खुद्दकवत्थुक्खन्धककथावण्णना
२७८३. कुट्टेति इट्ठकासिलादारुकुट्टानं अञ्ञतरस्मिम्। अट्टानेति एत्थ अट्टानं नाम रुक्खे फलकं विय तच्छेत्वा अट्ठपदाकारेन राजियो छिन्दित्वा नहानतित्थे निखणन्ति, तत्थ चुण्णानि आकिरित्वा मनुस्सा कायं घंसन्ति।
२७८४. गन्धब्बहत्थेनाति नहानतित्थे ठपितेन दारुमयहत्थेन। तेन किर चुण्णानि गहेत्वा मनुस्सा सरीरं घंसन्ति। कुरुविन्दकसुत्तियाति कुरुविन्दकपासाणचुण्णानि लाखाय बन्धित्वा कतगुळिककलापको वुच्चति, तं उभोसु अन्तेसु गहेत्वा सरीरं घंसन्ति। मल्लकेनाति मकरदन्तकं छिन्दित्वा मल्लकमूलसण्ठानेन कतेन मल्लकेन, इदं गिलानस्सापि न वट्टति। अञ्ञमञ्ञञ्च कायतोति अञ्ञमञ्ञं सरीरेन घंसेय्य।
२७८५. अकतं मल्लकं नाम मकरदन्ते अच्छिन्दित्वा कतं, इदं अगिलानस्स न वट्टति।
२७८६. कपालिट्ठकखण्डानीति कपालखण्डइट्ठकखण्डानि। सब्बस्साति गिलानागिलानस्स सरीरे घंसित्वा उब्बट्टेतुं वट्टति। ‘‘पुथुपाणिक’’न्ति हत्थपरिकम्मं वुच्चति, तस्मा सब्बस्स हत्थेन पिट्ठिपरिकम्मं कातुं वट्टति। ‘‘वत्थवट्टी’’ति इदं पाळियं वुत्तउक्कासिकस्स परियायं, तस्मा नहायन्तस्स यस्स कस्सचि नहानसाटकवट्टियापि घंसितुं वट्टति।
२७८७. फेणकं नाम समुद्दफेणम्। कथलन्ति कपालखण्डम्। पादघंसने वुत्ता अनुञ्ञाता। कतकं नाम पदुमकण्णिकाकारं पादघंसनत्थं कण्टके उट्ठापेत्वा कतं, एतं नेव पटिग्गहेतुं, न परिभुञ्जितुं वट्टति।
२७८८. यं किञ्चिपि अलङ्कारन्ति हत्थूपगादिअलङ्कारेसु यं किञ्चि अलङ्कारम्।
२७८९. ओसण्ठेय्याति अलङ्कारत्थं सङ्खरोन्तो नमेय्य। हत्थफणकेनाति हत्थेनेव फणकिच्चं करोन्ता अङ्गुलीहि ओसण्ठेन्ति। फणकेनाति दन्तमयादीसु येन केनचि। कोच्छेनाति उसिरमयेन वा मुञ्जपब्बजमयेन वा कोच्छेन।
२७९०. सित्थतेलोदतेलेहीति सित्थतेलञ्च उदकतेलञ्चाति विग्गहो, तेहि। तत्थ सित्थतेलं नाम मधुसित्थकनिय्यासादि यं किञ्चि चिक्कणम्। चिक्कणं नाम निय्यासम्। उदकतेलं नाम उदकमिस्सकं तेलम्। कत्थचि पोत्थकेसु ‘‘सिट्ठा’’ति पाठो, सोयेवत्थो। अनुलोमनिपातत्थन्ति नलाटाभिमुखं अनुलोमेन पातनत्थम्। उद्धलोमेनाति उद्धग्गं हुत्वा ठितलोमेन।
२७९१. हत्थं तेलेन तेमेत्वाति करतलं तेलेन मक्खेत्वा। सिरोरुहा केसा। उण्हाभितत्तस्साति उण्हाभितत्तरजसिरस्स। अल्लहत्थेन सिरोरुहे पुञ्छितुं वट्टतीति योजना।
