२९ सेनासनक्खन्धककथावण्णना

सेनासनक्खन्धककथावण्णना
२८२७. आसन्दिकोति चतुरस्सपीठम्। अतिक्कन्तपमाणोति हेट्ठा अटनिया वड्ढकिहत्थतो उच्चतरप्पमाणपादको। एकपस्सतो दीघो पन उच्चपादको न वट्टति। यथाह – ‘‘उच्चकम्पि आसन्दिकन्ति वचनतो एकतोभागेन दीघपीठमेव हि अट्ठङ्गुलाधिकपादकं न वट्टति, चतुरस्सआसन्दिको पन पमाणातिक्कन्तोपि वट्टती’’ति (चूळव॰ अट्ठ॰ २९७)।
तथाति इमिना ‘‘अतिक्कन्तपमाणो’’ति इदं पच्चामसति। पञ्चङ्गपीठन्ति चत्तारो पादा, अपस्सेनन्ति इमेहि पञ्चङ्गेहि युत्तपीठम्। सत्तङ्गन्ति तीसु दिसासु अपस्सये योजेत्वा कतम्। तञ्हि चतूहि पादेहि, तीहि अपस्सेहि च युत्तत्ता ‘‘सत्तङ्गपीठ’’न्ति वुत्तम्। एस नयो मञ्चेपि। यथाह – ‘‘सत्तङ्गो नाम तीसु दिसासु अपस्सयं कत्वा कतमञ्चो, अयम्पि पमाणातिक्कन्तो वट्टती’’ति (चूळव॰ अट्ठ॰ २९७)।
२८२८. तूलोनद्धाति उपरि तूलं पक्खिपित्वा बद्धा। घरेयेवाति गिहीनं गेहेयेव निसीदितुं वट्टतीति सम्बन्धो। ‘‘निसीदितु’’न्ति इमिनाव सयनं पटिक्खित्तम्। सीसपादूपधानन्ति सीसूपधानञ्चेव पादूपधानञ्च। च-सद्दो पि-सद्दत्थे सो ‘‘अगिलानस्सा’’ति एत्थ आनेत्वा सम्बन्धितब्बो, तेन अगिलानस्सापि ताव वट्टति, पगेव गिलानस्साति दीपेति।
२८२९. न केवलं गिलानस्स सीसपादूपधानमेव वट्टति, अथ खो इदम्पीति दस्सेतुमाह ‘‘सन्थरित्वा’’तिआदि। उपधानानि सन्थरित्वाति बहू उपधानानि अत्थरित्वा। तत्थ चाति तस्मिं उपधानसन्थरे। पच्चत्थरणकं दत्वाति उपरि पच्चत्थरणकं अत्थरित्वा।
२८३०. तिरियन्ति वित्थारतो। मुट्ठिरतनन्ति पाकतिकमुट्ठिकरतनम्। तं पन वड्ढकीनं विदत्थिमत्तम्। मितन्ति पाकटितं पमाणयुत्तं होतीति योजना। कत्थचि पोत्थकेसु ‘‘मत’’न्ति पाठो दिस्सति, सो न गहेतब्बो। दीघतोति बिम्बोहनस्स दीघतो। दियड्ढन्ति दियड्ढहत्थं वा द्विहत्थं वा होतीति कुरुन्दियं वुत्तन्ति सम्बन्धो। इदमेव हि ‘‘सीसप्पमाणबिम्बोहन’’न्ति अधिप्पेतम्। यथाह –
‘‘सीसप्पमाणं नाम यस्स वित्थारतो तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं मिनियमानं विदत्थि चेव चतुरङ्गुलञ्च होति, मज्झट्ठानं मुट्ठिरतनं होति। दीघतो पन दियड्ढरतनं वा द्विरतनं वाति कुरुन्दियं वुत्तम्। अयं सीसप्पमाणस्स उक्कट्ठपरिच्छेदो, इतो उद्धं न वट्टति, हेट्ठा पन वट्टती’’ति (चूळव॰ अट्ठ॰ २९७)।
२८३१. चोळन्ति पिलोतिका। पण्णन्ति रुक्खलतानं पण्णम्। उण्णाति एळकादीनं लोमम्। तिणन्ति दब्बतिणादि यं किञ्चि तिणम्। वाकन्ति कदलिअक्कमकचिवाकादिकम्। एतेहि पञ्चहि पूरिता भिसियो तूलानं गणनावसा हेतुगब्भानं एतेसं पञ्चन्नं गब्भानं गणनावसेन पञ्च भासिताति योजना।
२८३२. बिम्बोहनगब्भं दस्सेतुमाह ‘‘भिसी’’तिआदि। पञ्चेवाति यथावुत्तचोळादिपञ्चेव। तथा तूलानि तीणिपीति ‘‘अनुजानामि, भिक्खवे, तीणि तूलानि रुक्खतूलं लतातूलं पोटकितूल’’न्ति (चूळव॰ २९७) अनुञ्ञातानि तीणिपि तूलानि। एत्थ च रुक्खतूलं नाम सिम्बलिरुक्खादीनं येसं केसञ्चि रुक्खानं तूलम्। लतातूलं नाम खीरवल्लिआदीनं यासं कासञ्चि वल्लीनं तूलम्। पोटकितूलं नाम पोटकितिणादीनं येसं केसञ्चि तिणजातिकानं अन्तमसो उच्छुनळादीनम्पि तूलम्। लोमानि मिगपक्खीनन्ति सीहादिचतुप्पदानं, मोरादिपक्खीनं लोमानि। इमेति भिसिगब्भादयो इमे दस बिम्बोहनस्स गब्भाति सम्बन्धो।
२८३३. एवं कप्पियं भिसिबिम्बोहनगब्भं दस्सेत्वा इदानि अकप्पियं दस्सेतुमाह ‘‘मनुस्सलोम’’न्तिआदि। लोमेसु मनुस्सलोमञ्च पुप्फेसु बकुलपियङ्गुपुप्फादिकं सब्बं पुप्फञ्च पण्णेसु च सुद्धं केवलं तमालपत्तञ्च न वट्टतीति योजना। ‘‘सुद्ध’’न्ति इमिना तमालपत्तं सेसगब्भेहि मिस्सं वट्टतीति ब्यतिरेकतो दीपेति।
२८३४. मसूरकेति चम्मछविभिसिबिम्बोहने।
२८३५. ‘‘सुद्ध’’न्ति इमिना ब्यतिरेकतो दस्सितमेवत्थं सरूपतो विभावेतुमाह ‘‘मिस्स’’न्तिआदि।
२८३६. तिरच्छानगतस्स वाति अन्तमसो गण्डुप्पादस्सापि। कारेन्तस्साति चित्तकम्मकट्ठकम्मादिवसेन कारापेन्तस्स वा करोन्तस्स वा।
२८३७. जातकन्ति अपण्णकजातकादिजातकञ्च। वत्थुन्ति विमानवत्थुआदिकं पसादजनकं वा पेतवत्थुआदिकं संवेगजनकं वा वत्थुम्। वा-सद्देन अट्ठकथागतं इध दस्सितपकरणं सङ्गण्हाति। परेहि वाति एत्थ वा-सद्दो अवधारणे, तेन परेहि कारापेतुमेव वट्टति, न सयं कातुन्ति दीपेति। सयं कातुम्पीति एत्थ अपि-सद्दो पगेव कारापेतुन्ति दीपेति।
२८३८. यो पन भिक्खु द्वीहि वस्सेहि वा एकेन वा वस्सेन यस्स भिक्खुनो वुड्ढतरो वा होति दहरतरो वा, सो तेन भिक्खुना समानासनिको नाम होतीति योजना।
२८३९. ‘‘सत्तवस्सेन पञ्चवस्सो’’ति इदं द्वीहि वस्सेहि वुड्ढनवकानं समानासनिकत्ते उदाहरणम्। ‘‘छ वस्सेन पञ्चवस्सो’’ति इदं एकवस्सेन वुड्ढनवकानं समानासनिकत्ते उदाहरणम्।
