३३ कम्मविपत्तिकथावण्णना

कम्मविपत्तिकथावण्णना
३०१४. कम्मानं विपत्तिया दस्सिताय सम्पत्तिपि ब्यतिरेकतो विञ्ञायतीति कम्मविपत्तिं ताव दस्सेतुमाह ‘‘वत्थुतो’’तिआदि। वसति एत्थ कम्मसङ्खातं फलं तदायत्तवुत्तितायाति वत्थु, कम्मस्स पधानकारणं, ततो वत्थुतो च। अनुस्सावनसीमतोति अनुस्सावनतो, सीमतो च। पञ्चेवाति एवकारेन कम्मदोसानं एतंपरमतं दस्सेति।
३०१५. यथानिक्खित्तकम्मदोसमातिकानुक्कमे कम्मविपत्तिं विभजित्वा दस्सेतुमाह ‘‘सम्मुखा’’तिआदि। सङ्घधम्मविनयपुग्गलसम्मुखासङ्खातं चतुब्बिधं सम्मुखाविनयं उपनेत्वा कातब्बं कम्मं सम्मुखाकरणीयं नाम।
तत्थ यावतिका भिक्खू कम्मपत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति, अयं सङ्घसम्मुखता। येन धम्मेन येन विनयेन येन सत्थुसासनेन सङ्घो तं कम्मं करोति, अयं धम्मसम्मुखता, विनयसम्मुखता। तत्थ धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनं नाम ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च। यस्स सङ्घो तं कम्मं करोति, तस्स सम्मुखभावो पुग्गलसम्मुखता। एवं चतुब्बिधेन सम्मुखाविनयेन यं सङ्घकम्मं ‘‘करणीय’’न्ति वुत्तं, तं असम्मुखा करोति चतुब्बिधलक्खणतो एकम्पि परिहापेत्वा करोति, तं कम्मं वत्थुविपन्नं सम्मुखाविनयसङ्खातेन वत्थुना वेकल्लं ‘‘अधम्मकम्म’’न्ति पवुच्चतीति योजना।
३०१६-८. एवं सम्मुखाकरणीये वत्थुतो कम्मविपत्तिं दस्सेत्वा असम्मुखाकरणीयं विभजित्वा दस्सेतुमाह ‘‘असम्मुखा’’तिआदि।
देवदत्तस्स कतं पकासनीयकम्मञ्च। सेक्खसम्मुति उम्मत्तकसम्मुतीति योजना। अवन्दियकम्मं पुग्गलसीसेन ‘‘अवन्दियो’’ति वुत्तम्। अड्ढकासिया गणिकाय अनुञ्ञाता दूतेन उपसम्पदा दूतूपसम्पदा। इति इमानि अट्ठ कम्मानि ठपेत्वान सेसानि पन सब्बसो सब्बानि कम्मानि ‘‘सम्मुखाकरणीयानी’’ति सोभनगमनादीहि सुगतो सत्था अब्र्वि कथेसीति योजना।
३०१९-२०. एवं वत्थुतो कम्मविपत्तिं दस्सेत्वा ञत्तितो दस्सेतुमाह ‘‘ञत्तितो’’तिआदि। विपज्जननयाति विनयविपज्जनक्कमा। वत्थुं न परामसतीति यस्स उपसम्पदादिकम्मं करोति, तं न परामसति तस्स नामं न गण्हाति। ‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते सङ्घो, आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वदति। एवं वत्थुं न परामसति।
सङ्घं न परामसतीति सङ्घस्स नामं न परामसति तस्स नामं न गण्हाति। ‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, अयं धम्मरक्खितो’’ति वदति। एवं सङ्घं न परामसति।
पुग्गलं न परामसतीति यो उपसम्पदापेक्खस्स उपज्झायो, तं न परामसति तस्स नामं न गण्हाति। ‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वदति। एवं पुग्गलं न परामसति।