२७९२. आदासे उदपत्ते वाति एत्थ कंसपत्तादीनिपि, येसु मुखनिमित्तं पञ्ञायति, सब्बानि आदाससङ्खमेव गच्छन्ति, कञ्जियादीनिपि च उदपत्तसङ्खमेव, तस्मा यत्थ कत्थचि ओलोकेन्तस्स दुक्कटम्।
२७९३. येन हेतुना मुखं ओलोकेन्तस्स अनापत्ति, तं दस्सेतुमाह ‘‘सञ्छवि’’न्तिआदि। आबाधपच्चया ‘‘मे मुखे वणो सञ्छवि नु खो, उदाहु न सञ्छवी’’ति मुखं दट्ठुञ्च ‘‘अहं जिण्णो नु खो, उदाहु नो’’ति अत्तनो आयुसङ्खारजाननत्थञ्च मुखं दट्ठुं वट्टतीति योजना।
२७९४. नच्चं वाति यं किञ्चि नच्चं अन्तमसो मोरनच्चम्पि। गीतन्ति यं किञ्चि नटगीतं वा साधुगीतं वा अन्तमसो दन्तगीतम्पि, यं ‘‘गायिस्सामा’’ति पुब्बभागे ओकूजन्ता करोन्ति, एतम्पि न वट्टति। वादितन्ति यं किञ्चि वादितम्। दट्ठुं वा पन सोतुं वाति नच्चं दट्ठुं वा गीतं वादितं सोतुं वा।
२७९५. सयं नच्चन्तस्स वा नच्चापेन्तस्स वा गायन्तस्स वा गायापेन्तस्स वा वादेन्तस्स वा वादापेन्तस्स वा दुक्कटमेव अट्ठकथाय (चूळव॰ अट्ठ॰ २४८) वुत्तन्ति तदेकदेसं दस्सेतुमाह ‘‘दट्ठुमन्तमसो’’तिआदि।
२७९६. सुणातीति गीतं वा वादितं वा। पस्सतीति नच्चं पस्सति।
२७९७. पस्सिस्सामीति एत्थ ‘‘सुणिस्सामी’’ति सेसो। ‘‘नच्चं पस्सिस्सामि, गीतं, वादितं वा सुणिस्सामी’’ति विहारतो विहारं गच्छतो वापि दुक्कटं होतीति योजना।
२७९८. उट्ठहित्वान गच्छतोति ‘‘नच्चं पस्सिस्सामी’’ति, ‘‘गीतं, वादितं वा सुणिस्सामी’’ति निसिन्नट्ठानतो उट्ठहित्वा अन्तोविहारेपि तं तं दिसं गच्छतो आपत्ति होतीति योजना। वीथियं ठत्वा गीवं पसारेत्वा पस्सतोपि च आपत्तीति योजना।
२७९९. दीघाति द्वङ्गुलतो दीघा। न धारेय्याति न धारेतब्बा। द्वङ्गुलं वा दुमासं वाति एत्थ द्वे अङ्गुलानि परिमाणं एतस्साति द्वङ्गुलो, केसो। द्वे मासा उक्कट्ठपरिच्छेदो अस्साति दुमासो। केसं धारेन्तो द्वङ्गुलं वा धारेय्य दुमासं वा। ततो उद्धं न वट्टतीति ततो द्वङ्गुलतो वा दुमासतो वा केसतो उद्धं केसं धारेतुं न वट्टति।
अथ वा द्वे अङ्गुलानि समाहटानि द्वङ्गुलं, द्वे मासा समाहटा दुमासं, उभयत्थ अच्चन्तसंयोगे उपयोगवचनम्। केसे धारेन्तो द्वङ्गुलमत्तं वा धारेय्य दुमासमत्तं वा, ततो कालपरिमाणतो उद्धं केसे धारेतुं न वट्टतीति अत्थो। सचे केसे अन्तोद्वेमासे द्वङ्गुले पापुणन्ति, अन्तोद्वेमासेयेव छिन्दितब्बा। द्वङ्गुले हि अतिक्कमेतुं न वट्टति। सचेपि न दीघा, द्वेमासतो एकदिवसम्पि अतिक्कमेतुं न लभतियेव। एवमयं उभयेनपि उक्कट्ठपरिच्छेदेनेव वुत्तो, ततो ओरं पन नवट्टनभावो नाम नत्थि।
