१९ वस्सूपनायिकक्खन्धककथावण्णना

वस्सूपनायिकक्खन्धककथावण्णना
२६०८. वस्सूपनायिका वुत्ताति सेसो। पच्छिमा चाति एत्थ इति-सद्दो निदस्सने। वस्सूपनायिकाति वस्सूपगमना। आलयो, वचीभेदो वा कातब्बो उपगच्छताति इमिना वस्सूपगमनप्पकारो दस्सितो। उपगच्छता आलयो कत्तब्बो, वचीभेदो वा कत्तब्बोति सम्बन्धो। उपगच्छन्तेन च सेनासने असति ‘‘इध वस्सं वसिस्सामी’’ति चित्तुप्पादमत्तं वा कातब्बं, सेनासने सति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति च ‘‘इध वस्सं उपेमी’’ति च वचीभेदो वा कातब्बोति अत्थो।
२६०९. जानं वस्सूपगमनं अनुपगच्छतो वापीति योजना। तेमासन्ति एत्थ ‘‘पुरिमं वा पच्छिमं वा’’ति सेसो। चरन्तस्सापीति एत्थ ‘‘चारिक’’न्ति सेसो। पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वाव चारिकं चरन्तस्सापि दुक्कटन्ति योजना। तेमासन्ति अच्चन्तसंयोगे उपयोगवचनम्। यथाह – ‘‘न, भिक्खवे, वस्सं उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिका पक्कमितब्बा, यो पक्कमेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १८५)।
२६१०. रुक्खस्स सुसिरेति एत्थ ‘‘सुद्धे’’ति सेसो। यथाह – ‘‘रुक्खसुसिरेति एत्थ सुद्धे रुक्खसुसिरेयेव न वट्टति, महन्तस्स पन रुक्खसुसिरस्स अन्तो पदरच्छदनं कुटिकं कत्वा पविसनद्वारं योजेत्वा उपगन्तुं वट्टती’’ति। ‘‘रुक्खस्स सुसिरे’’ति इमिना रुक्खेकदेसो विटपोपि सङ्गहितो, सोपि सुद्धोव न वट्टति। यथाह – ‘‘रुक्खविटभियाति एत्थापि सुद्धे विटपमत्ते न वट्टति, महाविटपे पन अट्टकं बन्धित्वा तत्थ पदरच्छदनं कुटिकं कत्वा उपगन्तुं वट्टती’’ति (महाव॰ अट्ठ॰ २०३)।
‘‘छत्तेति एत्थापि चतूसु थम्भेसु छत्तं ठपेत्वा आवरणं कत्वा द्वारं योजेत्वा उपगन्तुं वट्टति, छत्तकुटिका नामेसा होति। चाटियाति एत्थापि महन्तेन कपल्लेन छत्ते वुत्तनयेन कुटिं कत्वाव उपगन्तुं वट्टती’’ति अट्ठकथावचनतो एवमकतासु सुद्धछत्तचाटीसु निवारणं वेदितब्बम्। छवकुटीति टङ्कितमञ्चादयो वुत्ता। यथाह – ‘‘छवकुटिका नाम टङ्कितमञ्चादिभेदा कुटि, तत्थ उपगन्तुं न वट्टती’’ति (महाव॰ अट्ठ॰ २०३)।
सुसाने पन अञ्ञं कुटिकं कत्वा उपगन्तुं वट्टति। ‘‘छवसरीरं झापेत्वा छारिकाय, अट्ठिकानञ्च अत्थाय कुटिका करीयती’’ति अन्धकट्ठकथायं छवकुटि वुत्ता। ‘‘टङ्कितमञ्चोति कसिकुटिकापासाणघरन्ति लिखित’’न्ति (वजिर॰ टी॰ महावग्ग २०३) वजिरबुद्धित्थेरो। चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतो गेहोपि ‘‘टङ्कितमञ्चो’’ति वुच्चति। दीघे मञ्चपादे मज्झे विज्झित्वा अटनियो पवेसेत्वा मञ्चं करोन्तीति तस्स इदं उपरि, इदं हेट्ठाति नत्थि, परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं सुसाने, देवट्ठाने च ठपेन्ति, अयम्पि टङ्कितमञ्चो नाम।