२८४०. यं तिण्णं निसीदितुं पहोति, तं हेट्ठा दीघासनं नामाति योजना। ‘‘समानासनिका मञ्चे निसीदित्वा मञ्चं भिन्दिंसु, पीठे निसीदित्वा पीठं भिन्दिंसू’’ति (चूळव॰ ३२०) आरोपिते वत्थुम्हि ‘‘अनुजानामि, भिक्खवे, दुवग्गस्स मञ्चं दुवग्गस्स पीठ’’न्ति (चूळव॰ ३२०) अनुञ्ञातत्ता ‘‘द्वे’’ति समानासनिके द्वे सन्धाय वुत्तम्।
२८४१. उभतोब्यञ्जनं , इत्थिं, पण्डकं ठपेत्वा सब्बेहिपि गहट्ठेहि, पब्बजितेहि वा पुरिसेहि सह दीघासने निसीदितुं अनुञ्ञातन्ति योजना। पोत्थकेसु पन कत्थचि ‘‘सब्बेस’’न्ति सामिवचनन्तो पाठो दिस्सति, ततो ‘‘सब्बेहिपी’’ति करणवचनन्तोव पाठो युत्ततरो। करणवचनप्पसङ्गे वा सामिवचननिद्देसोति वेदितब्बम्। यथाह ‘‘यं तिण्णं पहोति, तं संहारिमं वा होतु असंहारिमं वा, तथारूपे अपि फलकखण्डे अनुपसम्पन्नेनापि सद्धिं निसीदितुं वट्टती’’ति (चूळव॰ अट्ठ॰ ३२०)।
२८४२. पुरिमिकोति ञत्तिदुतियाय कम्मवाचाय सम्मतेन ‘‘न छन्दागतिं गच्छेय्य…पे॰… गहितागहितञ्च जानेय्या’’ति (चूळव॰ ३१७) वुत्तेहि पञ्चहि अङ्गेहि समन्नागतेन भिक्खुना पुरिमवस्सूपनायिकदिवसे ‘‘अनुजानामि, भिक्खवे, पठमं भिक्खू गणेतुं, पठमं भिक्खू गणेत्वा सेय्या गणेतुं, सेय्या गणेत्वा सेय्यग्गेन गाहेतु’’न्तिआदिना (चूळव॰ ३१८) नयेन अनुञ्ञातनियामेनेव सेनासनग्गाहापनं पुरिमिको नाम सेनासनग्गाहो। एवमेव पच्छिमिकाय वस्सूपनायिकदिवसे सेनासनग्गाहापनं पच्छिमिको नाम। एवमेव महापवारणादिवसस्स अनन्तरदिवसे ‘‘भन्ते, अन्तरामुत्तकं सेनासनं गण्हथा’’ति वत्वा वुड्ढपटिपाटिया सेनासनग्गाहापनं अन्तरामुत्तको नाम। पकासितो ‘‘अपरज्जुगताय आसाळ्हियापुरिमिको गाहापेतब्बो, मासगताय आसाळ्हिया पच्छिमिको गाहेतब्बो, अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो’’ति (चूळव॰ ३१८) वुत्तो।
२८४३. वुत्तमेवत्थं नियमेत्वा दस्सेतुमाह ‘‘पुब्बारुणा’’तिआदि। इध पाटिपदा नाम द्वे वस्सूपनायिकदिवसा चेव महापवारणाय अनन्तरदिवसो च। इमेसं तिण्णं पाटिपददिवसानं अरुणो पुब्बारुणो नाम। ते दिवसे अतिक्कम्म दुतियतिथिपटिबद्धो अरुणो पुनारुणो नाम। इदन्ति उभयारुणानन्तरम्। सेनासनगाहकस्साति एत्थ सकत्थे क-पच्चयो, सेनासनग्गाहस्साति अत्थो। यथाह – ‘‘इदञ्हि सेनासनग्गाहस्स खेत्त’’न्ति। वस्सूपगते वस्सूपगमे कातब्बे सति, साधेतब्बपयोजने भुम्मम्। वस्सूपगतेति वा निमित्तत्थे भुम्मम्। पुरिमिकाय, हि पच्छिमिकाय च वस्सूपगमनस्स तं तदहु सेनासनग्गाहो निमित्तं, अन्तरामुत्तको पन आगमिनो वस्सूपगमनस्साति एवं तिविधोपि सेनासनग्गाहो वस्सूपगमनस्स निमित्तं होति।
२८४४. पाटिपददिवसस्स अरुणे उग्गतेयेव सेनासने पन गाहिते अञ्ञो भिक्खु आगन्त्वा सचे सेनासनपञ्ञापकं सेनासनं याचति, सो भिक्खु सेनासनपञ्ञापकेन ‘‘सेनासनं गाहित’’न्ति वत्तब्बोति योजना।
२८४५. वस्सावासस्स इदं वस्सावासिकं, वस्संवुत्थानं दातब्बचीवरं, गाथाबन्धवसेन ‘‘वस्सवासिक’’न्ति रस्सत्तम्। सङ्घिकं अपलोकेत्वा गहितं वस्सावासिकं चीवरं सचे तत्रजं तत्रुप्पादं होति, अन्तोवस्से विब्भन्तोपि लभतेति योजना। ‘‘तत्रजं सचे’’ति इमिना चस्स दायकानं वस्सावासिकपच्चयवसेन गाहितं पन न लभतीति दीपेति। यथाह – ‘‘पच्चयवसेन गाहितं पन न लभतीति वदन्ती’’ति (चूळव॰ अट्ठ॰ ३१८)।
२८४६-८. सचे वुत्थवस्सो यो भिक्खु आवासिकहत्थतो किञ्चि तिचीवरादिकं कप्पियभण्डं अत्तनो गहेत्वा ‘‘असुकस्मिं कुले मय्हं गहितं वस्सावासिकचीवरं गण्ह’’ इति एवं वत्वा तस्स आवासिकस्स दत्वा दिसं गच्छति पक्कमति, सो तत्थ गतट्ठाने सचे उप्पब्बजति गिही होति, तस्स दिसंगतस्स सम्पत्तं तं वस्सावासिकं तेन तथा दिन्नम्पि आवासिको भिक्खु गहेतुं न लभति, तस्स पापितं वस्सावासिकचीवरं सङ्घिकंयेव सियाति योजना। यथाह – ‘‘इध, भिक्खवे, वस्संवुत्थो भिक्खु विब्भमति, सङ्घस्सेवेत’’न्ति।
२८४९. तस्मिं कुले दायके मनुस्से सम्मुखा चे पटिच्छापेति, तस्स दिसंगमिस्स सम्पत्तं वस्सावासिकचीवरं आवासिको लभतीति योजना।
२८५०. तत्थ आरामो नाम पुप्फारामो वा फलारामो वा। विहारो नाम यं किञ्चि पासादादिसेनासनम्। वत्थूनि दुविधस्सपीति आरामवत्थु, विहारवत्थूति दुविधस्स वत्थूनि च। आरामवत्थु नाम तेसंयेव आरामानं अत्थाय परिच्छिन्दित्वा ठपितोकासो, तेसु वा आरामेसु विनट्ठेसु तेसं पोराणकभूमिभागो। विहारवत्थु नाम तस्स पतिट्ठानोकासो। भिसि नाम उण्णभिसिआदीनं पञ्चन्नं अञ्ञतरा। बिम्बोहनं नाम वुत्तप्पकारानं बिम्बोहनानं अञ्ञतरम्। मञ्चं नाम मसारको बुन्दिकाबद्धो, कुळीरपादको, आहच्चपादकोति इमेसं पुब्बे वुत्तानं चतुन्नं मञ्चानं अञ्ञतरम्। पीठं नाम मसारकादीनंयेव चतुन्नं पीठानं अञ्ञतरम्।
