३७ महाविभङ्गसङ्गहकथावण्णना

महाविभङ्गसङ्गहकथावण्णना
४. एवं सोतुजनं सवने नियोजेत्वा यथापटिञ्ञातं उत्तरविनिच्छयं दस्सेतुमाह ‘‘मेथुन’’न्तिआदि। ‘‘कति आपत्तियो’’ति अयं दिट्ठसंसन्दना, अदिट्ठजोतना, विमतिच्छेदना, अनुमति, कथेतुकम्यतापुच्छाति पञ्चन्नं पुच्छानं कथेतुकम्यतापुच्छा। तिस्सो आपत्तियो फुसेति तस्सा सङ्खेपतो विस्सज्जनम्।
५. एवं गणनावसेन दस्सितानं ‘‘भवे’’तिआदि सरूपतो दस्सनम्। खेत्तेति तिण्णं मग्गानं अञ्ञतरस्मिं अल्लोकासे तिलबीजमत्तेपि पदेसे। मेथुनं पटिसेवन्तस्स पाराजिकं भवेति सम्बन्धो। ‘‘थुल्लच्चय’’न्ति वुत्तन्ति योजना। ‘‘येभुय्यक्खायिते’’ति इदं निदस्सनमत्तं, उपड्ढक्खायितेपि थुल्लच्चयस्स हेट्ठा वुत्तत्ता। वट्टकते मुखे अफुसन्तं अङ्गजातं पवेसेन्तस्स दुक्कटं वुत्तन्ति योजना।
६. ‘‘अदिन्नं आदियन्तो’’तिआदयोपि वुत्तनयायेव।
७. पञ्चमासग्घने वापीति पोराणकस्स नीलकहापणस्स चतुत्थभागसङ्खाते पञ्चमासे, तदग्घनके वा। अधिके वाति अतिरेकपञ्चमासके वा तदग्घनके वा। अदिन्ने पञ्चवीसतिया अवहारानं अञ्ञतरेन अवहटे पराजयो होतीति अत्थो। मासे वा ऊनमासे वा तदग्घनके वा दुक्कटम्। ततो मज्झेति पञ्चमासकतो मज्झे। पञ्च मासा समाहटा, पञ्चन्नं मासानं समाहारोति वा पञ्चमासं, पञ्चमासं अग्घतीति पञ्चमासग्घनं, पञ्चमासञ्च पञ्चमासग्घनञ्च पञ्चमासग्घनं, एकदेससरूपेकसेसोयं, तस्मिम्। मासे वाति एत्थापि मासो च मासग्घनकञ्च मासमासग्घनकोति वत्तब्बे ‘‘मासे’’ति एकदेससरूपेकसेसो, उत्तरपदलोपो च दट्ठब्बो।
‘‘पञ्चमासग्घने’’ति सामञ्ञेन वुत्तेपि पोराणकस्स नीलकहापणस्सेव चतुत्थभागवसेन पञ्चमासनियमो कातब्बो। तथा हि भगवता दुतियपाराजिकं पञ्ञापेन्तेन भिक्खूसु पब्बजितं पुराणवोहारिकमहामत्तं भिक्खुं ‘‘कित्तकेन वत्थुना राजा मागधो सेनियो बिम्बिसारो चोरं गहेत्वा हनति वा बन्धति वा पब्बाजेति वा’’ति पुच्छित्वा तेन ‘‘पादेन वा पादारहेन वा’’ति वुत्ते तेनेव पमाणेन अदिन्नं आदियन्तस्स पञ्ञत्तम्। अट्ठकथायञ्च –
‘‘पञ्चमासको पादोति पाळिं उल्लिङ्गित्वा ‘तदा राजगहे वीसतिमासको कहापणो होति, तस्मा पञ्चमासको पादो’। एतेन लक्खणेन सब्बजनपदेसु कहापणस्स चतुत्थो भागो ‘पादो’ति वेदितब्बो। सो च खो पोराणकस्स नीलकहापणस्स वसेन, न इतरेसं दुद्रदामकादीनम्। तेन हि पादेन अतीता बुद्धापि पाराजिकं पञ्ञपेसुं, अनागतापि पञ्ञपेस्सन्ति। सब्बबुद्धानञ्हि पाराजिकवत्थुम्हि वा पाराजिके वा नानत्तं नत्थि, इमानेव चत्तारि पाराजिकवत्थूनि, इमानेव चत्तारि पाराजिकानि, इतो ऊनं वा अतिरेकं वा नत्थि। तस्मा भगवापि धनियं विगरहित्वा पादेनेव दुतियपाराजिकं पञ्ञपेन्तो ‘यो पन भिक्खु अदिन्नं थेय्यसङ्खात’न्तिआदिमाहा’’ति (पारा॰ अट्ठ॰ १.८८) वुत्तम्।
सारत्थदीपनियञ्च –
‘‘चतुत्थो भागो पादोति वेदितब्बोति इमिनाव सब्बजनपदेसु कहापणस्सेव वीसतिमो भागोमासकोति इदञ्च वुत्तमेव होतीति दट्ठब्बम्। पोराणसत्थानुरूपं लक्खणसम्पन्ना उप्पादिता नीलकहापणाति वेदितब्बा। दुद्रदामेन उप्पादितो दुद्रदामको। सो किर नीलकहापणस्स तिभागं अग्घती’ति वत्वा ‘यस्मिं पदेसे नीलकहापणा न सन्ति, तत्थापि नीलकहापणवसेनेव परिच्छेदो कातब्बो। कथं? नीलकहापणानं वळञ्जनट्ठाने च अवळञ्जनट्ठाने च समानअग्घवसेन पवत्तमानं भण्डं नीलकहापणेन समानग्घं गहेत्वा तस्स चतुत्थभागग्घनकं नीलकहापणस्स पादग्घनकन्ति परिच्छिन्दित्वा विनिच्छयो कातब्बो’’ति (सारत्थ॰ टी॰ २.८८) अयमत्थोव वुत्तो।
