३५ कम्मट्ठानविभावनाविधानकथावण्णना

कम्मट्ठानविभावनाविधानकथावण्णना
३१२५. ‘‘आदिम्हि सीलं दस्सेय्य।
मज्झे मग्गं विभावये।
परियोसाने च निब्बानम्।
एसा कथिकसण्ठिती’’ति॥ (दी॰ नि॰ अट्ठ॰ १.१९०; म॰ नि॰ अट्ठ॰ १.२९१; अ॰ नि॰ अट्ठ॰ २.३.६४) –
वुत्तं धम्मकथिकलक्खणं समनुस्सरन्तोयमाचरियो पातिमोक्खसंवरसीलपरिदीपकं विनिच्छयं नातिसङ्खेपवित्थारमुखेन दस्सेत्वा तंमूलकानं इतरेसञ्च तिण्णं सीलानं तंदस्सनेनेव दस्सितभावञ्च सीलविसुद्धिमूलिका चित्तविसुद्धिआदियो पञ्चविसुद्धियो च तंमूलिकञ्च अरियमग्गसङ्खातं ञाणदस्सनविसुद्धिं तदधिगमनीयं निब्बानञ्च दस्सेत्वा यथारद्धं विनयकथं परियोसापेतुकामो आह ‘‘पामोक्खे’’तिआदि। तत्थ पामोक्खेति समाधिआदीनं अनवज्जधम्मानं पतिट्ठाभावेन उत्तमे। मोक्खप्पवेसनेति अमतमहानिब्बाननगरस्स पवेसननिमित्ते। मुखे असहायद्वारभूते। यथाह –
‘‘सग्गारोहणसोपानं, अञ्ञं सीलसमं कुतो।
द्वारं वा पन निब्बान-नगरस्स पवेसने’’ति॥ (विसुद्धि॰ १.९; बु॰ बं॰ अट्ठ॰ ३.दीपङ्करबुद्धवंसवण्णना)।
सब्बदुक्खक्खयेति जातिदुक्खादिसब्बदुक्खानं खयस्स अरियमग्गस्स अधिगमूपायत्ता फलूपचारेन सब्बदुक्खक्खयसङ्खाते। ‘‘पामोक्खे’’ति च ‘‘मोक्खप्पवेसने मुखे’’ति च ‘‘सब्बदुक्खक्खये’’ति च ‘‘पातिमोक्खस्मि’’न्ति एतस्स विसेसनम्। वुत्तेति पाराजिकतो पट्ठाय नानप्पकारतो निद्दिट्ठे सति। इतरत्तयं वुत्तमेवाति सम्बन्धो। इन्द्रियसंवरसीलआजीवपारिसुद्धिसीलपच्चयसन्निस्सितसीलसङ्खातं इतरं सीलत्तयं वुत्तमेव होति ‘‘राजा आगतो’’ति वुत्ते परिसाय आगमनं विय, तस्मा तं न वक्खामाति अधिप्पायो।
३१२६. इदं चतुब्बिधं सीलन्ति पातिमोक्खसंवरसीलादिं चतुपारिसुद्धिसीलम्। ञत्वाति लक्खणादितो, वोदानतो, हानभागियट्ठितिभागियविसेसभागियनिब्बेधभागियादिप्पकारतो च जानित्वा। तत्थाति चतुब्बिधसीले। पतिट्ठितोति अच्छिद्दादिअङ्गसमन्नागतभावमापादनेन पतिट्ठितो। समाधिन्ति उपचारप्पनाभेदलोकियसमाधिम्। भावेत्वाति समचत्तालीसाय कम्मट्ठानेसु पुनप्पुनं अनुयोगवसेन वड्ढेत्वा। पञ्ञायाति तिलक्खणाकारादिपरिच्छेदिकाय लोकुत्तराय पञ्ञाय हेतुभूताय, करणभूताय च। परिमुच्चतीति सब्बकिलेसबन्धनं छेत्वा संसारचारका समन्ततो मुच्चति, अनुपादिसेसाय निब्बानधातुया परिनिब्बायतीति अधिप्पायो।
३१२७. एवं समासतो वुत्तमेवत्थं निद्दिसन्तो आह ‘‘दसानुस्सतियो’’तिआदि। दस अनुस्सतियो च दस कसिणा च दस असुभा च चतस्सो अप्पमञ्ञायो च तथा चत्तारो आरुप्पा च वुत्ता। अपरं कम्मट्ठानद्वयञ्च वुत्तन्ति सम्बन्धो।
तत्थ दसानुस्सतियो नाम ‘‘बुद्धानुस्सति, धम्मानुस्सति, सङ्घानुस्सति, सीलानुस्सति, चागानुस्सति, देवतानुस्सति, कायगतासति, मरणानुस्सति, आनापानसति, उपसमानुस्सती’’ति (विसुद्धि॰ १.४७) एवं वुत्ता दस अनुस्सतियो।
दस कसिणा नाम ‘‘पथवीकसिणं, आपोकसिणं, तेजोकसिणं, वायोकसिणं, नीलकसिणं, पीतकसिणं, लोहितकसिणं, ओदातकसिणं, आलोककसिणं, परिच्छिन्नाकासकसिण’’न्ति (विसुद्धि॰ १.४७) वुत्ता इमे दस कसिणा।
दस असुभा नाम ‘‘उद्धुमातकं, विनीलकं, विपुब्बकं, विच्छिद्दकं, विक्खायितकं, विक्खित्तकं, हतविक्खित्तकं, लोहितकं, पुळुवकं, अट्ठिक’’न्ति (विसुद्धि॰ १.४७) वुत्ता इमे दस असुभा।
चतस्सो अप्पमञ्ञायो नाम ‘‘मेत्ता, करुणा, मुदिता, उपेक्खा’’ति (विसुद्धि॰ १.४७) वुत्ता इमे अप्पमञ्ञायो।
चत्तारो आरुप्पा नाम ‘‘आकासानञ्चायतनं, विञ्ञाणञ्चायतनं, आकिञ्चञ्ञायतनं, नेवसञ्ञानासञ्ञायतन’’न्ति (विसुद्धि॰ १.४७) वुत्ता इमे आरुप्पा। अपरं कम्मट्ठानद्वयं नाम ‘‘आहारेपटिक्कूलसञ्ञा, चतुधातुववत्थान’’न्ति वुत्तं ट्ठानउभयम्।
३१२८. इच्चेवं चत्तालीसविधं मनोभुनो कम्मट्ठानं सब्बम्पि कम्मट्ठानं समुद्दिट्ठं सियाति योजना। कम्मस्स योगसङ्खातस्स ठानं आरम्मणभावेन पवत्तिट्ठानन्ति कम्मट्ठानम्। तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, कारणं, कम्मस्स विपस्सनाय ठानं कारणं कम्मट्ठानं, कस्साति आह ‘‘मनोभुनो’’ति। मनो अभिभवतीति मनोभू, तस्स मनोभुनो, कुसलचित्तप्पवत्तिनिवारणेन तथालद्धनामस्स कामदेवस्साति अत्थो। इमिना कम्मट्ठानगणनापरिच्छेदो दस्सितो।
३१२९-३०. इमेसं कम्मट्ठानानं भावनामयं भिन्दित्वा दस्सेतुं मातिकं ताव दस्सेन्तो आह ‘‘उपचारप्पनातो’’तिआदि। तत्थ उपचारप्पनातोति ‘‘एत्तकानि कम्मट्ठानानि उपचारावहानि , एत्तकानि अप्पनावहानी’’ति एवं उपचारप्पनावसेन च। झानभेदाति ‘‘एत्तकानि पठमज्झानिकानि, एत्तकानि तिकचतुक्कज्झानिकानि, एत्तकानि पञ्चकज्झानिकानी’’तिआदिना झानभेदा च। अतिक्कमाति अङ्गानं, आरम्मणानञ्च अतिक्कमतो। वड्ढनावड्ढना चापीति अङ्गुलद्वङ्गुलादिवसेन वड्ढेतब्बा, अवड्ढेतब्बा च। आरम्मणभूमितोति निमित्तारम्मणादिआरम्मणतो चेव लब्भमानालब्भमानभूमितो च।