२६११. ‘‘सति पच्चयवेकल्ले, सरीराफासुताय वा’’ति अवसेसन्तरायानं वक्खमानत्ता ‘‘अन्तरायो’’ति इमिना राजन्तरायादि दसविधो गहेतब्बो।
२६१२-४. ‘‘अनुजानामि , भिक्खवे, सत्तन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया मातुया च पितुस्स चा’’ति (महाव॰ १९८) वुत्तनयं दस्सेतुमाह ‘‘मातापितून’’न्तिआदि।
मातापितूनं दस्सनत्थं, पञ्चन्नं सहधम्मिकानं दस्सनत्थं वा नेसं अत्थे सति वा नेसं अन्तरे गिलानं दट्ठुं वा तदुपट्ठाकानं भत्तादिं परियेसनत्थं वा नेसं भत्तादिं परियेसनत्थं वा तथा नेसं पञ्चन्नं सहधम्मिकानं अञ्ञतरं अनभिरतं उक्कण्ठितं अहं गन्त्वा वूपकासेस्सं वा वूपकासापेस्सामि वा धम्मकथमस्स करिस्सामीति वा तस्स पञ्चन्नं सहधम्मिकानं अञ्ञतरस्स उट्ठितं उप्पन्नं दिट्ठिं विवेचेस्सामि वा विवेचापेस्सामि वा धम्मकथमस्स करिस्सामीति वा तथा उप्पन्नं कुक्कुच्चं विनोदेस्सामीति वा विनोदापेस्सामीति वा धम्मकथमस्स करिस्सामीति वा एवं विनयञ्ञुना भिक्खुना सत्ताहकिच्चेन अपेसितेपि गन्तब्बं, पगेव पहितेति योजना।
भत्तादीति एत्थ आदि-सद्देन भेसज्जपरियेसनादिं सङ्गण्हाति। यथाह – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वा परियेसिस्सामि, पुच्छिस्सामि वा उपट्ठहिस्सामि वा’’ति। वूपकासेस्सन्ति यत्थ अनभिरति उप्पन्ना, ततो अञ्ञत्थ गहेत्वा गमिस्सामीति अत्थो।
विनोदेस्सामहन्ति वाति एत्थ वा-सद्देन ‘‘इध पन, भिक्खवे, भिक्खु गरुधम्मं अज्झापन्नो होति परिवासारहो, सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य ‘अहञ्हि गरुधम्मं अज्झापन्नो परिवासारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’न्ति। गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन अप्पहितेपि, पगेव पहिते ‘परिवासदानं उस्सुक्कं करिस्सामि वा अनुस्सावेस्सामि वा गणपूरको वा भविस्सामी’’तिआदिनयं (महाव॰ १९३) सङ्गण्हाति। एवं सत्ताहकिच्चेन गच्छन्तेन अन्तोउपचारसीमाय ठितेनेव ‘‘अन्तोसत्ताहे आगच्छिस्सामी’’ति आभोगं कत्वा गन्तब्बम्। सचे आभोगं अकत्वा उपचारसीमं अतिक्कमति, छिन्नवस्सो होतीति वदन्ति।
२६१५. ‘‘अयं पनेत्थ पाळिमुत्तकरत्तिच्छेदविनिच्छयो’’ति अट्ठकथागतं रत्तिच्छेदविनिच्छयं दस्सेतुमाह ‘‘वस्सं उपगतेनेत्था’’तिआदि। एत्थाति इमस्मिं सत्ताहकिच्चाधिकारे। अयं पाळिमुत्तकविनिच्छयो दट्ठब्बोति अत्थो।
२६१६. ‘‘असुकं नाम दिवस’’न्तिआदिना निमन्तनाकारं वक्खति। पुब्बन्ति पठमम्। वट्टतीति सत्ताहकिच्चेन गन्तुं वट्टति। यथाह – ‘‘सचे एकस्मिं महावासे पठमंयेव कतिका कता होति ‘असुकदिवसं नाम सन्निपतितब्ब’न्ति, निमन्तितोयेव नाम होति, गन्तुं वट्टती’’ति (महाव॰ अट्ठ॰ १९९)। ‘‘उपासकेहि ‘इमस्मिं नाम दिवसे दानादीनि करोम, सब्बे एव सन्निपतन्तू’ति कतिकायपि कताय गन्तुं वट्टति, निमन्तितोयेव नाम होती’’ति केचि।