२८००. दीघे नखे, दीघानि नासिकलोमानि च न धारयेति योजना, न धारेय्य, छिन्देय्याति अत्थो। वीसतिमट्ठन्ति वीसतिया नखानं मट्ठं लिखितमट्ठभावं कातुं भिक्खुनो न वट्टतीति योजना। सत्थकेन तच्छेत्वा चुण्णकेन पमज्जित्वा फलिकमणीनं विय उज्जलकरणं लिखितमट्ठं नाम। ‘‘अनुजानामि, भिक्खवे, मलमत्तं अपकड्ढितु’’न्ति (चूळव॰ २७४) अनुञ्ञातत्ता मुग्गफलतचादीहि नखमलं अपनेतुं वट्टति।
२८०१. कप्पापेय्य विसुं मस्सुन्ति यो केसच्छिन्नो विसुं मस्सुं कप्पापेय्य। दाठिकं ठपेय्याति केसे छिन्दापेत्वा मस्सुं अकप्पापेत्वा विसुं ठपेय्य। सम्बाधेति उपकच्छकमुत्तकरणसङ्खाते सम्बाधट्ठाने। लोमं संहरापेय्यवाति सत्थेन वा सण्डासेन वा अञ्ञेन येन केनचि परेन छिन्दापेय्य, सयं वा छिन्देय्य। ‘‘अनुजानामि, भिक्खवे, आबाधपच्चया सम्बाधे लोमं संहरापेतु’’न्ति (चूळव॰ २७५) अनुञ्ञातत्ता यथावुत्तसम्बाधे गण्डपिळकवणादिके आबाधे सति लोमं संहरापेतुं वट्टति।
२८०२. अगिलानस्स छिन्दतो दुक्कटं वुत्तम्। अञ्ञेन वा पुग्गलेन तथा कत्तरिया छिन्दापेन्तस्स दुक्कटं वुत्तन्ति सम्बन्धो।
२८०३. सेसङ्गछेदनेति अङ्गुलियादिअवसेससरीरावयवानं छेदने। अत्तवधेति अत्तुपक्कमेन वा आणत्तिया उपक्कमेन वा अत्तनो जीवितनासे।
२८०४. अङ्गन्ति अङ्गजाततो अवसेसं सरीरावयवम्। अहिकीटादिदट्ठस्स तप्पटिकारवसेन अङ्गं छिन्दतो न दोसो। तादिसाबाधपच्चया तप्पटिकारवसेन अङ्गं छिन्दतो न दोसो। लोहितं मोचेन्तस्सापि न दोसोति योजना।
२८०५. अपरिस्सावनो भिक्खु सचे मग्गं गच्छति, दुक्कटम्। मग्गे अद्धाने तं परिस्सावनं याचमानस्स यो न ददाति, तस्स अददतो अदेन्तस्सापि तथेव दुक्कटमेवाति योजना। यो पन अत्तनो हत्थे परिस्सावने विज्जमानेपि याचति, तस्स न अकामा दातब्बम्।
२८०६. ‘‘नग्गो’’ति पदं ‘‘न भुञ्जे’’तिआदि किरियापदेहि पच्चेकं योजेतब्बम्। न भुञ्जेति भत्तादिं भुञ्जितब्बं न भुञ्जेय्य। न पिवेति यागुआदिं पातब्बं न पिवेय्य। न च खादेति मूलखादनीयादिकं खादनीयं न खादेय्य। न साययेति फाणितादिकं सायितब्बञ्च न सायेय्य न लिहेय्य। न ददेति अञ्ञस्स भत्तादिं किञ्चि न ददेय्य। न गण्हेय्याति तथा सयं नग्गो हुत्वा न पटिग्गण्हेय्य। अञ्जसं मग्गम्।