गहणाति दिट्ठादिवसेन गहेतब्बतो। पच्चयाति तंतंठानानं पच्चयभावतो च। भिय्योति पुन-सद्दत्थनीहारत्थो। चरियानुकूलतोति रागचरियादीनं अनुकूलभावतोति अयं विसेसो अयं भेदो। एतेसु चत्तालीसाय कम्मट्ठानेसु।
३१३१. एवं मातिकं निद्दिसित्वा यथाक्कमं निद्दिसन्तो पठमं ताव उपचारावहादयो दस्सेतुमाह ‘‘अट्ठानुस्सतियो’’तिआदि । तत्थाति तिस्सं मातिकायं, तेसु वा चत्तालीसाय कम्मट्ठानेसु। अट्ठानुस्सतियोति कायगतासतिआनापानसतिद्वयवज्जिता बुद्धानुस्सतिआदिका अट्ठ अनुस्सतियो च। सञ्ञा आहारेपटिक्कूलसञ्ञा च। ववत्थानञ्च चतुधातुववत्थानञ्चाति इमे दस। उपचारावहाति बुद्धगुणादीनं परमत्थभावतो, अनेकविधत्ता, एकस्सापि गम्भीरभावतो च एतेसु दससु कम्मट्ठानेसु अप्पनावसेन समाधिस्स पतिट्ठातुमसक्कुणेय्यत्ता अप्पनाभावनाप्पत्तो समाधि उपचारभावेयेव पतिट्ठाति, तस्मा एते उपचारावहा।
ननु चेत्थ दुतियचतुत्थारुप्पसमाधि, लोकुत्तरो च समाधि परमत्थधम्मे अप्पनं पापुणाति, तस्मा ‘‘परमत्थभावतो’’ति हेतु अप्पनमपापुणने कारणभावेन न वुच्चतीति? न, तस्स भावनाविसेसेन परमत्थधम्मे पवत्तिसम्भवतो, इमस्स च रूपावचरचतुत्थभावनाविसेससम्भवतो च। तथा हि दुतियचतुत्थारुप्पसमाधि अप्पनापत्तस्स अरूपावचरसमाधिस्स चतुत्थज्झानस्स आरम्मणसमतिक्कममत्तभावनावसेन सभावारम्मणेपि अप्पनं पापुणाति। विसुद्धिभावनानुक्कमबलेन लोकुत्तरो समाधि अप्पनं पापुणातीति।
३१३२. तत्थाति तेसु झानावहेसु तिंसकम्मट्ठानेसु। असुभाति उद्धुमातकादयो दस असुभा। कायगतासतीति कायगतासति चाति इमे एकादस। पठमज्झानिकाति इमेसं पटिक्कूलारम्मणत्ता, पटिक्कूलारम्मणे च चित्तस्स चण्डसोताय नदिया अरित्तबलेन नावाट्ठानं विय वितक्कबलेनेव पवत्तिसम्भवतो अवितक्कानं दुतियज्झानादीनं असम्भवोति सवितक्कस्स पठमज्झानस्सेव सम्भवतो पठमज्झानिका। आनापानञ्च कसिणा चाति इमे एकादस चतुक्कज्झानिका रूपावचरचतुक्कज्झानिका च चतुक्कनयेन, पञ्चकज्झानिका च।
३१३३. तिस्सोव अप्पमञ्ञाति मेत्ता, करुणा, मुदिताति अप्पमञ्ञा तिस्सोव। सामञ्ञनिद्देसे एतासमेव गहणं कथं विञ्ञायतीति? ‘‘अथ पच्छिमा’’तिआदिना चतुत्थाय अप्पमञ्ञाय चतुत्थज्झानिकभावस्स वक्खमानत्ता पारिसेसतो तं विञ्ञायति। तिकज्झानानीति तिकज्झानिका। ‘‘तिकज्झाना’’ति वत्तब्बे लिङ्गविपल्लासेन एवं वुत्तन्ति दट्ठब्बम्। मेत्तादीनं दोमनस्ससहगतब्यापादविहिंसानभिरतीनं पहायकत्ता दोमनस्सपटिपक्खेन सोमनस्सेनेव सहगतता वुत्ताति चतुक्कनयेन तिकज्झानिकता वुत्ता, पञ्चकनयेन चतुक्कज्झानिकता च।
‘‘अथा’’ति इदं ‘‘पच्छिमा’’ति पदस्स ‘‘तिस्सो’’ति इमिना पुरिमपदेन सम्बन्धनिवत्तनत्थम्। पच्छिमा अप्पमञ्ञा, चत्तारो आरुप्पा च चतुत्थज्झानिका मता चतुक्कनयेन, पञ्चमज्झानिका च। ‘‘सब्बे सत्ता सुखिता होन्तु, दुक्खा मुच्चन्तु, लद्धसुखसम्पत्तितो मा विगच्छन्तू’’ति मेत्तादितिविधवसप्पवत्तं ब्यापारत्तयं पहाय कम्मस्सकतादस्सनेन सत्तेसु मज्झत्ताकारप्पत्तभावनानिब्बत्ताय तत्रमज्झत्तोपेक्खाय बलवतरत्ता अप्पनाप्पत्तस्स उपेक्खाब्रह्मविहारस्स सुखसहगततासम्भवतो उपेक्खासहगतता वुत्ता।
३१३४. अङ्गारम्मणतो अतिक्कमो द्विधा वुत्तोति योजना। चतुक्कतिकज्झानेसूति दसकसिणा, आनापानसतीति एकादससु चतुक्कज्झानिकेसु चेव मेत्तादिपुरिमब्रह्मविहारत्तयसङ्खातेसु तिकज्झानिकेसु च कम्मट्ठानेसु। अङ्गातिक्कमताति एकस्मिंयेव आरम्मणे वितक्कादिझानङ्ग समतिक्कमेन पठमज्झानादीनं आरम्मणेयेव दुतियज्झानादीनं उप्पत्तितो अङ्गातिक्कमो अधिप्पेतोति अत्थो। अङ्गातिक्कमोयेव अङ्गातिक्कमता।
३१३५. अङ्गातिक्कमतोति ततियज्झानसम्पयुत्तसोमनस्सातिक्कमनतो। आरम्मणमतिक्कम्माति पटिभागनिमित्तकसिणुग्घाटिमाकासतब्बिसयपठमारुप्पविञ्ञाणतदभावसङ्खातानि चत्तारि आरम्मणानि यथाक्कमं अतिक्कमित्वा। कसिणुग्घाटिमाकासतब्बिसयपठमारुप्पविञ्ञाणतदभावतब्बिसयततियारुप्पविञ्ञाणसङ्खातेसु चतूसु आरम्मणेसु आरुप्पा आकासानञ्चायतनादीनि चत्तारि अरूपावचरज्झानानि जायरे उप्पज्जन्ति।
३१३६. एत्थाति एतेसु आरम्मणेसु। वड्ढेतब्बानीति ‘‘यत्तकं ओकासं कसिणेन फरति, तदब्भन्तरे दिब्बाय सोतधातुया सद्दं सोतुं, दिब्बेन चक्खुना रूपं पस्सितुं, परसत्तानञ्च चेतसा चित्तं अञ्ञातुं समत्थो होती’’ति वुत्तप्पयोजनं सन्धाय अङ्गगणनादिवसेन परिच्छिन्दित्वा यत्तकं इच्छति, तत्तकं वड्ढेतब्बानि। सेसं असुभादि सब्बं तं कम्मट्ठानं पयोजनाभावा न वड्ढेतब्बमेवाति योजना।
