॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटके
पाचित्यादियोजना
पाचित्तिययोजना
महाकारुणिकं नाथं, अभिनत्वा समासतो।
पाचित्यादिवण्णनाय, करिस्सामत्थयोजनं॥
५. पाचित्तियकण्डम्
१. मुसावादसिक्खापद-अत्थयोजना
खुद्दकानन्ति सुखुमापत्तिपकासकत्ता अप्पकानं, गणनतो वा पचुरत्ता बहुकानम्। येसं सिक्खापदानन्ति सम्बन्धो। ‘‘येस’’न्ति पदं ‘‘सङ्गहो’’ति पदे साम्यत्थछट्ठी। सङ्गहीयते सङ्गहो । ‘‘नवहि वग्गेही’’तिपदं ‘‘सङ्गहो, सुप्पतिट्ठितो’’ति पदद्वये करणम्। दानीति कालवाचको सत्तम्यन्तनिपातो इदानि-परियायो, इमस्मिं कालेति अत्थो। तेसन्ति खुद्दकानं, अयं वण्णनाति सम्बन्धो। भवतीति एत्थ ति-सद्दो एकंसत्थे अनागतकालिको होति ‘‘निरयं नून गच्छामि, एत्थ मे नत्थि संसयो’’तिआदीसु (जा॰ २.२२.३३१) विय। किञ्चापेत्थ हि यथा एकंसवाचको नूनसद्दो अत्थि, न एवं ‘‘भवती’’ति पदे, अत्थतो पन अयं वण्णना नून भविस्सतीति अत्थो गहेतब्बो। अथ वा अवस्सम्भावियत्थे अनागतकालवाचको होति ‘‘धुवं बुद्धो भवामह’’न्तिआदीसु (बु॰ वं॰ २.१०९-११४) विय। कामञ्हेत्थ यथा अवस्सम्भावियत्थवाचको धुवसद्दो अत्थि, न एवं ‘‘भवती’’ति पदे, अत्थतो पन धुवं भविस्सति अयं वण्णनाति अत्थो गहेतब्बोति दट्ठब्बम्।
१. ‘‘तत्था’’ति पदं ‘‘मुसावादवग्गस्सा’’ति पदे निद्धारणसमुदायो, तेसु नवसु वग्गेसूति अत्थो। पठमसिक्खापदेति वा, तेसु खुद्दकेसु सिक्खापदेसूति अत्थो। सक्यानं पुत्तोति भगिनीहि संवासकरणतो लोकमरियादं छिन्दितुं, जातिसम्भेदतो वा रक्खितुं सक्कुणन्तीति सक्या। साकवनसण्डे नगरं मापेन्तीति वा सक्या, पुब्बराजानो। तेसं वंसे भूतत्ता एतरहिपि राजानो सक्या नाम, तेसं पुत्तोति अत्थो। ‘‘बुद्धकाले’’ति पदं ‘‘पब्बजिंसू’’ति पदे आधारो। सक्यकुलतो निक्खमित्वाति सम्बन्धो। ‘‘वादक्खित्तो’’त्यादिना वादेन खित्तो, वादम्हि वाति अत्थं दस्सेति। यत्र यत्राति यस्सं यस्सं दिट्ठियं पवत्ततीति सम्बन्धो। अवजानित्वाति पटिस्सवेन वियोगं कत्वा। अवसद्दो हि वियोगत्थवाचको। ‘‘अपजानित्वा’’तिपि पाठो, पटिञ्ञातं अपनीतं कत्वाति अत्थो। दोसन्ति अयुत्तिदोसं, सल्लक्खेन्तो हुत्वाति सम्बन्धो। कथेन्तो कथेन्तोति अन्तसद्दो मानसद्दकारियो। कथियमानो कथियमानोति हि अत्थो। पटिजानित्वाति पटिञ्ञातं कत्वा। आनिसंसन्ति निद्दोसं गुणम्। पटिपुब्बो चरसद्दो पटिच्छादनत्थोति आह ‘‘पटिचरति पटिच्छादेती’’ति। ‘‘किं पन रूपं निच्चं वा अनिच्चं वा’’ति वुत्ते ‘‘अनिच्च’’न्ति वदति। कस्माति वुत्ते ‘‘जानितब्बतो’’ति वदति। यदि एवं निब्बानम्पि जानितब्बत्ता अनिच्चं नाम सियाति वुत्ते अत्तनो हेतुम्हि दोसं दिस्वा अहं ‘‘जानितब्बतो’’ति हेतुं न वदामि, ‘‘जातिधम्मतो’’ति पन वदामि। तया पन दुस्सुतत्ता एवं वुत्तन्ति वत्वा अञ्ञेनञ्ञं पटिचरति। ‘‘कुरुन्दिय’’न्ति पदं ‘‘वुत्त’’न्ति पदे आधारो। एतस्साति ‘‘रूपं अनिच्चं जानितब्बतो’’ति वचनस्स। तत्राति कुरुन्दियम्। तस्साति पटिजाननावजाननस्स। ‘‘पटिच्छादनत्थ’’न्ति पदं ‘‘भासती’’तिपदे सम्पदानम्। ‘‘महाअट्ठकथाय’’न्तिपदं ‘‘वुत्त’’न्ति पदे आधारो। ‘‘दिवाट्ठानादीसू’’ति पदं उपनेतब्बम्। इदं ‘‘असुकस्मिं नामपदेसे’’ति पदे निद्धारणसमुदायो।
३. सम्मा वदति अनेनाति संवादनं, उजुजातिकचित्तं, न संवादनं विसंवादनं, वञ्चनाधिप्पायवसप्पवत्तं चित्तन्ति दस्सेन्तो आह ‘‘विसंवादनचित्त’’न्ति। ‘‘वाचा’’त्यादिना वचति एतायाति वाचाति अत्थं दस्सेति । हीति दळ्हीकरणजोतकं, तदमिना सच्चन्ति अत्थो। ‘‘वाचायेवा’’ति पदं ‘‘ब्यप्पथो’’ति पदे तुल्यत्थं, ‘‘वुच्चती’’ति पदे कम्मम्। पथसद्दपरत्ता वाचासद्दस्स ब्यादेसो कतो। सुद्धचेतना कथिताति सम्बन्धो। तंसमुट्ठितसद्दसहिताति ताय चेतनाय समुट्ठितेन सद्देन सह पवत्ता चेतना कथिताति योजना।
‘‘एव’’न्ति पदं ‘‘दस्सेत्वा’’ति पदे निदस्सनं, करणं वा। ‘‘दस्सेत्वा’’ति पदं ‘‘दस्सेन्तो आहा’’ति पदद्वये पुब्बकालकिरिया। अन्तेति ‘‘वाचा’’तिआदीनं पञ्चन्नं पदानं अवसाने। ‘‘आहा’’ति एत्थ वत्तमान-तिवचनस्स अकारो पच्चुप्पन्नकालवाचकेन ‘‘इदानी’’ति पदेन योजितत्ता। ‘‘तत्था’’ति पदं ‘‘अत्थो वेदितब्बो’’ति पदे आधारो। एत्थाति ‘‘अदिट्ठं दिट्ठं मे’’तिआदीसु। ‘‘पाळिय’’न्ति पदं ‘‘देसना कता’’ति पदे आधारो। निस्सितविञ्ञाणवसेन अवत्वा निस्सयपसादवसेन ‘‘चक्खुना दिट्ठ’’न्ति वुत्तन्ति आह ‘‘ओळारिकेनेवा’’ति।
४. तस्साति ‘‘तीहाकारेही’’तिआदिवचनस्स। ‘‘अत्थो’’ति पदं ‘‘वेदितब्बो’’ति पदे कम्मम्। हीति विसेसजोतकं, विसेसं कथयिस्सामीति अत्थो। तत्थाति चतुत्थपाराजिके। इधाति इमस्मिं सिक्खापदे।
९. आदीनम्पीति पिसद्दो सम्पिण्डनत्थो।
११. मन्दसद्दो जळत्थवाचकोति आह ‘‘मन्दत्ता जळत्ता’’ति। यो पन अञ्ञं भणतीति सम्बन्धो। ‘‘सामणेरेना’’ति पदं ‘‘वुत्तो’’ति पदे कत्ता। अपिसद्दो पुच्छावाचको, ‘‘पस्सित्था’’ति पदेन योजेतब्बो, अपि पस्सित्थाति अत्थो। ‘‘अदिट्ठं दिट्ठं मे’’तिआदिवचनतो अञ्ञा पूरणकथापि ताव अत्थीति दस्सेन्तो आह ‘‘अञ्ञा पूरणकथा नाम होती’’ति। अप्पताय ऊनस्स अत्थस्स पूरणवसेन पवत्ता कथा पूरणकथा। एसा पूरणकथा नाम काति आह ‘‘एको’’तिआदि। एसा हि गामे अप्पकम्पि तेलं वा पूवखण्डं वा पस्सित्वा वा लभित्वा वा बहुकं कत्वा पूरणवसेन कथितत्ता पूरणकथा नाम। बहुकानि तेलानि वा पूवे वा पस्सन्तोपि लभन्तोपि अप्पकं कत्वा ऊनवसेन कथितत्ता ऊनकथापि अत्थीति सक्का वत्तुम्। अट्ठकथासु पन अवुत्तत्ता वीमंसित्वा गहेतब्बम्। बहुकाय पूरणस्स अत्थस्स ऊनवसेन पवत्ता कथा ऊनकथाति विग्गहो कातब्बोति। पठमम्।
२. ओमसवाद सिक्खापदम्
१२. दुतिये मसधातु विज्झनत्थे पवत्तति ‘‘ओमट्ठं उम्मट्ठ’’न्तिआदीसु (सं॰ नि॰ अट्ठ॰ १.१.२१) वियाति दस्सेन्तो आह ‘‘ओमसन्तीति ओविज्झन्ती’’ति।
१३. ‘‘इदं वत्थु’’न्ति पदं ‘‘आहरी’’ति पदे कम्मम्। नन्दितब्बोति नन्दो वण्णबलादि, सो एतस्सत्थीति नन्दी। विसालानि महन्तानि विसाणानि एतस्सत्थीति विसालो, नन्दी च सो विसालो चेति नन्दिविसालोति वचनत्थं दस्सेति ‘‘नन्दिविसालो नामा’’तिआदिना। सोति नन्दिविसालो, ‘‘आहा’’ति पदे कत्ता। तत्थेवाति युञ्जितट्ठानेयेव। अहेतुकपटिसन्धिकालेपीति पि-सद्दो अनुग्गहत्थवाचको, पगेव द्विहेतुक तिहेतुक पटिसन्धिकालेति अत्थो। ‘‘तेन चा’’ति चकारस्स अवुत्तसम्पिण्डनत्थत्ता ‘‘अत्तनो कम्मेन चा’’ति अत्थं सम्पिण्डेतीति आह ‘‘अत्तनो कम्मेन चा’’ति। अत्तनोति नन्दिविसालस्स।
१५. एत्थाति एतिस्सं पदभाजनियं, ‘‘आहा’’ति पदे आधारो। ‘‘यस्मा’’ति पदं विभजितुकामो’’ति पदे हेतु। अट्ठुप्पत्तियंयेव ‘‘हीनेनापी’’ति वत्वा पदभाजनियं अवुत्तत्ता इदं वुत्तन्ति दट्ठब्बम्। वेणुकारजातीति विलीवकारजाति। नेसादजातीति एत्थ केवट्टजातिपि सङ्गहिता।
पु वुच्चति करीसं, तं कुसति अपनेतीति पुक्कुसो। पुप्फं वुच्चति करीसं, कुसुमं वा, तं छड्डेतीति पुप्फछड्डको।
कुटति छिन्दतीति कोट्ठो, सोयेव कोट्ठको। यकारभकारे एकतो योजेत्वा ‘‘यभा’’ति यो अक्कोसो अत्थि, एसो हीनो नाम अक्कोसोति योजना।
१६. सब्बपदेसूति नामादीसु सब्बपदेसु। एत्थाति इमस्मिं सिक्खापदे। अलिकन्ति असच्चं, मिच्छावाचन्ति सम्बन्धो। योपि वदतीति योजना।
२६. परिहरित्वाति परिमुखं कथनं अपनेत्वा। दवं परिहासं कामेतीति दवकामो, तस्स भावो दवकम्यं, तंयेव दवकम्यता। अनुपसम्पन्नन्ति एत्थ अकारस्स सदिसत्थमग्गहेत्वा अञ्ञत्थोव गहेतब्बोति आह ‘‘ठपेत्वा भिक्खु’’न्तिआदि। यदि हि सदिसत्थो भवेय्य, सामणेरोव अनुपसम्पन्नो नाम सिया सण्ठानेन च पुरिसभावेन च सदिसत्ता, तस्मा अञ्ञत्थोव गहेतब्बोति दट्ठब्बम्। सब्बसत्ताति एत्थ सब्बसद्दो अनवसेसत्थो मनुस्से उपादाय वचनत्थजाननाजाननपकतिकानं सब्बसत्तानम्पि गहितत्ता।
३५. अत्थपुरेक्खारो नामाति वेदितब्बोति सम्बन्धो। सिक्खापदमपेक्खिय नपुंसकलिङ्गवसेन ‘‘किरिय’’न्तिआदि वुत्तम्। आपत्तिमपेक्खिय इत्थिलिङ्गवसेन ‘‘किरिया’’तिआदि वुत्तम्। वज्जकम्मसद्दा सिक्खापदमपेक्खन्तापि आपत्ति, मपेक्खन्तापि नियतनपुंसकलिङ्गत्ता नपुंसकायेव, तस्मा ते द्वे आपत्तिट्ठाने न वुत्ताति दट्ठब्बन्ति। दुतियम्।
३. पेसुञ्ञसिक्खापदम्
३६. ततिये ‘‘जातभण्डनान’’न्ति वत्तब्बे अग्याहितोतिआदीसु विय विसेसनपरनिपातवसेन ‘‘भण्डनजातान’’न्ति वुत्तन्ति आह ‘‘सञ्जातभण्डनान’’न्ति। ‘‘पुब्बभागो’’ति वत्वा तस्स सरूपं दस्सेति ‘‘इमिना च इमिना चा’’तिआदिना। विरुद्धं वदति एतेनाति विवादो, विग्गाहिककथा , तं आपन्नाति विवादापन्ना, तेसम्। पिसति सञ्चुण्णेतीति पिसुणो, पुग्गलो, तस्स इदन्ति पेसुञ्ञं, वचनन्ति अत्थं दस्सेन्तो आह ‘‘पेसुञ्ञन्ति पिसुणवाच’’न्ति।
३७. भिक्खुपेसुञ्ञेति भिक्खूनं सन्तिकं उपसंहटे पेसुञ्ञवचनेति छट्ठीसमासो।
३८. ‘‘दिस्वा’’ति पदं ‘‘भणन्तस्सा’’ति पदे पुब्बकालकिरिया, दस्सनं हुत्वाति अत्थो। ततियम्।
४. पदसोधम्मसिक्खापदम्
४४. चतुत्थे पटिमुखं आदरेन सुणन्तीति पतिस्सा, न पतिस्सा अप्पतिस्साति दस्सेन्तो आह ‘‘अप्पतिस्सवा’’ति।
४५. ‘‘पदसो’’ति एत्थ सो-पच्चयो विच्छत्थवाचकोति आह ‘‘पदं पद’’न्ति। तत्थाति तेसु चतुब्बिधेसु। पदं नाम इध अत्थजोतकं वा विभत्यन्तं वा न होति, अथ खो लोकियेहि लक्खितो गाथाय चतुत्थंसो पादोव अधिप्पेतोति आह ‘‘पदन्ति एको गाथापादो’’ति। अनु पच्छा वुत्तपदत्ता दुतियपादो अनुपदं नाम। अनु सदिसं ब्यञ्जनं अनुब्यञ्जनन्ति अत्थं दस्सेति ‘‘अनुब्यञ्जन’’न्तिआदिना। ब्यञ्जनसद्दो पद-परियायो। यंकिञ्चि पदं अनुब्यञ्जनं नाम न होति, पुरिमपदेन पन सदिसं पच्छिमपदमेव अनुब्यञ्जनं नाम।
वाचेन्तो हुत्वा निट्ठापेतीति योजना। ‘‘एकमेकं पद’’न्ति पदं ‘‘निट्ठापेती’’ति पदे कारितकम्मम्। ‘‘थेरेना’’ति पदं ‘‘वुत्ते’’ति पदे कत्ता, ‘‘एकतो’’ति पदे सहत्थो। सामणेरो अपापुणित्वा भणतीति सम्बन्धो। मत्तमेवाति एत्थ एवसद्दो मत्तसद्दस्स अवधारणत्थं दस्सेति, तेन पकारं पटिक्खिपति। ‘‘अनिच्च’’न्ति च ‘‘अनिच्चा’’ति च द्विन्नं पदानं सतिपि लिङ्गविसेसत्ते अनुब्यञ्जनत्ता आपत्तिमोक्खो नत्थीति आह ‘‘अनुब्यञ्जनगणनाय पाचित्तिया’’ति।
ब्रह्मजालादीनीति एत्थ आदिसद्देन सामञ्ञफलसुत्तादीनि दीघसुत्तानि (दी॰ नि॰ १.१५० आदयो) सङ्गहितानि। चसद्देन ओघतरणसुत्तादीनि संयुत्तसुत्तानि (सं॰ नि॰ १.१) च चित्तपरियादानसुत्तादीनि अङ्गुत्तरसुत्तानि (अ॰ नि॰ १.२ आदयो) च सङ्गहितानि। सोति देवताभासितो वेदितब्बोति योजना।
किञ्चापि वदतीति सम्बन्धो। एत्थ च किञ्चापिसद्दो गरहत्थवाचको, पनसद्दो अनुग्गहत्थवाचको। मेण्डकमिलिन्दपञ्हेसूति मेण्डकपञ्हे च मिलिन्दपञ्हे च। यन्ति सुत्तं वुत्तन्ति सम्बन्धो। आरम्मणकथा बुद्धिककथा दण्डककथा ञाणवत्थुकथाति योजेतब्बं पेय्यालवसेन वुत्तत्ता। इमायो पकरणानि नामाति वदन्ति। महापच्चरियादीसु वत्वा परिग्गहितोति योजना। यन्ति सुत्तम्।
४८. तत्राति ‘‘एकतो उद्दिसापेन्तो’’ति वचने। उद्दिसापेन्तीति आचरियं देसापेन्ति बहुकत्तारमपेक्खिय बहुवचनवसेन वुत्तम्। तेहीति उपसम्पन्नानुपसम्पन्नेहि। द्वेपीति उपसम्पन्नो च अनुपसम्पन्नो च।
उपचारन्ति द्वादसहत्थूपचारम्। येसन्ति भिक्खूनम्। पलायनकगन्थन्ति परिवज्जेत्वा गच्छन्तं पकरणम्। सामणेरो गण्हातीति योजना।
ओपातेतीति अवपातेति, गळितापेतीति अत्थो। सुत्तेपीति वेय्याकरणसुत्तेपि। तन्ति येभुय्येन पगुणगन्थम्। परिसङ्कमानन्ति सारज्जमानम्। यं पन वचनं वुत्तन्ति सम्बन्धो। किरियसमुट्ठानत्ताति इमस्स सिक्खापदस्स किरियसमुट्ठानत्ताति। चतुत्थम्।
५. सहसेय्यसिक्खापदम्
४९. पञ्चमे मुट्ठा सति एतेसन्ति मुट्ठस्सती। नत्थि सम्पजानं एतेसन्ति असम्पजाना। भवङ्गोतिण्णकालेति निद्दोक्कमनकाले।
५०. ‘‘पकतिया’’ति पदं ‘‘देन्ती’’ति पदे विसेसनम्। ते भिक्खू देन्तीति सम्बन्धो। ‘‘गारवेना’’ति पदञ्च ‘‘सिक्खाकामताया’’ति पदञ्च ‘‘देन्ती’’ति पदे हेतु। सीसस्स उपधानं उस्सीसं, तस्स करीयते उस्सीसकरणं , तंयेव अत्थो पयोजनं उस्सीसकरणत्थो, तदत्थाय। तत्राति पुरिमवचनापेक्खं, ‘‘सिक्खाकामताया’’ति वचनेति अत्थो। निदस्सनन्ति सेसो। अथ वा सिक्खाकामतायाति पच्चत्ते भुम्मवचनम्। ‘‘इदम्पिस्स होति सीलस्मि’’न्तिआदीसु (दी॰ नि॰ १.१९५ आदयो) विय। इदम्पि सिक्खाकामताय अयं सिक्खाकामता सिक्खाकामभावो होतीति योजना। एस नयो ‘‘तत्रिदं समन्तपासादिकाय समन्तपासादिकत्तस्मि’’न्तिआदीसुपि। भिक्खू खिपन्तीति योजना। तन्ति आयस्मन्तं राहुलम्। अथाति खिपनतो पच्छा। इदन्ति वत्थु। सम्मुञ्चनिकचवरछड्डनकानि सन्धाय वुत्तम्। तेनायस्मता राहुलेन पातितं नु खोति योजना। सो पनायस्मा गच्छतीति सम्बन्धो। अपरिभोगा अञ्ञेसन्ति अञ्ञेहि न परिभुञ्जितब्बा।
५१. हीति सच्चं, यस्मा वा। सयनं सेय्या, कायपसारणकिरिया, सयन्ति एत्थाति सेय्या, मञ्चपीठादि। तदुभयम्पि एकसेसेन वा सामञ्ञनिद्देसेन वा एकतो कत्वा ‘‘सहसेय्य’’न्ति वुत्तन्ति दस्सेन्तो आह ‘‘सेय्या’’तिआदि। तत्थाति द्वीसु सेय्यासु। तस्माति यस्मा द्वे सेय्या दस्सिता, तस्मा। ‘‘सब्बच्छन्ना’’तिआदिना लक्खणं वुत्तन्ति योजना। पाकटवोहारन्ति लोके विदितं वचनम्। दुस्सकुटियन्ति दुस्सेन छादितकुटियम्। अट्ठकथासु यथावुत्ते पञ्चविधच्छदनेयेव गय्हमाने को दोसोति आह ‘‘पञ्चविधच्छदनेयेवा’’तिआदि। यं पन सेनासनं परिक्खित्तन्ति सम्बन्धो। पाकारेन वाति इट्ठकसिलादारुना वा। अञ्ञेन वाति किलञ्जादिना वा। वत्थेनपीति पिसद्दो पगेव इट्ठकादिनाति दस्सेति। यस्साति सेनासनसङ्खाताय सेय्याय। उपरीति वा समन्ततोति वा योजना। एकेन द्वारेन पविसित्वा सब्बपासादस्स वळञ्जितब्बतं सन्धाय वुत्तं ‘‘एकूपचारो’’ति। सतगब्भं वा चतुस्सालं एकूपचारं होतीति सम्बन्धो। तन्ति सेनासनसङ्खातं सेय्यम्।
तत्थाति सेनासनसङ्खातायं सेय्यायम्। सम्बहुला सामणेरा सचे होन्ति, एको भिक्खु सचे होतीति योजना। ‘‘सामणेरा’’ति इदं पच्चासन्नवसेन वुत्तं, उपलक्खणवसेन वा अञ्ञेहिपि सहसेय्यानं आपत्तिसम्भवतो। तेति सामणेरा। सब्बेसन्ति भिक्खूनम्। तस्साति सामणेरस्स। एसेव नयोति एसो एव नयो, न अञ्ञो नयोति अत्थो। अथ वा एसेव नयोति एसो इव नयो, एसो एतादिसो नयो इव अयं नयो दट्ठब्बोति अत्थो।
अपि चाति एकंसेन। एत्थाति इमस्मिं सिक्खापदे। चतुक्कन्ति एकावासएकानुपसम्पन्नं, एकावासनानुपसम्पन्नं, नानावासएकानुपसम्पन्नं, नानावासनानुपसम्पन्नन्ति चतुसमूहं, चतुपरिमाणं वा। योति भिक्खु। हिसद्दो वित्थारजोतको, तं वचनं वित्थारयिस्सामीति अत्थो, वित्थारो मया वुच्चतेति वा। देवसिकन्ति दिवसे दिवसे। णिकपच्चयो हि विच्छत्थवाचको। योपि सहसेय्यं कप्पेति, तस्सापि आपत्तीति योजेतब्बो। तत्राति ‘‘तिरच्छानगतेनापी’’ति वचने।
‘‘अपदानं अहिमच्छा, द्विपदानञ्च कुक्कुटी।
चतुप्पदानं मज्जारी, वत्थु पाराजिकस्सिमा’’ति॥ (पारा॰ अट्ठ॰ १.५५)।
इमं गाथं सन्धाय वुत्तं ‘‘वुत्तनयेनेवा’’ति। तस्माति यस्मा वेदितब्बो, तस्मा। गोधाति कुण्डो। बिळालोति आखुभुजो। मङ्गुसोति नकुलो।
असम्बद्धभित्तिकस्स कतपासादस्साति योजना। तुलाति एत्थ तुला नाम थम्भान, मुपरि दक्खिणुत्तरवित्थारवसेन ठपितो दारुविसेसो थलति थम्भेसु पतिट्ठातीति कत्वा। ता पन हेट्ठिमपरिच्छेदतो तिस्सो, उक्कट्ठपरिच्छेदेन पन पञ्चसत्तनवादयो। नानूपचारे पासादेति सम्बन्धो।
वाळसङ्घाटादीसूति वाळरूपं दस्सेत्वा कतेसु सङ्घाटादीसु। आदिसद्देन तुलं सङ्गण्हाति। एत्थ च सङ्घाटो नाम तुलान, मुपरि पुब्बपच्छिमायामवसेन ठपितो कट्ठविसेसो सम्मा घटेन्ति एत्थ गोपानस्यादयोति कत्वा। ते पन तयो होन्ति। निब्बकोसब्भन्तरेति छदनकोटिअब्भन्तरे। परिमण्डलं वा चतुरस्सं वा सेनासनं होतीति सम्बन्धो। तत्राति तस्मिं सेनासने। अपरिच्छिन्नो गब्भस्स उपचारो एतेसन्ति अपरिच्छिन्नगब्भूपचारा सब्बगब्भा, ते पविसन्तीति अत्थो। निपन्नानं भिक्खूनन्ति योजना। तत्राति तस्मिं पमुखे। पमुखस्स सब्बच्छन्नत्ता, सब्बपरिच्छन्नत्ता च आपत्तिं करोतीति योजना। ननु पमुखे छन्नमेव अत्थि, नो परिच्छन्नन्ति आह ‘‘गब्भपरिक्खेपो’’तिआदि। हीति सच्चम्।
यं पन अन्धकट्ठकथायं वुत्तन्ति सम्बन्धो। जगतीति पथविया च मन्दिरालिन्दवत्थुस्स च नाममेतम्। इध पन मन्दिरालिन्दवत्थुसङ्खाता भूभेदा गहिता। तत्थाति अन्धकट्ठकथायम्। कस्मा पाळिया न समेतीति आह ‘‘दसहत्थुब्बेधापी’’तिआदि। हीति यस्मा। तत्थाति अन्धकट्ठकथायम्। येपि महापासादा होन्तीति योजना। तेसुपीति महापासादेसुपि।
सुधाछदनमण्डपस्साति एत्थ ‘‘सुधा’’ति इदं उपलक्खणवसेन वुत्तं येन केनचि छदनमण्डपस्सापि अधिप्पेतत्ता। मण्डं वुच्चति सूरियरस्मि, तं पाति रक्खति, ततो वा जनन्ति मण्डपम्। ननु एकूपचारं होति पाकारस्स छिद्दत्ताति आह ‘‘न ही’’तिआदि। हीति सच्चं, यस्मा वा। वळञ्जनत्थाय एवाति एवकारो योजेतब्बो। तेनाह ‘‘न वळञ्जनूपच्छेदनत्थाया’’ति। अथ वा ‘‘सद्दन्तरत्थापोहनेन सद्दो अत्थं वदती’’ति (उदा॰ अट्ठ॰ १; दी॰ नि॰ टि॰ १.१; म॰ नि॰ टी॰ १.मूलपरियायसुत्तवण्णना; सं॰ नि॰ टी॰ १.१.ओघतरणसुत्तवण्णना; अ॰ नि॰ टी॰ १.१.रुपादिवग्गवण्णना) वुत्तत्ता ‘‘न वळञ्जनूपच्छेदनत्थाया’’ति वुत्तम्। कवाटन्ति एत्थ द्वारमेव अधिप्पेतं परियायेन वुत्तत्ता, असति च द्वारे कवाटस्साभावतो। संवरणविवरणकाले कवति सद्दं करोतीति कवाटम्।
तत्राति ‘‘एकूपचारत्ता’’ति वचने। यस्साति परवादिनो। अनुयोगो सियाति योजना। इधाति इमस्मिं सहसेय्यसिक्खापदे, वुत्तन्ति सम्बन्धो। तत्थाति पिहितद्वारे गब्भे। सोति परवादी। सब्बच्छन्नत्ता आपत्ति इति वुत्तेति योजना। एसेव नयो ‘‘सब्बपरिच्छन्नता न होती’’ति एत्थापि। पच्चागमिस्सतीति पति आगमिस्सति, पुन आगमिस्सतीति अत्थो।
ब्यञ्जनमत्तेनेवाति ‘‘सब्बच्छन्ना’’तिआदिअक्खरपदमत्तेनेव, न अत्थवसेन। ‘‘एवञ्च सती’’ति इमिना अब्यापितदोसं दस्सेति। ततोति अनापत्तितो, परिहायेय्याति सम्बन्धो। तस्माति यस्मा अनियतेसु वुत्तं, तस्मा। तत्थाति अनियतेसु। इधापीति इमस्मिं सिक्खापदेपि। यं यन्ति सेनासनम्। सब्बत्थाति सब्बेसु सेनासनेसु, सहसेय्यापत्ति होतीति सम्बन्धो।
५३. द्वीसु अट्ठकथावादेसु महाअट्ठकथावादोव युत्तोति सो पच्छा वुत्तो।
इमिनापीति सेनम्बमण्डपेनापि। एतन्ति जगतिया अपरिक्खित्ततम्। यथाति यंसद्दत्थो ततियन्तनिपातो, येन सेनम्बमण्डपेनाति अत्थोति। पञ्चमम्।
६. दुतियसहसेय्यसिक्खापदम्
५५. छट्ठे आगन्तुका वसन्ति एत्थाति आवसथो, आवसथो च सो अगारञ्चेति आवसथागारन्ति दस्सेन्तो आह ‘‘आगन्तुकानं वसनागार’’न्ति। मनुस्सानं सन्तिका वचनं सुत्वाति वचनसेसो योजेतब्बो। साटकन्ति उत्तरसाटकं, निवत्थवत्थन्तिपि वदन्ति। अच्चागम्माति त्वापच्चयन्तपदस्स सम्बन्धं दस्सेतुमाह ‘‘पवत्तो’’ति। यथा ओमसवादसिक्खापदे अक्कोसेतुकामताय खत्तियं ‘‘चण्डालो’’ति वदतो अलिकं भणतोपि मुसावादसिक्खापदेन अनापत्ति, ओमसवादसिक्खापदेनेव आपत्ति, एवमिधापि मातुगामेन सह सयतो पठमसहसेय्यसिक्खापदेन अनापत्ति, इमिनाव आपत्तीति दट्ठब्बन्ति। छट्ठम्।
७. धम्मदेसनासिक्खापदम्
६०. सत्तमे महाद्वारेति बहि ठिते महाद्वारे। आगम्म, पविसित्वा वा वसनट्ठानत्ता ओवरको आवसथो नामाति आह ‘‘ओवरकद्वारे’’ति। सुनिग्गतेनाति सुट्ठु बहि निक्खमित्वा गतेन सद्देन। ‘‘अञ्ञातु’’न्ति पदस्स ‘‘न ञातु’’न्ति अत्थं पटिक्खिपन्तो आह ‘‘आजानितु’’न्ति। इमिना नकारविकारो अइति निपातो न होति, आइति उपसग्गोति पन दस्सेति। ‘‘विञ्ञुना पुरिसेना’’ति एत्तकमेव अवत्वा ‘‘पुरिसविग्गहेना’’ति वदन्तो मनुस्सपुरिसविग्गहं गहेत्वा ठितेन यक्खेन पेतेन तिरच्छानगतेन सद्धिं ठिताय मातुगामस्स देसेतुं न वट्टतीति दस्सेति। न यक्खेनाति यक्खेन सद्धिं ठिताय मातुगामस्स देसेतुं न वट्टतीति योजना। एस नयो ‘‘न पेतेन, न तिरच्छानगतेना’’ति एत्थापि।
६६. छप्पञ्चवाचाहीति एत्थ ‘‘पञ्चा’’ति वाचासिलिट्ठवसेन वुत्तं कस्सचि पयोजनस्साभावा। तत्थाति ‘‘छप्पञ्चवाचाही’’ति पदे। एको गाथापादो एका वाचाति वदन्तो चुण्णिये विभत्यन्तं एकं पदं एका वाचा नामाति दस्सेति, अत्थजोतकपदं वा वाक्यपदं वा न गहेतब्बम्। ‘‘एकं पदं पाळितो, पञ्च अट्ठकथातो’’ति इमिना ‘‘द्वे पदानि पाळितो, चत्तारि अट्ठकथातो’’तिआदिनयोपि गहेतब्बो। छपदानतिक्कमोयेव हि पमाणम्। तस्मिन्ति एत्थ सति विभत्तिविपल्लासे लिङ्गस्सापि विपल्लासो होति ‘‘तस्मि’’न्ति पुल्लिङ्गेन वुत्तत्ता। सति च विभत्तिविपल्लासे ‘‘तस्सा’’ति इत्थिलिङ्गभावेन पवत्ता। ‘‘मातुगामस्सा’’ति नियतपुल्लिङ्गापेक्खनस्स असम्भवतो अत्थवसेन ‘‘एकिस्सा’’ति इत्थिलिङ्गभावेन वुत्तम्। इमिना भेदलिङ्गनिस्सितो विसेसनविसेस्योपि अत्थीति दस्सेति। तुम्हाकन्ति निद्धारणसमुदायो। ‘‘सुणाथा’’ति अवत्वा आभोगोपि वट्टतीति आह ‘‘पठम’’न्तिआदि। पठमन्ति च पठममेव। तेन वुत्तं ‘‘न पच्छा’’ति। पुट्ठो हुत्वा भिक्खु कथेतीति योजनाति। सत्तमम्।
८. भूतारोचनसिक्खापदम्
६७. अट्ठमे तत्थाति चतुत्थपाराजिकसिक्खापदे। इधाति भूतारोचनसिक्खापदे। हीति सच्चं, यस्मा वा। पयुत्तवाचाति पच्चयेहि युत्ता वाचा। तथाति ततो गुणारोचनकारणा, अरिया सादियिंसूति योजना।
यतसद्दानं निच्चसम्बन्धत्ता वुत्तं ‘‘ये’’तिआदि। सब्बेपीति पुथुज्जनारियापि। भूतन्ति विज्जमानम्। कस्मा सब्बेपि पटिजानिंसु, ननु अरियेहि अत्तनो गुणानं अनारोचितत्ता न पटिजानितब्बन्ति आह ‘‘अरियानम्पी’’तिआदि। हीति सच्चं, यस्मा वा। अरियानम्पि अब्भन्तरे उत्तरिमनुस्सधम्मो यस्मा भूतो होति, तस्मा सब्बेपि ‘‘भूतं भगवा’’ति पटिजानिंसूति योजना। यस्मा भासितो विय होति, तस्माति योजना। अरिया पटिजानिंसूति सम्बन्धो। अनादीनवदस्सिनोति दोसस्स अदस्सनधम्मा। तेहीति अरियेहि, भासितोति सम्बन्धो। यं पिण्डपातं उप्पादेसुन्ति योजना। अञ्ञेति पुथुज्जना। सब्बसङ्गाहिकेनेवाति सब्बेसं पुथुज्जनारियानं सङ्गहणे पवत्तेनेव। सिक्खापदविभङ्गेपीति सिक्खापदस्स पदभाजनियेपि। तत्थाति चतुत्थपाराजिके। इधाति इमस्मिं सिक्खापदे।
७७. उत्तरिमनुस्सधम्ममेव सन्धाय वुत्तं, न सुतादिगुणन्ति अत्थो। अन्तरा वाति परिनिब्बानकालतो अञ्ञस्मिं काले वा। अतिकड्ढियमानेनाति अतिनिप्पीळियमानेन। उम्मत्तकस्साति इदं पनाति एत्थ इति-सद्दो आद्यत्थो। तेन ‘‘खित्तचित्तस्सा’’तिआदिं सङ्गण्हाति। दिट्ठिसम्पन्नानन्ति मग्गपञ्ञाय, फलपञ्ञाय च सम्पन्नानम्। अनापत्तीति पाचित्तियापत्तिया अनापत्ति न वत्तब्बा, आपत्तियेव होति, तस्मा ‘‘उम्मत्तकस्स अनापत्ती’’ति न वत्तब्बन्ति अधिप्पायोति। अट्ठमम्।
९. दुट्ठुल्लारोचनसिक्खापदम्
७८. नवमे तत्राति तस्सं ‘‘दुट्ठुल्ला नामा’’तिआदिपाळियं, तासु वा पाळिअट्ठकथासु। विचारणाति वीमंसना। उपसम्पन्नसद्देति उपसम्पन्नसद्दत्थभावे । एत्थ हि सद्दे वुच्चमाने अविनाभावतो सद्देन अत्थोपि वुत्तो, विनापि भावपच्चयेन भावत्थस्स ञातब्बत्ता भावोपि गहेतब्बो, तस्मा वुत्तं ‘‘उपसम्पन्नसद्दत्थभावे’’ति। एसेव नयो ‘‘दुट्ठुल्लसद्दे’’ति एत्थापि। एतं परिमाणं यस्साति एतं, ‘‘तेरस सङ्घादिसेसा’’ति वचनम्। एतं एव वत्तब्बं, न ‘‘चत्तारि च पाराजिकानी’’ति इदन्ति अत्थो। तत्थाति पाळियम्। कस्सचि विमति भवेय्य, किं भवेय्याति योजना। आपत्तिं आरोचेन्तेन अक्कोसन्तस्स समानत्ता वुत्तं ‘‘एवं सती’’तिआदि। पाचित्तियमेव चाति चसद्दो ब्यतिरेकत्थो, न दुक्कटं आपज्जतीति अत्थो। हीति सच्चम्। एतन्ति पाचित्तियापज्जनतं, ‘‘असुद्धो होति…पे॰… ओमसवादस्सा’’ति वचनं वा, वुत्तन्ति सम्बन्धो। एत्थाति पाळियम्। अट्ठकथाचरियावेति एत्थ एवकारो अट्ठानयोगो, पमाणन्ति एत्थ योजेतब्बो, कारणमेवाति अत्थो। तेन वुत्तं ‘‘न अञ्ञा विचारणा’’ति। अथ वा अञ्ञाति साम्यत्थे पच्चत्तवचनमेतं, न अञ्ञेसं विचारणा पमाणन्ति अत्थो। एवञ्हि सति एवकारो ठानयोगोव। पुब्बेपि चाति गन्थारम्भकालेपि च।
एतन्ति अट्ठकथाचरियानं पमाणतम्। संवरत्थाय एव, अनापज्जनत्थाय एव च अनुञ्ञातन्ति योजना। तेनाह ‘‘न तस्स’’त्यादि। तस्माति यस्मा भिक्खुभावो नाम न अत्थि, तस्मा सुवुत्तमेवाति सम्बन्धो।
८०. साति भिक्खुसम्मुति, सङ्घेन कातब्बाति योजना। कत्थचीति किस्मिञ्चि ठाने। इधाति इमस्मिं सिक्खापदे। ‘‘वुत्तत्ता’’ति पदं ‘‘कातब्बा’’ति पदे हेतु। एसाति एसो भिक्खु। हितेसितायाति हितस्स एसिताय, अत्थस्स इच्छतायाति अत्थो।
८२. सेसानीति आदिम्हि पञ्चसिक्खापदतो सेसानि उपरि पञ्च सिक्खापदानि। अस्साति अनुपसम्पन्नस्स। घटेत्वाति सम्बन्धं कत्वाति। नवमम्।
१०. पथवीखणनसिक्खापदम्
८६. दसमे भगवा दस्सेतीति योजना। एत्थाति पथवियम्। तत्थाति तेसु पासाणादीसु। मुट्ठिप्पमाणतोति खटकपमाणतो। साति अदड्ढपथवी। हत्थिकुच्छियन्ति एवंनामके ठाने। एकपच्छिपूरं पथविन्ति सम्बन्धो। तेसंयेवाति अप्पपंसुअप्पमत्तिकापदानं एव। हीति सच्चं, यस्मा वा। एतन्ति येभुय्येनपासाणादिपञ्चकम्। तन्ति कुसीतम्। आणापेत्वाति एत्थ ‘‘आण पेसने’’ति धातुपाठेसु वुत्तत्ता आणधातुयेव पेसनसङ्खातं हेत्वत्थं वदति, न णापेपच्चयो, सो पन धात्वत्थेयेव वत्तति। न हि तस्स विसुं वुत्तो अभिधेय्यो अत्थि धात्वत्थतो अञ्ञस्स अभिधेय्यस्साभावा। तावाति पठमं पाळिमुत्तकविनिच्छयस्स, ततो वा।
पोक्खरं पदुमं नेतीति पोक्खरणी। ‘‘सोधेन्तेही’’ति पदं ‘‘उस्सिञ्चितुं अपनेतु’’न्ति पदेसु भावकत्ता। योति ‘‘तनुकद्दमो’’ति पदेन योजेतब्बो। यो तनुकद्दमोति हि अत्थो। कुटेहीति घटेहि। उस्सिञ्चितुन्ति उक्खिपित्वा, उद्धरित्वा वा सिञ्चितुम्। तत्राति सुक्खकद्दमे, ‘‘यो’’ति पदे अवयवीआधारो। योति सुक्खकद्दमो।
तटन्ति कूलम्। उदकसामन्ताति उदकस्स समीपे। ओमकचतुमासन्ति चतुमासतो ऊनकम्। ओवट्ठन्ति देवेन ओवस्सितं होति सचेति योजना। पततीति तटं पतति। उदकेयेवाति पकतिउदकेयेव। उदकस्साति वस्सोदकस्स। तत्थाति पासाणपिट्ठियम्। पठममेवाति सोण्डिखणनतो पठमं एव। उदके परियादिण्णेति उदके सुक्खे। पच्छाति उदकपूरतो पच्छा। तत्थाति सोण्डियम्। उदकेयेवाति मूलउदकेयेव। उदकन्ति आगन्तुकउदकम्। अल्लीयतीति पिट्ठिपासाणे लग्गति। तम्पीति सुखुमरजम्पि। अकतपब्भारेति वळञ्जेन अकते पब्भारे। उपचिकाहि वमीयति, घरगोळिकादयो वा सत्ते वमतीति वम्मिको।
गावीनं खुरो कण्टकसदिसत्ता गोकण्टको नाम, तेन छिन्नो कद्दमो ‘‘गोकण्टको’’ति वुच्चति। अच्छदनं वा विनट्ठच्छदनं वा पुराणसेनासनं होतीति योजना। ततोति पुराणसेनासनतो, गण्हितुं वट्टतीति सम्बन्धो। अवसेसन्ति विनट्ठच्छदनतो। अवसेसं इट्ठकं गण्हामि इति सञ्ञायाति योजेतब्बो। तेनाति इट्ठकादिना। या याति मत्तिका। अतिन्ताति अनल्ला, अकिलिन्नाति अत्थो।
तस्मिन्ति मत्तिकापुञ्जे। सब्बोति सकलो मत्तिकापुञ्जो। अस्साति मत्तिकापुञ्जस्स। ‘‘कप्पियकारकेही’’ति पदं ‘‘अपनामेत्वा’’ति पदे कारितकम्मम्। कस्मा वट्टतीति आह ‘‘उदकेना’’तिआदि। हीति सच्चं, यस्मा वा।
तत्थाति मत्तिकापाकारे। अञ्ञम्पीति मण्डपथम्भतो अञ्ञम्पि। तेन अपदेसेनाति तेन पासाणादिपवट्टनलेसेन।
पस्सावधारायाति मुत्तसोताय। कत्तरयट्ठियाति कत्तरदण्डेन। एत्थ हि कत्तरयति अङ्गपच्चङ्गानं सिथिलभावेन सिथिलो हुत्वा भवतीति कत्वा कत्तरो वुच्चति जिण्णमनुस्सो, तेन एकन्ततो गहेतब्बत्ता कत्तरेन गहिता यट्ठि, कत्तरस्स यट्ठीति वा कत्वा कत्तरयट्ठि वुच्चति कत्तरदण्डो। दन्तजपठमक्खरेन सज्झायितब्बो। वीरियसम्पग्गहणत्थन्ति वीरियस्स सुट्ठु पग्गण्हनत्थं, वीरियस्स उक्खिपनत्थन्ति अत्थो। केचि भिक्खूति योजना।
८७. तत्रापीति इट्ठककपालादीसुपि। हीति सच्चम्। तेसं अनुपादानत्ताति तेसं इट्ठकादीनं अग्गिस्स अनिन्धनत्ता। हीति सच्चं, यस्मावा। तानीति इट्ठकादीनि। अविसयत्ताति आपत्तिया अनोकासत्ता। तिणुक्कन्ति तिणमयं उक्कम्। तत्थेवाति महापच्चरियं एव। अरीयति अग्गिनिप्फादनत्थं घंसीयति एत्थाति अरणी, हेट्ठा निमन्थनीयदारु। सह धनुना एति पवत्ततीति सहितो, उपरि निमन्थनदारु। अरणी च सहितो च अरणीसहितो, तेन अग्गिं निब्बत्तेत्वाति योजना। यथा करियमाने न डय्हति, तथा करोहीति सम्बन्धो।
८८. आवाटं जानाति आवाटं कातुं, खणितुं वा जानाहीति अत्थो। ‘‘एवं महामत्तिकं जान, थुसमत्तिकं जाना’’ति एत्थापि यथालाभं सम्पदानवाचकपदं अज्झाहरित्वा योजना कातब्बा। साति पथवी। तेनाति पवट्टनादिनाति। दसमम्।
मुसावादवग्गो पठमो।
२. भूतगामवग्गो
१. भूतगामसिक्खापद-अत्थयोजना
८९. दुतियवग्गस्स पठमे तस्साति देवताय। उक्खित्तं फरसुन्ति उद्धं खित्तं कुठारिम्। निग्गहेतुन्ति सण्ठातुं, निवत्तेतुं वा। चक्खुविसयातीतेति पसादचक्खुस्स गोचरातिक्कन्ते। महाराजसन्तिकाति वेस्सवणमहाराजस्स सन्तिका। थनमूलेयेवाति थनसमीपेयेव। हिमवन्तेति हिमउग्गिरणे वने, हिमयुत्ते वा। तत्थाति हिमवन्ते, देवतासन्निपाते वा। रुक्खधम्मोति रुक्खसभावो। रुक्खधम्मो च नाम छेदनभेदनादीसु रुक्खानं अचेतनत्ता कोपस्स अकरणं, तस्मिं रुक्खधम्मे ठिता देवता रुक्खधम्मे ठिता नाम, छेदनभेदनादीसु रुक्खस्स विय रुक्खट्ठकदेवताय अकोपनं रुक्खधम्मे ठिता नामाति अधिप्पायो। तत्थाति तासु सन्निपातदेवतासु। इतीति इमस्स अलभनस्स, इमस्मिं अलभने वा, आदीनवन्ति सम्बन्धो। भगवतो चाति च-सद्दो ‘‘पुब्बचरित’’न्ति एत्थ योजेतब्बो। इमञ्च आदीनवं अद्दस, भगवतो पुब्बचरितञ्च अनुस्सरीति वाक्यसम्पिण्डनवसेन योजना कातब्बा। तेनाति दस्सनानुस्सरणकारणेन। अस्साति देवताय। संविज्जति पिता अस्साति सपितिको, पुत्तो। (तावाति अतिविय, पटिसञ्चिक्खन्तियाति सम्बन्धो) ‘‘मरियादं बन्धिस्सती’’ति वत्वा तस्स अत्थं दस्सेन्तो आह ‘‘सिक्खापदं पञ्ञपेस्सती’’ति। इति पटिसञ्चिक्खन्तिया अस्सा देवताय एतदहोसीति योजना।
योति यो कोचि जनो। वेति एकन्तेन। उप्पतितन्ति उप्पज्जनवसेन अत्तनो उपरि पतितम्। भन्तन्ति भमन्तं धावन्तं, वारयेति निवारेय्य निग्गण्हेय्याति अत्थो। तन्ति जनम्। अयं पनेत्थ योजना – सारथि भन्तं रथं वारये इव, तथा यो वे उप्पतितं कोधं वारये, तं अहं सारथिं इति ब्रूमि। इतरो कोधनिवारकतो अञ्ञो राजउपराजादीनं सारथिभूतो जनो रस्मिग्गाहो रज्जुग्गाहो नामाति।
दुतियगाथाय वेज्जो विसटं वित्थतं सप्पविसं सप्पस्स आसीविसस्स विसं गरळं ओसधेहि भेसज्जेन, मन्तेन च विनेति इव, तथा यो भिक्खवे उप्पतितं कोधं मेत्ताय विनेति, सो भिक्खु उरगो भुजगो पुराणं पुरे भवं जिण्णं पुराणत्ता जिण्णं तचं जहाति इव, तथा ओरपारं अपारसङ्खातं पञ्चोरम्भागियसंयोजनं जहातीति योजना कातब्बा।