२८०७. परिकम्मं न कातब्बन्ति पिट्ठिपरिकम्मादिपरिकम्मं न कातब्बम्। कारयेति सयं नग्गो हुत्वा अञ्ञेन पिट्ठिपरिकम्मादिपरिकम्मं न कारापेय्याति अत्थो।
२८०८. पिट्ठिकम्मादिके परिकम्मे जन्ताघरादिका तिस्सो पटिच्छादी वुत्ता ‘‘अनुजानामि, भिक्खवे, तिस्सो पटिच्छादियो जन्ताघरपटिच्छादिं उदकपटिच्छादिं वत्थपटिच्छादि’’न्ति (चूळव॰ २६१) अनुञ्ञाताति योजना। पटिच्छादेति हिरिकोपिनन्ति पटिच्छादि, जन्ताघरमेव पटिच्छादि जन्ताघरपटिच्छादि। उदकमेव पटिच्छादि उदकपटिच्छादि। वत्थमेव पटिच्छादि वत्थपटिच्छादि। ‘‘सब्बत्थ पन वट्टती’’ति इमिना इतरपटिच्छादिद्वयं परिकम्मेयेव वट्टतीति दीपेति। सब्बत्थाति भोजनादिसब्बकिच्चेसु।
२८०९. यत्थ कत्थचि पेळायन्ति तम्बलोहवट्टलोहकंसलोहकाळलोहसुवण्णरजतादीहि कताय वा दारुमयाय वा याय कायचि पेळाय आसित्तकूपधाने। भुञ्जितुं न च वट्टतीति भाजनं ठपेत्वा भुञ्जितुं न वट्टति। यथाह – ‘‘आसित्तकूपधानं नाम तम्बलोहेन वा रजतेन वा कताय पेळाय एतं अधिवचनं, ‘न भिक्खवे आसित्तकूपधाने भुञ्जितब्ब’न्ति सामञ्ञेन पटिक्खित्तत्ता पन दारुमयापि न वट्टती’’ति (चूळव॰ अट्ठ॰ २६४)। ‘‘अनुजानामि भिक्खवे मळोरिक’’न्ति (चूळव॰ २६४) अनुञ्ञातत्ता मळोरिकाय ठपेत्वा भुञ्जितुं वट्टति। ‘‘मळोरिका’’ति च दण्डाधारको वुच्चति, यं तयो, चत्तारो, बहू वा दण्डके उपरि च हेट्ठा च वित्थतं मज्झे सङ्कुचितं कत्वा बन्धित्वा आधारकं करोन्ति। यट्ठिआधारकपण्णाधारकपच्छिकपिट्ठघटककवाटकादिभाजनमुखउदुक्खलादीनिपि एत्थेव सङ्गहं गच्छन्ति। यट्ठिआधारकोति यट्ठिंयेव उजुकं ठपेत्वा बन्धीकतआधारको।
एकभाजने विसुं विसुं भोजनस्सापि सम्भवतो ‘‘भुञ्जतो एकभाजने’’ति एत्तकेयेव वुत्ते तस्सापि पसङ्गो सियाति तन्निवत्तनत्थमाह ‘‘एकतो’’ति। ‘‘भुञ्जतो’’ति इदं उपलक्खणम्। एकतो एकभाजने यागुआदिपानम्पि न वट्टति। यथाह – ‘‘न, भिक्खवे, एकथालके पातब्ब’’न्ति (चूळव॰ २६४)। अथ वा भुञ्जतोति अज्झोहारसामञ्ञेन पानम्पि सङ्गहितन्ति वेदितब्बम्। अयमेत्थ विनिच्छयो – सचे एको भिक्खु भाजनतो फलं वा पूवं वा गहेत्वा गच्छति, तस्मिं अपगते इतरस्स सेसकं भुञ्जितुं वट्टति। इतरस्सापि तस्मिं खणे पुन गहेतुं वट्टतीति।
