम्। पोत्थकेसु पन ओट्ठजेन चतुत्थक्खरेन पाठो अत्थि, सो वीमंसित्वा गहेतब्बो। बहूसु हि पुब्बपोत्थकेसु कण्ठजो ततियक्खरो च ओट्ठजो चतुत्थक्खरो चाति द्वे अक्खरा अञ्ञमञ्ञं परिवत्तित्वा तिट्ठन्ति। न एकद्वितिमिञ्जकन्ति एकमिञ्जो पलण्डुको न होति, द्विमिञ्जो भञ्जनको न होति, तिमिञ्जो हरितको न होतीति अत्थो। कुरुन्दियं पन वुत्तन्ति सम्बन्धो। सङ्खादित्वाति दन्तेहि चुण्णविचुण्णं कत्वा।
७९७. पलण्डुकोति सुकन्दको एको लसुणविसेसो। भञ्जनकादीनि लोकसङ्केतोपदेसतो दट्ठब्बानि। हीति सच्चम्। तस्साति चापलसुणस्स। सभावेनेवाति सूपसम्पाकादिं विना अत्तनो सभावतो एव। तन्ति मागधकं, पक्खिपितुन्ति सम्बन्धो। हीति सच्चम्। यत्थ कत्थचीति येसु केसुचीति। पठमम्।
२. दुतियसिक्खापदम्
७९९. दुतिये संदस्सनं बाधति निसेधेति अस्मिं ठानेति सम्बाधन्ति वचनत्थेन पटिच्छन्नोकासो सम्बाधो नामाति दस्सेन्तो आह ‘‘पटिच्छन्नोकासे’’ति। उभो उपकच्छकाति द्वे बाहुमूला। ते हि उपरि यंकिञ्चि वत्थुं कचति बन्धति एत्थाति उपकच्छकाति वुच्चन्ति। मुत्तकरणन्ति पस्सावमग्गो। सो हि मुत्तं करोति अनेनाति मुत्तकरणन्ति वुच्चति। लोमो कत्तीयति छिन्दीयति इमायाति कत्तरि, ताय वा, सुट्ठु दळ्हं लोमं डंसतीति सण्डासो, सोयेव सण्डासको, तेन वा, खुरति लोमं छिन्दतीति खुरो, तेन वा संहरापेन्तियाति सम्बन्धो। संहरापेन्तियाति अपनेन्तियाति। दुतियम्।
३. ततियसिक्खापदम्
८०३. ततिये मुत्तकरणतलघातनेति मुत्तकरणस्स तलं हननं पहरणं मुत्तकरणतलघातनं, तस्मिं मुत्तकरणतलघातने निमित्तभूते। ताव महन्तन्ति अतिविय महन्तम्। केसरेनापीति किञ्जक्खेनापि। सो हि के जले सरति पवत्ततीति केसरोति वुच्चति।
८०५. गण्डं वाति पीळकं वा। वणं वाति अरुं वाति। ततियम्।
४. चतुत्थसिक्खापदम्
८०६. चतुत्थे रञ्ञो ओरोधा राजोरोधा, पुराणे राजोरोधा पुराणराजोरोधाति वचनत्थं दस्सेन्तो आह ‘‘पुराणे’’तिआदि। ‘‘गिहिभावे’’ति इमिना पुराणेति एत्थ णपच्चयस्स सरूपं दस्सेति। चिराचिरन्ति निपातपटिरूपकम्। तेन वुत्तं ‘‘चिरेन चिरेना’’ति। ‘‘सक्कोथा’’ति इमिना कथं तुम्हे रागचित्तं पटिहनित्वा अत्तानं धारेथ धारेतुं सक्कोथाति अत्थं दस्सेति। अनारोचितेपीति भूततो अनारोचितेपि।
८०७. जतुनाति लाखाय। पट्ठदण्डकेति पटुभावेन ठाति पवत्ततीति पट्ठो, सोयेव दण्डो पट्ठदण्डो, तस्स पवेसनं पट्ठदण्डकं, तस्मिं निमित्तभूते। एतन्ति ‘‘जतुमट्ठके’’ति एतं वचनन्ति। चतुत्थम्।
५. पञ्चमसिक्खापदम्
८१०. पञ्चमे ‘‘अतिगम्भीर’’न्तिपदं किरियाविसेसनन्ति आह ‘‘अतिअन्तो पवेसेत्वा’’ति। ‘‘उदकेन धोवनं कुरुमाना’’ति इमिना ‘‘उदकसुद्धिक’’न्तिपदस्स उदकेन सुद्धिया करणन्ति अत्थं दस्सेति।
८१२. द्वङ्गुलपब्बपरमन्ति एत्थ द्वे अङ्गुलानि च द्वे पब्बानि च द्वङ्गुलपब्बं, उत्तरपदे पुब्बपदलोपो। द्वङ्गुलपब्बं परमं पमाणं एतस्स उदकसुद्धिकस्साति द्वङ्गुलपब्बपरमम्। वित्थारतो द्वङ्गुलपरमं, गम्भीरतो द्विपब्बपरमन्ति वुत्तं होति। तेनाह ‘‘वित्थारतो’’तिआदि। अङ्गुलं पवेसेन्तियाति सम्बन्धो। हीति सच्चम्। ‘‘चतुन्नं वा’’ति इदं उक्कट्ठवसेन वुत्तं, तिण्णम्पि पब्बं न वट्टति, चतुन्नं पन पगेवाति अत्थोति। पञ्चमम्।
६. छट्ठसिक्खापदम्
८१५. छट्ठे भत्तस्स विस्सज्जनं भत्तविस्सग्गोति वुत्ते भत्तकिच्चन्ति दस्सेन्तो आह ‘‘भत्तकिच्च’’न्ति। पानीयसद्देन पानीयथालकं गहेतब्बं , विधूपनसद्देन बीजनी गहेतब्बा, उपसद्दो समीपत्थोति सब्बं दस्सेन्तो आह ‘‘एकेन हत्थेना’’तिआदि। ‘‘अच्चावदती’’तिपदस्स अतिक्कमित्वा वदनाकारं दस्सेति ‘‘पुब्बेपी’’तिआदिना।
८१७. ‘‘सुद्धउदकं वा होतू’’तिआदिना ‘‘पानीयेना’’ति वचनं उपलक्खणं नामाति दस्सेति। दधिमत्थूति दधिमण्डं दधिनो सारो, दधिम्हि पसन्नोदकन्ति वुत्तं होति। रसोति मच्छरसो मंसरसो। ‘‘अन्तमसो चीवरकण्णोपी’’ति इमिना ‘‘विधूपनेना’’ति वचनं निदस्सनं नामाति दस्सेति।