तत्राति द्वीसु गाथासु। वत्थु पन विनये आरूळ्हन्ति योजना। अथाति पच्छा। यस्स देवपुत्तस्साति येन देवपुत्तेन। परिग्गहोति परिच्छिन्दित्वा गहितो। सोति देवपुत्तो। ततोति उपगमनतो। यदा होति, तदाति योजना। महेसक्खदेवतासूति महापरिवारासु देवतासु, महातेजासु वा। पटिक्कमन्तीति अपेन्ति। देवता यम्पि पञ्हं पुच्छन्तीति योजना। तत्थेवाति अत्तनो वसनट्ठानेयेव। उपट्ठानन्ति उपट्ठानत्थाय, सम्पदानत्थे चेतं उपयोगवचनम्। अथ वा उपगन्त्वा तिट्ठति एत्थाति उपट्ठानं, भगवतो समीपट्ठानं, तं आगन्त्वाति अत्थो। नन्ति तं, अयमेव वा पाठो।
९०. ‘‘भवन्ती’’ति इमिना विरूळ्हे मूले नीलभावं आपज्जित्वा वड्ढमानके तरुणरुक्खगच्छादिके दस्सेति। ‘‘अहुवत्थु’’न्ति इमिना पन वड्ढित्वा ठिते महन्तरुक्खगच्छादिके दस्सेति। ‘‘अहुवत्थु’’न्ति च हिय्यत्तनिसङ्खाताय त्थुं-विभत्तिया हू-धातुस्स ऊकारस्स उवादेसो होति। पोत्थकेसु पन ‘‘अहुवती’’ति पाठो दिस्सति, सो अपाठोति दट्ठब्बो। ‘‘जायन्ती’’ति इमिना भू-धातुस्स सत्तत्थभावं दस्सेति , ‘‘वड्ढन्ती’’ति इमिना वड्ढनत्थभावम्। एतन्ति ‘‘भूतगामो’’ति नामम्। पीयते यथाकामं परिभुञ्जीयते, पातब्बं परिभुञ्जितब्बन्ति वा पातब्यं, पासद्दो यथाकामपरिभुञ्जनत्थो। तेनाह – ‘‘छेदनभेदनादीहि यथारुचि परिभुञ्जितब्बताति अत्थो’’ति।
९१. ‘‘इदानी’’ति पदं ‘‘आहा’’ति पदे कालसत्तमी। यस्मिन्ति बीजे। तन्ति बीजम्। पञ्च बीजजातानीति एत्थ जातसद्दस्स तब्भावत्थतं सन्धाय अट्ठकथासु एवं वुत्तम्। तब्भावत्थस्स ‘‘मूले जायन्ती’’ति इमाय पाळिया असंसन्दनतं सन्धाय वुत्तं सङ्गहकारेन ‘‘न समेन्ती’’ति। अट्ठकथाचरियानं मतेन सति जातसद्दस्स तब्भावत्थभावे ‘‘मूले जायन्ती’’तिआदीसु मूले मूलानि जायन्तीति दोसो भवेय्याति मनसि कत्वा आह ‘‘न ही’’तिआदि। हीति सच्चं, यस्मा वा। तानीति रुक्खादीनि। तस्साति ‘‘भूतगामो नाम पञ्च बीजजातानी’’ति पदस्स। एतन्ति ‘‘बीजजातानी’’ति नामम्। बीजेसु जातानि बीजजातानीति वुत्ते ‘‘मूले जायन्ती’’तिआदिना समेति। एतेनाति ‘‘बीजतो’’तिआदिना सङ्गहोति सम्बन्धो।
‘‘येही’’ति पदं ‘‘जातत्ता’’ति पदे अपादानं, हेतु वा ‘‘वुत्तानी’’ति पदे करणं, कत्ता वा। तेसन्ति बीजानम्। रुक्खादीनं विरुहनं जनेतीति बीजम्। ‘‘बीजतो’’तिआदिना कारियोपचारेन कारणस्स दस्सितत्ता कारणूपचारं पदीपेति। अञ्ञानिपि यानि वा पन गच्छवल्लिरुक्खादीनि अत्थि संविज्जन्ति, तानि गच्छवल्लिरुक्खादीनि जायन्ति सञ्जायन्तीति योजना। तानीति गच्छवल्लिरुक्खादीनि । तञ्च मूलं, पाळियं वुत्तहलिद्दादि च अत्थि, सब्बम्पि एतं मूलबीजं नामाति सम्बन्धो। एत्थाति बीजेसु, खन्धबीजेसु वा।
९२. सञ्ञावसेनाति ‘‘बीज’’न्ति सञ्ञावसेन। ‘‘तत्था’’ति पदं ‘‘वेदितब्बो’’ति पदे आधारो। ‘‘यथा’’तिआदिना कारणोपचारेन कारियस्स वुत्तत्ता फलूपचारं दस्सेति। यं बीजं वुत्तं, तं दुक्कटवत्थूति योजना। यदेतं आदिपदन्ति योजेतब्बम्। तेनाति आदिपदेन। रवीयति भगवता कथीयतीति रुतं, पाळि, तस्स अनुरूपं यथारुतं, पाळिअनतिक्कन्तन्ति अत्थो।
एत्थाति ‘‘बीजे बीजसञ्ञी’’तिआदिपदे, इमस्मिं सिक्खापदे वा। उदके ठाति पवत्ततीति उदकट्ठो, एवं थलट्ठोपि। तत्थाति उदकट्ठथलट्ठेसु। सासपस्स मत्तं पमाणं अस्स सेवालस्साति सासपमत्तिको। तिलस्स बीजपमाणं अस्स सेवालस्साति तिलबीजको। पमाणत्थे को। आदिसद्देन सङ्खपणकादयो सेवाले सङ्गण्हाति। तत्थ तिलबीजपमाणो जलसण्ठितो नीलादिवण्णयुत्तो सेवालो तिलबीजं नाम, सपत्तो अप्पकण्डो उक्खलिपिधानादिपमाणो समूलो एको सेवालविसेसो सङ्खो नाम, भमरसण्ठानो नीलवण्णो एको सेवालविसेसो पणको नाम। उदकं सेवतीति सेवालो। तत्थाति सेवालेसु। योति सेवालो। पतिट्ठितं सेवालन्ति सम्बन्धो। यत्थ कत्थचीति मूले वा नळे वा पत्ते वा। उद्धरित्वाति उप्पाटेत्वा। ‘‘हत्थेही’’ति पदं ‘‘वियूहित्वा’’ति पदे करणम्। हीति सच्चं, यस्मा वा। तस्साति सेवालस्स। एत्तावताति इतो चितो च वियूहनमत्तेन। यो सेवालो निक्खमति, तं सेवालन्ति योजना। परिस्सावनन्तरेनाति परिस्सावनछिद्देन। उप्पलानि अस्मिं गच्छेति उप्पलिनी। पदुमानि अस्मिं गच्छेति पदुमिनी, इनो, इत्थिलिङ्गजोतको ई। तत्थेवाति उदकेयेव। तानीति वल्लीतिणानि। हीति सच्चं, यस्मा वा। अनन्तकोति सासपमत्तिको सेवालो। सो हि नत्थि अत्ततो अन्तो लामको सेवालो एतस्साति कत्वा ‘‘अनन्तको’’ति वुच्चति। अत्तनायेव हि सुखुमो, ततो सुखुमो सेवालो नत्थीति अधिप्पायो। तत्थाति दुक्कटवत्थुभावे। तम्पीति ‘‘सम्पुण्णभूतगामं न होती’’ति वचनम्पि। पिसद्दो महापच्चरिआदिअट्ठकथाचरियानं वचनापेक्खो। हीति सच्चं, यस्मा वा। न आगतो, तस्मा न समेतीति योजना। अथाति तस्मिं अनागते। एतन्ति अनन्तकसेवालादिम्। गच्छिस्सतीति वदेय्याति सम्बन्धो। तम्पीति ‘‘गच्छिस्सती’’ति वचनम्पि। पिसद्दो पुरिमट्ठकथाचरियानं वचनापेक्खो।
अभूतगाममूलत्ता तादिसस्स बीजगामस्साति एत्थ बीजगामो तिविधो होति – यो सयं भूतगामतो हुत्वा अञ्ञम्पि भूतगामं जनेति, अम्बट्ठिआदिको। यो पन सयं भूतगामतो हुत्वा अञ्ञं पन भूतगामं न जनेति, तालनाळिकेरादिखाणु। यो पन सयम्पि भूतगामतो अहुत्वा अञ्ञम्पि भूतगामं न जनेति। पानीयघटादीनं बहि सेवालोति। भूतगामो पन चतुब्बिधो होति – यो सयं बीजगामतो हुत्वा अञ्ञम्पि बीजगामं जनेति, एतरहि अम्बरुक्खादिको। यो पन सयं बीजगामतो अहुत्वाव अञ्ञं बीजगामं जनेति, आदिकप्पकाले अम्बरुक्खादिको। यो पन सयं बीजगामतो हुत्वा अञ्ञं पन बीजगामं न जनेति, नीलवण्णो फलितकदलीरुक्खादिको। यो पन सयम्पि बीजगामतो अहुत्वा अञ्ञम्पि बीजगामं न जनेति, इध वुत्तो अनन्तकसेवालादिकोति। तत्थ चतुत्थं भूतगामं सन्धाय वुत्तं ‘‘अभूतगाममूलकत्ता तादिसस्स बीजस्सा’’ति। अयं पन ततियबीजगामस्स च चतुत्थभूतगामस्स च विसेसो – ततियबीजगामे मूलपण्णानि न पञ्ञायन्ति, चतुत्थभूतगामे तानि पञ्ञायन्तीति। मूलपण्णानं अपञ्ञायनत्ता बीजगामोति वुत्तो, तेसं पञ्ञायनत्ता भूतगामोति वुत्तो। इतरथा हि विरोधो भवेय्याति। अत्तनो वादे पाचित्तियभावतो गरुकं, महापच्चरिआदीनं वादे दुक्कटमत्तभावतो लहुकम्। एतन्ति ठानम्।
एवं उदकट्ठं दस्सेत्वा थलट्ठं दस्सेन्तो आह ‘‘थलट्ठे’’तिआदि। थलट्ठे विनिच्छयो एवं वेदितब्बोति योजना। तत्थाति हरितखाणूसु। उद्धं वड्ढतीति नवसाखानिग्गमनेन छिन्नतो उपरि वड्ढति। सोति खाणु। फलिताय कदलिया खाणु बीजगामेन सङ्गहितोति योजना। फलं सञ्जातं एतिस्साति फलिता। तथाति ‘‘भूतगामेनेव सङ्गहिता’’ति पदानि आकड्ढति। यदाति यस्मिं काले। रतनप्पमाणापीति हत्थप्पमाणापि। अथाति अपादानत्थो, ततो रासिकरणतो अञ्ञन्ति अत्थो। भूमियं निखणन्तीति सम्बन्धो। ‘‘मूलेसु चेव पण्णेसु चा’’ति एत्थ चसद्दो समुच्चयत्थोव, न विकप्पत्थोति आह ‘‘मूलमत्तेसु पना’’तिआदि।
बीजानीति मूलादिबीजानि। ठपितानि होन्तीति सम्बन्धो। ‘‘उपरी’’ति पदेन हेट्ठा मूलानि चाति अत्थं नयेन ञापेति। न अङ्कुरे निग्गतमत्तेयेव , अथ खो हरिते नीलपण्णवण्णे जातेयेव भूतगामसङ्गहो कातब्बोति आह ‘‘हरिते’’तिआदि। तालट्ठीनं मूलन्ति सम्बन्धो। दन्तसूचि वियाति हत्थिदन्तसूचि विय। यथा असम्पुण्णभूतगामो ततियो कोट्ठासो न आगतो, न एवं अमूलकभूतगामो। सो पन आगतोयेवाति आह ‘‘अमूलकभूतगामे’’ति। अमूलिकलता विय अमूलकभूतगामे सङ्गहं गच्छतीति अत्थो।
वन्दाकाति रुक्खादनी। सा हि सयं रुक्खं निस्साय जायन्तीपि अत्तनो निस्सयानं रुक्खानं अदनत्ता भक्खनत्ता वदीयति थुतीयतीति ‘‘वन्दाका’’ति वुच्चति। अञ्ञा वाति वन्दाकाय अञ्ञा वा। तन्ति वन्दाकादिम्। ततोति रुक्खतो। वनन्ति खुद्दको गच्छो। पगुम्बोति महागच्छो। दण्डकोति रुक्खो दण्डयोगतो। तस्सापीति अमूलिकलतायपि। अयमेव विनिच्छयोति वन्दाकादिकस्स विनिच्छयो विय अयं विनिच्छयो दट्ठब्बोति योजना। ‘‘द्वे तीणि पत्तानी’’ति वुत्तत्ता एकपत्तो सञ्जायन्तोपि अग्गबीजसङ्गहं गच्छतीति अत्थो। ‘‘अनुपसम्पन्नेना’’ति पदं ‘‘लित्तस्सा’’ति पदे कत्ता। निदाघसमयेति गिम्हकाले। अब्बोहारिकोति आपत्तिया अङ्गन्ति न वोहरितब्बो। वोहरितुं न अरहतीति अत्थो। एतन्ति अब्बोहारिकतं, ‘‘सचे…पे॰… पमज्जितब्बा’’ति वचनं वा।
अहिं सप्पं छादेतीति अहिच्छत्तं, तंयेव अहिच्छत्तकम्। यथाकथञ्चि हि ब्युप्पत्ति, रुळ्हिया अत्थविनिच्छयो। तस्माति ततो विकोपनतो। तत्थाति अहिच्छत्तके। हेट्ठा ‘‘उदकपप्पटको’’ति वत्वा इध ‘‘रुक्खपप्पटिकायपी’’ति वुत्तत्ता पप्पटकसद्दो द्विलिङ्गोति दट्ठब्बो। तन्ति पप्पटिकम्। ठितं निय्यासन्ति सम्बन्धो। एवं ‘‘लग्ग’’न्ति एत्थापि। हत्थकुक्कुच्चेनाति हत्थलोलेन। ‘‘छिन्दन्तस्सापी’’ति पदे हेतु।
वासत्थिकेनाति वासं इच्छन्तेन। ‘‘ओचिनापेतब्बा’’ति पदे कत्ता। उप्पाटेन्तेहीति उद्धरन्तेहि। तेसन्ति सामणेरानम्। साखं गहितन्ति सम्बन्धो। ठपितस्स सिङ्गीवेरस्साति योजना।
छिज्जनकन्ति छिज्जनयुत्तं, छिज्जनारहन्ति अत्थो। ‘‘चङ्कमितट्ठानं दस्सेस्सामी’’ति इमिना वत्तसीसेन चङ्कमनं वट्टतीति दस्सेति। ‘‘भिज्जती’’ति इमिना अभिज्जमाने गण्ठिपि कातब्बोति दस्सेति। दारुमक्कटकन्ति मक्कटस्स हत्थो मक्कटो उपचारेन, मक्कटो वियाति मक्कटको, सदिसत्थे को। दारुसङ्खातो मक्कटको दारुमक्कटको। तं आकोटेन्तीति सम्बन्धो। अनियामितत्ताति इमन्ति अनियामितत्ता वचनस्स। इदं महासामञ्ञं, विसेससामञ्ञम्पि वट्टतीति आह ‘‘नामं गहेत्वापी’’तिआदि। सब्बन्ति सब्बं वचनम्।
‘‘इमं जानातिआदीसू’’ति पदं ‘‘एवमत्थो दट्ठब्बो’’ति पदे आधारो। इमं मूलभेसज्जं जानाति इमं मूलभेसज्जं योजितुं जानाति योजना। एत्तावताति ‘‘इमं जाना’’तिआदिवचनमत्तेन। कप्पियन्ति समणवोहारेन, वोहारस्स वा युत्तं अनुरूपम्। एत्थाति ‘‘कप्पियं कातब्ब’’न्ति वचने। निब्बट्टबीजमेवाति फलतो निब्बट्टेत्वा विसुं कतं बीजं एव। तत्थाति सुत्ते। करोन्तेन भिक्खुना कातब्बन्ति योजना। ‘‘कप्पियन्ति वत्वावा’’ति इमिना पठमं कत्वा अग्गिसत्थनखानि उद्धरित्वा पच्छा वत्तुं न वट्टतीति दस्सेति। लोहमयसत्थस्साति अयतम्बादिलोहमयस्स सत्थस्स। तेहीति मनुस्सादीनं नखेहि। तेहीति अस्सादीनं खुरेहि। तेहीति हत्थिनखेहि। येहीति नखेहि। तत्थजातकेहिपीति तस्मिं सत्थे जातकेहिपि, नखेहीति सम्बन्धो।
तत्थाति पुरिमवचनापेक्खम्। ‘‘कप्पियं करोन्तेना’’तिआदिवचनमपेक्खति। ‘‘उच्छुं कप्पियं करिस्सामी’’ति उच्छुमेव विज्झति, पगेव। ‘‘दारुं कप्पियं करिस्सामी’’ति उच्छुं विज्झति, ‘‘दारुं कप्पियं करिस्सामी’’ति दारुमेव वा विज्झति, वट्टति एकाबद्धत्ताति वदन्ति। तन्ति रज्जुं वा वल्लिं वा। सब्बं खण्डन्ति सम्बन्धो। तत्थाति मरिचपक्केसु। कटाहन्ति एकाय भाजनविकतिया नाममेतम्। इध पन बीजानं भाजनभावेन तंसदिसत्ता फलफेग्गुपि ‘‘कटाह’’न्ति वुच्चति। एकाबद्धन्ति कटाहेन एकतो आबद्धम्।
तानीति तिणानि। तेनाति रुक्खपवट्टनादिना। तत्राति तस्मिं ठपनपातनट्ठाने। ‘‘मनुस्सविग्गहपाराजिकवण्णनाय’’न्ति पदं ‘‘वुत्त’’न्ति पदे सामञ्ञाधारो। भिक्खु अज्झोत्थटो होतीति सम्बन्धो। ओपातेति आवाटे। सो हि अवपतनट्ठानत्ता ‘‘ओपातो’’ति वुच्चति। रुक्खन्ति अज्झोत्थटरुक्खम्। भूमिन्ति ओपातथिरभूमिम्। जीवितहेतूति निमित्तत्थे पच्चत्तवचनं, जीवितकारणाति अत्थो। ‘‘भिक्खुना’’ति पदं ‘‘निक्खामेतु’’न्ति पदे भावकत्ता, कारितकत्ता वा। ‘‘अज्झोत्थटभिक्खु’’न्ति वा ‘‘ओपातभिक्खु’’न्ति वा कारितकम्मं अज्झाहरितब्बम्। तत्थाति अनापत्तिभावे, अनापत्तिभावस्स वा। एतस्साति सुत्तस्स। परो पन कारुञ्ञेन करोतीति सम्बन्धो। एतम्पीति कारुञ्ञम्पि। हीति सच्चं, यस्मा वाति। पठमम्।
२. अञ्ञवादकसिक्खापदम्
९४. दुतिये अनाचारन्ति अचरितब्बं कायवचीद्वारवीतिक्कमम्। सब्बनामस्स अनियमत्थत्ता इध वचनन्ति आह ‘‘अञ्ञेन वचनेन अञ्ञं वचन’’न्ति। सोति भिक्खु, वदतीति सम्बन्धो। कोति को पुग्गलो। किन्ति किं आपत्तिम्। किस्मिन्ति किस्मिं वत्थुस्मिम्। किन्ति किं कम्मम्। कन्ति कं पुग्गलम्। किन्ति किं वचनम्।
एत्थाति ‘‘को आपन्नो’’तिआदिपाळियम्। ‘‘भिक्खूही’’ति पदं ‘‘वुत्तो’’ति पदे कत्ता। असारुप्पन्ति भिक्खूनं असारुप्पम्। एसोति एसो अत्थो, विभवोति अत्थो। एतन्ति वत्थु। भणन्तो वा हुत्वा अञ्ञेनञ्ञं पटिचरतीति सम्बन्धो। एत्थाति पटिच्छन्नासने। सोतन्ति सोतद्वारम्। चक्खुन्ति चक्खुद्वारम्।
९८. अञ्ञन्ति पुच्छितत्थतो अञ्ञं अपुच्छितमत्थम्। भावप्पधानोयं कत्तुनिद्देसोति आह ‘‘अञ्ञेनञ्ञं पटिचरणस्सेतं नाम’’न्ति। तुण्हीभावस्साति अभासनस्स। आत्यूपसग्गो लुत्तनिद्दिट्ठोति आह ‘‘आरोपेतू’’ति। एवं ‘‘अरोपिते’’ति एत्थपि। तेनाह ‘‘अनारोपिते’’ति।
१०१. तन्ति अञ्ञवादकविहेसकरोपनकम्मम्। अस्साति भवेय्य, होति वा।
१०२. किन्ति किं वचनम्। येनाति येन ब्याधिना कथेतुं न सक्कोति, तादिसो ब्याधि मुखे होतीति योजना। तप्पच्चयाति ततो कथितकारणाति। दुतियम्।
३. उज्झापनकसिक्खापदम्
१०३. ततिये भिक्खू उज्झापेन्तीति एत्थ ‘‘भिक्खू’’ति कारितकम्मत्ता करणत्थे उपयोगवचनन्ति आह ‘‘तेहि भिक्खूही’’ति। ओकारविपरीतो उकारोति च झेसद्दो ञाणत्थोति च दस्सेन्तो आह ‘‘अवजानापेन्ती’’ति। ‘‘तं आयस्मन्त’’न्ति पदं ‘‘अवजानापेन्ती’’ति पदे धातुकम्मम्। अनेकत्थत्ता धातूनं झेसद्दो ओलोकनत्थो च चिन्तनत्थो च होति, तेनाह ‘‘ओलोकापेन्ती’’तिआदि। एत्थाति ‘‘भिक्खू उज्झापेन्ती’’ति पदे। छन्दायाति छन्दत्थम्। येसं सेनासनानि च पञ्ञपेति, भत्तानि च उद्दिसति, तेसं अत्तनि पेमत्थन्ति अत्थो। अट्ठकथायं पन ‘‘छन्दायाति छन्देना’’ति वुत्तम्। इमिना लिङ्गविपल्लासनयो वुत्तो। परेसं अत्तनो पेमेनाति अत्थो। पक्खपातेनाति अत्तनो पक्खे पातापनेन।
१०५. उज्झापेन्ति अनेनाति उज्झापनकम्। खिय्यन्ति अनेनाति खिय्यनकन्ति दस्सेन्तो आह ‘‘येन वचनेना’’तिआदि।
१०६. उपसम्पन्नं सङ्घेन सम्मतं मङ्कुकत्तुकामोति सम्बन्धं दस्सेन्तो आह ‘‘उपसम्पन्नं सङ्घेन सम्मत’’न्तिआदि। सम्बज्झनं सम्बन्धो, कातब्बोति योजना। उपसम्पन्नस्स सङ्घेन सम्मतस्स अवण्णं कत्तुकामो अयसं कत्तुकामोति विभत्तिविपरिणामेन सम्बन्धं दस्सेन्तो आह ‘‘विभत्तिविपरिणामो कातब्बो’’ति। ‘‘वसेना’’ति पदं विभत्तिविपरिणामो कातब्बो’’ति पदे विसेसनम्। यस्मा विसेसो नत्थि, तस्मा कतन्ति योजना। तन्ति ‘‘खिय्यनक’’न्ति पदम्। सो च भिक्खूति उज्झापनको च खिय्यनको च सो च भिक्खु। अथाति तस्मा उज्झापनकखिय्यनककरत्ता। अस्साति भिक्खुनो। अस्साति भवेय्य।
‘‘उपसम्पन्न’’न्ति पदं ‘‘उज्झापेती’’ति पदे धातुकम्मं ‘‘अनुपसम्पन्न’’न्ति पदं कारितकम्मं, ‘‘अनुपसम्पन्न’’न्ति पदं ‘‘उज्झापेती’’ति कारितकिरियं अपेक्खित्वा कम्मं होति। ‘‘खिय्यती’’ति सुद्धकिरियाय अपेक्खाय विभत्तिविपल्लासो होतीति आह ‘‘तस्स वा’’तिआदि। तस्साति अनुपसम्पन्नस्स सन्तिकेति सम्बन्धो। तन्ति सङ्घेन सम्मतं उपसम्पन्नम्। ‘‘सङ्घेन असम्मत’’न्ति एत्थ न अपलोकनकम्मेन असम्मतं, कम्मवाचाय पन असम्मतन्ति आह ‘‘कम्मवाचाया’’तिआदि। द्वे तयो हुत्वा कम्मवाचाय सम्मनितुमसक्कुणेय्यत्ता असम्मतन्ति च दस्सेन्तो आह ‘‘यत्रा’’तिआदि। यत्राति यस्मिं विहारे। ‘‘अनुपसम्पन्नं सङ्घेन सम्मत’’न्ति एत्थ अनुपसम्पन्नस्स सम्मुतियो दातुमसक्कुणेय्यत्ता पुब्बवोहारवसेन सम्मतन्ति वुत्तन्ति दस्सेन्तो आह ‘‘किञ्चापी’’तिआदि। तन्ति अनुपसम्पन्नभावे ठितम्। ब्यत्तस्साति वियत्तस्स। सङ्घेन वा कतोति योजनाति। ततियम्।
४. पठमसेनासनसिक्खापदम्
१०८. चतुत्थे हिममेव हिमन्तो, हिमन्ते नियुत्तो हेमन्तिको, कालोति आह ‘‘हेमन्तकाले’’ति। ओतापेन्ता पक्कमिंसूति सम्बन्धो। कालसद्दस्स सम्बन्धिसद्दत्ता सम्बन्धापेक्खोति आह ‘‘यस्स कस्सची’’ति। हिमवस्सेनाति हिमेन च वस्सेन च।
११०. ‘‘वस्सिको’’ति न सङ्केताति अवस्सिकसङ्केता। ‘‘अट्ठ मासे’’ति सामञ्ञतो वुत्तेपि ‘‘अवस्सिकसङ्केते’’ति विसेसितत्ता हेमन्तिकगिम्हिकमासायेव गहेतब्बाति आह ‘‘चत्तारो हेमन्तिके’’तिआदि। यत्थाति यस्मिं रुक्खे। न ऊहदन्तीति सम्बन्धो। ‘‘काका वा’’ति एत्थ वासद्दो सम्पिण्डनत्थो। तेनाह ‘‘अञ्ञे वा सकुन्ता’’ति। तस्माति यस्मा अनुजानाति, तस्मा। यत्थाति यस्मिं रुक्खे, विस्समित्वा गच्छन्तीति योजना। यस्मिन्ति रुक्खे, कत्वा वसन्तीति योजना। अट्ठ मासे एवाति सम्भवतो आह ‘‘येसु जनपदेसू’’तिआदि । तेसुपीति जनपदेसुपि। अवस्सिकसङ्केते एवाति सम्भवतो आह ‘‘यत्था’’तिआदि। यत्थाति येसु जनपदेसु। ‘‘विगतवलाहकं विसुद्धं नभं होती’’ति इमिना सचे अविगतवलाहकं अविसुद्धं नभं होति, निक्खिपितुं न वट्टतीति दीपेति। ‘‘एवरूपे काले’’ति पदं ‘‘निक्खिपितुं वट्टती’’ति पदे आधारो।
अब्भोकासिकेनापीति अब्भोकासधुतङ्गयुत्तेनापि। पिसद्दो रुक्खमूलिकस्स अपेक्खको। वत्तं वित्थारेन्तो आह ‘‘तस्स ही’’तिआदि। तस्साति अब्भोकासिकस्स। हिसद्दो वित्थारजोतको। तत्थेवाति पुग्गलिकमञ्चकेयेव। सङ्घिकं मञ्चन्ति सम्बन्धो। वीतमञ्चकोति वायितमञ्चको। तस्मिन्ति वीतमञ्चके। पुराणमञ्चको नस्सन्तोपि अनग्घोति आह ‘‘पुराणमञ्चको गहेतब्बो’’ति। चम्मेन अवनहितब्बोति ओनद्धो, सो एव ओनद्धको। गहेत्वा च पन पञ्ञपेत्वा निपज्जितुं न वट्टतीति योजना। असमयेति वस्सिकसङ्खाते अकाले। चतुग्गुणेनापीति चतुपटलेनपि। वट्टन्ति वलाहका आवट्टन्ति अस्मिं समयेति वट्टुलो, सो एव वट्टलिको, सत्ताहं वट्टलिको, सत्ताहो वा वट्टलिको सत्ताहवट्टलिको, सो आदि येसं तानीति सत्ताहवट्टलिकादीनि। आदिसद्देन सत्ताहतो ऊनाधिकानि गहेतब्बानि। कायानुगतिकत्ताति कायं अनुगमकत्ता कायसदिसत्ताति अत्थो।
पण्णकुटीसूति पण्णेन छादितकुटीसु। सभागभिक्खूनन्ति अत्तना सभागभिक्खूनं, सन्तिकन्ति सम्बन्धो। अनोवस्सके ठानेति योजना। लग्गेत्वाति लम्बेत्वा, अयमेव वा पाठो। ‘‘सम्मज्जनि’’न्ति पदं ‘‘गहेत्वा’’ति पदे अवुत्तकम्मं, ‘‘ठपेतब्बा’’ति पदे वुत्तकम्मम्। धोवित्वाति सम्मज्जनिं सुद्धं कत्वा। उपोसथागारादीसूतिआदिसद्देन परिवेणादीनि गहेतब्बानि।
यो पन भिक्खु गन्तुकामो होति, तेनाति योजना। तत्थाति सालायम्। यत्थ कत्थचीति यस्मिं किस्मिञ्चि ठाने। पाकतिकट्ठानेति पकतिया गहितट्ठाने। तत्र तत्रेवाति तेसु तेसु चेतियङ्गणादीसुयेव । असनसालन्ति असन्ति भक्खन्ति अस्सं सालायन्ति असना, असना च सा साला चेति असनसाला, भोजनसालाति अत्थो। तत्राति तस्स सम्मज्जन्तस्स, तस्मिं ‘‘वत्तं जानितब्ब’’न्ति पाठे वा। मज्झतोति पवित्ततो, सुद्धट्ठानतोति अत्थो। पादट्ठानाभिमुखाति सम्मज्जन्तस्स पादट्ठानं अभिमुखा। वालिका हरितब्बाति पंसु च वालिका च अपनेतब्बा। सम्मुञ्चनीसलाकाय परं पेल्लेतब्बाति अधिप्पायो। बहीति सम्मज्जितब्बतलतो बहि।
१११. मसारकोतीति एत्थ इतिसद्दो नामपरियायो, मसारको नामाति अत्थो। एवं बुन्दिकाबद्धोतीतिआदीसुपि। पादे मसित्वा विज्झित्वा तत्थ अटनियो पवेसेतब्बा एत्थाति मसारको। बुन्दो एव बुन्दिको, पादो, तस्मिं आबद्धा बन्धिता अटनी यस्साति बुन्दिकाबद्धो। कुळीरस्स पादो विय पादो यस्साति कुळीरपादको, यथा कुळीरो वङ्कपादो होति, एवं वङ्कपादोति वुत्तं होति। आहच्च अङ्गे विज्झित्वा तत्थ पवेसितो पादो यस्साति आहच्चपादको। आणिन्ति अग्गखिलम्। मञ्चति पुग्गलं धारेतीति मञ्चो। पीठति विसमदुक्खं हिंसतीति पीठम्। पणवोति एको तूरियविसेसो, तस्स सण्ठानं कत्वाति अत्थो। तञ्हि एतरहि बुद्धपटिमस्स पल्लङ्कसण्ठानं होति। तन्ति कोच्छम्। करोन्ति किराति सम्बन्धो। एत्थाति सेनासनपरिभोगे। हीति सच्चम्। तन्ति कोच्छं महग्घं होति, महग्घत्ता भद्दपीठन्तिपि वुच्चति। येनाति येन भिक्खुना। ‘‘थाममज्झिमस्सा’’ति पदेन पमाणमज्झिमं निवत्तेति।
एत्थाति ‘‘अनापुच्छं वा गच्छेय्या’’ति पदे। थेरो आणापेतीति योजना। आणापेतीति च आण-धातुया एव पेसनसङ्खातस्स हेत्वत्थस्स वाचकत्ता णापेसद्दो स्वत्थोव। सोति दहरो। तथाति यथा थेरेन वुत्तो, तथा कत्वाति अत्थो। तत्थाति दिवाट्ठाने, मञ्चपीठे वा। ततोति ठपनकालतो। परिबुन्धेति हिं सेतीति पलिबोधो, परिसद्दो उपसग्गो, सो विकारवसेन अञ्ञथा जातो। सो पलिबोधो अञ्ञत्थ आवासादिको, इध पन सन्थरापितमञ्चादिको। सायन्ति सायन्हे, भुम्मत्थे चेतं उपयोगवचनम्। थेरो भणतीति सम्बन्धो। तत्थाति मञ्चपीठे। ‘‘बालो होती’’ति वत्वा तस्स अत्थं दस्सेन्तो आह ‘‘अनुग्गहितवत्तो’’ति। अनुग्गहितं वत्तं येनाति अनुग्गहितवत्तो, थेरो। तज्जेतीति उब्बेजेति। तस्मिन्ति दहरे। अस्साति थेरस्स।
आणत्तिक्खणेयेवाति थेरस्स पेसनक्खणेयेव। दहरो वदतीति योजना। ‘‘थेरो’’ति पदं ‘‘वत्वा गच्छती’’ति पदद्वये कत्ता, ‘‘कारेतब्बो’’ति पदे कम्मम्। नन्ति मञ्चपीठं, ‘‘पञ्ञपेत्वा’’तिपदमपेक्खिय एवं वुत्तम्। नन्ति दहरं वा। ‘‘वत्वा’’ति पदमपेक्खिय एवं वुत्तम्। तत्थेवाति मञ्चपीठेयेव। अस्साति थेरस्स। तत्थाति दिवाट्ठाने। भोजनसालतो अञ्ञत्थ गच्छन्तोति भोजनसालतो निक्खमित्वा मञ्चपीठपञ्ञापनट्ठानतो अञ्ञं ठानं गच्छन्तो, थेरोति योजना। तत्थेवाति दिवाट्ठानेयेव। यत्रिच्छतीति यं ठानं गन्तुमिच्छतीति अत्थो। अन्तरसन्निपातेति सकलं अहोरत्तं असन्निपातेत्वा अन्तरे सन्निपाते सतीति योजना।
तत्थाति तस्मिं ठाने। आगन्तुका गण्हन्तीति सम्बन्धो। ततोति गण्हनतो। तेसन्ति आगन्तुकानम्। येहीति आवासिको वा होतु, आगन्तुको वा, येहि भिक्खूहि। तेति निसिन्नकभिक्खू। उद्धं पाळिपाठं सारेति पवत्तेतीति उस्सारको। धम्मकथायं साधूति धम्मकथिको। तस्मिन्ति उस्सारके वा धम्मकथिके वा। अहोरत्तन्ति अहो च रत्ति च अहोरत्तं, अच्चन्तसंयोगपदम्। इतरस्मिन्ति पठमं निसिन्नभिक्खुतो अञ्ञस्मिं भिक्खुम्हीति योजना। अन्तोउपचारट्ठेयेवाति लेड्डुपातसङ्खातस्स उपचारस्स अन्तो ठितेयेव, अनादरे चेतं भुम्मम्। सब्बत्थाति आपत्तिवारअनापत्तिवारेसु।
११२. चिमिलिकं वातिआदीसु विनिच्छयो एवं वेदितब्बोति योजना। तन्ति चिमिलिकत्थरणम्। उत्तरि अत्थरितब्बन्ति उत्तरत्थरणन्ति दस्सेन्तो आह ‘‘उत्तरत्थरणं नामा’’तिआदि। भूमियन्ति सुधादिपरिकम्मेन अकतायं पकतिभूमियम्। चम्मखण्डोति एत्थ चम्मंयेव अन्ते खण्डत्ता छिन्नत्ता चम्मखण्डोति वुच्चति। ननु सीहचम्मादीनि न कप्पन्तीति आह ‘‘अट्ठकथासु ही’’तिआदि। हीति सच्चम्। तस्माति यस्मा न दिस्सति, तस्मा। परिहरणेयेवाति अत्तनो सन्तकन्ति परिच्छिन्दित्वा, पुग्गलिकन्ति वा परिग्गहेत्वा तं तं ठानं हरणेयेव। पादो पुञ्छीयति सोधीयति एतायाति पादपुञ्छनीति कत्वा रज्जुपिलोतिकायो पादपुञ्छनीति वुच्चतीति आह ‘‘पादपुञ्छनी नामा’’तिआदि। मयसद्दलोपं कत्वा फलकपीठन्ति वुत्तन्ति आह ‘‘फलकपीठं नाम फलकमयं पीठ’’न्ति। फलकञ्च पीठञ्च फलकपीठन्ति वा दस्सेतुं वुत्तं ‘‘अथ वा’’ति। एतेनाति ‘‘फलकपीठ’’न्ति पदेन। ‘‘सङ्गहित’’न्ति पदे करणं, कत्ता वा। बीजनिपत्तकन्ति चतुरस्सबीजनीयेव सकुणपत्तसदिसत्ता बीजनिपत्तकं, सदिसत्थे को। ‘‘अज्झोकासे’’ति पदं ‘‘पचित्वा’’ति पदे आधारो। अग्गिसालायन्ति अग्गिना पचनसालायम्। पब्भारेति लेणसदिसे पब्भारे। यत्थाति यस्मिं ठाने।
यस्मिन्ति पुग्गले। ‘‘अत्तनो पुग्गलिकमिव होती’’ति इमिना अनापत्तीति दस्सेति।
११३. यो भिक्खु वा लज्जी होति, तथारूपं भिक्खुं वा ति योजना। ‘‘लज्जी होती’’ति वत्वा तस्स अत्थं दस्सेन्तो आह ‘‘अत्तनो पलिबोधं विय मञ्ञती’’ति। योति आपुच्छको भिक्खु। ‘‘केनचि उपद्दुतं होती’’ति सङ्खेपेन वुत्तमत्थं वित्थारेन्तो आह ‘‘सचेपि ही’’तिआदि। हिसद्दो वित्थारजोतको। वुड्ढतरो भिक्खु गण्हातीति सम्बन्धो। तं पदेसन्ति सेनासनट्ठपितट्ठानम्। आपदासूति विपत्तीसूति। चतुत्थम्।
५. दुतियसेनासनसिक्खापदम्
११६. पञ्चमे मञ्चकभिसीति मञ्चे अत्थरितब्बो मञ्चको, सोयेव भिसीति मञ्चकभिसि। एवं पीठकभिसिपि। पावारो कोजवोति द्वेयेव पच्चत्थरणन्ति वुत्ताति आह ‘‘पावारो’’तिआदि। वुत्तन्ति अट्ठकथासु वुत्तम्। दुतियातिक्कमेति दुतियपादातिक्कमे। सेनासनतोति सचे एकं सेनासनं होति, ततो। अथ बहूनि सेनासनानि होन्ति, सब्बपच्छिमसेनासनतो। एको लेड्डुपातो सेनासनस्स उपचारो होति, एको परिक्खेपारहोति आह ‘‘द्वे लेड्डुपाता’’ति।
सचे भिक्खु, सामणेरो, आरामिको चाति तयो होन्ति, भिक्खुं अनापुच्छित्वा सामणेरो वा आरामिको वा न आपुच्छितब्बो। अथ सामणेरो, आरामिको चाति द्वे होन्ति, सामणेरं अनापुच्छित्वा आरामिकोव न आपुच्छितब्बोति दस्सेन्तो आह ‘‘भिक्खुम्हि सती’’तिआदि। तीसुपि असन्तेसु आपुच्छितब्बविधिं दस्सेतुं वुत्तं ‘‘तस्मिम्पि असती’’तिआदि। येनाति उपासकेन, ‘‘कारितो’’ति पदे कत्ता। तस्साति विहारसामिकस्स। तस्मिम्पि असति गन्तब्बन्ति योजना। पासाणेसूति पासाणफलकेसु। सचे उस्सहतीति सचे सक्कोति। उस्सहन्तेन भिक्खुना ठपेतब्बन्ति योजना। तेपीति उपासकापि, न सम्पटिच्छन्तीति सम्बन्धो। तत्थाति दारुभण्डादीसु।
परिच्छेदाकारेन वेणीयति दिस्सतीति परिवेणम्। ‘‘अथ खो’’ति पदं ‘‘वेदितब्ब’’न्ति पदे अरुचिलक्खणम्। ‘‘आसन्ने’’ति इमिना उपचारसद्दस्स उपट्ठानत्थअञ्ञरोपनत्थे निवत्तेति। यस्मा वम्मिकरासियेव होति, तस्माति योजना। उपचिनन्तीति उपचिका, ताहि निमित्तभूताहि पलुज्जति नस्सतीति अत्थो। सेनासनन्ति विहारम्। खायितुन्ति खादितुं, अयमेव वा पाठो। तन्ति मञ्चपीठम्। मञ्चपीठं विहारे अपञ्ञपेत्वा विहारूपचारे पञ्ञापनस्स विसेसफलं दस्सेतुं आह ‘‘विहारूपचारे पना’’तिआदि। विहारूपचारे पञ्ञपितन्ति सम्बन्धो।
११८. ‘‘गच्छन्तेना’’ति पदं ‘‘गन्तब्ब’’न्ति पदे कत्ता। तथेवाति यथा पुरिमभिक्खु करोति, तथेव। वसन्तेन भिक्खुना पटिसामेतब्बन्ति योजना। रत्तिट्ठानन्ति रत्तिं वसनट्ठानम्।
या दीघसाला वा या पण्णसाला वा उपचिकानं उट्ठानट्ठानं होति, ततोति योजना। तस्मिन्ति दीघसालादिके। हीति सच्चं , यस्मा वा, सन्तिट्ठन्तीति सम्बन्धो। सिलुच्चयोति पब्बतो, तस्मिं लेणं सिलुच्चयलेणं, पब्बतगुहाति अत्थो। उपचिकासङ्काति उपचिकानं उट्ठानट्ठानन्ति आसङ्का। ततोति पासाणपिट्ठियं वा पासाणथम्भेसु वा कतसेनासनादितो। आगन्तुको यो भिक्खु अनुवत्तन्तो वसतीति सम्बन्धो। सोति आगन्तुको भिक्खु। पुन सोति आगन्तुको भिक्खुयेव। ततोति गहेत्वा इस्सरियेन वसनतो। उभोपीति आवासिकोपि आगन्तुकोपि द्वे भिक्खू। तेसूति द्वीसु तीसु। पच्छिमस्साति सब्बपच्छिमस्स। आभोगेनाति आभोगमत्तेन मुत्ति नत्थि, आपुच्छितब्बमेवाति अधिप्पायो। अञ्ञतोति अञ्ञावासतो। अञ्ञत्राति अञ्ञस्मिं आवासे। तत्थेवाति आनीतावासेयेव। तेनाति वुड्ढतरेन, ‘‘सम्पटिच्छिते’’ति पदे कत्ता। सम्पटिच्छितेति वुड्ढतरेन सम्पटिच्छितेपि इतरस्स गन्तुं वट्टति आपुच्छितत्ताति वदन्ति। नट्ठं वाति नट्ठे वा सेनासने सति गीवा न होतीति योजना। अञ्ञस्साति अविस्सासिकपुग्गलस्स। नट्ठानीति नट्ठेसु मञ्चपीठेसु सन्तेसु।
वुड्ढतरो भिक्खु च इस्सरियो च यक्खो च सीहो च वाळमिगो च कण्हसप्पो च वुड्ढ…पे॰… कण्हसप्पा, ते आदयो येसं तेति वुड्ढ…पे॰… कण्हसप्पादयो, तेसु। आदिसद्देन पेतादयो सङ्गण्हाति। यत्थाति यस्मिं ठाने। अस्साति भिक्खुनो। ‘‘पलिबुद्धो’’ति पदस्स अत्थं दस्सेतुं वुत्तं ‘‘उपद्दुतो’’ति। पञ्चमम्।
६. अनुपखज्जसिक्खापदम्
११९. छट्ठे रूम्भित्वाति निवारेत्वा, आवरणं कत्वाति अत्थो। वस्सग्गेनाति वस्सगणनाय। अनुपखज्जाति एत्थ खद हिंसायन्ति धातुपाठेसु (सद्दनीतिधातुमालायं १५ दकारन्तधातु) वुत्तत्ता खदसद्दो हिंसत्थो होति। अनुसमीपं उपगन्त्वा खदनं हिं सनं नाम अनुसमीपं पविसनमेवाति दस्सेन्तो आह ‘‘अनुपविसित्वा’’ति।
१२०. ‘‘जान’’न्ति एत्थ जाननाकारं दस्सेतुं वुत्तं ‘‘अनुट्ठापनीयो अय’’न्ति। तेनेवाति जाननहेतुना एव। अस्साति ‘‘जान’’न्तिपदस्स। हीति वित्थारजोतको। सङ्घो पन देतीति सम्बन्धो। यस्साति वुड्ढादीसु अञ्ञतरस्स। एत्थाति वुड्ढगिलानादीसु। गिलानस्सपि देतीति योजना। ‘‘गिलानो’’ति पदं ‘‘न पीळेतब्बो, अनुकम्पितब्बो’’तिपदद्वये वुत्तकम्मम्। ‘‘कामञ्चा’’ति पदस्स अनुग्गहत्थजोतकत्ता पनसद्दो गरहत्थजोतको।
१२१. मञ्चपीठानं उपचारो नामाति सम्बन्धो। यतोति यतो कुतोचि ठानतो। याव मञ्चपीठं अत्थि, ताव उपचारो नामाति योजना। तस्मिं उपचारे ठितस्स भिक्खुनो उपचारेति सम्बन्धो।
‘‘अभिनिसीदति वा अभिनिपज्जति वा’’ति एत्थ वासद्दस्स अनियमविकप्पत्थं दस्सेतुं वुत्तं ‘‘अभिनिसीदनमत्तेना’’तिआदि।
१२२. इतोति वारतो। इधाति इमस्मिं पाचित्तियवारे। यथा वुत्तो, एवन्ति सम्बन्धो। सब्बत्थेवाति सब्बेसु एव विहारपरिवेणेसु। अस्साति विसभागपुग्गलस्स। इधापीति इमस्मिम्पि सिक्खापदे। तत्थाति विस्सासिकपुग्गले।
१२३. पाळियं ‘‘आपदासू’’तिपदं ‘‘पविसती’’ति अज्झाहारपदेन सम्बन्धितब्बन्ति आह ‘‘आपदासूतिआदी’’ति। छट्ठम्।
७. निक्कड्ढनसिक्खापदम्
१२६. सत्तमे ये पासादा वा यानि वा चतुस्सालानीति योजना। चतस्सो भूमियो एतेसन्ति चतुभूमका। एवं पञ्चभूमका। कोट्ठकानीति द्वारकोट्ठकानि। ‘‘पासादा’’तिपदमपेक्खिय वुत्तं ‘‘ये’’तिपदं, ‘‘चतुस्सालानी’’तिपदे अपेक्खिते ‘‘यानी’’ति लिङ्गविपल्लासो होति। सेनासनेसु एकेन पयोगेन बहुके द्वारे भिक्खुं अतिक्कामेतीति सम्बन्धो। नानापयोगेहि नानाद्वारे भिक्खुं अतिक्कामेन्तस्साति योजना। ‘‘द्वारगणनाया’’तिइमिना पयोगगणनायातिपि अत्थं ञापेति अत्थतो पाकटत्ता। अनामसित्वाति अछुपित्वा।
एत्तकानीति एतपमाणानि। तस्साति निक्कड्ढियमानस्स भिक्खुस्स। गाळ्हन्ति दळ्हम्।
१२७. इधापीति इमस्मिम्पि सिक्खापदे। पिसद्दो पुरिमसिक्खापदापेक्खो। सब्बत्थाति सब्बेसु सिक्खापदेसु। यत्राति यस्मिं सिक्खापदे।
१२८. सोति भण्डनकारककलहकारको भिक्खु। हीति सच्चं, यस्मा वा। पक्खन्ति अत्तनो पक्खम्। निक्कड्ढियमानपुग्गलपक्खे उम्मत्तकस्स निक्कड्ढति वा निक्कड्ढापेति वाति सम्बन्धितब्बम्। निक्कड्ढकपुग्गलपक्खे उम्मत्तकस्स अनापत्तीति सम्बन्धितब्बन्ति। सत्तमम्।
८. वेहासकुटिसिक्खापदम्
१२९. अट्ठमे अच्छन्नतलत्ता उपरि वेहासो एतिस्साति उपरिवेहासा, सा च सा कुटि चेति उपरिवेहासकुटीति दस्सेन्तो आह ‘‘उपरिअच्छन्नतलाया’’ति। तस्सा कुटिया सरूपं दस्सेतुं वुत्तं ‘‘द्विभूमिककुटिया वा’’तिआदि। ‘‘मञ्च’’न्ति पदं ‘‘अभी’’तिउपसग्गेन सम्बन्धितब्बन्ति आह ‘‘अभिभवित्वा’’ति। ‘‘निसीदती’’ति किरियापदेन वा योजेतब्बोति आह ‘‘भुम्मत्थे वा’’तिआदि। एतन्ति ‘‘मञ्च’’न्तिपदे एतं वचनं उपयोगवचनम्। अथ वा एतन्ति ‘‘मञ्च’’न्तिपदं उपयोगवचनवन्तम्। एत्थ च पच्छिमसम्बन्धे अभीत्यूपसग्गो पदालङ्कारमत्तो पदविभूसनमत्तोति आह ‘‘अभीति इदं पना’’तिआदि। पदसोभणत्थन्ति पदस्स अलङ्कारत्थं विभूसनत्थं पदस्स फुल्लितत्थन्ति अधिप्पायो। निपतित्वाति एत्थ नीत्यूपसग्गो धात्वत्थानुवत्तकोति आह ‘‘पतित्वा’’ति। अथ वा निक्खन्तत्थवाचकोति आह ‘‘निक्खमित्वा वा’’ति। इमिना नीत्यूपसग्गस्स धात्वत्थविसेसकतं दीपेति, निक्खन्तो हुत्वा पतित्वाति अत्थो। हीति यस्मा। आणीति अग्गखीला।