२८१०. ये द्वे वा तयो वा भिक्खू एकपावुरणा वा एकत्थरणा वा एकत्थरणपावुरणा वा निपज्जन्ति, तेसञ्च, ये एकमञ्चेपि एकतो निपज्जन्ति, तेसञ्च आपत्ति दुक्कटं होतीति योजना।
२८११. सङ्घाटिपल्लत्थिकमुपागतोति एत्थ सङ्घाटीति सङ्घाटिनामेन अधिट्ठितचीवरमाह। सङ्घाटिपल्लत्थिकं उपगतेन युत्तो हुत्वाति अत्थो। न निसीदेय्याति विहारे वा अन्तरघरे वा यत्थ कत्थचि न निसीदेय्य। ‘‘सङ्घाटीति नामेन अधिट्ठितचीवरवोहारप्पत्तमधिट्ठितचीवरं ‘सङ्घाटी’ति वुत्त’’न्ति निस्सन्देहे, खुद्दसिक्खावण्णनायम्पि ‘‘सङ्घाटिया न पल्लत्थेति अधिट्ठितचीवरेन विहारे वा अन्तरघरे वा पल्लत्थिको न कातब्बो’’ति वुत्तम्। अट्ठकथायं पन ‘‘अन्तोगामे वासत्थाय उपगतेन अधिट्ठितं सङ्घाटिं विना सेसचीवरेहि पल्लत्थिकाय निसीदितुं वट्टती’’ति वुत्तम्।
किञ्चि कीळं न कीळेय्याति जुतकीळादिकं यं किञ्चि कायिकवाचसिककीळिकं न कीळेय्य। न च गाहयेति न च गाहापेय्य, न हरापेय्याति अत्थो।
२८१२. दाठिकायपीति मस्सुम्हि। उग्गतन्ति एत्थ ‘‘बीभच्छ’’न्ति सेसो। अञ्ञन्ति अपलितम्। तादिसन्ति बीभच्छम्।
२८१३. ‘‘अगिलानो’’ति इमिना गिलानस्स अनापत्तिभावं दीपेति। ‘‘धारेय्या’’ति इमिना सुद्धकत्तुनिद्देसेन अगिलानस्सपि परं धारापने, परस्स धारणसादियने च अनापत्तीति विञ्ञायतीति। अत्तनो गुत्तत्थं, चीवरादीनं गुत्तत्थञ्च वट्टतीति योजना। तत्रायं विनिच्छयो (चूळव॰ अट्ठ॰ २७०) – यस्स कायदाहो वा पित्तकोपो वा होति, चक्खु वा दुब्बलं, अञ्ञो वा कोचि आबाधो विना छत्तेन उप्पज्जति, तस्स गामे वा अरञ्ञे वा छत्तं वट्टति। वाळमिगचोरभयेसु अत्तगुत्तत्थं, वस्से पन चीवरगुत्तत्थम्पि वट्टति। एकपण्णच्छत्तं पन सब्बत्थेव वट्टति। ‘‘एकपण्णच्छत्तं नाम तालपत्त’’न्ति गण्ठिपदेसु वुत्तन्ति।
२८१४. हत्थिसोण्डाकारो अभेदोपचारेन ‘‘हत्थिसोण्ड’’न्ति वुत्तो। एवमुपरिपि। चीवरस्स नामधेय्यं ‘‘वसन’’न्ति इदम्। ‘‘निवासेन्तस्स दुक्कट’’न्ति पदद्वयञ्च ‘‘हत्थिसोण्ड’’न्तिआदीहि सब्बपदेहि पच्चेकं योजेतब्बम्। वेल्लियन्ति एत्थ गाथाबन्धवसेन सं-सद्दलोपो, संवेल्लियन्ति अत्थो।