८१९. देतीति सयं देति। दापेतीति अञ्ञेन दापेति। उभयम्पीति पानीयविधूपनद्वयम्पीति। छट्ठम्।
७. सत्तमसिक्खापदम्
८२२. सत्तमे ‘‘पयोगदुक्कटं नामा’’ति इमिना हेट्ठा वुत्तेसु अट्ठसु दुक्कटेसु पुब्बपयोगदुक्कटं दस्सेति। न केवलं पुब्बपयोगदुक्कटं एत्तकमेव, अथ खो अञ्ञम्पि बहु होतीति दस्सेन्तो आह ‘‘तस्मा’’तिआदि। सङ्घट्टनेसुपीति विलोळनेसुपि। दन्तेहि सङ्खादतीति दन्तेहि चुण्णविचुण्णं करोति। एत्थाति इमस्मिं सिक्खापदे, अञ्ञाय भिक्खुनिया कारापेत्वाति सम्बन्धो। ‘‘अञ्ञाया’’तिपदं ‘‘विञ्ञापेत्वा’’ति पदे कारितकम्मम्। मातरम्पीति एत्थ पिसद्दो अञ्ञं विञ्ञापेत्वा भुञ्जन्तिया पगेवाति दस्सेति। ताय वाति विञ्ञापितभिक्खुनिया वा। तन्ति आमकधञ्ञम्। तन्ति महापच्चरियं वुत्तवचनम्। पुब्बापरविरुद्धन्ति पुब्बापरतो विरुद्धम्। ‘‘अञ्ञाय…पे॰… दुक्कटमेवा’’ति पुब्बवचने दुक्कटमेव वुत्तं, पुन ‘‘अञ्ञाय…पे॰… दुक्कट’’न्ति च पच्छिमवचने पाचित्तियञ्च दुक्कटञ्च वुत्तं, तस्मा पुब्बापरविरुद्धन्ति वुत्तं होति। हीति सच्चं, यस्मा वा।
८२३. लब्भमानं आमकधञ्ञन्ति सम्बन्धो। अञ्ञं वा यंकिञ्चीति मुग्गमासादीहि वा लाबुकुम्भण्डादीहि वा अञ्ञं यंकिञ्चि तिलादिं वाति। सत्तमम्।
८. अट्ठमसिक्खापदम्
८२४. अट्ठमे निब्बिट्ठराजभटोति एत्थ उत्तरपदस्स छट्ठीसमासञ्च पुब्बपदेन बाहिरत्थसमासञ्च दस्सेन्तो आह ‘‘निब्बिट्ठो’’तिआदि। तत्थ ‘‘रञ्ञो भती’’ति इमिना रञ्ञो भटो राजभटोति छट्ठीसमासं दस्सेति, ‘‘एतेना’’ति इमिना बाहिरत्थसमासम्। निब्बिट्ठोति निविट्ठो पतिट्ठापितोति अत्थो। केणीति रञ्ञो दातब्बस्स आयस्सेतमधिवचनम्। एतेनाति ब्राह्मणेन। ततोति ठानन्तरतो। भटसङ्खाताय केणिया पथत्ता कारणत्ता ठानन्तरं भटपथन्ति आह ‘‘तंयेव ठानन्तर’’न्ति।
८२६. चत्तारिपि वत्थूनीति उच्चारादीनि। पाटेक्कन्ति पटिविसुं एकेकमेव। उच्चारं वातिआदीसु वासद्देन दन्तकट्ठादयोपि गहेतब्बाति आह ‘‘दन्तकट्ठ…पे॰… पाचित्तियमेवा’’ति। सब्बत्थाति सब्बेसु उच्चारादीसूति। अट्ठमम्।
९. नवमसिक्खापदम्
८३०. नवमे रोपिमहरितट्ठानेति रोपिमट्ठाने च हरितट्ठाने च। रोपियति अस्मिन्ति रोपियं, तंयेव रोपिमं यकारस्स मकारं कत्वा। एतानीति उच्चारादीनि। सब्बेसन्ति भिक्खुभिक्खुनीनम्। यत्थ पनाति यस्मिं खेत्तेति। नवमम्।
१०. दसमसिक्खापदम्
८३५. दसमे सोण्डा वाति सुरासोण्डा वा। मोरोति मयूरो। सुवोति सुको। मक्कटोति वानरो। आदिसद्देन सप्पादयो सङ्गण्हाति, मक्कटादयोपि नच्चन्तूति सम्बन्धो। असंयतभिक्खूनन्ति वाचसिककम्मे असंयतानं भिक्खूनं, धम्मभाणकगीतं वा होतूति योजना। तन्तिया गुणेन बद्धा तन्तिबद्धा। ‘‘भि’’न्तिसङ्खातो रासद्दो एतिस्साति भेरि। कुटेन कता भेरि कुटभेरि, ताय वादितं कुटभेरिवादितं, तं वा। उदकभेरीति उदकेन पक्खित्ता भेरि, ताय वादितम्पि होतूति सम्बन्धो।
८३६. तेसंयेवाति येसं नच्चं पस्सति, तेसंयेव। यदि पन नच्चगीतवादिते विसुं विसुं पस्सति सुणाति, पाटेक्का आपत्तियोति दस्सेन्तो आह ‘‘सचे पना’’तिआदि। अञ्ञतोति अञ्ञतो देसतो, पस्सतीति सम्बन्धो। ‘‘ओलोकेत्वा’’ति पदे अपेक्खिते उपयोगत्थे तोपच्चयो होति। अञ्ञं ओलोकेत्वाति हि अत्थो। अञ्ञतो वादेन्ते पस्सतीति योजना। भिक्खुनी न लभतीति सम्बन्धो। अञ्ञे वत्तुम्पीति सम्बन्धो। उपहारन्ति पूजम्। उपट्ठानन्ति पारिचरियम्। सब्बत्थाति सब्बेसु सयं नच्चादीसु।
८३७. अन्तरारामे वाति आरामस्स अन्तरे वा। बहिआरामे वाति आरामस्स बहि वा। अञ्ञेन वाति सलाकभत्तादीहि अञ्ञेन वा। तादिसेनाति यादिसो चोरादिउपद्दवो, तादिसेनाति। दसमम्।
लसुणवग्गो पठमो।
२. अन्धकारवग्गो
१. पठमसिक्खापद-अत्थयोजना
८३९. अन्धकारवग्गस्स पठमे अप्पदीपेति उपलक्खणवसेन वुत्तत्ता अञ्ञेपि आलोका गहेतब्बाति दस्सेन्तो आह ‘‘पदीपचन्दसूरियअग्गीसू’’तिआदि। अस्साति ‘‘अप्पदीपे’’तिपदस्स।