१३१. या कुटि सीसं न घट्टेति, सा असीसघट्टा नामाति योजना। ‘‘पमाणमज्झिमस्सा’’तिइमिना थाममज्झिमं निवत्तेति। सब्बहेट्ठिमाहीति सब्बेसं दब्बसम्भारानं हेट्ठा ठिताहि। तुलाहीति गेहथम्भानमुपरि वित्थारवसेन ठितेहि कट्ठविसेसेहि। इमिना अट्ठकथावचनेन च तुलाय सरूपं पाकटम्। केचि पन तुलाय सरूपं अञ्ञथा वदन्ति। एतेनाति ‘‘मज्झिमस्स पुरिसस्स असीसघट्टा’’तिवचनेन दस्सिता होतीति सम्बन्धो। हीति सच्चम्। या काचि कुटि वुच्चतीति योजना। उपरीति द्विभूमिककुटियं भूमितो उपरि भूमियम्। अच्छन्नतलाति अनुल्लोचतला, अवितानतलाति अत्थो। इध पनाति इमस्मिं पन सिक्खापदे।
१३३. हीति सच्चं, यस्मा वा। यायन्ति या अयं कुटि। तत्थाति तस्सं सीसघट्टकुटियम्। अनोणतेन भिक्खुनाति योजना। यस्साति कुटिया। अपरिभोगन्ति न परिभुञ्जितब्बं, न परिभुञ्जनारहन्ति अत्थो। पताणीति पतनस्स निवारणा आणि अग्गखीला। सा हि आबन्धं नयति पवत्तेतीति आणीति वुच्चति। यत्थाति यस्मिं मञ्चपीठे । न निप्पतन्तीति निक्खन्तो हुत्वा न पतन्ति। आहच्चपादकेति अङ्गे आहनित्वा विज्झित्वा तत्थ पवेसितपादके। नागदन्तकादीसूति नागस्स दन्तो वियाति नागदन्तको, सदिसत्थे को, सो आदि येसं तेति नागदन्तकादयो, तेसु। आदिसद्देन भित्तिखीलादयो सङ्गण्हातीति। अट्ठमम्।
९. महल्लकविहारसिक्खापदम्
१३५. नवमे पिट्ठसङ्घाटस्साति द्वारबाहाय। सा हि पिट्ठे द्विन्नं कवाटानं सं एकतो घाटो घटनं समागमो एतस्सत्थीति पिट्ठसङ्घाटोति वुच्चति। कुरुन्दियं वुत्तन्ति सम्बन्धो। महाअट्ठकथायं वुत्तन्ति योजना। तन्ति महाअट्ठकथाय वुत्तवचनम्। एवं ‘‘तदेवा’’ति एत्थापि। हीति सच्चं, यस्मा वा। भगवतापीति न महाअट्ठकथाचरियेहि एव वुत्तं, अथ खो भगवतापि कतोति योजना। द्वारबन्धेन अग्गळस्स अविनाभावतो ‘‘अग्गळट्ठपनाया’’ति वुत्तेपि अग्गळेन सह द्वारबन्धट्ठपनायाति अत्थोव गहेतब्बोति आह ‘‘सकवाटकद्वारबन्धट्ठपनाया’’ति। अग्गळोति कवाटफलको। इममेवत्थन्ति मया वुत्तं इमं एव अत्थं सन्धायाति सम्बन्धो। एत्थाति ‘‘अग्गळट्ठपनाया’’तिवचने। अधिप्पायोति भगवतो अभिसन्धि। हि-सद्दो वित्थारजोतको। कम्पतीति भुसं कम्पति। चलतीति ईसं चलति। तेनाति तेन सिथिलपतनहेतुना। मातिकायं, पदभाजनीयञ्च ‘‘अग्गळट्ठपनाया’’तिपदस्स सम्बन्धाभावतो तस्स सम्बन्धं दस्सेतुं वुत्तं ‘‘तत्था’’तिआदि। तत्थ तत्थाति ‘‘अग्गळट्ठपनाया’’तिवचने न वुत्तन्ति सम्बन्धो। अत्थस्स कारणस्स उप्पत्ति अत्थुप्पत्ति, सायेव अट्ठुप्पत्तीति वुच्चति त्थकारस्स ट्ठकारं कत्वा। अधिकारतो दट्ठब्बोति योजना।
यं पन वचनं वुत्तन्ति सम्बन्धो। यस्साति महाविहारस्स। उपरीति द्वारतो उपरि। तीसु दिसासूति उभोसु पस्सेसु, उपरीति तीसु दिसासु। तत्रापीति खुद्दके विहारेपि। साति भित्ति। अपरिपूरउपचारापीति समन्ता कवाटपमाणेन अपरिपूरउपचारापि। उक्कट्ठपरिच्छेदेनाति उक्कंसपमाणेन। हत्थपासतो अतिरेकं न लिम्पितब्बोति अधिप्पायो। तीसु दिसासु एव लिम्पितब्बो न होति, लेपोकासे सति अधोभागेपि लिम्पितब्बोति आह ‘‘सचे पनस्सा’’तिआदि। अस्साति विहारस्स। आलोकं सन्धेन्ति पिदहन्तीति ‘‘आलोकसन्धी’’ति वुत्ते वातपानकवाटकायेवाति दस्सेन्तो आह ‘‘वातपानकवाटका वुच्चन्ती’’ति। वातं पिवतीति वातपानं, द्वारं, तस्मिं ठिता कवाटका वातपानकवाटका। तेति वातपानकवाटका पहरन्तीति सम्बन्धो। एत्थाति आलोकसन्धिम्हि। सब्बदिसासूति उभोसु पस्सेसु, हेट्ठा, उपरीति चतूसु दिसासु। ‘‘तस्मा’’तिपदं ‘‘लिम्पितब्बो वा लेपापेतब्बो वा’’तिपदद्वये हेतु। एत्थाति ‘‘आलोकसन्धिपरिकम्माया’’तिपदे।
इमिनाति सेतवण्णादिना। सब्बमेतन्ति एतं सब्बं सेतवण्णादिकम्।
यन्ति किच्चम्। कत्तब्बं किच्चन्ति सम्बन्धो। सद्दन्तरब्यवहितोपि द्वत्तिसद्दो परियायसद्देन समासो होतीति आह ‘‘छदनस्स द्वत्तिपरियाय’’न्ति। द्वे वा तयो वा परियाया समाहटाति द्वत्तिपरियायं , समाहारे दिगु, तिसद्दे परे द्विस्स अकारो होति। परिक्खेपोति अनुक्कमेन परिक्खेपो। अपत्यूपसग्गस्स पटिसेधवाचकत्ता ‘‘अहरिते’’ति वुत्तम्। एत्थाति ‘‘अपहरिते’’ति पदे। ‘‘हरित’’न्ति इमिना अधिप्पेतन्ति सम्बन्धो। आदिकप्पकाले अपरण्णतो पुब्बे पवत्तं अन्नं पुब्बण्णं, अपरस्मिं पुब्बण्णतो पच्छा पवत्तं अन्नं अपरण्णं, नकारद्वयस्स णकारद्वयं कत्वा। तेनेवाति अधिप्पेतत्ता एव।
वुत्तन्ति वपितं, यथा ‘‘सुमेधभूतो भगवा’’तिएत्थ बोधिं असम्पत्तोपि बोधिसत्तो सुमेधभूतो ‘‘भगवा’’ति वुच्चति अवस्सम्भावियत्ता, एवं हरितं असम्पत्तम्पि खेत्तं ‘‘हरित’’न्ति वुच्चति अवस्सम्भावियत्ताति अत्थं दस्सेति ‘‘यस्मिम्पि खेत्ते’’तिआदिना।
अहरितेयेवाति हरितविरहे एव खेत्तेति योजना। तत्रापीति अहरितखेत्तेपि। ‘‘पिट्ठिवंसस्सा’’तिपदं ‘‘पस्से’’तिपदे साम्यत्थछट्ठी, इमिना पकतिगेहं दस्सेति। ‘‘कूटागारकण्णिकाया’’तिपदं ‘‘उपरि, थूपिकाया’’तिपदे साम्यत्थछट्ठी, इमिना एककूटयुत्ते माळादिके दस्सेति। ठितं भिक्खुन्ति सम्बन्धो। निसिन्नकं यंकञ्चि जनन्ति योजना। तस्साति ठितट्ठानस्स। अन्तोति अब्भन्तरे, हि यस्मा अयं ओकासो पतनोकासोति योजना।
१३६. छादितं नामाति एत्थ छादितसद्दो भावत्थो होति, तेनाह ‘‘छादन’’न्ति। उजुकमेवाति छदनुट्ठापनतो उद्धं उजुकं एव। तन्ति छादनम्। अपनेत्वापीति नासेत्वापि। तस्माति यस्मा लब्भति, तस्मा, पक्कमितब्बन्ति सम्बन्धो। परिक्खेपेनाति परिवारेन छादेन्तस्साति योजना। इधापीति परियायछादनेपि अधिट्ठहित्वाति सम्बन्धो। तुण्हीभूतेनाति तुण्हीभूतो हुत्वा। छदनुपरीति छदनस्स उपरि। हीति सच्चम्। ‘‘ततो चे उत्तरि’’न्ति एत्थ ततो द्वत्तिपरियायतो उपरीति दस्सेन्तो आह ‘‘तिण्णं मग्गानं वा’’तिआदि।
१३७. करेन हत्थेन लुनितब्बो, छिन्दितब्बो, लातब्बो गहेतब्बोति वा करळोति कते अत्थपकरणादितो तिणमुट्ठि एवाति आह ‘‘तिणमुट्ठिय’’न्ति। नवमम्।
१०. सप्पाणकसिक्खापदम्
१४०. दसमे ‘‘जान’’न्ति गच्छन्तादिगणोति आह ‘‘जानन्तो’’ति। सं विज्जति पाणो एत्थाति सपाणकम्। एतन्ति उदकम्। सयं जानन्तोपि परेन जानापेन्तोपि जानातियेव नामाति आह ‘‘यथा तथा वा’’ति। सपाणकं उदकन्ति करणत्थे चेतं उपयोगवचनं, तेनाह ‘‘तेन उदकेना’’ति। पुब्बेति पथविखणनसिक्खापदादिके।
तत्थाति ‘‘सिञ्चेय्य वा सिञ्चापेय्य वा’’तिपदे। धारन्ति सोतम्। मातिकं पमुखन्ति मातिकं अभिमुखम्। तत्थ तत्थाति तस्मिं तस्मिं ठाने। अञ्ञतो ठानतो अञ्ञं ठानं नेतीति योजना। ‘‘सपाणकं उदक’’न्ति सामञ्ञवचनस्सपि विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स अनुपयोजितब्बतो इध विसेसउदकन्ति सन्धायभासितत्थं दस्सेन्तो आह ‘‘इदं पना’’तिआदि। इदं पन न वुत्तन्ति सम्बन्धो। यन्ति उदकं ‘‘गच्छती’’तिपदे कत्ता। यत्थाति यस्मिं उदकेति। दसमम्।
भूतगामवग्गो दुतियो।
३. ओवादवग्गो
१. ओवादसिक्खापद-अत्थयोजना
१४४. भिक्खुनिवग्गस्स पठमे तेसन्ति थेरानम्। महाकुलेहि निक्खमित्वा पब्बजिताति योजना। कुलधीतरो विज्जमानगुणं कथयन्तीति सम्बन्धो। ‘‘ञातिमनुस्सान’’न्तिपदं ‘‘कथयन्ती’’तिपदे सम्पदानम्। कुतोति कस्स थेरस्स सन्तिकाति अत्थो। तेसन्ति थेरानं गुणन्ति सम्बन्धो। ‘‘कथेतु’’न्तिपदमपेक्खित्वा ‘‘विज्जमानगुणे’’ति वत्तब्बे अवत्वा ‘‘वट्टन्ती’’तिपदमपेक्खिय ‘‘विज्जमानगुणा’’ति वुत्तम्। हीति सच्चं, यस्मा वा। ततोति कथनकारणा अभिहरिंसूति सम्बन्धो। तेनाति अभिहरणहेतुना।
तेसन्ति छब्बग्गियानम्। तासूति भिक्खुनीसु। ‘‘भिक्खुनियो’’तिपदं ‘‘उपसङ्कमित्वा’’तिपदे कम्मम्। छब्बग्गियानं भिक्खुनीसु उपसङ्कमनं लाभतण्हाय होति, भिक्खुनीनं छब्बग्गीसु उपसङ्कमनं चलचित्तताय होतीति अञ्ञमञ्ञूपसङ्कमन्तानं विसेसो। तिरच्छानभूता कथा तिरच्छानकथा निरत्थककथाति दस्सेन्तो आह ‘‘तिरच्छानकथन्ती’’ति। सग्गमग्गगमनेपीति पिसद्दो मोक्खगमने पन का नाम कथाति दस्सेति। राजानो आरब्भ पवत्ता कथा राजकथा। आदिसद्देन चोरकथादयो सङ्गण्हाति।
१४७. ते भिक्खूति छब्बग्गिया भिक्खू भवेय्युन्ति सम्बन्धो। अदिट्ठं सच्चं येहीति अदिट्ठसच्चा, तेसं भावो अदिट्ठसच्चत्तं, तस्मा अदिट्ठसच्चत्ता बन्धित्वाति योजना। नेसन्ति छब्बग्गियानम्। अञ्ञेनेव उपायेनाति अलद्धसम्मुतितो अञ्ञेनेव लद्धसम्मुतिसङ्खातेन कारणेन कत्तुकामोति सम्बन्धो। परतोति परस्मिं पच्छा, उपरीति अत्थो। करोन्तो वाति परिबाहिरे करोन्तो एव हुत्वा आहाति योजना। हीति सच्चं, यस्मा वा। यस्मा न भूतपुब्बानि, इति तस्मा परिबाहिरं करोन्तो वाति अत्थो।
तत्थाति ‘‘अनुजानामी’’तिआदिवचने। सीलवाति एत्थ वन्तुसद्दो पसंसत्थे च अतिसयत्थे च निच्चयोगत्थे च होति। तस्साति लद्धसम्मुतिकस्स। तन्ति सीलम्। पातिमोक्खसंवरसद्दानं कम्मधारयभावं, तेहि च संवुतसद्दस्स तप्पुरिसभावं दस्सेतुं वुत्तं ‘‘पातिमोक्खोवा’’तिआदि। तत्थ एवसद्देन कम्मधारयभावं, एनसद्देन च तप्पुरिसभावं दस्सेतीति दट्ठब्बम्।
वत्ततीति अत्तभावं पवत्तेति। कारितपच्चयो हि अदस्सनं गतो। इमिना इरियापथविहार दिब्बविहार ब्रह्मविहार अरियविहारेसु चतूसु विहारेसु अत्तभाववत्तनं इरियापथविहारं दस्सेति। हीति सच्चम्। एतन्ति ‘‘पातिमोक्खसंवरसंवुतो विहरती’’तिवचनम्। विभङ्गेति झानविभङ्गे।
‘‘सील’’न्तिआदीनि अट्ठ पदानि तुल्याधिकरणानि। अयं पनेत्थ सम्बन्धो – सीलं कुसलानं धम्मानं समापत्तिया पतिट्ठा आदि चरणं संयमो संवरो मोक्खं पमोक्खन्ति। समापत्तियाति समापत्तत्थाय। ‘‘उपेतो’’तिआदीनि सत्त पदानि अञ्ञमञ्ञवेवचनानि। तत्थ उपपन्नोति युत्तो अनुयुत्तो। समन्नागतोति समन्ततो अनु पुनप्पुनं आगतोति समन्नागतो, समङ्गीभूतोति अत्थो। एत्थ हि संसद्दो समन्तत्थवाचको, अनुसद्दो नउपच्छिन्नत्थवाचको। तेनाति तेन कारणेन। पालेतीति अत्तभावं बाधनतो रक्खति। यपेतीति अत्तभावो पवत्तति। यापेतीति अत्तभावं पवत्तापेति। यप यापने। यापनं पवत्तनन्ति हि धातुपाठेसु वुत्तं (सद्दनीतिधातुमालायं १८ पकारन्तधातु)। विहरतीति एत्थ एको आकारत्थवाचको इतिसद्दो लुत्तनिद्दिट्ठो, इति वुच्चति, इति वुत्तन्ति वा योजना।
आचारगोचरसद्दानं द्वन्दभावं, तेहि च सम्पन्नसद्दस्स तप्पुरिसभावं दस्सेन्तो आह ‘‘आचारगोचरसम्पन्नो’’तिआदि। तत्थ चसद्देन द्वन्दभावं, एनसद्देन च तप्पुरिसभावं दस्सेति। अणुसद्दो अप्पत्थो, मत्तसद्दो पमाणत्थोति आह ‘‘अप्पमत्तकेसू’’ति। ‘‘दस्सनसीलो’’तिइमिना ‘‘दस्सावी’’तिएत्थ आवीसद्दस्स तस्सीलत्थभावं दस्सेति। ‘‘समादाया’’ति एत्थ संपुब्बआपुब्बस्स दासद्दस्स कम्मापेक्खत्ता तस्स कम्मं दस्सेतुं वुत्तं ‘‘तं तं सिक्खापद’’न्ति। इमिना ‘‘सिक्खापदेसू’’ति उपयोगत्थे भुम्मवचनन्ति दस्सेति। अथ वा सिक्खापदेसूति निद्धारणत्थे भुम्मवचनमेतम्। ‘‘तं तं सिक्खापद’’न्ति कम्मं पन अज्झाहरितब्बन्ति दस्सेति। ‘‘समादाया’’ति एत्थ संसद्दस्स च आपुब्बस्स दासद्दस्स च यकारस्स च अत्थं दस्सेतुं ‘‘साधुकं गहेत्वा’’ति वुत्तम्। एत्थाति इमिस्सं अट्ठकथायम्। वित्थारो पन गहेतब्बोति योजना। योति कुलपुत्तो।
अस्साति लद्धसम्मुतिकस्स। यं तं बहु सुतं नाम अत्थि, तं न सुतमत्तमेवाति योजना। मञ्जूसायन्ति पेळायम्। सा हि सामिकस्स सधनत्तं मञ्ञते इमायाति ‘‘मञ्जूसा’’ति वुच्चति। मञ्जूसायं रतनं सन्निचितं विय सुतं सन्निचितं अस्मिं पुग्गलेति योजना, एतेनाति ‘‘सन्निचित’’न्तिपदेन, दस्सेतीति सम्बन्धो। सोति लद्धसम्मुतिको भिक्खु। सन्निचितरतनस्सेवाति सन्निचितरतनस्स इव। तन्ति ‘‘ये ते धम्मा’’तिआदिवचनम्। एत्थाति इमस्मिं सिक्खापदे। अस्साति लद्धसम्मुतिकस्स भिक्खुनो। तत्थाति ‘‘वचसा परिचिता’’तिआदिवचने। एवमत्थो वेदितब्बोति योजना। पगुणाति उजुका। उजुको हि अजिम्हत्ता पकट्ठो उत्तमो गुणोति अत्थेन ‘‘पगुणो’’ति वुच्चति। अनुपेक्खिताति पुनप्पुनं उपगन्त्वा इक्खिता, पस्सिता दस्सिताति अत्थो। अत्थतोति अभिधेय्यत्थतो, अट्ठकथातोति अत्थो। कारणतोति धम्मतो, पाळितोति अत्थो। दिट्ठिसद्दस्स पञ्ञासद्दवेवचनत्ता ‘‘पञ्ञाया’’ति वुत्तम्। सुपच्चक्खकताति सुट्ठु अक्खानं इन्द्रियानं पटिमुखं कता।
‘‘बहुस्सुतो’’ति एत्थ बहुस्सुतस्स तिविधभावं दस्सेन्तो आह ‘‘अयं पना’’तिआदि। निस्सयतो मुच्चतीति निस्सयमुच्चनको। परिसं उपट्ठापेतीति परिसुपट्ठाको। भिक्खुनियो ओवदतीति भिक्खुनोवादको। तत्थाति तिविधेसु बहुस्सुतेसु। निस्सयमुच्चनकेन एत्तकं उग्गहेतब्बन्ति सम्बन्धो। उपसम्पदायाति उपसम्पादेत्वा। पञ्च वस्सानि एतस्साति पञ्चवस्सो। तेन उग्गहेतब्बन्ति योजना। सब्बन्तिमेनाति सब्बेसं परिच्छेदानं अन्ते लामके पवत्तेन। पगुणाति अजिम्हा उजुका। वाचुग्गताति तस्सेव वेवचनम्। यस्स हि पाळिपाठा सज्झायनकाले पगुणा होन्ति, तस्स वाचुग्गता। यस्स वा पन वाचुग्गता होन्ति, तस्स पगुणा। तस्मा तानि पदानि अञ्ञमञ्ञकारणवेवचनानि। पक्खदिवसेसूति जुण्हपक्खकाळपक्खपरियापन्नेसु दिवसेसु। धम्मसावनत्थायाति सम्पत्तानं परिसानं धम्मस्स सावनत्थाय सुणापनत्थायाति अधिप्पायो। सावनत्थायाति एत्थ युपच्चयपरत्ता कारितपच्चयो लोपो होतीति दट्ठब्बम्। तस्मा सावीयते सुणापीयते सावनन्ति वचनत्थो कातब्बो। भाणवारा उग्गहेतब्बाति सम्बन्धो। सम्पत्तानन्ति अत्तनो सन्तिकं सम्पत्तानम्। परिकथनत्थायाति परिस्सङ्गेन आलिङ्गनेन कथनत्थं, अप्पसद्दसङ्खाताय वाचाय कथनत्थन्ति अत्थो। ‘‘कथामग्गो’’ति वुत्तत्ता वत्थुकथायेव अधिप्पेता, न सुत्तसङ्खातो पाळिपाठो। अनु पच्छा, पुनप्पुनं वा दायका मोदन्ति एतायाति अनुमोदना। झानं वा मग्गो वा फलं वा समणधम्मो नाम। तस्स करणत्थं उग्गहेतब्बन्ति योजना। हीति सच्चं, यस्मा वा। चतूसु दिसासु अपटिहतोति चातुद्दिसो, अपटिहतत्थे णपच्चयो।
परिसुपट्ठापकेन कातब्बाति योजना। अभिविनयेति अञ्ञमञ्ञपरिच्छिन्ने विनयपिटके। द्वे विभङ्गाति भिक्खुविभङ्गो च भिक्खुनिविभङ्गो च। असक्कोन्तेन परिसुपट्ठापकेन भिक्खुनाति सम्बन्धो। एवं अत्तनो अत्थाय उग्गहेतब्बं दस्सेत्वा इदानि परिसाय अत्थाय उग्गहेतब्बं दस्सेन्तो आह ‘‘परिसाय पना’’तिआदि। अभिधम्मेति अञ्ञमञ्ञपरिच्छिन्ने सुत्तन्तपिटके एव, न अभिधम्मपिटके। तयो वग्गाति सगाथावग्गो निदानवग्गो खन्धवग्गोति तयो वग्गा। वासद्दो अनियमविकप्पत्थो। एकन्ति एकं निपातम्। ततो ततोति निकायतो। समुच्चयं कत्वाति रासिं कत्वा। न वुत्तन्ति अट्ठकथासु न कथितम्। यस्स पन नत्थि, सो न लभतीति योजना। सुत्तन्ते चाति सुत्तन्तपिटके पन। उग्गहितोति सरूपकथनेन गहितो, उच्चारितोति अत्थो। दिसापामोक्खोति दिसासु ठितानं भिक्खुआदीनं पामोक्खो। येन कामं गमोति यथाकामं गमो।
चतूसु निकायेसूति खुद्दकनिकायतो अञ्ञेसु दीघनिकायादीसु। एकस्साति अञ्ञतरस्स एकस्स । एकनिकायेनाति एकस्मिं निकाये लद्धनयेन। हीति सच्चं, यस्मा वा। तत्थाति चतुप्पकरणस्स अट्ठकथायम्। नानत्थन्ति नानापयोजनम्। तन्ति विनयपिटकम्। एत्तावताति एत्तकपमाणेन पगुणेन। होतीति इतिसद्दो परिसमापनत्थो। इति परिसमापनं वेदितब्बन्ति योजना।
उभयानि खो पनस्साति आदि पन वुत्तन्ति सम्बन्धो। अञ्ञस्मिन्ति विनयपिटकतो इतरस्मिम्। तत्थाति ‘‘उभयानि खो पनस्सा’’तिआदिवचने। यथा येनाकारेन आगतानि, तं आकारं दस्सेतुन्ति योजना। पदपच्चाभट्ठसङ्करदोसविरहितानीति पदानं पच्चाभट्ठसङ्करभूतेहि दोसेहि विरहितानि। एत्थ च पदपच्चाभट्ठन्ति पदानं पटिनिवत्तित्वा आभस्सनं गळनं, चुतन्ति अत्थो। पदसङ्करन्ति पदानं विपत्ति, विनासोति अत्थो। ‘‘सुत्तसो’’ति सामञ्ञतो वुत्तेपि खन्धकपरिवारसुत्तं एव गहेतब्बन्ति आह ‘‘खन्धकपरिवारतो’’ति। अनुब्यञ्जनसोति एत्थ ब्यञ्जनसद्दो अक्खरस्स च पदस्स च वाचकोति आह ‘‘अक्खरपदपारिपूरिया चा’’ति। हीति सच्चं, यस्मा वा।
‘‘सिथिलधनितादीन’’न्तिपदं ‘‘वचनेना’’तिपदे कम्मं, ‘‘वचनेना’’तिपदं ‘‘सम्पन्नागतो’’तिपदे हेतु, ‘‘विस्सट्ठाय अनेलगळाय अत्थस्स विञ्ञापनिया’’तिपदानि ‘‘वाचाया’’तिपदे विसेसनानि। सिथिलधनितादीनन्ति आदिसद्देन निग्गहितविमुत्तसम्बन्धववत्थितदीघ रस्स गरु लहु सङ्खाता अट्ठ ब्यञ्जनबुद्धियो सङ्गण्हाति। यथाविधानवचनेनाति अक्खरचिन्तकानं यथा संविदहनवचनेन। वाचायेव करीयति कथीयति उच्चारीयति वाक्करणं चकारस्स ककारं कत्वा। हीति तदेव युत्तम्। मातुगामो यस्मा सरसम्पत्तिरतो, तस्मा हीळेतीति योजना। ‘‘सरसम्पत्तिरहित’’न्तिपदं ‘‘वचन’’न्तिपदे विसेसनभावेन विसेसं कत्वा ‘‘हीळेती’’तिपदे हेतुभावेन सम्पज्जनतो हेतुअन्तोगधविसेसनन्ति दट्ठब्बम्। सब्बासन्ति भिक्खुनीनम्। ‘‘सीलाचारसम्पत्तिया’’तिइमिना जाति गोत्त रूप भोगादिनातिअत्थं निवत्तेति। कारणञ्चाति अट्ठकथञ्च। तज्जेत्वाति उब्बेजेत्वा। तासन्ति भिक्खुनीनम्। गिहिकालेति भिक्खुनोवादकस्स गिहिकाले अनज्झापन्नपुब्बो होतीति सम्बन्धो। हि तदेव युत्तम्। ‘‘मातुगामो’’तिपदं ‘‘न करोती’’तिपदे सुद्धकत्ता, ‘‘उप्पादेती’’तिपदे हेतुकत्ता। ठितस्स भिक्खुनो धम्मदेसनायापीति योजना। अपिसद्दो गरहत्थो। विसभागेहीति विरुद्धेहि वत्थारम्मणेहि। अयुत्तट्ठानेति पब्बजितानं अननुरूपट्ठाने। छन्दरागन्ति बलवतण्हम्। तेनाति तेन हेतुना।
‘‘एत्थ चा’’तिआदिम्हि अयं पन सङ्गहो –
‘‘सीलवा बहुस्सुतो च, स्वागतो च सुवाचको।
पियो पटिबलो चापि, नज्झापन्नो च वीसती’’ति॥
१४८. वत्थुस्मिन्ति अट्ठुप्पत्तियम्। ककारलोपं कत्वा गरुधम्माति वुच्चन्तीति आह ‘‘गरुकेहि धम्मेही’’ति। तेति गरुधम्मा। हीति यस्मा। ‘‘एकतो’’ति सामञ्ञेन वुत्तवचनस्स विसेसेन गहेतब्बतं दस्सेतुं वुत्तं ‘‘भिक्खुनीनं सन्तिके’’ति। यथावत्थुकमेवाति पाचित्तियमेव। तञ्हि वत्थुस्स आपत्तिकारणस्स अनुरूपं पवत्तत्ता ‘‘यथावत्थुक’’न्ति वुच्चति।
१४९. पातोति पगेव, पठमन्ति अत्थो। असम्मट्ठं सम्मज्जीतब्बन्ति सम्बन्धो। असम्मज्जने दोसं पाकटं करोन्तो आह ‘‘असम्मट्ठं ही’’तिआदि। हीति तप्पाकटीकरणजोतको। तन्ति परिवेणम्। दिस्वा भवेय्युन्ति सम्बन्धो। तेनाति असोतुकामानं विय भवनहेतुना। परिवेणसम्मज्जनस्स आनिसंसं दस्सेत्वा पानीयपरिभोजनीयउपट्ठानस्स तमेव दस्सेन्तो आह ‘‘अन्तो गामतो पना’’ति आदि। तस्मिन्ति पानीयपरिभोजनीये।
साखाभङ्गम्पीति भञ्जितब्बसाखम्पि। दुतियोति विञ्ञू पुरिसो दुतियो। निसीदितब्बट्ठानं दस्सेन्तो आह ‘‘निसीदितब्ब’’न्तिआदि। ‘‘विहारमज्झे’’ति सामञ्ञतो वत्वा विसेसतो दस्सेतुं वुत्तं ‘‘द्वारे’’ति। ओसरन्ति अवसरन्ति एत्थाति ओसरणं, तञ्च तं ठानञ्चेति ओसरणट्ठानं, तस्मिम्। समग्गत्थाति एत्थ संपुब्बो च आपुब्बो च गमुसद्दो होति, ततो हिय्यत्तनीसङ्खातं त्थवचनं वा होति, पञ्चमीसङ्खातस्स थवचनस्स त्थत्तं वा होति, संयोगपरत्ता आ उपसग्गो रस्सो च होति, इति अत्थं दस्सेन्तो आह ‘‘सम्मा आगतत्था’’ति। तत्थ ‘‘सम्मा’’तिपदेन संसद्दस्स अत्थं दस्सेति, ‘‘आ’’इतिपदेन आत्यूपसग्गं, ‘‘गत’’इतिपदेन गमुधातुं, ‘‘त्थ’’इतिपदेन हिय्यत्तनीसङ्खातं त्थवचनं वा, पञ्चमीसङ्खातस्स थवचनस्स त्थत्तं वा दस्सेति। अयं पनेत्थत्थो – समं तुम्हे आगतत्थाति। पञ्चमीसङ्खातस्स थवचनस्स त्थत्तकाले समं तुम्हे आगा अत्थ भवथाति। ‘‘आगच्छन्ती’’तिपदेन ‘‘वत्तन्ती’’ति एत्थ वतुधातुया अत्थं दस्सेति, ‘‘पगुणा वाचुग्गता’’तिपदेहि अधिप्पायं दस्सेति। पाळीति गरुधम्मपाळि।
तत्थाति तस्सं पाळियं, तेसु वा अभिवादनादीसु चतूसु। मग्गसम्पदानन्ति मग्गं परिहरित्वा भिक्खुस्स ओकासदानम्। बीजनन्ति बीजनिया विधूपनम्। पानीयापुच्छनन्ति पानीयस्स आपुच्छनम्। आदिसद्देन परिभोजनीयापुच्छनादिकं सङ्गण्हाति। एत्थ चाति एतेसु चतूसु अभिवादनादीसु। ‘‘अन्तो गामे वा’’तिआदीनि छ पदानि ‘‘कातब्बमेवा’’तिपदे आधारो। राजुस्सारणायाति रञ्ञो आनुभावेन जनानं उस्सारणाय। महाभिक्खुसङ्घो सन्निपतति एत्थाति महासन्निपातं, तस्मिं महासन्निपाते ठाने निसिन्ने सतीति योजना। पच्चुट्ठानन्ति पटिकच्चेव उट्ठानम्। तं तन्ति सामीचिकम्मम्।
सक्कत्वाति चित्तिं कत्वा, सं आदरं कत्वाति अत्थो। तेनाह ‘‘यथा कतो’’तिआदि। तिण्णं किच्चानन्ति ‘‘सक्कत्वा गरुंकत्वा मानेत्वा’’तिसङ्खातानं तिण्णं किच्चानम्। अनीयसद्दो कम्मत्थोति आह ‘‘न अतिक्कमितब्बो’’ति।
नत्थि भिक्खु एत्थाति अभिक्खुको आवासो, सो कित्तके ठाने अभिक्खुको, यो आवासो अभिक्खुको नाम होतीति आह ‘‘सचे’’ति आदि। ‘‘उपस्सयतो’’तिपदं ‘‘अब्भन्तरे’’तिपदे अपादानम्। एत्थाति अभिक्खुके आवासे। हीति सच्चम्। ततोति अड्ढयोजनब्भन्तरे ठितआवासतो। परन्ति अञ्ञस्मिं आवासे, भुम्मत्थे चेतं उपयोगवचनम्। पच्छाभत्तन्ति भत्ततो पच्छा। तत्थाति अभिक्खुके आवासे। ‘‘भिक्खुनियो’’तिपदं ‘‘वदन्ती’’तिपदे कम्मम्। वुत्तप्पमाणेति अड्ढयोजनब्भन्तरसङ्खाते वुत्तप्पमाणे। साखामण्डपेपीति साखाय छादितमण्डपेपि। पिसद्देन आवासे पन का नाम कथाति दस्सेति। वुत्ताति वसिता। एत्तावताति एकरत्तं वसितमत्तेन। एत्थाति सभिक्खुके आवासे। उपगच्छन्तीहि भिक्खुनीहि याचितब्बाति योजना। पक्खस्साति आसळ्हीमासस्स जुण्हपक्खस्स। ‘‘तेरसिय’’न्तिपदेन अवयविअवयवभावेन योजेतब्बम्। मयन्ति अम्हे। यतोति येन उजुना मग्गेनाति सम्बन्धो। तेनाह ‘‘तेन मग्गेना’’ति। अञ्ञेन मग्गेनाति उजुमग्गतो अञ्ञेन जिम्हमग्गेन। अयन्ति अयं आवासो। ततोति भिक्खूनं आवासतो, भिक्खुनिउपस्सयतो वा, इदमेव युत्ततरम्। वक्खति हि ‘‘अम्हाकं उपस्सयतो गावुतमत्ते’’ति। खेमट्ठानेति अभयट्ठाने। तञ्हि खीयन्ति भया एत्थाति खेमं, खेमञ्च तं ठानञ्चेति खेमट्ठानन्ति कत्वा ‘‘खेमट्ठान’’न्ति वुच्चति। ताहि भिक्खुनीहीति अड्ढयोजनमत्ते ठाने वसन्तीहि। ता भिक्खुनियोति गावुतमत्ते ठाने वसन्तियो। अन्तराति तुम्हाकं, अम्हाकञ्च निवासनट्ठानस्स, निवासनट्ठानतो वा अन्तरे वेमज्झे। भुम्मत्थे चेतं निस्सक्कवचनम्। ठिते मग्गेति सम्बन्धो ‘‘सन्तिका’’तिपदं ‘‘आगत’’इतिपदे अपादानम्। तत्थाति अञ्ञासं भिक्खुनीनं उपस्सये। इति याचितब्बाति योजना। ततोति भिक्खूनं याचितब्बतो, परन्ति सम्बन्धो।
चातुद्दसेति आसळ्हीमासस्स जुण्हपक्खस्स चतुद्दसन्नं दिवसानं पूरणे दिवसे। इधाति इमस्मिं विहारे। ‘‘ओवाद’’न्तिपदं ‘‘अनु’’इतिपदे कम्मम्। अनुजीवन्तियोति अनुगन्त्वा जीवनं वुत्तिं करोन्तियो। वुत्ता भिक्खूति सम्बन्धो। दुतियदिवसेति आसळ्हीपुण्णमियम्। अथाति पक्कमनानन्तरम्। एत्थाति भिक्खूनं पक्कन्तत्ता अपस्सने। ‘‘आभोगं कत्वा’’तिइमिना आभोगं अकत्वा वसितुं न वट्टतीति दीपेति। सभिक्खुकावासं गन्तब्बमेवाति अधिप्पायो। साति वस्सच्छेदापत्ति। हीति सच्चं, यस्मा वा। केनचि कारणेनाति भिक्खाचारस्स असम्पदादिना केनचि निमित्तेन। हीति सच्चम्। भिक्खूनं पक्कन्तादिकारणा अभिक्खुकावासे वसन्तिया किं अभिक्खुकावासेव पवारेतब्बन्ति आह ‘‘पवारेन्तिया पना’’तिआदि।
अन्वद्धमासन्ति एत्थ अनुसद्दो विच्छत्थवाचको कम्मप्पवचनीयो, तेन पयोगत्ता भुम्मत्थे उपयोगवचनन्ति आह ‘‘अद्धमासे अद्धमासे’’ति। पच्चासीसितब्बाति एत्थ पतिपुब्बो च आपुब्बो च सिधातु इच्छत्थेति आह ‘‘इच्छितब्बा’’ति। सिधातुया द्वेभावो होति। आपुब्बो सिसि इच्छायन्तिपि धातुपाठेसु वुत्तम्। तत्थाति ‘‘उपोसथपुच्छक’’न्तिवचने। पक्खस्साति यस्स कस्सचि पक्खस्स। महापच्चरियं पन वुत्तन्ति सम्बन्धो। ओवादस्स याचनं ओवादो उत्तरपदलोपेन, सोयेव अत्थो पयोजनं ओवादत्थो, तदत्थाय। पाटिपददिवसतोति दुतियदिवसतो। सो हि चन्दो वुद्धिञ्च हानिञ्च पटिमुखं पज्जति एत्थ, एतेनाति वा पाटिपदोति वुच्चति। इतीति एवं वुत्तनयेन। भगवा पञ्ञपेतीति योजना। अञ्ञस्साति धम्मस्सवनकम्मतो अञ्ञस्स। निरन्तरन्ति अभिक्खणं, ‘‘पञ्ञपेती’’तिपदे भावनपुंसकम्। हीति वित्थारो। एवञ्च सतीति एवं बहूपकारे सति च। यन्ति यं धम्मम्। सात्थिकन्ति सपयोजनम्। यथानुसिट्ठन्ति अनुसिट्ठिया अनुरूपम्। सब्बायेव भिक्खुनियोपीति योजना। हीति सच्चम्।
ओवादं गच्छतीति ओवादं याचितुं भिक्खुसङ्घस्स आरामं गच्छति। न ओवादो गन्तब्बोति ओवादं याचितुं भिक्खुसङ्घस्स आरामो न गन्तब्बो। ओवादोति च उपयोगत्थे पच्चत्तवचनन्ति दट्ठब्बम्। इतरथा हि सद्दपयोगो विरुज्झेय्य। ओवादं गन्तुन्ति ओवादं याचनत्थाय भिक्खुसङ्घस्स आरामं गन्तुम्।
‘‘द्वे तिस्सो भिक्खुनियो’’तिपदं ‘‘याचित्वा’’तिपदे दुतियाकम्मम्। ‘‘पेसेतब्बा’’तिपदे पठमाकम्मम्। ओवादूपसङ्कमनन्ति ओवादस्स गहणत्थाय उपसङ्कमनम्। आरामन्ति भिक्खुसङ्घस्स आरामम्। ततोति गमनतो परन्ति सम्बन्धो। तेन भिक्खुनाति ओवादपटिग्गाहकेन भिक्खुना। तन्ति सम्मतं भिक्खुम्।
उस्सहतीति सक्कोति। पासादिकेनाति पसादं आवहेन पसादजनकेन कायवचीमनोकम्मेनाति अत्थो। सम्पादेतूति तिविधं सिक्खं सम्पादेतु। एत्तावताति एत्तकेन ‘‘पासादिकेन सम्पादेतू’’ति वचनमत्तेन। हीति फलजोतको। एतन्ति ‘‘ताही’’तिवचनम्।
एत्थ च भिक्खूनं सङ्घगणपुग्गलवसेन वचनवारो तिविधो होति, तं तिविधं वचनवारं भिक्खुनीनं सङ्घगणपुग्गलवसेन तीहि वचनवारेहि गुणितं कत्वा नव वचनवारा होन्ति, तं आकारं दस्सेन्तो आह ‘‘तत्रायं वचनक्कमो’’ति। तत्राति पुरिमवचनापेक्खम्। वचनाकारो पाकटोव।
एका भिक्खुनी वा बहूहि भिक्खुनीउपस्सयेहि ओवादत्थाय पेसिते वचनाकारं दस्सेन्तो आह ‘‘भिक्खुनिसङ्घो च अय्या’’तिआदि।
तेनापीति ओवादपटिग्गाहकेनापि ‘‘ओवाद’’न्तिपदं ‘‘पटिग्गाहकेना’’ति पदे कम्मम्। पुन ‘‘ओवाद’’न्तिपदं ‘‘अपटिग्गहेतु’’न्तिपदे कम्मम्। बलति अस्सासपस्सासमत्तेन जीवति, न पञ्ञाजीवितेनाति बालो। गिलायति रुजतीति गिलानो। गमिस्सति गन्तुं भब्बोति गमिको। अयं पनेत्थ योजना – गन्तुं भब्बो यो भिक्खु गमिस्सति गमनं करिस्सति, इति तस्मा सो भिक्खु गमिको नाम। अथ वा यो भिक्खु गन्तुं भब्बत्ता गमिस्सति गमनं करिस्सति, इति तस्मा सो भिक्खु गमिको नामाति। ‘‘भब्बो’’ति च हेतुअन्तोगधविसेसनम्।
तत्थाति बालादीसु तीसु पुग्गलेसु। दुतियपक्खदिवसेति पाटिपदतो दुतियपक्खदिवसे। उपोसथग्गेति उपोसथगेहे। तञ्हि उपोसथं गण्हन्ति, उपोसथो वा गय्हति अस्मिन्ति ‘‘उपोसथग्ग’’न्ति वुच्चति। तस्मिं उपोसथग्गे। ‘‘अनारोचेतु’’न्ति वचनस्स ञापकं दस्सेत्वा ‘‘अपच्चाहरितु’’न्ति वचनस्स तमेव दस्सेन्तो आह ‘‘अपरम्पि वुत्त’’न्तिआदि।
तत्थाति ओवादपटिग्गाहकेसु भिक्खूसु। नो चस्साति नो चे अस्स। सभं वाति समज्जं वा। सा हि सह भासन्ति एत्थ, सन्तेहि वा भाति दिब्बतीति ‘‘सभा’’ति वुच्चति, तं सभं वा उपसङ्कमिस्सामीति योजना। तत्राति तस्मिं सभादिके। एवं ‘‘तत्था’’तिपदेपि।
चतुद्दसन्नं पूरणो चातुद्दसो, तस्मिं पवारेत्वाति सम्बन्धो। भिक्खुसङ्घेति भिक्खुसङ्घस्स सन्तिके, समीपत्थे चेतं भुम्मवचनम्। अज्जतनाति एत्थ अस्मिं अहनि अज्ज, इमसद्दतो अहनीति अत्थे ज्जपच्चयो, इमसद्दस्स च अकारो, अज्ज एव अज्जतना, स्वत्थो हि तनपच्चयो। अपरस्मिं अहनि अपरज्ज, अपरसद्दतो अहनीति अत्थे ज्जपच्चयो सत्तम्यन्तोयेव। एत्थाति पवारणे, ‘‘अनुजानामी’’तिआदिवचने वा। हीति सच्चम्।
कोलाहलन्ति कोतूहलम्। पठमं भिक्खुनी याचितब्बाति सङ्घेन पठमं भिक्खुनी याचितब्बा।
ताय भिक्खुनिया वचनीयो अस्साति योजना। पस्सन्तो पटिकरिस्सतीति वज्जावज्जं पस्सन्तो हुत्वा पटिकरिस्सति।
उभिन्नन्ति भिक्खुभिक्खुनीनम्। यथाठानेयेवाति यं यं ठानं यथाठानं, तस्मिं यथाठानेयेव। केनचि परियायेनाति केनचि कारणेन। अवपुब्बो वरसद्दो पिहितत्थोति आह ‘‘पिहितो’’ति। वचनंयेवाति ओवादवचनंयेव। पथोति जेट्ठकट्ठाने ठानस्स कारणत्ता पथो। दोसं पनाति अभिक्कमनादीसु आदीनवं पन। अञ्जेन्तीति मक्खेन्ति। भिक्खूहि पन ओवदितुं अनुसासितुं वट्टतीति योजना।
अञ्ञन्ति ओवादतो अञ्ञम्। एसोति गरुधम्मो।
१५०. ‘‘अधम्मकम्मे’’ति एत्थ कतमं कम्मं नामाति आह ‘‘अधम्मकम्मेतिआदीसू’’तिआदि। तत्थाति अधम्मकम्मधम्मकम्मेसु।
१५२. उद्देसं देन्तो भणति, अनापत्तीति योजना। ओसारेतीति कथेति। चतुपरिसतीति चतुपरिसस्मिम्। तत्रापीति तेन भिक्खुनीनं सुणनकारणेनाति। पठमम्।
२. अत्थङ्गतसिक्खापदम्
१५३. दुतिये परियायसद्दो वारत्थोति आह ‘‘वारेना’’ति। वारोति च अनुक्कमोयेवाति आह ‘‘पटिपाटियाति अत्थो’’ति। अधिकं चित्तं इमस्साति अधिचेतोति दस्सेन्तो आह ‘‘अधिचित्तवतो’’तिआदि। अधिचित्तं नाम इध अरहत्तफलचित्तमेव, न विपस्सनापादकभूतं अट्ठसमापत्तिचित्तन्ति आह ‘‘अरहत्तफलचित्तेना’’ति। ‘‘अधिचित्तसिक्खा’’तिआदीसु (पारा॰ ४५; दी॰ नि॰ ३.३०५; म॰ नि॰ १.४९७; अ॰ नि॰ ६.१०५; महानि॰ १०) हि विपस्सनापादकभूतं अट्ठसमापत्तिचित्तं ‘‘अधिचित्त’’न्ति वुच्चति। न पमज्जतोति न पमज्जन्तस्स। सातच्चकिरियायाति सततकरणेन। उभो लोके मुनति जानातीति मुनीति च, मोनं वुच्चति ञाणं मुननट्ठेन जाननत्थेन, तमस्सत्थीति मुनीति च दस्सेन्तो आह ‘‘मुनिनोती’’तिआदि। तत्थ ‘‘यो मुनति…पे॰… मुननेन वा’’तिइमिना पठमत्थं दस्सेति, ‘‘मोनं वुच्चति…पे॰… वुच्चती’’तिइमिना दुतियत्थं दस्सेति। मुन गतियन्ति धातुपाठेसु (सद्दनीतिधातुमालायं १५ पकारन्तधातु) वुत्तत्ता ‘‘यो मुनती’’ति एत्थ भूवादिगणिको मुनधातुयेव, न कीयादिगणिको मुधातूति दट्ठब्बम्। अथ वा मुन ञाणेति धातुपाठेसु (सद्दनीतिधातुमालायं १७ कियादिगणिक) वुत्तत्ता ‘‘मुनाती’’ति कीयादिगणिकोव। धात्वन्तनकारलोपोति दट्ठब्बम्। ‘‘मोनं वुच्चति ञाण’’न्ति चेत्थ ञाणं नाम अरहत्तञाणमेव। मोनस्स पथो मोनपथोति वुत्ते सत्ततिंस बोधिपक्खियधम्माव अधिप्पेताति आह ‘‘सत्ततिंसबोधिपक्खियधम्मेसू’’ति। अथ वा अधिसीलसिक्खादयो अधिप्पेताति आह ‘‘तीसु वा सिक्खासू’’ति। पुब्बभागपटिपदन्ति अरहत्तञाणस्स पुब्बभागे पवत्तं सीलसमथविपस्सनासङ्खातं पटिपदम्। पुब्बभागेति अरहत्तञाणस्स पुब्बभागे। एत्थाति ‘‘अधिचेतसो…पे॰… सिक्खतो’’ति वचने। ‘‘तादिनो’’तिपदं ‘‘मुनिनो’’तिपदेन योजेतब्बन्ति आह ‘‘तादिसस्स खीणासवमुनिनो’’ति। एत्थाति ‘‘सोका न भवन्ति तादिनो’’ति वचने। रागादयो उपसमेतीति उपसन्तोति दस्सेतुं वुत्तं ‘‘रागादीन’’न्ति। सति अस्सत्थीति सतिमाति कत्वा मन्तुसद्दो निच्चयोगत्थोति आह ‘‘सतिया अविरहितस्सा’’ति।