२८५१. लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा येन केनचि लोहेन कता कुम्भी। कटाहो पाकटोव। ‘‘भाणक’’न्ति अलञ्जरो वुच्चति। अलञ्जरोति च बहुउदकगण्हनिका महाचाटि, जलं गण्हितुं अलन्ति अलञ्जरो। ‘‘वट्टचाटि विय हुत्वा थोकं दीघमुखो मज्झे परिच्छेदं दस्सेत्वा कतो’’ति गण्ठिपदे वुत्तम्। वारकोति घटो। कु वुच्चति पथवी, तस्सा दालनतो विदारणतो ‘‘कुदालो’’ति अयोमयउपकरणविसेसो वुच्चति।
२८५२. वल्लिवेळुआदीसु वेळूति महावेणु। तिणन्ति गेहच्छादनं तिणम्। पण्णं तालपण्णादिकम्। मुञ्जन्ति मुञ्जतिणम्। पब्बजन्ति पब्बजतिणं, मत्तिका पकतिमत्तिका वा गेरुकादिपञ्चवण्णा वा मत्तिका। आह च अट्ठकथाचरियो।
२८५३. द्वेति पठमदुतियगरुभण्डानि। द्वीहि सङ्गहितानि ‘‘आरोमो, आरामवत्थु, इदं पठमम्। विहारो, विहारवत्थु, इदं दुतिय’’न्ति (चूळव॰ ३२१-३२२) वुत्तत्ता। चतुसङ्गहन्ति चतूहि भिसिआदीहि सङ्गहो यस्साति विग्गहो। नवकोट्ठासन्ति लोहकुम्भिआदयो नव कोट्ठासा अस्साति विग्गहो। अट्ठधा वल्लिआदीहि अट्ठहि पकारेहि।
२८५४. इतीति निदस्सनत्थे। एवं वुत्तनयेन पञ्चहि रासीहि निद्दिट्ठानं गरुभण्डगणनानं पिण्डवसेन पञ्चवीसतिविधं गरुभण्डं पञ्चनिम्मललोचनो नाथो पकासयीति योजना। पञ्च निम्मलानि लोचनानि यस्साति विग्गहो, मंसदिब्बधम्मबुद्धसमन्तचक्खुवसेन पञ्चविधविप्पसन्नलोचनोति अत्थो।
२८५५. विस्सज्जेन्तोति इस्सरवताय परस्स विस्सज्जेन्तो। विभाजेन्तोति वस्सग्गेन पापेत्वा विभाजेन्तो। इदञ्हि सब्बम्पि गरुभण्डं सेनासनक्खन्धके (चूळव॰ ३२१) ‘‘अविस्सज्जियम्। किटागिरिवत्थुम्हि (चूळव॰ ३२२) अवेभङ्गिय’’न्ति च वुत्तम्। उभयत्थ आगतवोहारभेददस्सनमुखेन तत्थ विप्पटिपज्जन्तस्स आपत्तिं दस्सेन्तो आह ‘‘भिक्खु थुल्लच्चयं फुसे’’ति। परिवारे पन –
अविस्सज्जियं अवेभङ्गियं, पञ्च वुत्ता महेसिना।
विस्सज्जेन्तस्स परिभुञ्जन्तस्स अनापत्ति।
पञ्हा मेसा कुसलेहि चिन्तिताति॥ (परि॰ ४७९) –
आगतम्। तस्मा मूलच्छेज्जवसेन अविस्सज्जियं, अवेभङ्गियञ्च, परिवत्तनवसेन पन विस्सज्जेन्तस्स, परिभुञ्जन्तस्स च अनापत्तीति एवमेत्थ अधिप्पायो।
२८५६. भिक्खुना पुग्गलेन वा सङ्घेन वा गणेन वा गरुभण्डं तु विस्सज्जितं अविस्सट्ठमेव होति, विभत्तञ्च अविभाजितमेव होतीति योजना।
२८५७. एत्थ एतेसु पञ्चसु गरुभण्डेसु पुरिमेसु तीसु अगरुभण्डकं किञ्चि न च अत्थीति योजना। चतुत्थे पन गरुभण्डे अट्ठकथाय ‘‘लोहकुम्भी, लोहभाणकं, लोहकटाहन्ति इमानि तीणि महन्तानि वा होन्तु खुद्दकानि वा, अन्तमसो पसतमत्तउदकगण्हनकानिपि गरुभण्डानियेवा’’ति वुत्तनयं दस्सेतुमाह ‘‘लोहकुम्भी’’तिआदि।
२८५८. इदं तिविधन्ति सम्बन्धो। पादगण्हनकोति एत्थ पादो नाम मगधनाळिया पञ्चनाळिमत्तगण्हनको भाजनविसेसो। भाजनानं पमाणं करोन्ता सीहळदीपे येभुय्येन तेनेव पादेन मिनन्ति। तस्मा अट्ठकथायं ‘‘सीहळदीपे पादगण्हनको भाजेतब्बो’’ति (चूळव॰ अट्ठ॰ ३२१) वुत्तम्। लोहवारकोति काळलोहतम्बलोहवट्टलोहकंसलोहानं येन केनचि कतो। भाजियोति भाजेतब्बो।
२८५९. ततो उद्धन्ति ततो पादगण्हनकवारकतो उद्धं अधिकं गण्हनको। एवं पाळिआगतानं विनिच्छयं दस्सेत्वा अट्ठकथागतानं (चूळव॰ अट्ठ॰ ३२१) दस्सेतुमाह ‘‘भिङ्गारादीनी’’तिआदि। भिङ्गारो नाम उक्खित्तहत्थिसोण्डाकारेन कतजलनिग्गमकण्णिको उच्चगीवो महामुखउदकभाजनविसेसो। आदि-सद्देन अट्ठकथागतानि ‘‘पटिग्गहउळुङ्कदब्बिकटच्छुपातितट्टकसरकसमुग्गअङ्गारकपल्लधूमकटच्छुआदीनि खुद्दकानि वा महन्तानि वा’’ति (चूळव॰ अट्ठ॰ ३२१) वुत्तानि सङ्गण्हाति। सब्बानीति खुद्दकानि वा महन्तानि वा।
२८६०. तम्बथालका अयथालका भाजेतब्बाति योजना। च-सद्देन अट्ठकथायं वुत्तं ‘‘ठपेत्वा पन भाजनविकतिं अञ्ञस्मिम्पि कप्पियलोहभण्डे अञ्जनी अञ्जनिसलाका कण्णमलहरणी सूचि पण्णसूचि खुद्दको पिप्फलको खुद्दकं आरकण्टकं कुञ्चिका ताळं कत्तरयट्ठिवेधको नत्थुदानं भिन्दिवालो लोहकूटो लोहकुट्टि लोहगुळो लोहपिण्डि लोहअरणी चक्कलिकं अञ्ञम्पि विप्पकतं लोहभण्डं भाजिय’’न्ति (चूळव॰ अट्ठ॰ ३२१) वचनं सङ्गण्हाति। धूमनेत्तन्ति धूमनाळिका। आदि-सद्देन ‘‘फालदीपरुक्खदीपकपल्लकओलम्बकदीपकइत्थिपुरिसतिरच्छानगतरूपकानि पन अञ्ञानि वा भित्तिच्छदनकवाटादीसु उपनेतब्बानि अन्तमसो लोहखिलकं उपादाय सब्बानि लोहभण्डानि गरुभण्डानियेव होन्ती’’ति (चूळव॰ अट्ठ॰ ३२१) वुत्तं सङ्गण्हाति।
२८६१. अत्तना पटिलद्धन्ति एत्थ पि-सद्दो लुत्तनिद्दिट्ठो, अत्तना पटिलद्धम्पीति अत्थो। भिक्खुना अत्तना पटिलद्धम्पि तं लोहभण्डं किञ्चिपि पुग्गलिकपरिभोगेन न भुञ्जितब्बन्ति योजना।
२८६२. कंसवट्टलोहानं विकारभूतानि तम्बमयभाजनानिपि पुग्गलिकपरिभोगेन सब्बसो परिभुञ्जितुं न वट्टन्तीति योजना।