८४१. नरहोअस्सादापेक्खा हुत्वा च रस्सादतो अञ्ञविहिताव हुत्वा चाति योजना। इमिना ‘‘सन्तिट्ठति वा सल्लपति वा’’ति पदे किरियाविसेसनभावं दस्सेति। दानेन वा निमित्तभूतेन, पूजाय वा निमित्तभूताय मन्तेतीति योजनाति। पठमम्।
२. दुतियसिक्खापदम्
८४२. दुतिये इदमेव पदं नानन्ति सम्बन्धोति। दुतियम्।
३. ततियसिक्खापदम्
८४६. ततिये ‘‘इदमेवा’’ति पदं अनुवत्तेतब्बम्। तादिसमेवाति पठमसदिसमेवाति अत्थोति। ततियम्।
४. चतुत्थसिक्खापदम्
८५०. चतुत्थे कण्णस्स समीपं निकण्णं, तमेव निकण्णिकन्ति वुत्ते कण्णमूलन्ति आह ‘‘कण्णमूलं वुच्चती’’ति। ‘‘कण्णमूले’’ति इमिना ‘‘निकण्णिक’’न्ति एत्थ भुम्मत्थे उपयोगवचनन्ति दस्सेति। आहरणत्थायाति आहरापनत्थायाति। चतुत्थम्।
५. पञ्चमसिक्खापदम्
८५४. पञ्चमे तेसन्ति घरसामिकानम्। घरम्पीति न केवलं आसनमेव, घरम्पि सोधेमाति अत्थो। ततोति परिवितक्कनतो, परन्ति सम्बन्धो।
८५८. चोरा वा उट्ठिता होन्तीति योजनाति। पञ्चमम्।
६. छट्ठसिक्खापदम्
८६०. छट्ठे अभिनिसीदेय्याति एत्थ अभिसद्दो उपसग्गमत्तोवाति दस्सेन्तो आह ‘‘निसीदेय्या’’ति। एसेव नयो अभिनिपज्जेय्याति एत्थापि। द्वे आपत्तियोति सम्बन्धोति। छट्ठम्।
७. सत्तमसिक्खापदम्
८६४. सत्तमे सब्बन्ति सकलं वत्तब्बवचनन्ति। सत्तमम्।
८. अट्ठमसिक्खापदम्
८६९. अट्ठमे अनुत्तानवचनं नत्थीति। अट्ठमम्।
९. नवमसिक्खापदम्
८७५. नवमे अभिसपेय्याति एत्थ सपधातुस्स अक्कोसनत्थं अन्तोकत्वा करधातुया अत्थं दस्सेन्तो आह ‘‘सपथं करेय्या’’ति। निरये निब्बत्ताम्हीति अहं निरये निब्बत्ता अम्हीति योजना। निरये निब्बत्ततूति एसा भिक्खुनी निरये निब्बत्ततूति योजना। ईदिसा होतूति मम सदिसा होतूति अत्थो। काणाति एकक्खिकाणा, द्वक्खिकाणा वा। कुणीति हत्थपादादिवङ्का।
८७८. एदिसाति विरूपादिजातिका। विरमस्सूति विरमाहि। अद्धाति धुवन्ति। नवमम्।
१०. दसमसिक्खापदम्
८७९. दसमे अनुत्तानट्ठानं नत्थीति। दसमम्।
अन्धकारवग्गो दुतियो।
३. नग्गवग्गो
१. पठमसिक्खापद-अत्थयोजना
८८३. नग्गवग्गस्स पठमे ब्रह्मचरियेन चिण्णेनाति चिण्णेन ब्रह्मचरियेन किं नु खो नामाति अत्थो। ‘‘ब्रह्मचरियस्स चरणेना’’ति इमिना चिण्णसद्दस्स चरणं चिण्णन्ति वचनत्थं दस्सेति। ‘‘न अञ्ञं चीवर’’न्ति इमिना एवत्थं दस्सेति, अञ्ञत्थापोहनं वाति। पठमम्।
२. दुतियसिक्खापदम्
८८७. दुतिये अनुत्तानट्ठानं नत्थीति। दुतियम्।
३. ततियसिक्खापदम्
८९३. ततिये अनन्तरायिकिनीति एत्थ नत्थि अन्तरायो एतिस्साति अनन्तराया, सा एव अनन्तरायिकिनीति वचनत्थं दस्सेन्तो आह ‘‘अनन्तराया’’ति। ततियम्।
४. चतुत्थसिक्खापदम्
८९८. चतुत्थे पञ्चाहन्ति समाहारदिगु, णिकपच्चयो स्वत्थो। सङ्घाटिचारोतिएत्थ केनट्ठेन सङ्घाटि नाम, चारसद्दो किमत्थोति आह ‘‘परिभोगवसेन वा’’तिआदि। तत्थ सङ्घटितट्ठेनाति संहरितट्ठेन। इमिना ‘‘केनट्ठेन सङ्घाटि नामा’’ति पुच्छं विसज्जेति। ‘‘परिवत्तन’’न्ति इमिना ‘‘चारसद्दो किमत्थो’’ति चोदनं परिहरति। पञ्चसूति तिचीवरं उदकसाटिका संकच्चिकाति पञ्चसूति। चतुत्थम्।
५. पञ्चमसिक्खापदम्
९०३. पञ्चमे ‘‘चीवरसङ्कमनीय’’न्तिएत्थ सङ्कमेतब्बं पटिदातब्बन्ति सङ्कमनीयन्ति कमुधातुस्स पटिदानत्थञ्च अनीयसद्दस्स कम्मत्थञ्च, ‘चीवरञ्च तं सङ्कमनीयञ्चे’ति चीवरसङ्कमनीयन्ति विसेसनपरपदभावञ्च दस्सेन्तो आह ‘‘सङ्कमेतब्बं चीवर’’न्ति। तत्थ ‘‘सङ्कमेतब्बं चीवर’’न्ति इमिना कम्मत्थञ्च विसेसनपरपदभावञ्च दस्सेति। ‘‘पटिदातब्बचीवर’’न्ति इमिना कमुधातुया अत्थं दस्सेति अधिप्पायवसेनाति। पञ्चमम्।
६. छट्ठसिक्खापदम्
९०९. छट्ठे ‘‘अञ्ञं परिक्खार’’न्तिएत्थ परिक्खारस्स सरूपं दस्सेन्तो आह ‘‘यंकिञ्ची’’तिआदि। यंकिञ्चि अञ्ञतरन्ति सम्बन्धो। कित्तकंअग्घनकन्ति किं पमाणेन अग्घेन अरहं चीवरम्। दातुकामत्थाति तुम्हे दातुकामा भवथाति अत्थो। कतिपाहेनाति कतिपयानि अहानि कतिपाहं, यकारलोपो। कतिपयसद्दोहि द्वितिवाचको रूळ्हीसद्दो , तेन कतिपाहेन। समग्घन्ति अप्पग्घम्। संसद्दो हि अप्पत्थवाचकोति। छट्ठम्।