न कसीयति न विलेखीयतीति अकासो, सोयेव आकासो। अन्तरेन छिद्देन इक्खितब्बोति अन्तलिक्खो। आकासो हि चतुब्बिधो अजटाकासो, कसिणुग्घाटिमाकासो, परिच्छिन्नाकासो, रूपपरिच्छेदाकासोति। तत्थ अजटाकासोव इधाधिप्पेतो ‘‘अन्तलिक्खे’’ति विसेसितत्ता। तेनाह ‘‘न कसिणुग्घाटिमे, न पन रूपपरिच्छेदे’’ति। परिच्छिन्नाकासोपि रूपपरिच्छेदाकासेन सङ्गहितो। ‘‘म’’न्ति पदं ‘‘अवमञ्ञन्ती’’ति पदे कम्मम्। एत्तकमेवाति एतप्पमाणं ‘‘अधिचेतसो’’तिआदिसङ्खातं वचनमेव, न अञ्ञं बुद्धवचनन्ति अत्थो। अयन्ति चूळपन्थको थेरो। हन्दाति वस्सग्गत्थे निपातो। मम आनुभावं दस्सेमि, तुम्हे पस्सथ गण्हथाति अधिप्पायो। वुट्ठायाति ततो चतुत्थज्झानतो वुट्ठहित्वा। अन्तरापि धायतीति एत्थ पिसद्दस्स अट्ठानत्थं दस्सेन्तो आह ‘‘अन्तरधायतिपी’’ति। एसेव नयो ‘‘सेय्यम्पि कप्पेती’’ति एत्थपि। थेरोति चूळपन्थको थेरो। इदं पदं अन्तरन्तरा युत्तट्ठानेसु सम्बन्धित्वा ‘‘तञ्चेव भणती’’तिइमिना सम्बन्धितब्बम्। भातुथेरस्साति जेट्ठकभातुभूतस्स महापन्थकथेरस्स।
पद्मन्ति गाथायं तयो पादा इन्दवजिरा, चतुत्थपादो उपेन्दवजिरो। तस्मा पद्मन्ति एत्थ मकारे परे दुकारुकारस्स लोपं कत्वा परक्खरं नेत्वा ‘‘पद्म’’न्ति द्विभावेन लिखितब्बम्। अवीतगन्धन्ति एत्थ वीति दीघुच्चारणमेव युत्तम्। पङ्के दवति गच्छतीति पदुमम्। कोकं दुग्गन्धस्स आदानं नुदति अपनेतीति कोकनुदम्। सुन्दरो गन्धो इमस्साति सुगन्धम्। अयं पनेत्थ योजना – यथा कोकनुदसङ्खातं सुगन्धं पातो पगेव बालातपेन फुल्लं विकसितं अवीतगन्धं हुत्वा विरोचमानं पदुमं सिया, तथा अङ्गीरसं अङ्गितो सरीरतो निच्छरणपभस्सररसं हुत्वा विरोचमानभूतं अन्तलिक्खे तपन्तं आदिच्चं इव तेधातुके तपन्तं सम्मासम्बुद्धं पस्साति।
पगुणन्ति वाचुग्गतम्। ततोति असक्कुणेय्यतो। नन्ति चूळपन्थकम्। थेरोति महापन्थको थेरो निक्कड्ढापेसीति सम्बन्धो। सोति चूळपन्थको। अथाति तस्मिं काले। भगवा आहाति योजना। बुद्धचक्खुनाति आसयानुसयइन्द्रियपरोपरियत्तञाणसङ्खातेन सब्बञ्ञुबुद्धानं चक्खुना। तन्ति चूळपन्थकम्। तस्साति चूळपन्थकस्स। अथाति तस्मिं आरोचनकाले। अस्साति चूळपन्थकस्स, दत्वाति सम्बन्धो। रजं मलं हरति अपनेतीति रजोहरणं, पिलोतिकखण्डम्। सोति चूळपन्थको। तस्साति पिलोतिकखण्डस्स, ‘‘अन्त’’न्तिपदे अवयविसम्बन्धो। परिसुद्धम्पीति पिसद्दो अपरिसुद्धे पिलोतिकखण्डे का नाम कथाति दस्सेति। संवेगन्ति सन्तासं भयन्ति अत्थो। अथाति तस्मिं आरम्भकाले। अस्साति चूळपन्थकस्स। ‘‘त’’न्तिपदं ‘‘ममायनभाव’’न्तिपदेन सम्बन्धं कत्वा योजना कातब्बाति। दुतियम्।
३. भिक्खुनुपस्सयसिक्खापदम्
१६२. ततिये ‘‘ओवदति पाचित्तियस्सा’’ति सामञ्ञतो वुत्तेपि विसेसतो अत्थो गहेतब्बोति आह ‘‘अट्ठहि गरुधम्मेहि ओवदन्तस्सेव पाचित्तिय’’न्ति। इतोति इमस्मा सिक्खापदम्हा। यत्थ यत्थाति यस्मिं यस्मिं सिक्खापदे। सब्बत्थ तत्थ तत्थाति योजनाति। ततियम्।
पकिण्णककथा
एत्थाति इमस्मिं सिक्खापदे। इदं पकिण्णकं वुत्तन्ति सम्बन्धो। तीणि पाचित्तियानीति भिक्खुनो असम्मतत्ता एकं पाचित्तियं, सूरियस्स अत्थङ्गतत्ता एकं, भिक्खुनुपस्सयं उपसङ्कमितत्ता एकन्ति तीणि पाचित्तियानि। कथन्ति केन कारणेन होतीति योजना। तत्थाति भिक्खुनुपस्सयम्। तस्सेवाति सम्मतस्सेव भिक्खुनो। अञ्ञेन धम्मेनाति गरुधम्मेहि अञ्ञेन धम्मेन। दिवा पनाति सूरियुग्गमनतो तस्स अनत्थङ्गतेयेवाति।
४. आमिससिक्खापदम्
१६४. चतुत्थे बहुं मानं कतं येहीति बहुकता। बहुकता हुत्वा न ओवदन्तीति अत्थं दस्सेन्तो आह ‘‘न बहुकता’’तिआदि। धम्मेति सीलादिधम्मे। अधिप्पायोति ‘‘न बहुकता’’तिपदस्स, छब्बग्गियानं वा अधिप्पायोति योजना। ‘‘कत्तुकामोति आदीन’’न्तिपदं ‘‘अत्थो’’तिपदे वाचकसम्बन्धो।
असम्मतो नाम ठपितो वेदितब्बोति योजना। सम्मुतिन्ति भिक्खुनोवादकसम्मुतिम्। पच्छा सामणेरभूमियं ठितोति योजनाति। चतुत्थम्।
५. चीवरदानसिक्खापदम्
१६९. पञ्चमे रथिकायाति रच्छाय। सा हि रथस्स हितत्ता रथिकाति वुच्चति। सन्दिट्ठाति समोधानवसेन दस्सीयित्थाति सन्दिट्ठा। दिट्ठमत्तका मित्ताति आह ‘‘मित्ता’’ति। सेसन्ति वुत्तवचनतो सेसं वचनम्। तत्राति चीवरपटिग्गहणसिक्खापदे। हीति विसेसजोतकम्। इधाति इमस्मिं चीवरदानसिक्खापदेति। पञ्चमम्।
६. चीवरसिब्बनसिक्खापदम्
१७५. छट्ठे उदायीति एत्थ महाउदायी, काळुदायी, लाळुदायीति तयो उदायी होन्ति। तेसु ततियोवाधिप्पेतोति आह ‘‘लाळुदायी’’ति। पभावेन ठाति पवत्ततीति पट्ठोति कते पटिबलोव लब्भति। तेनाह ‘‘पटिबलो’’ति। निपुणोति कुसलो। ‘‘पटिभानेन कतचित्त’’न्तिइमिना ‘‘पटिभानचित्त’’न्ति पदस्स मज्झे पदलोपं दस्सेति। सोति लाळुदायी अकासीति सम्बन्धो। तस्साति चीवरस्स। ‘‘यथासंहट’’न्ति एत्थ एवसद्दो अज्झाहरितब्बोति आह ‘‘यथासंहटमेवा’’ति।
१७६. यं चीवरं निवासितुं वा पारुपितुं वा सक्का होति, तं चीवरं नामाति योजना। एवं हीति एवमेव। ‘‘दुक्कट’’न्तिइमिना ‘‘सयं सिब्बति, आपत्ति पाचित्तियस्सा’’ति एत्थ अन्तरापत्तिं दस्सेति। आराति सूचि। सा हि अरति निस्सङ्गवसेन गच्छति पविसतीति ‘‘आरा’’ति वुच्चति, तस्सा पथो गमनं आरापथो, तस्मिं, आरापथस्स नीहरणावसानत्ता ‘‘नीहरणे’’ति वुत्तम्। सतक्खत्तुम्पीति अनेकक्खत्तुम्पि। आणत्तोति आणापीयतीति आणत्तो। ‘‘आणापितो’’ति वत्तब्बे णापेसद्दस्स लोपं, इकारस्स च अकारं कत्वा, ‘‘आदत्ते’’ति आख्यातपदे तेविभत्तिया विय तपच्चयस्स च द्विभावं कत्वा एवं वुत्तम्। तेनाह ‘‘सकिं चीवरं सिब्बाति वुत्तो’’ति। अथ पनाति ततो अञ्ञथा पन। आणत्तस्साति आणापितस्स। सम्बहुलानिपि पाचित्तियानि होन्तीति सम्बन्धो।
येपि निस्सितका सिब्बन्तीति योजना, आचरियुपज्झायेसु सिब्बन्तेसूति सम्बन्धो। तेसन्ति आचरियुपज्झायानम्। तेसम्पीति निस्सितकानम्पि। ञातिकानं भिक्खुनीनं चीवरन्ति सम्बन्धो। ‘‘अन्तेवासिकेही’’तिपदं ‘‘सिब्बापेन्ती’’तिपदे कारितकम्मम्। तत्रापीति आचरियुपज्झायेहि सिब्बापनेपि। ‘‘अन्तेवासिके’’तिपदं ‘‘वञ्चेत्वा’’तिपदे सुद्धकम्मं, ‘‘सिब्बापेन्ती’’तिपदे कारितकम्मम्। इतरेसन्ति आचरियुपज्झायानन्ति। छट्ठम्।
७. संविधानसिक्खापदम्
१८१. सत्तमे ‘‘तासं भिक्खुनीनं पच्छा गच्छन्तीन’’न्ति पदानि ‘‘पत्तचीवर’’न्ति पाठसेसेन योजेतब्बानीति आह ‘‘पच्छा गच्छन्तीनं पत्तचीवर’’न्ति। ता भिक्खुनियो पच्छा गच्छन्तियोति विभत्तिविपल्लासं कत्वा ‘‘दूसेसु’’न्तिपदेन योजेतब्बानीति आह ‘‘ता भिक्खुनियो चोरा दूसयिंसू’’ति। अथ वा विभत्तिविपल्लासमकत्वा ‘‘अच्छिन्दिंसू’’ति पदे ‘‘पत्तचीवर’’न्तिपदं अज्झाहरित्वा ‘‘दूसेसु’’न्तिपदे ‘‘सील’’न्ति पाठं अज्झाहरित्वा योजेतब्बन्ति दट्ठब्बम्।
१८२-३. संपुब्बो, विपुब्बो च धाधातु त्वापच्चयो होतीति आह ‘‘संविदहित्वा’’ति। कुक्कुटोति तम्बचूळो। सो हि कुकति आहारत्थं पाणकादयो आददातीति कुक्कुटो। अयन्ति गामो। अधिकरणे णोति आह ‘‘सम्पदन्ति एत्था’’ति। एत्थाति च एतस्मिं गामे। उत्तरपदस्स अधिकरणत्थत्ता पुब्बपदेन छट्ठीसमासोति आह ‘‘कुक्कुटान’’न्तिआदि। एवं णसद्दस्स अधिकरणत्थं, पुब्बपदेन छट्ठीसमासञ्च दस्सेत्वा इदानि णसद्दस्स भावत्थं, पुब्बपदेन बाहिरत्थसमासञ्च दस्सेतुं वुत्तं ‘‘अथ वा’’ति। तत्थाति पच्छिमपाठे। उप्पतित्वाति उड्डित्वा उद्धं आकासं लङ्गित्वाति अत्थो। एत्थाति पच्छिमपाठे। द्विधाति पदगमनपक्खगमनवसेन द्विपकारेन। ‘‘उपचारो न लब्भती’’तिइमिना गामन्तरो न होति, एकगामोयेव पन होति, तस्मा आपत्तिपि एकायेव होतीति दस्सेति। पच्चूसेति पभाते। सो हि पटिविरुद्धं तिमिरं उसेति नासेतीति पच्चूसोति वुच्चति। वस्सन्तस्साति रवन्तस्स। ‘‘वचनतो’’तिपदं ‘‘आपत्तियेवा’’तिपदे ञापकहेतु। रतनमत्तन्तरोति कुक्कुपमाणेन ब्यवधानो।
तत्राति ‘‘गामन्तरे गामन्तरे’’ति वचने। हीति वित्थारो। उभोपीति भिक्खुभिक्खुनियोपि संविदहन्तीति सम्बन्धो। न वदन्तीति अट्ठकथाचरिया न कथयन्ति। चतुन्नं मग्गानं समागमट्ठानं चतुक्कं, द्विन्नं, तिण्णं, चतुक्कतो अतिरेकानं वा मग्गानं सम्बद्धट्ठानं सिङ्घाटकम्। तत्रापीति उपचारोक्कमनेपि। गामतोति अत्तनो गामतो। याव न ओक्कमन्ति, तावाति योजना। सन्धायाति आरब्भ। अथाति तस्मिं निक्खमनकाले। द्वेपीति भिक्खुभिक्खुनियोपि गच्छन्तीति सम्बन्धो। तन्ति वचनम्।
हीति विसेसो। ‘‘गामन्तरे गामन्तरे’’ति पुरिमस्मिं नये अतिक्कमे अनापत्ति, ओक्कमने आपत्तीति अयं विसेसो।
१८४. गतपुब्बत्थाति गतपुब्बा अत्थ भवथाति अत्थो। एहि गच्छामाति वा आगच्छेय्यासीति वा वदतीति योजना। चेतियवन्दनत्थन्ति थूपस्स वन्दितुम्।
१८५. विसङ्केतेनाति एत्थ कालविसङ्केतो, द्वारविसङ्केतो, मग्गविसङ्केतोति तिविधो। तत्थ कालविसङ्केतेनेव अनापत्तिं सन्धाय ‘‘विसङ्केतेन गच्छन्ति, अनापत्ती’’ति आह। द्वारविसङ्केतेन वा मग्गविसङ्केतेन वा आपत्तिमोक्खो नत्थि। तमत्थं दस्सेन्तो आह ‘‘पुरेभत्त’’न्तिआदि। चक्कसमारुळ्हाति इरियापथचक्कं वा सकटचक्कं वा सम्मा आरुळ्हा। जनपदाति जनकोट्ठासा। परियायन्तीति परि पुनप्पुनं यन्ति च आयन्ति चाति। सत्तमम्।
८. नावाभिरुहनसिक्खापदम्
१८८. अट्ठमे सह अञ्ञमञ्ञं थवनं अभित्थवनं सन्थवो, सङ्गमोति वुत्तं होति। मित्तभावेन सन्थवो मित्तसन्थवो, लोकेहि अस्सादेतब्बो च सो मित्तसन्थवो चेति लोकस्सादमित्तसन्थवो, तस्स वसो पभू, तेन वा आयत्तोति लोकस्सादमित्तसन्थववसो, तेन। उद्धं गच्छतीति उद्धंगामिनीति दस्सेन्तो आह ‘‘उद्ध’’न्तिआदि। उद्धन्ति च इध पटिसोतो। तेनाह ‘‘नदिया पटिसोत’’न्ति। ‘‘उद्धंगामिनि’’न्तिमातिकापदं ‘‘उज्जवनिकाया’’तिपदभाजनिया संसन्देन्तो आह ‘‘यस्मा पना’’तिआदि। योति भिक्खु। उद्धं जवनतोति पटिसोतं गमनतो। तेनाति तेन हेतुना। अस्साति ‘‘उद्धंगामिनि’’न्तिपदस्स। अनुसोतं इध अधो नामाति आह ‘‘अनुसोत’’न्ति। अस्सपीति पिसद्दो पुरिमापेक्खो। तत्थाति ‘‘उद्धंगामिनिं वा अधोगामिनिं वा’’तिवचने। यन्ति नावं हरन्तीति सम्बन्धो। सम्पटिपादनत्थन्ति सम्मा पटिमुखं पादनत्थं, उजुपज्जापनत्थन्ति अत्थो। एत्थाति नावायम्। ‘‘ठपेत्वा’’तिपदभाजनिमपेक्खित्वा ‘‘उपयोगत्थे निस्सक्कवचन’’न्ति आह। ‘‘अञ्ञत्रा’’ति मातिकापदे अपेक्खिते निस्सक्कत्थे निस्सक्कवचनम्पि युज्जतेव।
१८९. एकं तीरं अगामकं अरञ्ञं होतीति योजना। अद्धयोजनगणनाय पाचित्तियानि होन्तीति सम्बन्धो। मज्झेन गमनेपीति पिसद्दो अगामकअरञ्ञतीरपस्सेन गमने का नाम कथाति दस्सेति। न केवलं नदियाति केवलं नदिया एव अनापत्ति नाति योजना, अञ्ञेसुपि समुद्दादीसु अनापत्तीति अधिप्पायो। योपि भिक्खु गच्छतीति सम्बन्धो। हीति सच्चं, यस्मा वा।
१९१. कालविसङ्केतो, तित्थविसङ्केतो, नावाविसङ्केतोति तिविधो विसङ्केतो। तत्थ कालविसङ्केतेन अनापत्तिं सन्धाय ‘‘विसङ्केतेन अभिरुहन्ती’’ति वुत्तम्। अञ्ञेन विसङ्केतेन आपत्तियेव, तमत्थं दस्सेन्तो आह ‘‘इधापी’’तिआदीति। अट्ठमम्।
९. परिपाचितसिक्खापदम्
१९२. नवमे महानागेसूति महाअरहन्तेसु तिट्ठमानेसु सन्तेसु, चेतके पेस्सभूते नवके भिक्खू निमन्तेतीति अधिप्पायो। इतरथाति विभत्तिविपल्लासतो वा पाठसेसतो वा अञ्ञेन पकारेन। अन्तरं मज्झं पत्ता कथा अन्तरकथाति दस्सेन्तो आह ‘‘अवसान’’न्तिआदि। पकिरीयित्थाति पकता, न पकता विप्पकताति वुत्ते करियमानकथावाति आह ‘‘करियमाना होती’’ति। अद्धच्छिकेनाति उपड्ढचक्खुना। तेहीति थेरेहि।
१९४. लद्धब्बन्ति लद्धारहम्। अस्साति ‘‘भिक्खुनिपरिपाचित’’न्तिपदस्स। सम्मा आरभितब्बोति समारम्भोति दस्सेन्तो आह ‘‘समारद्धं वुच्चती’’ति। पटियादितस्साति परिपाचितस्स भत्तस्स। गिहीनं समारम्भोति गिहिसमारम्भो, कत्वत्थे चेतं सामिवचनम्। ततोति ततो भत्ततो। अञ्ञत्राति विना। तमत्थं विवरन्तो आह ‘‘तं पिण्डपातं ठपेत्वा’’ति। पदभाजने पन वुत्तन्ति सम्बन्धो। ‘‘ञातकपवारितेही’’तिपदं ‘‘असमारद्धो’’तिपदे कत्ता। अत्थतोति भिक्खुनिअपरिपाचितअत्थतो। तस्माति यस्मा अत्थतो समारद्धोव होति, तस्मा।
१९५. पटियादितन्ति पटियत्तम्। पकतिया पटियत्तं पकतिपटियत्तन्ति दस्सेन्तो आह ‘‘पकतिया’’तिआदि। महापच्चरियं पन वुत्तन्ति सम्बन्धो। तस्साति तस्सेव भिक्खुनो। अञ्ञस्साति ततो अञ्ञस्स भिक्खुनो।
१९७. भिक्खुनिपरिपाचितेपीति पिसद्दो भिक्खुनिअपरिपाचिते का नाम कथाति दस्सेतीति। नवमम्।
१०. रहोनिसज्जसिक्खापदम्
१९८. दसमे पाळिअत्थो चाति एत्थ पाळिसद्दो विनिच्छियसद्दे च योजेतब्बो ‘‘पाळिविनिच्छयो’’ति। हीति सच्चं, यस्मा वा। ‘‘इदं सिक्खापद’’न्तिपदं ‘‘एकपरिच्छेद’’न्तिपदे तुल्यत्थकत्ता, ‘‘पञ्ञत्त’’न्तिपदे कम्मम्। उपरीति अचेलकवग्गेति। दसमम्।
ओवादवग्गो ततियो।
४. भोजनवग्गो
१. आवसथपिण्डसिक्खापद-अत्थयोजना
२०३. भोजनवग्गस्स पठमे आवसथे पञ्ञत्तो पिण्डो आवसथपिण्डोति दस्सेन्तो आह ‘‘समन्ता’’तिआदि। परिक्खित्तन्ति परिवुतं आवसथन्ति सम्बन्धो। अद्धं पथं गच्छन्तीति अद्धिका। गिलायन्ति रुजन्तीति गिलाना। गब्भो कुच्छिट्ठसत्तो एतासन्ति गब्भिनियो। मलं पब्बाजेन्तीति पब्बजिता, तेसं यथानुरूपन्ति सम्बन्धो। पञ्ञत्तानि मञ्चपीठानि एत्थाति पञ्ञत्तमञ्चपीठो, तम्। अनेकगब्भपरिच्छेदं अनेकपमुखपरिच्छेदं आवसथं कत्वाति योजना। तत्थाति आवसथे। तेसं तेसन्ति अद्धिकादीनम्। हिय्योसद्दस्स अतीतानन्तराहस्स च अनागतानन्तराहस्स च वाचकत्ता इध अनागतानन्तराहवाचकोति आह ‘‘स्वेपी’’ति। कुहिं गता इति वुत्तेति योजना। ‘‘कुक्कुच्चायन्तो’’तिपदस्स नामधातुं दस्सेन्तो आह ‘‘कुक्कुच्चं करोन्तो’’ति।
२०६. ‘‘अद्धयोजनं वा योजनं वा’’तिइमिना ‘‘पक्कमितु’’न्तिपदस्स कम्मं दस्सेति। ‘‘गन्तु’’न्तिइमिना कमुसद्दस्स पदविक्खेपत्थं दस्सेति। ‘‘अनोदिस्सा’’तिपदस्स त्वापच्चयन्तभावं दस्सेतुं ‘‘अनुद्दिसित्वा’’ति वुत्तम्। पासं डेतीति पासण्डो, सत्तानं चित्तेसु दिट्ठिपासं खिपतीति अत्थो। अथ वा तण्हापासं, दिट्ठिपासञ्च डेति उड्डेतीति पासण्डो, तं पासण्डम्। यावतत्थो पञ्ञत्तो होतीति यावता अत्थो होति, तावता पञ्ञत्तो होतीति योजना। ‘‘यावदत्थो’’तिपि पाठो, अयमेवत्थो। दकारो पदसन्धिकरो। सकिं भुञ्जितब्बन्ति एकदिवसं सकिं भुञ्जितब्बन्ति अत्थो। तेनाह ‘‘एकदिवसं भुञ्जितब्ब’’न्ति।
एत्थाति इमस्मिं सिक्खापदे। एककुलेन वा पञ्ञत्तन्ति सम्बन्धो। भुञ्जितुं न वट्टति एकतो हुत्वा पञ्ञत्तत्ताति अधिप्पायो। नानाकुलेहि पञ्ञत्तं पिण्डन्ति योजना। भुञ्जितुं वट्टति नानाकुलानि एकतो अहुत्वा विसुं विसुं पञ्ञत्तत्ताति अधिप्पायो। योपि पिण्डो छिज्जतीति सम्बन्धो। उपच्छिन्दित्वाति असद्धियादिपापचित्तत्ता उपच्छिन्दित्वा।
२०८. अनुवसित्वाति पुनप्पुनं वसित्वा। अन्तरामग्गे गच्छन्तत्ता ‘‘गच्छन्तो भुञ्जती’’ति इदं ताव युत्तं होतु, गतट्ठाने पन गमितत्ता कथं? पच्चुप्पन्नसमीपोपि अतीतो तेन सङ्गहितत्ता युत्तम्। ‘‘कुतो नु त्वं भिक्खु आगच्छसी’’तिआदीसु (सं॰ नि॰ १.१३०) विय। तंसमीपोपि हि तादिसो। नानाट्ठानेसु नानाकुलानं सन्तके पकतिया अनापत्तिभावतो नानाट्ठानेसु एककुलस्सेव सन्तकं सन्धाय वुत्तं ‘‘अनापत्ती’’ति। आरद्धस्स विच्छेदत्ता ‘‘पुन एकदिवसं भुञ्जितुं लभती’’ति वुत्तम्। ‘‘ओदिस्सा’’ति सामञ्ञतो वुत्तेपि भिक्खूयेव गहेतब्बाति आह ‘‘भिक्खूनंयेवा’’ति। पठमम्।
२. गणभोजनसिक्खापदम्
२०९. दुतिये पहीनलाभसक्कारस्स हेतुं दस्सेन्तो आह ‘‘सो किरा’’तिआदि। सोति देवदत्तो। ‘‘अहोसी’’ति च ‘‘पाकटो जातो’’ति च योजेतब्बो। अजातसत्तुनाति अजातस्सेयेव पितुराजस्स सत्तुभावतो अजातसत्तुना, ‘‘मारापेत्वा’’तिपदे कारितकम्मम्। राजानन्ति बिम्बिसारराजं, ‘‘मारापेत्वा’’तिपदे धातुकम्मम्। अभिमारेति अभिनिलीयित्वा भगवतो मारणत्थाय पेसिते धनुधरे। गूळ्हपटिच्छन्नोति गुहितो हुत्वा पटिच्छन्नो। परिकथायाति परिगुहनाय कथाय। ‘‘राजानम्पी’’तिपदं ‘‘मारापेसी’’तिपदे धातुकम्मम्। पविज्झीति पवट्टेसि। ततोति ततो वुत्ततो परं उट्ठहिंसूति सम्बन्धो। नगरे निवसन्तीति नागरा। राजाति अजातसत्तुराजा। सासनकण्टकन्तिसासनस्स कण्टकसदिसत्ता सासनकण्टकम्। ततोति नीहरतो। उपट्ठानम्पीति उपट्ठानम्पि, उपट्ठानत्थायपि वा। अञ्ञेपीति राजतो अञ्ञेपि। अस्साति देवदत्तस्स। किञ्चि खादनीयभोजनीयं ‘‘दातब्ब’’न्ति इमिना योजेतब्बम्। किञ्चि वा अभिवादनादि ‘‘कातब्ब’’न्ति इमिना सम्बन्धो। कुलेसु विञ्ञापेत्वा भुञ्जनस्स हेतुं दस्सेन्तो आह ‘‘मा मे’’तिआदि। पोसेन्तो हुत्वा भुञ्जतीति सम्बन्धो।
२११. भत्तं अनधिवासेन्तानं कस्मा चीवरं परित्तं उप्पज्जतीति आह ‘‘भत्तं अगण्हन्तान’’न्तिआदि।
२१२. चीवरकारके भिक्खू भत्तेन कस्मा निमन्तेन्तीति आह ‘‘गामे’’तिआदि।
२१५. नानावेरज्जकेति एत्थ रञ्ञो इदं रज्जं, विसदिसं रज्जं विरज्जं, नानप्पकारं विरज्जं नानाविरज्जम्। नानाविरज्जेहि आगता नानावेरज्जका। मज्झे वुद्धि होतीति आह ‘‘नानाविधेहि अञ्ञरज्जेहि आगते’’ति। अञ्ञरज्जेहीति राजगहतो अञ्ञेहि रज्जेहि। रञ्जितब्बन्ति रञ्जन्ति वुत्ते निग्गहितस्स अनासनं सन्धाय वुत्तं ‘‘नानावेरञ्जकेइतिपि पाठो’’ति।
२१८. गणभोजनेति गणस्स भोजनं गणभोजनं, गणभोजनस्स भोजनं गणभोजनं, तस्मिं गणभोजने पाचित्तियन्ति अत्थो। ‘‘रत्तूपरतो’’तिआदीसु (दी॰ नि॰ १.१०; म॰ नि॰ १.२९३) विय एकस्स भोजनसद्दस्स लोपो दट्ठब्बो। ननु उपोसथे विय द्वे तयो गणो नामाति आह ‘‘इध गणो नाम चत्तारो’’तिआदि। तेन द्वे तयो गणो नाम न होन्ति, चत्तारो पन आदिं कत्वा तदुत्तरि गणो नामाति दस्सेति। तं पनेतन्ति एत्थ एतसद्दो वचनालङ्कारो द्वीसु सब्बनामेसु पुब्बस्सेव येभुय्येन पधानत्ता। पसवतीति वड्ढति, जायतीति अत्थो। वेवचनेन वाति ‘‘भत्तेन निमन्तेमि, भोजनेन निमन्तेमी’’ति परियायेन वा। भासन्तरेन वाति मूलभासातो अञ्ञाय भासाय वा। एकतो निमन्तिता भिक्खूति सम्बन्धो। हीति सच्चं, यस्मा वा। पमाणन्ति कारणम्। ‘‘चत्तारो’’ति लिङ्गविपल्लासं कत्वा ‘‘विहारे’’तिपदेन योजेतब्बम्। ठितेसुयेवाति पदं निद्धारणसमुदायो। एको निमन्तितोति सम्बन्धो।
चत्तारो भिक्खू विञ्ञापेय्युन्ति सम्बन्धो। पाटेक्कन्ति पतिएकस्स भावो पाटेक्कं, विसुन्ति अत्थो। एकतो वा नानातो वा विञ्ञापेय्युन्ति सम्बन्धो।
छविसङ्खाततो बाहिरचम्मतो अब्भन्तरचम्मस्स थूलत्ता ‘‘महाचम्मस्सा’’ति वुत्तम्। फालं एतेसं पादानं सञ्जातन्ति फालिता, उप्पादेन्तीति सम्बन्धो। पहटमत्ते सतीति योजना। लेसेन कप्पन्ति पवत्तं चित्तं लेसकप्पियम्।
सुत्तञ्चाति सूचिपासपवेसनसुत्तञ्च। ननु विसुं चीवरदानसमयो विय चीवरकारसमयोपि अत्थि, कस्मा ‘‘यदा तदा’’ति वुत्तन्ति आह ‘‘विसुं ही’’तिआदि। हीति सच्चं, यस्मा वा। विसुं चीवरदानसमयो विय चीवरकारसमयो नाम यस्मा नत्थि, तस्मा ‘‘यदा तदा’’ति मया वुत्तन्ति अधिप्पायो। तस्मा यो भिक्खु करोति, तेन भुञ्जितब्बन्ति योजना। सूचिवेठनकोति सिब्बनत्थाय द्वे पिलोतिकखण्डे सम्बन्धित्वा सूचिया विज्झनको। विचारेतीति पञ्चखण्डसत्तखण्डादिवसेन संविदहति। छिन्दतीति सत्थकेन वा हत्थेन वा छिन्दति। मोघसुत्तन्ति मुय्हनं मोघो, अत्थतो गहेतब्बछट्टेतब्बट्ठाने मुय्हनचित्तं, तस्स छिन्दनं सुत्तन्ति मोघसुत्तम्। आगन्तुकपट्टन्ति दुपट्टचीवरे मूलपट्टस्स उपरि ठपितपट्टम्। पच्चागतन्ति पट्टचीवरादीसु लब्भति। बन्धतीति मूलपट्टेन आगन्तुकपट्टम्। बन्धति। अनुवातन्ति चीवरं अनुपरियायित्वा वीयति बन्धीयतीति अनुवातं, तं छिन्दति। घट्टेतीति द्वे अनुवातन्ते अञ्ञमञ्ञं सम्बज्झति। आरोपेतीति चीवरस्स उपरि आरोपेति। तत्थाति चीवरे। सुत्तं करोतीति सूचिपासपवेसनसुत्तं वट्टेति। वलेतीति वट्टित्वा सुत्तवेठनदण्डके आवट्टेति। पिप्फलिकन्ति सत्थकम्। तञ्हि पियम्पि फालेतीति पिप्फलि, सायेव पिप्फलिकन्ति कत्वा पिप्फलिकन्ति वुच्चति, तं निसेति निसानं करोतीति अत्थो। यो पन कथेति, एतं ठपेत्वाति योजना।
अद्धानमग्गस्स द्विगावुतत्ता ‘‘अद्धयोजनब्भन्तरे गावुते’’ति वुत्तम्। अभिरूळ्हेन भुञ्जितब्बन्ति सम्बन्धो। यत्थाति यस्मिं काले। ‘‘सन्निपतन्ती’’ति बहुकत्तुवसेन वुत्तम्। अकुसलं परिवज्जेतीति परिब्बाजको , पब्बज्जवेसं वा परिग्गहेत्वा वजति गच्छति पवत्ततीति परिब्बाजको। विना भावपच्चयेन भावत्थस्स ञातब्बतो परिब्बाजकभावो परिब्बाजको, तं समापन्नोति परिब्बाजकसमापन्नो। अथ वा परिब्बाजकेसु समापन्नो परियापन्नोति परिब्बाजकसमापन्नो। ‘‘एतेस’’न्तिपदं ‘‘येन केनची’’तिपदे निद्धारणसमुदायो।
२२०. येपि भिक्खू भुञ्जन्तीति सम्बन्धो। तत्थाति ‘‘द्वे तयो एकतो’’तिवचने। अनिमन्तितो चतुत्थो यस्स चतुक्कस्साति अनिमन्तितचतुत्थं, अनिमन्तितेन वा चतुत्थं अनिमन्तितचतुत्थम्। एसेव नयो अञ्ञेसुपि चतुत्थेसु। इधाति इमस्मिं सासने। निमन्तेतीति अकप्पियनिमन्तनेन निमन्तेति। तेसूति चतूसु भिक्खूसु। सोति उपासको। अञ्ञन्ति नागतभिक्खुतो अञ्ञं, निमन्तितभिक्खुतो वा। तङ्खणप्पत्तन्ति तस्मिं पुच्छनकथनक्खणे पत्तम्। हीति वित्थारो। तत्थाति तस्मिं ठाने, गेहे वा। तेहीति करणभूतेहि भिक्खूहि।
सोति पिण्डपातिको। अनागच्छन्तम्पीति सयं न आगच्छन्तम्पि। लच्छथाति लभिस्सथ।
सोपीति सामणेरोपि, न पिण्डपातिकोयेवाति अत्थो।
तत्थाति गिलानचतुत्थे, तेसु चतूसु वा। गिलानो इतरेसं पन गणपूरको होतीति योजना।
गणपूरकत्ताति समयलद्धस्स गणपूरकत्ता। चतुक्कानीति चीवरदानचतुत्थं चीवरकारचतुत्थं अद्धानगमनचतुत्थं नावाभिरुहनचतुत्थं महासमयचतुत्थं, समणभत्तचतुत्थन्ति छ चतुक्कानि। पुरिमेहि मिस्सेत्वा एकादस चतुक्कानि वेदितब्बानि। एको पण्डितो भिक्खु निसिन्नो होतीति सम्बन्धो। तेसूति तीसु भिक्खूसु, गतेसु गच्छतीति योजना। भुत्वा आगन्त्वा ठितेसुपि अनापत्तियेव। कस्मा सब्बेसं अनापत्ति, ननु चत्तारो भिक्खू एकतो गण्हन्तीति आह ‘‘पञ्चन्नं ही’’तिआदि। हीति सच्चं, यस्मा वा। भोजनानंयेवाति न यागुखज्जकफलाफलादीनम्। तानि चाति येहि भोजनेहि विसङ्केतं नत्थि, तानि च भोजनानि। तेहीति चतूहि भिक्खूहि । तानीति यागुआदीनि। इतीति तस्मा अनापत्तिन्ति योजना।
कोचि पेसितो अपण्डितमनुस्सो वदतीति योजना। कत्तुकामेन पेसितोति सम्बन्धो। भत्तं गण्हथाति वाति वासद्दो ‘‘ओदनं गण्हथ, भोजनं गण्हथ, अन्नं गण्हथ, कुरं गण्हथा’’ति वचनानिपि सङ्गण्हाति। निमन्तनं सादियन्तीति नेमन्तनिका। पिण्डपाते धुतङ्गे नियुत्ताति पिण्डपातिका। पुनदिवसे भन्तेति वुत्तेति योजना। हरित्वाति अपनेत्वा। ततोति ततो वदनतो परन्ति सम्बन्धो। विक्खेपन्ति विविधं खेपम्। तेति असुका च असुका च गामिका। भन्तेति वुत्तेति योजना। सोपीति अपण्डितमनुस्सोपि, न गामिकायेवाति अत्थो। कस्मा न लभामि भन्तेति वुत्तेति योजना। एवं ‘‘कथं निमन्तेसुं भन्ते’’ति एत्थापि। ततोति तस्मा कारणा। एसाति एसो गामो। तन्ति भूमत्थे चेतं उपयोगवचनं, तस्मिं गामे चरथाति हि अत्थो। किं एतेनाति एतेन पुच्छनेन किं पयोजनम्। एत्थाति पुच्छने। मा पमज्जित्थाति वदतीति सम्बन्धो। दुतियदिवसेति निमन्तनदिवसतो दुतियदिवसे। धुरगामेति पधानगामे, अन्तिकगामे वा। भावो नाम किरियत्ता एकोयेव होति, तस्मा कत्तारं वा कम्मं वा सम्बन्धं वा अपेक्खित्वा बहुवचनेन न भवितब्बं, तेन वुत्तं ‘‘न दुब्बचेहि भवितब्ब’’न्ति। तेसूति गामिकेसु भोजेन्तेसूति सम्बन्धो। असनसालायन्ति भोजनसालायम्। सा हि असति भुञ्जति एत्थाति असना, सलन्ति पविसन्ति अस्सन्ति साला, असना च सा सालाचेति असनसालाति अत्थेन ‘‘असनसाला’’ति वुच्चति।
अथ पनाति ततो अञ्ञथा पन। अपादानत्थो हि अथसद्दो। तत्थ तत्थाति तस्मिं तस्मिं ठाने अन्तरवीथिआदीसूति अत्थो। पटिकच्चेवाति पठमं कत्वा एव। भिक्खूसु गामतो अनिक्खन्तेसु पगेवाति वुत्तं होति। न वट्टतीति ‘‘भत्तं गण्हथा’’ति पहिणत्ता न वट्टति। ये पन मनुस्सा भोजेन्तीति सम्बन्धो। निवत्तथाति वुत्तपदेति ‘‘निवत्तथा’’ति वुत्ते किरियापदे। यस्स कस्सचि होतीति यस्स कस्सचि अत्थाय होतीति योजना। निवत्तितुं वट्टतीति ‘‘भत्तं गण्हथा’’ति अवुत्तत्ता निवत्तितुं वट्टति। सम्बन्धं कत्वाति ‘‘निवत्तथ भन्ते’’ति भन्तेसद्देन अब्यवहितं कत्वा। निसीदथ भन्ते, भत्तं गण्हथाति भन्तेसद्देन ब्यवहितं कत्वा वुत्ते ‘‘निसीदथा’’तिपदे निसीदितुं वट्टति। अथ भन्तेसद्देन ब्यवहितं अकत्वा ‘‘निसीदथ, भत्तं गण्हथा’’ति सम्बन्धं कत्वा वुत्ते निसीदितुं वट्टति। इच्चेतं नयं अतिदिसति ‘‘एसेव नयो’’तिइमिनाति। दुतियम्।
३. परम्परभोजनसिक्खापदम्
२२१. ततिये ‘‘न खो…पे॰… करोन्ती’’तिपाठस्स अत्थसम्बन्धं दस्सेन्तो आह ‘‘येन नियामेना’’तिआदि। तत्थ ‘‘येन नियामेना’’तिइमिना ‘‘यथयिमे मनुस्सा’’ति एत्थ यथासद्दस्स यंसद्दत्थभावं दस्सेति। तेनाति तेन नियामेन। इमिना यथासद्दस्स नियमनिद्दिट्ठभावं दस्सेति। ‘‘ञायती’’तिइमिना किरियापाठसेसं दस्सेति। ‘‘सासनं वा दानं वा’’तिपदेहि इदंसद्दस्स अत्थं दस्सेति। बुद्धप्पमुखे सङ्घेति सम्पदानत्थे चेतानि भुम्मवचनानि, बुद्धप्पमुखस्स सङ्घस्स दानं वाति अत्थो। ‘‘परित्त’’न्तिइमिना ओरकसद्दस्स अत्थं दस्सेति। ‘‘लामक’’न्तिइमिना परित्तसद्दस्स परिवारत्थं निवत्तेति। किरो एव पतिभावे नियुत्तो किरपतिकोति अत्थं दस्सेन्तो आह ‘‘किरपतिकोति एत्था’’ति आदि। सोति किरपतिको। कम्मं कारेतीति सम्बन्धो। उपचारवसेनाति वोहारवसेन, उपलक्खणवसेन, पधानवसेन वाति अत्थो। न केवलं बदरायेव, अञ्ञेपि पन बहू खादनीयभोजनीया पटियत्ताति अधिप्पायो। बदरेन मिस्सो बदरमिस्सो, बदरसाळवोति आह ‘‘बदरसाळवेना’’ति। बदरचुण्णेन मिस्सो मधुसक्खरादि ‘‘बदरसाळवो’’ति वुच्चति।
२२२. उद्धं सूरो उग्गतो अस्मिं कालेति उस्सूरोति वुत्ते अतिदिवाकालोति आह ‘‘अतिदिवा’’ति।
२२६. अयं भत्तविकप्पना नाम वट्टतीति योजना। पञ्चसु सहधम्मिकेसूति निद्धारणसमुदायो, इत्थन्नामस्साति सम्बन्धो। यदि पन सम्मुखापि विकप्पितुं वट्टति, तदा अत्तना सह ठितस्स भगवतो कस्मा न विकप्पेतीति आह ‘‘सा चाय’’न्तिआदि। सा अयं विकप्पना सङ्गहिताति सम्बन्धो। कस्मा भगवतो विकप्पेतुं न वट्टतीति आह ‘‘भगवति ही’’तिआदि। हीति सच्चं, यस्मा वा। सङ्घेन कतन्ति सम्बन्धो।
२२९. ‘‘द्वे तयो निमन्तने’’तिपदानि लिङ्गविपल्लासानीति आह ‘‘द्वे तीणि निमन्तनानी’’ति। निमन्तितब्बो एतेहीति निमन्तनानि भोजनानि भुञ्जतीति सम्बन्धो। द्वे तीणि कुलानि आकिरन्तीति योजना। सूपब्यञ्जनन्ति सूपो च ब्यञ्जनञ्च सूपब्यञ्जनम्। अनापत्ति एकतो मिस्सितत्ताति अधिप्पायो। मूलनिमन्तनन्ति पठमनिमन्तनं भोजनम्। अन्तोति हेट्ठा। एकम्पि कबळन्ति एकम्पि आलोपम्। यथा तथा वाति येन वा तेन वा आकारेन। तत्थाति तस्मिं भोजने। रसं वाति खीरतो अञ्ञं रसं वा। येन खीररसेन अज्झोत्थतं भत्तं एकरसं होति, तं खीरं वा तं रसं वा आकिरन्तीति योजना। यंसद्दो हि उत्तरवाक्ये ठितो पुब्बवाक्ये तंसद्दं अवगमयति। खीरेन संसट्ठं भत्तं खीरभत्तम्। एवं रसभत्तम्। अञ्ञेपीति खीरभत्तरसभत्तदायकतो अञ्ञेपि। अनापत्ति भत्तेन अमिस्सितत्ताति अधिप्पायो। ‘‘भुञ्जन्तेना’’तिपदं ‘‘भुञ्जितु’’न्तिपदे भावकत्ता। सप्पिपायासेपीति सप्पिना च पायासेन च कते भत्तेपि।
तस्साति महाउपासकस्स। आपत्तीति च वट्टतीति च द्विन्नं अट्ठकथावादानं युत्तभावं महापच्चरिवादेन दस्सेतुं वुत्तं ‘‘महापच्चरिय’’न्तिआदि। द्वे अट्ठकथावादा हि सन्धायभासितमत्तमेव विसेसा, अत्थतो पन एका। महापच्चरियं वुत्तन्ति सम्बन्धो। एकोवाति कुम्भिया एकोव। परम्परभोजनन्ति परस्स परस्स भोजनम्। निमन्तितम्हाति अहं निमन्तितो अम्हि ननूति अत्थो। आपुच्छित्वापीति महाउपासकं आपुच्छित्वापि।
सोति अनुमोदको भिक्खु। तन्ति भिक्खुम्। अञ्ञोति अञ्ञतरो। किन्ति कस्मा। निमन्तितत्ताति निमन्तितभावतो।
सकलेन गामेन निमन्तितोपि एकतो हुत्वाव निमन्तितस्स कप्पति, न विसुं विसुन्ति आह ‘‘एकतो हुत्वा’’ति। पूगेपीति समादपेत्वा पुञ्ञं करोन्तानं समूहेपि। ‘‘निमन्तियमानो’’तिपदस्स निमन्तनाकारं दस्सेन्तो आह ‘‘भत्तं गण्हा’’ति। यदग्गेनाति यं अग्गेन येन कोट्ठासेनाति अत्थो। द्वीसु थेरवादेसु महासुमत्थेरवादोव युत्तोति सो पच्छा वुत्तोति। ततियम्।
४. काणमातासिक्खापदम्
२३०. चतुत्थे ‘‘नकुलमाताति’’आदीसु (अ॰ नि॰ १.२६६; अ॰ नि॰ अट्ठ॰ १.१.२६६) नकुलस्स भगवतो माता नकुलमाताति च नकुलञ्च भगवतो तं माता चाति नकुलमाताति च अत्थो सम्भवति, ‘‘उत्तरमाताति’’आदीसु उत्तराय माता उत्तरमाताति अत्थोयेव सम्भवति। तेसु ‘‘उत्तरमाता’’तिपदस्सेव ‘‘काणमाता’’तिपदस्स काणाय माता काणमाताति अत्थोयेव सम्भवतीति आह ‘‘काणाय माता’’ति। तस्सा धीतुया ‘‘काणा’’तिनामेन विस्सुतभावं दस्सेन्तो आह ‘‘सा किरा’’तिआदि। साति दारिका विस्सुता अहोसीति सम्बन्धो। अस्साति महाउपासिकाय। ये येति पुरिसा। ‘‘रागेन काणा होन्ती’’तिइमिना कणन्ति निमिलन्ति रागेन पुरिसा एतायाति काणाति अत्थं दस्सेति। तस्साति काणाय। आगतन्ति एत्थ भावत्थे तोति आह ‘‘आगमन’’न्ति। अधिप्पायोति ‘‘किस्मिं विया’’तिपदस्स, काणमाताय वा अधिप्पायो । रित्ताति तुच्छा, सुञ्ञाति अत्थो। ‘‘अस्मिं गमने’’तिइमिना बाहिरत्थसमासं दस्सेति। ‘‘अरियसाविका’’तिआदिना अरियानं भिक्खूहि अपटिविभत्तभोगं दस्सेति। न केवलं किञ्चि परिक्खयं अगमासि, अथ खो सब्बन्ति आह ‘‘सब्बं परिक्खयं अगमासी’’ति। काणापीति पिसद्दो न केवलं मातायेव मग्गफलभागिनी अहोसि, अथ खो काणापि सोतापन्ना अहोसीति दस्सेति। सोपि पुरिसोति काणाय पतिभूतो सोपि पुरिसो। पकतिट्ठानेयेवाति जेट्ठकपजापतिट्ठानेयेव।
२३१. इमस्मिं पन वत्थुस्मिन्ति इमस्मिं पूववत्थुस्मिम्। एतन्ति पाथेय्यवत्थुम्। अरियसावकत्ताति अरियभूतस्स सावकस्स भावतो, अरियस्स वा सम्मासम्बुद्धस्स सावकभावतो।
२३३. पहेणकपण्णाकारसद्दानं अञ्ञमञ्ञवेवचनत्ता वुत्तं ‘‘पहेणकत्थायाति पण्णाकारत्थाया’’ति। इधाति ‘‘पूवेहि वा’’तिपदे, सिक्खापदे वा। बद्धसत्तूति मधुसक्खरादीहि मिस्सेत्वा बद्धसत्तु। थूपीकतन्ति थूपीकतं कत्वा।
‘‘द्वत्तिपत्तपूरे’’तिपदस्स विसेसनुत्तरभावं दस्सेतुं वुत्तं ‘‘पूरे पत्ते’’ति। द्वे वा तयो वा पत्ताति द्वत्तिपत्ता, वासद्दत्थे सङ्ख्योभयबाहिरत्थसमासो, तिसद्दपरत्ता द्विस्स च अकारो होति, द्वत्तिपत्ता च ते पूरा चाति द्वत्तिपत्तपूरा, ते द्वत्तिपत्तपूरे गहेत्वाति योजना। ‘‘आचिक्खितब्ब’’न्ति वुत्तवचनस्स आचिक्खनाकारं दस्सेन्तो आह ‘‘अत्र मया’’तिआदि। तेनापीति दुतियेनापि। पठमभिक्खु एकं गहेत्वा दुतियभिक्खुस्स आरोचनञ्च दुतियभिक्खु एकं गहेत्वा ततियभिक्खुस्स आरोचनञ्च अतिदिसन्तो आह ‘‘येना’’तिआदि। तत्थ येनाति पठमभिक्खुना। पटिक्कमन्ति भुञ्जीत्वा एत्थाति पटिक्कमनन्ति वुत्ते असनसालाव गहेतब्बाति आह ‘‘असनसाल’’न्ति। यत्थाति यस्सं असनसालायम्। मुखोलोकनं न वट्टतीति आह ‘‘अत्तनो’’तिआदि। अञ्ञत्थाति पटिक्कमनतो अञ्ञत्थ। अस्साति भिक्खुस्स।