३१३७. तत्थ तेसु कम्मट्ठानेसु दस कसिणा च दस असुभा च कायगतासति, आनापानसतीति इमे बावीसति कम्मट्ठानानि पटिभागारम्मणानीति योजना। एत्थ ‘‘कसिणा’’तिआदिना तदारम्मणानि झानानि गहितानि।
३१३८. धातुववत्थनन्ति चतुधातुववत्थानं, गाथाबन्धवसेन रस्सत्तम्। विञ्ञाणञ्चाति विञ्ञाणञ्चायतनम्। नेवसञ्ञाति नेवसञ्ञानासञ्ञायतनम्। दस द्वेति द्वादस। भावगोचराति सभावधम्मगोचरा, परमत्थधम्मालम्बणाति वुत्तं होति।
३१३९. द्वे च आरुप्पमानसाति आकासानञ्चायतनआकिञ्चञ्ञायतनसङ्खाता अरूपावचरचित्तुप्पादा द्वे च। छ इमे धम्मा नवत्तब्बगोचरा निद्दिट्ठाति योजना चतुन्नं अप्पमञ्ञानं सत्तपञ्ञत्तिया, पठमारुप्पस्स कसिणुग्घाटिमाकासपञ्ञत्तिया, ततियारुप्पस्स पठमारुप्पविञ्ञाणाभावपञ्ञत्तिया च आरम्मणत्ता।
३१४०. पटिक्कूलसञ्ञाति आहारेपटिक्कूलसञ्ञा। कायगतासतीति द्वादसेव भूमितो देवेसु कामावचरदेवेसु कुणपानं, पटिक्कूलारहस्स च असम्भवा न पवत्तन्तीति योजना।
३१४१. तानि द्वादस च। भिय्योति अधिकत्थे निपातो, ततो अधिकं आनापानसति चाति तेरस रूपारूपलोके अस्सासपस्सासानञ्च अभावा सब्बसो न जायरेति योजना।
३१४२. अरूपावचरे अरूपभवे चतुरो आरुप्पे ठपेत्वा अञ्ञे छत्तिंस धम्मा रूपसमतिक्कमाभावा न जायन्तीति योजना। सब्बे समचत्तालीस धम्मा मानुसे मनुस्सलोके सब्बेसमेव लब्भमानत्ता जायन्ति।
३१४३. चतुत्थकसिणं हित्वाति वायोकसिणं दिट्ठफुट्ठेन गहेतब्बत्ता तं वज्जेत्वा नव कसिणा च दस असुभा चाति ते एकूनवीसति धम्मा दिट्ठेनेव चक्खुविञ्ञाणेन पुब्बभागे परिकम्मकाले गहेतब्बा भवन्तीति योजना। पुब्बभागे चक्खुना ओलोकेत्वा परिकम्मं कतं, तेन उग्गहितनिमित्तं तेसं गहेतब्बन्ति वुत्तं होति।
३१४४. फुट्ठेनाति नासिकग्गे, उत्तरोट्ठे वा फुट्ठवसेन। कायगतासतियं तचपञ्चकं दिट्ठेन गहेतब्बम्। मालुतोति वायोकसिणं दिट्ठफुट्ठेन गहेतब्बं उच्छुसस्सादीनं पत्तेसु चलमानवण्णग्गहणमुखेन, कायप्पसादघट्टनेन च गहेतब्बत्ता। एत्थ एतेसु कम्मट्ठानेसु। सेसकन्ति वुत्तावसेसम्। बुद्धानुस्सतिआदिका अट्ठानुस्सतियो, चत्तारो ब्रह्मविहारा, चत्तारो आरुप्पा, आहारेपटिक्कूलसञ्ञा, चतुधातुववत्थानं, कायगतासतियं वक्कपञ्चकादीनि चाति सब्बमेतं परतो सुत्वा गहेतब्बत्ता सुतेनेव गहेतब्बन्ति वुत्तम्।
३१४५. एत्थ एतेसु कम्मट्ठानेसु आकासकसिणं ठपेत्वा नव कसिणा पठमारुप्पचित्तस्स आरम्मणभूतकसिणुग्घाटिमाकासस्स हेतुभावतो पच्चया जायरे पच्चया भवन्तीति योजना।
३१४६. दसपि कसिणा अभिञ्ञानं दिब्बचक्खुञाणादीनं पच्चया भवन्तीति योजना। चतुत्थस्साति चतुत्थस्स ब्रह्मविहारस्स।
३१४७. हेट्ठिमहेट्ठिमारुप्पन्ति आकासानञ्चायतनादिकम्। परस्स च परस्स चाति विञ्ञाणञ्चायतनादिउत्तरज्झानस्स पच्चयोति पकासितन्ति योजना। नेवसञ्ञाति नेवसञ्ञानासञ्ञायतनम्। निरोधस्साति सञ्ञावेदयितनिरोधस्स, ताय निरोधसमापत्तिया।
३१४८. सब्बेति समचत्तालीसकम्मट्ठानधम्मा। सुखविहारस्साति दिट्ठधम्मसुखविहारस्स। भवनिस्सरणस्स चाति विभवूपनिस्सयताय विपस्सनापादकत्तेन आसवक्खयञाणेन अधिगन्तब्बस्स निब्बानस्स च। भवसुखानञ्चाति परिकम्मोपचारभावनावसप्पवत्तानि कामावचरकुसलचित्तानि कामसुगतिभवसुखानं, रूपावचरप्पनावसपवत्तानि रूपावचरचित्तानि रूपावचरभवसुखानं, इतरानि अरूपावचरभूतानि अरूपावचरभवसुखानञ्च पच्चयाति दीपिता।
३१४९. दस असुभा, कायगतासतीति इमे एकादस रागचरितस्स विसेसतो अनुकूला विञ्ञेय्याति योजना। ‘‘विसेसतो’’ति इमिना रागस्स उजुविपच्चनीकभावेन च अतिसप्पायतो च वुत्तो, इतरे च अपटिक्खित्ताति दीपेति। वुत्तञ्हेतं विसुद्धिमग्गे ‘‘सब्बञ्चेतं उजुविपच्चनीकवसेन च अतिसप्पायवसेन च वुत्तं, रागादीनं पन अविक्खम्भिका, सद्धादीनं वा अनुपकारा कुसलभावना नाम नत्थी’’ति (विसुद्धि॰ १.४७)।
३१५०. सवण्णकसिणाति चतूहि वण्णकेहि कसिणेहि सहिता। चतस्सो अप्पमञ्ञायोति इमे अट्ठ दोसचरितस्स अनुकूलाति पकासिताति योजना।
३१५१. मोहप्पकतिनोति मोहचरितस्स। ‘‘आनापानसति एकावा’’ति पदच्छेदो।
३१५२. मरणूपसमेति मरणञ्च उपसमो च मरणूपसमं, तस्मिं मरणूपसमे। सतीति मरणानुस्सति, उपसमानुस्सति चाति एते चत्तारो धम्मा। पञ्ञापकतिनोति बुद्धिचरितस्स।
३१५३. आदिअनुस्सतिच्छक्कन्ति बुद्धधम्मसङ्घसीलचागदेवतानुस्सतिसङ्खातं छक्कम्। सद्धाचरितवण्णितन्ति सद्धाचरितस्स अनुकूलन्ति कथितम्। आरुप्पाति चत्तारो आरुप्पा। सेसा कसिणाति भूतकसिणआलोकाकासकसिणानं वसेन छ कसिणाति सेसा दस धम्मा। सब्बानुरूपकाति सब्बेसं छन्नं चरियानं अनुकूलाति अत्थो।