२८६३. एसेव नयोति ‘‘न पुग्गलिकभोगेना’’तिआदिना दस्सितनयो। सङ्घिकेसु वा गिहीनं सन्तकेसु वा यथावुत्तभण्डेसु परिभोगपच्चया दोसो न अत्थीति योजना। ‘‘कंसलोहादिभाजनं सङ्घस्स दिन्नम्पि पारिहारियं न वट्टति, गिहिविकतनीहारेनेव परिभुञ्जितब्ब’’न्ति (चूळव॰ अट्ठ॰ ३२१) महापच्चरियं वुत्तम्। एत्थ च पारिहारियं न वट्टति अत्तनो सन्तकं विय गहेत्वा परिभुञ्जितुं न वट्टतीति। ‘‘गिहिविकतनीहारेनेव परिभुञ्जितब्ब’’न्ति इमिना सचे आरामिकादयो पटिसामेत्वा पटिदेन्ति, परिभुञ्जितुं वट्टतीति दस्सेति।
२८६४. खीरपासाणन्ति मुदुका पाणजाति। वुत्तञ्हि मातिकाट्ठकथागण्ठिपदे ‘‘खीरपासाणो नाम मुदुको पासाणो’’ति। गरुकन्ति गरुभण्डम्। तट्टकादिकन्ति आदि-सद्देन सरकादीनं सङ्गहो। घटकोति खीरपासाणमयोयेव वारको। ‘‘पादगण्हनतो उद्ध’’न्ति इमिना पादगण्हनको अगरुभण्डन्ति दीपेति।
२८६५. ‘‘सुवण्णरजतहारकूटजातिफलिकभाजनानि गिहिविकतानिपि न वट्टन्ति, पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वा’’ति (चूळव॰ अट्ठ॰ ३२१) अट्ठकथायं वुत्तनयं दस्सेतुमाह ‘‘सिङ्गी’’तिआदि। सिङ्गीति सुवण्णम्। सज्झु रजतम्। हारकूटं नाम सुवण्णवण्णं लोहजातम्। फलिकेन उब्भवं जातं, फलिकमयं भाजनन्ति अत्थो। गिहीनं सन्तकानिपीति अपि-सद्देन गिहिविकतपरिभोगेनापि ताव न वट्टन्ति, पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वाति दीपेति। सेनासनपरिभोगे पन आमासम्पि अनामासम्पि सब्बं वट्टति।
२८६६. खुद्दाति याय वासिया ठपेत्वा दन्तकट्ठच्छेदनं वा उच्छुतच्छनं वा अञ्ञं महाकम्मं कातुं न सक्का, एवरूपा खुद्दका वासि भाजनीया। महत्तरीति यथावुत्तप्पमाणाय वासिया महन्ततरा येन केनचि आकारेन कतवासि गरुभण्डम्। वेज्जानं सिरावेधनकम्पि च फरसु तथा गरुभण्डन्ति योजना।
२८६७. कुठारीति एत्थ फरसुसदिसोव विनिच्छयो। या पन आवुधसङ्खेपेन कता, अयं अनामासा। कुदालो अन्तमसो चतुरङ्गुलमत्तोपि। सिखरन्ति धनुरज्जुतो नामेत्वा दारुआदीनं विज्झनककण्टको। तेनेवाति निखादनेनेव।
२८६८. निखादनस्स भेदवन्तताय तं विभजित्वा दस्सेतुमाह ‘‘चतुरस्समुखं दोणिमुख’’न्ति। दोणिमुखन्ति दोणि विय उभयपस्सेन नामितमुखम्। वङ्कन्ति अग्गतो नामेत्वा कतनिखादनम्। पि-सद्देन उजुकं सङ्गण्हाति। तत्थ चाति तस्मिं निखादने। सदण्डं खुद्दकञ्च निखादनं सब्बं गरुभण्डन्ति योजना। ‘‘सदण्डं खुद्दक’’न्ति इमिना विसेसनद्वयेन अदण्डं फलमत्तं सिपाटिकाय ठपेत्वा परिहरणयोग्गं सम्मज्जनिदण्डवेधनकं निखादनं अगरुभण्डं, ततो महन्तं निखादनं अदण्डम्पि गरुभण्डन्ति दीपेति। येहि मनुस्सेहि विहारे वासिआदीनि दिन्नानि च होन्ति, ते चे घरे दड्ढे वा चोरेहि वा विलुत्ते ‘‘देथ नो, भन्ते, उपकरणे पुन पाकतिके करिस्सामा’’ति वदन्ति, दातब्बा। सचे आहरन्ति, न वारेतब्बा, अनाहरन्तापि न चोदेतब्बा।
२८६९. ‘‘कम्मारतट्टकारचुन्दकारनळकारमणिकारपत्तबन्धकानं अधिकरणिमुट्ठिकसण्डासतुलादीनि सब्बानि लोहमयउपकरणानि सङ्घे दिन्नकालतो पट्ठाय गरुभण्डानि। तिपुकोट्टकसुवण्णकारचम्मकारउपकरणेसुपि एसेव नयो। अयं पन विसेसो – तिपुकोट्टकउपकरणेसुपि तिपुच्छेदनसत्थकं, सुवण्णकारउपकरणेसु सुवण्णच्छेदनसत्थकं, चम्मकारउपकरणेसु कतपरिकम्मचम्मछिन्दनकं खुद्दकसत्थन्ति इमानि भाजनीयभण्डानी’’ति (चूळव॰ अट्ठ॰ ३२१) अट्ठकथागतं विनिच्छयेकदेसं दस्सेतुमाह ‘‘मुट्ठिक’’न्तिआदि । तुलादिकन्ति एत्थ आदि-सद्देन कत्तरिआदिउपकरणं सङ्गण्हाति।
२८७०. ‘‘नहापिततुन्नकारानं उपकरणेसुपि ठपेत्वा महाकत्तरिं, महासण्डासं, महापिप्फलकञ्च सब्बं भाजनीयम्। महाकत्तरिआदीनि गरुभण्डानी’’ति (चूळव॰ अट्ठ॰ ३२१) अट्ठकथागतं विनिच्छयं दस्सेतुमाह ‘‘न्हापितकस्सा’’तिआदि। न्हापितकस्स उपकरणेसु सण्डासो, महत्तरी कत्तरी च तुन्नकारानञ्च उपकरणेसु महत्तरी कत्तरी च महापिप्फलकञ्च गरुभण्डकन्ति योजना।
२८७१. एत्तावता चतुत्थगरुभण्डे विनिच्छयं दस्सेत्वा इदानि पञ्चमगरुभण्डे विनिच्छयं दस्सेतुमाह ‘‘वल्ली’’तिआदि। वेत्तलतादिका वल्लि दुल्लभट्ठाने सङ्घस्स दिन्ना वा तत्थ सङ्घस्स भूमियं जाता, रक्खिता गोपिता वा अड्ढबाहुप्पमाणा गरुभण्डं होतीति योजना। ‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूट’’न्ति गण्ठिपदे वुत्तम्। ‘‘अड्ढबाहु नाम विदत्थिचतुरङ्गुल’’न्तिपि वदन्ति। सचे सा वल्लि सङ्घकम्मे, चेतियकम्मे च कते अतिरेका होति, पुग्गलिककम्मेपि उपनेतुं वट्टति। अरक्खिता पन गरुभण्डमेव न होति।
२८७२. अट्ठकथायं ‘‘सुत्तमकचिवाकनाळिकेरहीरचम्ममया रज्जुका वा योत्तानि वा वाके च नाळिकेरहीरे च वट्टेत्वा कता एकवट्टा वा द्विवट्टा वा सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डम्। सुत्तं पन अवट्टेत्वा दिन्नं, मकचिवाकनाळिकेरहीरा च भाजनीया’’ति (चूळव॰ अट्ठ॰ ३२१) आगतविनिच्छयं दस्सेतुमाह ‘‘सुत्तवाकादिनिब्बत्ता’’तिआदि। वाकादीति आदि-सद्देन मकचिवाकनाळिकेरहीरचम्मानं गहणम्। नातिदीघा रज्जुका। अतिदीघं योत्तकम्।