एत्थ हत्थिसोण्डं (चूळव॰ अट्ठ॰ २८०) नाम नाभिमूलतो हत्थिसोण्डसण्ठानं ओलम्बकं कत्वा निवत्थं चोळिकित्थीनं निवासनं विय। चतुक्कण्णं नाम उपरितो द्वे, हेट्ठतो द्वेति एवं चत्तारो कण्णे दस्सेत्वा निवत्थम्। मच्छवाळकं नाम एकतो दसन्तं एकतो पासन्तं ओलम्बेत्वा निवत्थम्। संवेल्लियन्ति मल्लकम्मकारादयो विय कच्छं बन्धित्वा निवासनम्। तालवण्टकं नाम तालवण्टाकारेन साटकं ओलम्बेत्वा निवासनम्। च-सद्देन सतवलिकं सङ्गण्हाति। सतवलिकं नाम दीघसाटकं अनेकक्खत्तुं ओभञ्जित्वा ओवट्टिकं करोन्तेन निवत्थं, वामदक्खिणपस्सेसु वा निरन्तरं वलियो दस्सेत्वा निवत्थम्। सचे पन जाणुतो पट्ठाय एका वा द्वे वा वलियो पञ्ञायन्ति, वट्टति। एवं निवासेतुं गिलानस्सपि मग्गपटिपन्नस्सपि न वट्टति।
यम्पि मग्गं गच्छन्ता एकं वा द्वे वा कोणे उक्खिपित्वा अन्तरवासकस्स उपरि लग्गेन्ति, अन्तो वा एकं कासावं तथा निवासेत्वा बहि अपरं निवासेन्ति, सब्बं न वट्टति। गिलानो पन अन्तोकासावस्स ओवट्टिकं दस्सेत्वा अपरं उपरि निवासेतुं लभति। अगिलानेन द्वे निवासेन्तेन सगुणं कत्वा निवासेतब्बानि। इति यञ्च इध पटिक्खित्तं, यञ्च सेखियवण्णनायं, तं सब्बं वज्जेत्वा निब्बिकारं तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेतब्बम्। यं किञ्चि विकारं करोन्तो दुक्कटा न मुच्चति।
२८१५. गिहिपारुपनन्ति ‘‘सेतपटपारुतं (चूळव॰ अट्ठ॰ २८०) परिब्बाजकपारुतं एकसाटकपारुतं सोण्डपारुतं अन्तेपुरिकपारुतं महाजेट्ठकपारुतं कुटिपवेसकपारुतं ब्राह्मणपारुतं पाळिकारकपारुत’’न्ति एवमादिपरिमण्डललक्खणतो अञ्ञथा पारुतं, सब्बमेतं गिहिपारुतं नाम। तस्मा यथा सेतपटा अड्ढपालकनिगण्ठा पारुपन्ति, यथा च एकच्चे परिब्बाजका उरं विवरित्वा द्वीसु अंसकूटेसु पावुरणं ठपेन्ति, यथा च एकसाटका मनुस्सा निवत्थसाटकस्स एकेनन्तेन पिट्ठिं पारुपित्वा उभो कण्णे उभोसु अंसकूटेसु ठपेन्ति, यथा च सुरासोण्डादयो साटकेन गीवं परिक्खिपन्ता उभो अन्ते उदरे वा ओलम्बेन्ति, पिट्ठियं वा खिपन्ति, यथा च अन्तेपुरिकायो अक्खितारकमत्तं दस्सेत्वा ओगुण्ठिकं पारुपन्ति, यथा च महाजेट्ठा दीघसाटकं निवासेत्वा तस्सेव एकेनन्तेन सकलसरीरं पारुपन्ति, यथा च कस्सका खेत्तकुटिं पविसन्ता साटकं पलिवेठेत्वा उपकच्छके पक्खिपित्वा तस्सेव एकेनन्तेन सरीरं पारुपन्ति, यथा च ब्राह्मणा उभिन्नं उपकच्छकानं अन्तरेन साटकं पवेसेत्वा अंसकूटेसु पक्खिपन्ति, यथा च पाळिकारको भिक्खु एकंसपारुपनेन