‘‘संविभजितब्ब’’न्ति वुत्तवचनस्स संविभजनाकारं दस्सेतुं वुत्तं ‘‘सचे तयो’’तिआदि। यथामित्तन्ति यस्स यस्स मित्तस्स। अकामाति न कामेन। कारणत्थे चेतं निस्सक्कवचनम्।
२३५. अन्तरामग्गेति मग्गस्स अन्तरो अन्तरामग्गो, सुखुच्चारणत्थं मज्झे दीघो, तस्मिम्। बहुम्पि देन्तानं एतेसं ञातकपवारितानं बहुम्पि पटिग्गण्हन्तस्साति योजना। अट्ठकथासु पन वुत्तन्ति सम्बन्धो। अट्ठकथानं वचनं पाळिया न समेतीति। चतुत्थम्।
५. पठमपवारणसिक्खापदम्
२३६. पञ्चमे पवारिताति एत्थ वस्संवुत्थपवारणा, पच्चयपवारणा, पटिक्खेपपवारणा, यावदत्थपवारणा चाति चतुब्बिधासु पवारणासु यावदत्थपवारणा च पटिक्खेपपवारणा चाति द्वे पवारणा अधिप्पेताति दस्सेन्तो आह ‘‘ब्राह्मणेना’’तिआदि। ब्राह्मणेन पवारिताति सम्बन्धो। सयन्ति ततियन्तनिपातो ‘‘पवारिता’’तिपदेन सम्बन्धो। चसद्दो अञ्ञत्थ योजेतब्बो यावदत्थपवारणाय च पटिक्खेपपवारणाय चाति। पटिमुखं अत्तनो गेहं विसन्ति पविसन्तीति पटिविस्सकाति वुत्ते आसन्नगेहवासिका गहेतब्बाति आह ‘‘सामन्तघरवासिके’’ति।
२३७. उद्धङ्गमो रवो ओरवो, सोयेव सद्दो ओरवसद्दो, काकानं ओरवसद्दो ककोरवसद्दोति दस्सेन्तो आह ‘‘काकान’’न्तिआदि।
२३९. तवन्तुपच्चयस्स अतीतत्थभावं दस्सेतुं वुत्तं ‘‘तत्थ चा’’तिआदि। तत्थाति ‘‘भुत्तवा’’तिपदे। यस्मा येन भिक्खुना अज्झोहरितं होति, तस्मा सो ‘‘भुत्तावी’’ति सङ्ख्यं गच्छतीति योजना। सङ्खादित्वाति दन्तेहि चुण्णं कत्वा। तेनाति तेन हेतुना। अस्साति ‘‘भुत्तावी’’तिपदस्स। पवारेति पटिक्खिपतीति पवारितो भिक्खूति दस्सेन्तो आह ‘‘कतपवारणो’’ति। सोपि चाति सो पटिक्खेपो च होतीति सम्बन्धो। अस्साति ‘‘पवारितो’’तिपदस्स। तत्थाति ‘‘असनं पञ्ञायती’’तिआदिवचने। यस्मा भुत्तावीतिपि सङ्ख्यं गच्छति, तस्मा न पस्सामाति योजना। ‘‘असनं पञ्ञायती’’ति पदभाजनिया ‘‘भुत्तावी’’ति मातिकापदस्स असंसन्दनभावं दस्सेतुं वुत्तं ‘‘असनं पञ्ञायतीति इमिना’’तिआदि। यञ्चाति यञ्च भोजनम्। दिरत्तादीति एत्थ आदिसद्देन पञ्चादिवचनं सङ्गण्हाति। एतन्ति ‘‘भुत्तावी’’तिपदम्।
‘‘असनं पञ्ञायती’’तिआदीसु विनिच्छयो एवं वेदितब्बोति सम्बन्धो। ‘‘पञ्ञायती’’ति एत्थ ञाधातुया खायनत्थं दस्सेतुं वुत्तं ‘‘दिस्सती’’ति। ‘‘हत्थपासे’’तिपदस्स द्वादसहत्थप्पमाणो हत्थपासो नाधिप्पेतोति आह ‘‘अड्ढतेय्यहत्थप्पमाणे’’ति। वाचाय अभिहरणं नाधिप्पेतम्। तेनाह ‘‘कायेना’’ति। अभिहरतीति अभिमुखं हरति। तन्ति भोजनम्। एतन्ति पञ्चङ्गभावं, ‘‘पञ्चहि…पे॰… पञ्ञायती’’ति वचनं वा।
तत्राति ‘‘असनं पञ्ञायती’’तिआदिवचने। अस्नातीति कीयादिगणत्ता, तस्स च एकक्खरधातुत्ता सकारनकारानं संयोगो दट्ठब्बो। तन्ति भोजनम्। उन्दति पसवति भुञ्जन्तानं आयुबलं जनेतीति ओदनो। यवादयो पूतिं कत्वा कतत्ता कुच्छितेन मसीयति आमसीयतीति कुमासो। सचति समवायो हुत्वा भवतीति सत्तु। ब्यञ्जनत्थाय मारेतब्बोति मच्छो। मानीयति भुञ्जन्तेहीति मंसम्। तत्थाति ओदनादीसु पञ्चसु भोजनेसु। सारो अस्सत्थि अञ्ञेसं धञ्ञानन्ति साली। वहति भुञ्जन्तानं जीवितन्ति वीहि। यवति अमिस्सितोपि मिस्सितो विय भवतीति यवो। गुधति परिवेठति मिलक्खभोजनत्ताति गोधुमो। सोभनसीसत्ता कमनीयभावं गच्छतीति कङ्गु। महन्तसीसत्ता, मधुररसनाळत्ता च वरीयति पत्थीयति जनेहीति वरको। कोरं रुधिरं दूसति भुञ्जन्तानन्ति कुद्रूसको। निब्बत्तो ओदनो नामाति सम्बन्धो। तत्थाति सत्तसु धञ्ञेसु। सालीतीति एत्थ इतिसद्दो नामपरियायो। साली नामाति अत्थो। एसेव नयो ‘‘वीहीती’’तिआदीसुपि।
एत्थाति तिणधञ्ञजातीसु। नीवारो सालिया अनुलोमो, वरकचोरको वरकस्स अनुलोमो। अम्बिलपायासादीसूति एत्थ आदिसद्देन खीरभत्तादयो सङ्गण्हन्ति। ओधीति अवधि, मरियादोति अत्थो। सो हि अवहीयति चजीयति अस्माति ओधीति वुच्चति।
योपि पायासो वा यापि अम्बिलयागु वा ओधिं न दस्सेति, सो पवारणं न जनेतीति योजना। पयेन खीरेन कतत्ता पायासो। पातब्बस्स, असितब्बस्स चाति द्विन्नं ब्युप्पत्तिनिमित्तानं सम्भवतो वा पायासोति वुच्चति। उद्धनतोति चुल्लितो। सा हि उपरि धीयन्ति ठपियन्ति थाल्यादयो एत्थाति उद्धनन्ति वुच्चति। आवज्जित्वाति परिणामेत्वा। घनभावन्ति कथिनभावम्। एत्थापि वाक्ये ‘‘यो सो’’ति पदानि योजेतब्बानि। पुब्बेति अब्भुण्हकाले। निमन्तनेति निमन्तनट्ठाने। भत्ते आकिरित्वा देन्तीति सम्बन्धो। यापनं गच्छति इमायाति यागु। किञ्चापि तनुका होति, तथापीति योजना। उदकादीसूतिआदिसद्देन किञ्जिकखीरादयो सङ्गय्हन्ति। यागुसङ्गहमेव गच्छति, कस्मा? उदकादीनं पक्कुथितत्ताति अधिप्पायो। तस्मिं वाति सभत्ते, पक्कुथितउदकादिके वा। अञ्ञस्मिं वाति पक्कुथितउदकादितो अञ्ञस्मिं उदकादिके वा। यत्थ यस्मिं उदकादिके पक्खिपन्ति, तं पवारणं जनेतीति योजना।
सुद्धरसकोति मच्छमंसखण्डन्हारूहि अमिस्सो सुद्धो मच्छादिरसको। रसकयागूति रसकभूता द्रवभूता यागु। घनयागूति कथिनयागु। एत्थाति घनयागुयम्। पुप्फिअत्थायाति पुप्फं फुल्लं इमस्स खज्जकस्साति पुप्फी, पुप्फिनो अत्थो पयोजनं पुप्फिअत्थो, तदत्थाय कतन्ति सम्बन्धो। ते तण्डुलेति ते सेदिततण्डुले। अचुण्णत्ता नेव सत्तुसङ्ख्यं, अपक्कत्ता न भत्तसङ्ख्यं गच्छन्ति। तेहीति सेदिततण्डुलेहि। ते तण्डुले पचन्ति, करोन्तीति सम्बन्धो।
‘‘यवेही’’ति बहुवचनेन सत्त धञ्ञानिपि गहितानि। एस नयो सालिवीहियवेहीति एत्थापि। थुसेति धञ्ञतचे। पलापेत्वाति पटिक्कमापेत्वा । तन्ति चुण्णं गच्छतीति सम्बन्धो। खरपाकभज्जितानन्ति खरो पाको खरपाको, खरपाकेन भज्जिता खरपाकभज्जिता, तेसम्। न पवारेन्ति असत्तुसङ्गहत्ताति अधिप्पायो। कुण्डकम्पीति कणम्पि। पवारेति सत्तुसङ्गहत्ताति अधिप्पायो। तेहीति लाजेहि। सुद्धखज्जकन्ति पिट्ठेहि अमिस्सितं सुद्धं फलाफलादिखज्जकम्। यागुं पिवन्तस्स देन्तीति योजना। तानीति द्वे मच्छमंसखण्डानि। न पवारेति द्विन्नं मच्छमंसखण्डानं अखादितत्ताति अधिप्पायो। ततोति द्वेमच्छमंसखण्डतो नीहरित्वा एकन्ति सम्बन्धो, तेसु वा। सोति खादको भिक्खु। अञ्ञन्ति द्वीहि मच्छमंसखण्डेहि अञ्ञं पवारणपहोनकं भोजनम्।
अवत्थुतायाति पवारणाय अवत्थुभावतो। तं वित्थारेन्तो आह ‘‘यं ही’’ति। हिसद्दो वित्थारजोतको। यन्ति मंसम्। इदं पनाति इदं मंसं पन। पटिक्खित्तमंसं कप्पियभावतो अपटिक्खिपितब्बट्ठाने ठितत्ता पटिक्खित्तम्पि मंसभावं न जहाति। ननु खादितमंसं पन अकप्पियभावतो पटिक्खिपितब्बट्ठाने ठितत्ता खादियमानम्पि मंसभावं जहातीति आह ‘‘यं पना’’तिआदि। कुलदूसककम्मञ्च वेज्जकम्मञ्च उत्तरिमनुस्सधम्मारोचनञ्च सादितरूपियञ्च कुल…पे॰… रूपियानि, तानि आदीनि येसं कुहनादीनन्ति कुल…पे॰… रूपियादयो, तेहि। सब्बत्थाति सब्बेसु वारेसु।
एवन्तिआदि निगमननिदस्सनम्। तन्ति भोजनम्। यथाति येनाकारेन। येन अज्झोहटं होति, सो पटिक्खिपति पवारेतीति योजना। कत्थचीति किस्मिञ्चि पत्तादिके। तस्मिं चे अन्तरेति तस्मिं खणे चे। अञ्ञत्राति अञ्ञस्मिं ठाने। पत्ते विज्जमानभोजनं अनज्झोहरितुकामो होति यथा, एवन्ति योजना। हीति सच्चम्। सब्बत्थाति सब्बेसु पदेसु। तत्थाति कुरुन्दीयम्। आनिसदस्साति आगम्म निसीदति एतेनाति आनिसदो, तस्स पच्छिमन्ततोति सम्बन्धो। पण्हिअन्ततोति पसति ठितकाले वा गमनकाले वा भूमिं फुसतीति पण्ही, तस्स अन्ततो। ‘‘दायकस्सा’’तिपदं ‘‘पसारितहत्थ’’न्ति पदेन च ‘‘अङ्ग’’न्ति पदेन च अवयवीसम्बन्धो। हत्थपासोति हत्थस्स पासो समीपो हत्थपासो, हत्थो पसति फुसति अस्मिं ठानेति वा हत्थपासो, अड्ढतेय्यहत्थो पदेसो। तस्मिन्ति हत्थपासे।
उपनामेतीति समीपं नामेति। अनन्तरनिसिन्नोपीति हत्थपासं अविजहित्वा अनन्तरे ठाने निसिन्नोपि भिक्खु वदतीति योजना। भत्तपच्छिन्ति भत्तेन पक्खित्तं पच्छिम्। ईसकन्ति भावनपुंसकम्। उद्धरित्वा वा अपनामेत्वा वाति सम्बन्धितब्बम्। दूरेति नवासने। इतोति पत्ततो। गतो दूतोति सम्बन्धो।
परिवेसनायाति परिवेसनत्थाय, भत्तग्गे वा। तत्राति अस्मिं परिवेसने। तन्ति भत्तपच्छिम्। फुट्ठमत्तावाति फुसियमत्ताव। कटच्छुना उद्धटभत्ते पन पवारणा होतीति योजना। हीति सच्चं, यस्मा वा। तस्साति परिवेसकस्स। अभिहटे पटिक्खित्तत्ताति अभिहटस्स भत्तस्स पटिक्खित्तभावतो।
‘‘कायेन वाचाय वा पटिक्खिपन्तस्स पवारणा होती’’ति सङ्खेपेन वुत्तमत्थं वित्थारेन दस्सेन्तो आह ‘‘तत्था’’तिआदि। तत्थाति तेसु कायवाचापटिक्खेपेसु। मच्छिकबीजनिन्ति मक्खिकानं उत्तासनिं बीजनिम्। खकारस्स हि छकारं कत्वा ‘‘मच्छिका’’ति वुच्चति ‘‘सच्छिकत्वा’’तिआदीसु विय (अ॰ नि॰ ३.१०३)। एत्थ हि ‘‘सक्खिकत्वा’’ति वत्तब्बे खकारस्स छकारो होति।
एको वदतीति सम्बन्धो। अपनेत्वाति पत्ततो अपनेत्वा। एत्थाति वचने। कथन्ति केनाकारेन होतीति योजना। वदन्तस्स नामाति एत्थ नामसद्दो गरहत्थो ‘‘अत्थी’’तिपदेन योजेतब्बो। अत्थि नामाति अत्थो। इतोपीति पत्ततोपि। तत्रापीति तस्मिं वचनेपि।
समंसकन्ति मंसेन सह पवत्तम्। रसन्ति द्रवम्। तन्ति वचनम्। पटिक्खिपतो होति। कस्मा? मच्छो च रसो च मच्छेन मिस्सो रसो चाति अत्थस्स सम्भवतो। इदन्ति वत्थुम्। मंसं विसुं कत्वाति ‘‘मंसस्स रसं मंसरस’’न्ति मंसपदत्थस्स पधानभावं अकत्वा, रसपदत्थस्सेव पधानभावं कत्वाति अत्थो।
आपुच्छन्तन्ति ‘‘मंसरसं गण्हथा’’ति आपुच्छन्तम्। तन्ति मंसम्। करम्बकोति मिस्सकाधिवचनमेतम्। यञ्हि अञ्ञेन अञ्ञेन मिस्सेत्वा करोन्ति, सो ‘‘करम्बको’’ति वुच्चति। अयं पनेत्थ वचनत्थो – करोति समूहं अवयविन्ति करो, करीयति वा समूहेन अवयविनाति करो, अवयवो, तं वकति आददातीति करम्बको, समूहो। ‘‘कदम्बको’’तिपि पाठो, सोपि युत्तोयेव अनुमतत्ता पण्डितेहि। अभिधानेपि एवमेव अत्थी। अत्थो पन अञ्ञथा चिन्तेतब्बो। इमस्मिं वा अत्थे रकारस्स दकारो कातब्बो। मंसेन मिस्सो, लक्खितो वा करम्बको मंसकरम्बको। न पवारेतीति येसं केसञ्चि मिस्सकत्ता न पवारेति। पवारेतीति मंसेन मिस्सितत्ता पवारेति।
यो पन पटिक्खिपति, सो पवारितोव होतीति योजना। निमन्तनेति निमन्तनट्ठाने। हीति सच्चम्। तत्थाति कुरुन्दियम्। येनाति येन भत्तेन। एत्थाति ‘‘यागुं गण्हथा’’तिआदिवचने। अधिप्पायोति अट्ठकथाचरियानं अधिप्पायो। एत्थाति ‘‘यागुमिस्सकं गण्हथा’’तिआदिवचने। दुद्दसन्ति दुक्करं दस्सनम्। इदञ्चाति ‘‘मिस्सकं गण्हथा’’तिवचनञ्च। न समानेतब्बन्ति समं न आनेतब्बं, समानं वा न कातब्बम्। हीति सच्चं, यस्मा वा। इदं पनाति मिस्सकं पन। एत्थाति मिस्सके। विसुं कत्वाति रसखीरसप्पीनि आवेणिं कत्वा। तन्ति रसादिम्।
कद्दीयति मद्दीयतीति कद्दमो। उन्दति पसवति वड्ढतीति उदकम्। उन्दति वा क्लेदनं करोतीति उदकं, निलीने सत्ते गुपति रक्खतीति गुम्बो, गुहति संवरतीति वा गुम्बो। अनुपरियायन्तेनाति अनुक्कमेन परिवत्तित्वा आयन्तेन। तन्ति नावं वा सेतुं वा। मज्झन्हिकन्ति अहस्स मज्झं मज्झन्हं, अहसद्दस्स न्हादेसो, मज्झन्हं एव मज्झन्हिकम्। पोत्थकेसु पन मज्झन्तिकन्ति पाठो अत्थि, सो अपाठोयेव। यो ठितो पवारेति, तेन ठितेनेव भुञ्जितब्बन्ति योजना। आनिसदन्ति पीठे फुट्ठआनिसदमंसम्। अचालेत्वाति अचावेत्वा। अयमेव वा पाठो। उपरि च पस्सेसु च अमोचेत्वाति वुत्तं होति। अदिन्नादाने विय ठानाचावनं न वेदितब्बम्। संसरितुन्ति संसब्बितुम्। नन्ति भिक्खुम्।
अतिरेकं रिचति गच्छतीति अतिरित्तं, न अतिरित्तं अनतिरित्तन्ति अत्थं दस्सेन्तो आह ‘‘न अतिरित्त’’न्ति। ‘‘अधिक’’न्तिइमिना अतिरित्तसद्दस्स अतिसुञ्ञत्थं निवत्तेति। अधि हुत्वा एति पवत्ततीति अधिकम्। तं पनाति अनतिरित्तं पन होतीति सम्बन्धो। तत्थाति ‘‘अकप्पियकत’’न्तिआदिवचने। वित्थारो एवं वेदितब्बोति योजना। तत्थाति अतिरित्तं कातब्बेसु वत्थूसु। यं फलं वा यं कन्दमूलादि वा अकतन्ति योजना। अकप्पियभोजनं वाति कुलदूसककम्मादीहि निब्बत्तं अकप्पियभोजनं वा अत्थीति सम्बन्धो। योति विनयधरो भिक्खु। तेन कतन्ति योजना। ‘‘भुत्ताविना पवारितेन आसना वुट्ठितेन कत’’न्तिवचनतो भुत्ताविना अपवारितेन आसना वुट्ठितेन कत्तब्बन्ति सिद्धम्। तस्मा पातो अद्धानं गच्छन्तेसु द्वीसु एको पवारितो, तस्स इतरो पिण्डाय चरित्वा लद्धं भिक्खं अत्तना अभुत्वापि ‘‘अलमेतं सब्ब’’न्ति कातुं लभति एव। यन्ति खादनीयभोजनीयम्। ‘‘तदुभयम्पी’’तिइमिना अतिरित्तञ्च अतिरित्तञ्च अतिरित्तं, न अतिरित्तं अनतिरित्तन्ति अत्थं दस्सेति।
तस्सेवाति अनतिरित्तस्सेव। एत्थाति अनतिरित्ते, ‘‘कप्पियकत’’न्ति आदीसु सत्तसु विनयकम्माकारेसु वा। अनन्तरेति विनयधरस्स अनन्तरे आसने। पत्ततो नीहरित्वाति सम्बन्धो। तत्थेवाति भुञ्जनट्ठानेयेव। तस्साति निसिन्नस्स। तेनाति भत्तं आनेन्तेन भिक्खुना भुञ्जितब्बन्ति योजना। ‘‘निसिन्नेन भिक्खुना’’ति कारितकम्मं आनेतब्बम्। कस्मा ‘‘हत्थं धोवित्वा’’ति वुत्तन्ति पुच्छन्तो आह ‘‘कस्मा’’ति। हीति कारणम्। यस्मा अकप्पियं होति, तस्मा हत्थं धोवित्वाति मया वुत्तन्ति अधिप्पायो। तस्साति भत्तं आनेन्तस्स। येनाति विनयधरेन। पुन येनाति एवमेव। यञ्चाति खादनीयभोजनीयञ्च। येन विनयधरेन पठमं अकतं, तेनेव कत्तब्बम्। यञ्च खादनीयभोजनीयं पठमं अकतं, तञ्ञेव कत्तब्बन्ति वुत्तं होति । तत्थाति पठमभाजने। हीति सच्चम्। पठमभाजनं सुद्धं धोवित्वा कतम्पि निद्दोसमेव। तेन भिक्खुनाति पवारितेन भिक्खुना।
कुण्डेपीति उक्खलियम्पि। सा हि कुडति ओदनादिं दाहं करोतीति कुण्डोति वुच्चति। तन्ति अतिरित्तकतं खादनीयभोजनीयम्। येन पनाति विनयधरेन पन। भिक्खुं निसीदापेन्तीति सम्बन्धो। मङ्गलनिमन्तनेति मङ्गलत्थाय निमन्तनट्ठाने। तत्थाति मङ्गलनिमन्तने। करोन्तेनाति करोन्तेन विनयधरेन।
गिलानेन भुञ्जितावसेसमेव न केवलं गिलानातिरित्तं नाम, गिलानं पन उद्दिस्स आभतं गिलानातिरित्तमेव नामाति दस्सेन्तो आह ‘‘न केवल’’न्तिआदि। यंकिञ्चि गिलानन्ति उपसम्पन्नं वा अनुपसम्पन्नं वा यंकिञ्चि गिलानम्। यं दुक्कटं वुत्तं, तं असंसट्ठवसेन वुत्तन्ति योजना। अनाहारत्थायाति पिपासच्छेदनआबाधवूपसमत्थाय।
२४१. सति पच्चयेति एत्थ पच्चयस्स सरूपं दस्सेतुं ‘‘पिपासाय सती’’ति च ‘‘आबाधे सती’’ति च वुत्तम्। तेन तेनाति सत्ताहकालिकेन च यावजीविकेन च। तस्साति आबाधस्स। इदं पदं ‘‘उपसमनत्थ’’न्ति एत्थ समुधातुया सम्बन्धे सम्बन्धो, युपच्चयेन सम्बन्धे कम्मन्ति दट्ठब्बन्ति। पञ्चमम्।
६. दुतियपवारणसिक्खापदम्
२४२. छट्ठे न आचरितब्बोति अनाचारोति वुत्ते पण्णत्तिवीतिक्कमोति आह ‘‘पण्णत्तिवीतिक्कम’’न्ति। ‘‘करोती’’तिइमिना ‘‘अत्तानमाचरती’’तिआदीसु विय चरसद्दो करसद्दत्थोति दस्सेति। उपनन्धीति एत्थ उपसद्दो उपनाहत्थो, नहधातु बन्धनत्थोति दस्सेन्तो आह ‘‘उपनाह’’न्तिआदि। जनितो उपनाहो येनाति जनितउपनाहो। इमिना ‘‘उपनन्धो’’ति पदस्स उपनहतीति उपनन्धोति कत्थुत्थं दस्सेति।
२४३. अभिहट्ठुन्ति एत्थ तुंपच्चयो त्वापच्चयत्थोति आह ‘‘अभिहरित्वा’’ति। पदभाजने पन वुत्तन्ति सम्बन्धो। साधारणमेव अत्थन्ति योजना। अस्साति भिक्खुस्स। तीहाकारेहीति सामं जाननेन च अञ्ञेसमारोचनेन च तस्सारोचनेन चाति तीहि कारणेहि। आसादीयते मङ्कुं करीयते आसादनं, तं अपेक्खो आसादनापेक्खोति दस्सेन्तो आह ‘‘आसादन’’न्तिआदि।
यस्स अत्थाय अभिहटन्ति सम्बन्धो। इतरस्साति अभिहारकतो अञ्ञस्स भुत्तस्साति। छट्ठम्।
७. विकालभोजनसिक्खापदम्
२४७. सत्तमे गिरिम्हीति पब्बतम्हि। सो हि हिमवमनादिवसेन जलं, सारभूतानि च भेसज्जादिवत्थूनि गिरति निग्गिरतीति गिरीति वुच्चति। अग्गसमज्जोति उत्तमसमज्जो। इमेहि पदेहि अग्गो समज्जो अग्गसमज्जो, गिरिम्हि पवत्तो अग्गसमज्जो गिरग्गसमज्जोति अत्थं दस्सेति। समज्जोति च सभा। सा हि समागमं अजन्ति गच्छन्ति जना एत्थाति समज्जोति वुच्चति। ‘‘गिरिस्स वा’’तिआदिना गिरिस्स अग्गो कोटि गिरग्गो, तस्मिं पवत्तो समज्जो गिरग्गसमज्जोति अत्थो दस्सितो। सोति गिरग्गसमज्जो। भविस्सति किराति योजना। भूमिभागेति अवयविआधारो, सन्निपततीति सम्बन्धो। नटञ्च नाटकञ्च नटनाटकानि। ‘‘नच्चं गीतं वादितञ्चा’’ति इदं तयं ‘‘नाटक’’न्ति वुच्चति। तेसन्ति नटनाटकानम्। दस्सनत्थन्ति दस्सनाय च सवनाय च। सवनम्पि हि दस्सनेनेव सङ्गहितम्। अपञ्ञत्ते सिक्खापदेति ऊनवीसतिवस्ससिक्खापदस्स ताव अपञ्ञत्तत्ता। तेति सत्तरसवग्गिया। तत्थाति गिरग्गसमज्जम्। अथाति तस्मिं काले। नेसन्ति सत्तरसवग्गियानं अदंसूति सम्बन्धो। विलिम्पेत्वाति विलेपनेहि विविधाकारेन लिम्पेत्वा।
२४९. ‘‘विकाले’’ति सामञ्ञेन वुत्तेपि विसेसकालोव गहेतब्बोति आह ‘‘कालो’’तिआदि। सो चाति भोजनकालो च। मज्झन्हिको होतीति योजना। तेनेवाति भोजनकालस्स अधिप्पेतत्ता एव। अस्साति ‘‘विकाले’’तिपदस्स। ‘‘विकालो नाम…पे॰… अरुणुग्गमना’’ति पदभाजनेन अरुणुग्गमनतो याव मज्झन्हिका कालो नामाति अत्थो नयेन दस्सितो होति। ततोति ठितमज्झन्हिकतो। सूरियस्स अतिसीघत्ता वेगेन ठितमज्झन्हिकं वीतिवत्तेय्याति आह ‘‘कुक्कुच्चकेन पन न कत्तब्ब’’न्ति। कालत्थम्भोति कालस्स जाननत्थाय थूणो। कालन्तरेति कालस्स अब्भन्तरे।
अवसेसं खादनीयं नामाति एत्थ विनिच्छयो एवं वेदितब्बोति योजना। यन्ति खादनीयं अत्थीति सम्बन्धो। वनमूलादिपभेदं यम्पि खादनीयं अत्थि, तम्पि आमिसगतिकं होतीति योजना। सेय्यथिदन्ति पुच्छावाचकनिपातसमुदायो। इदं खादनीयं सेय्यथा कतमन्ति अत्थो। इदम्पीति इदं द्वादसविधम्पि। पिसद्देन न पूवादियेवाति दस्सेति।
तत्थाति द्वादससु खादनीयेसु, आधारे भुम्मम्। मूलति पतिट्ठाति एत्थ, एतेनाति वा मूलम्। खादितब्बन्ति खादनीयम्। मूलमेव खादनीयं मूलखादनीयं, तस्मिं विनिच्छयो एवं वेदितब्बोति योजना। मूलकमूलादीनि लोकसङ्केतो पदेसतोयेव वेदितब्बानि। तं तञ्हि नामं अजानन्तानं अतिसम्मूळ्हकारणत्ता सह परियायन्तरेन वचनत्थं वक्खाम। सूपस्स हितं सूपेय्यं, सूपेय्यं पण्णं एतेसन्ति सूपेय्यपण्णा, तेसं मूलानि सूपेय्यपण्णमूलानि। आमीयति अन्तो पवेसीयतीति आमिसो, आकारो अन्तोकरणत्थो, आमिसस्स गति विय गति एतेसन्ति आमिसगतिकानि । एत्थाति मूलेसु। जरड्ढन्ति जरभूतं उपड्ढम्। अञ्ञम्पीति वजकलिमूलतो अञ्ञम्पि।
यानि पन मूलानि वुत्तानि, तानि यावजीविकानीति योजना। पाळियं वुत्तानीति सम्बन्धो। खादनीयत्थन्ति खादनीयस्स, खादनीये वा विज्जमानं, खादनीयेन वा कातब्बं किच्चं, पयोजनं वाति खादनीयत्थम्। ‘‘खादनीये’’तिइमिना ‘‘तत्थ वुत्ताभिधम्मत्था’’तिआदीसु विय खादनीयत्थपदस्स उत्तरपदत्थपधानभावं दस्सेति। तत्थ खादनीयस्स, खादनीये वा विज्जमानं, खादनीयेन वा कातब्बं किच्चं नाम जिघच्छाहरणमेव। यञ्हि पूवादिखादनीयं खादित्वा जिघच्छाहरणं होति, तस्स किच्चं किच्चं नामाति वुत्तं होति। तं किच्चं, पयोजनं वा नेव फरन्ति, नेव निप्फादेन्ति। एसेव नयो ‘‘न भोजनीये भोजनीयत्थं फरन्ती’’तिएत्थापि।
तेसन्ति मूलानं अन्तो, लक्खणन्ति वा सम्बन्धो। एकस्मिं जनपदे खादनीयत्थभोजनीयत्थेसु फरमानेसु अञ्ञेसुपि जनपदेसु फरन्तियेवाति दस्सनत्थं ‘‘तेसु तेसु जनपदेसू’’ति विच्छापदं वुत्तम्। किञ्चापि हि बहूसु जनपदेसु पथवीरसआपोरससम्पत्तिवसेन खादनीयत्थभोजनीयत्थं फरमानम्पि एकस्मिं जनपदे पथवीरसआपोरसविपत्तिवसेन अफरमानं भवेय्य, विकारवसेन पन तत्थ पवत्तत्ता तं जनपदं पमाणं न कातब्बं, गहेतब्बमेवाति वुत्तं होति। पकतिआहारवसेनाति अञ्ञेहि यावकालिक, सत्ताहकालिकेहि अमिस्सितं अत्तनो पकतियाव आहारकिच्चकरणवसेन। ‘‘मनुस्सान’’न्तिइमिना अञ्ञेसं तिरच्छानादीनं खादनीयत्थभोजनीयत्थं फरमानम्पि न पमाणन्ति दस्सेति। तन्ति मूलम्। हीति सच्चम्। नामसञ्ञासूति नामसङ्खातासु सञ्ञासु।
यथा मूले लक्खणं दस्सितं, एवं कन्दादीसुपि यं लक्खणं दस्सितन्ति योजना। न केवलं पाळियं आगतानं हलिद्दादीनं मूलंयेव यावजीविकं होति, अथ खो तचादयोपीति आह ‘‘यञ्चेत’’न्तिआदि। यं एतं अट्ठविधन्ति सम्बन्धो।
एवं मूलखादनीये विनिच्छयं दस्सेत्वा इदानि कन्दखादनीये तं दस्सेन्तो आह ‘‘कन्दखादनीये’’तिआदि। तत्थ कन्दखादनीयेति कं सुखं ददातीति कन्दो, पदुमादिकन्दो, सुखस्स अदायका पन कन्दा रुळ्हीवसेन कन्दाति वुच्चन्ति, कन्दो एव खादनीयं कन्दखादनीयं, तस्मिं विनिच्छयो एवं वेदितब्बोति योजना। एसेव नयो उपरिपि। यन्ति कन्दम्। इमिना तंसद्दानपेक्खो यंसद्दोपि अत्थीति ञापेति। तत्थाति कन्दखादनीये। तरुणो, सुखखादनीयोति विसेसनपदानि यथावचनं उपरिपि योजेतब्बानि। एवमादयो फरणककन्दा यावकालिकाति सम्बन्धो।
अधोतोति विसरसो उदकेन अधूनितो। तेति कन्दा सङ्गहिताति सम्बन्धो।
मूले अलति पवत्ततीति मुळालो, उदकतो वा उद्धटमत्ते मिलति निमिलतीति मुळालम्। एवमादि फरणकमुळालं यावकालिकन्ति योजना। तं सब्बम्पीति सब्बम्पि तं मुळालं सङ्गहितन्ति सम्बन्धो।
मसति विज्झतीति मत्थको। एवमादि मत्थको यावकालिकोति योजना। जरड्ढबुन्दोति जरभूतअड्ढसङ्खातो पादो।
खनीयति अवदारीयतीति खन्धो, खायतीति वा खन्धो। ‘‘अन्तोपथवीगतो’’तिपदं ‘‘सालकल्याणिखन्धो’’तिपदेनेव योजेतब्बं, न अञ्ञेहि। एवमादि खन्धो यावकालिकोति योजना। अवसेसाति तीहि दण्डकादीहि अवसेसा।
तचति संवरति पटिच्छादेतीति तचो। सरसोति एत्थ एवकारो योजेतब्बो, सरसो एवाति अत्थो। तेसं सङ्गहोति सम्बन्धो। हीति सच्चम्। एतन्ति कसावभेसज्जं, ‘‘अनुजानामि …पे॰… भोजनीयत्थ’’न्ति वचनं वा। एत्थाति कसावभेसज्जे। एतेसम्पीति मत्थकखन्धत्तचानम्पि।
पततीति पत्तम्। एतेसन्ति मूलकादीनम्। एवरूपानि पत्तानि च एकंसेन यावकालिकानीति योजना। या लोणी आरोहति, तस्सा लोणिया पत्तं यावजीविकन्ति योजना। दीपवासिनोति तम्बपण्णिदीपवासिनो , जम्बुदीपवासिनो वा। यानि वा फरन्तीति वुत्तानीति सम्बन्धो। तेसन्ति निम्बादीनम्। इदं पदं पुब्बपरापेक्खकं, तस्मा द्विन्नं मज्झे वुत्तन्ति दट्ठब्बम्। पण्णानं अन्तो नत्थीति सम्बन्धो।
पुप्फति विकसतीति पुप्फम्। एवमादि पुप्फं यावकालिकन्ति योजना। तस्साति पुप्फस्स। अस्साति एवमेव।
फलतीति फलम्। यानीति फलानि। फरन्तीति सम्बन्धो। नेसन्ति फलानं परियन्तन्ति सम्बन्धो। यानि वुत्तानि, तानि यावजीविकानीति योजना। तेसम्पीति फलानम्पि परियन्तन्ति सम्बन्धो।
असीयति खिपीयति, छड्डीयतीति वा अट्ठि। एवमादीनि फरणकानि अट्ठीनि यावकालिकानीति योजना। तेसन्ति अट्ठीनम्।
पिसीयति चुण्णं करीयतीति पिट्ठम्। एवमादीनि फरणकानि पिट्ठानि यावकालिकानीति योजना। अधोतकन्ति उदकेन अधूनितम्। तेसन्ति पिट्ठानम्।
निरन्तरं असति सम्बज्झतीति निय्यासो। सेसाति उच्छुनिय्यासतो सेसा। पाळियं वुत्तनिय्यासाति सम्बन्धो। तत्थाति निय्यासखादनीये। सङ्गहितानं निय्यासानं परियन्तन्ति योजना। एवन्तिआदि निगमनम्।
वुत्तमेवाति हेट्ठा पठमपवारणसिक्खापदे वुत्तमेवाति। सत्तमम्।
८. सन्निधिकारकसिक्खापदम्
२५२. अट्ठमे अब्भन्तरे जातो अब्भन्तरो। महाथेरोति महन्तेहि थिरगुणेहि युत्तो। इमिना ‘‘बेलट्ठो’’ति सञ्ञानामस्स सञ्ञिनामिं दस्सेति। पधानघरेति समथविपस्सनानं पदहनट्ठानघरसङ्खाते एकस्मिं आवासे। सुक्खकुरन्ति एत्थ सोसनकुरत्ता न सुक्खकुरं होति, केवलं पन असूपब्यञ्जनत्ताति आह ‘‘असूपब्यञ्जनं ओदन’’न्ति। सोसनकुरम्पि युत्तमेव। वक्खति हि ‘‘तं पिण्डपातं उदकेन तेमेत्वा’’ति। ‘‘ओदन’’न्तिइमिना कुरसद्दस्स ओदनपरियायतं दस्सेति। ओदनञ्हि करोति आयुवण्णादयोति ‘‘कुर’’न्ति वुच्चति। सोति बेलट्ठसीसो। तञ्च खोति तञ्च सुक्खकुरं आहरतीति सम्बन्धो। पच्चयगिद्धतायाति पिण्डपातपच्चये लुद्धताय। थेरो भुञ्जतीति सम्बन्धो। मनुस्सानं एकाहारस्स सत्ताहमत्तट्ठितत्ता ‘‘सत्ताह’’न्ति वुत्तम्। ततोति भुञ्जनतो परन्ति सम्बन्धो। चत्तारिपीति एत्थ पिसद्देन अधिकानिपि सत्ताहानि गहेतब्बानि।
२५३. इतीति इदं तयम्। ‘‘सन्निधि कारो अस्सा’’ति समासो विसेसनपरनिपातवसेन गहेतब्बो। ‘‘सन्निधिकिरियन्ति अत्थो’’ति इमिना करीयतीति कारोति कम्मत्थं दस्सेति। एकरत्तन्ति अन्तिमपरिच्छेदवसेन वुत्तं तदधिकानम्पि अधिप्पेतत्ता। अस्साति ‘‘सन्निधिकारक’’न्ति पदस्स।
सन्निधिकारकस्स सत्ताहकालिकस्स निस्सग्गियपाचित्तियापत्तिया पच्चयत्ता सन्निधिकारकं यामकालिकं खादनीयभोजनीयं असमानम्पि सुद्धपाचित्तियापत्तिया पच्चयो होतीति आह ‘‘यामकालिकं वा’’ति। पटिग्गहणेति पटिग्गहणे च गहणे च। अज्झोहरितुकामताय हि पटिग्गहणे च पटिग्गहेत्वा गहणे चाति वुत्तं होति। यं पत्तं अङ्गुलिया घंसन्तस्स लेखा पञ्ञायति, सो पत्तो दुद्धोतो होति सचेति योजना उत्तरवाक्ये यंसद्दं दिस्वा पुब्बवाक्ये तंसद्दस्स गमनीयत्ता। गण्ठिकपत्तस्साति बन्धनपत्तस्स। सोति स्नेहो। पग्घरति सन्दिस्सतीति सम्बन्धो। तादिसेति दुद्धोते, गण्ठिके वा। तत्थाति धोवितपत्ते आसिञ्चित्वाति सम्बन्धो। हीति सच्चम्। अब्बोहारिकाति न वोहरितब्बा, वोहरितुं न युत्ताति अत्थो। यन्ति खादनीयभोजनीयं परिच्चजन्तीति सम्बन्धो। हीति सच्चं, यस्मा वा। ततोति अपरिच्चत्तखादनीयभोजनीयतो नीहरित्वाति सम्बन्धो।
अकप्पियमंसेसूति निद्धारणसमुदायो। सति पच्चयेति पिपाससङ्खाते पच्चये सति। अनतिरित्तकतन्ति अतिरित्तेन अकतं सन्निधिकारकं खादनीयभोजनीयन्ति योजना। एकमेव पाचित्तियन्ति सम्बन्धो। विकप्पद्वयेति सामिसनिरामिससङ्खाते विकप्पद्वये। सब्बविकप्पेसूति विकालसन्निधिअकप्पियमंसयामकालिकपच्चयसङ्खातेसु सब्बेसु विकप्पेसु।
२५५. आमिससंसट्ठन्ति आमिसेन संसट्ठं सत्ताहकालिकं यावजीविकम्।
२५६. चतुब्बिधकालिकस्स सरूपञ्च वचनत्थञ्च दस्सेन्तो आह ‘‘विकालभोजनसिक्खापदे’’तिआदि। तत्थ निद्दिट्ठं खादनीयभोजनीय’’न्तिइमिना यावकालिकस्स सरूपं दस्सेति। ‘‘याव…पे॰… कालिक’’न्तिइमिना वचनत्थं दस्सेति। ‘‘सद्धिं…पे॰… पान’’न्तिइमिना यामकालिकस्स सरूपं दस्सेति। ‘‘याव…पे॰… कालिक’’न्तिइमिना वचनत्थं दस्सेति। ‘‘सब्बिआदि पञ्चविधं भेसज्ज’’न्तिइमिना सत्ताहकालिकस्स सरूपं दस्सेति। ‘‘सत्ताहं…पे॰… कालिक’’न्तिइमिना वचनत्थं दस्सेति। ‘‘ठपेत्वा…पे॰… सब्बम्पी’’तिइमिना यावजीविकस्स सरूपं दस्सेति। ‘‘याव…पे॰… जीविक’’न्तिइमिना वचनत्थं दस्सेति। सब्बवचनत्थो लहुकमत्तमेव, गरुको पनेवं वेदितब्बो – याव यत्तको मज्झन्हिको कालो यावकालो, सो अस्सत्थी, तं वा कालं भुञ्जितब्बन्ति यावकालिकम्। यामो कालो यामकालो, सो अस्सत्थि, तं वा कालं परिभुञ्जीतब्बन्ति यामकालिकम्। सत्ताहो कालो सत्ताहकालो, सो अस्सत्थि, तं वा कालं निदहित्वा परिभुञ्जितब्बन्ति सत्ताहकालिकम्। याव यत्तको जीवो यावजीवो, सो अस्सत्थि, यावजीवं वा परिहरित्वा परिभुञ्जितब्बन्ति यावजीविकन्ति।
तत्थाति चतुब्बिधेसु कालिकेसु। सतक्खत्तुन्ति अनेकवारम्। याव कालो नातिक्कमति, ताव भुञ्जन्तस्साति योजना। अहोरत्तं भुञ्जन्तस्साति सम्बन्धोति। अट्ठमम्।
९. पणीतभोजनसिक्खापदम्
२५७. नवमे पकट्ठभावं नीतन्ति पणीतन्ति वुत्ते पणीतसद्दो उत्तमत्थोति आह ‘‘उत्तमभोजनानी’’ति। सम्पन्नो नाम न मधुरगुणो, अथ खो मधुरगुणयुत्तं भोजनमेवाति आह ‘‘सम्पत्तियुत्त’’न्ति। कस्साति करणत्थे चेतं सामिवचनं, केनाति हि अत्थो। ‘‘सुरस’’न्तिइमिना सादीयति अस्सादीयतीति सादूति वचनत्थस्स सरूपं दस्सेति।
२५९. ‘‘यो पन…पे॰… भुञ्जेय्या’’ति एत्थ विनिच्छयो एवं वेदितब्बोति योजना। सुद्धानीति ओदनेन असंसट्ठानि। ओदनसंसट्ठानि सब्बिआदीनीति सम्बन्धो। एत्थाति इमस्मिं सिक्खापदे। हीति सच्चम्। ‘‘पणीतसंसट्ठानी’’तिइमिना पणीतेहि सब्बिआदीहि संसट्ठानि भोजनानि पणीतभोजनानीति अत्थं दस्सेति। ‘‘सत्तधञ्ञनिब्बत्तानी’’ति इमिना भोजनानं सरूपं दस्सेति।
‘‘सब्बिना भत्त’’न्तिआदीनं पञ्चन्नं विकप्पानं मज्झे तीसुपि विकप्पेसु ‘‘भत्त’’न्ति योजेतब्बम्। एवं वाक्यं कत्वा विञ्ञापने आपत्तिं दस्सेत्वा समासं कत्वा विञ्ञापने तं दस्सेन्तो आह ‘‘सब्बिभत्तं देही’’तिआदि।
इतोति गावितो लद्धेनाति सम्बन्धो। विसङ्केतन्ति सङ्केततो ञापिततो विगतं विरहितन्ति अत्थो। हीति सच्चम्। इमिना विसङ्केतस्स गुणदोसं दस्सेति।
कप्पियसब्बिना देहीति कप्पियसब्बिना संसट्ठं भत्तं देहीति योजना। एसेव नयो सेसेसुपि। येन येनाति येन येन सब्बिआदिना। तस्मिं तस्साति एत्थापि विच्छावसेन अत्थो दट्ठब्बो। पाळियं आगतसब्बि नाम गोसब्बि, अजिकासब्बि, महिंससब्बि, येसं मंसं कप्पति, तेसं सब्बि च। नवनीतं नाम एवमेव। तेलं नाम तिलतेलं, सासपतेलं, मधुकतेलं, एरण्डतेलं, वसातेलञ्च। मधु नाम मक्खिकामधु। फाणितं नाम उच्छुम्हा निब्बत्तम्। मच्छो नाम उदकचरो। पाळिअनागतो मच्छो नाम नत्थि। मंसं नाम येसं मंसं कप्पति, तेसं मंसम्। खीरदधीनि सब्बिसदिसानेव। वुत्तं यथा एवं ‘‘नवनीतभत्तं देही’’तिआदीसुपि सूपोदनविञ्ञत्तिदुक्कटमेव होतीति योजना। हीति सच्चम्। सो चाति सो चत्थो। तत्थाति तस्मिं अत्थे। किं पयोजनम्। नत्थेव पयोजनन्ति अधिप्पायो।
पटिलद्धं भोजनन्ति सम्बन्धो। एकरसन्ति एककिच्चम्। ततोति नवपणीतभोजनतो नीहरित्वाति सम्बन्धो।
सब्बानीति नव पाचित्तियानि सन्धाय वुत्तम्।
२६१. उभयेसम्पीति भिक्खुभिक्खुनीनम्पि। सब्बीति चेत्थ यो नं परिभुञ्जति, तस्स बलायुवड्ढनत्थं सब्बति गच्छति पवत्ततीति सब्बि, घतम्। ततियक्खरेनेव सज्झायितब्बं लिखितब्बञ्च । कस्मा? ततियक्खरट्ठानेयेव सब्ब गतियन्ति गतिअत्थस्स सब्बधातुस्स धातुपाठेसु आगतत्ताति। नवमम्।
१०. दन्तपोनसिक्खापदम्