एत्थ कहापणं नाम करोन्ता सुवण्णेनपि करोन्ति रजतेनपि तम्बेनपि सुवण्णरजततम्बमिस्सकेनपि । तेसु कतरं कहापणं नीलकहापणन्ति? केचि ताव ‘‘सुवण्णकहापण’’न्ति। केचि ‘‘मिस्सककहापण’’न्ति। तत्थ ‘‘सुवण्णकहापण’’न्ति वदन्तानं अयमधिप्पायो – पाराजिकवत्थुना पादेन सब्बत्थ एकलक्खणेन भवितब्बं, कालदेसपरिभोगादिवसेन अग्घनानत्तं पादस्सेव भवितब्बम्। भगवता हि धम्मिकराजूहि हननबन्धनपब्बाजनानुरूपेनेव अदिन्नादाने पाराजिकं पञ्ञत्तं, न इतरथा। तस्मा एसा सब्बदा सब्बत्थ अब्यभिचारीति सुवण्णमयस्स कहापणस्स चतुत्थेन पादेन भवितब्बन्ति।
‘‘मिस्सककहापण’’न्ति वदन्तानं पन अयमधिप्पायो –
अट्ठकथायं –
‘‘तदा राजगहे वीसतिमासको कहापणो होति, तस्मा पञ्चमासको पादो। एतेन लक्खणेन सब्बजनपदेसु कहापणस्स चतुत्थो भागो ‘पादो’ति वेदितब्बो। सो च खो पोराणकस्स नीलकहापणस्स वसेन, न इतरेसं दुद्रदामकादीन’’न्ति (पारा॰ अट्ठ॰ १.८८) –
वुत्तत्ता, सारत्थदीपनियञ्च –
‘‘पोराणसत्थानुरूपं लक्खणसम्पन्ना उप्पादिता नीलकहापणाति वेदितब्बा’’ति (सारत्थ॰ टी॰ २.८८) –
वुत्तत्ता च ‘‘विनयविनिच्छयं पत्वा गरुके ठातब्ब’’न्ति वचनतो च मिस्सककहापणोयेव नीलकहापणो। तत्थेव हि पोराणसत्थविहितं लक्खणं दिस्सति। कथं? पञ्च मासा सुवण्णस्स, तथा रजतस्स, दस मासा तम्बस्साति एते वीसति मासे मिस्सेत्वा बन्धनत्थाय वीहिमत्तं लोहं पक्खिपित्वा अक्खरानि च हत्थिआदीनमञ्ञतरञ्च रूपं दस्सेत्वा कतो निद्दोसत्ता नीलकहापणो नाम होतीति।
सिक्खाभाजनविनिच्छये च केसुचि पोत्थकेसु ‘‘पादो नाम पञ्च मासा सुवण्णस्सा’’ति पुरिमपक्खवादीनं मतेन पाठो लिखितो। केसुचि पोत्थकेसु दुतियपक्खवादीनं मतेन ‘‘पञ्च मासा हिरञ्ञस्सा’’ति पाठो लिखितो। सीहळभासाय पोराणकेहि लिखिताय सामणेरसिक्खाय पन –
‘‘पोराणकस्स नीलकहापणस्साति वुत्तअट्ठकथावचनस्स, पोराणके रतनसुत्ताभिधानकसुत्ते वुत्तकहापणलक्खणस्स च अनुरूपतो ‘सुवण्णरजततम्बानि मिस्सेत्वा उट्ठापेत्वा कतकहापणं कहापणं नामा’ति च ‘सामणेरानमुपसम्पन्नानञ्च अदिन्नादानपाराजिकवत्थुम्हि को विसेसो’ति पुच्छं कत्वा ‘सामणेरानं दसिकसुत्तेनापि पाराजिको होति, उपसम्पन्नानं पन सुवण्णस्स वीसतिवीहिमत्तेना’’ति –
च विसेसो दस्सितो।
तं पन सुवण्णमासकवसेन अड्ढतियमासकं होति, पञ्चमासकेन च भगवता पाराजिकं पञ्ञत्तम्। तस्मा तस्स यथावुत्तलक्खणस्स कहापणस्स सब्बदेसेसु अलब्भमानत्ता सब्बदेससाधारणेन तस्स मिस्सककहापणस्स पञ्चमासपादग्घनकेन सुवण्णेनेव पाराजिकवत्थुम्हि नियमिते सब्बदेसवासीनं उपकाराय होतीति एवं सुवण्णेनेव पाराजिकवत्थुपरिच्छेदो कतो। अयमेव नियमो सीहळाचरियवादेहि सारोति गहितो। तस्मा सिक्खागरुकेहि सब्बत्थ पेसलेहि विनयधरेहि अयमेव विनिच्छयो सारतो पच्चेतब्बो। होन्ति चेत्थ –
‘‘हेमरजततम्बेहि, सत्थे निद्दिट्ठलक्खणम्।
अहापेत्वा कतो वीस-मासो नीलकहापणो॥
हेमपादं सज्झुपादं, तम्बपादद्वयञ्हि सो।
मिस्सेत्वा रूपमप्पेत्वा, कातुं सत्थेसु दस्सितो॥
‘एला’ति वुच्चते दोसो, निद्दोसत्ता तथीरितो।
तस्स पादो सुवण्णस्स, वीसवीहग्घनो मतो॥
यस्मिं पन पदेसे सो, न वत्तति कहापणो।
वीससोवण्णवीहग्घं, तप्पादग्घन्ति वेदियं॥
वीससोवण्णवीहग्घं, थेनेन्ता भिक्खवो ततो।
चवन्ति सामञ्ञगुणा, इच्चाहु विनयञ्ञुनो’’ति॥
९. ओपातन्ति आवाटम्। दुक्खे जातेति योजना।
१०. उत्तरिं धम्मन्ति एत्थ ‘‘उत्तरिमनुस्सधम्म’’न्ति वत्तब्बे निरुत्तिनयेन मज्झपदलोपं, निग्गहीतागमञ्च कत्वा ‘‘उत्तरिं धम्म’’न्ति वुत्तम्। उत्तरिमनुस्सानं झायीनञ्चेव अरियानञ्च धम्मं उत्तरिमनुस्सधम्मम्। अत्तुपनायिकन्ति अत्तनि तं उपनेति ‘‘मयि अत्थी’’ति समुदाचरन्तो, अत्तानं वा तत्थ उपनेति ‘‘अहं एत्थ सन्दिस्सामी’’ति समुदाचरन्तोति अत्तुपनायिको, तं अत्तुपनायिकं, एवं कत्वा वदन्तोति सम्बन्धो।
