खन्धकपुच्छाकथावण्णना
३००. सेसेसूति अभब्बपुग्गलपरिदीपकेसु सब्बपदेसु।
३०२. ‘‘नस्सन्तु एते’’ति पदच्छेदो। पुरक्खकाति एत्थ सामिअत्थे पच्चत्तवचनं, भेदपुरेक्खकस्स, भेदपुरेक्खकायाति अत्थो।
३०३. सेसेसूति अवसेसेसु असंवासकादिदीपकेसु पटिक्खेपपदेसु।
३०४. एकाव दुक्कटापत्ति वुत्ताति वस्सं अनुपगमनादिपच्चया जातितो एकाव दुक्कटापत्ति वुत्ता।
३०५. उपोसथसमा मताति उपोसथक्खन्धके वुत्तसदिसा जाता आपत्तियो मता अधिप्पेता।
३०६. चम्मेति चम्मक्खन्धके। वच्छतरिं गहेत्वा मारेन्तानं छब्बग्गियानं पाचित्ति वुत्ताति सम्बन्धो। वच्छतरिन्ति बलसम्पन्नं तरुणगाविम्। सा हि वच्छकभावं तरित्वा अतिक्कमित्वा ठितत्ता ‘‘वच्छतरी’’ति वुच्चति।
३०७. अङ्गजातं छुपन्तस्साति गावीनं अङ्गजातं अत्तनो अङ्गजातेन बहि छुपन्तस्स। सेसेसूति गावीनं विसाणादीसु गहणे, पिट्ठिअभिरुहणे च। यथाह ‘‘छब्बग्गिया भिक्खू अचिरवतिया नदिया गावीनं तरन्तीनं विसाणेसुपि गण्हन्ती’’तिआदि (महाव॰ २५२)।
३०९. तत्थ भेसज्जक्खन्धके। सामन्ता द्वङ्गुलेति वच्चमग्गपस्सावमग्गानं सामन्ता द्वङ्गुलमत्ते पदेसे। सत्थकम्मं करोन्तस्स थुल्लच्चयमुदीरितन्ति योजना। यथाह – ‘‘न, भिक्खवे, सम्बाधस्स सामन्ता द्वङ्गुले सत्थकम्मं वा वत्थिकम्मं वा कारेतब्बं, यो कारेय्य, आपत्ति थुल्लच्चयस्सा’’ति (महाव॰ २७९)। एत्थ च ‘‘सामन्ता द्वङ्गुले’’ति इदं सत्थकम्मंयेव सन्धाय वुत्तम्। वत्थिकम्मं पन सम्बाधेयेव पटिक्खित्तम्।
‘‘न, भिक्खवे, अञ्ञत्र निमन्तितेन अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा, यो परिभुञ्जेय्य, यथाधम्मो कारेतब्बो’’ति (महाव॰ २८३) वुत्तत्ता आह ‘‘भोज्जयागूसु पाचित्ती’’ति। एत्थ च भोज्जयागु नाम बहलयागु। ‘‘पिण्डं वट्टेत्वा पातब्बयागू’’ति गण्ठिपदे वुत्तम्। पाचित्तीति परम्परभोजनपवारणसिक्खापदेहि पाचित्ति। सेसेसूति अन्तोवुत्थअन्तोपक्कसयंपक्कपरिभोगादीसु। यथाह ‘‘न, भिक्खवे, अन्तोवुत्थं अन्तोपक्कं सामंपक्कं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’तिआदि (महाव॰ २७४)।
३१०. चीवरसंयुत्तेति चीवरक्खन्धके।
३१३. चम्पेय्यके च कोसम्बेति चम्पेय्यक्खन्धके चेव कोसम्बकक्खन्धके च। ‘‘कम्मस्मि’’न्तिआदीसुपि एसेव नयो।
३१७. रोमन्थेति भुत्तस्स लहुं पाकत्ताय कुच्छिगतं मुखं आरोपेत्वा सण्हकरणवसेन अनुचालने।
३१८. सेनासनस्मिन्ति सेनासनक्खन्धके। गरुनोति गरुभण्डस्स।
३२०. सङ्घभेदेति सङ्घभेदकक्खन्धके।
३२१. भेदानुवत्तकानन्ति सङ्घभेदानुवत्तकानम्। गणभोगेति गणभोजने।
३२२. साति एत्थ सब्बवत्तेसु अनादरियेन होतीति सेसो। सेसं उत्तानत्थमेव।
इति उत्तरे लीनत्थपकासनिया
खन्धकपुच्छाकथावण्णना निट्ठिता।