३१५४-८. एवं यथानिक्खित्तमातिकानुक्कमेन कम्मट्ठानप्पभेदं विभावेत्वा इदानि भावनानयं दस्सेतुमाह ‘‘एव’’न्तिआदि। एवं पभेदतो ञत्वा कम्मट्ठानानीति यथावुत्तभेदनयमुखेन भावनामयारम्भदस्सनम्। पण्डितोति तिहेतुकपटिसन्धिपञ्ञाय पञ्ञवा भब्बपुग्गलो। तेसूति निद्धारणे भुम्मम्। मेधावीति पारिहारियपञ्ञाय समन्नागतो। दळ्हं गहेत्वानातिआदिमज्झपरियोसाने सुट्ठु सल्लक्खन्तेन दळ्हं अट्ठिं कत्वा सक्कच्चं उग्गहेत्वा। कल्याणमित्तकोति –
‘‘पियो गरु भावनीयो।
वत्ता च वचनक्खमो।
गम्भीरञ्च कथं कत्ता।
नो चट्ठाने नियोजको’’ति॥ (विसुद्धि॰ १.३७; नेत्ति॰ ११३) –
वुत्तलक्खणको सीलसुतपञ्ञादिगुणसमन्नागतकल्याणमित्तको।
पठममेव पलिबोधानं उच्छेदं कत्वाति योजना। पठमन्ति भावनारम्भतो पठममेव। पलिबोधानं उच्छेदं कत्वाति –
‘‘आवासो च कुलं लाभो।
गणो कम्मञ्च पञ्चमम्।
अद्धानं ञाति आबाधो।
गन्थो इद्धीति ते दसा’’ति॥ (विसुद्धि॰ १.४१) –
वुत्तानं दसमहापलिबोधानं, दीघकेसनखलोमच्छेदनचीवररजनपत्तपचनादीनं खुद्दकपअबोधानञ्चाति उभयेसं पलिबोधानं उच्छेदं कत्वा निट्ठापनेन वा आलयपरिच्चागेन वा उच्छेदं कत्वा। इद्धि पनेत्थ विपस्सनाय पलिबोधो होति, न समाधिभावनाय। वुत्तञ्हेतं विसुद्धिमग्गे ‘‘इद्धीति पोथुज्जनिका इद्धि। सा हि उत्तानसेय्यकदारको विय, तरुणसस्सं विय च दुप्परिहारा होति, अप्पमत्तकेनेव भिज्जति। सा पन विपस्सनाय पलिबोधो होति, न समाधिस्स समाधिं पत्वा पत्तब्बत्ता’’ति (विसुद्धि॰ १.४१)।
दोसवज्जिते , अनुरूपे च विहारे वसन्तेनाति योजना। दोसवज्जितेति –
‘‘महावासं नवावासं, जरावासञ्च पन्थनिम्।
सोण्डिं पण्णञ्च पुप्फञ्च, फलं पत्थितमेव च॥
‘‘नगरं दारुना खेत्तं, विसभागेन पट्टनम्।
पच्चन्तसीमासप्पायं, यत्थ मित्तो न लब्भति॥
‘‘अट्ठारसेतानि ठानानि, इति विञ्ञाय पण्डितो।
आरका परिवज्जेय्य, मग्गं पटिभयं यथा’’ति॥ (विसुद्धि॰ १.५२) –
अट्ठकथासु वुत्तेहि इमेहि अट्ठारसहि दोसेहि गज्जिते।
अनुरूपे वसन्तेनाति –
‘‘इध , भिक्खवे, सेनासनं नातिदूरं होति नच्चासन्नं गमनागमनसम्पन्नं, दिवा अप्पाकिण्णं, रत्तिं अप्पसद्दं अप्पनिग्घोसं, अप्पडंसमकसवातातपसरीसपसम्फस्सं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेनेव उप्पज्जन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा, तस्मिं खो पन सेनासने ये ते भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति, तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानिं करोन्ति, अनेकविहितेसु च कङ्खट्ठानीयेसु धम्मेसु कङ्खं पटिविनोदेन्ति। एवं खो, भिक्खवे, सेनासनं पञ्चङ्गसमन्नागतं होती’’ति (अ॰ नि॰ १०.११) –
एवं भगवता वण्णितेहि पञ्चहि गुणेहि समन्नागतत्ता अनुरूपे भावनाकम्मानुगुणे विहारे विहरन्तेनाति अत्थो। पठमादीनीति पठमदुतियादीनि रूपावचरज्झानानि। सब्बसो भावेत्वाति विसुद्धिमग्गे ‘‘सब्बं भावनाविधानं अपरिहापेन्तेन भावेतब्बो’’ति (विसुद्धि॰ १.४१) निक्खित्तस्स मातिकापदस्स वित्थारक्कमेन भावेत्वा, चित्तविसुद्धिं सम्पादेत्वाति वुत्तं होति।
सप्पञ्ञोति कम्मजतिहेतुकपटिसन्धिपञ्ञाय चेव कम्मट्ठानमनसिकारसप्पायानि परिग्गहेत्वा असप्पायं परिवज्जेत्वा सप्पायसेवनोपकाराय पारिहारियपञ्ञाय च समन्नागतो योगावचरो। ततोति नेवसञ्ञानासञ्ञायतनवज्जितरूपारूपज्झानं विपस्सनापादकभावेन समापज्जित्वा अट्ठन्नं विपस्सनापादकज्झानानमञ्ञतरतो झाना वुट्ठाय। तेनाह विसुद्धिमग्गे ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपावचरज्झानानं अञ्ञतरतो वुट्ठाया’’ति (विसुद्धि॰ २.६६३)।
नामरूपववत्थानं कत्वाति विसुद्धिमग्गे दिट्ठिविसुद्धिनिद्देसे वुत्तनयेन पञ्चक्खन्धादिमुखेसु यथिच्छितेन मुखेन पविसित्वा नामरूपं ववत्थपेत्वा ‘‘इदं नामं, इदं रूपं, इमम्हा नामरूपतो ब्यतिरित्तं अत्तादि किञ्चि वत्तब्बं नत्थी’’ति निट्ठं गन्त्वा, इमिना दिट्ठिविसुद्धि दस्सिता।
कङ्खं वितीरियाति यथादिट्ठनामरूपधम्मानं विसुद्धिमग्गे कङ्खावितरणविसुद्धिनिद्देसे (विसुद्धि॰ २.६७८ आदयो) वुत्तनयेन पञ्चधा परिग्गहेत्वा ‘‘न ताविदं नामरूपं अहेतुकं, न अत्तादिहेतुक’’न्ति याथावतो नामरूपस्स पञ्चधा दस्सनेन अद्धत्तयगतं ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिनयप्पवत्तं (म॰ नि॰ १.१८; सं॰ नि॰ २.२०; महानि॰ १७४) सोळसविधं कङ्खं, ‘‘सत्थरि कङ्खती’’तिआदिनयप्पवत्तं (ध॰ स॰ १००८) अट्ठविधञ्च कङ्खं वीरियेन तरित्वा पजहित्वा, इमिना कङ्खावितरणविसुद्धि दस्सिता होति।