११. परियायेति ‘‘यो ते विहारे वसति, सो भिक्खु अरहा’’तिआदिना (परि॰ २८७) परियायभणने। ञातेति यं उद्दिस्स भणति, तस्मिं विञ्ञुम्हि मनुस्सजातिके अचिरेन ञाते। नो चेति नो चे जानाति।
इति उत्तरे लीनत्थपकासनिया
पाराजिककथावण्णना निट्ठिता।
१३. चेतेति, उपक्कमति, मुच्चति, एवं अङ्गत्तये पुण्णे गरुकं वुत्तम्। द्वङ्गे चेतेति, उपक्कमति यदि न मुच्चति, एवं अङ्गद्वये थुल्लच्चयन्ति योजना। पयोगेति पयोजेत्वा उपक्कमितुं अङ्गजातामसनं, परस्स आणापनन्ति एवरूपे साहत्थिकाणत्तिकपयोगे।
१४. वुत्तनयेनेव उपरूपरि पञ्हापुच्छनं ञातुं सक्काति तं अवत्तुकामो आह ‘‘इतो पट्ठाया’’तिआदि। मयम्पि यदेत्थ पुब्बे अवुत्तमनुत्तानत्थञ्च, तदेव वण्णयिस्साम।
१५. कायेनाति अत्तनो कायेन। कायन्ति इत्थिया कायम्। एस नयो ‘‘कायबद्ध’’न्ति एत्थापि।
१६. अत्तनो कायेन पटिबद्धेन इत्थिया कायपटिबद्धे फुट्ठे तु दुक्कटन्ति योजना।
१७. तिस्सो आपत्तियो सियुन्ति योजना। द्विन्नं मग्गानन्ति वच्चमग्गपस्सावमग्गानम्।
१८. वण्णादिभञ्ञेति वण्णादिना भणने। कायपटिबद्धे वण्णादिना भञ्ञे दुक्कटन्ति योजना।
१९. अत्तकामचरियायाति अत्तकामपारिचरियाय।
२०. पण्डकस्स सन्तिकेपि अत्तकामपारिचरियाय वण्णं वदतो तस्स भिक्खुनोति योजना। तिरच्छानगतस्सापि सन्तिकेति एत्थापि एसेव नयो।
२१. इत्थिपुरिसानमन्तरे सञ्चरित्तं सञ्चरणभावं समापन्ने भिक्खुम्हि पटिग्गण्हनवीमंसापच्चाहरणकत्तिके सम्पन्ने तस्स बुधो गरुकं निद्दिसेति योजना।
२२. द्वङ्गसमायोगेति तीस्वेतेसु द्विन्नं अङ्गानं यथाकथञ्चि समायोगे। अङ्गे सति पनेकस्मिन्ति तिण्णमेकस्मिं पन अङ्गे सति।
२४. पयोगेति ‘‘अदेसितवत्थुकं पमाणातिक्कन्तं कुटिं, अदेसितवत्थुकं महल्लकविहारञ्च कारेस्सामी’’ति उपकरणत्थं अरञ्ञगमनतो पट्ठाय सब्बपयोगे। एकपिण्डे अनागतेति सब्बपरियन्तिमं पिण्डं सन्धाय वुत्तम्।
२५. इध यो भिक्खु अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेतीति योजना।
२६. ओकासं न च कारेत्वाति ‘‘करोतु मे, आयस्मा, ओकासं, अहं ते वत्तुकामो’’ति एवं तेन भिक्खुना ओकासं अकारापेत्वा।
२८. अञ्ञभागियेति अञ्ञभागियपदेन उपलक्खितसिक्खापदे। एवं अञ्ञत्रपि ईदिसेसु ठानेसु अत्थो वेदितब्बो।
२९. ‘‘समनुभासनाय एवा’’ति पदच्छेदो। न पटिनिस्सजन्ति अप्पटिनिस्सजन्तो।
३०. ञत्तिया दुक्कटं आपन्नो सिया, द्वीहि कम्मवाचाहि थुल्लतं आपन्नो सिया, कम्मवाचाय ओसाने गरुकं आपन्नो सियाति योजना। ‘‘थुल्लत’’न्ति इदं थुल्लच्चयापत्तिउपलक्खणवचनम्।
३१. चतूसु यावततियकेसु पठमे आपत्तिपरिच्छेदं दस्सेत्वा इतरेसं तिण्णं तेनपि एकपरिच्छेदत्ता तत्थ वुत्तनयमेव तेसु अतिदिसन्तो आह ‘‘भेदानुवत्तके’’तिआदि।
इति उत्तरे लीनत्थपकासनिया
सङ्घादिसेसकथावण्णना निट्ठिता।
३२. अतिरेकचीवरन्ति अनधिट्ठितं, अविकप्पितं विकप्पनुपगपमाणं चीवरं लद्धा दसाहं अतिक्कमन्तो एकमेव निस्सग्गियं पाचित्तियं आपज्जति। तिचीवरेन एकरत्तिम्पि विना वसन्तो एकमेव निस्सग्गियं पाचित्तियं आपज्जति। इदञ्च जातिवसेन एकत्तं सन्धाय वुत्तं वत्थुगणनाय आपत्तीनं परिच्छिन्दितब्बत्ता।
३३. गहेत्वाकालचीवरन्ति अकालचीवरं पटिग्गहेत्वा। मासन्ति सतिया पच्चासाय निक्खिपितुं अनुञ्ञातं मासम्। अतिक्कमन्तोति सतियापि पच्चासाय वीतिक्कमन्तो अन्तोमासे अनधिट्ठहित्वा, अविकप्पेत्वा वा तिंसदिवसानि अतिक्कमन्तो, चीवरुप्पाददिवसं अरुणं आदिं कत्वा एकतिंसमं अरुणं उट्ठापेन्तोति अत्थो। एकं निस्सग्गियं आपत्तिं आपज्जतीति उदीरितन्ति योजना।