२६१७. भण्डकन्ति अत्तनो चीवरभण्डम्। न वट्टतीति सत्ताहकिच्चेन गन्तुं न वट्टति। पहिणन्तीति चीवरधोवनादिकम्मेन पहिणन्ति। आचरियुपज्झायानं आणत्तियेन केनचि अनवज्जकिच्चेन सत्ताहकरणीयेन गन्तुं वट्टतीति इमिनाव दीपितं होति।
२६१८. उद्देसादीनमत्थायाति पाळिवाचनानि सन्धाय। आदि-सद्देन परिपुच्छादिं सङ्गण्हाति। गरूनन्ति अगिलानानम्पि आचरियुपज्झायानम्। गन्तुं लभतीति सत्ताहकरणीयेन गन्तुं लभति। पुग्गलोति पकरणतो भिक्खुंयेव गण्हाति।
२६१९. आचरियोति निदस्सनमत्तं, उपज्झायेन निवारितेपि एसेव नयो। ‘‘सचे पन नं आचरियो ‘अज्ज मा गच्छा’ति वदति, वट्टती’’ति (महाव॰ अट्ठ॰ १९९) अट्ठकथानयं दस्सेतुमाह ‘‘रत्तिच्छेदे अनापत्ति, होतीति परिदीपिता’’ति। रत्तिच्छेदेति वस्सच्छेदनिमित्तम्। ‘‘रत्तिच्छेदे’’ति सब्बत्थ वस्सच्छेदोति सन्निट्ठानं कत्वा वदन्ति, एवं सत्ताहकरणीयेन गतं नं अन्तोसत्ताहेयेव पुन आगच्छन्तं सचे आचरियो वा उपज्झायो वा ‘‘अज्ज मा गच्छा’’ति वदति, सत्ताहातिक्कमेपि अनापत्तीति अधिप्पायो, वस्सच्छेदो पन होतियेवाति दट्ठब्बं सत्ताहस्स बहिद्धा वीतिनामितत्ता।
२६२०. यस्स कस्सचि ञातिस्साति मातापितूहि अञ्ञस्स ञातिजनस्स। ‘‘गच्छतो दस्सनत्थाया’’ति इमिना सेसञातिकेहि ‘‘मयं गिलाना भदन्तानं आगमनं इच्छामा’’ति च ‘‘उपट्ठाककुलेहि दानं दस्साम, धम्मं सोस्साम, भिक्खूनं दस्सनं इच्छामा’’ति च एवं कत्तब्बं निद्दिसित्वा दूते वा पेसिते सत्ताहकरणीयेन गच्छतो रत्तिच्छेदो च दुक्कटञ्च न होतीति वुत्तं होति। यथाह ‘‘इध पन, भिक्खवे, भिक्खुस्स ञातको गिलानो होति…पे॰… गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन पहिते, न त्वेव अप्पहिते’’ति (महाव॰ १९९) च ‘‘इध पन, भिक्खवे, उपासकेन सङ्घं उद्दिस्स विहारो कारापितो होति…पे॰… इच्छामि दानञ्च दातुं धम्मञ्च सोतुं भिक्खू च पस्सितुन्ति। गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन पहिते, न त्वेव अप्पहिते’’ति (महाव॰ १८८) च।
२६२१. ‘‘अहं गामकं गन्त्वा अज्जेव आगमिस्सामी’’ति आगच्छं आगच्छन्तो सचे पापुणितुं न सक्कोतेव, वट्टतीति योजना। वट्टतीति एत्थ ‘‘अज्जेव आगमिस्सामी’’ति गन्त्वा आगच्छन्तस्स अन्तरामग्गे सचे अरुणुग्गमनं होति, वस्सच्छेदोपि न होति, रत्तिच्छेददुक्कटञ्च नत्थीति अधिप्पायो।
२६२२. वजेति (महाव॰ अट्ठ॰ २०३) गोपालकानं निवासनट्ठाने। सत्थेति जङ्घसत्थसकटसत्थानं सन्निविट्ठोकासे। तीसु ठानेसु भिक्खुनो, वस्सच्छेदे अनापत्तीति तेहि सद्धिं गच्छन्तस्सेव नत्थि आपत्ति, तेहि वियुञ्जित्वा गमने पन आपत्तियेव, पवारेतुञ्च न लभति।