पारुतं वामबाहं विवरित्वा चीवरं अंसकूटं आरोपेति, एवं अपारुपित्वा सब्बेपि एते, अञ्ञे च एवरूपे पारुपनदोसे वज्जेत्वा निब्बिकारं परिमण्डलं पारुपितब्बम्। तथा अपारुपित्वा आरामे वा अन्तरघरे वा अनादरेन यं किञ्चि विकारं करोन्तस्स दुक्कटम्। परिमण्डलतो विमुत्तलक्खणनिवासनपारुपनदोसे वज्जेत्वा परिमण्डलभावोयेव वुत्तलक्खणो अधिप्पेतोति अत्थो।
२८१६. लोकायतं न वाचेय्याति ‘‘सब्बं उच्छिट्ठं, सब्बं अनुच्छिट्ठं, सेतो काको, काळो बको इमिना च इमिना च कारणेना’’ति एवमादिनिरत्थककारणपटिसंयुत्तं तित्थियसत्थं अञ्ञेसं न वाचेय्य। न च तं परियापुणेति तं लोकायतं न च परियापुणेय्य न उग्गण्हेय्य। तिरच्छानविज्जाति हत्थिसिप्पअस्ससिप्पधनुसिप्पादिका परोपघातकरा विज्जा च। भिक्खुना न परियापुणितब्बा, न वाचेतब्बाति योजना।
२८१७. सब्बाचामरिबीजनीति सेतादिवण्णेहि सब्बेहि चमरवालेहि कता बीजनी। न चालिम्पेय्य दायं वाति दवडाहादिउपद्दवनिवारणाय अनुञ्ञातं पटग्गिदानकारणं विना अरञ्ञं अग्गिना न आलिम्पेय्य। दवडाहे पन आगच्छन्ते अनुपसम्पन्ने असति पटग्गिं दातुं, अप्पहरितकरणेन वा परिखाखणनेन वा परित्ताणं कातुं, सेनासनं पत्तं वा अप्पत्तं वा अग्गिं अल्लसाखं भञ्जित्वा निब्बापेतुञ्च लभति। उदकेन पन कप्पियेनेव लभति, नेतरेन। अनुपसम्पन्ने पन सति तेनेव कप्पियवोहारेन कारापेतब्बम्। मुखं न च लञ्जेति मनोसिलादिना मुखं न लिम्पेय्य, तिलकेन अङ्गं न करेय्याति अत्थो।
२८१८. उभतोकाजन्ति उभतोकोटिया भारवहनकोटिकाजम्। अन्तरकाजकन्ति उभयकोटिया ठितवाहकेहि वहितब्बं मज्झेभारयुत्तकाजम्। सीसक्खन्धकटिभारादयो हेट्ठा वुत्तलक्खणाव।
२८१९. यो भिक्खु वड्ढकिअङ्गुलेन अट्ठङ्गुलाधिकं वा तेनेव अङ्गुलेन चतुरङ्गुलपच्छिमं वा दन्तकट्ठं खादति, एवं खादतो तस्स आपत्ति दुक्कटं होतीति योजना।
२८२०. किच्चे सतिपीति सुक्खकट्ठादिग्गहणकिच्चे पन सति। पोरिसन्ति पुरिसप्पमाणं, ब्याममत्तन्ति वुत्तं होति। आपदासूति वाळमिगादयो वा दिस्वा मग्गमूळ्हो वा दिसा ओलोकेतुकामो हुत्वा दवडाहं वा उदकोघं वा आगच्छन्तं दिस्वा वा एवरूपासु आपदासु। वट्टतेवाभिरूहितुन्ति अतिउच्चम्पि रुक्खं आरोहितुं वट्टति एव।