२६३. दसमे दन्तकट्ठन्ति दन्तपोनम्। तञ्हि दन्तो कसीयति विलेखीयति अनेनाति ‘‘दन्तकट्ठ’’न्ति वुच्चति। ‘‘सब्ब’’न्ति आदिना सब्बमेव पंसुकूलं सब्बपंसुकूलं, तमस्सत्थीति ‘‘सब्बपंसुकूलिको’’ति अत्थं दस्सेति। सोति भिक्खु परिभुञ्जति किराति सम्बन्धो। सुसानेति आळहने। तञ्हि छवानं सयनट्ठानत्ता ‘‘सुसान’’न्ति वुच्चति निरुत्तिनयेन। तत्थाति सुसाने। पुन तत्थाति एवमेव। अय्यसरूपञ्च वोसाटितकसरूपञ्च दस्सेतुं वुत्तं ‘‘अय्यवोसाटितकानीति एत्था’’ति। तत्थ ‘‘अय्या…पे॰… पितामहा’’तिइमिना अय्यसरूपं दस्सेति। ‘‘वो…पे॰… भोजनीयानी’’तिइमिना वोसाटितकसरूपम्। अय्यसङ्खातानं पितिपितामहानं अत्थाय, ते वा उद्दिस्स छड्डितानि वोसाटितकसङ्खतानि खादनीयभोजनीयानि अय्यवोसाटितकानीति विग्गहो कातब्बो। मनुस्सा ठपेन्ति किराति सम्बन्धो। यन्ति खादनीयभोजनीयम्। तेसन्ति ञातकानम्। पिण्डं पिण्डं कत्वाति सङ्घाटं सङ्घाटं कत्वा। अञ्ञन्ति वुत्तखादनीयभोजनीयतो अञ्ञम्। उम्मारेपीति सुसानस्स इन्दखीलेपि। सो हि उद्धटो किलेसमारो एत्थाति ‘‘उम्मारो’’ति वुच्चति। बोधिसत्तो हि अभिनिक्खमनकाले पुत्तं चुम्बिस्सामीति ओवरकस्स इन्दखीले ठत्वा पस्सन्तो मातरं पुत्तस्स नलाटे हत्थं ठपेत्वा सयन्तिं दिस्वा ‘‘सचे मे पुत्तं गण्हेय्यं, माता तस्स पबुज्झेय्य, पबुज्झमानाय अन्तरायो भवेय्या’’ति अभिनिक्खमनन्तरायभयेन पुत्तदारे परिच्चजित्वा इन्दखीलतो निवत्तित्वा महाभिनिक्खमनं निक्खमि। तस्मा बोधिसत्तस्स ठत्वा पुत्तदारेसु अपेक्खासङ्खातस्स मारस्स उद्धटट्ठानत्ता सो इन्दखीलो निप्परियायेन ‘‘उम्मारो’’ति वुच्चति, अञ्ञे पन रूळ्हीवसेन। थिरोति थद्धो। घनबद्धोति घनेन बद्धो। कथिनेन मंसेन आबद्धोति अत्थो। वठति थूलो भवतीति वठो, मुद्धजदुतियोयं, सो अस्सत्थीति वठरोति दस्सेन्तो आह ‘‘वठरोति थूलो’’ति। ‘‘सल्लक्खेमा’’तिइमिना ‘‘मञ्ञे’’ति एत्थ मनधातु सल्लक्खणत्थो, मकारस्सेकारोति दस्सेति। हीति सच्चम्। तेसन्ति मनुस्सानम्।
२६४. सम्माति अविपरीतम्। असल्लक्खेत्वाति आहारसद्दस्स खादनीयभोजनीयादीसु निरूळ्हभावं अमञ्ञित्वा। भगवा पन ठपेसीति सम्बन्धो। यथाउप्पन्नस्साति येनाकारेन उप्पन्नस्स । पिता पुत्तसङ्खाते दारके सञ्ञापेन्तो विय भगवा ते भिक्खू सञ्ञापेन्तोति योजना।
२६५. एतदेवाति तिण्णमाकारानमञ्ञतरवसेन अदिन्नमेव सन्धायाति सम्बन्धो। हीति सच्चम्। मातिकायं ‘‘दिन्न’’न्ति वुत्तट्ठानं नत्थि, अथ कस्मा पदभाजनेयेव वुत्तन्ति आह ‘‘दिन्नन्ति इद’’न्तिआदि। ‘‘दिन्न’’न्ति इदं उद्धटन्ति सम्बन्धो। अस्साति ‘‘दिन्न’’न्ति पदस्स। निद्देसे च ‘‘कायेन…पे॰… देन्ते’’ति उद्धटन्ति योजना। एवन्ति इमेहि तीहाकारेहि ददमानेति सम्बन्धो। एवन्ति इमेहि द्वीहाकारेहि । आदीयमानन्ति सम्बन्धो। रथरेणुम्पीति रथिकवीथियं उट्ठितपंसुम्पि। पुब्बेति पठमपवारणसिक्खापदे। एवं पटिग्गहितं एतं आहारं दिन्नं नाम वुच्चतीति योजना। ‘‘एतमेवा’’ति एवस्स सम्भवतो तस्स फलं दस्सेतुं वुत्तं ‘‘न इद’’न्तिआदि। निस्सट्ठं न वुच्चतीति योजना।
तत्थाति ‘‘कायेना’’तिआदिवचने। हीति सच्चम्। नत्थु करीयति इमायाति नत्थुकरणी, ताय। नासापुटेन पटिग्गण्हातीति सम्बन्धो। अकल्लकोति गिलानो। हीति सच्चम्। कायेन पटिबद्धो कायपटिबद्धो कटच्छुआदीति आह ‘‘कटच्छुआदीसू’’तिआदि। हीति सच्चम्। पातियमानन्ति पातापियमानम्।
एत्थाति इमस्मिं सिक्खापदे। ‘‘पञ्चहङ्गेही’’ति पदस्स वित्थारं दस्सेन्तो आह ‘‘थाममज्झिमस्सा’’तिआदि। तन्ति दातब्बवत्थुम्।
तत्थाति ‘‘हत्थपासो पञ्ञायती’’तिवचने। गच्छन्तोपि ठितेनेव सङ्गहितो। भूमट्ठस्साति भूमियं ठितस्स। आकासट्ठस्साति आकासे ठितस्स। ‘‘हत्थं अङ्ग’’न्ति पदेहि अवयविसम्बन्धो कातब्बो। वुत्तनयेनेवाति ‘‘भूमट्ठस्स च सीसेना’’तिआदिना वुत्तनयेनेव। पक्खीति सकुणो। सो हि पक्खयुत्तत्ता पक्खीति वुच्चति। हत्थीति कुञ्जरो। सो हि सोण्डसङ्खातहत्थयुत्तत्ता हत्थीति वुच्चति। अद्धेन अट्ठमं रतनमस्साति अद्धट्ठमरतनो, हत्थी, तस्स। तेनाति हत्थिना।
एको दायको वदतीति सम्बन्धो। ओणमतीति हेट्ठा नमति। एत्तावताति एकदेससम्पटिच्छनमत्तेन। ततोति सम्पटिच्छनतो। उग्घाटेत्वाति विवरित्वा। काजेनाति ब्याभङ्गिया। सा हि कचति बन्धति विविधं भारं अस्मिन्ति काचोति वुच्चति, चकारस्स जकारे कते काजोपि युत्तोयेव। तिंस हत्था रतनानि इमस्साति तिंसहत्थो, वेणु। गुळकुम्भोति फाणितेन पूरितो घटो। पटिग्गहितमेवाति कुम्भेसु हत्थपासतो बहि ठितेसुपि अभिहारकस्स हत्थपासे ठितत्ता पटिग्गहितमेवाति वुत्तं होति। उच्छुयन्तदोणितोति उच्छुं पीळनयन्तस्स अम्बणतो।
बहू पत्ता ठपिता होन्तीति सम्बन्धो। यत्थाति यस्मिं ठाने। ठितस्स भिक्खुनो हत्थपासेति योजना। ठत्वा फुसित्वा ‘‘निसिन्नस्स भिक्खुनो’’ति पाठसेसेन योजेतब्बम्। ठितेन वा निसिन्नेन वा निपन्नेन वा दायकेन दिय्यतीति सम्बन्धो।
पथवियं ठिता होन्तीति सम्बन्धो। यं यन्ति यं यं पत्तम्। यत्थ कत्थचीति येसु केसुचीति सम्बन्धो। तन्ति तं वचनम्।
तत्थ तस्मिं ठाने जातो तत्थजातो, अलुत्तसमासोयं, सोयेव तत्थजातको, तस्मिम्। हीति सच्चं, यस्मा वा। तत्थजातके न रुहति यथा, एवं न रुहतियेवाति योजना। थाममज्झिमेन पुरिसेन सुट्ठु हरितब्बन्ति संहारियं, तंयेव संहारिमं यकारस्स मकारं कत्वा, न संहारिमं असंहारिमं, तस्मिम्। तेपीति ते असंहारिमापि। हीति सच्चं, यस्मा वा। तत्थजातकसङ्खेपूपगाति तत्थजातके समोधानेत्वा खेपं पक्खेपं उपगता। हीति सच्चं, यस्मा वा। इदञ्हि वाक्यन्तरत्ता पुनप्पुनं वुत्तन्ति दट्ठब्बम्। तानीति तिन्तिणिकादिपण्णानि। सन्धारेतुन्ति सम्मा धारेतुम्। ठितो दायकोति सम्बन्धो।
लद्धस्स लद्धस्स वत्थुस्स सन्निधिट्ठानत्ता, पक्खित्तट्ठानत्ता वा थवीयति पसंसीयतीति थविका, ततो। पुञ्छित्वा पटिग्गहेत्वाति ‘‘पुञ्छित्वा वा पटिग्गहेत्वा वा’’ति अनियमविकप्पत्थो वासद्दो अज्झाहरितब्बो। तेसु तेसु वत्थूसु रञ्जति लग्गतीति रजो, तम्। विनये पञ्ञत्तं दुक्कटं विनयदुक्कटम्। तं पनाति भिक्खं पन। पटिग्गहेत्वा देथाति मं पटिग्गहापेत्वा मम देथाति अधिप्पायो।
ततो ततोति तस्मा तस्मा ठाना उट्ठापेत्वाति सम्बन्धो। तन्ति भिक्खम्। तस्साति अनुपसम्पन्नस्स।
सो वत्तब्बोति सो दिय्यमानो भिक्खु दायकेन भिक्खुना वत्तब्बोति योजना। इमन्ति सरजपत्तम्। तेनाति दिय्यमानभिक्खुना। तथा कातब्बन्ति यथा दायकेन भिक्खुना वुत्तं, तथा कातब्बन्ति अत्थो। उप्लवतीति उपरि गच्छति, प्लु गतियन्ति हि धातुपाठेसु (सद्दनीतिधातुमालायं १६ ळकारन्तधातु) वुत्तम्। एत्थ उइति उपसग्गस्स अत्थदस्सनत्थं ‘‘उपरी’’ति वुत्तं, पकारलकारसंयोगो दट्ठब्बो। पोत्थकेसु पन ‘‘उप्पिलवती’’ति लिखन्ति, सो अपाठो। कञ्जिकन्ति बिलङ्गम्। तञ्हि केन जलेन अञ्जियं अभिब्यत्तं अस्साति ‘‘कञ्जिय’’न्ति वुच्चति, तमेव कञ्जिकं यकारस्स ककारं कत्वा। तं पवाहेत्वा, अपनेत्वाति अत्थो। यत्थाति यस्मिं ठाने। सुक्खमेव भत्तं भजितब्बट्ठेन सेवितब्बट्ठेनाति सुक्खभत्तं, तस्मिम्। पुरतोति भिक्खुस्स पुरतो, पुब्बे वा। फुसितानीति बिन्दूनि। तानि हि सम्बाधट्ठानेसुपि फुसन्तीति फुसितानीति वुच्चन्ति।
उळुङ्कोति कोसियसकुणनामो दीघदण्डको एको भाजनविसेसो, तेन। थेवाति फुसितानि। तानि हि सम्बाधट्ठानेसुपि फुसितत्ता थवीयन्ति पसंसीयन्तीति ‘‘थेवा’’ति वुच्चन्ति। चरुकेनाति चरीयति भक्खीयतीति चरु, हब्यपाको, तं करोति अनेनाति चरुकं, थाल्यादिकं खुद्दकभाजनं, तेन आकिरियमानेति सम्बन्धो। काळवण्णकामेहि मानीयतीति मसि। खादतीति छारो खकारस्स छकारं, दकारस्स च रकारं कत्वा, खाररसो, सो इमिस्सत्थीति छारिका। उप्पतित्वाति उद्धं गन्त्वा। हीति सच्चं, यस्मा वा।
फालेत्वाति छिन्दित्वा। देन्तानं अनुपसम्पन्नानन्ति सम्बन्धो। पायासस्साति पायासेन। तथापीति तेन मुखवट्टिया गहणाकारेनपि।
आभोगं कत्वाति ‘‘पटिग्गहेस्सामी’’ति मनसिकारं कत्वा। सोति निद्दं ओक्कन्तो भिक्खु। वट्टतियेवाति आभोगस्स कतत्ता वट्टतियेव। अनादरन्ति अनादरेन, करणत्थे चेतं उपयोगवचनं, अनादरं हुत्वाति वा योजेतब्बम्। केचीति अभयगिरिवासिनो। कायेन पटिबद्धो कायपटिबद्धो, तेन पटिबद्धो कायपटिबद्धपटिबद्धो , तेन। वचनमत्तमेवाति ‘‘पटिबद्धपटिबद्ध’’न्ति एकं अतिरेकं पटिबद्धवचनमत्तमेव नानं, अत्थतो पन कायपटिबद्धमेवाति अधिप्पायो। यम्पीति यम्पि वत्थु। तत्राति तस्मिं वट्टने। तन्ति अनुजाननम्।
नेय्यो अधिप्पायं नेत्वा ञातो अत्थो इमस्साति नेय्यत्थम्। एत्थाति सुत्ते, सुत्तस्स वा। यन्ति वत्थु पततीति सम्बन्धो। परिगळित्वाति भस्सित्वा। सुद्धायाति निरजाय। सामन्ति सयम्। पुञ्छित्वा वातिआदीसु तयो वासद्दा अनियमविकप्पत्था। पुञ्छितादीसु हि एकस्मिं किच्चे कते इतरकिच्चं कातब्बं नत्थीति अधिप्पायो। तेनाति तेन भिक्खुना, ‘‘आहरापेतुम्पी’’तिपदे कारितकम्मम्। ‘‘कस्मा न वट्टती’’ति पुच्छा। हीति वित्थारो। वदन्तेन भगवताति सम्बन्धो। एत्थाति सुत्तवचनेसु। ‘‘परिच्चत्तं तं भिक्खवे दायकेही’’ति वचनेनाति योजना। अधिप्पायोति नीतत्थो अधिप्पायो, निप्परियायेन इतत्थो ञातत्थो अधिप्पायोति वुत्तं होति।
एवं नीतत्थमधिप्पायं दस्सेत्वा नेय्यत्थ, मधिप्पायं दस्सेन्तो आह ‘‘यस्मा चा’’ति आदि। तन्ति परिभुञ्जनं अनुञ्ञातन्ति सम्बन्धो। दुतियदिवसेपीति पिसद्दो सम्पिण्डनत्थो, अपरदिवसेपीति अत्थो। अधिप्पायोति नेय्यत्थो अधिप्पायो नेत्वा इय्यत्थो ञातत्थो अधिप्पायोति वुत्तं होति।
भुञ्जन्तानं भिक्खूनन्ति सम्बन्धो। हीति वित्थारो। दन्ताति दसना। ते हि दंसीयन्ति भक्खीयन्ति एतेहीति ‘‘दन्ता’’ति वुच्चन्ति। सत्थंयेव सत्थकं खुद्दकट्ठेन, तेन पटिग्गहितेन सत्थकेन। एतन्ति मलम्। तन्ति लोहगन्धमत्तम्। परिहरन्तीति पटिग्गहेत्वा हरन्ति। हीति सच्चं, यस्मा वा। तं सत्थकं परिभोगत्थाय यस्मा न परिहरन्ति, तस्मा एसेव नयोति अत्थो। उग्गहितपच्चया, सन्निधिपच्चया वा दोसो नत्थीति वुत्तं होति। तत्थाति तेसु तक्कखीरेसु। नीलिकाति नीलवण्णा स्नेहा। आमकतक्कादीसूति अपक्केसु तक्कखीरेसु।
किलिट्ठउदकन्ति समलं उदकम्। तस्साति सामणेरस्स। पत्तगतं ओदनन्ति सम्बन्धो। अस्साति सामणेरस्स। उग्गहितकोति अवगहितको। ‘‘उञ्ञातो’’तिआदीसु (सं॰ नि॰ १.११२) विय उकारो ओकारविपरीतो होति, अपटिग्गहेत्वा गहितत्ता दुग्गहितकोति वुत्तं होति।
एतेनाति ओदनेन। पटिग्गहितमेव होति हत्थतो अमुत्तत्ताति अधिप्पायो।
पुन पटिग्गहेतब्बं सापेक्खे सतीति अधिप्पायो। एत्तोति इतो पत्ततो। सामणेरो पक्खिपतीति सम्बन्धो। ततोति पत्ततो। केचीति अभयगिरिवासिनो। तन्ति ‘‘पुन पटिग्गहेतब्ब’’न्ति वदन्तानं केसञ्चि आचरियानं वचनं वेदितब्बन्ति सम्बन्धो। यन्ति पूवभत्तादि।
अत्तनो वाति सामणेरस्स वा। सामणेराति आमन्तनम्। तस्साति सामणेरस्स। भाजनेति यागुपचनकभाजने। यागुकुटन्ति यागुया पूरितं कुटम्। तन्ति यागुकुटम्। ‘‘भिक्खुना पटिग्गण्हापेतु’’न्ति कारितकम्मं उपनेतब्बम्। गीवं ठपेत्वा आवज्जेतीति सम्बन्धो। आवज्जेतीति परिणामेति।
पटिग्गहणूपगं भारन्ति थाममज्झिमेन पुरिसेन संहारिमं भारम्। बलवता सामणेरेनाति सम्बन्धो। तेलघटं वाति तेलेन पक्खित्तं घटं वा। लग्गेन्तीति लम्बेन्ति। अयमेव वा पाठो।
नागस्स दन्तो वियाति नागदन्तको, सदिसत्थे को। अङ्कीयते लक्खीयते अनेनाति अङ्कुसो, गजमत्थकम्हि विज्झनकण्डको। अङ्कुसो वियाति अङ्कुसको, तस्मिं अङ्कुसके वा लग्गिता होन्तीति सम्बन्धो। गण्हतोति गण्हन्तस्स। मञ्चस्स हेट्ठा हेट्ठामञ्चो, तस्मिम्। तन्ति तेलथालकम्।
आरोहन्तेहि च ओरोहन्तेहि च निच्चं सेवीयतीति निस्सेणी, तस्सा मज्झं निस्सेणिमज्झं, तस्मिम्। कण्णे उट्ठितं कण्णिकं, कण्णमलं, कण्णिकं विय कण्णिकं, यथा हि कण्णमलं कण्णतो उट्ठहित्वा सयं पवत्तति, एवं तेलादितो उट्ठहित्वा सयं पवत्ततीति वुत्तं होति। घनचुण्णन्ति कथिनचुण्णम्। तंसमुट्ठानमेव नामाति ततो तेलादितो समुट्ठानमेव नाम होतीति अत्थो। एतन्ति कण्णिकादि। इदं पदं पुब्बापरापेक्खम्।
योत्तेनाति रज्जुना। अञ्ञो देतीति सम्बन्धो।
पविसन्ते च निक्खमन्ते च वरति आवरति इमायाति वति, तम्। उच्छूति रसालो। सो हि उसति विसं दाहेतीति उच्छूति वुच्चति, तम्। तिम्बरुसकन्ति तिन्दुकम्। तञ्हि तेमेति भुञ्जन्तं पुग्गलं अद्देति रसेनाति तिम्बो, रुसति खुद्दितं नासेतीति रुसको, तिम्बो च सो रुसको चाति ‘‘तिम्बरुसको’’ति वुच्चति, तम्। वतिदण्डकेसूति वतिया अत्थाय निक्खणितेसु दण्डकेसु। मयं पनाति सङ्गहकाराचरियभूता बुद्धघोसनामका मयं पन, अत्तानं सन्धाय बहुवचनवसेन वुत्तम्। न पुथुलो पाकारोति अड्ढतेय्यहत्थपासानतिक्कमं सन्धाय वुत्तम्। हत्थसतम्पीति रतनसतम्पि।
सोति सामणेरो। भिक्खुस्स देतीति योजना। अपरोति सामणेरो।
फलं इमिस्सत्थीति फलिनी, इनपच्चयो इत्थिलिङ्गजोतको ई, तं साखन्ति योजना। फलिनिसाखन्ति समासतोपि पाठो अत्थि। मच्छिकवारणत्थन्ति मधुफाणितादीहि मक्खनट्ठाने निलीयन्तीति मक्खिका, तायेव मच्छिका खकारस्स छकारं कत्वा, तासं निवारणाय। मूलपटिग्गहमेवाति मूले पटिग्गहणमेव, पठमपटिग्गहमेवाति वुत्तं होति।
भिक्खु गच्छतीति सम्बन्धो। अरित्तेनाति केनिपातेन। तञ्हि अरति नावा गच्छति अनेनाति अरित्तं, तेन। तन्ति पटिग्गहणारहं भण्डम्। अनुपसम्पन्नेनाति कारितकम्मम्। तस्मिम्पीति चाटिकुण्डकेपि। तन्ति अनुपसम्पन्नम्।
पाथेय्यतण्डुलेति पथस्स हिते तण्डुले। तेसन्ति सामणेरानम्। इतरेहीति भिक्खूहि गहिततण्डुलेहि। सब्बेहि भिक्खूहि भुत्तन्ति सम्बन्धो। एत्थाति भिक्खूहि गहितेहि सामणेरस्स तण्डुलेहि यागुपचने न दिस्सतीति सम्बन्धो। कारणन्ति परिवत्तेत्वा भुत्तस्स च अपरिवत्तेत्वा भुत्तस्स च कारणम्।
भत्तं पचितुकामो सामणेरोति योजना। भिक्खुना आरोपेतब्बं, अग्गि न कातब्बोति सम्बन्धो। पुन पटिग्गहणकिच्चं नत्थि मूले पटिग्गहितत्ताति अधिप्पायो।
अस्साति सामणेरस्स। ततोति अग्गिजालनतो।
तत्ते उदकेति उदके तापे। ततोति तण्डुलपक्खिपनतो।
पिधानन्ति उक्खलिपिधानम्। तस्सेवाति हत्थकुक्कुच्चकस्स भिक्खुनो एव। दब्बिं वाति कटच्छुं वा। सो हि दरीयति विलोळीयति इमायाति दब्बीति वुच्चति।
तत्राति तस्मिं ठपने। तस्सेवाति लोलभिक्खुस्सेव। ततोति पत्ततो। पुन ततोति साखादितो। तत्थाति फलरुक्खे।
वितक्कं सोधेतुन्ति ‘‘मय्हम्पि दस्सती’’ति वितक्कं सोधेतुम्। ततोति अम्बफलादितो।
पुन ततोति मातापितूनमत्थाय गहिततेलादितो। तेति मातापितरो। ततोयेवाति तेहियेव तण्डुलेहि सम्पादेत्वाति सम्बन्धो।
एत्थाति तापितउदके। अमुञ्चन्तेनेव हत्थेनाति योजना। अङ्गन्ति विनासं गच्छन्तीति अङ्गारा। दरीयन्ति फलीयन्तीति दारूनि।
वुत्तो सामणेरोति योजना।
गवति परिभुञ्जन्तानं विस्सट्ठं सद्दं करोतीति गुळो, गुळति विसतो जीवितं रक्खतीति वा गुळो, तं भाजेन्तो भिक्खूति सम्बन्धो। तस्साति लोलसामणेरस्स।
धूमस्सत्थाय वट्टीयति वट्टित्वा करीयतीति धूमवट्टि, तम्। मुखीयति विपरीयतीति मुखम्। कं वुच्चति सीसं, तं तिट्ठति एत्थाति कण्ठो।
भत्तुग्गारोति उद्धं गिरति निग्गिरतीति उग्गारो, भत्तमेव उग्गारो भत्तुग्गारो, उग्गारभत्तन्ति अत्थो। दन्तन्तरेति दन्तविवरे।
उपकट्ठे कालेति आसन्ने मज्झन्हिके काले। कक्खारेत्वाति सञ्चित्वा। तस्स अत्थं दस्सेतुं वुत्तं ‘‘द्वे तयो खेळपिण्डे पातेत्वा’’ति। फळुसङ्खातं सिङ्गं विसाणं अस्मिं अत्थीति सिङ्गी, सोयेव कटुकभयेहि विरमितब्बत्ता सिङ्गीवेरोति वुच्चति। अङ्कीयति रुक्खो नवं उग्गतोति लक्खीयति एतेहीति अङ्कुरा, समं लोणेन उदकं, समं वा उदकेन लोणं अस्मिन्ति समुद्दो, तस्स उदकं अवयवीअवयवभावेनाति समुद्दोदकं, तेन अपटिग्गहितेनाति सम्बन्धो। फाणति गुळतो थद्धभावं गच्छतीति फाणितम्। करेन हत्थेन गहितब्बाति करका, वस्सोपलं, करेन गण्हितुमरहाति अत्थो। कतकट्ठिनाति कतकनामकस्स एकस्स रुक्खविसेसस्स अट्ठिना। तन्ति उदकम्। कपित्थोति एकस्स अम्बिलफलस्स रुक्खविसेसस्स नामम्।
बहलन्ति आविलम्। सन्दित्वाति विसन्दित्वा। ककुधसोब्भादयोति ककुधरुक्खसमीपे ठिता सोब्भादयो। रुक्खतोति ककुधरुक्खतो। परित्तन्ति अप्पकम्।
पानीयघटे पक्खित्तानि होन्तीति सम्बन्धो। तन्ति वासमत्तं उदकम्। तत्थेवाति ठपितपुप्फवासितपानीयेयेव । ठपितं दन्तकट्ठन्ति सम्बन्धो। अजानन्तस्स भिक्खुस्साति योजना। अनादरे चेतं सामिवचनम्। हीति सच्चं, यस्मा वा।
किं महाभूतं वट्टति, किं न वट्टतीति योजना। यं पनाति महाभूतं पन। अङ्गलग्गन्ति अङ्गेसु लग्गं, महाभूतन्ति सम्बन्धो। एत्थाति सेदे। सुझापितन्ति अङ्गारसदिसं कत्वा सुट्ठु झापितम्।
चत्तारीति पथवी छारिका गूथं मुत्तन्ति चत्तारि। महाविकटानीति महन्तानि सप्पदट्ठक्खणसङ्खाते विकारकाले कत्तब्बानि ओसधानि। एत्थाति ‘‘असति कप्पियकारके’’ति वचने। कालोदिस्सं नामाति ब्याधोदिस्स, पुग्गलोदिस्स, कालोदिस्स, समयोदिस्स, देसोदिस्स, वसोदिस्स, भेसज्जोदिस्ससङ्खातेसु सत्तसु ओदिस्सेसु कालोदिस्सं नामाति अत्थो। दसमम्।
भोजनवग्गो चतुत्थो।
५. अचेलकवग्गो
१. अचेलकसिक्खापद-अत्थयोजना
२६९. अचेलकवग्गस्स पठमे परिविसति एत्थाति परिवेसनन्ति दस्सेन्तो आह ‘‘परिवेसनट्ठान’’न्ति। परिब्बाजकपब्बजसद्दा समानाति आह ‘‘परिब्बाजकसमापन्नोति पब्बज्जं समापन्नो’’ति। तित्थेन समं पूरतीति समतित्थीकं, नदीआदीसु उदकं, समतित्थिकं वियाति समतित्थिकं, पत्तभाजनेसु यागुभत्तम्। तेसन्ति मातापितूनं देन्तस्साति सम्बन्धो। ‘‘दापेती’’ति एत्थ दाधातुया सम्पदानस्स सुविजानितत्ता तं अदस्सेत्वा कारितकम्ममेव दस्सेन्तो आह ‘‘अनुपसम्पन्नेना’’ति।
२७३. ‘‘सन्तिके’’तिइमिना ‘‘उपनिक्खिपित्वा’’ति एत्थ उपसद्दस्स समीपत्थं दस्सेति। तेसन्ति तित्थियानम्। तत्थाति भाजने। इतोति पत्ततो। इधाति मय्हं भाजने। नन्ति खादनीयभोजनीयम्। तस्साति तित्थियस्साति। पठमम्।
२. उय्योजनसिक्खापदम्
२७४. दुतिये पटिक्कमनअसनसालसद्दानं परियायत्ता वुत्तं ‘‘असनसालायपी’’ति। भत्तस्स विस्सज्जनं भत्तविस्सग्गोति कते भत्तकिच्चन्ति आह ‘‘भत्तकिच्च’’न्ति। सम्भूधातुस्स पपुब्बअपधात्वत्थत्ता वुत्तं ‘‘न पापुणी’’ति।
२७६. वुत्तावसेसन्ति वुत्तेहि मातुगामेन सद्धिं हसितुकामतादीहि अवसेसम्। तस्मिन्ति उय्योजितभिक्खुम्हि। अत्थतोति विजहन्तविजहितभिक्खूनं अविनाभावसङ्खातअत्थतो। इतरेनाति उय्योजकभिक्खुना। तत्थाति ‘‘दस्सनूपचारं वा सवनूपचारं वा’’तिवचने। एत्थाति निद्धारणसमुदायो, दस्सनूपचारसवनूपचारेसूति अत्थो। ‘‘तथातिइमिना द्वादसहत्थपमाणं अतिदिसति। तेहीति कुट्टादीहि। तस्साति दस्सनूपचारातिक्कमस्स। ‘‘वुत्तपकारमनाचार’’न्ति इमिना ‘‘न अञ्ञो कोचि पच्चयो’’ति एत्थ अञ्ञसद्दस्स अपादानं दस्सेति, ‘‘कारण’’न्तिइमिना पच्चयसद्दस्सत्थम्।
२७७. कलिसद्दस्स पापपराजयसङ्खातेसु द्वीसु अत्थेसु पापसङ्खातो कोधोति आह ‘‘कलीति कोधो’’ति। ‘‘आण’’न्तिइमिना सासनसद्दस्सत्थं दस्सेति। वुत्तञ्हि ‘‘आणा च सासनं ञेय्य’’न्ति। कोधवसेन वदतीति सम्बन्धो। दस्सेत्वा वदतीति योजना। इमस्स ठानं निसज्जं आलोकितं विलोकितं पस्सथ भोति योजना। इमिनापीति अमनापवचनं वचनेनापीति। दुतियम्।
३. सभोजनसिक्खापदम्
२७९. ततिये ‘‘सयनियघरे’’ति वत्तब्बे यकारलोपं कत्वा ‘‘सयनिघरे’’ति वुत्तन्ति आह ‘‘सयनिघरे’’ति। यतोति एत्थ तोसद्दो पठमादीसु अत्थेसु दिस्सति। ‘‘यतोनिदान’’न्तिआदीसु (सु॰ नि॰ २७५) पठमत्थे। ‘‘अन्तराये असेसतो’’तिआदीसु (ध॰ स॰ अट्ठ॰ गन्थारम्भकथा ७) दुतियत्थे । ‘‘अनिच्चतो’’तिआदीसु (पट्ठा॰ १.१.४०९) ततियत्थे। ‘‘मातितो पितितो’’तिआदीसु (दी॰ नि॰ १.३११) पञ्चम्यत्थे। ‘‘यं परतो दानपच्चया’’तिआदीसु (जा॰ २.२२.५८५) छट्ठ्यत्थे। ‘‘पुरतो पच्छतो’’तिआदीसु (पाचि॰ ५७६) सत्तम्यत्थे। ‘‘पदमतो’’तिआदीसु कारणत्थे दिस्सति। इधापि कारणत्थेयेवाति आह ‘‘यस्मा’’ति। यस्मा कारणा अय्यस्स भिक्खा दिन्ना, तस्मा गच्छथ भन्ते तुम्हेति अत्थो। यन्ति भिक्खम्। वोति तुम्हेहि। अधिप्पायोति पुरिसस्स अज्झासयो। ‘‘परियुट्ठितो’’ति सामञ्ञतो वुत्तेपि अत्थपकरणादितो रागपरियुट्ठितोवाधिप्पेतोति आह ‘‘रागपरियुट्ठितो’’ति, रागेन परिभवित्वा उट्ठितोति अत्थो।
२८०. सभोजनन्ति एत्थ सकारो सहसद्दकारियो च अकारुकारानं असरूपत्ता अकारतो उकारस्स लोपो च तीसु पदेसु पच्छिमानं द्विन्नं पदानं तुल्यत्थनिस्सितसमासो च पुब्बपदेन सह भेदनिस्सितबाहिरत्थसमासो च होति, इति इममत्थं दस्सेन्तो आह ‘‘सह उभोहि जनेही’’ति। अथ वा भुञ्जितब्बन्ति भोजनं, सं विज्जति भोजनं अस्मिं कुलेति सभोजनन्ति दस्सेन्तो आह ‘‘अथ वा’’तिआदि। हीति सच्चम्। तेनेवाति तेनेव अञ्ञमञ्ञं भुञ्जितब्बत्ता। अस्साति ‘‘सभोजने’’तिपदस्स। घरेति एत्थ पुब्बो सयनिसद्दो लोपोति आह ‘‘सयनिघरे’’ति। इमिना ‘‘दत्तो’’तिआदीसु विय पुब्बपदलोपसमासं दस्सेति। पिट्ठसङ्घाटस्साति एत्थ पिट्ठसङ्घाटो नाम न अञ्ञस्स यस्स कस्सचि, अथ खो सयनिघरगब्भस्सेवाति आह ‘‘तस्स सयनिघरगब्भस्सा’’ति। यथा वा तथा वाति येन वा ते न वा आकारेन। कतस्साति पिट्ठिवंसं आरोपेत्वा वा अनारोपेत्वा वा कतस्साति। ततियम्।
२८४. चतुत्थपञ्चमेसु यथा च सभोजनसिक्खापदं पठमपाराजिकसमुट्ठानं, एवमेव तानिपीति योजनाति। चतुत्थपञ्चमानि।
६. चारित्तसिक्खापदम्
२९४. छट्ठे कस्मा तेहि ‘‘देथावुसो भत्त’’न्ति वुत्तं, ननु भिक्खूनं एवं वत्तुं न वट्टतीति आह ‘‘एत्थ तं किरा’’तिआदि। तस्माति यस्मा अभिहटं अहोसि, तस्मा।
२९५. इदं पन वचनं आहाति सम्बन्धो। पसादञ्ञथत्तन्ति पसादस्स अञ्ञेनाकारेन भावो। नन्ति खादनीयम्। ‘‘गहेत्वा आगमंसू’’तिइमिना ‘‘उस्सारियित्था’’ति एत्थ उकारस्स उग्गहत्थतञ्च सरधातुस्स गत्यत्थतञ्च अज्जतनिञुंविभत्तिया त्थत्तञ्च दस्सेति, उग्गहेत्वा सारिंसु अगमंसूति अत्थो।
२९८. यत्थाति यस्मिं ठाने। ठितस्स भिक्खुनो चित्तं उप्पन्नन्ति योजना। ततोति चित्तुप्पन्नतो। यन्ति भिक्खुम्। पकतिवचनेनाति उच्चासद्दमकत्वा पवत्तेन सभाववचनेन। अन्तोविहारेति वचनस्स अतिसम्बाधत्ता अयुत्तभावं मञ्ञमानो आह ‘‘अपि च अन्तोउपचारसीमाया’’ति।
३०२. गामस्स अन्तरे आरामो तिट्ठतीति अन्तरारामो विहारो, तं गच्छतीति दस्सेन्तो आह ‘‘अन्तोगामे’’तिआदीति। छट्ठम्।
७. महानामसिक्खापदम्
३०३. सत्तमे ‘‘भगवतो’’तिपदं ‘‘चूळपितुपुत्तो’’तिपदे सम्बन्धो, ‘‘महल्लकतरो’’तिपदे अपादानम्। चूळपितुपुत्तोति सुद्धोदनो, सक्कोदनो, सुक्कोदनो, धोतोदनो, अमितोदनोति पञ्च जना भातरो, अमिता, पालिताति द्वे भगिनियो। तेसु भगवा च नन्दो च जेट्ठभातुभूतस्स सुद्धोदनस्स पुत्ता, आनन्दो कनिट्ठभातुभूतस्स अमितोदनस्स पुत्तो, महानामो च अनुरुद्धो च ततियस्स सुक्कोदनस्स पुत्ता। सक्कोदनधोतोदनानं पुत्ता अपाकटा। तिस्सत्थेरो अमिताय नाम भगिनिया पुत्तो, पालिताय पुत्तधीतरा अपाकटा। तस्मा चूळपितुनो सुक्कोदनस्स पुत्तो चूळपितुपुत्तोति अत्थो दट्ठब्बो। द्वीसु फलेसूति हेट्ठिमेसु द्वीसु फलेसु। उस्सन्नसद्दो बहुपरियायोति आह ‘‘बहू’’ति। वजतोति गोट्ठतो। तञ्हि गावो गोचरट्ठानतो पटिक्कमित्वा निवासत्थाय वजन्ति गच्छन्ति अस्मिन्ति वजोति वुच्चति।
३०६. तस्मिं समयेति तस्मिं पवारणसमये। ‘‘एत्तकेही’’तिपदस्स नामवसेन वा परिमाणवसेन वा दुविधस्स अत्थस्स अधिप्पेतत्ता वुत्तं ‘‘नामवसेन परिमाणवसेना’’ति। तेसु नामं सन्धाय एतं नामं एतेसं भेसज्जानन्ति एत्तकानीति वचनत्थो कातब्बो, परिमाणं सन्धाय एतं परिमाणं एतेसन्ति एत्तकानीति वचनत्थो कातब्बो। ‘‘अञ्ञं भेसज्ज’’न्ति एत्थ अञ्ञसद्दस्स अपादानं नामं वा परिमाणं वा भवेय्याति आह ‘‘सब्बिना पवारितो’’तिआदि।
३१०. येति दायका, पवारिता होन्तीति सम्बन्धोति। सत्तमम्।
८. उय्युत्तसेनासिक्खापदम्
३११. अट्ठमे ‘‘अभिमुख’’न्तिइमिना अभिसद्दस्सत्थं दस्सेति। ‘‘उय्यातो’’तिपदस्स उट्ठहित्वा यातोति दस्सेन्तो आह ‘‘नगरतो निग्गतो’’ति। ‘‘कतउय्योग’’न्ति इमिना उट्ठहित्वा युञ्जति गच्छतीति उय्युत्ताति दस्सेति। धातून, मनेकत्थत्ता वुत्तं ‘‘गामतो निक्खन्त’’न्ति।
३१४. द्वादस पुरिसा इमस्स हत्थिनोति द्वादसपुरिसो, आवुधो हत्थेसु एतेसन्ति आवुधहत्था। निन्नन्ति निन्नट्ठानं, पस्सतो भिक्खुनोति सम्बन्धोति। अट्ठमम्।
९. सेनावाससिक्खापदम्
३१९. नवमे ‘‘तिट्ठतु वा’’तिआदिना वसनाकारं दस्सेति। वासद्दो ‘‘चङ्कमतु वा’’तिअत्थं सम्पिण्डेति। किञ्चि इरियापथन्ति चतूसु इरियापथेसु किञ्चि इरियापथम्। यथा रुद्धमाने सञ्चारो छिज्जति, एवं रुद्धा संवुता होतीति योजना। ‘‘रुद्धो’’ति इमिना ‘‘पलिबुद्धो’’ति एत्थ परिपुब्बस्स बुधिधातुस्स अधिप्पायत्थं दस्सेतीति। नवमम्।
१०. उय्योधिकसिक्खापदम्
३२२. दसमे युज्झन्तीति संपहरन्ति। ‘‘बलस्स अग्गं एत्था’’तिइमिना भिन्नाधिकरणबाहिरत्थसमासं दस्सेति। ‘‘जानन्ती’’तिपदं अत्थसम्पुण्णत्थाय पक्खित्तम्। अग्गन्ति कोट्ठासम्। बलं गणीयति एत्थाति बलग्गन्ति वचनत्थोपि युज्जति। तेनाह ‘‘बलगणनट्ठान’’न्ति। इदञ्हि वचनं अम्बसेचनगरुसिननयेन वुत्तम्। कथं? ‘‘बलगणनट्ठान’’न्ति वदन्तेन अट्ठकथाचरियेन ‘‘बलस्स अग्गं जानन्ति एत्थाति बलग्ग’’न्ति वचनत्थस्स पिण्डत्थो च ञापीयति, ‘‘बलं गणीयति एत्थाति बलग्ग’’न्ति वचनत्थो च दस्सीयति। वियूहीयते सम्पिण्डीयते ब्यूहो, सेनाय ब्यूहो सेनाब्यूहोति अत्थं दस्सेति ‘‘सेनाय वियूह’’न्तिआदिना। अणति भेरवसद्दं करोतीति अणीकं, मुद्धजणकारो, हत्थीयेव अणीकं हत्थाणीकम्। एसेव नयो सेसेसुपि। यो हत्थी पुब्बे वुत्तो, तेन हत्थिनाति योजनाति। दसमम्।
अचेलकवग्गो पञ्चमो।
६. सुरापानवग्गो
१. सुरापानसिक्खापद-अत्थयोजना
३२६. सुरापानवग्गस्स पठमे भद्दा वति एत्थाति भद्दवतिकाति च, भद्दा वति भद्दवति, सा एत्थ अत्थीति भद्दवतिकाति च अत्थं दस्सेन्तो आह ‘‘सो’’तिआदि। सोति गामो लभीति सम्बन्धो। पथं गच्छन्तीति पथाविनोति कते अद्धिकायेवाति आह ‘‘अद्धिका’’ति। अद्धं गच्छन्तीति अद्धिका। ‘‘पथिका’’तिपि पाठो, अयमेवत्थो। ‘‘तेजसा तेज’’न्तिपदानि सम्बन्धापेक्खानि च होन्ति , पदानं समानत्ता सम्बन्धो च समानोति मञ्ञितुं सक्कुणेय्या च होन्ति, तस्मा तेसं सम्बन्धञ्च तस्स असमानतञ्च दस्सेतुं वुत्तं ‘‘अत्तनो तेजसा नागस्स तेज’’न्ति। ‘‘आनुभावेना’’तिइमिना पन तेजसद्दस्स अत्थं दस्सेति। कपोतस्स पादो कपोतो उपचारेन, तस्स एसो कापोतो, वण्णो। कापोतो विय वण्णो अस्साति कापोतिकाति दस्सेन्तो आह ‘‘कपोतपादसमवण्णरत्तोभासा’’ति। पसन्नसद्दस्स पसादसद्धादयो निवत्तेतुं ‘‘सुरामण्डस्सेतं अधिवचन’’न्ति वुत्तम्। पञ्चाभिञ्ञस्स सतोति पञ्चाभिञ्ञस्स समानस्स सागतस्साति योजना।
३२८. ‘‘मधुकपुप्फादीनं रसेन कतो’’तिइमिना पुप्फानं रसेन कतो आसवो पुप्फासवोति वचनत्थं दस्सेति। एस नयो ‘‘फलासवो’’तिआदीसुपि। सुरामेरयानं विसेसं दस्सेतुं वुत्तं ‘‘सुरा नामा’’तिआदि। पिट्ठकिण्णपक्खित्ताति पिट्ठेन च किण्णेन च पक्खित्ता कता वारुणीति सम्बन्धो। किण्णाति च सुराय बीजम्। तञ्हि किरन्ति नानासम्भारानि मिस्सीभवन्ति एत्थाति किण्णाति वुच्चति। तस्सायेव मण्डेति योजना। सुरनामकेन एकेन वनचरकेन कताति सुरा। मदं जनेतीति मेरयम्।
३२९. लोणसोवीरकन्ति एवंनामकं पानम्। सुत्तन्तिपि एवमेव। तस्मिन्ति सूपसंपाके। तेलं पन पचन्तीति सम्बन्धो। नत्थि तिखिणं मज्जं एत्थाति अतिखिणमज्जं, अतिखिणमज्जे तस्मिंयेव तेलेति अत्थो। यं पनाति तेलं पन। तिखिणं मज्जं इमस्स तेलस्साति तिखिणमज्जम्। यत्थाति तेले। अरिट्ठोति एवंनामकं भेसज्जम्। तन्ति अरिट्ठं, ‘‘सन्धाया’’तिपदे अवुत्तकम्मम्। एतन्ति ‘‘अमज्जं अरिट्ठ’’न्तिवचनं, ‘‘वुत्त’’न्तिपदे वुत्तकम्मन्ति। पठमम्।
२. अङ्गुलिपतोदकसिक्खापदम्
३३०. दुतिये अङ्गुलीहि पतुज्जनं अङ्गुलिपतोदो, सोयेव अङ्गुलिपतोदकोति दस्सेन्तो आह ‘‘अङ्गुलीही’’तिआदि। उत्तन्तोति अवतपन्तो। अवतपन्तोति च अत्थतो किलमन्तोयेवाति आह ‘‘किलमन्तो’’ति। किलमन्तो हुत्वाति योजना। अस्सासगहणेन पस्सासोपि गहेतब्बोति आह ‘‘अस्सासपस्साससञ्चारो’’ति। तम्पीति भिक्खुनिम्पीति। दुतियम्।
३. हसधम्मसिक्खापदम्
३३५. ततिये पकारेन करीयति ठपीयतीति पकतं पञ्ञत्तन्ति दस्सेन्तो आह ‘‘यं भगवता’’तिआदि। यन्ति सिक्खापदम्।
३३६. हससङ्खातो धम्मो सभावो हसधम्मोति वुत्ते अत्थतो कीळिकायेवाति आह ‘‘कीळिका वुच्चती’’ति।
३३७. गोप्फकानन्ति चरणगण्ठिकानम्। ते हि पादे पादं ठपनकाले अञ्ञमञ्ञूपरि ठपनतो गोपीयन्तीति गोप्फा, ते एव गोप्फकाति वुच्चन्ति। पादस्स हि उपरि पादं ठपनकाले एकस्स उपरि एको न ठपेतब्बो। तेनाह भगवा ‘‘पादे पादं अच्चाधाया’’ति (दी॰ नि॰ २.१९६; म॰ नि॰ १.४२३; अ॰ नि॰ ३.१६)। ओट्ठजो दुतियो। ओरोहन्तस्स भिक्खुनोति सम्बन्धो।
३३८. फियारित्तादीहीति आदिसद्देन लङ्कारादयो सङ्गण्हाति। केचि वदन्तीति सम्बन्धो। पतनुप्पतनवारेसूति पतनवार उप्पतनवारेसु। तत्थाति तस्सं खित्तकथलायम्। हीति सच्चं , यस्मा वा। ठपेत्वा कीळन्तस्साति सम्बन्धो। लिखितुं वट्टति कीळाधिप्पायस्स विरहितत्ताति अधिप्पायो। कीळाधिप्पायेन अत्थजोतकं अक्खरं लिखन्तस्सापि आपत्तियेवाति वदन्ति। एत्थाति इमस्मिं सिक्खापदेति। ततियम्।
४. अनादरियसिक्खापदम्
३४२. चतुत्थे धम्मो नाम तन्तियेवाति आह ‘‘तन्ती’’ति। पवेणीति तस्सेव वेवचनम्। ‘‘तं वा न सिक्खितुकामो’’ति एत्थ तंसद्दस्स अत्थमाविकातुं वुत्तं ‘‘येन पञ्ञत्तेना’’ति। विनये अपञ्ञत्तं सन्धाय वुत्तं ‘‘अपञ्ञत्तेना’’ति आह ‘‘सुत्ते वा अभिधम्मे वा आगतेना’’ति।
३४४. पवेणियाति उपालिआदिकाय आचरियपरम्परसङ्खाताय तन्तिया। कुरुन्दियं वुत्तन्ति सम्बन्धो। महापच्चरियं वुत्तन्ति सम्बन्धो। तं सब्बन्ति कुरुन्दिवादमहापच्चरिवादसङ्खातं सब्बं तं वचनम्। पवेणिया आगतेति पवेणिया आगतसङ्खाते महाअट्ठकथावादेति। चतुत्थम्।
३४५. पञ्चमे मनुस्सविग्गहेति मनुस्सविग्गहपाराजिकेति। पञ्चमम्।
६. जोतिसिक्खापदम्
३५०. छट्ठे जनपदस्स नामत्ता बहुवचनवसेन ‘‘भग्गेसू’’ति पाळियं वुत्तम्। सुसुमारसण्ठानो पब्बतसङ्खातो गिरि एत्थाति सुसुमारगिरि, एतस्स वा मापितकाले सुसुमारो गिरति सद्दं निग्गिरति एत्थाति सुसुमारगिरीति अत्थमनपेक्खित्वा वुत्तं ‘‘नगरस्स नाम’’न्ति। तं पनाति वनं पन। ‘‘मिगान’’न्तिआदिना मिगानं अभयो दीयति एत्थाति मिगदायोति अत्थं दस्सेति।
३५२. ‘‘जोतिके’’तिपदस्स जोतिस्स अग्गिस्स करणं जोतिकन्ति दस्सेतुं वुत्तं ‘‘जोतिकरणे’’ति।
३५४. ‘‘समादहितुकामताया’’तिपदं ‘‘अरणिसण्ठापनतो’’तिपदे हेतु। जालाति सिखा। सा हि जलति दिब्बतीति जालाति वुच्चति।
पतिलातं उक्खिपतीति एत्थ ‘‘पतितालात’’न्ति वत्तब्बे तकारलोपं कत्वा सन्धिवसेन पतिलातन्ति वुत्तन्ति आह ‘‘अलातं पतितं उक्खिपती’’ति। अलातन्ति उम्मुक्कम्। तञ्हि आदित्तं हुत्वा अतिउण्हत्ता न लातब्बं न गण्हितब्बन्ति अलातन्ति वुच्चति। अविज्झातन्ति झायनतो डय्हनतो अविगतं अलातन्ति सम्बन्धो। झायनं डय्हनं झातं, विगतं झातं इमस्सालातस्साति विज्झातम्।
३५६. पदीपादीनीति पदीपजोतिकादीनि। तत्थाति तासु दुट्ठवाळमिगअमनुस्ससङ्खातासु आपदासु निमित्तभूतासु। निमित्तत्थे चेतं भुम्मवचनन्ति। छट्ठम्।
७. नहानसिक्खापदम्