३४. अञ्ञातिकाय भिक्खुनिया। यंकिञ्चि पुराणचीवरन्ति एकवारम्पि परिभुत्तं सङ्घाटिआदीनमञ्ञतरं चीवरम्।
३५. पयोगस्मिन्ति ‘‘धोवा’’तिआदिके भिक्खुनो आणत्तिकपयोगे, एवं आणत्ताय च भिक्खुनिया उद्धनादिके सब्बस्मिं पयोगे च। ‘‘निस्सग्गियाव पाचित्ति होतीति निस्सग्गिया पाचित्ति च होतीति योजना।
३६. पटिगण्हतोति एत्थ ‘‘अञ्ञत्र पारिवत्तका’’ति योजना।
३८. पयोगस्मिन्ति विञ्ञापनपयोगे। विञ्ञापितेति विञ्ञापितचीवरे पटिलद्धे।
३९. भिक्खूति अच्छिन्नचीवरो वा नट्ठचीवरो वा भिक्खु। तदुत्तरिन्ति सन्तरुत्तरपरमतो उत्तरिम्।
४१. पयोगेति विकप्पनापज्जनपयोगे।
४२. दुवेति दुक्कटपाचित्तियवसेन दुवे आपत्तियो फुसेति योजेतब्बम्।
४४. पयोगेति अनुञ्ञातपयोगतो अतिरेकाभिनिप्फादनपयोगे। लाभेति चीवरस्स पटिलाभे।
कथिनवग्गवण्णना पठमा।
४५. कोसियवग्गस्स आदीसु पञ्चसु सिक्खापदेसु द्वे द्वे आपत्तियोति योजना। पयोगेति करणकारापनपयोगे। लाभेति कत्वा वा कारेत्वा वा परिनिट्ठापने।
४६. ‘‘गहेत्वा एळकलोमानी’’ति पदच्छेदो। अतिक्कमन्ति अतिक्कमन्तो।
४७. अञ्ञायाति अञ्ञातिकाय भिक्खुनिया। ‘‘धोवापेति एळलोमक’’न्ति पदच्छेदो। एळलोमकन्ति एळकलोमानि। निरुत्तिनयेन क-कारस्स विपरियायो। पयोगेति धोवापनपयोगे।
४८. पयोगेति पटिग्गण्हनपयोगे।
४९. नानाकारन्ति नानप्पकारम्। समापज्जन्ति समापज्जन्तो भिक्खु। समापन्नेति संवोहारे समापन्ने सति। पयोगेति समापज्जनपयोगे।
५०. पयोगेति कयविक्कयापज्जनपयोगे। तस्मिं कतेति तस्मिं भण्डे अत्तनो सन्तकभावं नीते।
कोसियवग्गवण्णना दुतिया।
५१. अतिरेककन्ति अनधिट्ठितं, अविकप्पितं वा पत्तम्। दसाहं अतिक्कमेन्तस्स तस्स भिक्खुनो एकाव निस्सग्गियापत्ति होतीति योजना।
५२-३. नत्थि एतस्स पञ्च बन्धनानीति अपञ्चबन्धनो, तस्मिं, ऊनपञ्चबन्धने पत्तेति अत्थो। पयोगेति विञ्ञापनपयोगे। तस्स पत्तस्स लाभे पटिलाभे।
५४. भेसज्जन्ति सप्पिआदिकम्।
५५. पयोगेति परियेसनपयोगे।
५६. पयोगेति अच्छिन्दनअच्छिन्दापनपयोगे। हटेति अच्छिन्दित्वा गहिते।
५७. द्वे पनापत्तियो फुसेति वायापनपयोगे दुक्कटं, विकप्पनुपगपच्छिमचीवरपमाणेन वीते निस्सग्गियन्ति द्वे आपत्तियो आपज्जतीति अत्थो।
५८-९. यो पन भिक्खु अप्पवारितो अञ्ञातकस्सेव तन्तवाये समेच्च उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तो होति। सोति सो भिक्खु। द्वे आपत्तियो आपज्जति, न संसयोति योजना। पयोगेति विकप्पापज्जनपयोगे।
६०. अच्चेकसञ्ञितं चीवरं पटिग्गहेत्वाति योजना। कालन्ति चीवरकालम्।
६१. तिण्णमञ्ञतरं वत्थन्ति तिण्णं चीवरानं अञ्ञतरं चीवरम्। घरेति अन्तरघरे। निदहित्वाति निक्खिपित्वा। तेन चीवरेन विना छारत्ततो अधिकं दिवसं यस्स आरञ्ञकस्स विहारस्स गोचरगामे तं चीवरं निक्खित्तं, तम्हा विहारा अञ्ञत्र वसन्तो निस्सग्गियं फुसेति योजना।
६२. सङ्घिकं लाभं परिणतं जानं जानन्तो।
६३. पयोगेति परिणामनपयोगे। सब्बत्थाति पाराजिकादीसु सब्बसिक्खापदेसु। अप्पनावारपरिहानीति परिवारे पठमं वुत्तकत्थपञ्ञत्तिवारस्स परिहापनं, इध अवचनन्ति अत्थो, तस्स वारस्स परिवारे सब्बपठमत्ता पठमं वत्तब्बभावेपि तत्थ वत्तब्बं पच्छा गण्हितुकामेन मया तं ठपेत्वा पठमं आपत्तिदस्सनत्थं तदनन्तरो कतापत्तिवारो पठमं वुत्तोति अधिप्पायो।
पत्तवग्गवण्णना ततिया।
इति उत्तरे लीनत्थपकासनिया
तिंसनिस्सग्गियकथावण्णना निट्ठिता।
६४. मनुस्सुत्तरिधम्मेति उत्तरिमनुस्सधम्मे। अभूतस्मिं उत्तरिमनुस्सधम्मे समुल्लपिते पराजयो पाराजिकापत्ति।