२८७३. नाळिकेरस्स हीरे वा मकचिवाके वा वट्टेत्वा कता एकवट्टापि गरुभण्डकन्ति योजना। येहि पनेतानि रज्जुकयोत्तादीनि दिन्नानि होन्ति, ते अत्तनो करणीयेन हरन्ता न वारेतब्बा।
२८७४. वड्ढकिअङ्गुलेन अट्ठङ्गुलायतो सूचिदण्डमत्तो परिणाहतो सीहळदीपे लेखकानं लेखनिसूचिदण्डमत्तो सङ्घस्स दिन्नो वा तत्थजातको वा रक्खितो गोपितो वेळु गरुभण्डं सियाति योजना। ‘‘यं मज्झिमपुरिसस्स कनिट्ठङ्गुलिया अग्गप्पमाणं, इदं सीहळदीपे लेखकानं लेखनिसूचिया पमाण’’न्ति वदन्ति। सो च सङ्घकम्मे च चेतियकम्मे च कते अतिरेको पुग्गलिककम्मे दातुं वट्टति।
२८७५. दण्डो च सलाका च दण्डसलाका, छत्तस्स दण्डसलाकाति विग्गहो। छत्तदण्डो नाम छत्तपिण्डि। छत्तसलाकाति छत्तपञ्जरसलाका। दण्डोति उपाहनदण्डको। ‘‘दण्डो’’ति सामञ्ञेन वुत्तेपि अट्ठकथागतेसु सरूपेन इधावुत्तो उपाहनदण्डोयेव सामञ्ञवचनेन पारिसेसतो गहेतब्बोति। दड्ढगेहमनुस्सा गण्हित्वा गच्छन्ता न वारेतब्बा।
२८७६. मुञ्जादीसु गेहच्छदनारहेसु तिणेसु यं किञ्चि मुट्ठिमत्तं तिणं वा गेहच्छदनारहं तालपण्णादि एकम्पि सङ्घस्स दिन्नं वा तत्थ सङ्घिकभूमियं जातं वा गरुभण्डं सियाति योजेतब्बा। तत्थ मुट्ठिमत्तं नाम करळमत्तम्। इदञ्च करळं कत्वा छादेन्तानं छदनकरळवसेन गहेतब्बम्। तालपण्णादीति आदि-सद्देन नाळिकेरपण्णादिगेहच्छदनपण्णानं गहणम्। तम्पि मुञ्जादि सङ्घकम्मे च चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति। दड्ढगेहमनुस्सा गहेत्वा गच्छन्ति, न वारेतब्बाति।
२८७७-८. अट्ठङ्गुलप्पमाणोति दीघतो अट्ठङ्गुलमत्तो। केचि ‘‘पुथुलतो’’ति वदन्ति। रित्तपोत्थकोति लेखाहि सुञ्ञपोत्थको, न लिखितपोत्थकोति वुत्तं होति। ‘‘अट्ठङ्गुलप्पमाणो’’ति इमिना अट्ठङ्गुलतो ऊनप्पमाणो भाजियो, ‘‘रित्तपोत्थको’’ति इमिना अट्ठङ्गुलतो अतिरेकप्पमाणोपि लिखितपोत्थको भाजियोति दस्सेति।
‘‘मत्तिका पकतिमत्तिका वा होतु पञ्चवण्णा वा सुधा वा सज्जुरसकङ्गुट्ठसिलेसादीसु वा यं किञ्चि दुल्लभट्ठाने आनेत्वा वा दिन्नं तत्थजातकं वा रक्खितगोपितं तालफलपक्कमत्तं गरुभण्डं होती’’ति (चूळव॰ अट्ठ॰ ३२१) अट्ठकथागतविनिच्छयं दस्सेतुमाह ‘‘मत्तिका’’तिआदि। पाकतिका वा सेतगेरुकादिपञ्चवण्णा वापि मत्तिकाति योजना। सिलेसो नाम कबिट्ठादिसिलेसो। आदि-सद्देन सज्जुरसकङ्गुट्ठादीनं गहणम्। तालपक्कपमाणन्ति एकट्ठितालफलपमाणापि। तम्पि मत्तिकादि सङ्घकम्मे, चेतियकम्मे च निट्ठिते अतिरेकं पुग्गलिककम्मे दातुं वट्टति।
२८७९-८०. ‘‘वेळुआदिक’’न्ति पदच्छेदो। रक्खितं गोपितं वापि गण्हता समकं वा अतिरेकं वा थावरं अन्तमसो तंअग्घनकं वालिकमेव वा दत्वा गहेतब्बन्ति योजना।
अट्ठकथायं पन ‘‘रक्खितगोपितं वेळुं गण्हन्तेन समकं वा अतिरेकं वा थावरं अन्तमसो तंअग्घनकवालिकायपि फातिकम्मं कत्वा गहेतब्बो। फातिकम्मं अकत्वा गण्हन्तेन तत्थेव वळञ्जेतब्बो, गमनकाले सङ्घिके आवासे ठपेत्वा गन्तब्बम्। असतिया गहेत्वा गतेन पन पहिणित्वा दातब्बो। देसन्तरगतेन सम्पत्तविहारे सङ्घिकावासे ठपेतब्बो’’ति (चूळव॰ अट्ठ॰ ३२१) वेळुम्हियेव अयं विनिच्छयो वुत्तो, इध पन ‘‘वल्लिवेळादिकं किञ्ची’’ति वल्लिआदीनम्पि सामञ्ञेन वुत्तत्ता तं उपलक्खणमत्तं वल्लिआदीसुपि यथारहं लब्भतीति वेदितब्बम्।
२८८१. अञ्जनन्ति सिलामयो। एवं हरितालमनोसिलापि।
२८८२. दारुभण्डे अयं विनिच्छयो – परिणाहतो यथावुत्त सूचिदण्डप्पमाणको अट्ठङ्गुलदीघो यो कोचि दारुभण्डको दारुदुल्लभट्ठाने सङ्घस्स दिन्नो वा तत्थजातको वा रक्खितगोपितो गरुभण्डं होतीति योजना।
२८८३. एवं कुरुन्दट्ठकथाय आगतविनिच्छयं दस्सेत्वा महाअट्ठकथाय (चूळव॰ अट्ठ॰ ३२१) आगतं दस्सेतुमाह ‘‘महाअट्ठकथाय’’न्तिआदि। तत्थ आसन्दिकसत्तङ्गा वुत्तलक्खणाव। ‘‘भद्दपीठ’’न्ति वेत्तमयं पीठं वुच्चति। पीठिकाति पिलोतिकाबद्धपीठमेव।
२८८४. एळकपादपीठं नाम दारुपट्टिकाय उपरि पादे ठपेत्वा भोजनपल्लङ्कं विय कतपीठं वुच्चति। ‘‘आमलकवट्टकपीठ’’न्ति एतस्स ‘‘आमण्डकवट्टक’’न्ति परियायो, तस्मा उभयेनापि आमलकाकारेन योजितं बहुपादकपीठं वुच्चति। केसुचि पोत्थकेसु ‘‘तथामण्डकपीठक’’न्ति पाठो। गाथाबन्धवसेन मण्डक-सद्दपयोगो। कोच्छं भूतगामवग्गे चतुत्थसिक्खापदे वुत्तसरूपम्। पलालपीठन्ति निपज्जनत्थाय कता पलालभिसि, इमिना कदलिपत्तादिमयपीठम्पि उपलक्खणतो दस्सितम्। यथाह – ‘‘पलालपीठेन चेत्थ कदलिपत्तादिपीठानिपि सङ्गहितानी’’ति (चूळव॰ अट्ठ॰ ३२१)। धोवने फलकन्ति चीवरधोवनफलकं, धोवनादिसद्दानं वियेत्थ विभत्तिअलोपो। इमेसु ताव यं किञ्चि खुद्दकं वा होतु महन्तं वा, सङ्घस्स दिन्नं गरुभण्डं होति। ब्यग्घचम्मओनद्धम्पि वाळरूपपरिक्खित्तं रतनपरिसिब्बितं कोच्छं गरुभण्डमेव।