२८२१. सचे अकल्लको गिलानो न सिया, लसुणं मागधं आमकं भण्डिकलसुणं न च खादेय्य नेव परिभुञ्जेय्याति योजना। भण्डिकलसुणं नाम चतुमिञ्जतो पट्ठाय बहुमिञ्जम्। पलण्डुकभञ्जनकादिलसुणे मगधेसु जातत्तेपि न दोसो। लसुणविभागो हेट्ठा दस्सितोयेव। गिलानस्स पन लसुणं खादितुं वट्टति। यथाह – ‘‘अनुजानामि, भिक्खवे, आबाधपच्चया लसुणं खादितु’’न्ति (चूळव॰ २८९)। आबाधपच्चयाति यस्स आबाधस्स लसुणं भेसज्जं होति, तप्पच्चयाति अत्थो। बुद्धवचनन्ति सङ्गीतित्तयारुळ्हा पिटकत्तयपाळि। अञ्ञथाति सक्कटादिखलितवचनमयं वाचनामग्गं न रोपेतब्बं, तथा न ठपेतब्बन्ति वुत्तं होति।
२८२२. खिपितेति येन केनचि खिपिते। ‘‘जीवा’’ति न वत्तब्बन्ति योजना। भिक्खुना खिपिते गिहिना ‘‘जीवथा’’ति वुत्तेन पुन ‘‘चिरं जीवा’’ति वत्तुं वट्टतीति योजना। ‘‘चिर’’न्ति पदे सतिपि वट्टति।
२८२३. आकोटेन्तस्साति कायेन वा कायपटिबद्धादीहि वा पहरन्तस्स। पुप्फसंकिण्णेति पुप्फसन्थते।
२८२४. न्हापिता पुब्बका एतस्साति न्हापितपुब्बको, न्हापितजातिकोति अत्थो। खुरभण्डन्ति न्हापितपरिक्खारम्। न गण्हेय्याति न परिहरेय्य। सचे यो न्हापितजातिको होति, सो खुरभण्डं गहेत्वा न हरेय्याति अत्थो। अञ्ञस्स हत्थतो गहेत्वा केसच्छेदादि कातुं वट्टति। उण्णीति केसकम्बलं विना उण्णमया पावुरणजाति। ‘‘गोनकं कुत्तकं चित्तक’’मिच्चादिना वुत्तभेदवन्तताय आह ‘‘सब्बा’’ति। उण्णमयं अन्तोकरित्वा पारुपितुं वट्टतीति आह ‘‘बाहिरलोमिका’’ति। यथाह – ‘‘न, भिक्खवे, बाहिरलोमी उण्णीधारेतब्बा’’ति (चूळव॰ २४९)। सिक्खापदट्ठकथायं ‘‘उण्णलोमानि बहि कत्वा उण्णपावारं पारुपन्ति, तथा धारेन्तस्स दुक्कटम्। लोमानि अन्तो कत्वा पारुपितुं वट्टती’’ति (चूळव॰ अट्ठ॰ २४९)।
२८२५. अङ्गरागं नाम कुङ्कुमादि। करोन्तस्साति अब्भञ्जन्तस्स। अकायबन्धनस्स गामं पविसतोपि दुक्कटं समुदीरितन्ति योजना। एत्थ च असतिया अबन्धित्वा निक्खन्तेन यत्थ सरति, तत्थ बन्धितब्बम्। ‘‘आसनसालाय बन्धिस्सामी’’ति गन्तुं वट्टति। सरित्वा याव न बन्धति, न ताव पिण्डाय चरितब्बम्।
२८२६. सब्बं आयुधं विना सब्बं लोहजं लोहमयभण्डञ्च पत्तं, सङ्कमनीयपादुकं, यथावुत्तलक्खणं पल्लङ्कं, आसन्दिञ्च विना सब्बं दारुजं दारुमयभण्डञ्च वुत्तलक्खणमेव कतकं , कुम्भकारिकं धनियस्सेव सब्बमत्तिकामयं कुटिञ्च विना सब्बं मत्तिकामयं भण्डञ्च कप्पियन्ति योजना।
खुद्दकवत्थुक्खन्धककथावण्णना।