ञत्तिं न परामसतीति सब्बेन सब्बं ञत्तिं न परामसति, ञत्तिदुतियकम्मे ञत्तिं अट्ठपेत्वा द्विक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मं करोति, ञत्तिचतुत्थकम्मेपि ञत्तिं अट्ठपेत्वा चतुक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मं करोति। एवं ञत्तिं न परामसति।
पच्छा वा ञत्तिं ठपेतीति पठमं कम्मवाचाय अनुस्सावनकम्मं कत्वा ‘‘एसा ञत्ती’’ति वत्वा ‘‘खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति वदति। एवं पच्छा ञत्तिं ठपेति। पञ्चहेतेहीति एतेहि पञ्चहि कारणेहि।
३०२१-२. एवं ञत्तितो कम्मविपत्तिं दस्सेत्वा इदानि अनुस्सावनतो दस्सेतुमाह ‘‘अनुस्सावनतो’’तिआदि। अनुस्सावनतो कम्मदोसा पञ्च पकासिताति योजना। ‘‘न परामसति वत्थुं वा’’तिआदीसु वत्थुआदीनि वुत्तनयेनेव वेदितब्बानि। एवं पन नेसं अपरामसनं होति (परि॰ अट्ठ॰ ४८५) – ‘‘सुणातु मे, भन्ते सङ्घो’’ति पठमानुस्सावने वा ‘‘दुतियम्पि एतमत्थं वदामि… ततियम्पि एतमत्थं वदामि, ‘‘सुणातु मे भन्ते सङ्घो’’ति दुतियततियानुस्सावनेसु वा ‘‘अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते सङ्घो, आयस्मतो बुद्धरक्खितस्सा’’ति वदन्तो वत्थुं न परामसति नाम।
‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, अयं धम्मरक्खितो’’ति वदन्तो सङ्घं न परामसति नाम।
‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्सा’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वदन्तो पुग्गलं न परामसति नाम।
सावनं हापेतीति सब्बेन सब्बं कम्मवाचाय अनुस्सावनं न करोति, ञत्तिदुतियकम्मे द्विक्खत्तुं ञत्तिमेव ठपेति, ञत्तिचतुत्थकम्मे चतुक्खत्तुं ञत्तिमेव ठपेति। एवं अनुस्सावनं हापेति। योपि ञत्तिदुतियकम्मे एकं ञत्तिं ठपेत्वा एकं कम्मवाचं अनुस्सावेन्तो अक्खरं वा छड्डेति, पदं वा दुरुत्तं करोति, अयम्पि अनुस्सावनं हापेतियेव। ञत्तिचतुत्थकम्मे पन एकं ञत्तिं ठपेत्वा सकिमेव वा द्विक्खत्तुं वा कम्मवाचाय अनुस्सावनं करोन्तोपि अक्खरं वा पदं वा छड्डेन्तोपि दुरुत्तं करोन्तोपि अनुस्सावनं हापेतियेवाति वेदितब्बो।
दुरुत्तं करोतीति एत्थ पन अयं विनिच्छयो (परि॰ अट्ठ॰ ४८५) – यो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, अयं दुरुत्तं करोति नाम। तस्मा कम्मवाचं करोन्तेन भिक्खुना य्वायं –
‘‘सिथिलं धनितञ्च दीघरस्सम्।
गरुकं लहुकञ्च निग्गहितम्।
सम्बन्धं ववत्थितं विमुत्तम्।
दसधा ब्यञ्जनबुद्धिया पभेदो’’ति॥ (परि॰ अट्ठ॰ ४८५) –
वुत्तो , अयं सुट्ठु उपलक्खेतब्बो।