२८८५. भण्डिकाति दण्डकट्ठच्छेदनभण्डिका। मुग्गरोति दण्डमुग्गरो। दण्डमुग्गरो नाम येन रजितचीवरं पोथेन्ति। वत्थघट्टनमुग्गरोति चीवरघट्टनमुग्गरो, येन अनुवातादिं घट्टेन्ति। अम्बणन्ति फलकेहि पोक्खरणिसदिसं कतपानीयभाजनम्। मञ्जूसा नाम दोणिपेळा। नावा पोतो। रजनदोणिका नाम यत्थ चीवरं रजन्ति, पक्करजनं वा आकिरन्ति।
२८८६. उळुङ्कोति नाळिकेरफलकटाहादिमयो उळुङ्को। उभयं पिधानसमको समुग्गो। ‘‘खुद्दको परिविधनो करण्ड’’न्ति वदन्ति। करण्डो च पादगण्हनकतो अतिरेकप्पमाणो इध अधिप्पेतो। कटच्छूति दब्बि। आदि-सद्देन पानीयसरावपानीयसङ्खादीनं गहणम्।
२८८७. गेहसम्भारन्ति गेहोपकरणम्। थम्भतुलासोपानफलकादि दारुमयं, पासाणमयम्पि इमिनाव गहितम्। कप्पियचम्मन्ति ‘‘एळकाजमिगान’’न्तिआदिना (वि॰ वि॰ २६५०) हेट्ठा दस्सितं कप्पियचम्मम्। तब्बिपरियायं अकप्पियम्। अभाजियं गरुभण्डत्ता। भूमत्थरणं कत्वा परिभुञ्जितुं वट्टति।
२८८८. अट्ठकथायं ‘‘एळकचम्मं पन पच्चत्थरणगतिकमेव होति, तम्पि गरुभण्डमेवा’’ति (चूळव॰ अट्ठ॰ ३२१) वुत्तत्ता आह ‘‘एळचम्मं गरुं वुत्त’’न्ति। कुरुन्दियं पन ‘‘सब्बं मञ्चप्पमाणं चम्मं गरुभण्ड’’न्ति (चूळव॰ अट्ठ॰ ३२१) वुत्तम्। एत्थ च ‘‘पच्चत्थरणगतिकमेवा’’ति इमिना मञ्चपीठेपि अत्थरितुं वट्टतीति दीपेति। ‘‘पावारादिपच्चत्थरणम्पि गरुभण्ड’’न्ति एके, ‘‘नो’’ति अपरे, वीमंसित्वा गहेतब्बम्। मञ्चप्पमाणन्ति च पमाणयुत्तं मञ्चम्। पमाणयुत्तमञ्चो नाम यस्स दीघसो नव विदत्थियो तिरियञ्च तदुपड्ढम्। उद्धं मुखमस्साति उदुक्खलम्। आदि-सद्देन मुसलं, सुप्पं, निसदं, निसदपोतो, पासाणदोणि, पासाणकटाहञ्च सङ्गहितम्। पेसकारादीति आदि-सद्देन चम्मकारादीनं गहणम्। तुरिवेमादि पेसकारभण्डञ्च भस्तादि चम्मकारभण्डञ्च कसिभण्डञ्च युगनङ्गलादि सङ्घिकं सङ्घसन्तकं गरुभण्डन्ति योजना।
२८८९. ‘‘तथेवा’’ति इमिना ‘‘सङ्घिक’’न्ति इदं पच्चामसति। आधारकोति पत्ताधारो। तालवण्टन्ति तालवण्टेहि कतम्। वेळुदन्तविलीवेहि वा मोरपिञ्छेहि वा चम्मविकतीहि वा कतम्पि तंसदिसं ‘‘तालवण्ट’’न्तेव वुच्चति। वट्टविधूपनानं तालवण्टेयेव अन्तोगधत्ता ‘‘बीजनी’’ति चतुरस्सविधूपनञ्च केतकपारोहकुन्तालपण्णादिमयदन्तमयविसाणमयदण्डकमकसबीजनी च वुच्चति। पच्छि पाकटायेव। पच्छितो खुद्दको तालपण्णादिमयो भाजनविसेसो चङ्कोटकम्। सब्बा सम्मज्जनीति नाळिकेरहीरादीहि बद्धा यट्ठिसम्मज्जनी, मुट्ठिसम्मज्जनीति दुविधा परिवेणङ्गणादिसम्मज्जनी च तथेव दुविधा खज्जूरिनाळिकेरपण्णादीहि बद्धा गेहसम्मज्जनी चाति सब्बापि सम्मज्जनी गरुभण्डं होति।
२८९०. चक्कयुत्तकयानन्ति हत्थवट्टकसकटादियुत्तयानञ्च।
२८९१. छत्तन्ति पण्णकिलञ्जसेतच्छत्तवसेन तिविधं छत्तम्। मुट्ठिपण्णन्ति तालपण्णं सन्धाय वुत्तम्। विसाणभाजनञ्च तुम्बभाजनञ्चाति विग्गहो, एकदेससरूपेकसेसो, गाथाबन्धवसेन निग्गहितागमो च। विसाणमयं, भाजनं तुम्बमयं भाजनञ्चाति अत्थो। इध ‘‘पादगण्हनकतो अतिरित्तप्पमाण’’न्ति सेसो। अरणी अरणिसहितम्। आदि-सद्देन आमलकतुम्बं अनुञ्ञातवासिया दण्डञ्च सङ्गण्हाति। लहु अगरुभण्डं, भाजनीयन्ति अत्थो। पादगण्हनकतो अतिरित्तप्पमाणं गरुभण्डम्।
२८९२. विसाणन्ति गोविसाणादि यं किञ्चि विसाणम्। अतच्छितं यथागतमेव भाजनीयम्। अनिट्ठितं मञ्चपादादि यं किञ्चि भाजनीयन्ति योजना। यथाह – ‘‘मञ्चपादो मञ्चअटनी पीठपादो पीठअटनी वासिफरसुआदीनं दण्डोति एतेसु यं किञ्चि विप्पकततच्छनकम्मं अनिट्ठितमेव भाजनीयं, तच्छितमट्ठं पन गरुभण्डं होती’’ति (चूळव॰ अट्ठ॰ ३२१)।
२८९३. निट्ठितो तच्छितो वापीति तच्छितनिट्ठितोपि। विधोति कायबन्धने अनुञ्ञातविधो। हिङ्गुकरण्डकोति हिङ्गुमयो वा तदाधारो वा करण्डको। अञ्जनीति अञ्जननाळिका च अञ्जनकरण्डको च। सलाकायोति अञ्जनिसलाका। उदपुञ्छनीति हत्थिदन्तविसाणादिमया उदकपुञ्छनी। इदं सब्बं भाजनीयमेव।
२८९४. परिभोगारहन्ति मनुस्सानं उपभोगपरिभोगयोग्गम्। कुलालभण्डन्ति घटपिठरादिकुम्भकारभण्डम्पि। पत्तङ्गारकटाहन्ति पत्तकटाहं, अङ्गारकटाहञ्च। धूमदानं नाळिका। कपल्लिकाति दीपकपल्लिका।
२८९५. थुपिकाति पासादादिथुपिका। दीपरुक्खोति पदीपाधारो। चयनच्छदनिट्ठकाति पाकारचेतियादीनं चयनिट्ठका च गेहादीनं छदनिट्ठका च। सब्बम्पीति यथावुत्तं सब्बम्पि अनवसेसं परिक्खारम्।
२८९६. कञ्चनकोति सरको। घटकोति पादगण्हनकतो अनतिरित्तप्पमाणो घटको। ‘‘यथा च मत्तिकाभण्डे, एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजती’’ति (चूळव॰ अट्ठ॰ ३२१) अट्ठकथानयं सङ्गहेतुमाह ‘‘लोहभण्डेपि कुण्डिकापि च भाजिया’’ति।