६५. अमूलन्तिमवत्थुना अमूलकेन पाराजिकेन धम्मेन भिक्खुं चोदनाय गरु सङ्घादिसेसो होतीति योजना। परियायवचनेति ‘‘यो ते विहारे वसती’’तिआदिना (परि॰ २८७) परियायेन कथने। ञातेति यस्स कथेति, तस्मिं वचनानन्तरमेव ञाते।
६६. नो चे पन विजानातीति अथ तं परियायेन वुत्तं वचनानन्तरमेव सचे न जानाति। समुदाहटन्ति कथितम्।
६७. ओमसतो भिक्खुस्स दुवे आपत्तियो वुत्ता। उपसम्पन्नं ओमसतो पाचित्ति सिया। इतरं अनुपसम्पन्नं ओमसतो दुक्कटं सियाति योजना।
६८. पेसुञ्ञहरणेपि द्वे आपत्तियो होन्ति।
६९. पयोगेति पदसो धम्मं वाचेन्तस्स वचनकिरियारम्भतो पट्ठाय याव पदादीनं परिसमापनं, एत्थन्तरे अक्खरुच्चारणपयोगे दुक्कटम्। पदानं परिसमत्तियं पाचित्तियम्।
७०. ‘‘तिरत्ता अनुपसम्पन्नसहसेय्याया’’ति पदच्छेदो। अनुपसम्पन्नेन सहसेय्या अनुपसम्पन्नसहसेय्या, ताय। तिरत्ता उत्तरिं अनुपसम्पन्नसहसेय्यायाति योजना। पयोगेति सयनत्थाय सेय्यापञ्ञापनकायावज्जनादिपुब्बपयोगे। पन्नेति कायपसारणलक्खणेन सयनेन निपन्ने।
७१. यो पन भिक्खु एकरत्तियं मातुगामेन सहसेय्यं कप्पेति। दुक्कटादयोति ‘‘पयोगे दुक्कटं, निपन्ने पाचित्तिय’’न्ति यथावुत्तद्वेआपत्तियो आपज्जतीति योजना।
७२. पयोगेति यथावुत्तलक्खणपयोगे।
७३. अनुपसम्पन्नेति समीपत्थे चेतं भुम्मम्। अनुपसम्पन्नस्स सन्तिके भूतं उत्तरिमनुस्सधम्मं यो सचे आरोचेतीति योजना। दुक्कटादयोति यस्स आरोचेति, सो नप्पटिविजानाति, दुक्कटं, पटिविजानाति, पाचित्तियन्ति एवं द्वे आपत्तियो तस्स होन्ति।
७४. अञ्ञतो अञ्ञस्स उपसम्पन्नस्स दुट्ठुल्लस्स आपत्तिं अनुपसम्पन्ने अनुपसम्पन्नस्स सन्तिके वदं वदन्तोति योजना। पयोगेति आरम्भतो पट्ठाय पुब्बपयोगे दुक्कटं आगच्छति दुक्कटं आपज्जति। आरोचिते पाचित्ति सियाति योजना।
७५. पयोगेति ‘‘अकप्पियपथविं खणिस्सामी’’ति कुदाल परियेसनादिसब्बपयोगेति।
मुसावादवग्गवण्णना पठमा।
७६. पातेन्तोति विकोपेन्तो। तस्साति भूतगामस्स। पातेति विकोपने।
७७. अञ्ञवादकविहेसकानं एकयोगनिद्दिट्ठत्ता तत्थ वुत्तनयेनेव विहेसके च ञातुं सक्काति तत्थ विसुं आपत्तिभेदो न वुत्तो।
७८. परन्ति अञ्ञं सङ्घेन सम्मतसेनासनपञ्ञापकादिकं उपसम्पन्नम्। उज्झापेन्तोति तस्स अयसं उप्पादेतुकामताय भिक्खूहि अवजानापेतुं ‘‘छन्दाय इत्थन्नामो इदं नाम करोती’’तिआदीनि वत्वा अवञ्ञाय ओलोकापेन्तो, लामकतो वा चिन्तापेन्तो। पयोगेति उज्झापनत्थाय तस्स अवण्णभणनादिके पुब्बपयोगे।
८३. सङ्घिके विहारे पुब्बूपगतं भिक्खुं जानं जानन्तो अनुपखज्ज सेय्यं कप्पेति, तस्सेवं सेय्यं कप्पयतोति योजना। पयोगेदुक्कटादयोति एत्थ अलुत्तसमासो। आदि-सद्देन सेय्याकप्पने पाचित्तियं सङ्गण्हाति।
८४. पयोगेति ‘‘निक्कड्ढथ इम’’न्तिआदिके आणत्तिके वा ‘‘याहि याही’’तिआदिके वाचसिके वा हत्थेन तस्स अङ्गपरामसनादिवसेन कते कायिके वा निक्कड्ढनपयोगे। सेसन्ति पाचित्तियम्।
८५. ‘‘वेहासकुटिया उपरी’’ति पदच्छेदो। आहच्चपादकेति एत्थ ‘‘मञ्चे वा पीठे वा’’ति सेसो। सीदन्ति निसीदन्तो। दुक्कटादयोति पयोगे दुक्कटं, निपज्जाय पाचित्तियन्ति इमा आपत्तियो फुसेति अत्थो।
८६. अस्स पज्जस्स पठमपादं दसक्खरपादकं छन्दोविचितियं वुत्तगाथा, ‘‘गाथाछन्दो अतीतद्वय’’न्ति इमिना छन्दोविचितिलक्खणेन गाथाछन्दत्ता अधिट्ठित्वा द्वत्तिपरियायेति एत्थ अक्खरद्वयं अधिकं वुत्तन्ति दट्ठब्बम्। पयोगेति अधिट्ठानपयोगे। अधिट्ठितेति द्वत्तिपरियायानं उपरि अधिट्ठाने कते।
८७. पयोगेति सिञ्चनसिञ्चापनपयोगे। सित्तेति सिञ्चनकिरियपरियोसाने।
भूतगामवग्गवण्णना दुतिया।
८८. दुक्कटं फुसेति योजना। ओवदिते पाचित्ति सियाति योजना।