एवं कङ्खावितरणविसुद्धिनिप्फादनेन ञातपरिञ्ञाय ठितो योगावचरो सप्पायं नामरूपं लक्खणत्तयं आरोपेत्वा कङ्खावूपसमञाणेन मग्गामग्गञाणदस्सनविसुद्धिनिद्देसे (विसुद्धि॰ २.६९२ आदयो) वुत्तनयेन सङ्खारे सम्मसन्तो ओभासो, ञाणं, पीति, पस्सद्धि, सुखं, अधिमोक्खो, पग्गहो, उपट्ठानं, उपेक्खा, निकन्तीति दससु उपक्किलेसेसु पातुभूतेसु तथा पातुभूते ओभासादयो दस उपक्किलेसे ‘‘अमग्गो’’ति मग्गवीथिपटिपन्नं विपस्सनाञाणमेव ‘‘मग्गो’’ति पण्डितो पञ्ञवा योगावचरो जानातीति अत्थो, इमिना मग्गामग्गञाणदस्सनविसुद्धि सङ्खेपतो दस्सिता होति।
३१५९. एत्तावता तेसं तिण्णं ववत्थानेति योजना। एत्तावताति ‘‘नामरूपववत्थानं कत्वा’’तिआदिना सङ्खेपतो दस्सितनयेन। तेसं तिण्णन्ति दिट्ठिविसुद्धि, कङ्खावितरणविसुद्धि, मग्गामग्गञाणदस्सनविसुद्धीति तीहि विसुद्धीहि सकसकविपस्सनानं नामरूपतप्पच्चयमग्गामग्गानं तिण्णम्। ववत्थाने कते नियमे कते। तिण्णं सच्चानन्ति दुक्खसमुदयमग्गसङ्खआतानं तिण्णं सच्चानम्। ववत्थानं कतं सियाति ञाततीरणपरिञ्ञासङ्खातेन लोकियेनेव ञाणेन अनुबोधवसेन निच्छयो कतो होतीति अत्थो। कथं? नामरूपववत्थानसङ्खातेन दिट्ठिविसुद्धिञाणेन दुक्खसच्चववत्थानं कतं होति, पच्चयपरिग्गहसङ्खातेन कङ्खावितरणविसुद्धिञाणेन समुदयसच्चववत्थानं, मग्गामग्गववत्थानसङ्खातेन मग्गामग्गञाणदस्सनेन मग्गसच्चववत्थानम्।
३१६०-१. एवं ञाततीरणपरिञ्ञाद्वयं सङ्खेपतो दस्सेत्वा पहानपरिञ्ञाय सरीरभूतानि नव ञाणानि दस्सेतुमाह ‘‘उदयब्बया’’तिआदि। तत्थ उदयब्बयाति उप्पादभङ्गानुपस्सनावसप्पवत्ता उत्तरपदलोपेन ‘‘उदयब्बया’’ति वुत्ता। तत्थ उदयं मुञ्चित्वा वये वा पवत्ता भङ्गानुपस्सना ‘‘भङ्गा’’ति वुत्ता। भयञ्च आदीनवो च निब्बिदा च भयादीनवनिब्बिदा, सङ्खारानं भयतो अनुपस्सनवसेन पवत्ता भयानुपस्सना च दिट्ठभयानं आदीनवतो पेक्खनवसेन पवत्ता आदीनवानुपस्सना च दिट्ठादीनवेसु निब्बेदवसेन पवत्ता निब्बिदानुपस्सना च तथा वुत्ता। निब्बिन्दित्वा सङ्खारेहि मुच्चितुकामतावसेनेव पवत्तं ञाणं मुच्चितुकामताञाणम्। मुच्चनस्स उपायसम्पटिपादनत्थं पुन सङ्खारत्तयपटिग्गहवसपवत्तं ञाणं पटिसङ्खानुपस्सना।
सङ्खारधम्मे भयनन्दिविवज्जनवसेन अज्झुपेक्खित्वा पवत्तञाणं सङ्खारुपेक्खाञाणं, सच्चानुलोमो तदधिगमाय एकन्तपच्चयो होतीति ‘‘सच्चानुलोमिक’’न्ति च कलापसम्मसनञाणादीनं पुरिमानं नवन्नं किच्चनिप्फत्तिया, उपरि च सत्ततिंसाय बोधिपक्खियधम्मानञ्च अनुलोमनतो ‘‘अनुलोमञाण’’न्ति च वुत्तं नवमं ञाणञ्चाति या नवानुपुब्बविपस्सनासङ्खाता पहानपरिञ्ञा दस्सिता, अयं ‘‘पटिपदाञाणदस्सन’’न्ति पकासिताति योजना।
३१६२. ततो अनुलोमञाणतो परं मग्गस्स आवज्जनट्ठानियं हुत्वा निब्बानमालम्बित्वा उप्पन्नस्स पुथुज्जनगोत्तस्स अभिभवनतो, अरियगोत्तस्स भावनतो वड्ढनतो च ‘‘गोत्रभू’’ति सङ्खं गतस्स चित्तस्स समनन्तरमेव च। सन्तिमारम्मणं कत्वाति सब्बकिलेसदरथानञ्च सङ्खारदुक्खग्गिनो च वूपसमनिमित्तत्ता ‘‘सन्ति’’न्ति सङ्खातं निरोधमालम्बित्वा। ञाणदस्सनन्ति चतुन्नं अरियसच्चानं परिञ्ञाभिसमयादिवसेन जाननट्ठेन ञाणं, चक्खुना विय पच्चक्खतो दस्सनट्ठेन दस्सनन्ति सङ्खं गतं सोतापत्तिमग्गञाणसङ्खातं सत्तमविसुद्धिञाणं जायते उप्पज्जतीति अत्थो।
३१६३. पच्चवेक्खणपरियन्तन्ति पच्चवेक्खणजवनपरियोसानम्। तस्साति ञाणदस्सनसङ्खातस्स सोतापत्तिमग्गस्स। फलन्ति फलचित्तं अनु पच्छा मग्गानन्तरं हुत्वा जायते।
एत्थ ‘‘पच्चवेक्खणपरियन्त’’न्ति इदं ‘‘फल’’न्ति एतस्स विसेसनं, किरियाविसेसनं वा, पच्चवेक्खणजवनं मरियादं कत्वाति अत्थो। मग्गानन्तरं फले द्विक्खत्तुं, तिक्खत्तुं वा उप्पज्जित्वा निरुद्धे तदनन्तरमेव भवङ्गं होति, भवङ्गं आवट्टेत्वा पच्चवेक्खितब्बं मग्गमालम्बित्वा मनोद्वारावज्जनं उप्पज्जति, ततो पच्चवेक्खणजवनानि। एवं फलचित्तं भवङ्गपरियन्तमेव होति, न पच्चवेक्खणपरियन्तम्। तथापि अञ्ञेन जवनेन अनन्तरिकं हुत्वा फलजवनानमनन्तरं पच्चवेक्खणजवनमेव पवत्ततीति दस्सनत्थं फलपच्चवेक्खणजवनानन्तरे उप्पन्नानि भवङ्गावज्जनानि अब्बोहारिकानि कत्वा ‘‘पच्चवेक्खणपरियन्तं, फलं तस्सानुजायते’’ति वुत्तन्ति गहेतब्बम्।
पच्चवेक्खणञ्च मग्गफलनिब्बानपहीनकिलेसअवसिट्ठकिलेसानं पच्चवेक्खणवसेन पञ्चविधं होति। तेसु एकेकं एकेकेन जवनवारेन पच्चवेक्खतीति पञ्च पच्चवेक्खणजवनवारानि होन्ति। तानि पच्चवेक्खणग्गहणेन सामञ्ञतो दस्सितानीति दट्ठब्बानि।