२८९७. गरु नाम पच्छिमं गरुभण्डत्तयम्। थावरं नाम पुरिमद्वयम्। सङ्घस्साति सङ्घेन। परिवत्तेत्वाति पुग्गलिकादीहि तादिसेहि तेहि परिवत्तेत्वा। तत्रायं परिवत्तननयो (चूळव॰ अट्ठ॰ ३२१) – सङ्घस्स नाळिकेरारामो दूरे होति, कप्पियकारका तं बहुतरं खादन्ति, ततो सकटवेतनं दत्वा अप्पमेव आहरन्ति, अञ्ञेसं पन तस्स आरामस्स अविदूरगामवासीनं मनुस्सानं विहारस्स समीपे आरामो होति, ते सङ्घं उपसङ्कमित्वा सकेन आरामेन तं आरामं याचन्ति, सङ्घेन ‘‘रुच्चति सङ्घस्सा’’ति अपलोकेत्वा सम्पटिच्छितब्बो। सचेपि भिक्खूनं रुक्खसहस्सं होति, मनुस्सानं पञ्चसतानि, ‘‘ननु तुम्हाकं आरामो खुद्दको’’ति न वत्तब्बम्। किञ्चापि हि अयं खुद्दको, अथ खो इतरतो बहुतरं आयं देति। सचेपि समकमेव देति, एवम्पि इच्छितिच्छितक्खणे परिभुञ्जितुं सक्काति गहेतब्बमेव।
सचे पन मनुस्सानं बहुतरा रुक्खा होन्ति, ‘‘ननु तुम्हाकं बहुतरा रुक्खा’’ति वत्तब्बम्। सचे ‘‘अतिरेकं अम्हाकं पुञ्ञं होतु, सङ्घस्स देमा’’ति वदन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति। भिक्खूनं रुक्खा फलधारिनो, मनुस्सानं रुक्खा न ताव फलं गण्हन्ति। किञ्चापि न गण्हन्ति, न चिरस्सेव गण्हिस्सन्तीति सम्पटिच्छितब्बमेव। मनुस्सानं रुक्खा फलधारिनो, भिक्खूनं न ताव फलं गण्हन्ति। ‘‘ननु तुम्हाकं रुक्खा फलधारिनो’’ति वत्तब्बम्। सचे ‘‘गण्हथ, भन्ते, अम्हाकं पुञ्ञं भविस्सती’’ति वदन्ति, जानापेत्वा सम्पटिच्छितुं वट्टति। एवं आरामेन आरामो परिवत्तेतब्बो। एतेनेव नयेन आरामवत्थुपि विहारोपि विहारवत्थुपि आरामेन परिवत्तेतब्बम्। आरामवत्थुना च महन्तेन वा खुद्दकेन वा आरामआरामवत्थुविहारविहारवत्थूनि।
कथं विहारेन विहारो परिवत्तेतब्बो? सङ्घस्स अन्तोगामे गेहं होति, मनुस्सानं विहारमज्झे पासादो, उभोपि अग्घेन समका, सचे मनुस्सा तेन पासादेन तं गेहं याचन्ति, सम्पटिच्छितुं वट्टति। भिक्खूनं चे महग्घतरं गेहं होति, ‘‘महग्घतरं अम्हाकं गेह’’न्ति वुत्ते च ‘‘किञ्चापि महग्घतरं, पब्बजितानं पन असारुप्पं, न सक्का तत्थ पब्बजितेहि वसितुं, इदं पन सारुप्पं, गण्हथा’’ति वदन्ति, एवम्पि सम्पटिच्छितुं वट्टति। सचे पन मनुस्सानं महग्घं होति, ‘‘ननु तुम्हाकं गेहं महग्घ’’न्ति वत्तब्बम्। ‘‘होतु, भन्ते, अम्हाकं पुञ्ञं भविस्सति, गण्हथा’’ति वुत्ते पन सम्पटिच्छितुं वट्टति। एवं विहारेन विहारो परिवत्तेतब्बो। एतेनेव नयेन विहारवत्थुपि आरामोपि आरामवत्थुपि विहारेन परिवत्तेतब्बम्। विहारवत्थुना च महग्घेन वा अप्पग्घेन वा विहारविहारवत्थुआरामआरामवत्थूनि। एवं ताव थावरेन थावरपरिवत्तनं वेदितब्बम्।
गरुभण्डेन गरुभण्डपरिवत्तने पन मञ्चपीठं महन्तं वा होतु खुद्दकं वा, अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होति। सचेपि राजराजमहामत्तादयो एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा वुड्ढपटिपाटिया ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति दातब्बा, पुग्गलिकवसेन न दातब्बा। अतिरेकमञ्चे भण्डागारादीसु पञ्ञपेत्वा पत्तचीवरं निक्खिपितुम्पि वट्टति।
बहिसीमाय ‘‘सङ्घस्स देमा’’ति दिन्नमञ्चो सङ्घत्थेरस्स वसनट्ठाने दातब्बो। तत्थ चे बहू मञ्चा होन्ति, मञ्चेन कम्मं नत्थि, यस्स वसनट्ठाने कम्मं अत्थि, तत्थ ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति दातब्बो। महग्घेन सतग्घनकेन, सहस्सग्घनकेन वा मञ्चेन अञ्ञं मञ्चसतं लभति, परिवत्तेत्वा गहेतब्बम्। न केवलं मञ्चेन मञ्चोयेव, आरामआरामवत्थुविहारविहारवत्थुपीठभिसिबिम्बोहनानिपि परिवत्तेतुं वट्टन्ति। एस नयो पीठभिसिबिम्बोहनेसुपि एतेसु हि कप्पियाकप्पियं वुत्तनयमेव। तत्थ अकप्पियं न परिभुञ्जितब्बं, कप्पियं सङ्घिकपरिभोगेन परिभुञ्जितब्बम्। अकप्पियं वा महग्घं कप्पियं वा परिवत्तेत्वा वुत्तवत्थूनि गहेतब्बानि, अगरुभण्डुपगं पन भिसिबिम्बोहनं नाम नत्थीति।
२८९८. भिक्खु अधोतेन पादेन, अल्लपादेन वा सेनासनं नक्कमेति सम्बन्धो। सयन्ति एत्थ, आसन्ति चाति सयनासनं, परिकम्मकतभूमत्थरणादि। अल्लपादेन वाति येन अक्कन्तट्ठाने उदकं पञ्ञायति, एवरूपेन तिन्तपादेन। यथाह – ‘‘अल्लेहि पादेहीति येहि अक्कन्तट्ठाने उदकं पञ्ञायति, एवरूपेहि पादेहि परिभण्डकतभूमि वा सेनासनं वा न अक्कमितब्बम्। सचे पन उदकसिनेहमत्तमेव पञ्ञायति, न उदकं, वट्टती’’ति (चूळव॰ अट्ठ॰ ३२४)। सउपाहनोति एत्थ ‘‘धोतपादक’’न्ति वत्तब्बम्। पादे पटिमुक्काहि उपाहनाहि सउपाहनो भिक्खु धोतपादकं धोतपादेहि अक्कमितब्बट्ठानं तथेव न अक्कमेति योजना।
२८९९. परिकम्मकतायाति सुधादिपरिकम्मकताय। निट्ठुभन्तस्साति खेळं पातेन्तस्स। परिकम्मकतं भित्तिन्ति सेतभित्तिं वा चित्तकम्मकतं वा भित्तिम्। न केवलञ्च भित्तिमेव, द्वारम्पि वातपानम्पि अपस्सेनफलकम्पि पासाणत्थम्भम्पि रुक्खत्थम्भम्पि चीवरेन वा केनचि वा अप्पटिच्छादेत्वा अपस्सयितुं न लभतियेव। ‘‘द्वारवातपानादयो पन अपरिकम्मकतापि अपटिच्छादेत्वा न अपस्सयितब्बा’’ति गण्ठिपदे वुत्तम्।