३६६. सत्तमे पारं गच्छन्तो न केवलं सउदकाय नदिया एव न्हायितुं वट्टति, सुक्खाय नदियापि वट्टतीति दस्सेन्तो आह ‘‘सुक्खाया’’तिआदि। उक्किरित्वाति वियूहित्वा। आवाटायेव खुद्दकट्ठेन आवाटका, तेसूति। सत्तमम्।
८. दुब्बण्णकरणसिक्खापदम्
३६८. अट्ठमे अलभीति लभोति वचनत्थे अपच्चयं कत्वा णपच्चयस्स स्वत्थभावं दस्सेतुं वुत्तं ‘‘लभोयेव लाभो’’ति। अपच्चयमकत्वा पकतिया णपच्चयोपि युत्तोयेवाति दट्ठब्बम्। सद्दन्तरोपि अत्थन्तराभावा समासो होतीति आह ‘‘नवचीवरलाभेनाति वत्तब्बे’’ति। अनुनासिकलोपन्ति ‘‘नव’’न्ति एत्थ निग्गहीतस्स विनासम्। निग्गहीतञ्हि नासं अनुगतत्ता ‘‘अनुनासिक’’न्ति वुच्चति, तस्स अदस्सन, मकत्वाति अत्थो। मज्झे ठितपदद्वयेति ‘‘नव’’न्ति च ‘‘चीवरलाभेना’’ति च द्विन्नं पदानमन्तरे ‘‘ठिते पना’’ति च ‘‘भिक्खुना’’ति च पदद्वये। निद्धारणे चेतं भुम्मवचनम्। निपातोति निपातमत्तम्। अलभीति लभोति वचनत्थस्स अभिधेय्यत्थं दस्सेतुं ‘‘भिक्खुना’’ति वुत्तन्ति आह ‘‘भिक्खुना’’तिआदि। पदभाजने पन वुत्तन्ति सम्बन्धो। यन्ति यं चीवरम्। ‘‘चीवर’’न्ति एत्थ चीवरसरूपं दस्सेन्तो आह ‘‘यं निवासेतुं वा’’तिआदि। चम्मकारनीलन्ति चम्मकारानं तिफले पक्खित्तस्स अयगूथस्स नीलम्। महापच्चरियं वुत्तन्ति सम्बन्धो। दुब्बण्णो करीयति अनेनाति दुब्बण्णकरणं, कप्पबिन्दुन्ति आह ‘‘कप्पबिन्दुं सन्धाया’’ति। आदियन्तेन भिक्खुना आदातब्बन्ति सम्बन्धो। कोणेसूति अन्तेसु। वासद्दो अनियमविकप्पत्थो। अक्खिमण्डलमत्तं वाति अक्खिमण्डलस्स पमाणं वा कप्पबिन्दूति सम्बन्धो। पट्टे वाति अनुवातपट्टे वा। गण्ठियं वाति गण्ठिकपट्टे वा। पाळिकप्पोति द्वे वा तिस्सो वा ततो अधिका वा बिन्दुआवली कत्वा कतो कप्पो। कण्णिककप्पोति कण्णिकं विय बिन्दुगोच्छकं कत्वा कतो कप्पो। आदिसद्देन अग्घियकप्पादयो सङ्गण्हाति। सब्बत्थाति सब्बासु अट्ठकथासु। एकोपि बिन्दु वट्टोयेव वट्टतीति आह ‘‘एकं वट्टबिन्दु’’न्ति।
३७१. अग्गळादीनीति आदिसद्देन अनुवातपरिभण्डे सङ्गण्हातीति। अट्ठमम्।
९. विकप्पनसिक्खापदम्
३७४. नवमे तस्साति एत्थ तसद्दस्स विसयो चीवरसामिकोयेवाति आह ‘‘चीवरसामिकस्सा’’ति। दुतियस्स तसद्दस्स विसयो विनयधरोयेवाति आह ‘‘येना’’तिआदि। ‘‘अविस्सासन्तो’’तिपदस्स किरियाविसेसनभावं दस्सेतुं वुत्तं ‘‘अविस्सासेना’’ति। तेनाति विनयधरेनाति। नवमम्।
१०. चीवरापनिधानसिक्खापदम्
३७७. दसमे ‘‘अपनेत्वा’’तिइमिना अपइत्यूपसग्गस्स अत्थं दस्सेति। निधेन्तीति निगूहित्वा ठपेन्ति। हसाधिप्पायोति हसं, हसनत्थाय वा अधिप्पायो। परिक्खारस्स सरूपं दस्सेतुं वुत्तं ‘‘पत्तत्थविकादि’’न्ति। पत्तस्स पाळियमागतत्ता पत्तस्स थविकाति अत्थोयेव गहेतब्बो, न पत्तो च थविका चाति। ‘‘समणेन नामा’’तिपदं ‘‘भवितु’’न्तिपदे भावकत्ताति। दसमम्।
सुरापानवग्गो छट्ठो।
७. सप्पाणकवग्गो
१. सञ्चिच्चपाणसिक्खापद-अत्थयोजना
३८२. सप्पाणकवग्गस्स पठमे उसुं असति खिपति अनेनाति इस्सासोति कते धनुयेव मुख्यतो इस्सासो नाम, धनुग्गहा- चरियो पन उपचारेन। उसुं असति खिपतीति इस्सासोति कते धनुग्गहाचरियो इस्सासो नाम, इध पन उपचारत्थो वा कत्तुत्थो वा गहेतब्बोति आह ‘‘धनुग्गहाचरियो होती’’ति। पब्बजितकाले इस्सासस्स अयुत्तत्ता वुत्तं ‘‘गिहिकाले’’ति। वोरोपिताति एत्थ वि अव पुब्बस्स रुहधातुस्स अधिप्पायत्थं दस्सेतुं वुत्तं ‘‘वियोजिता’’ति।
यस्मा गच्छतीति सम्बन्धो। एतन्ति ‘‘जीविता वोरोपिता’’तिवचनम्। कस्मा वोहारमत्तमेव होति, ननु यतो कुतोचि यस्मिं किस्मिंचि वियोजिते द्वे वत्थूनि विय विसुं तिट्ठन्ति पाणतो जीविते वियोजिते पाणजीवितापीति आह ‘‘न हेत्था’’तिआदि। हीति सच्चम्। एत्थाति ‘‘जीविता वोरोपिता’’तिवचने दस्सेतुन्ति सम्बन्धो। किञ्चि जीवितं नामाति योजना। अयं पनेत्थ अत्थसम्बन्धो – सीसालङ्कारे सीसतो वियोजिते सीसं अलङ्कारतो विसुं तिट्ठति यथा, एवं जीविते पाणतो वियोजिते जीवितं पाणतो विसुं न तिट्ठति नामाति। अञ्ञदत्थूति एकंसेन। ‘‘पाण’’न्ति सामञ्ञतो वुत्तोपि मनुस्सपाणस्स पाराजिकट्ठाने गहितत्ता इध पारिसेसञायेन तिरच्छानपाणोव गहेतब्बोति आह ‘‘तिरच्छानगतोयेव पाणो’’ति। तन्ति पाणम्। महन्ते पन पाणेति सम्बन्धो।
३८५. सोधेन्तो अपनेतीति योजना। मङ्गुलोति मनुस्सरत्तपो एको किमिविसेसो। सो हि रत्तपिवनत्थाय मङ्गति इतो चितो च इमं चिमञ्च ठानं गच्छतीति ‘‘मङ्गुलो’’ति वुच्चति। पदक्खरानञ्हि अविपरितत्थं, सोतूनञ्च सज्झायोपदेसलभनत्थं कत्थचि ठाने वचनत्थो वुत्तोति दट्ठब्बम्। तस्स बीजमेव खुद्दकट्ठेन मङ्गुलबीजकं, तस्मिम्। तन्ति मङ्गुलबीजकम्। भिन्दन्तो हुत्वाति योजनाति। पठमम्।
२. सप्पाणकसिक्खापदम्
३८७. दुतिये सह पाणेहीति सप्पाणकं उदकन्ति दस्सेन्तो आह ‘‘ये पाणका’’तिआदि। हीति सच्चम्। पत्तपूरम्पि उदकन्ति सम्बन्धो । तादिसेनाति सप्पाणकेन। धोवतोपि पाचित्तियन्ति योजना। उदकसोण्डिन्ति सिलामयं उदकसोण्डिम्। पोक्खरणिन्ति सिलामयं पोक्खरणिम्। उट्ठापयतोपि पाचित्तियन्ति सम्बन्धो। ततोति सोण्डिपोक्खरणीहि। उदकस्साति उदकेन, पूरे घटे आसिञ्चित्वाति सम्बन्धो। तत्थाति उदके। उदकेति उदकसण्ठानकपदेसे आसिञ्चितउदके। पतिस्सतीति सोण्डिपोक्खरणीहि गहितउदकं पतिस्सतीति। दुतियम्।
३. उक्कोटनसिक्खापदम्
३९२. ततिये ‘‘उच्चालेन्ती’’तिइमिना उक्कोटेन्तीति एत्थ उपुब्बस्स कुटधातुस्स उच्चालनत्थं दस्सेति धातून, मनेकत्थत्ता। यं यं पतिट्ठितं यथापतिट्ठितं, तस्स भावो यथापतिट्ठितभावो, तेन।
३९३. यो धम्मोति यो समथधम्मो। धम्मेनाति एत्थ एनसद्देन ‘‘यथाधम्म’’न्ति एत्थ अंइतिकारियस्स कारिं दस्सेति। इमिना ‘‘यथाधम्म’’न्ति पदस्स ‘‘निहताधिकरण’’न्ति एत्थ निहतसद्देन सम्बन्धितब्बभावं दस्सेति। ‘‘सत्थारा’’तिपदं ‘‘वुत्तं’’ इतिपदे कत्ता। नत्थि हतं हननं इमस्साति निहतन्ति वुत्ते अत्थतो वूपसमनमेवाति आह ‘‘वूपसमित’’न्ति।
३९५. यं वा तं वा कम्मं धम्मकम्मं नाम न होति, अथ खो अधिकरणवूपसमकम्ममेव धम्मकम्मं नामाति दस्सेन्तो आह ‘‘येन कम्मेना’’तिआदि। अयम्पीति अयम्पि भिक्खु। सेसपदानिपीति ‘‘धम्मकम्मे वेमतिको’’तिआदीनि सेसपदानिपि। एत्थाति इमस्मिं सिक्खापदे। वित्थारो पन वुत्तोति सम्बन्धो। तत्थेवाति परिवारे एव। इधाति इमस्मिं सिक्खापदे, विभङ्गे वाति। ततियम्।
४. दुट्ठुल्लसिक्खापदम्
३९९. चतुत्थे अत्थुद्धारवसेन दस्सितानि दुट्ठुल्लसद्दत्थभावेन सदिसत्ताति अधिप्पायो। ‘‘धुर’’न्ति एत्थ लक्खणवन्तत्ता भुम्मत्थे उपयोगवचनन्ति आह ‘‘धुरे’’ति। धुरे निक्खित्तमत्ते सतीति योजना।
एवं धुरं निक्खिपित्वाति ‘‘अञ्ञस्स नारोचेस्सामी’’ति एवं धुरं निक्खिपित्वा। अञ्ञस्साति वत्थु, पुग्गलतो अञ्ञस्स दुतियस्स। सोपीति दुतियोपि। अञ्ञस्साति ततियस्स। याव कोटि न छिज्जति, ताव आपज्जतियेवाति योजना। तस्सेवाति आपत्तिं आपन्नपुग्गलस्स। वत्थुपुग्गलोयेवाति आपत्तिं आपन्नपुग्गलोयेव। अयन्ति पठमभिक्खु। अञ्ञस्साति दुतियस्स। सोति दुतियो आरोचेतीति सम्बन्धो। येनाति पठमभिक्खुना। अस्साति दुतियस्स। तस्सेवाति पठमभिक्खुस्सेव। वत्थुपुग्गलं उपनिधाय ‘‘ततियेन पुग्गलेन दुतियस्सा’’ति वुत्तम्।
४००. पञ्चापत्तिक्खन्धेति थुल्लच्चयादिके पञ्च आपत्तिक्खन्धे। अज्झाचारो नामाति अधिभवित्वा वीतिक्कमित्वा आचरितब्बत्ता अज्झाचारो नामाति। चतुत्थम्।
५. ऊनवीसतिवस्ससिक्खापदम्
४०२. पञ्चमे अङ्गुलियोति करसाखायो। ता हि अङ्गन्ति हत्थतो पञ्चधा भिज्जित्वा उग्गच्छन्तीति अङ्गुलियोति वुच्चन्ति। लिखन्तस्स उपालिस्साति सम्बन्धो। तेनाति बहुचिन्तेतब्बकारणेन। अस्साति उपालिस्स। उरोति हदयम्। तञ्हि उसति चित्ततापो दहति एत्थाति उरोति वुच्चति। रूपसुत्तन्ति हेरञ्ञिकानं रूपसुत्तं, यथा हत्थाचरियानं हत्थिसुत्तन्ति। अक्खीनीति चक्खूनि। तानि हि अक्खन्ति विसयेसु ब्यापीभवन्ति, रूपं वा पस्सति इमेहीति अक्खीनीति वुच्चन्ति। मकसेन सूचिमुखानं गहितत्ता डंसेन पिङ्गलमक्खिकायोव गहेतब्बाति आह ‘‘डंसाति पिङ्गलमक्खिकायो’’ति। पिङ्गलमक्खिकायो हि डंसनट्ठेन खादनट्ठेन डंसाति वुच्चन्ति। दुक्करो खमो एतासन्ति दुक्खाति दस्सेन्तो आह ‘‘दुक्खमान’’न्ति। वेदनानन्ति सम्बन्धो। असातस्स कारणं दस्सेतुं वुत्तं ‘‘अमधुरान’’न्ति। इमिना अमधुरत्ता न सादितब्बाति असाताति अत्थं दस्सेति। पाणसद्दजीवितसद्दानं परियायभावं दस्सेतुं वुत्तं ‘‘जीवितहरान’’न्ति। पाणं हरन्ति अपनेन्तीति पाणहरा, तासं वेदनानन्ति सम्बन्धो।
४०४. विजायनकालतो पट्ठाय परिपुण्णवीसतिवस्सो न गहेतब्बो, गब्भगहणकालतो पन पट्ठायाति दस्सेन्तो आह ‘‘पटिसन्धिग्गहणतो पट्ठाया’’ति। गब्भे सयितकालेन सद्धिं वीसतिमं वस्सं परिपुण्णमस्साति गब्भवीसो पुग्गलो। हीति सच्चम्। यथाहाति येनाकारेन सङ्ख्यं गच्छति, तेनाकारेन भगवा आहाति योजना। अथ वा यथा किं वचनं भगवा आहाति योजना।
गब्भवीसो हुत्वा उपसम्पन्नोति सम्बन्धो। अम्हीति अस्मि। नुसद्दो परिवितक्कत्थे निपातो। यन्ति यादिसं पठमं चित्तन्ति सम्बन्धो। इमिना पटिसन्धिचित्तं दस्सेति। ‘‘पठमं विञ्ञाण’’न्ति तस्सेव वेवचनम्। तन्ति पठमं चित्तं पठमं विञ्ञाणम्। अस्साति सत्तस्स। साव जातीति सा एव पटिसन्धि, गब्भो नाम होतीति सम्बन्धो।
तत्थाति पाळियं, विनिच्छयो एवं वेदितब्बोति योजना। योति पुग्गलो। महापवारणायाति अस्सयुजपुण्णमियम्। सा हि पूजितपवारणत्ता महापवारणाति वुच्चति। ततोति पवारणाय जातकालतो। तन्ति महापवारणम्। पाटिपदे चाति एत्थ चसद्दो अनियमविकप्पत्थो, पवारणदिवसपाटिपददिवसेसु अञ्ञतरस्मिं दिवसे उपसम्पादेतब्बोति अत्थो। हायनवड्ढनन्ति कुच्छिम्हि वसितमासेसु अधिकेसु हायनञ्च ऊनेसु वड्ढुनञ्च वेदितब्बम्।
पोराणकत्थेरा पन उपसम्पादेन्तीति सम्बन्धो। एकूनवीसतिवस्सन्ति अनन्तरे वुत्तं एकूनवीसतिवस्सम्। निक्खमनीयोति सावणमासो। सो हि अन्तोवीथितो बाहिरवीथिं निक्खमति सूरियो अस्मिन्ति ‘‘निक्खमनीयो’’ति वुच्चति। पाटिपददिवसेति पच्छिमिकाय वस्सूपगमनदिवसे। तं उपसम्पादनम्। कस्माति पुच्छा। एत्थ ठत्वा परिहारो वुच्चते मयाति योजना। वीसतिया वस्सेसूति उपसम्पन्नपुग्गलस्स वीसतिया वस्सेसु। तिंसरत्तिदिवस्स एकमासत्ता ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तम्। उक्कड्ढन्तीति एकस्स अधिकमासस्स नासनत्थाय वस्सं उपरि कड्ढन्ति। ततोति छमासतो अपनेत्वाति सम्बन्धो। एत्थाति ‘‘एकूनवीसतिवस्स’’न्तिआदिवचने। पन-सद्दो हिसद्दत्थो, सच्चन्ति अत्थो। योति पुग्गलो। तस्माति यस्मा गब्भमासानम्पि गणनूपगत्ता गहेत्वा उपसम्पादेन्ति, तस्मा छ मासे वसित्वाति सम्बन्धो। अट्ठ मासे वसित्वा जातोपि न जीवतीति सुत्तन्तअट्ठकथासु (दी॰ नि॰ अट्ठ॰ २.२४-२५; म॰ नि॰ अट्ठ॰ ३.२०५) वुत्तम्।
४०६. दसवस्सच्चयेनाति उपसम्पदतो दसवस्सातिक्कमेन। उपसम्पादेतीति उपज्झायो वा कम्मवाचाचरियो वा हुत्वा उपसम्पादेति। तन्ति उपज्झाचरियभूतं अनुपसम्पन्नपुग्गलम्। कम्मवाचाचरियो हुत्वा उपसम्पादेन्तो तं मुञ्चित्वा सचे अञ्ञोपि कम्मवाचाचरियो अत्थि, सूपसम्पन्नो। सोव सचे कम्मवाचं सावेति, नुपसम्पन्नो। ञत्वा पन पुन अनुपसम्पादेन्ते सग्गन्तरायोपि मग्गन्तरायोपि होतियेवाति दट्ठब्बन्ति। पञ्चमम्।
६. थेय्यसत्थसिक्खापदम्
४०७. छट्ठे ‘‘पटियालोक’’न्ति एत्थ आलोकसद्देन सूरियो वुत्तो उपचारेन। सूरियो हि पुरत्थिमदिसतो उग्गन्त्वा पच्छिमदिसं गतो, तस्मा सूरियसङ्खातस्स आलोकस्स पटिमुखं ‘‘पटियालोक’’न्ति वुत्ते पच्छिमदिसायेव गहेतब्बाति आह ‘‘पच्छिमं दिसन्ति अत्थो’’ति। कम्मिकाति कम्मे युत्ता पयुत्ता।
४०९. राजानन्ति एत्थ रञ्ञो सन्तकं ‘‘राजा’’ति वुच्चति उपचारेन, अथ वा रञ्ञो एसो ‘‘राजा’’ति कत्वा रञ्ञो सन्तकं ‘‘राजा’’ति वुच्चति। थेय्यन्ति थेनेत्वा ‘‘सक्कच्च’’न्तिआदीसु (पाचि॰ ६०६) विय निग्गहीतागमो होति। राजानं, रञ्ञो सन्तकं वा थेय्यं थेनेत्वा गच्छन्तीति अत्थो। इति इममत्थं दस्सेन्तो आह ‘‘राजानं वा थेनेत्वा’’तिआदि।
४११. चतूसु विसङ्केतेसु द्वीहि अनापत्ति, द्वीहि आपत्तियेवाति। छट्ठम्।
७. संविधानसिक्खापदम्
४१२. सत्तमे ‘‘पधूपेन्तो’’ति एत्थ पपुब्ब धूपधातु परिभासनत्थे वत्ततीति आह ‘‘परिभासन्तो’’ति। त्वं समणोपि मातुगामेन सद्धिं गच्छसि, तुय्हेवेसो दोसो, नेतस्स पुरिसस्साति अत्तानंयेव परिभासन्तोति अत्थो। ‘‘निक्खामेसी’’तिइमिना ‘‘निप्पातेसी’’तिएत्थ निपुब्ब पतधातु गत्यत्थोति दस्सेतीति। सत्तमम्।
८. अरिट्ठसिक्खापदम्
४१७. अट्ठमे गन्धेति गिज्झे। ते हि गिधन्ति कुणपं अभिकङ्खन्तीति ‘‘गन्धा’’ति वुच्चन्ति । गद्धेतिपि पाठो, सोपि युज्जति यथा ‘‘युगनन्धो, युगनद्धो’’ति च ‘‘पटिबन्धो पटिबद्धो’’ति च। बाधयिंसूति हनिंसु। अस्साति अरिट्ठस्स।
तद्धितेन वुत्तस्स अत्थस्स दस्सेतुमाह ‘‘ते’’तिआदि। तेति अन्तरायिका। तत्थाति पञ्चविधेसु अन्तरायिकेसु। ‘‘तथा’’तिपदेन ‘‘कम्मन्तरायिकं नामा’’ति पदं अतिदिसति। तं पनाति भिक्खुनिदूसककम्मं पन। मोक्खस्सेवाति मग्गनिब्बानस्सेव। मग्गो हि किलेसेहि मुच्चतीति अत्थेन मोक्खो नाम। झानम्पेत्थ सङ्गहितं नीवरणेहि विमुच्चनत्ता। निब्बानं विमुच्चीति अत्थेन मोक्खो नाम। फलम्पेत्थ सङ्गहितं विमुच्चितत्ता। नियतमिच्छादिट्ठिधम्माति नियतभावं पत्ता, नियतवसेन वा पवत्ता मिच्छादिट्ठिसङ्खाता धम्मा। ते पन नत्थिकअहेतुक अकिरियवसेन तिविधा। पण्डकादिगहणस्स निदस्सनमत्तत्ता ‘पटिसन्धिधम्मा’’तिपदेन अहेतुकद्विहेतुकपटिसन्धिधम्मा गहेतब्बा सब्बेसम्पि विपाकन्तरायिकभावतो। तेपि मोक्खस्सेव अन्तरायं करोन्ति, न सग्गस्स। ते पनाति अरियूपवादा पन। तावदेव उपवादन्तरायिका नामाति योजना। तापीति सञ्चिच्च आपन्ना आपत्तियोपि। पाराजिकापत्तिं सन्धाय वुत्तं ‘‘भिक्खुभावं वा पटिजानाती’’ति। सङ्घादिसेसापत्तिं सन्धाय वुत्तं ‘‘न वुट्ठाति वा’’ति। लहुकापत्तिं सन्धाय वुत्तं ‘‘न देसेति वा’’ति।
तत्राति पञ्चविधेसु अन्तरायिकेसु। अयं भिक्खूति अरिट्ठो गन्धबाधिपुब्बो भिक्खु। सेसन्तरायिकेति आणावीतिक्कमन्तरायिकतो सेसे चतुब्बिधे अन्तरायिके। इमे आगारिकाति अगारे वसनसीला इमे मनुस्सा। भिक्खूपि पस्सन्ति फुसन्ति परिभुञ्जन्तीति सम्बन्धो। कस्मा न वट्टन्ति, वट्टन्तियेवाति अधिप्पायो। रसेन रसं संसन्दित्वाति उपादिण्णकरसेन अनुपादिण्णकरसं, अनुपादिण्णकरसेन वा उपादिण्णकरसं समानेत्वा। योनिसो पच्चवेक्खणस्स अभावतो संविज्जति छन्दरागो एत्थाति सच्छन्दरागो, सोयेव परिभोगो सच्छन्दरागपरिभोगो, तम्। एकं कत्वाति समानं कत्वा। घटेन्तो विय पापकं दिट्ठिगतं उप्पादेत्वाति योजना। किंसद्दो गरहत्थो, कस्मा भगवता पठमपाराजिकं पञ्ञत्तं, न पञ्ञापेतब्बन्ति अत्थो। महासमुद्दं बन्धन्तो यथा अकत्तब्बं करोति, तथा पठमपाराजिकं पञ्ञपेन्तो भगवा अपञ्ञत्तं पञ्ञपेतीति अधिप्पायो। एत्थाति पठमपाराजिके। आसन्ति भब्बासम्। आणाचक्केति आणासङ्खाते चक्के।
अट्ठियेव अट्ठिकं कुच्छितत्थेन, कुच्छितत्थे हि को। अट्ठिकमेव खलो नीचट्ठेन लामकट्ठेनाति अट्ठिकङ्खलो निग्गहीतागमं कत्वा। तेन उपमा सदिसाति अट्ठिकङ्खलूपमा। ‘‘अट्ठी’’ति च ‘‘कङ्खल’’न्ति च पदं गहेत्वा वण्णेन्ति आचरिया (सारत्थ॰ टी॰ पाचित्तिय ३.४१७; वि॰ वि॰ टी॰ पाचित्तिय २.४१७; म॰ नि॰ अट्ठ॰ २.४२; म॰ नि॰ टी॰ ३.४२)। अङ्गारकासूपमाति अङ्गाररासिसदिसा, अङ्गारेहि वा परिपुण्णा आवाटसदिसा। असिसूनूपमाति एत्थ असीति खग्गो। सो हि असते खिपते अनेनाति ‘‘असी’’ति वुच्चति। सूनाति अधिकोट्टनम्। तञ्हि सुनति सञ्चुण्णभावं गच्छति एत्थाति ‘‘सूना’’ति वुच्चति। असिना सूनाति असिसूना, ताय उपमा सदिसाति असिसूनूपमा। सत्तिसूलूपमाति सत्तिया च सूलेन च सदिसा। एत्थाति इमिस्सं अट्ठकथायम्। मज्झिमट्ठकथायं अलगद्दूपमसुत्ते (म॰ नि॰ अट्ठ॰ १.२३४ आदयो) गहेतब्बो। एवंसद्दखोसद्दानमन्तरे वियसद्दस्स ब्यादेसभावं दस्सेतुं वुत्तं ‘‘एवं विय खो’’ति। अट्ठमम्।
९. उक्खित्तसम्भोगसिक्खापदम्
४२४. नवमे अनुधम्मस्स सरूपं दस्सेतुं वुत्तं ‘‘अनुलोमवत्तं दिस्वा कता ओसारणा’’ति। इमिना अनुलोमवत्तं दिस्वा कतो ओसारणसङ्खातो धम्मो अनुधम्मोति दस्सेति। ओसारणाति पवेसना। तेनेवाति उक्खित्तकस्स अकटानुधम्मत्ता एव। अस्साति ‘‘अकटानुधम्मेना’’ति पदस्स।
ददतो वा गण्हतो वाति वासद्दो अनियमविकप्पत्थोति। नवमम्।
१०. कण्टकसिक्खापदम्
४२८. दसमे अरिट्ठस्स उप्पन्नं विय एतस्सापि उप्पन्नन्ति योजना। उम्मज्जन्तस्साति मनसिकरोन्तस्स। संवासस्स नासना संवासनासना। लिङ्गस्स नासना लिङ्गनासना। दण्डकम्मेन नासना दण्डकम्मनासना। तत्थाति तिविधासु नासनासु। दूसको…पे॰… नासेथाति एत्थ अयं नासना लिङ्गनासना नामाति योजना। अयन्ति दण्डकम्मनासना। इधाति इमस्मिं सिक्खापदे, ‘‘नासेतू’’ति पदे वा। तत्थाति पुरिमवचनापेक्खं, ‘‘एवञ्च पन भिक्खवे’’ति आदिवचनेति अत्थो। पिरेति आमन्तनपदं परसद्देन समानत्थन्ति आह ‘‘परा’’ति। ‘‘अम्हाकं अनज्झत्तिकभूत’’इति वा ‘‘अम्हाकं पच्चनीकभूत’’ इति वा अत्थो दट्ठब्बो। ‘‘अमामक’’इतिपदेन ‘‘पर’’इतिपदस्स अधिप्पायत्थं दस्सेति। अम्हे नममायक, अम्हेहि वा नममायितब्ब इति अत्थो। ‘‘अम्हामक’’इतिपि हकारयुत्तो पाठो। अम्हेहि आमकइति अत्थो। यत्थाति यस्मिं ठाने। तेति उपयोगत्थे सामिवचनं, तन्ति अत्थो। तव रूपसद्दे वाति सम्बन्धो। न पस्सामाति न पस्साम, न सुणाम।
४२९. तेनाति सामणेरेन। ‘‘कारापेय्या’’ति पदे कारितकम्मन्ति। दसमम्।
सप्पाणकवग्गो सत्तमो।
८. सहधम्मिकवग्गो
१. सहधम्मिकसिक्खापद-अत्थयोजना
४३४. सहधम्मिकवग्गस्स पठमे यन्ति यं पञ्ञत्तम्। ‘‘सिक्खमानेना’’ति एत्थ मानपच्चयस्स अनागतत्थभावं दस्सेतुं वुत्तं ‘‘सिक्खितुकामेना’’ति। ‘‘सिक्खमानेना’’तिपदं ‘‘भिक्खुना’’तिपदे एव न केवलं कारकविसेसनं होति, अथ खो ‘‘अञ्ञातब्ब’’न्तिआदिपदेसुपि किरियाविसेसनं होतीति दस्सेन्तो आह ‘‘हुत्वा’’ति। पदत्थतोति पदतो च अत्थतो च, पदानं अत्थतो वाति। पठमम्।
२. विलेखनसिक्खापदम्
४३८. दुतिये विनये पटिसंयुत्ता कथा विनयकथाति दस्सेन्तो आह ‘‘विनयकथा नामा’’तिआदि। तन्ति विनयकथम्। पदभाजनेन वण्णना विनयस्स वण्णो नामाति योजना। तन्ति विनयस्स वण्णम्। परियापुणनं परियत्ति, विनयस्स परियत्ति विनयपरियत्ति, विनयपरियत्तिसङ्खातं मूलमस्स वण्णस्साति विनयपरियत्तिमूलको, तम्। विनयधरो लभतीति सम्बन्धो। हीति वित्थारो। ते सब्बे भगवा भासतीति सम्बन्धो। हीति सच्चम्।
अस्साति विनयधरस्स। इधाति इमस्मिं सासने। अलज्जितातिआदीसु करणत्थे पच्चत्तवचनम्। अलज्जितायाति हि अत्थो। तेन वुत्तं ‘‘कथं अलज्जिताया’’तिआदि। चाति सच्चम्। ‘‘सञ्चिच्चा’’ति पदं तीसु वाक्येसु योजेतब्बम्। सञ्चिच्च आपत्तिं आपज्जति, सञ्चिच्च आपत्तिं परिगूहति, सञ्चिच्च अगतिगमनञ्च गच्छतीति अत्थो। मन्दोति बालो। मोमूहोति अतिसम्मूळ्हो। विराधेतीति विरज्झापेति। कुक्कुच्चे उप्पन्नेति ‘‘कप्पति नु खो, नो’’ति विनयकुक्कुच्चे उप्पन्ने। अयं पनाति अयं पुग्गलो पन वीतिक्कमतियेवाति सम्बन्धो। अच्छमंसेन सूकरमंसस्स वण्णसण्ठानेन सदिसत्ता, दीपिमंसेन च मिगमंसस्स सदिसत्ता वुत्तं ‘‘अच्छमंसं सूकरमंस’’न्तिआदि।
आपत्तिंच सतिसम्मोसायाति एत्थ चसद्दो अवुत्तवाक्यसम्पिण्डनत्थो, कत्तब्बञ्च न हि करोतीति अत्थो। एवन्तिआदि निगमनम्।
एवं अविनयधरस्स दोसं दस्सेत्वा विनयधरस्स गुणं दस्सेन्तो आह ‘‘विनयधरो पना’’तिआदि। सोति विनयधरो। हीति वित्थारो। परूपवादन्ति परेसं उपवादम्। सुद्धन्तेति सुद्धस्स कोट्ठासे। ततोति पतिट्ठानतो परन्ति सम्बन्धो। अस्साति विनयधरस्स। एवन्तिआदि निगमनम्। अस्साति विनयधरस्स। कुक्कुच्चपकतानन्ति कुक्कुच्चेन अभिभूतानम्। सोति विनयधरो। तेहीति कुक्कुच्चपकतेहि। सङ्घमज्झे कथेन्तस्स अविनयधरस्साति योजना। तन्ति भयं सारज्जम्।
पटिपक्खं, पटिविरुद्धं वा अत्थयन्ति इच्छन्तीति पच्चत्थीका, ण्यसद्दो बहुलं कत्ताभिधायको, अत्तनो पच्चत्थिका अत्तपच्चत्थिका। तत्थाति दुविधेसु पच्चत्थिकेसु। इमेति मेत्तियभुम्मजकवड्ढलिच्छविनो। अञ्ञेपि ये वा पन भिक्खूति सम्बन्धो। अरिट्ठभिक्खु च कण्टकसामणेरो च वेसालिकवज्जिपुत्तका च अरिट्ठ…पे॰… वज्जीपुत्तका। ते च सासनपच्चत्थिका नामाति सम्बन्धो। परूपहारो च अञ्ञाणो च कङ्खापरवितरणो च परू…पे॰… वितरणा। ते आदयो येसं वादानन्ति परू…पे॰… वितरणादयो। ते एव वादा एतेसन्ति परू…पे॰… वितरणादिवादा। ते च सासनपच्चत्थिका नामाति सम्बन्धो। अबुद्धसासनं बुद्धसासनन्ति वत्वा कतपग्गहा महासङ्घिकादयो च सासनपच्चत्थिका नामाति योजना। कङ्खापरवितरणादीति एत्थ आदिसद्देन कथावत्थुपकरणे आगता वादा सङ्गय्हन्ति। महासङ्घिकादयोति एत्थ आदिसद्देन दीपवंसे आगता गणा सङ्गय्हन्ति। आदिम्हि ‘‘विपरीतदस्सना’’ति पदं सब्बपदेहि योजेतब्बम्। ‘‘सहधम्मेना’’ति पदस्सत्थं दस्सेतुं वुत्तं ‘‘सह कारणेना’’ति। यथाति येनाकारेन निग्गय्हमानेति सम्बन्धो।
तत्थाति तिविधेसु सद्धम्मेसु। महावत्तानि सन्ति, अयं सब्बोति योजना। चत्तारि फलानि चाति लिङ्गविपल्लासेन योजेतब्बम्। एत्थ चकारेन अभिञ्ञापटिसम्भिदा सङ्गहिता तासम्पि अधिगमसासनभावतो।
तत्थाति तिविधेसु सद्धम्मेसु। केचि थेराति धम्मकथिका केचि थेरा। ‘‘यो खो’’ति कण्ठजदुतियक्खरेन पठितब्बो। पोत्थकेसु पन ‘‘यो वो’’ति वकारेन पाठो अत्थि, सो अयुत्तो। कस्मा? ‘‘सो वो’’ति परतो वुत्तत्ता, एकस्मिं वाक्ये द्विन्नं समानसुतिसद्दानं अयुत्तत्ता च। केचि थेराति पंसुकूलिका केचि थेरा आहंसूति सम्बन्धो। इतरे पन थेराति धम्मकथिकथेरेहि च पंसुकूलिकथेरेहि च अञ्ञे थेरा। तेति पञ्च भिक्खू करिस्सन्तीति सम्बन्धो। जम्बुदीपस्स पच्चन्ते तिट्ठतीति पच्चन्तिमो, तस्मिम्। जम्बुदीपस्स मज्झे वेमज्झे तिट्ठतीति मज्झिमो। अथ वा मज्झानं सुद्धानं बुद्धादीनं निवासो मज्झिमो, तस्मिम्। वीसति वग्गा इमस्साति वीसतिवग्गो, सोयेव गणो वीसतिवग्गगणो, तम्। एवन्तिआदि निगमनम्।
तस्साधेय्योति तस्सायत्तो, तस्स सन्तकोति वुत्तं होति। पवारणा आधेय्या, सङ्घकम्मं आधेय्यं, पब्बज्जा आधेय्या, उपसम्पदा आधेय्याति योजना।
येपि इमे नव उपोसथाति सम्बन्धो। यापि च इमा नव पवारणायोति योजना। तस्साति विनयधरस्स। तासन्ति नवपवारणानम्।
यानिपि इमानि चत्तारि सङ्घकम्मानीति योजेतब्बम्। एत्थ च तानि विनयधरायत्तानेवाति पाठसेसो अह्झाहरितब्बो।
यापि च अयं पब्बज्जा च उपसम्पदा च कातब्बाति योजना। हीति सच्चम्। अञ्ञोति विनयधरतो परो। सो एवाति विनयधरो एव। ‘‘उपज्झ’’न्ति धातुकम्मं, ‘‘सामणेरेना’’ति कारितकम्मं उपनेतब्बम्। एत्थ चाति उपोसथादीसु च। निस्सयदानञ्च सामणेरूपट्ठानञ्च विसुं कत्वा द्वादसानिसंसे लभतीतिपि सक्का वत्तुम्।
विसुं विसुं कत्वाति ‘‘पञ्चाति च…पे॰… एकादसा’’ति च कोट्ठासं कोट्ठासं कत्वा, सत्त कोट्ठासे कत्वा भासतीति अधिप्पायो। थोमेतीति सम्मुखा थोमेति। पसंसतीति परम्मुखा पसंसति। ‘‘उग्गहेतब्ब’’न्तिपदस्सत्थं दस्सेतुं वुत्तं ‘‘परियापुणितब्ब’’न्ति। अद्धनि दीघे साधूति अद्धनियं अद्धक्खमं अद्धयोग्यन्ति अत्थो साधुअत्थे नियपच्चयो (मोग्गल्लाने ४.३३.७३)।
थेरा च नवा च मज्झिमा च बहू ते भिक्खू परियापुणन्तीति योजना।
४३९. ‘‘उद्दिस्समाने’’ति पदस्स कम्मरूपत्तं दस्सेतुं वुत्तं ‘‘उद्दिसियमाने’’ति। सो पनाति पातिमोक्खो पन। यस्मा उद्दिस्समानो नाम होति, तस्माति योजना। उद्दिसन्ते वाति उद्दिसियमाने वा। उद्दिसापेन्ते वाति उद्दिसापियमाने वा। अन्तसद्दो हि मानसद्दकारियो। योति भिक्खु। नन्ति तं पातिमोक्खम्। चसद्दो खुद्दानुखुद्दकपदस्स द्वन्नवाक्यं दस्सेति, पुब्बपदे ककारलोपो दट्ठब्बो। तेसन्ति खुद्दानुखुद्दाकानम्। हीति सच्चम्। एतानीति खुद्दानुखुद्दकानि। येति भिक्खू। ‘‘याव उप्पज्जतियेव, ताव संवत्तन्ति इति वुत्तं होतीति योजना इमस्स नयस्स पाठसेसेहि योजेतब्बत्ता। गरुकभावं सल्लक्खेन्तो लहुकभावं दस्सेन्तो आह ‘‘अथ वा’’तिआदि। अतिवियाति अति इ एव। इकारो हि सन्धिवसेन अदस्सनं गतो। वियसद्दो एवकारत्थवाचको ‘‘वरम्हाकं भुसामिवा’’ति एत्थ (जा॰ १.३.१०८) इवसद्दो विय, अति हुत्वा एवाति अत्थो दट्ठब्बो। ‘‘उपसम्पन्नस्सा’’ति एत्थ समीपे सामिवचनन्ति (रुपसिद्धियं ३१६ सुत्ते) आह ‘‘उपसम्पन्नस्स सन्तिके’’ति। तस्साति उपसम्पन्नस्स। तस्मिन्ति विनये। विवण्णेतीति न केवलं तस्सेव विवण्णमत्तमेव, अथ खो निन्दतियेवाति आह ‘‘निन्दती’’ति। गरहतीति तस्सेव वेवचनम्। अथ वा निन्दतीति उपसम्पन्नस्स सम्मुखा निन्दति। गरहतीति परम्मुखा गरहतीति। दुतियम्।
३. मोहनसिक्खापदम्
४४४. ततिये अनुसद्दो पटिपाटिअत्थं अन्तोकत्वा विच्छत्थवाचकोति आह ‘‘अनुपटिपाटिया अद्धमासे अद्धमासे’’ति। सोति पातिमोक्खो। उपोसथे उपोसथे उद्दिसितब्बन्ति अनुपोसथिकम्। एत्थापि हि अनुसद्दो विच्छत्थवाचको। सोति पातिमोक्खो। उद्दिसियमानो नाम होतीति योजना। ‘‘तस्मिं अनाचारे’’ति पदेन ‘‘तत्था’’ति पदस्सत्थं दस्सेति। ‘‘यं आपत्ति’’न्ति पदेन यंसद्दस्स विसयं दस्सेति। यथाधम्मोति एत्थ धम्मसद्देन धम्मो च विनयो च अधिप्पेतोति आह ‘‘धम्मो च विनयो चा’’ति। यथाति येनाकारेन। साधुसद्दो सुन्दरत्थो, कसद्दो पदपूरणोति आह ‘‘सुट्ठू’’ति। अट्ठिन्ति च ‘‘कत्वा’’ति च द्वे पदानि दट्ठब्बानि। ‘‘अट्ठिकत्वा’’ति वा एकं पदम्। तत्थ पुब्बनये अत्थो यस्सत्थीति अट्ठि त्थकारस्स ट्ठकारं कत्वा, तं अट्ठिम्। कत्वाति त्वापच्चयन्तउत्तरपदेन समासो न होति। अट्ठिकभावन्ति एत्थ इकसद्देन ‘‘अट्ठी’’ति एत्थ ईपच्चयं दस्सेति। ‘‘भाव’’न्तिपदेन भावपच्चयेन विना भावत्थस्स ञापेतब्बतं दस्सेति। अत्थो पनेवं दट्ठब्बो – अट्ठिभावं कत्वाति। पच्छिमनये अत्थो यस्सत्थीति अट्ठिको पुरिमनयेनेव त्थकारस्स ट्ठकारं कत्वा। अत्थयितब्बो इच्छितब्बोति वा अट्ठिको, अट्ठिकइति नामसद्दतो त्वापच्चयो कातब्बो। ‘‘अट्ठिकत्वा’’ति इदं पदं किरियाविसेसनम्। किरियाविसेसने वत्तमाने करधातु वा भूधातु वा योजेतब्बाति दस्सेभुं वुत्तं ‘‘कत्वा हुत्वा’’ति। तं सब्बं दस्सेन्तो आह ‘‘अट्ठिकत्वाति अट्ठिकभावं कत्वा, अट्ठिको हुत्वा’’ति। ततियम्।
४. पहारसिक्खापदम्
४४९. चतुत्थे कस्मा छब्बग्गिया सत्तरसवग्गियानं पहारं देन्ति, ननु अकारणेन पहारं देन्तीति आह ‘‘आवुसो’’तिआदि। इमिना यथा वदन्ति, तथा अकतत्ता पहारं देन्तीति दस्सेति।
४५१. सचेपीति एत्थ पिसद्देन सचे अमरति, का नाम कथा, पाचित्तियमेवाति दस्सेति। पहारेनाति पहारहेतुना। यथाति येनाकारेन। अयन्ति भिक्खु। न विरोचतीति न सोभति।
४५२. ‘‘अनुपसम्पन्नस्सा’’ति एत्थ अकारस्स अञ्ञत्थं दस्सेतुं वुत्तं ‘‘गहट्ठस्स वा’’तिआदि। पब्बजितस्स वाति परिब्बाजकस्स वा सामणेरस्स वा।
४५३. ‘‘केनची’’ति पदस्स अत्थं दस्सेतुं वुत्तं ‘‘मनुस्सेन वा’’तिआदि। ततोति विहेठनतो, इमिना मोक्खस्स अपादानं दस्सेति, ‘‘अत्तनो’’ति इमिना सम्बन्धं दस्सेति। ‘‘पत्थयमानो’’ति इमिना ‘‘अधिप्पायो’’ति पदस्सत्थं दस्सेति। मुग्गरेन वाति चतुहत्थदण्डस्स अद्धेन दण्डेन वा। सोति चोरादिकोति। चतुत्थम्।
५. तलसत्तिकसिक्खापदम्
४५४. पञ्चमे तलन्ति हत्थतलम्। तञ्हि तलति यंकिञ्चि गहितवत्थु पतिट्ठाति एत्थाति ‘‘तल’’न्ति वुच्चति। सत्तीति कुन्तो। सो हि सकति विज्झितुं समत्थेतीति ‘‘सत्ती’’ति वुच्चति। तलमेव सत्तिसदिसत्ता तलसत्तिकं, सदिसत्थे को, तं तलसत्तिकं उपचारेन गहेत्वा ‘‘कायम्पी’’ति वुत्तम्। कायतो अञ्ञं वत्थुम्पि तलसत्तिकसङ्खातेन कायेन गहेत्वा उग्गिरत्ता वुत्तं ‘‘कायपटिबद्धम्पी’’ति। ‘‘पहारसमुच्चिता’’ति एत्थ संपुब्बो च उपुब्बो च चिसद्दो पगुणनसङ्खाते परिचिते वत्ततीति आह ‘‘पहारपरिचिता’’ति। पहारेन सं पुनप्पुनं उच्चिता परिचिताति अत्थो। इममेवत्थं सन्धाय वुत्तं ‘‘पुब्बेपि…पे॰… अत्थो’’ति। अञ्ञम्पि सज्झायननयं दस्सेतुं वुत्तं ‘‘पहारस्स उब्बिगा’’ति। तस्साति तस्स पाठस्स। पहारस्साति पहारतो। निस्सक्कत्थे चेतं सामिवचनम्। ‘‘भीता’’ति इमिना ‘‘उब्बिगा’’ति एत्थ उपुब्ब विजधातुस्सत्थं दस्सेति।
४५७-८. विरद्धोति पण्णको हुत्वा। पुब्बेति पुरिमसिक्खापदे। वुत्तेसु वत्थूसूति ‘‘चोरं वा पच्चत्थीकं वा’’तिआदिना वुत्तेसु वत्थूसूति। पञ्चमम्।
६. अमूलकसिक्खापदम्
४५९. छट्ठे तेति छब्बग्गिया। चोदेन्ति किराति सम्बन्धो। आकिण्णदोसत्ताति तेसं आकुलआदीनवत्ता। एवन्ति चोदियमाने। अत्तपरित्ताणन्ति अत्तनो परिसमन्ततो ताणं रक्खनं करोन्ता चोदेन्तीति योजनाति। छट्ठम्।
७. सञ्चिच्चसिक्खापदम्
४६४. सत्तमे उपपुब्बदहधातुस्स सकम्मिकत्ता कारितन्तोगधभावं दस्सेतुं वुत्तं ‘‘उप्पादेन्ती’’ति। ‘‘अनुपसम्पन्नस्सा’’ति एत्थ अकारस्स सदिसत्थं दस्सेतुं वुत्तं ‘‘सामणेरस्सा’’ति। सामणेरोपि हि उपसम्पन्नेन सदिसो होति सण्ठानेन च पुरिसभावेन च। सामणेरस्स कुक्कुच्चं उपदहतीति सम्बन्धो। निसिन्नं मञ्ञे, निपन्नं मञ्ञे, भुत्तं मञ्ञे, पीतं मञ्ञे, कतं मञ्ञेति योजना। निसिन्नन्ति निसीदितम्। निपन्नन्ति निपज्जितन्ति। सत्तमम्।
८. उपस्सुतिसिक्खापदम्
४७१. अट्ठमे ‘‘अधिकरणजातान’’न्ति एत्थ अधिकरणस्स पकरणतो विवादाधिकरणभावञ्च विसेसनपरपदभावञ्च दस्सेन्तो आह ‘‘उप्पन्नविवादाधिकरणान’’न्ति। तत्थ उप्पन्नसद्देन जातसद्दस्सत्थं दस्सेति । विवादसद्देन अधिकरणस्स सरूपं दस्सेति। सुय्यतीति सुति वचनं, सुतिया समीपं उपस्सुति ठानन्ति अत्थं दस्सेतुं वुत्तं ‘‘सुतिसमीप’’न्ति। ‘‘समीप’’न्ति इमिना उपसद्दस्सत्थं दस्सेति। ‘‘यत्था’’तिआदिना ‘‘उपस्सुती’’ति एत्थ उपसद्दस्स पधानत्ता तस्स सरूपं दस्सेति। यत्थाति यस्मिं ठाने। मन्तेन्तन्ति एत्थ उपयोगवचनस्स भुम्मत्थे अधिप्पेतत्ता वुत्तं ‘‘मन्तयमाने’’ति।
४७३. ‘‘वूपसमिस्सामी’’ति एत्थ इधातुया गत्यत्थं दस्सेतुं वुत्तं ‘‘वूपसमं गमिस्सामी’’ति। अकारकभावन्ति निद्दोसभावम्। सोतुकामताय गमनवसेन सिया किरियन्ति योजना। परतोपि एसेव नयोति। अट्ठमम्।
९. कम्मपटिबाहनसिक्खापदम्
४७४. नवमे मयन्ति छब्बग्गियनामका अम्हे। कतत्ताति कम्मानं कतत्ता। धम्मोति भूतो सभावो। एतेसूति चतूसु सङ्घकम्मेसूति। नवमम्।
१०. छन्दं अदत्वागमनसिक्खापदम्
४८१. दसमे चोदेति परस्स दोसं आरोपेतीति चोदको। तेन च चोदकेन चोदेतब्बो दोसं आरोपेतब्बोति चुदितो, सोयेव चुदितको, तेन च। ‘‘अनुविज्जकोति च विनयधरो। सो हि चोदकचुदितकानं मतं अनुमिनेत्वा विदति जानातीति अनुविज्जको। एत्तावतापीति एत्तकेनपि पमाणेनाति। दसमम्।