३१६४. तेनेव च उपायेनाति उदयब्बयानुपस्सनादिविपस्सनानं पठमं मग्गो अधिगतो, तेनेव उपायेन। सो भिक्खूति सो योगावचरो भिक्खु। पुनप्पुनं भावेन्तोति पुनप्पुनं विपस्सनं वड्ढेत्वा। यथा पठममग्गफलानि पत्तो, तथा। सेसमग्गफलानि चाति दुतियादिमग्गफलानि च पापुणाति।
३१६५. इच्चेवं यथावुत्तनयेन उप्पादवयन्तातीतकत्ता अच्चन्तं अमतं धम्मं अवेच्च पटिविज्झित्वा असेसं अकुसलं विद्धंसयित्वा समुच्छेदप्पहानेन पजहित्वा तयो भवे कामभवादीसु तीसु भवेसु निकन्तिया सोसनवसेन तयो भवे विसेसेन सोसयित्वा सो अग्गदक्खिणेय्यो खीणासवो भिक्खु पठमं किलेसपरिनिब्बाने सोसितविपाकक्खन्धकटत्तारूपसङ्खातउपादिसेसरहितत्ता निरुपादिसेसं निब्बानधातुं उपेति अधिगच्छतीति योजना।
इच्चेवं सङ्खेपतो कम्मट्ठानभावनानयो आचरियेन दस्सितोति गन्थभीरुजनानुग्गहवसेन वित्थारवण्णनं अनामसित्वा अनुपदवण्णनामत्तमेवेत्थ कतम्। वित्थारवण्णना पनस्स विसुद्धिमग्गतो, तब्बण्णनतो च गहेतब्बा।
३१६६-७. विञ्ञासक्कमतो वापीति अक्खरपदवाक्यसङ्खातगन्थरचनक्कमतो वा। पुब्बापरवसेन वाति वत्तब्बानमत्थविसेसानं पटिपाटिवसेन वा। अक्खरबन्धे वाति सद्दसत्थअलङ्कारसत्थछन्दोविचितिसत्थानुपातेन कातब्बाय अक्खरपदरचनाय, गाथाबन्धेति अत्थो। अयुत्तं विय यदि दिस्सतीति योजना।
तन्ति तं ‘‘अयुत्त’’न्ति दिस्समानट्ठानम्। तथा न गहेतब्बन्ति दिस्समानाकारेनेव अयुत्तन्ति न गहेतब्बम्। कथं गहेतब्बन्ति आह ‘‘गहेतब्बमदोसतो’’ति। तस्स कारणमाह ‘‘मया उपपरिक्खित्वा, कतत्ता पन सब्बसो’’ति। यो यो पनेत्थ दोसो दिस्सति खित्तदोसो वा होतु विपल्लासग्गहणदोसो वा, नापरं दोसोति दीपेति। तेनेतं पकरणं सब्बेसं तिपिटकपरियत्तिप्पभेदायतनबहुस्सुतानं सिक्खाकामानं थेरानं अत्तनो पमाणभूततं सूचेति। अत्तनो पमाणसूचनेन अत्तना विरचितस्स विनयविनिच्छयस्सापि पमाणतं विभावेन्तो तस्स सवनुग्गहधारणादीसु सोतुजनं नियोजेतीति दट्ठब्बम्।
इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय
कम्मट्ठानभावनाविधानकथावण्णना निट्ठिता।

निगमनकथावण्णना

३१६८-७८. एवं ‘‘विनयो संवरत्थाय, संवरो अविप्पटिसारत्थाय, अविप्पटिसारो पामोज्जत्थाय, पामोज्जं पीतत्थाय, पीति पस्सद्धत्थाय, पस्सद्धि सुखत्थाय, सुखं समाधत्थाय, समाधि यथाभूतञाणदस्सनत्थाय, यथाभूतञाणदस्सनं निब्बिदत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय, विमुत्ति विमुत्तिञाणदस्सनत्थाय, विमुत्तिञाणदस्सनं अनुपादापअनिब्बानत्थाया’’ति (परि॰ ३६५) दस्सितानिसंसपरम्परानिद्धारणमुखेन अनुपादिसेसनिब्बानधातुपरियन्तं सानिसंसं विनयकथं कथेत्वा तस्सा पमाणतञ्च विभावेत्वा अत्तनो सुतबुद्धत्ता ‘‘सनिदानं, भिक्खवे, धम्मं देसेमी’’ति (अ॰ नि॰ ३.१२६; कथा॰ ८०६) वचनतो भगवतो चरितमनुवत्तन्तो तस्स देसकालादिवसेन निदानं दस्सेतुमाह ‘‘सेट्ठस्सा’’तिआदि।
तत्थ सेट्ठस्साति धनधञ्ञवत्थालङ्कारादिउपभोगपरिभोगसम्पत्तिया चेव गामराजधानिखेत्तवत्थुनदितळाकारामादिसम्पत्तिया च पसत्थतरस्स। नाभिभूतेति मज्झवत्तिताय नाभिसदिसे। निराकुलेति मज्झवत्तितायेव परिमण्डलादिसम्भवतो विलोपादिआकुलरहिते। सब्बस्स पन लोकस्स रामणीयके सम्पिण्डिते विय रमणीयतरे भूतमङ्गले गामेति सम्बन्धो।
पुनपि किंविसिट्ठेति आह ‘‘कदली’’तिआदि। कदली च सालञ्च तालञ्च उच्छु च नाळिकेरा च कदली…पे॰… नाळिकेरा, तेसं वनानि कदली…पे॰… नाळिकेरवनानि, तेहि आकुले आकिण्णेति अत्थो। कमलानि च उप्पलानि च कमलुप्पलानि, तेहि सञ्छन्ना कमलुप्पलसञ्छन्ना, सलिलस्स आसया सलिलासया, कमलुप्पलसञ्छन्ना च ते सलिलासया चाति कमल…पे॰… सलिलासया, तेहि सोभितो कमलुप्पलसञ्छन्नसलिलासयसोभितो, तस्मिम्।
कावेरिया जलं कावेरिजलं, कावेरिजलस्स सम्पातो पवत्तनं कावेरिजलसम्पातो, तेन परि समन्ततो भूतं पवत्तितं महीतलं एतस्साति कावेरिजलसम्पातपरिभूतमहीतलो, तस्मिम्। इद्धेति नानासम्पत्तिया समिद्धे। सब्बङ्गसम्पन्नेति सब्बसुखोपकरणसम्पन्ने। मङ्गलेति जनानं इद्धिवुद्धिकारणभूते। भूतमङ्गलेति एवंनामके गामे।
पवरो तिरतारीणतलादिगणेहि कुलाचलचक्कभोगिना भोगवलयसीदन्तरसागरादि आकारो एतासन्ति पवराकारा, पाकारा च परिखा च पाकारपरिखा, पवराकारा च ता पाकारपरिखा चाति पवराकारपाकारपरिखा, ताहि परिवारितो पवराकारपाकारपरिखापरिवारितो, तस्मिम्। दस्सनीयेति दस्सनारहे। मनो रमति एत्थाति मनोरमो, तस्मिम्।