वजादीसु वस्सं उपगच्छन्तेन वस्सूपनायिकदिवसे तेन भिक्खुना उपासका वत्तब्बा ‘‘कुटिका लद्धुं वट्टती’’ति। सचे करित्वा देन्ति, तत्थ पविसित्वा ‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्तब्बम्। नो चे देन्ति, सालासङ्खेपेन ठितसकटस्स हेट्ठा उपगन्तब्बम्। तम्पि अलभन्तेन आलयो कातब्बो। सत्थे पन कुटिकादीनं अभावे ‘‘इध वस्सं उपेमी’’ति वचीभेदं कत्वा उपगन्तुं न वट्टति, आलयकरणमत्तमेव वट्टति। आलयो नाम ‘‘इध वस्सं वसिस्सामी’’ति चित्तुप्पादमत्तम्।
सचे मग्गप्पटिपन्नेयेव सत्थे पवारणदिवसो होति, तत्थेव पवारेतब्बम्। अथ सत्थो अन्तोवस्सेयेव भिक्खुना पत्थितट्ठानं पत्वा अतिक्कमति। पत्थितट्ठाने वसित्वा तत्थ भिक्खूहि सद्धिं पवारेतब्बम्। अथापि सत्थो अन्तोवस्सेयेव अन्तरा एकस्मिं गामे तिट्ठति वा विप्पकिरति वा, तस्मिंयेव गामे भिक्खूहि सद्धिं वसित्वा पवारेतब्बं, अप्पवारेत्वा ततो परं गन्तुं न वट्टति।
नावाय वस्सं उपगच्छन्तेनापि कुटियंयेव उपगन्तब्बम्। परियेसित्वा अलभन्ते आलयो कातब्बो । सचे अन्तोतेमासं नावा समुद्देयेव होति, तत्थेव पवारेतब्बम्। अथ नावा कूलं लभति, सयञ्च परतो गन्तुकामो होति, गन्तुं न वट्टति। नावाय लद्धगामेयेव वसित्वा भिक्खूहि सद्धिं पवारेतब्बम्। सचेपि नावा अनुतीरमेव अञ्ञत्थ गच्छति, भिक्खु च पठमं लद्धगामेयेव वसितुकामो, नावा गच्छतु, भिक्खुना तत्थेव वसित्वा भिक्खूहि सद्धिं पवारेतब्बम्।
इति वजे, सत्थे, नावायन्ति तीसु ठानेसु नत्थि वस्सच्छेदे आपत्ति, पवारेतुञ्च लभति।
२६२३. सति पच्चयवेकल्लेति पिण्डपातादीनं पच्चयानं ऊनत्ते सति। सरीराफासुताय वाति सरीरस्स अफासुताय आबाधे वा सति। वस्सं छेत्वापि पक्कमेति वस्सच्छेदं कत्वापि यथाफासुकट्ठानं गच्छेय्य। अपि-सद्देन वस्सं अछेत्वा वस्सच्छेदकारणे सति सत्ताहकरणीयेन गन्तुम्पि वट्टतीति दीपेति।
२६२४. येन केनन्तरायेनाति राजन्तरायादीसु येन केनचि अन्तरायेन। यो भिक्खु वस्सं नोपगतो, तेनापि छिन्नवस्सेन वापि दुतिया वस्सूपनायिका उपगन्तब्बाति योजना।
२६२५-६. सत्ताहन्ति अच्चन्तसंयोगे उपयोगवचनम्। ‘‘वीतिनामेती’’ति इमिना सम्बन्धो। उपगन्त्वापि वा बहिद्धा एव सत्ताहं वीतिनामेति चे। यो गच्छति, यो च वीतिनामेति, तस्स भिक्खुस्स। पुरिमापि न विज्जतीति अनुपगतत्ता, छिन्नवस्सत्ता च पुरिमापि वस्सूपनायिका न विज्जति न लभति। इमेसं द्विन्नं यथाक्कमं उपचारातिक्कमे, सत्ताहातिक्कमे च आपत्ति वेदितब्बा।
पटिस्सवे च भिक्खुस्स, होति आपत्ति दुक्कटन्ति ‘‘इध वस्सं वसथा’’ति वुत्ते ‘‘साधू’’ति पटिस्सुणित्वा तस्स विसंवादे असच्चापने आपत्ति होति। कतमाति आह ‘‘दुक्कट’’न्ति। न केवलं एतस्सेव विसंवादे आपत्ति होति, अथ खो इतरेसम्पि पटिस्सवानं विसंवादे आपत्ति वेदितब्बा। यथाह – ‘‘पटिस्सवे च आपत्ति दुक्कटस्साति एत्थ न केवलं ‘इमं तेमासं इध वस्सं वसथा’ति एतस्सेव