११. दुब्बलसिक्खापदम्
४८४. एकादसमे ‘‘अलज्जीता’’तिआदीसु (परि॰ २९५) विय यकारलोपेन निद्देसोति आह ‘‘यथामित्तताया’’ति। ‘‘यो यो’’ति इमिना यथासद्दस्स विच्छत्थं दस्सेति। यथावुड्ढन्तिआदीसु (चूळव॰ ३११ आदयो) विय यो यो मित्तो ‘‘यथामित्त’’न्ति वचनत्थो कातब्बो। सब्बपदेसूति ‘‘यथासन्दिट्ठता’’तिआदीसु सब्बेसु पदेसूति। एकादसमम्।
१२. परिणामनसिक्खापदम्
४८९. द्वादसमे यन्ति पदत्थविनिच्छयत्थसङ्खातं यं वचनम्। तत्थाति तिंसककण्डे। इधाति द्वेनवुतिकण्डे, सिक्खापदे वा। पुग्गलस्साति परपुग्गलस्साति। द्वादसमम्।
सहधम्मिकवग्गो अट्ठमो।
९. रतनवग्गो
१. अन्तेपुरसिक्खापद-अत्थयोजना
४९४. राजवग्गस्स पठमे परित्तकोति गुणेन खुद्दको। पासादवरसद्दस्स उपरिसद्देन सम्बन्धितब्बभावं दस्सेतुं वुत्तं ‘‘पासादवरस्स उपरि गतो’’ति। इमिना पासादवरस्स उपरि उपरिपासादवरं, तं गतो उपगतोति उपरिपासादवरगतोति वचनत्थं दस्सेति। अय्यानन्ति भिक्खूनम्। ‘‘कारणा’’ति इमिना ‘‘वाहसा’’ति पदस्सत्थं दस्सेति। तेहीति अय्येहि।
४९७. अन्तरन्ति खणं, ओकासं वा विवरं वा। घातेतुन्ति हनितुम्। इच्छतीति इमिना पत्थधातुया याचनत्थं दस्सेति। ‘‘राजन्तेपुरं हत्थिसम्मद्द’’न्तिआदीसु वचनत्थो एवं वेदितब्बोति योजना। हत्थिसम्मद्दन्ति हत्थिसम्बाधट्ठानम्। अस्सेहि सम्मद्दो एत्थाति अस्ससम्मद्दो। रथेहि सम्मद्दो एत्थाति रथसम्मद्दोति वचनत्थं अतिदिसन्तो आह ‘‘एसेव नयो’’ति। ‘‘सम्मत्त’’न्ति पठमक्खरेन पाठस्स सम्बाधस्स अवाचकत्ता वुत्तं ‘‘तं न गहेतब्ब’’न्ति। तत्थाति पाठे। ‘‘हत्थीनं सम्मद्द’’न्ति इमिना उत्तरपदस्स सम्मद्दनं सम्मद्दन्ति भावत्थं दस्सेति, पुरिमपदेन छट्ठीसमासञ्च। पुरिमपाठे पन उत्तरपदस्स अधिकरणत्थञ्च पुब्बपदेन ततियासमासञ्च दस्सेति। बाहिरत्थसमासोतिपि वुच्चति। पच्छिमपाठे ‘‘हत्थिसम्मद्द’’न्तिआदिपदस्स लिङ्गविपल्लासञ्च ‘‘अत्थी’’ति पाठसेसेन योजेतब्बतञ्च दस्सेतुं वुत्तं ‘‘हत्थिसम्मद्दो अत्थी’’ति। रजितब्बानीति रजनीयानि, रजितुं अरहानीति अत्थो। इमिना सम्बन्धकाले पुरिमपाठे रञ्ञो अन्तेपुरेति विभत्तिविपल्लासो कातब्बोति। पच्छिमपाठे पन मुख्यतोव युज्जति। तेन वुत्तं ‘‘तस्मिं अन्तेपुरे’’ति।
४९८. अवसित्तस्साति खत्तियाभिसेकेन अभिसित्तस्स। इतोति सयनिघरतो। इमिना पञ्चमीबाहिरसमासं दस्सेति। रञ्ञो रतिजननट्ठेन रतनं वुच्चति महेसी। महेसीति च साभिसेका देवी। निपुब्ब गमुधातुस्स निपुब्बकमुधातुया परियायभावं दस्सेतुं वुत्तं ‘‘निग्गतन्ति निक्खन्त’’न्ति। पठमम्।
२. रतनसिक्खापदम्
५०२. दुतिये पमुस्सित्वाति सतिविप्पवासेन पमुस्सित्वा। पुण्णपत्तन्ति तुट्ठिदायम्। तञ्हि मनोरथपुण्णेन पत्तब्बभागत्ता ‘‘पुण्णपत्त’’न्ति वुच्चति। तस्स सरूपं दस्सेतुं वुत्तं ‘‘सततो पञ्च कहापणा’’ति। इध पन कहापणानं पञ्चसतत्ता पञ्चवीसकहापणा अधिप्पेता। आभरणसद्दस्स अलङ्कारसद्देन परियायभावं दस्सेतुं वुत्तं ‘‘अलङ्कार’’न्ति। ‘‘महालतं नामा’’ति इमिना न यो वा सो वा अलङ्कारो, अथ खो विसेसालङ्कारोति दस्सेति। महन्तानि मालाकम्मलताकम्मानि एत्थाति महालता। लतागहणेन हि मालापि गहिता। नवहि कोटीहि अग्घं इमस्साति नवकोटिअग्घनकं, नवकोटिसङ्खातं अग्घं अरहतीति वा नवकोटिअग्घनकम्।
५०४. अन्ते समीपे वसनसीलत्ता परिचारिको ‘‘अन्तेवासी’’ति वुच्चतीति आह ‘‘परिचारिको’’ति।
५०६. द्वे लेड्डुपाताति थाममज्झिमस्स पुरिसस्स द्वे लेड्डुपाता। सङ्घ…पे॰… नवकम्मानं अत्थाय उग्गण्हन्तस्स वा उग्गण्हापेन्तस्स वा दुक्कटन्ति योजना। अवसेसन्ति जातरूपरजततो अवसेसम्। मातुकण्णपिळन्धनतालपण्णम्पीति मातुया कण्णे पिळन्धिततालपण्णम्पि, पटिसामेन्तस्साति सम्बन्धो।
‘‘कप्पियभण्डं होती’’ति इमिना अकप्पियभण्डं न वट्टतीति दस्सेति। इदन्ति भण्डम्। पलिबोधो नामाति अत्तनो पलिबोधो नाम। छन्देनपीति वड्ढकीआदीनं छन्दहेतुनापि। भयेनपीति राजवल्लभानं भयहेतुनापि। बलक्कारेनाति करणं कारो, बलेन कारो बलक्कारो, तेन, बलक्कारो हुत्वा पातेत्वाति अत्थो।
तत्थाति महारामे। यत्थाति यस्मिं ठाने, सङ्का उप्पज्जतीति सम्बन्धो। महाजनसञ्चरणट्ठानेसूति बहूनं जनानं सञ्चरणसङ्खातेसु ठानेसु। नगहेतब्बस्स हेतुं दस्सेतुं वुत्तं ‘‘पलिबोधो न होती’’ति। यस्मा पलिबोधो न होति, तस्मा न गहेतब्बन्ति अधिप्पायो। एकोति एको भिक्खु पस्सतीति सम्बन्धो। ओक्कम्माति ओक्कमित्वा।
रूपसद्दो भण्डपरियायोति आह ‘‘भण्ड’’न्ति। भण्डं रूपं नामाति योजना। भण्डिकन्ति भण्डेन नियुत्तं पुटकम्। गणेत्वाति गणनं कत्वा। निमित्तन्तीति एत्थ इतिसद्दो नामपरियायो। लञ्छनादि निमित्तं नामाति हि योजना। लञ्छनादीति आदिसद्देन नीलपिलोतिकादयो सङ्गण्हाति। लाखायाति जतुना।
पतिरूपा नाम इध लज्जिकुक्कुच्चकाति आह ‘‘लज्जिनो कुक्कुच्चका’’ति। थावरन्ति जङ्गमा अञ्ञं थावरम्। अद्धुनोति कालस्स। समादपेत्वाति अञ्ञे समादपेत्वा। उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति (जा॰ १.७.५९) वुत्तनयेन याचित्वाति अत्थो।
५०७. रतनसम्मतन्ति मनुस्सानं उपभोगपरिभोगन्ति। दुतियम्।
३. विकालगामप्पविसनसिक्खापदम्
५०८. ततिये ‘‘तिरच्छानभूतं कथ’’न्ति इमिना ‘‘तिरच्छानकथ’’न्ति पदस्स तुल्यनिस्सितसमासं दस्सेति। राजपटिसंयुत्तन्ति राजूहि पटिसंयुत्तम्।
५१२. सम्बहुला भिक्खूति सम्बन्धो। तस्मिं गामेति तस्मिं पठमपविसनगामे। तं कम्मन्ति तं इच्छितकम्मम्। अन्तराति गामविहारानमन्तरे। भुम्मत्थे चेतं निस्सक्कवचनम्।
कुलघरे वाति ञातिकुलउपट्ठाककुलघरे वा। तेलभिक्खाय वाति तेलयाचनत्थाय वा। पस्सेति अत्तनो पस्से समीपेति वुत्तं होति। तेनाति गाममज्झमग्गेन। अनोक्कम्माति अनोक्कमित्वा, अपक्कमित्वाति अत्थोति। ततियम्।
४. सूचिघरसिक्खापदम्
५१७. चतुत्थे ककारस्स पदपूरणभावं दस्सेतुं वुत्तं ‘‘भेदनमेव भेदनक’’न्ति। अस्सत्थिअत्थे अपच्चयोति आह ‘‘तं अस्स अत्थी’’ति। अस्साति पाचित्तियस्स। पठमं सूचिघरं भिन्दित्वा पच्छा पाचित्तियं देसेतब्बन्ति अत्थो। अरणिधनुकेति अरणिया धनुके। वेधकेति कायबन्धनवेधकेति। चतुत्थम्।
५. मञ्चसिक्खापदम्
५२२. पञ्चमे छेदनमेव छेदनकं, तमस्सत्थीति छेदनकन्ति अत्थं सन्धाय वुत्तं ‘‘वुत्तनयमेवा’’ति।
निखणित्वाति पमाणातिरेकं निखणित्वा। उत्तानं वा कत्वाति हेट्ठुपरि परिवत्तनं वा कत्वा। ठपेत्वाति लम्बणवसेन ठपेत्वाति। पञ्चमम्।
६. तूलोनद्धसिक्खापदम्
५२६. छट्ठे एत्थाति मञ्चपीठे। अवनहितब्बन्ति ओनद्धं, तूलेन ओनद्धं तूलोनद्धन्ति अत्थोपि युज्जति। तूलं पक्खिपित्वाति मञ्चपीठे चिमिलिकं पत्थरित्वा तस्सुपरि तूलं पक्खिपित्वाति अत्थोति। छट्ठम्।
७. निसीदनसिक्खापदम्
५३१. सत्तमे कत्थाति किस्मिं खन्धके, किस्मिं वत्थुस्मिं वा। हीति सच्चम्। तत्थाति चीवरक्खन्धके, पणीतभोजनवत्थुस्मिं वा। ‘‘यथा नामा’’ति इमिना ‘‘सेय्यथापी’’ति पदस्स अत्थं दस्सेति, ‘‘पुराणो चम्मकारो’’ति इमिना ‘‘पुराणासिकोट्ठो’’ति पदस्स। चम्मकारो हि असिना चम्मं कुटति छिन्दतीति ‘‘असिकोट्ठो’’ति वुच्चति। वत्थुप्पन्नकालमुपनिधाय वुत्तं ‘‘पुराणो’’ति । तमेवूपमं पाकटं करोन्तो आह ‘‘यथा ही’’ति। हीति तप्पाकटीकरणं, तं पाकटं करिस्सामीति हि अत्थो। चम्मकारो कड्ढतीति सम्बन्धो। वित्थतन्ति विसालम्। सोपीति उदायीपि। तं निसीदनं कड्ढतीति योजना। तेनाति कड्ढनहेतुना। तन्ति उदायिम्। सन्थतसदिसन्ति सन्थतेन सदिसम्। एकस्मिं अन्तेति एकस्मिं कोट्ठासे, फालेत्वाति सम्बन्धोति। सत्तमम्।
८. कण्डुपटिच्छादिसिक्खापदम्
५३७. अट्ठमे ‘‘कत्था’’तिआदीनि वुत्तनयानेव।
५३९. ‘‘यस्सा’’ति पदस्स विसयं दस्सेतुं वुत्तं ‘‘भिक्खुनो’’ति। ‘‘नाभिया हेट्ठा’’ति इमिना नाभिया अधो अधोनाभीति वचनत्थं दस्सेति, ‘‘जाणुमण्डलानं उपरी’’ति इमिना जाणुमण्डलानं उब्भ उब्भजाणुमण्डलन्ति। उब्भसद्दो हि उपरिपरियायो सत्तम्यन्तनिपातो। कण्डुखज्जुसद्दानं वेवचनत्ता वुत्तं ‘‘कण्डूति खज्जू’’ति। कण्डति भेदनं करोतीति कण्डु। खज्जति ब्यधनं करोतीति खज्जु। केसुचि पोत्थकेसु ‘‘कच्छू’’ति पाठो अत्थि, सो अयुत्तो।
लोहितं तुण्डं एतिस्साति लोहिततुण्डिका। पिळयति विबाधयतीति पिळका। आ भुसो असुचिं सवति पग्घरापेतीति अस्सावोति वचनत्थं दस्सेन्तो आह ‘‘असुचिपग्घरण’’न्ति। अरिसञ्च भगन्दरा च मधुमेहो च। आदिसद्देन दुन्नामकादयो सङ्गण्हाति। तत्थ अरि विय ईसति अभिभवतीति अरिसम्। भगं वुच्चति वच्चमग्गं, तं दरति फालेतीति भगन्दरा, गूथसमीपे जातो वणविसेसो। मधु विय मुत्तादिं मिहति सेचतीति मधुमेहो, सो आबाधो मुत्तमेहो सुक्कमेहो रत्तमेहोति अनेकविधो। थुल्लसद्दो महन्तपरियायोति आह ‘‘महा’’ति। अट्ठमम्।
९. वस्सिकसाटिकसिक्खापदम्
५४२. नवमे वस्से वस्सकाले अधिट्ठातब्बाति वस्सिका, वस्सिका च सा साटिका चेति वस्सिकसाटिकाति। नवमम्।
१०. नन्दत्थेरसिक्खापदम्
५४७. दसमे ‘‘चतूहि अङ्गुलेही’’ति इमिना चतुरो अङ्गुला चतुरङ्गुलाति असमाहारदिगुं दस्सेति। ऊनकप्पमाणोति भगवतो लामकपमाणो। इमिना ओमकसद्दस्स लामकत्थं दस्सेतीति दट्ठब्बन्ति। दसमम्।
रतनवग्गो नवमो।
इति समन्तपासादिकाय विनयसंवण्णनाय
खुद्दकवण्णनाय योजना समत्ता।
६. पाटिदेसनीयकण्डम्
१. पठमपाटिदेसनीयसिक्खापद-अत्थयोजना
खुद्दकानं अनन्तरा पाटिदेसनीया ये धम्मा सङ्गीतिकारेहि ठपिता, इदानि तेसं धम्मानं अयं वण्णना भवतीति योजना।
५५२. पठमपाटिदेसनीये ताव अत्थो एवं वेदितब्बोति योजना। पटिआगमनकालेति पिण्डाय चरणट्ठानतो पक्कमित्वा, पटिनिवत्तित्वा वा आगमनकाले। सब्बेवाति एत्थ निग्गहीतलोपवसेन सन्धि होतीति आह ‘‘सब्बमेवा’’ति। ‘‘कम्पमाना’’ति इमिना पपुब्बविधधातुया कम्पनत्थं दस्सेति। अपेहीति एत्थ अपपुब्बइधातु गत्यत्थोति आह ‘‘अपगच्छा’’ति।
५५३. पटिदेसेतब्बाकारं दस्सेति अनेनाति पटिदेसेतब्बाकारदस्सनम्। द्विन्नं सद्दानं परियायभावं दस्सेतुं वुत्तं ‘‘रथिकाति रच्छा’’ति। रथस्स हिता रथिका। ण्यपच्चये कते ‘‘रच्छा’’ति (मोग्गल्लाने ४.७२ सुत्ते) वुच्चति। रच्छन्तरेन अनिब्बिद्धा रच्छा ब्यूहो नामाति आह ‘‘अनिब्बिज्झित्वा’’तिआदि। ब्यूहेति सम्पिण्डेति जने अञ्ञत्थ गन्तुमपदानवसेनाति ब्यूहो। सिङ्घाटकं नाम मग्गसन्धीति आह ‘‘मग्गसमोधानट्ठान’’न्ति। सिङ्घति मग्गसमोधानं करोति एत्थाति सिङ्घाटकम्। एतेसूति रथिकादीसु। एसेव नयोति दुक्कटपाटिदेसनीये अतिदिसति। हीति सच्चम्। ‘‘वचनतो’’ति पदं ‘‘वेदितब्बो’’ति पदे ञापकहेतु। ददमानाय भिक्खुनिया वसेनाति योजना। एत्थाति सिक्खापदे। तस्माति यस्मा अपमाणं, तस्मा।
इदन्ति वचनं वुत्तन्ति सम्बन्धो। सम्भिन्ने एकरसे कालिकत्तयेति योजना।
५५६. ‘‘दापेती’’ति हेतुत्थकिरियाय कारितकत्तुकारितकम्मानि दस्सेतुं वुत्तं ‘‘अञ्ञातिकाय अञ्ञेन केनची’’ति। अञ्ञेनाति अत्तना अञ्ञेन। ‘‘ताय एव वा भिक्खुनिया अञ्ञेन वा केनची’’ति पदानि ‘‘पटिग्गहापेत्वा’’तिपदे कारितकम्मानीति। पठमम्।
२. दुतियपाटिदेसनीयसिक्खापदम्
५५८. दुतिये पुरिमसिक्खापदेन आपत्ति अन्तरघरत्ताति अधिप्पायो। इमिना सिक्खापदेन आपत्ति भवेय्य वोसासमानत्ताति अधिप्पायो। देन्तिया पन नेव इमिना, न पुरिमेन आपत्ति अञ्ञस्स भत्तत्ताति अधिप्पायोति। दुतियम्।
३. ततियपाटिदेसनीयसिक्खापदम्
५६२. ततिये ‘‘उभतो’’ति एत्थ करणत्थे तोति आह ‘‘द्वीही’’ति। ‘‘उभतोपसन्न’’न्ति ब्यासोपि समासोपि युत्तोयेव, समासे तोपच्चयस्स अलोपो होति। ‘‘उभतो’’तिपदस्स सरूपं दस्सेतुं वुत्तं ‘‘उपासकेनपि उपासिकायपी’’ति। कस्मा उभतो पसन्नं होतीति आह ‘‘तस्मिं किरा’’तिआदि। यस्मा तस्मिं कुले…पे॰… सोतापन्नायेव होन्ति किर, तस्मा ‘‘उभतोपसन्न’’न्ति वुत्तं होति। ‘‘सचेपी’’ति एत्थ पिसद्देन असीतिकोटिधनतो अधिकम्पि सम्पिण्डेति। हायनस्स कारणं दस्सेति ‘‘यस्मा’’तिआदिना।
५६९. ‘‘घरतो नीहरित्वा’’ति एत्थ ‘‘नीहरित्वा’’ति पदस्स कम्मं दस्सेतुं वुत्तं ‘‘आसनसालं वा विहारं वा’’ति। ‘‘आनेत्वा’’तिइमिना नीपुब्बहरधातुया अत्थं दस्सेति। द्वारेति अत्तनो गेहद्वारेति। ततियम्।
४. चतुत्थपाटिदेसनीयसिक्खापदम्
५७०. चतुत्थे अवरुद्धसद्दो परिरुद्धसद्दस्स परियायोति आह ‘‘परिरुद्धा होन्ती’’ति। आरञ्ञकस्स सेनासनस्स परिसमन्ततो रुद्धा आवुता होन्तीति अत्थो।
५७३. ‘‘पञ्चन्न’’न्ति निद्धारणे सामिवचनभावञ्च ‘‘यंकिञ्ची’’ति निद्धारणीयेन सम्बन्धितब्बभावञ्च दस्सेतुं वुत्तं ‘‘पञ्चसु सहधम्मिकेसु यं किञ्ची’’ति। ‘‘पेसेत्वा खादनीयं भोजनीयं आहरिस्सामी’’तिइमिना पटिसंविदिताकारदस्सनम्। ‘‘आराम’’न्ति सामञ्ञतो वुत्तेपि आरञ्ञकसेनासनस्स आरामो एव अधिप्पेतोति आह ‘‘आरञ्ञकसेनासनारामञ्चा’’ति। तस्साति आरञ्ञकसेनासनारामस्स। ‘‘कस्मा’’ति पुच्छाय ‘‘पटिमोचनत्थ’’न्ति विसज्जनाय समेतुं सम्पदानत्थे निस्सक्कवचनं कातब्बम्। किमत्थन्ति हि अत्थो। पटिमोचनत्थन्ति तदत्थे पच्चत्तवचनम्। पटिमोचनसङ्खाताय अत्थायाति हि अत्थो। अत्थसद्दो च पयोजनवाचको। पयोजनायाति हि अत्थो। अथ वा ‘‘पटिमोचनत्थ’’न्ति विसज्जनायम्। ‘‘कस्मा’’ति पुच्छाय समेतुं निस्सक्कत्थे पच्चत्तवचनं कातब्बम्। पटिमोचनसङ्खाता अत्थाति हि अत्थो। अत्थसद्दो च कारणवाचको। कारणाति हि अत्थो। एवञ्हि पुच्छाविसज्जनानं पुब्बापरसमसङ्खातो विचयो हारो परिपुण्णो होतीति दट्ठब्बम्। अम्हाकन्ति खादनीयभोजनीयपटिहरन्तानं अम्हाकम्। अम्हेति चोरसङ्खाते अम्हे।
‘‘तस्सा’’ति पदस्सत्थं दस्सेतुं वुत्तं ‘‘एतिस्सा यागुया’’ति। अञ्ञानिपीति पटिसंविदितकुलतो अञ्ञानिपि कुलानि। तेनाति पटिसंविदितकुलेन। कुरुन्दिवादे यागुया पटिसंविदितं कत्वा यागुं अग्गहेत्वा पूवादीनि आहरन्ति, वट्टतीति अधिप्पायो।
५७५. एकस्साति भिक्खुस्स। तस्साति पटिसंविदितभिक्खुस्स, चतुन्नं वा पञ्चन्नं वा भिक्खूनं अत्थायाति योजना। अञ्ञेसम्पीति चतुपञ्चभिक्खुतो अञ्ञेसम्पि। अधिकमेवाति परिभुत्ततो अतिरेकमेव। यं पनाति खादनीयभोजनीयं पन, यम्पि खादनीयभोजनीयं वनतो आहरित्वा देन्तीति योजना। ‘‘तत्थजातक’’न्ति एत्थ तसद्दस्स विसयं दस्सेतुं वुत्तं ‘‘आरामे’’ति। अञ्ञेन दिन्नन्ति सम्बन्धो। नन्ति मूलखादनीयादिम्। पटिसंविदितन्ति पटिकच्चेव सुट्ठु जानापितन्ति अत्थोति। चतुत्थम्।
इति समन्तपासादिकाय विनयसंवण्णनाय
पाटिदेसनीयवण्णनाय
योजना समत्ता।
७. सेखियकण्डम्
१. परिमण्डलवग्ग-अत्थयोजना
सिक्खितसिक्खेन तीसु सिक्खासु चतूहि मग्गेहि सिक्खितसिक्खेन तादिना अट्ठहि लोकधम्मेहि अकम्पियट्ठेन तादिना, इट्ठानिट्ठेसु वा अविकारट्ठेन तादिना भगवता यानि सिक्खापदानि ‘‘सेखियानी’’ति भासितानि, दानि तेसम्पि सिक्खापदानं अयम्पि वण्णनाक्कमो भवतीति योजना।
५७६. तत्थाति सेखियसिक्खापदेसु, अत्थो एवं वेदितब्बोति योजना। ‘‘समन्ततो’’तिइमिना परित्यूपसग्गस्सत्थं दस्सेति। ‘‘नाभिमण्डलं जाणुमण्डल’’न्ति एत्थ उद्धंसद्दो च अधोसद्दो च अज्झाहरितब्बोति आह ‘‘उद्ध’’न्तिआदि। अट्ठङ्गुलमत्तन्ति भावनपुंसकं, निवासेतब्बन्ति सम्बन्धो। ततोति अट्ठङ्गुलमत्ततो। यथा पटिच्छन्नं होति, एवं निवासेन्तस्साति योजना। तत्रिदं पमाणन्ति तस्स निवासनस्स इदं पमाणम्। तादिसस्साति दीघतो मुट्ठिपञ्चकस्स तिरियं अड्ढतेय्यहत्थस्स निवासनस्स। जाणुमण्डलं पटिच्छादनत्थं वट्टतीति योजना। तत्थाति चीवरेसु। न तिट्ठतीति विरळत्ता न तिट्ठति। तिट्ठतीति घनत्ता तिट्ठति।
निवासेन्तस्स चातिएत्थ चसद्दो अवधारणत्थो, निवासेन्तस्सेवाति अत्थो। केवलं एवं निवासेन्तस्सेव दुक्कटं न होति, अथ खो तथा निवासेन्तस्सापि दुक्कटमेवाति योजना। ये पन निवासनदोसाति सम्बन्धो। अञ्ञेति पुरतो च पच्छतो च ओलम्बेत्वा निवसनतो अञ्ञे । ते सब्बेति सब्बे ते निवासनदोसा। एत्थाति इमस्मिं विभङ्गे। तत्थेवाति खन्धकेयेव।
असञ्चिच्च निवासेन्तस्स अनापत्तीति सम्बन्धो। एसेव नयो ‘‘असतिया’’ति एत्थापि। अजानन्तस्साति एत्थ अजाननं दुविधं निवासनवत्तस्स अजाननं, आरूळ्होरूळ्हभावस्स अजाननन्ति। तत्थ आरूळ्होरूळ्हभावस्स अजाननं सन्धाय वुत्तं ‘‘अजानन्तस्सा’’ति दस्सेन्तो आह ‘‘अजानन्तस्साति एत्था’’तिआदि। हीति सच्चम्। तस्साति निवासनवत्तस्स। अस्साति भिक्खुनो। तं पनाति आपत्तितो अमोक्खनं पन। तस्माति यस्मा युज्जति, तस्मा। योति भिक्खु। कुरुन्दियं वुत्तन्ति सम्बन्धो। सुक्खा जङ्घा इमस्साति सुक्खजङ्घो। महन्तं पिण्डिकमंसं इमस्साति महापिण्डिकमंसो। तस्साति भिक्खुस्स।
वणोति अरु। तञ्हि वणति गत्तविचुण्णनं करोतीति वणोति वुच्चति। वाळमिगा वा चोरा वाति एत्थ वासद्दो अवुत्तसम्पिण्डनत्थो, तेन अञ्ञापि उदकचिक्खल्लादयो आपदा सङ्गय्हन्ति।
५७७. इधाति इमस्मिं विभङ्गे, सिक्खापदे वा। उभो कण्णेति पुरतो च पच्छतो च निग्गते द्वे कण्णे। अविसेसेनाति ‘‘अन्तरघरे’’ति च ‘‘आरामे’’ति च विसेसं अकत्वा सामञ्ञेन। विहारेपीति सङ्घसन्निपातबुद्धुपट्ठानथेरुपट्ठानादिकालं सन्धाय वुत्तम्।
५७८. कायेकदेसे कायसद्दो वत्ततीति आह ‘‘जाणुम्पि उरम्पी’’ति। ‘‘न सीसं पारुतेना’’तिइमिना ‘‘सुप्पटिच्छन्नेना’’तिपदस्स अतिब्यापितदोसं पटिक्खिपति। गण्ठिकन्ति पासो। सो हि गन्थेति बन्धतीति वा, गन्थेति बन्धति एत्थाति वा कत्वा गन्थिकोति वुच्चति। न्थकारस्स वाण्ठकारे कते गण्ठिको, तं गण्ठिकं पटिमुञ्चित्वा। उभो कण्णेति चीवरस्स द्वे कोणे। गलवाटकतोति एत्थ गलोति कण्ठो। सो हि खज्जभोज्जलेय्यपेय्यसङ्खातं चतुब्बिधं असनं गलति पन्नो हुत्वा कुच्छियं पतति इतोति गलोति वुच्चति। आवाटोयेव खुद्दकट्ठेन आवाटको, खुद्दकत्थे को। गले ठितो आवाटको गलवाटको। अकारतो हि आकारस्स लोपो ‘‘पप’’न्तिआदीसु (जा॰ १.१.२) विय। एत्थ हि पआपन्ति पदच्छेदो, अकारतो आकारस्स च लोपो। पवद्धं आपं पपं, महन्तं उदकन्ति अत्थो। सीसं विवरित्वाति सम्बन्धो।
५७९. वासं उपगतोति वा वासेन उपगतोति वा अत्थं पटिक्खिपन्तो आह ‘‘वासत्थाय उपगतस्सा’’ति।
५८०. हत्थपादे अकीळन्तो सुसंवुतो नामाति दस्सेन्तो आह ‘‘हत्थं वा पादं वा अकीळापेन्तो’’ति।
५८२. ओक्खित्तचक्खूति एत्थ ओसद्दो हेट्ठापरियायोति आह ‘‘हेट्ठा खित्तचक्खू’’ति। ‘‘हुत्वा’’तिइमिना किरियाविसेसनभावं दस्सेति। युगयुत्तकोति युगे युत्तको। दमियित्थाति दन्तो। आभुसो जानाति कारणाकारणन्ति आजानेय्यो। एत्तकन्ति चतुहत्थपमाणम्। यो गच्छति, अस्स भिक्खुनो दुक्कटा आपत्ति होतीति योजना। ‘‘परिस्सयभाव’’न्ति च ‘‘परिस्सयाभाव’’न्ति च द्वे पाठा युज्जन्तियेव।
५८४. इत्थम्भूतलक्खणेति इमं पकारं इत्थं चीवरुक्खिपनं, भवति गच्छतीति भूतो, भिक्खु। लक्खीयति अनेनाति लक्खणं, चीवरम्। इत्थं भूतो इत्थम्भूतो, तस्स लक्खणं इत्थम्भूतलक्खणं, तस्मिम्। करणवचनं दट्ठब्बन्ति योजना। इत्थम्भूतलक्खणं नाम किरियाविसेसनस्स सभावोति आह ‘‘एकतो वा…पे॰… हुत्वाति अत्थो’’ति। अन्तोइन्दखीलतोति गामस्स अन्तोइन्दखीलतोति। पठमो वग्गो।
२. उज्जग्घिकवग्ग-अत्थयोजना
५८६. उच्चासद्दं कत्वा जग्घनं हसनं उज्जग्घो, सोयेव उज्जग्घिका, ताय। इति इममत्थं दस्सेन्तो आह ‘‘महाहसितं हसन्तो’’ति। एत्थाति ‘‘उज्जग्घिकाया’’तिपदे।
५८८. कित्तावताति कित्तकेन पमाणेन, एवं निसिन्नेसु थेरेसूति सम्बन्धो, निद्धारणे चेतं भुम्मवचनम्। ववत्थपेतीति इदञ्चीदञ्च कथेतीति ववत्थपेति। एत्तावताति एत्तकेन पमाणेन।
५९०. निच्चलं कत्वा कायस्स उजुट्ठपनं कायपग्गहो नामाति आह ‘‘निच्चलं कत्वा’’तिआदि। एसेव नयो बाहुपग्गहसीसपग्गहेसुपीति। दुतियो वग्गो।
३. खम्भकतवग्ग-अत्थयोजना
५९६. खम्भो कतो येनाति खम्भकतो। खम्भोति च पटिबद्धो। कत्थ पटिबद्धोति आह ‘‘कटियं हत्थं ठपेत्वा’’ति। ससीसं अवगुण्ठयति परिवेठतीति ओगुण्ठितोति आह ‘‘ससीसं पारुतो’’ति।
६००. उद्धं एका कोटि इमिस्सा गमनायाति उक्कुटिकाति दस्सेन्तो आह ‘‘उक्कुटिका वुच्चती’’तिआदि। एत्थाति ‘‘उक्कुटिकाया’’तिपदे।
६०१. हत्थपल्लत्थीकदुस्सपल्लत्थीकेसु द्वीसु दुस्सपल्लत्थिके आयोगपल्लत्थीकापि सङ्गहं गच्छतीति आह ‘‘आयोगपल्लत्थिकापि दुस्सपल्लत्थिका एवा’’ति।
६०२. सतिया उपट्ठानं सक्कच्चन्ति आह ‘‘सतिंउपट्ठपेत्वा’’ति।
६०३. पिण्डपातं देन्तेपीति पिण्डपातं पत्ते पक्खिपन्तेपि। पत्ते सञ्ञा पत्तसञ्ञा, सा अस्सत्थीति पत्तसञ्ञी। ‘‘कत्वा’’ तिइमिना किरियाविसेसनभावं दस्सेति।
६०४. समसूपकं पिण्डपातन्ति एत्थ सूपपिण्डपातानं समउपड्ढभावं आसङ्का भवेय्याति आह ‘‘समसूपको नामा’’तिआदि। यत्थाति पिण्डपाते। भत्तस्स चतुत्थभागपमाणो सूपो होति, सो पिण्डपातो समसूपको नामाति योजना। ओलोणी च साकसूपेय्यञ्च मच्छरसो च मंसरसो चाति द्वन्दो। तत्थ ओलोणीति एका ब्यञ्जनविकति। साकसूपेय्यन्ति सूपस्स हितं सूपेय्यं, साकमेव सूपेय्यं साकसूपेय्यम्। इमिना सब्बापि साकसूपेय्यब्यञ्जनविकति गहिता। मच्छरसमंसरसादीनीति एत्थ आदिसद्देन अवसेसा सब्बापि ब्यञ्जनविकति सङ्गहिता। तं सब्बं रसानं रसो रसरसोति कत्वा ‘‘रसरसो’’ति वुच्चति।
६०५. समपुण्णं समभरितन्ति वेवचनमेव। थूपं कतो थूपीकतोति अत्थं दस्सेन्तो आह ‘‘थूपीकतो नामा’’तिआदि।
तत्थाति ‘‘थूपीकत’’न्तिआदिवचने। तेसन्ति अभयत्थेरतिपिटकचूळनागत्थेरानम्। इति पुच्छिंसु, तेसञ्च थेरानं वादं आरोचेसुन्ति योजना। थेरोति चूळसुमनत्थेरो। एतस्साति तिपिटकचूळनागत्थेरस्स । सत्तक्खत्तुन्ति सत्त वारे। कुतोति कस्साचरियस्स सन्तिका। तस्माति यस्मा यावकालिकेन परिच्छिन्नो, तस्मा। आमिसजातिकं यागुभत्तं वा फलाफलं वाति योजना। तञ्च खोति तञ्च समतित्थिकम्। इतरेन पनाति नाधिट्ठानुपगेन पत्तेन पन। यं पूवउच्छुखण्डफलाफलादि हेट्ठा ओरोहति, तं पूवउच्छुखण्डफलाफलादीति योजना। पूववटंसकोति एत्थ वटंसकोति उत्तंसो। सो हि उद्धं तसीयते अलङ्करीयतेति वटंसोति वुच्चति उकारस्स वकारं, तकारस्स च टकारं कत्वा, सोयेव वटंसको, मुद्धनि पिलन्धितो एको अलङ्कारविसेसो। पूवमेव तंसदिसत्ता पूववटंसको, तम्। पुप्फवटंसको च तक्कोलकटुकफलादिवटंसको चाति द्वन्दो, ते।
इधाति इमस्मिं सिक्खापदे। ननु सब्बथूपीकतेसु पटिग्गहणस्स अकप्पियत्ता परिभुञ्जनम्पि न वट्टतीति आह ‘‘सब्बत्थ पना’’तिआदि। तत्थ सब्बत्थाति सब्बेसु थूपीकतेसूति। ततियो वग्गो।
४. सक्कच्चवग्ग-अत्थयोजना
६०८. तत्थ तत्थाति तस्मिं तस्मिं ठाने। ओधिन्ति अवधिं मरियादम्।
६१०. थूपकतोति थूपमेव थूपकं, ततो थूपकतोति दस्सेन्तो आह ‘‘मत्थकतो’’ति।
६११. माघातसमयादीसूति ‘‘पाणे मा घातेथा’’ति राजानो भेरिं चरापेन्ति एत्थाति माघातो, सोयेव समयो माघातसमयो। आदिसद्देन अञ्ञं पटिच्छन्नकारणं गहेतब्बम्।
६१५. तेसन्ति मयूरण्डकुक्कुटण्डानन्ति। चतुत्थो वग्गो।
५. कबळवग्ग-अत्थयोजना
६१७. ‘‘मुखद्वार’’न्ति कम्मस्स ‘‘अनाहटे’’ति च ‘‘विवरिस्सामी’’ति च द्वीसु किरियासु सम्बन्धभावं दस्सेतुं वुत्तं ‘‘अनाहरिते मुखद्वार’’न्ति।
६१८. सकलं हत्थन्ति पञ्चङ्गुलिं सन्धाय वुत्तम्।
६१९. सकबळेनाति एत्थ कबळसद्देन वचनस्स अपरिपुण्णकारणं सब्बम्पि गहेतब्बम्।
६२०. पिण्डुक्खेपकन्तिआदीसु विच्छत्थे कपच्चयोति आह ‘‘पिण्डं उक्खिपित्वा उक्खिपित्वा’’ति। त्वासद्देन किरियाविसेसनभावं दस्सेति।
६२४. ‘‘अवकिरित्वा’’ति इमिना सित्थावकारकन्ति एत्थ अवपुब्बो किरधातुयेव, न करधातूति दस्सेति।
६२६. ‘‘चपुचपू’’ति एवं सद्दन्ति ‘‘चपुचपू’’ति एवं अनुकरणरवन्ति। पञ्चमो वग्गो।
६. सुरुसुरुवग्ग-अत्थयोजना
६२७. ‘‘सुरुसुरू’’ति एवं सद्दन्ति ‘‘सुरुसुरू’’ति एवं अनुकरणरवम्। दवनं कीळनन्ति इमिना वचनत्थेन परिहासो दवो नामाति आह ‘‘दवोति परिहासवचन’’न्ति। तन्ति सो दवो। लिङ्गविपल्लासो हेस। न कातब्बं न कातब्बोति सम्बन्धो। सिलकबुद्धोति सिलाय कतो, सिलेन नियुत्तो वा बुद्धो। अपटिबुद्धोति अपटिविद्धो बुद्धो, परिहासवचनमेतम्। गोधम्मोति गुन्नं धम्मो। अजधम्मोति अजानं धम्मो। मिगसङ्घोति मिगानं सङ्घो। पसुसङ्घोति पसूनं सङ्घो।
६२८. ‘‘भुञ्जन्तेना’’ति पदं ‘‘निल्लेहितु’’न्ति पदे भावकत्ता।
६३१. एवंनामकेति ‘‘कोकनुद’’न्ति एवं नामं अस्स पासादस्साति एवंनामको, पासादो, तस्मिम्। ‘‘पदुमसण्ठानो’’ति इमिना पासादस्स सदिसूपचारेन ‘‘कोकनुदो’’ति नामलभनं दस्सेति। तेनाति पदुमसण्ठानत्ता। अस्साति पासादस्स। पुग्गलिकम्पीति परपुग्गलसन्तकं गहेतब्बं ‘‘अत्तनो सन्तकम्पी’’ति अत्तपुग्गलसन्तकस्स विसुं गय्हमानत्ता। सङ्खम्पीति पानीयसङ्खम्पि। सरावम्पीति पानीयसरावम्पि। थालकम्पीति पानीयथालकम्पि।
६३२. ‘‘उद्धरित्वा’’ति सामञ्ञतो वुत्तवचनस्स कम्मापादानानि दस्सेतुं वुत्तं ‘‘सित्थानि उदकतो’’ति। भिन्दित्वाति चुण्णविचुण्णानि कत्वा। बहीति अन्तरघरतो बहि।
६३४. सेतच्छत्तन्ति एत्थ सेतसद्दो पण्डरपरियायोति आह ‘‘पण्डरच्छत्त’’न्ति। वत्थपलिगुण्ठितन्ति वत्थेहि समन्ततो वेठितम्। सेतं छत्तं सेतच्छत्तम्। किळञ्जेहि कतं छत्तं किळञ्जच्छत्तम्। पण्णेहि कतं छत्तं पण्णच्छत्तम्। मण्डलेन बद्धं मण्डलबद्धम्। सलाकाहि बद्धं सलाकबद्धम्। तानीति तीणि छत्तानि। हीति सच्चम्। यम्पि एकपण्णच्छत्तन्ति योजना। एतेसूति तीसु छत्तेसु। अस्साति यस्स कस्सचि गहट्ठस्स वा पब्बजितस्स वा। सोति यो कोचि गहट्ठो वा पब्बजितो वा। छत्तपादुकाय वाति छत्तदण्डनिक्खेपनाय पादुकाय वा। एत्थाति इमस्मिं सिक्खापदे।
६३५. मज्झिमस्साति पमाणमज्झिमस्स। ‘‘चतुहत्थप्पमाणो’’तिइमिना चतुहत्थतो ऊनातिरेको दण्डो न दण्डो नामाति दस्सेति। दण्डो पाणिम्हि अस्साति वचनत्थं अतिदिसन्तो आह ‘‘वुत्तनयेनेवा’’ति।
६३६. ‘‘सत्थपाणिम्ही’’ति एत्थ असि एव अधिप्पेतोति आह ‘‘असि’’न्ति। असिन्ति खग्गम्।
६३७. ‘‘आवुधं नाम चापो कोदण्डो’’ति पाळियं वुत्तवचनं उपलक्खणमेवाति दस्सेन्तो आह ‘‘आवुधपाणिस्साति एत्था’’तिआदि। सब्बापि धनुविकति आवुधन्ति वेदितब्बाति योजना। यथा असिं सन्नहित्वा ठितो सत्थपाणीति सङ्ख्यं न गच्छति, एवं धनुं कण्ठे पटिमुक्को आवुधपाणीति आह ‘‘सचे पना’’तिआदि, इमिना आवुधो पाणिना गहितोयेव आवुधपाणि नामाति दस्सेतीति। छट्ठो वग्गो।
७. पादुकवग्ग-अत्थयोजना
६३८. अङ्गुलन्तरन्ति पादङ्गुलविवरम्। पादुकन्ति उपाहनविसेसो। सो हि पज्जते इमायाति पादुकाति वुच्चति, सा बहुपटला चम्ममया वा होति कट्ठमया वा। पटिमुञ्चित्वाति पादुकं पटिमुञ्चीत्वा।
६४०. द्वीहि जनेहि गहितोति सम्बन्धो। वंसेनाति वेणुना, याने निसिन्नोति सम्बन्धो। विसङ्खरित्वाति विपत्तिं करित्वा। द्वेपीति धम्मकथिकधम्मपटिग्गाहकसङ्खाता उभोपि जना। वट्टतीति देसेतुं वट्टति।
६४१. सयनगतस्साति सयनं गतस्स, सयने निपन्नस्साति अत्थो। निपन्नस्स देसेतुं न वट्टतीति सम्बन्धो।
६४२. तीसु पल्लत्थिकासु याय कायचि पल्लत्थिकाय निसिन्नस्स धम्मं देसेतुं न वट्टतीति दस्सेन्तो आह ‘‘पल्लत्थिकाया’’तिआदि।
६४३. यथा वेठियमाने केसन्तो न दिस्सति, एवं वेठितसीसस्साति योजना।
६४७. छपकसद्दस्स च चण्डालसद्दस्स च वेवचनत्ता वुत्तं ‘‘चण्डालस्सा’’ति। चण्डालो हि सं सुनखं पचतीति छपकोति वुच्चति सकारस्स छकारं कत्वा। छपकस्स एसा छपकी, चण्डालभरिया। यत्राति एत्थ त्रपच्चयो पच्चत्ते होतीति आह ‘‘यो हि नामा’’ति। यो राजा उच्चे आसने निसीदित्वा मन्तं परियापुणिस्सति नाम, अयं राजा याव अतिविय अधम्मिकोति वुत्तं होति। ‘‘सब्बमिद’’न्ति अयं सद्दो लिङ्गविपल्लासोति आह ‘‘सब्बो अय’’न्ति । ‘‘लोको’’ति इमिना इधसद्दस्स विसयं दस्सेति। चरिमसद्दो अन्तिमपरियायो। अन्तिमोति च लामको। लामकोति च नाम इध विपत्तीति आह ‘‘सङ्कर’’न्ति। सङ्करन्ति विपत्तिम्। ‘‘निम्मरियादो’’ति इमिना ‘‘सङ्करं गतो’’ति पदानं अधिप्पायत्थं दस्सेति। चरिमं गतं चरिमगतं, सब्बो अयं लोको चरिमगतोति अत्थो। इध च जातके (जा॰ १.४.३३) च केसुचि पोत्थकेसु ‘‘चमरिकत’’न्ति पाठो अत्थि, सो अयुत्तोयेव। तत्थेवाति अम्बरुक्खमूलेयेव। तेसन्ति राजब्राह्मणानम्।
तत्थाति तिस्सं गाथायम्। पाळियाति अत्तनो आचारपकासकगन्थसङ्खाताय पाळिया। न पस्सरेति एत्थ रेसद्दो अन्तिस्स कारियोति आह ‘‘न पस्सन्ती’’ति। यो चायन्ति यो च अयम्। अयंसद्दो पदालङ्कारमत्तो, ब्राह्मणोति अत्थो। अधीयतीति अज्झायति, सिक्खतीति अत्थो।
ततोति बोधिसत्तेन वुत्तगाथातो परन्ति सम्बन्धो। तस्साति गाथाय। भोति बोधिसत्तं आमन्तेति। ‘‘भुत्तो’’ति पदस्स कम्मवाचकभावमाविकातुं वुत्तं ‘‘मया’’ति। अस्साति ओदनस्स। इमिना सुचि परिसुद्धं मंसं सुचिमंसं, तेन उपसेचनमस्साति सुचिमंसूपसेचनोति बाहिरत्थसमासं दस्सेति। धम्मेति आचारधम्मे। बद्धो हुत्वाति थद्धो हुत्वा, अयमेव वा पाठो । वण्णसद्दस्स सण्ठानादिके अञ्ञे अत्थे पटिक्खिपितुं वुत्तं ‘‘पसत्थो’’ति। थोमितोति तस्सेव वेवचनम्।
अथाति अनन्तरे। नन्ति ब्राह्मणम्। तस्साति गाथाद्वयस्स। ब्राह्मणाति पुरोहितं आलपति। सम्पतीति सन्दीट्ठिके। ‘‘या वुत्ति विनिपातेन, अधम्मचरणेन वा’’ति पदानं सम्बन्धं दस्सेतुं वुत्तं ‘‘निप्पज्जती’’ति।
महाब्रह्मेति एत्थ ब्रह्मसद्दो ब्राह्मणवाचकोति आह ‘‘महाब्राह्मणा’’ति। अञ्ञेपीति राजब्राह्मणेहि अपरेपि। ‘‘पचन्ती’’ति वुत्ते अविनाभावतो ‘‘भुञ्जन्ती’’ति अत्थोपि गहेतब्बोति आह ‘‘पचन्ति चेव भुञ्जन्ति चा’’ति। ‘‘न केवल’’न्तिआदिना अञ्ञेपीति एत्थ पिसद्दस्स सम्पिण्डनत्थं दस्सेति, त्वं आचरिस्ससीति सम्बन्धो। पुन त्वन्ति तं, उपयोगत्थे चेतं पच्चत्तवचनं, ‘‘मा भिदा’’तिइमिना सम्बन्धितब्बम्। ‘‘पासाणो’’तिइमिना अस्मसद्दो पासाणपरियायोति दस्सेति। तेनाति भिन्दनहेतुना।
६४८. अत्तनो कङ्खाठानस्स पुच्छनं सन्धाय वुत्तं ‘‘न कथेतब्ब’’न्ति।
६४९. समधुरेनाति समं धुरेन, समं मुखेनाति अत्थो।
६५२. यं मूलं वा या साखा वा गच्छतीति योजना। खन्धेति रुक्खस्स खन्धे। निक्खमतीति उच्चारपस्सावो निक्खमति। तिणण्डुपकन्ति तिणेन कतं, तिणमयं वा अण्डुपकम्। एत्थाति उच्चारपस्सावखेळेसु।
६५३. अधिप्पेतउदकं दस्सेतुं वुत्तं ‘‘परिभोगउदकमेवा’’ति। सत्तमो वग्गो।
एत्थाति सेखियेसु। सूपब्यञ्जनपटिच्छादनेति सूपब्यञ्जने ओदनेन पटिच्छादेति। समत्ता सेखिया।
८. सत्ताधिकरणसमथ-अत्थयोजना
६५५. सङ्ख्यं परिच्छिज्जतीति सङ्ख्यापरिच्छेदो। तेसन्ति चतुब्बिधानमधिकरणानम्। तस्साति तेसं खन्धकपरिवारानं। तत्थेवाति तेसु एव खन्धकपरिवारेसु। सब्बत्थाति सब्बेसु सिक्खापदेसूति।
इति समन्तपासादिकाय विनयसंवण्णनाय
भिक्खुविभङ्गवण्णनाय योजना समत्ता।
जादिलञ्छितनामेन नेकानं वाचितो मया।
साधुं महाविभङ्गस्स, समत्तो योजनानयोति।