२९०१. निद्दायतो तस्स कोचि सरीरावयवो पच्चत्थरणे सङ्कुटिते सहसा यदि मञ्चं फुसति, दुक्कटन्ति योजना।
२९०२. लोमेसु मञ्चं फुसन्तेसु। हत्थपादानं तलेन अक्कमितुं वट्टतीति योजना। मञ्चपीठं नीहरन्तस्स काये पटिहञ्ञति, अनापत्ति।
‘‘दायकेहि ‘कायेन फुसित्वा यथासुखं परिभुञ्जथा’ति दिन्नसेनासनं, मञ्चपीठादिञ्च दायकेन वुत्तनियामेन परिभुञ्जन्तस्स दोसो नत्थी’’ति मातिकट्ठकथाय सीहळगण्ठिपदे वुत्तत्ता तथा परिभुञ्जन्तस्स अनापत्ति। ‘‘इमं मञ्चपीठादिं सङ्घस्स दम्मी’’ति वुत्ते गरुभण्डं होति, न भाजेतब्बं सङ्घस्स परामट्ठत्ता। ‘‘इमं मञ्चपीठादिं भदन्तानं वस्सग्गेन गण्हितुं दम्मी’’ति वुत्ते सतिपि गरुभण्डभावे कप्पियवत्थुं भाजेत्वा गण्हितुं वट्टति, अकप्पियभण्डमेव भाजेत्वा गहेतुं न लब्भति। ‘‘इमं मञ्चपीठं वस्सग्गेन गहेतुं सङ्घस्स दम्मी’’ति वुत्ते वस्सग्गेन भाजेत्वा गहेतब्बं वस्सग्गेन भाजनं पठमं वत्वा पच्छा सङ्घस्स परामट्ठत्ता। ‘‘सङ्घस्स इमं मञ्चपीठं वस्सग्गेन गण्हितुं दम्मी’’ति वुत्ते पन गरुभण्डं होति पठमं सङ्घस्स परामट्ठत्ताति अयम्पि विसेसो मातिकट्ठकथा गण्ठिपदेयेव वुत्तो।
२९०३-४. उद्देसभत्तविनिच्छयेकदेसं दस्सेतुमाह ‘‘सहस्सग्घनको’’तिआदि। सहस्सग्घनको सचीवरो पिण्डपातो अवस्सिकं भिक्खुं पत्तो, तस्मिं विहारे च ‘‘एवरूपो पिण्डपातो अवस्सिकं भिक्खुं पत्तो’’ति लिखित्वा ठपितोपि च होति, ततो सट्ठिवस्सानमच्चये तादिसो सहस्सग्घनको सचीवरो कोचि पिण्डपातो सचे उप्पन्नो होति, तं पिण्डपातं बुधो विनिच्छयकुसलो भिक्खु अवस्सिकट्ठितिकाय अदत्वा सट्ठिवस्सिकट्ठितिकाय ददेय्याति योजना।
२९०५. उद्देसभत्तं भुञ्जित्वाति उपसम्पन्नकाले अत्तनो वस्सग्गेन पत्तं उद्देसभत्तं परिभुञ्जित्वा। जातो चे सामणेरकोति सिक्खापच्चक्खानादिवसेन सचे सामणेरो जातो। तन्ति उपसम्पन्नकाले गहितं तदेव उद्देसभत्तम्। सामणेरस्स पाळियाति सामणेरपटिपाटिया अत्तनो पत्तं पच्छा गहेतुं लभति।
२९०६. यो सामणेरो सम्पुण्णवीसतिवस्सो ‘‘स्वे उद्देसं लभिस्सती’’ति वत्तब्बो, अज्ज सो उपसम्पन्नो होति, ठितिका अतीता सियाति योजना, स्वे पापेतब्बा सामणेरट्ठितिका अज्ज उपसम्पन्नत्ता अतिक्कन्ता होतीति अत्थो, तं भत्तं न लभतीति वुत्तं होति।
२९०७. उद्देसभत्तानन्तरं सलाकभत्तं दस्सेतुमाह ‘‘सचे पना’’तिआदि। सचे सलाका लद्धा, तंदिने भत्तं न लद्धं, पुनदिने तस्स भत्तं गहेतब्बं, न संसयो ‘‘गहेतब्बं नु खो, न गहेतब्ब’’न्ति एवं संसयो न कातब्बोति योजना।
२९०८. उत्तरि उत्तरं अतिरेकं भङ्गं ब्यञ्जनं एतस्साति उत्तरिभङ्गं, तस्स, अतिरेकब्यञ्जनस्साति अत्थो। एकचरस्साति एकचारिकस्स। सलाकायेव सलाकिका।
२९०९. उत्तरिभङ्गमेव उत्तरिभङ्गकम्।
२९१०. येन येन हीति गाहितसलाकेन येन येन भिक्खुना। यं यन्ति भत्तब्यञ्जनेसु यं यं भत्तं वा यं यं ब्यञ्जनं वा।
२९११. सङ्घुद्देसादिकन्ति सङ्घभत्तउद्देसभत्तादिकम्। आदि-सद्देन निमन्तनं, सलाकं, पक्खिकं, उपोसथिकं, पाटिपदिकन्ति पञ्च भत्तानि गहितानि।
तत्थ सब्बसङ्घस्स दिन्नं सङ्घभत्तं नाम। ‘‘सङ्घतो एत्तके भिक्खू उद्दिसित्वा देथा’’तिआदिना वत्वा दिन्नं उद्देसभत्तम्। ‘‘सङ्घतो एत्तकानं भिक्खूनं भत्तं गण्हथा’’तिआदिना वत्वा दिन्नं निमन्तनं नाम। अत्तनो अत्तनो नामेन सलाकगाहकानं भिक्खूनं दिन्नं सलाकभत्तं नाम। चातुद्दसियं दिन्नं पक्खिकम्। उपोसथे दिन्नं उपोसथिकम्। पाटिपदे दिन्नं पाटिपदिकम्। तंतंनामेन दिन्नमेव तथा तथा वोहरीयति। एतेसं पन वित्थारकथा ‘‘अभिलक्खितेसू’’तिआदिना (चूळव॰ अट्ठ॰ ३२५ पक्खिकभत्तादिकथा) अट्ठकथायं वुत्तनयेन वेदितब्बा। आगन्तुकादीति एत्थ आदि-सद्देन गमिकभत्तं, गिलानभत्तं, गिलानुपट्ठाकभत्तन्ति तीणि गहितानि। आगन्तुकानं दिन्नं भत्तं आगन्तुकभत्तम्। एसेव नयो सेसेसु।
२९१२. विहारन्ति विहारभत्तं उत्तरपदलोपेन, विहारे तत्रुप्पादभत्तस्सेतं अधिवचनम्। वारभत्तन्ति दुब्भिक्खसमये ‘‘वारेन भिक्खू जग्गिस्सामा’’ति धुरगेहतो पट्ठाय दिन्नम्। निच्चन्ति निच्चभत्तं उत्तरपदलोपेन, तञ्च तथा वत्वाव दिन्नम्। कुटिभत्तं नाम सङ्घस्स आवासं कत्वा ‘‘अम्हाकं सेनासनवासिनो अम्हाकं भत्तं गण्हन्तू’’ति दिन्नम्। पन्नरसविधं सब्बमेव भत्तं इध इमस्मिं सेनासनक्खन्धके उद्दिट्ठं कथितम्। एतेसं वित्थारविनिच्छयो अत्थिकेहि समन्तपासादिकाय गहेतब्बो।
२९१३. पच्चयभाजने मिच्छापटिपत्तिया महादीनवत्ता अप्पमत्तेनेव पटिपज्जितब्बन्ति पच्चयभाजनकं अनुसासन्तो आह ‘‘पाळि’’न्तिआदि।
सेनासनक्खन्धककथावण्णना।