७. सत्तमसिक्खापदम्
९११. सत्तमे ‘‘विपक्कमिंसू’’ति एत्थ विविधं ठानं पक्कमिंसूति दस्सेन्तो आह ‘‘तत्थ तत्थ अगमंसू’’ति। अम्हाकम्पि आगमनन्ति सम्बन्धो।
९१५. कतिपाहेन उप्पज्जिस्सतीति कतिपाहेन चीवरं उप्पज्जिस्सति। ततोति तस्मिं चीवरुप्पज्जनकालेति। सत्तमम्।
८. अट्ठमसिक्खापदम्
९१६. अट्ठमे ये नाटकं नाटेन्ति, ते नटा नामाति योजना। इमिना नटकं नाटेन्तीति नटाति वचनत्थं दस्सेति। ये नच्चन्ति, ते नाटका नामाति योजना। इमिना सयं नटन्तीति नाटकाति वचनत्थं दीपेति। वंसवरत्तादीसूति एत्थ वंसो नाम वेणु। वरत्ता नाम नद्धिका। आदिसद्देन रज्जुआदयो सङ्गण्हाति। ये लङ्घनकम्मं करोन्ति, ते लङ्घका नामाति योजना। मायाकाराति एत्थ माया नाम मयनामकेन असुरेन सुरे चलयितुं कतत्ता मयस्स एसाति माया, तं करोतीति मायाकारो, मयनामको असुरोयेव। अञ्ञे पन रूळ्हीवसेन ‘‘मायाकारा’’ति वुच्चन्ति। सोकेन झायनं डय्हनं सोकज्झायं, सुरानं सोकज्झायं करोतीति सोकज्झायिको, मयनामको असुरोयेव। अञ्ञे पन रूळ्हीवसेन ‘‘सोकज्झायिका’’ति वुच्चन्ति। इति इममत्थं दस्सेतुं वुत्तं ‘‘सोकज्झायिका नाम मायाकारा’’ति। कुम्भथुणिका नामाति एत्थ विस्सट्ठत्ता थवीयतीति थुणो, सद्दो। कुम्भस्स थुणो कुम्भथुणो। तेन कीळन्तीति कुम्भथुणिका, इति इममत्थं दस्सेति ‘‘घटकेन कीळनका’’ति इमिना। बिम्बिसकन्ति चतुरस्सअम्बणताळनं, तं वादेन्तीति बिम्बिसकवादकाति। अट्ठमम्।
९. नवमसिक्खापदम्
९२१. नवमे तेसन्ति ये ‘‘न मयं अय्ये सक्कोमा’’ति वदन्ति, तेसम्। दस्सतीति अच्छादेस्सतीति। नवमम्।
१०. दसमसिक्खापदम्
९२७. दसमे यस्साति कथिनस्स। उब्भारमूलकोति उद्धारमूलको। सद्धापरिपालनत्थन्ति कथिनुद्धारं याचन्तस्स सद्धाय परिपालनत्थन्ति। दसमम्।
नग्गवग्गो ततियो।
४. तुवट्टवग्गो
१. पठमसिक्खापद-अत्थयोजना
९३३. तुवट्टवग्गस्स पठमे ‘‘तुवट्ट निपज्जाय’’न्ति धातुपाठेसु (सद्दनीतिधातुमालायं १८ टकारन्तधातु) वुत्तत्ता ‘‘तुवट्टेय्युन्ति निपज्जेय्यु’’न्ति वुत्तन्ति। पठमम्।
२. दुतियसिक्खापदम्
९३७. दुतिये एकत्थरणपावुरणन्तिएत्थ उत्तरपदानं द्वन्दभावं, पुब्बपदेन च बाहिरत्थसमासभावं दस्सेतुं वुत्तं ‘‘एक’’न्तिआदि। तत्थ चेव, चसद्देहि द्वन्दभावं दीपेति, ‘‘एतास’’न्तिइमिना बाहिरत्थसमासभावम्। एतन्ति ‘‘एकत्थरणपावुरणा’’ति एतं नामन्ति। दुतियम्।
३. ततियसिक्खापदम्
९४१. ततिये उळारकुलाति जातिसेट्ठकुला, इस्सरियभोगादीहि वा विपुलकुला। गुणेहीति सीलादिगुणेहि। ‘‘उळाराति सम्भाविता’’ति इमिना इतिलोपतुल्याधिकरणसमासं दस्सेति।
‘‘अभिभूता’’ति इमिना ‘‘अपकता’’ति एत्थ करधातु सब्बधात्वत्थवाचीपि इध अपपुब्बत्ता विसेसतो अभिभवनत्थे वत्ततीति दस्सेति। एतासन्ति भिक्खुनीनम्। ‘‘सञ्ञापयमाना’’ति इमिना सञ्ञापनं सञ्ञत्तीति वचनत्थं दस्सेति। हेतूदाहरणादीहीति एत्थ आदिसद्देन उपमादयो सङ्गण्हाति। ‘‘विविधेहि नयेहि ञापना’’ति इमिना विविधेहि ञापनं विञ्ञत्तीति वचनत्थं दस्सेति।
९४३. चङ्कमने पदवारगणनाय आपत्तिया न कारेतब्बोति आह ‘‘निवत्तनगणनाया’’ति। पदादिगणनायाति पदअनुपदादिगणनायाति। ततियम्।
४. चतुत्थसिक्खापदम्
९४९. चतुत्थे अनुत्तानट्ठानं नत्थीति। चतुत्थम्।
५. पञ्चमसिक्खापदम्
९५२. पञ्चमे आणत्ता भिक्खुनीति योजना। इदञ्च पच्चासन्नवसेन वुत्तं यंकिञ्चिपि आणापेतुं सक्कुणेय्यत्ताति। पञ्चमम्।
६-९. छट्ठादिसिक्खापदम्
९५५. छट्ठ-सत्तम-अट्ठम-नवमेसु अनुत्तानवचनं नत्थीति। छट्ठ सत्तम अट्ठम नवमानि।
१०. दसमसिक्खापदम्
९७३. दसमे अहुन्दरिकाति तस्मिं काले, देसे वा सम्बाधस्स नाममेतन्ति आह ‘‘अहुन्दरिकाति सम्बाधा’’ति।