८९. विभागोयेव विभागता।
९०. अञ्ञातिकाय भिक्खुनिया अञ्ञत्र पारिवत्तका चीवरं देन्तो भिक्खु दुवे आपत्तियो फुसेति योजना। पयोगेति दानपयोगे।
९३. ‘‘नावं एक’’न्ति पदच्छेदो। पयोगेति अभिरुहणपयोगे। दुक्कटादयोति आदि-सद्देन अभिरुळ्हे पाचित्तियं सङ्गण्हाति।
९४. ‘‘दुविधं आपत्ति’’न्ति पदच्छेदो।
९६. भिक्खुनिया सद्धिं रहो निसज्जं कप्पेन्तो भिक्खु पयोगेदुक्कटादयो द्वेपि आपत्तियो फुसेति योजना।
ओवादवग्गवण्णना ततिया।
९७. तदुत्तरिन्ति ततो भुञ्जितुं अनुञ्ञातएकदिवसतो उत्तरिं दुतियदिवसतो पट्ठाय। अनन्तरस्स वग्गस्साति ओवादवग्गस्स। नवमेनाति भिक्खुनिया परिपाचितपिण्डपातसिक्खापदेन।
९९. द्वत्तिपत्तेति द्वत्तिपत्तपूरे। तदुत्तरिन्ति द्वत्तिपत्तपूरतो उत्तरिम्। पयोगेति पटिग्गहणपयोगे।
१०१. अभिहट्ठुन्ति अभिहरित्वा।
१०२. तस्साति अभिहरन्तस्स। पिटकेति विनयपिटके।
१०३. दसमेपीति एत्थ ‘‘दसमे अपी’’ति पदच्छेदो।
भोजनवग्गवण्णना चतुत्था।
१०४. अचेलकादिनोति आदि-सद्देन ‘‘परिब्बाजकस्स वा परिब्बाजिकाय वा’’ति (पाचि॰ २७०) वुत्ते सङ्गण्हाति। भोजनादिकन्ति आदि-सद्देन खादनीयं सङ्गण्हाति। पयोगेति सहत्था दानपयोगे।
१०५. दापेत्वा वा अदापेत्वा वा किञ्चि आमिसम्। पयोगेति उय्योजनपयोगे। तस्मिन्ति तस्मिं भिक्खुम्हि। उय्योजिते पाचित्ति सियाति योजना।
१०९. उम्मारातिक्कमेति इन्दखीलातिक्कमे।
११०. तदुत्तरिन्ति ततो परिच्छिन्नरत्तिपरियन्ततो वा परिच्छिन्नभेसज्जपरियन्ततो वा उत्तरिम्।
१११. उय्युत्तं दस्सनत्थाय गच्छन्तो द्वे आपत्तियो फुसेति योजना।
अचेलकवग्गवण्णना पञ्चमा।
११४. मेरेय्यन्ति मेरयम्। निरुत्तिनयेन अ-कारस्स ए-कारो, य-कारस्स च द्वित्तम्। मेरय-सद्दपरियायो वा मेरेय्य-सद्दो। मुनीति भिक्खु।
११५. ‘‘भिक्खु अङ्गुलिपतोदेना’’ति पदच्छेदो। पयोगेति हासापनपयोगे। तस्साति हासापेन्तस्स।
११६. गोप्फका हेट्ठा उदके दुक्कटम्। गोप्फकतो उपरि उपरिगोप्फकं, उदकं, तस्मिं, गोप्फकतो अधिकप्पमाणे उदकेति अत्थो।
११७. अनादरियन्ति पुग्गलानादरियं, धम्मानादरियं वा। पयोगेति अनादरियवसेन पवत्ते कायपयोगे वा वचीपयोगे वा। कते अनादरिये।
११८. पयोगेति भिंसापनपयोगे।
११९. जोतिन्ति अग्गिम्। समादहित्वानाति जालेत्वा। ‘‘विसिब्बेन्तो’’ति इमिना फलूपचारेन कारणं वुत्तम्। विसिब्बनकिरिया हि समादहनकिरियाय फलन्ति विसिब्बनकिरियावोहारेन समादहनकिरियाव। तस्मा विसिब्बेन्तोति एत्थ समादहन्तोति अत्थो। पयोगेति समादहनसमादहापनपयोगे। विसीवितेति वुत्तनयेन समादहितेति अत्थो।
१२०. पयोगेति चुण्णमत्तिकाभिसङ्खरणादिसब्बपयोगे। इतरन्ति पाचित्तियम्।
१२१. तिण्णं दुब्बण्णकरणानन्ति कंसनीलपत्तनीलकद्दमसङ्खातानं तिण्णं दुब्बण्णकरणानम्। एकं अञ्ञतरं अनादिय अदत्वा। चीवरन्ति नवचीवरम्।
१२२. नत्थि एतस्स उद्धारन्ति अनुद्धारो, तं अनुद्धारन्ति वत्तब्बे गाथाबन्धवसेन रस्सत्तं, अकतपच्चुद्धारन्ति अत्थो।
१२३. अपनिधेन्तोति अपनेत्वा निधेन्तो निक्खिपेन्तो। पत्तादिकन्ति आदि-सद्देन चीवरनिसीदनसूचिघरकायबन्धनानं गहणम्। पयोगेति अपनिधानपयोगे। तस्मिं पत्तादिके पञ्चविधे परिक्खारे। अपनिहिते सेसा पाचित्तियापत्ति सियाति योजना।
सुरापानवग्गवण्णना छट्ठा।
१२४. तपोधनोति पातिमोक्खसंवरसीलसङ्खातं तपोधनमस्साति तपोधनो, भिक्खु।
१२५. तस्मिं ओपाते।
१२६. मनुस्सविग्गहो मनुस्ससरीरो। तिरच्छानगतो नागो वा सुपण्णो वा। तस्स ओपातखणकस्स।
१२७. पटुबुद्धिनाति सब्बेसु ञेय्यधम्मेसु निपुनञाणेन भगवता।
१२८. पयोगेति परिभोगत्थाय गहणादिके पयोगे। तस्साति भिक्खुस्स।