एत्थ हि सिथिलं नाम पञ्चसु वग्गेसु पठमततियम्। धनितं नाम तेस्वेव दुतियचतुत्थम्। दीघन्ति दीघेन कालेन वत्तब्बं आकारादि । रस्सन्ति ततो उपड्ढकालेन वत्तब्बं अकारादि। गरुकन्ति दीघमेव, यं वा ‘‘आयस्मतो बुद्धरक्खितत्थेरस्स, यस्स नक्खमती’’ति एवं संयोगपरं कत्वा वुच्चति। लहुकन्ति रस्समेव, यं वा ‘‘आयस्मतो बुद्धरक्खितथेरस्स, यस्स न खमती’’ति एवं असंयोगपरं कत्वा वुच्चति। निग्गहितन्ति यं करणानि निग्गहेत्वा अविस्सज्जेत्वा अविवटेन मुखेन अनुनासिकं कत्वा वत्तब्बम्। सम्बन्धन्ति यं परपदेन सम्बन्धित्वा ‘‘तुण्हस्सा’’ति वा ‘‘तुण्हिस्सा’’ति वा वुच्चति। ववत्थितन्ति यं परपदेन असम्बन्धं कत्वा विच्छिन्दित्वा ‘‘तुण्ही अस्सा’’ति वा ‘‘तुण्ह अस्सा’’ति वा वुच्चति। विमुत्तन्ति यं करणानि अनिग्गहेत्वा विस्सज्जेत्वा विवटेन मुखेन अनुनासिकं अकत्वा वुच्चति।
तत्थ ‘‘सुणातु मे’’ति वत्तब्बे त-कारस्स थ-कारं कत्वा ‘‘सुणाथु मे’’ति वचनं सिथिलस्स धनितकरणं नाम, तथा ‘‘पत्तकल्लं, एसा ञत्ती’’ति वत्तब्बे ‘‘पत्थकल्लं, एसा ञत्थी’’तिआदिवचनञ्च। ‘‘भन्ते सङ्घो’’ति वत्तब्बे भकारघकारानं बकारगकारे कत्वा ‘‘बन्ते संगो’’ति वचनं धनितस्स सिथिलकरणं नाम। ‘‘सुणातु मे’’ति विवटेन मुखेन वत्तब्बे पन ‘‘सुणंतु मे’’ति वा ‘‘एसा ञत्ती’’ति वत्तब्बे ‘‘एसं ञत्ती’’ति वा अविवटेन मुखेन अनुनासिकं कत्वा वचनं विमुत्तस्स निग्गहितवचनं नाम। ‘‘पत्तकल्ल’’न्ति अविवटेन मुखेन अनुनासिकं कत्वा वत्तब्बे ‘‘पत्तकल्ला’’ति विवटेन मुखेन अनुनासिकं अकत्वा वचनं निग्गहितस्स विमुत्तवचनं नाम। इति सिथिले कत्तब्बे धनितं, धनिते कत्तब्बे सिथिलं, विमुत्ते कत्तब्बे निग्गहितं, निग्गहिते कत्तब्बे विमुत्तन्ति इमानि चत्तारि ब्यञ्जनानि अन्तोकम्मवाचाय कम्मं दूसेन्ति। एवं वदन्तो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, दुरुत्तं करोतीति वुच्चति।
इतरेसु पन दीघरस्सादीसु छसु ब्यञ्जनेसु दीघट्ठाने दीघमेव, रस्सट्ठाने च रस्समेवाति एवं यथाठाने तं तदेव अक्खरं भासन्तेन अनुक्कमागतं पवेणिं अविनासेन्तेन कम्मवाचा कातब्बा। सचे पन एवं अकत्वा दीघे वत्तब्बे रस्सं, रस्से वा वत्तब्बे दीघं वदति , तथा गरुके वत्तब्बे लहुकं, लहुके वा वत्तब्बे गरुकं वदति, सम्बन्धे वा पन वत्तब्बे ववत्थितं, ववत्थिते वा वत्तब्बे सम्बन्धं वदति, एवं वुत्तेपि कम्मवाचा न कुप्पति। इमानि हि छ ब्यञ्जनानि कम्मं न कोपेन्ति।
यं पन सुत्तन्तिकत्थेरा ‘‘द-कारो त-कारमापज्जति, त-कारो द-कारमापज्जति, च-कारो ज-कारमापज्जति, ज-कारो च-कारमापज्जति, य-कारो क-कारमापज्जति, क-कारो य-कारमापज्जति, तस्मा द-कारादीसु वत्तब्बेसु त-कारादिवचनं न विरुज्झती’’ति वदन्ति, तं कम्मवाचं पत्वा न वट्टति। तस्मा विनयधरेन नेव द-कारो त-कारो कातब्बो…पे॰… न क-कारो य-कारो। यथापाळिया निरुत्तिं सोधेत्वा दसविधाय ब्यञ्जननिरुत्तिया वुत्तदोसे परिहरन्तेन कम्मवाचा कातब्बा। इतरथा हि सावनं हापेति नाम।
असमये सावेतीति सावनाय अकाले अनवकासे ञत्तिं अट्ठपेत्वा पठमंयेव अनुस्सावनकम्मं कत्वा पच्छा ञत्तिं ठपेति। इति इमेहि पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति। तेनाह – ‘‘एवं पन विपज्जन्ति, अनुस्सावनतोपि चा’’ति।