पटिस्सवस्स विसंवादे आपत्ति, ‘इमं तेमासं भिक्खं गण्हथ, उभोपि मयं इध वस्सं वसिस्साम, एकतोव उद्दिसापेस्सामा’ति एवमादिनापि तस्स तस्स पटिस्सवस्स विसंवादे दुक्कट’’न्ति (महाव॰ अट्ठ॰ २०७)। तञ्च खो पटिस्सवकाले सुद्धचित्तस्स पच्छा विसंवादनपच्चया होति। पठमं असुद्धचित्तस्स पन पटिस्सवे पाचित्तियं, विसंवादेन दुक्कटन्ति पाचित्तियेन सद्धिं दुक्कटं युज्जति।
२६२७. ‘‘वस्सं उपगन्त्वा पन अरुणं अनुट्ठापेत्वा तदहेव सत्ताहकरणीयेन पक्कमन्तस्सापि अन्तोसत्ताहे निवत्तन्तस्स अनापत्ती’’ति (महाव॰ अट्ठ॰ २०७) अट्ठकथावचनतो, ‘‘को वादो वसित्वा बहि गच्छतो’’ति वक्खमानत्ता च ‘‘नुट्ठापेत्वा पनारुण’’न्ति पाठो गहेतब्बो। कत्थचि पोत्थकेसु ‘‘उट्ठापेत्वा पनारुण’’न्ति पाठो दिस्सति, सो न गहेतब्बो।
२६२८. वसित्वाति द्वीहतीहं वसित्वा। यथा वस्सं वसित्वा अरुणं अनुट्ठापेत्वाव सत्ताहकरणीयेन गच्छतो अनापत्ति, तथा गतट्ठानतो अन्तोसत्ताहे आगन्त्वा पुनपि अरुणं अनुट्ठापेत्वाव सत्ताहकरणीयेन गच्छतो अनापत्ति। ‘‘सत्ताहवारेन अरुणो उट्ठापेतब्बो’’ति (महाव॰ अट्ठ॰ २०१) अट्ठकथावचनं सत्तमारुणेन पटिबद्धदिवसं सत्तमेन अरुणेनेव सङ्गहेत्वा सत्तमअरुणब्भन्तरे अनागन्त्वा अट्ठमं अरुणं बहि उट्ठापेन्तस्स रत्तिच्छेददस्सनपरं, न सत्तमअरुणस्सेव तत्थ उट्ठापेतब्बभावदस्सनपरन्ति गहेतब्बं सिक्खाभाजनअट्ठकथाय, सीहळगण्ठिपदेसु च तथा विनिच्छितत्ता।
२६२९. ‘‘नोपेति असतिया’’ति पदच्छेदो, नोपेतीति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति वचीभेदेन न उपगच्छति।
२६३०. वुत्तमेवत्थं समत्थेतुमाह ‘‘न दोसो कोचि विज्जती’’ति।
२६३१. ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति तिक्खत्तुं वचने निच्छारिते एव वस्सं उपगतो सियाति योजना। ‘‘निच्छारितेव तिक्खत्तु’’न्ति इदं उक्कंसवसेन वुत्तं, सकिं, द्विक्खत्तुं वा निच्छारितेपि वस्सूपगतो नाम होतीति। यथाह – ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमीति सकिं वा द्वत्तिक्खत्तुं वा वाचं निच्छारेत्वाव वस्सं उपगन्तब्ब’’न्ति (महाव॰ अट्ठ॰ १८४)।
२६३२. नवमितो पट्ठाय गन्तुं वट्टति, आगच्छतु वा मा वा, अनापत्ती’’ति (महाव॰ अट्ठ॰ २०७) अट्ठकथानयं दस्सेतुमाह ‘‘आदिं तु नवमिं कत्वा’’तिआदि। नवमिं पभुति आदिं कत्वा, नवमितो पट्ठायाति वुत्तं होति। गन्तुं वट्टतीति सत्ताहकरणीयेनेव गन्तुं वट्टति, तस्मा पवारणदिवसेपि तदहेव आगन्तुं असक्कुणेय्यट्ठानं पवारणत्थाय गच्छन्तेन लब्भमानेन सत्ताहकरणीयेन गन्तुं वट्टति। ‘‘पवारेत्वा पन गन्तुं वट्टति पवारणाय तंदिवससन्निस्सितत्ता’’ति (वजिर॰ टी॰ महावग्ग २०७) हि वजिरबुद्धित्थेरो। सो पच्छा आगच्छतु वा मा वा, दोसो न विज्जतीति योजना।
वस्सूपनायिकक्खन्धककथावण्णना।