१२९. उक्कोटेन्तोति उच्चालेन्तो यथाठाने ठातुं अदेन्तो। पयोगेति उक्कोटनपयोगे। उक्कोटिते पाचित्तियं सियाति योजना।
१३०. दुट्ठुल्लं वज्जकन्ति सङ्घादिसेसादिके। एकं पाचित्तियं आपत्तिं आपज्जति इति दीपितन्ति योजना।
१३१. पयोगेति गणपरियेसनादिपयोगे। दुक्कटं पत्तो सिया दुक्कटापत्तिं आपन्नो भवेय्याति अत्थो। सेसाति पाचित्तियापत्ति उपसम्पादिते सिया। गाथाबन्धवसेन उपसग्गलोपो।
१३२-३. जानं थेय्यसत्थेन सह संविधाय मग्गं पटिपज्जतो च तथेव मातुगामेन सह संविधाय मग्गं पटिपज्जतो चाति योजना। पयोगेति संविधाय गन्तुं पटिपुच्छादिकरणपयोगे। पटिपन्नेति मग्गपटिपन्ने। अनन्तरन्ति अद्धयोजनगामन्तरातिक्कमनानन्तरम्।
१३४. ञत्तिया ओसाने दुक्कटं फुसेति योजना।
१३५. अकतानुधम्मेनाति अनुधम्मो वुच्चति आपत्तिया अदस्सने वा अप्पटिकम्मे वा पापिकाय दिट्ठिया अप्पटिनिस्सग्गे वा धम्मेन विनयेन सत्थुसासनेन उक्खित्तकस्स अनुलोमवत्तं दिस्वा कत्वा ओसारणा, सो ओसारणसङ्खातो अनुधम्मो यस्स न कतो, अयं अकतानुधम्मो नाम, तादिसेन भिक्खुना सद्धिन्ति अत्थो। सम्भुञ्जन्तोति आमिससम्भोगं करोन्तो भिक्खु। पयोगेति भुञ्जितुं आमिसपटिग्गहणादिपयोगे। भुत्तेति सम्भुत्ते, उभयसम्भोगे, तदञ्ञतरे वा कतेति अत्थो।
१३६. उपलापेन्तोति पत्तचीवरउद्देसपरिपुच्छनादिवसेन सङ्गण्हन्तो। पयोगेति उपलापनपयोगे।
सप्पाणकवग्गवण्णना सत्तमा।
१३७. सहधम्मिकन्ति करणत्थे उपयोगवचनं, पञ्चहि सहधम्मिकेहि सिक्खितब्बत्ता, तेसं वा सन्तकत्ता ‘‘सहधम्मिक’’न्ति लद्धनामेन बुद्धपञ्ञत्तेन सिक्खापदेन वुच्चमानस्साति अत्थो। भणतोति ‘‘भिक्खुस्सा’’ति इमिना समानाधिकरणम्।
१३८. विवण्णेन्तोति ‘‘किं पनिमेहि खुद्दानुखुद्दकेहि सिक्खापदेहि उद्दिट्ठेही’’तिआदिना गरहन्तो। पयोगेति ‘‘किं इमेही’’तिआदिना गरहणवसेन पवत्ते वचीपयोगे। विवण्णिते गरहिते।
१३९. मोहेन्तोति ‘‘इदानेव खो अहं, आवुसो, जानामी’’तिआदिना अत्तनो अजाननत्तेन आपन्नभावं दीपेत्वा भिक्खुं मोहेन्तो, वञ्चेन्तोति अत्थो। मोहेति मोहारोपनकम्मे। अरोपिते कते।
१४०. भिक्खुस्स कुपितो पहारं देन्तो फुसेति योजना। पयोगेति दण्डादानादिपयोगे।
१४१. पयोगेति उग्गिरणपयोगे। उग्गिरितेति उच्चारिते।
१४२. अमूलेनेवाति दिट्ठादिमूलविरहितेनेव। योगेति ओकासकारापनादिपयोगे। उद्धंसितेति चोदिते।
१४३. कुक्कुच्चं जनयन्तोति ‘‘ऊनवीसतिवस्सो त्वं मञ्ञे उपसम्पन्नो’’तिआदिना कुक्कुच्चं उपदहन्तो। योगेति कुक्कुच्चुप्पादनपयोगे। उप्पादितेति कुक्कुच्चे उप्पादिते।
१४४. ‘‘तिट्ठन्तो उपस्सुति’’न्ति पदच्छेदो। सुतिया समीपं उपस्सुति, सवनूपचारेति अत्थो।
१४५. धम्मिकानं तु कम्मानन्ति धम्मेन विनयेन सत्थुसासनेन कतानं अपलोकनादीनं चतुन्नं कम्मानम्। ततो पुनाति छन्ददानतो पच्छा। खीयनधम्मन्ति अत्तनो अधिप्पेतभावविभावनमन्तनम्। द्वे फुसे दुक्कटादयोति खीयनधम्मापज्जनपयोगे दुक्कटं, खीयनधम्मे आपन्ने पाचित्तियन्ति एवं दुक्कटादयो द्वे आपत्तियो आपज्जेय्याति अत्थो।
१४६. सङ्घे सङ्घमज्झे। विनिच्छयेति वत्थुतो ओतिण्णविनिच्छये। निट्ठं अगतेति वत्थुम्हि अविनिच्छिते, ञत्तिं ठपेत्वा कम्मवाचाय वा अपरियोसिताय।
१४८. समग्गेन सङ्घेनाति समानसंवासकेन समानसीमायं ठितेन सङ्घेन।
सहधम्मिकवग्गवण्णना अट्ठमा।
१५०. अविदितो हुत्वाति रञ्ञो अविदितागमनो हुत्वा।
१५२. रतनन्ति मुत्तादिदसविधं रतनम्। पयोगेति रतनग्गहणपयोगे।
१५३. विकालेति मज्झन्तिकातिक्कमतो पट्ठाय अरुणे।
१५५. अट्ठिदन्तविसाणाभिनिब्बत्तन्ति अट्ठिदन्तविसाणमयम्। पयोगेति कारापनपयोगे।