३०२३. एवं अनुस्सावनतो कम्मविपत्तिं दस्सेत्वा सीमतो कम्मविपत्ति उपोसथक्खन्धककथाय वुत्तनया एवाति तमेव अतिदिसन्तो आह ‘‘एकादसहि…पे॰… मया’’ति। कम्मदोसोयेव कम्मदोसता। ताव पठमम्।
३०२४-७. एवं सीमतो कम्मविपत्तिं अतिदेसतो दस्सेत्वा इदानि परिसवसेन दस्सेतुमाह ‘‘चतुवग्गेना’’तिआदि। कम्मपत्ताति एत्थ ‘‘चत्तारो पकतत्ता’’ति सेसो। यथाह – ‘‘चतुवग्गकरणे कम्मे चत्तारो भिक्खू पकतत्ता कम्मपत्ता’’ति (परि॰ ४९७)। एत्थ च पकतत्ता नाम अनुक्खित्ता अनिस्सारिता परिसुद्धसीला चत्तारो भिक्खू। कम्मपत्ता कम्मस्स अरहा अनुच्छविका सामिनो। न तेहि विना तं कम्मं करीयति, न तेसं छन्दो वा पारिसुद्धि वा एति। अनागताति परिसाय हत्थपासं अनागता। छन्दोति एत्थ ‘‘छन्दारहान’’न्ति सेसो। यथाह ‘‘अवसेसा पकतत्ता छन्दारहा’’ति। इमिना अयमत्थो दीपितो होति – ‘‘अवसेसा पन सचेपि सहस्समत्ता होन्ति, सचे समानसंवासका, सब्बे छन्दारहाव होन्ति, छन्दपारिसुद्धिं दत्वा आगच्छन्तु वा मा वा, कम्मं पन तिट्ठती’’ति। सम्मुखाति सम्मुखीभूता।
तिवङ्गिकोति कम्मपत्तानागमनछन्दानाहरणपटिक्कोसनसङ्खातअङ्गत्तययुत्तो। दोसो कम्मविपत्तिलक्खणो। परिसाय वसा सियाति परिसवसेन होति।
पटिसेधेन्तीति पटिक्कोसन्ति। दुतिये चतुवग्गिके कम्मे दुवङ्गिको दोसो परिसाय वसा सियाति योजना।
एत्थ एतस्मिं ततिये चतुवग्गिके पटिक्कोसोव अत्थि, न इतरे परिसदोसाति एकङ्गिको दोसो परिसाय वसा सियाति योजना। दुवङ्ग युत्तपरिसादोसस्स दुतियं देसितत्ता दुवङ्ग युत्तपरिसादोसो ‘‘दुतियो’’ति वुत्तो। तथा ततियं देसितत्ता एकङ्गयुत्तो ततियो वेदितब्बो। इममेव नयं पञ्चवग्गादिसङ्घत्तयस्स अतिदिसन्तो आह ‘‘एवं…पे॰… तिविधेसुपी’’ति। आदि-सद्देन दसवग्गवीसतिवग्गसङ्घानं गहणम्।
३०२८. एवं चतूसु सङ्घेसु चतुन्नं तिकानं वसेन परिसतो कम्मविपत्तिया द्वादसविधतं दस्सेतुमाह ‘‘चतुत्थिका’’ति। अनुवादेन ‘‘दस द्वे सियु’’न्ति विधीयति। परिसावसा चतुत्थिका दोसा दस द्वे द्वादस सियुन्ति योजना। एत्थाति एतेसु ‘‘वत्थुतो’’तिआदिना वुत्तेसु पञ्चसु कम्मदोसेसु, निद्धारणे भुम्मम्। ‘‘परिसावसा’’ति इदं निद्धारेतब्बम्। कम्मानीति अपलोकनादीनि चत्तारि। एत्थ च चतुवग्गादिकरणीयेसु कम्मेसु पकतत्तेन कम्मवाचं सावेत्वा कतमेव कम्मं कम्मपत्तेन कतं होति। कम्मपत्ते पकतत्ते ठपेत्वा अपकतत्तेन केनचि, केवलेनेव कम्मवाचं सावेत्वा कतं अपकतत्तकम्मपत्तलक्खणाभावा, कम्मपत्तेन च कम्मवाचाय अस्सावितत्ता अनुस्सावनदोसेन विपन्नं होतीति वेदितब्बम्। तेनेव पोराणकविनयधरत्थेरा कम्मविपत्तिसङ्कापरिहारत्थं द्वीहि तीहि एकतो कम्मवाचं सावयन्ति। अयमेत्थ सङ्खेपो, वित्थारो पन परिवारावसाने पाळिया (परि॰ ४८२ आदयो) वा अट्ठकथाय (परि॰ अट्ठ॰ ४८२ आदयो) च गहेतब्बो।
कम्मविपत्तिकथावण्णना।