तीरस्स अन्तो तीरन्तो, तीरमेव वा अन्तो तीरन्तो, पोक्खरणिसोब्भउदकवाहकपरिखादीनं कूलप्पदेसो, तीरन्ते रुहिंसु जायिंसूति तीरन्तरुहा, तीरन्तरुहा च ते बहुत्ता अतीरा अपरिच्छेदा चाति तीरन्तरुहवातीरा। व-कारो सन्धिजो, तरूनं राजानो तरुराजानो, तीरन्तरुहवातीरा च ते तरुराजानो चाति तीरन्तरुहवातीरतरुराजानो, तेहि विराजितो तीरन्त…पे॰… विराजितो, तस्मिं, पुप्फूपगफलूपगछायूपगेहि महारुक्खेहि पटिमण्डितेति अत्थो। ‘‘तीरन्तरुहवानतरुराजिविराजिते’’ति वा पाठो, तीरन्तरुहानं वानतरूनं वेतरूपरुक्खानं राजीहि पन्तीहि पटिमण्डितेति अत्थो। दिजानं गणा दिजगणा, नाना च ते दिजगणा चाति नानादिजगणा, ते ततो ततो आगन्त्वा रमन्ति एत्थाति नानादिजगणारामो, तस्मिं, सुककोकिलमयूरादिसकुणानं आगन्त्वा रमनट्ठानभूतेति अत्थो। नानाराममनोरमेति नाना अनेके आरामा पुप्फफलारामा नानारामा, तेहि मनोरमोति नानाराममनोरमो, तस्मिम्।
चारू च ते पङ्कजा चाति चारुपङ्कजा, कमलुप्पलकुमुदादयो, चारुपङ्कजेहि संकिण्णा सञ्छन्ना चारुपङ्कजसंकिण्णा, चारुपङ्कजसंकिण्णा च ते तळाका चेति चारुपङ्कजसंकिण्णतळाका, तेहि समलङ्कतो विभूसितो चारु…पे॰… समलङ्कतो, तस्मिम्। सुन्दरो मधुरो रसो अस्साति सुरसं, सुरसञ्च तं उदकञ्चाति सुरसोदकं, सुरसोदकेन सम्पुण्णा सुरसोदकसम्पुण्णा, वरा च ते कूपा चाति वरकूपा, सुरसोदकसम्पुण्णा च ते वरकूपा चेति सुरसोदकसम्पुण्णवरकूपा, तेहि उपसोभितो सुरसो…पे॰… कूपसोभितो, तस्मिम्।
विसेसेन चित्राति विचित्रा, विचित्रा च ते विपुला चाति विचित्रविपुला, विचित्रविपुला च ते मण्डपा चाति…पे॰… मण्डपा, अतिसयेन उग्गता अच्चुग्गता, अच्चुग्गता च ते वरमण्डपा चाति अच्चुग्गवरमण्डपा, गाथाबन्धवसेन वण्णलोपो, विचित्रविपुला च ते अच्चुग्गवरमण्डपा चाति विचित्रविपुलअच्चुग्गवरमण्डपा, तेहि मण्डितो विभूसितो विचित्र…पे॰… मण्डितो, तस्मिम्। मण्डं सूरियरस्मिं पाति रक्खतीति मण्डपो। ततो ततो आगम्म वसन्ति एत्थाति आवासो, पासादहम्मियमाळादयो। अनेकेहीति बहूहि। अच्चन्तन्ति अतिसयेन।
धरणीतलं भेत्वा उग्गतेन विय, खरं फरुसं केलाससिखरं जित्वा अवहसन्तेन विय थूपेन च उपसोभिते विहारेति योजना।
अम्बुं ददातीति अम्बुदो, सरदे अम्बुदो सरदम्बुदो, थुल्लनतमहन्तभावसामञ्ञेन सरदम्बुदेन सङ्कासो सरदम्बुदसङ्कासो, तस्मिम्। सम्मा उस्सितो उग्गतोति समुस्सितो, तस्मिम्। ओलोकेन्तानं, वसन्तानञ्च पसादं चित्तस्स तोसं जनेतीति पसादजननं, तस्मिम्। एत्तावता विनयविनिच्छयकथाय पवत्तितदेसं दस्सेति, ‘‘वसता मया’’ति कत्तारम्।
देवदत्तचिञ्चमाणविकादीहि कतापराधस्स, सीतुण्हादिपरिस्सयस्स च सहनतो, ससन्तानगतकिलेसादीनं हननतो च सीहो वियाति सीहो, बुद्धो च सो सीहो चाति बुद्धसीहो। सेट्ठपरियायो वा सीह-सद्दो, बुद्धसेट्ठेनाति अत्थो। वुत्तस्साति देसितस्स। विनयस्स विनयपिटकस्स। विनिच्छयोति पाठागतो चेव अट्ठकथागतो च आचरियपरम्पराभतो च विनिच्छयो। बुद्धसीहन्ति एवंनामकं महाथेरम्। समुद्दिस्साति उद्दिसित्वा, तेन कतआयाचनं पटिच्चाति वुत्तं होति। इमिना बाहिरनिमित्तं दस्सितम्।
अयं विनिच्छयो मम सद्धिविहारिकं बुद्धसीहं समुद्दिस्स भिक्खूनं हितत्थाय समासतो वरपासादे वसता मया कतोति योजना।
किमत्थायाति आह ‘‘विनयस्सावबोधत्थं, सुखेनेवाचिरेन चा’’ति, अनुपादिसेसेन निब्बानपरियन्तानिसंसस्स विनयपिटकस्स पकरणस्स गन्थवसेन समासेत्वा अत्थवसेन सुट्ठु विनिच्छितत्ता सुखेन चेव अचिरेन च अवबोधनत्थन्ति वुत्तं होति। भिक्खूनन्ति पधाननिदस्सनं, एकसेसनिद्देसो वा हेट्ठा –
‘‘भिक्खूनं भिक्खुनीनञ्च हितत्थाय समाहितो। पवक्खामी’’ति (वि॰ वि॰ गन्थारम्भकथा २) –
आरद्धत्ता। इमिना पयोजनं दस्सितम्।
३१७९. एवं देसकत्तुनिमित्तपयोजनानि दस्सेत्वा कालनियमं दस्सेतुमाह ‘‘अच्चुता’’तिआदि। विक्कमनं विक्कन्तो, विक्कमोति अत्थो। अच्चुतं केनचि अनभिभूतं, तञ्च तं विक्कन्तञ्चाति अच्चुतविक्कन्तं, अच्चुतस्स नारायनस्स विय अच्चुतविक्कन्तं एतस्साति अच्चुतच्चुतविक्कन्तो। को सो? राजा, तस्मिम्। कलम्भकुलं नन्दयतीति कलम्भकुलनन्दनो, तस्मिम्। इमिना तस्स कुलवंसो निदस्सितो। कलम्भकुलवंसजाते अच्चुतच्चुतविक्कन्तनामे चोळराजिनि महिं चोळरट्ठं समनुसासन्ते सम्मा अनुसासन्ते सति तस्मिं चोळराजिनि रज्जं कारेन्ते सति अयं विनिच्छयो मया आरद्धो चेव समापितो चाति। इमिना कालं निदस्सेति।
३१८०. इदानि इमं विनयविनिच्छयप्पकरणं करोन्तेन अत्तनो पुञ्ञसम्पदं सकललोकहितत्थाय परिणामेन्तो आह ‘‘यथा’’तिआदि। अयं विनयविनिच्छयो अन्तरायं विना यथा सिद्धिं निप्फत्तिं पत्तो, तथा सत्तानं धम्मसंयुता कुसलनिस्सिता सङ्कप्पा चित्तुप्पादा, अधिप्पेतत्था वा सब्बे अन्तरायं विना सिज्झन्तु निप्पज्जन्तूति योजना।