१५६. तस्मिं मञ्चादिम्हि कारापिते सेसा पाचित्तियापत्ति सियाति योजना।
रतनवग्गवण्णना नवमा।
इति उत्तरे लीनत्थपकासनिया
पाचित्तियकथावण्णना निट्ठिता।
१५९. चतूसु पाटिदेसनीयेसुपि अविसेसेन आदिच्चबन्धुना बुद्धेन द्विधा आपत्ति निद्दिट्ठाति योजना।
१६०. सब्बत्थाति सब्बेसु चतूसु।
पाटिदेसनीयकथावण्णना।
१६१. सेखियकथा उत्तानत्थायेव।
सेखियकथावण्णना।
१६२. परिवारे पठमं दस्सितसोळसवारप्पभेदे महाविभङ्गे ‘‘पठमं पाराजिकं कत्थ पञ्ञत्त’’न्तिआदिप्पभेदो (परि॰ १) कत्थपञ्ञत्तिवारो , ‘‘मेथुनं धम्मं पटिसेवन्तो कति आपत्तियो आपज्जती’’तिआदिप्पभेदो (परि॰ १५७) कतापत्तिवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ती’’तिआदिप्पभेदो (परि॰ १८२) विपत्तिवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता’’तिआदिप्पभेदो (परि॰ १८२) सङ्गहवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठहन्ती’’तिआदिप्पभेदो (परि॰ १८४) समुट्ठानवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरण’’न्तिआदिप्पभेदो (परि॰ १८५) अधिकरणवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ती’’तिआदिप्पभेदो (परि॰ १८६) समथवारो, तदनन्तरो इमेहि सत्तहि वारेहि मिस्सो अट्ठमो समुच्चयवारोति इमेसु अट्ठसु वारेसु आदिभूते कत्थपञ्ञत्तिनामधेय्ये अप्पनावारे सङ्गहेतब्बानं निदानादिसत्तरसलक्खणानं उभयविभङ्गसाधारणतो उपरि वक्खमानत्ता तं वारं ठपेत्वा तदनन्तरं असाधारणं कतापत्तिवारं सेखियावसानं पाळिक्कमानुरूपं दस्सेत्वा तदनन्तरा विपत्तिवारादयो छ वारा उभयविभङ्गसाधारणतो वक्खमानाति कत्वा तेपि ठपेत्वा इमे पच्चयसद्देन अयोजेत्वा दस्सिता अट्ठेव वारा, पुन ‘‘मेथुनं धम्मं पटिसेवनपच्चया पाराजिकं कत्थ पञ्ञत्त’’न्तिआदिना (परि॰ १८८) पच्चय-सद्दं योजेत्वा दस्सिता अपरे अट्ठ वारा योजिताति तत्थापि दुतियं कतापत्तिपच्चयवारं इमिना कतापत्तिवारेन एकपरिच्छेदं कत्वा दस्सेतुमाह ‘‘पञ्ञत्ता’’तिआदि। पटिसेवनपच्चयाति पटिसेवनहेतुना।
१६३. अल्लोकासप्पवेसनेति जीवमानसरीरे तिण्णं मग्गानं अञ्ञतरस्मिं मग्गे अल्लोकासप्पवेसने। मते अक्खायिते वा पि-सद्देन येभुय्यअक्खायिते पवेसने पवेसननिमित्तं मेथुनं धम्मं पटिसेवन्तो भिक्खु पाराजिकं फुसेति सम्बन्धो।
१६४. तथा येभुय्यक्खायिते, उपड्ढक्खायिते च मेथुनं धम्मं पटिसेवन्तो भिक्खु थुल्लच्चयं फुसेति योजना। वट्टकते मुखे दुक्कटं वुत्तन्ति सम्बन्धो। जतुमट्ठकेति भिक्खुनिया जतुमट्ठके दिन्ने पाचित्ति वुत्ताति सम्बन्धो।
१६६. अवस्सुतस्साति कायसंसग्गरागेन तिन्तस्स। पोसस्साति गहणकिरियासम्बन्धे सामिवचनम्। भिक्खुनियाति अत्तसम्बन्धे सामिवचनम्। ‘‘अत्तनो’’ति सेसो। अवस्सुतेन पोसेन अत्तनो अधक्खकादिगहणं सादियन्तिया तथा अवस्सुताय भिक्खुनिया पाराजिकन्ति योजना।
१६७. कायेनाति अत्तनो कायेन। कायन्ति मातुगामस्स कायम्। फुसतोति कायसंसग्गरागेन फुसतो। कायेन कायबद्धन्ति एत्थापि एसेव नयो।
१६८. कायेन पटिबद्धेनाति अत्तनो कायपटिबद्धेन। पटिबद्धन्ति इत्थिया कायपटिबद्धं फुसन्तस्स दुक्कटम्। तस्स भिक्खुस्स।
‘‘महाविभङ्गसङ्गहो निट्ठितो’’ति कस्मा वुत्तं, ननु सोळसवारसङ्गहे महाविभङ्गे कतापत्तिवारोयेवेत्थ वुत्तो, न इतरे वाराति? सच्चं, अवयवे पन समुदायोपचारेन वुत्तम्। साधारणासाधारणानं महाविभङ्गे गतानं सब्बापत्तिपभेदानं दस्सनोपचारभूतो कतापत्तिवारो दस्सितोति तंदस्सनेन अप्पधाना इतरेपि वारा उपचारतो दस्सिता होन्तीति च तथा वुत्तन्ति वेदितब्बम्।
इति उत्तरे लीनत्थपकासनिया
महाविभङ्गसङ्गहवण्णना निट्ठिता।