३९ चतुविपत्तिकथावण्णना

चतुविपत्तिकथावण्णना
२७३. इदानि उभयसाधारणं कत्वा विपत्तिवारादीनं विसिट्ठवारानं सङ्गहं कातुमाह ‘‘कति आपत्तियो’’तिआदि।
२७४. भिक्खुनी सचे छादेति, चुता होति। सचे वेमतिका छादेति, थुल्लच्चयं सियाति योजना।
२७५. सङ्घादिसेसन्ति परस्स सङ्घादिसेसम्।
२७६. ‘‘कति आचारविपत्तिपच्चया’’ति पदच्छेदो।
२७७. आचारविपत्तिन्ति अत्तनो वा परस्स वा आचारविपत्तिम्।
२७९. पापिकं दिट्ठिन्ति अहेतुकअकिरियनत्थिकदिट्ठिआदिं लामिकं दिट्ठिम्।
२८१. मनुस्सुत्तरिधम्मन्ति उत्तरिमनुस्सधम्मम्।
२८२. आजीवहेतु सञ्चरित्तं समापन्नोति योजना। परियायवचनेति ‘‘यो ते विहारे वसति, सो भिक्खु अरहा’’तिआदिके लेसवचने। ञातेति यं उद्दिस्स वदति, तस्मिं मनुस्सजातिके वचनसमनन्तरमेव ञाते।
२८३. वत्वाति अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा। भिक्खुनी पन सचे एवं होति, भिक्खुनी अगिलाना अत्तनो अत्थाय पणीतभोजनं विञ्ञापेत्वा भुत्ताविनी सचे होतीति अधिप्पायो। तस्सा पाटिदेसनीयं सियाति योजना।
२८४. ‘‘अत्तनो अत्थाय विञ्ञापेत्वाना’’ति इमिना परस्स ञातकपवारिते तस्सेवत्थाय विञ्ञापेत्वा तेन दिन्नं वा तस्स विस्सासेन वा परिभुञ्जन्तस्स तेसं अत्तनो अञ्ञातकअप्पवारिते सुद्धचित्तताय अनापत्तीति दीपेति।
इति उत्तरे लीनत्थपकासनिया
चतुविपत्तिकथावण्णना निट्ठिता।