९७५. यथा ‘‘उत्तरिछप्पञ्चवाचाही’’ति (पाचि॰ ६२-६५) एत्थ पञ्चसद्दो न कोचि अत्थो, वाचासिलिट्ठत्थं लोकवोहारवसेन वुत्तो, न एवमिध, इध पन अत्थो अत्थि, पञ्च योजनानि गच्छन्तियापि अनापत्तियेवाति आह ‘‘पवारेत्वा…पे॰… अनापत्ती’’ति। पच्चागच्छतीति पटिनिवत्तेत्वा आगच्छतीति। दसमम्।
तुवट्टवग्गो चतुत्थो।
५. चित्तागारवग्गो
१. पठमसिक्खापद-अत्थयोजना
९७८. चित्तागारवग्गस्स पठमे रञ्ञो कीळनट्ठानं अगारं राजागारन्ति वचनत्थं दस्सेन्तो आह ‘‘रञ्ञो कीळनघर’’न्ति। चित्तं अगारं चित्तागारम्। आरामन्ति नगरतो नातिदूरआरामोति आह ‘‘उपवन’’न्ति। उय्यानन्ति सम्पन्नपुप्फफलताय उद्धं उल्लोकेत्वा मनुस्सा यन्ति गच्छन्ति एत्थाति उय्यानम्। पोक्खरणिन्ति पोक्खरं पदुमं नेतीति पोक्खरणी। पञ्चपीति राजागारादीनि पञ्चपि। सब्बत्थाति दस्सनत्थाय गमने च गन्त्वा पस्सने चाति सब्बेसु।
९८१. ‘‘अज्झारामे’’तिआदिना आरामे ठिताय आरामतो बहि कते राजागारादिके पस्सन्तियापि अनापत्तीति दस्सेति। तानीति राजागारादीनीति। पठमम्।
२. दुतियसिक्खापदम्
९८२. दुतिये अनुत्तानट्ठानं नत्थीति। दुतियम्।
३. ततियसिक्खापदम्
९८८. ततिये यत्तकन्ति यत्तकं सुत्तन्ति सम्बन्धो। अञ्छितन्ति कड्ढितम्। तस्मिन्ति तत्तके सुत्तेति सम्बन्धो। तक्कम्हीति एत्थ तक्कोति एको अयोमयो सुत्तकन्तनस्स उपकरणविसेसो। सो हि तकीयति सुत्तं बन्धीयति एत्थ, एतेनाति वा तक्कोति वुच्चति, तस्मिम्। कन्तनतोति कन्तीयते कप्पासादिभावस्स छिन्दीयते कन्तनं, ततो।
९८९. दसिकसुत्तादिन्ति एत्थ दसाति वत्थस्सावयवो। सो हि दिय्यति अवखण्डीयतीति दसाति वुच्चति, तस्सं दसायं पवत्तं दसिकं, तमेव सुत्तं दसिकसुत्तम्। आदिसद्देन वक्खमानं दुक्कन्तितसुत्तादिं सङ्गण्हातीति। ततियम्।
४. चतुत्थसिक्खापदम्
९९२. चतुत्थे आदिं कत्वाति धोवनादीनि आदिं कत्वा। खादनीयादीसूति पूवखादनीयादीसु। रूपगणनायाति पूवादीनं सण्ठानगणनाय।
९९३. यागुपानेत्त यागुसङ्खाते पाने। तेसन्ति मनुस्सानम्। वेय्यावच्चकरट्ठाने ठपेत्वाति मातापितरो अत्तनो वेय्यावच्चकरट्ठाने ठपेत्वाति। चतुत्थम्।
५. पञ्चमसिक्खापदम्
९९६. पञ्चमे विनिच्छिनन्तीति अधिकरणं विनिच्छिनन्ती भिक्खुनीति योजनाति। पञ्चमम्।
६. छट्ठसिक्खापदम्
९९९. छट्ठे अनुत्तानवचनं नत्थीति।
७. सत्तमसिक्खापदम्
१००७. सत्तमे ‘‘पुन परियाये’’ति एत्थ परियायसद्दो वारवेवचनोति आह ‘‘पुन वारे’’ति। महग्घचीवरन्ति महग्घं आवसथचीवरन्ति। सत्तमम्।
८. अट्ठमसिक्खापदम्
१००८. अट्ठमे अनिस्सज्जित्वाति एत्थ ब्रह्मदेय्येन न अनिस्सज्जनं, अथ खो तावकालिकमेवाति दस्सेन्तो आह ‘‘रक्खनत्थाया’’तिआदि।
१०१२. पटिजग्गिकन्ति रक्खणकम्। वचीभेदन्ति ‘‘पटिजग्गाही’’ति वचीभेदम्। रट्ठेति विजिते। तञ्हि रठन्ति गामनिगमादयो तिट्ठन्ति एत्थाति रट्ठन्ति वुच्चतीति। अट्ठमम्।
९. नवमसिक्खापदम्
१०१५. नवमे सिप्पसद्दो पच्चेकं योजेतब्बो ‘‘हत्थिसिप्पञ्च अस्ससिप्पञ्च रथसिप्पञ्च धनुसिप्पञ्च थरुसिप्पञ्चा’’ति। तत्थ थरुसिप्पन्ति असिकीळनसिप्पम्। मन्तसद्दोपि पच्चेकं योजेतब्बो ‘‘आथब्बणमन्तो च खीलनमन्तो च वसीकरणमन्तो च सोसापनमन्तो चा’’ति। तत्थ आथब्बणमन्तोति आथब्बणवेदेन विहितो परूपघातकरो मन्तो। खीलनमन्तोति सारदारुखीलं मन्तेन जप्पित्वा पथवियं निखणित्वा धारणमन्तो। वसीकरणमन्तोति मन्तेन जप्पित्वा परस्स उम्मत्तभावमापन्नकरणो मन्तो। सोसापनमन्तोति परस्स मंसलोहितादिसोसापनमन्तो। अगदपयोगोति भुसविसस्स पयोजनम्। आदिसद्देन अञ्ञेपि परूपघातकरणे सिप्पे सङ्गण्हाति। यक्खपरित्तन्ति यक्खेहि समन्ततो ताणम्। नागमण्डलन्ति सप्पानं पवेसननिवारणत्थं मण्डलबन्धमन्तो। आदिसद्देन विसपटिहननमन्तादयो सङ्गण्हातीति। नवमम्।
१०. दसमसिक्खापदम्
१०१८. दसमे अनुत्तानवचनं नत्थीति। दसमम्।
चित्तागारवग्गो पञ्चमो।
६. आरामवग्गो
१. पठमसिक्खापद-अत्थयोजना
१०२५. आरामवग्गस्स पठमे उपचारन्ति अपरिक्खित्तस्स आरामस्स परिक्खेपारहट्ठानं उपचारम्।
