४० अधिकरणपच्चयकथावण्णना

अधिकरणपच्चयकथावण्णना
२८५. विवादाधिकरणम्हाति ‘‘अधम्मं ‘धम्मो’ति दीपेती’’तिआदिनयप्पवत्ता अट्ठारसभेदकरवत्थुनिस्सिता विवादाधिकरणम्हा।
२८६. उपसम्पन्नं ओमसतो भिक्खुस्स पाचित्ति होतीति योजना।
२८७. अनुवादाधिकरणपच्चयाति चोदनापरनामधेय्यं अनुवादाधिकरणमेव पच्चयो, तस्मा, अनुवादनाधिकरणहेतूति अत्थो।
२८९. ‘‘तथा’’ति इमिना अमूलकत्तं अतिदिसति।
२९०. आपत्तिपच्चयाति आपत्ताधिकरणपच्चया।
२९३. किच्चाधिकरणपच्चयाति अपलोकनादिचतुब्बिधकम्मसङ्खातकिच्चाधिकरणहेतु।
२९४. अच्चजन्तीवाति अत्तनो लद्धिं अपरिच्चजन्ती एव।
२९७. पापिकाय दिट्ठिया परिच्चजनत्थाय कताय यावततियकं समनुभासनाय तं दिट्ठिं अच्चजन्तिया तस्सा भिक्खुनिया, तस्स भिक्खुस्स च अच्चजतो पाचित्ति होतीति योजना।
इति उत्तरे लीनत्थपकासनिया
अधिकरणपच्चयकथावण्णना निट्ठिता।