३१८१. तेनेव पुञ्ञप्फलभावेन सकललोकहितेकहेतुनो भगवतो सासनस्स चिरट्ठितिमासीसन्तो आह ‘‘याव तिट्ठती’’तिआदि। ‘‘मन्दारो’’ति वुच्चति सीतसिनिद्धएकपब्बतराजा। कं वुच्चति उदकं, तेन दारितो निग्गमप्पदेसो ‘‘कन्दरो’’ति वुच्चति। सीतसिनिद्धविपुलपुलिनतलेहि, सन्दमानसातसीतलपसन्नसलिलेहि, कीळमाननानप्पकारमच्छगुम्बेहि, उभयतीरपुप्फफलपल्लवालङ्कततरुलतावनेहि, कूजमानसुकसालिककओकिलमयूरहंसादिसकुन्ताभिरुतेहि, तत्थ तत्थ परिभमन्तभमरामवज्जाहि च चारु मनुञ्ञा कन्दरा एतस्साति चारुकन्दरो। कलि वुच्चति अपराधो, तं सासति हिंसति अपनेतीति कलिसासनम्। ‘‘कलुसासन’’न्ति वा पाठो। कलुसं वुच्चति पापं, तं असति विक्खिपति दूरमुस्सारयतीति कलुसासनं, परियत्तिपटिपत्तिपटिवेधसङ्खातं तिविधसासनम्।
३१८२. एवं ओकस्स दिट्ठधम्मिकसम्परायिकपरमत्थहितसाधकस्स सासनस्स चिरट्ठितिं पत्थेत्वा तेनेव पुञ्ञकम्मानुभावेन लोकस्स दिट्ठधम्मिकत्थहेतुमासीसन्तो आह ‘‘काले’’तिआदि। कालेति सस्ससमिद्धीनं अनुरूपे काले। सम्मा पवस्सन्तूति अवुट्ठिअतिवुट्ठिदोसरहिता यथा सस्सादीनि सम्पज्जन्ति, तथा वस्सं वुट्ठिधारं पवस्सन्तूति अत्थो। वस्सवलाहकाति वस्सवलाहकाधिट्ठिता पज्जुन्नदेवपुत्ता। महीपालाति राजानो। धम्मतोति दसराजधम्मतो। सकलं महिन्ति पथविनिस्सितसब्बजनकायम्।
३१८३. एवं सब्बलोकस्स लोकियलोकुत्तरसम्पत्तिसाधनत्थाय अत्तनो पुञ्ञपरिणामं कत्वा इदानि विदितलोकुत्तरसम्पत्तिनिप्फादनवसेनेव पुञ्ञपरिणामं करोन्तो आह ‘‘इम’’न्तिआदि। इमिना अत्तनो विरचितं पच्चक्खं विनिच्छयमाह। सारभूतन्ति सीलसारादितिविधसिक्खासारस्स पकासनतो हत्थसारमिव भूतम्। हितन्ति तदत्थे पटिपज्जन्तानं अनुपादिसेसनिब्बानावसानस्स हितस्स आवहनतो, संसारदुक्खस्स च वूपसमनतो अमतोसधं विय हितम्। अत्थयुत्तन्ति दिट्ठधम्मिकसम्परायिकपरमत्थानं विनयनादीहि युत्तत्ता अत्थयुत्तम्। करोन्तेनाति रचयन्तेन मया। यं पुञ्ञं पत्तन्ति कारकं पुनातीति पुञ्ञं, पुज्जभवफलनिप्फादनतो वा ‘‘पुञ्ञ’’न्ति सङ्खं गतं यं कुसलकम्मं अपरिमेय्यभवपरियन्तं पसुतं अधिगतम्। तेन पुञ्ञेन हेतुभूतेन। अयं लोकोति अयं सकलोपि सत्तलोको। मुनिन्दप्पयातन्ति मुनिन्देन सम्मासम्बुद्धेन सम्पत्तम्। वीतसोकन्ति विगतसोकम्। सोकपरिदेवदुक्खदोमनस्सउपायासादीहि विगतत्ता, तेसं निक्कमननिमित्तत्ता च अपगतसोकादिसंसारदुक्खम्। सिवं पुरं निब्बानपुरं पापुणातु सच्छिकरोतु, किलेसपरिनिब्बानेन, अनुपादिसेसाय निब्बानधातुया च परिनिब्बातूति वुत्तं होति।
इति तम्बपण्णियेनातिआदि पकरणकारकस्स पभवसुद्धिबाहुसच्चादिगुणमुखेन पकरणे गारवं जनेतुकामेन एतस्स सिस्सेन ठपितं वाक्यम्।
तत्थ तम्बपण्णियेनाति तम्बपण्णिम्हि जातो, तत्थ विदितो, ततो आगतोति वा तम्बपण्णियो, तेन। ब्याकरणमवेच्च अधीतवाति वेय्याकरणो, परमो च उत्तमो च सो वेय्याकरणो चाति परमवेय्याकरणो, तेन। तीणि पिटकानि समाहटानि, तिण्णं पिटकानं समाहारो वा तिपिटकं, नीयन्ति बुज्झीयन्ति सेय्यत्थिकेहीति नया, नयन्ति वा एतेहि लोकियलोकुत्तरसम्पत्तिं विसेसेनाति नया, पाळिनयअत्थनयएकत्तनयादयोव, तिपिटके आगता नया तिपिटकनया, विधानं पसासनं, पवत्तनं वा विधि, तिपिटकनयानं विधि तिपिटकनयविधि, तिपिटकनयविधिम्हि कुसलो तिपिटकनयविधिकुसलो, तेन।
परमा च ते कविजना चाति परमकविजना, परमकविजनानं हदयानि परमकविजनहदयानि, पदुमानं वनानि पदुमवनानि, परमकविजनहदयानि च तानि पदुमवनानि चाति परमकविजनहदयपदुमवनानि, तेसं विकसनं बोधं सूरियो विय करोतीति परमकविजनहदयपदुमवनविकसनकरो, तेन। कवी च ते वरा चाति कविवरा, कवीनं वराति वा कविवरा, कविवरानं वसभो उत्तमो कविवरवसभो, तेन, कविराजराजेनाति अत्थो।
परमा च सा रति चाति परमरति, परमरतिं करोन्तीति परमरतिकरानि, वरानि च तानि मधुरानि चाति वरमधुरानि, वरमधुरानि च तानि वचनानि चाति वरमधुरवचनानि, परमरतिकरानि च तानि वरमधुरवचनानि चाति परमरतिकरवरमधुरवचनानि, उग्गिरणं कथनं उग्गारो, परमरतिकरवरमधुरवचनानं उग्गारो एतस्साति परम…पे॰… वचनुग्गारो, तेन। उरगपुरं परमपवेणिगामो अस्स निवासोति उरगपुरो, तेन। बुद्धदत्तेनाति एवंनामकेन थेरेन, आचरियबुद्धदत्तत्थेरेनाति अत्थो। अयं विनयविनिच्छयो रचितोति सम्बन्धो।
निट्ठिता चायं विनयत्थसारसन्दीपनी नाम
विनयविनिच्छयवण्णना।
विनयविनिच्छय-टीका समत्ता।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