१०२७. ‘‘सीसानुलोकिका’’ति सामञ्ञतो वुत्तेपि भिक्खुनीनमेव सीसन्ति आह ‘‘भिक्खुनीन’’न्ति। यत्थाति यस्मिं ठानेति। पठमम्।
२. दुतियसिक्खापदम्
१०२८. दुतिये अब्भन्तरोति अब्भन्तरे परियापन्नो, जातो वा। ‘‘सङ्कामेसी’’ति इमिना संहरीति एत्थ हरधातुया सङ्कमनत्थं दस्सेति। न्हापिताति कप्पका। ते हि नहापेन्ति सोचापेन्तीति न्हापिताति वुच्चन्ति। तन्ति कासावनिवासनन्ति। दुतियम्।
३-४. ततिय-चतुत्थसिक्खापदम्
१०३६. ततियचतुत्थेसु अनुत्तानट्ठानं नत्थीति। ततियचतुत्थानि।
५. पञ्चमसिक्खापदम्
१०४३. पञ्चमे ‘‘कुले मच्छरो’’ति एत्थ मच्छरनं मच्छरोति वचनत्थो कातब्बो। ‘‘तं कुलं अस्सद्धं अप्पसन्न’’न्ति कुलस्स अवण्णं भासतीति योजना। ‘‘भिक्खुनियो दुस्सीला पापधम्मा’’ति भिक्खुनीनं अवण्णं भासतीति योजना।
१०४५. ‘‘सन्तंयेव आदीनव’’न्ति सम्बन्धिया सम्बन्धं दस्सेतुं वुत्तं ‘‘कुलस्स वा भिक्खुनीनं वा’’ति इमिना द्वीसु अञ्ञतरमेव न सम्बन्धो होति, अथ खो द्वयम्पीति दस्सेतीति। पञ्चमम्।
६. छट्ठसिक्खापदम्
१०४८. छट्ठे ओवादायाति एत्थ न यो वा सो वा ओवादो होति, अथ खो गरुधम्मोयेवाति आह ‘‘गरुधम्मत्थाया’’ति। सह वसति एत्थ, एतेनाति वा संवासोति वचनत्थेन उपोसथपवारणा संवासो नामाति आह ‘‘उपोसथपवारणापुच्छनत्थाया’’ति। ‘‘पुच्छनत्थाया’’ति इमिना ‘‘संवासाया’’ति एत्थ उत्तरपदलोपभावं दस्सेति। एत्थाति भिक्खुनिविभङ्गे, सिक्खापदे वा पाळियं वाति। छट्ठम्।
७-९. सत्तम-अट्ठम-नवमसिक्खापदम्
१०५३. सत्तमट्ठमनवमेसु अनुत्तानवचनं नत्थि। केवलं पन ‘‘इमिस्सापी’’ति पदं विसेसो, इमिस्सापि पाळियाति अत्थोति। सत्तमट्ठमनवमानि।
१०. दसमसिक्खापदम्
१०६२. दसमे द्वे काया उपरिमकायो हेट्ठिमकायोति। तत्थ कटितो उद्धं उपरिमकायो, हेट्ठा हेट्ठिमकायो। तत्थ ‘‘पसाखे’’ति इदं हेट्ठिमकायस्स नामन्ति आह ‘‘अधोकाये’’ति। हीति सच्चम्। ततोति अधोकायतो। इमिना पञ्चमीबाहिरत्थसमासं दस्सेति। रुक्खस्स साखा पभिज्जित्वा गता विय उभो ऊरू पभिज्जित्वा गताति योजना।
१०६५. फालेहीति एत्थ इतिसद्दो आद्यत्थो। तेन ‘‘धोवा’’तिआदीनि चत्तारि पदानि सङ्गण्हाति। आणत्तिदुक्कटानीति हेट्ठा वुत्तेसु अट्ठसु दुक्कटेसु विनयदुक्कटमेव। सेसेसूति भिन्दनतो सेसेसु फालनादीसूति। दसमम्।
आरामवग्गो छट्ठो।
७. गब्भिनिवग्गो
१. पठमसिक्खापद-अत्थयोजना
१०६९. गब्भिनिवग्गस्स पठमे कुच्छिं पविट्ठो सत्तो एतिस्सा अत्थीति कुच्छिपविट्ठसत्ता। ‘‘कुच्छि’’न्तिपि पाठो। इमिना गब्भिनीति एत्थ गब्भसद्दो कुच्छिट्ठसत्तवाचकोति दस्सेति। गब्भसद्दो (अभिधानप्पदीपिकायं ९४४ गाथायं) हि कुच्छिट्ठसत्ते च कुच्छिम्हि च ओवरके च वत्ततीति। पठमम्।
२. दुतियसिक्खापदम्
१०७३. दुतिये थञ्ञं पिवतीति पायन्तो, दारको, सो एतिस्सा अत्थीति पायन्तीति दस्सेन्तो आह ‘‘थञ्ञं पायमानि’’न्ति। दुतियम्।
३. ततियसिक्खापदम्
१०७७. ततिये नित्थरिस्सतीति वट्टदुक्खतो नित्थरिस्सति।
१०७९. पाणातिपाता वेरमणिन्ति एत्थ पाणातिपाता विरमति इमायाति वेरमणीति अत्थेन सिक्खापदं वेरमणि नामाति आह ‘‘पाणातिपाता वेरमणिसिक्खापद’’न्ति। यं तं सिक्खापदन्ति सम्बन्धो। सब्बत्थाति ‘‘अदिन्नादाना वेरमणि’’न्तिआदीसु सब्बेसु वाक्येसु। पब्बजिताय सामणेरियाति सम्बन्धो। एतासूति छसु सिक्खासूति। ततियम्।
४. चतुत्थसिक्खापदम्
१०८४. चतुत्थे ‘‘वुट्ठानसम्मुती’’ति पदं ‘‘होती’’ति पदे कत्ता, ‘‘दातब्बायेवा’’ति पदे कम्मन्ति। चतुत्थम्।
५-९. पञ्चमादिसिक्खापदम्
१०९५. पञ्चमादीसु नवमपरियोसानेसु सिक्खापदेसु अनुत्तानट्ठानं नत्थीति। पञ्चमछट्ठसत्तमट्ठमनवमानि।
१०. दसमसिक्खापदम्
१११६. दसमे वूपकासेय्याति एत्थ कासधातुया गत्यत्थं दस्सेन्तो आह ‘‘गच्छेय्या’’ति। दसमम्।
गब्भिनिवग्गो सत्तमो।
८. कुमारिभूतवग्गो
१-२-३. पठम-दुतिय-ततियसिक्खापद-अत्थयोजना
१११९. कुमारिभूतवग्गस्स पठमदुतियततियेसु या पन ता महासिक्खमानाति सम्बन्धो। सब्बपठमा द्वे महासिक्खमानाति गब्भिनिवग्गे सब्बासं सिक्खमानानं पठमं वुत्ता द्वे महासिक्खमाना। ता पनाति महासिक्खमाना पन। सिक्खमानाइच्चेव वत्तब्बाति सम्मुतिकम्मेसु सामञ्ञतो वत्तब्बा। ‘‘गिहिगता’’ति वा ‘‘कुमारिभूता’’ति वा न वत्तब्बा, वदन्ति चे, सम्मुतिकम्मं कुप्पतीति अधिप्पायो। गिहिगतायाति एत्थ गिहिगता नाम पुरिसन्तरगता वुच्चति। सा हि यस्मा पुरिससङ्खातेन गिहिना गमियित्थ, अज्झाचारवसेन, गिहिं वा गमित्थ, तस्मा गिहिगताति वुच्चति। अयं सिक्खमानाति सम्बन्धो। कुमारिभूता नाम सामणेरा वुच्चति। सा हि यस्मा अगिहिगतत्ता कुमारी हुत्वा भूता, कुमारिभावं वा भूता गता, तस्मा कुमारिभूताति वुच्चति। तिस्सोपीति गिहिगता कुमारिभूता महासिक्खमानाति तिस्सोपि। सिक्खमानाति सिक्खं मानेतीति सिक्खमानाति। पठम दुतिय ततियानि।
४. चतुत्थसिक्खापदम्
११३६. चतुत्थे अनुत्तानवचनं नत्थीति। चतुत्थम्।
५. पञ्चमसिक्खापदम्
पञ्चमे एत्थ सिक्खापदे ‘‘सङ्घेन परिच्छिन्दितब्बा’’ति यं वचनं वुत्तं, तस्साति योजनाति। पञ्चमम्।
६-७-८. छट्ठ-सत्तम-अट्ठमसिक्खापदम्
छट्ठसत्तमट्ठमेसु अनुत्तानट्ठानं नत्थीति। छट्ठसत्तमट्ठमानि।
९. नवमसिक्खापदम्
११५८. नवमे अन्तोति अब्भन्तरे। इमिना आत्यूपसग्गस्सत्थं दस्सेति। ‘‘सोक’’न्तिआदिना अन्तो वासेति पवेसेतीति आवासा । सोकं आवासा सोकावासाति वचनत्थं दस्सेति। घरं घरसामिका आविसन्ति विय, एवं अयम्पि सोकं आविसतीति योजना। इतीति एवम्। यन्ति सोकम्। स्वास्साति सो अस्सा। सोति सोको। अस्साति सिक्खमानाय। आवासोति आवासोकासो। ‘‘एदिसा अय’’न्ति इमिना ‘‘अजानन्ती’’ति एत्थ अजाननाकारं दस्सेतीति। नवमम्।
१०. दसमसिक्खापदम्
११६२. दसमे अनापुच्छाति एत्थ त्वापच्चयो लोपोति आह ‘‘अनापुच्छित्वा’’ति। द्विक्खत्तुन्ति द्वे वारे। सकिन्ति एकवारम्।
११६३. अपुब्बं समुट्ठानसीसं इमस्साति अपुब्बसमुट्ठानसीसम्। द्वीसुपि ठानेसूति वाचातो च कायवाचातो चाति द्वीसु ठानेसुपि। अननुजानापेत्वाति मातापितूहि च सामिकेन च न अनुजानापेत्वाति। दसमम्।
११. एकादसमसिक्खापदम्
११६७. एकादसमे तत्थाति ‘‘पारिवासियछन्ददानेना’’ति वचने। अञ्ञत्राति अञ्ञं ठानम्।
एकं अज्झेसन्तीति एकं भिक्खुं धम्मकथनत्थाय निय्योजेन्ति। अञ्ञं पनाति उपोसथिकतो अञ्ञं पन।
तत्राति तेसु भिक्खूसु। सुभासुभं नक्खत्तं पठतीति नक्खत्तपाठको। दारुणन्ति कक्खळम्। तेति भिक्खू। तस्साति नक्खत्तपाठकस्स भिक्खुस्स। ‘‘नक्खत्तं पटिमानेन्तं, अत्थो बालं उपच्चगा’’तिजातकपाळि (जा॰ १.१.४९)। अयं पनेत्थ योजना – नक्खत्तं पटिमानेन्तं बालं अत्थो हितं उपच्चगा उपसमीपे अतिक्कमित्वा अगाति। एकादसमम्।
१२. द्वादसमसिक्खापदम्
११७०. द्वादसमे नप्पहोतीति भिक्खुनियो निवासापेतुं न सक्कोतीति। द्वादसमम्।
१३. तेरसमसिक्खापदम्
११७५. तेरसमे एकं वस्सन्ति एत्थ वस्ससद्दो संवच्छरपरियायो, उपयोगवचनञ्च भुम्मत्थे होतीति आह ‘‘एकस्मिं संवच्छरे’’ति। तेरसमम्।
कुमारिभूतवग्गो अट्ठमो।
९. छत्तुपाहनवग्गो
१. पठमसिक्खापद-अत्थयोजना
११८१. छत्तवग्गस्स पठमे कद्दमादीनीति चिक्खल्लादीनि। आदिसद्देन उदकादीनि सङ्गण्हाति। गच्छादीनीति खुद्दपादपादीनि। आदिसद्देन अञ्ञानिपि छत्तं धारेतुं असक्कुणेय्यानि सम्बाधट्ठानानि सङ्गण्हातीति। पठमम्।
२. दुतियसिक्खापदम्
११८४. दुतिये यानेनाति यन्ति इच्छितट्ठानं सुखेन गच्छन्ति अनेनाति यानन्ति। दुतियम्।
३. ततियसिक्खापदम्
११९१. ततिये ‘‘विप्पकिरियिंसू’’ति किरियापदस्स कत्तुना अविनाभावतो कत्तारं दस्सेतुं वुत्तं ‘‘मणयो’’ति। मणयोति च रतनानीति। ततियम्।
४. चतुत्थसिक्खापदम्
११९४. चतुत्थे सीसूपगादीसूति आदिसद्देन गीवूपगादयो सङ्गण्हाति। यं यन्ति अलङ्कारन्ति। चतुत्थम्।
५. पञ्चमसिक्खापदम्
११९९. पञ्चमे गन्धेन चाति गन्धेति अत्तनो वत्थुं सूचेति पकासेतीति गन्धो। वण्णकेन चाति विलेपनेन च। तञ्हि वण्णयति छविसोभं पकासेतीति वण्णकन्ति वुच्चति। चसद्देन समाहारद्वन्दवाक्यं दीपेतीति। पञ्चमम्।
६. छट्ठसिक्खापदम्
१२०२. छट्ठे अनुत्तानवचनं नत्थीति। छट्ठम्।
७. सत्तमसिक्खापदम्
१२०८. सत्तमे उम्मद्दनेति उप्पीळित्वा मद्दने। संबाहनेपीति पुनप्पुनं बाहनेपीति। सत्तमम्।
८-१०. अट्ठमादिसिक्खापदम्
१२१०. अट्ठमादीसु तीसु अनुत्तानवचनं नत्थीति। अट्ठमनवमदसमानि।
११. एकादसमसिक्खापदम्
१२१४. एकादसमे अभिमुखमेवाति अभिमुखे एव। मुखस्स हि अभि अभिमुखन्ति वचनत्थो कातब्बो, सत्तमिया अंकारो। इमिना पुरतोति एत्थ तोपच्चयो भुम्मत्थे होतीति दस्सेति। उपचारन्ति द्वादसहत्थूपचारन्ति। एकादसमम्।
१२. द्वादसमसिक्खापदम्
१२१९. द्वादसमे ‘‘अनोकासकत’’न्तिपदस्स अयुत्तसमासभावञ्च विसेसनपरपदबाहिरसमासभावञ्च दस्सेतुं वुत्तं ‘‘अकतओकास’’न्ति। ओकासो न कतो येनाति अनोकासकतो, भिक्खु, तम्। ‘‘अनियमेत्वा’’ति इमिना ‘‘अनोदिस्सा’’ति पदस्स त्वापच्चयन्तभावं दस्सेतीति। द्वादसमम्।
१३. तेरसमसिक्खापदम्
१२२६. तेरसमे उपचारेपीति अपरिक्खित्तस्स गामस्स परिक्खेपारहट्ठानसङ्खाते उपचारेपि।
१२२७. ‘‘अच्छिन्नचीवरिकाया’’ति सामञ्ञतो वुत्तेपि विसेसोयेवाधिप्पेतोति आह ‘‘सङ्कच्चिकचीवरमेवा’’ति। समन्ततो पुरिसानं दस्सनं कन्तीयति छिन्दीयति एत्थाति सङ्कच्चि, अधक्खकउब्भनाभिट्ठानं, सङ्कच्चे निवसितब्बन्ति संकच्चिकं, तमेव चीवरन्ति सङ्कच्चिकचीवरन्ति। तेरसमम्।
छत्तुपाहनवग्गो नवमो।
सब्बानेव सिक्खापदानीति सम्बन्धो। ततोति तेहि अट्ठासीतिसतसिक्खापदेहि, अपनेत्वाति सम्बन्धो।
तत्राति तेसु खुद्दकेसु। एत्थाति दससु सिक्खापदेसूति।
भिक्खुनिविभङ्गे खुद्दकवण्णनाय
योजना समत्ता।
५. पाटिदेसनीयसिक्खापद-अत्थयोजना
खुद्दकानं अनन्तरा पाटिदेसनीया नाम अट्ठ ये धम्मा सङ्खेपेनेव सङ्गहं आरूळ्हा सङ्गीतिकारेहि, तेसं अट्ठन्नं पाटिदेसनीयनामकानं धम्मानं सङ्खेपेनेव एसा वण्णना पवत्ततेति योजना।
१२२८. यानि सब्बितेलादीनीति सम्बन्धो। हीति वित्थारो। एत्थाति अट्ठसु पाटिदेसनीयेसु। पाळिविनिमुत्तकेसूति पाळितो विनिमुत्तकेसु। सब्बेसूति अखिलेसु सब्बितेलादीसूति।
भिक्खुनिविभङ्गे पाटिदेसनीयवण्णनाय योजना समत्ता।
पनाति पक्खन्तरजोतको। ये धम्मा उद्दिट्ठाति सम्बन्धो। तेसन्ति पाटिदेसनीयानम्। पुन तेसन्ति सेखियअधिकरणसमथधम्मानम्।
तन्ति अत्थविनिच्छयं, विदू वदन्तीति सम्बन्धो। यकारो पदसन्धिकरो। अयं पनेत्थ योजना – तेसं पाटिदेसनीयानं अनन्तरा ये च सेखिया पञ्चसत्तति ये च धम्मा, चसद्दो लुत्तनिद्दिट्ठो, अधिकरणव्हया अधिकरणसमथनामका सत्त ये च धम्मा भगवता उद्दिट्ठा, तेसं सेखियअधिकरणसमथधम्मानं यो अत्थविनिच्छयो विभङ्गे मया वुत्तो, तादिसमेव तं अत्थविनिच्छयं भिक्खुनीनं विभङ्गेपि विदू वदन्ति यस्मा, तस्मा तेसं धम्मानं सेखियअधिकरणसमथधम्मानं या अत्थवण्णना तत्थ महाविभङ्गे विसुं मया न वुत्ता। इमा अत्थवण्णना इधापि भिक्खुनीनं विभङ्गेपि, पिसद्दो लुत्तनिद्दिट्ठो, मया न वुत्तायेवाति। नकारो द्वीसु किरियासु योजेतब्बो।
‘‘सब्बासवपहं मग्गं, पुञ्ञकम्मेन चिमिना।
उप्पादेत्वा ससन्ताने, सत्ता पस्सन्तु निब्बुति’’न्ति॥
अयं गाथा एतरहि पोत्थकेसु नत्थि, टीकासु पन अत्थि। तस्मा एवमेत्थ योजना वेदितब्बा – इमिना पुञ्ञकम्मेन च विभङ्गवण्णनाय कतेन इमिना पुञ्ञकम्मेन च अञ्ञेन पुञ्ञकम्मेन च। चसद्दो हि अवुत्तसम्पिण्डनत्थो। सत्ता सब्बे सत्ता सब्बासवपहं सब्बेसं आसवानं विघातकं मग्गं अरहत्तमग्गं ससन्ताने अत्तनो नियकज्झत्ते उप्पादेत्वा जनेत्वा निब्बुतिं खन्धपरिनिब्बानं ञाणालोचनेन पस्सन्तूति।
इति समन्तपासादिकाय विनयसंवण्णनाय
भिक्खुनिविभङ्गवण्णनाय
योजना समत्ता।
जादिलञ्छितनामेन, नेकानं वाचितो मया।
भिक्खुनीनं विभङ्गस्स, समत्तो योजनानयोति॥
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