सङ्घादिसेसकथावण्णना
२०११. एवं भिक्खुनिविभङ्गे आगतं पाराजिकविनिच्छयं वत्वा इदानि तदनन्तरुद्दिट्ठं सङ्घादिसेसविनिच्छयं दस्सेतुमाह ‘‘या पन भिक्खुनी’’तिआदि। उस्सयवादाति कोधुस्सयमानुस्सयवसेन विवदमाना। ततोयेव अट्टं करोति सीलेनाति अट्टकारी। एत्थ च ‘‘अट्टो’’ति वोहारिकविनिच्छयो वुच्चति, यं पब्बजिता ‘‘अधिकरण’’न्तिपि वदन्ति। सब्बत्थ वत्तब्बे मुखमस्सा अत्थीति मुखरी, बहुभाणीति अत्थो। येन केनचि नरेन सद्धिन्ति ‘‘गहपतिना वा गहपतिपुत्तेन वा’’तिआदिना (पाचि॰ ६७९) दस्सितेन येन केनचि मनुस्सेन सद्धिम्। इधाति इमस्मिं सासने। किराति पदपूरणे, अनुस्सवने वा।
२०१२. सक्खिं वाति पच्चक्खतो जाननकं वा। अट्टं कातुं गच्छन्तिया पदे पदे तथा दुक्कटन्ति योजना।
२०१३. वोहारिकेति विनिच्छयामच्चे।
२०१४. अनन्तरन्ति तस्स वचनानन्तरम्।
२०१५. इतरोति अट्टकारको। पुब्बसदिसोव विनिच्छयोति पठमारोचने दुक्कटं, दुतियारोचने थुल्लच्चयन्ति वुत्तं होति।
२०१६. ‘‘तव, ममापि च कथं तुवमेव आरोचेही’’ति इतरेन वुत्ता भिक्खुनीति योजना। यथाकामन्ति तस्सा च अत्तनो च वचने यं पठमं वत्तुमिच्छति, तं इच्छानुरूपं आरोचेतु।
२०१८-९. उभिन्नम्पि यथा तथा आरोचितकथं सुत्वाति योजना। यथा तथाति पुब्बे वुत्तनयेन केनचि पकारेन। तेहीति वोहारिकेहि। अट्टे पन च निट्ठितेति अट्टकारकेसु एकस्मिं पक्खे पराजिते। यथाह ‘‘पराजिते अट्टकारके अट्टपरियोसानं नाम होती’’ति। अट्टस्स परियोसानेति एत्थ ‘‘तस्सा’’ति सेसो। तस्स अट्टस्स परियोसानेति योजना।
२०२०-२३. अनापत्तिविसयं दस्सेतुमाह ‘‘दूतं वापी’’तिआदि। पच्चत्थिकमनुस्सेहि दूतं वापि पहिणित्वा सयम्पि वा आगन्त्वा या पन आकड्ढीयतीति योजना। अञ्ञेहीति गामदारकादीहि अञ्ञेहि। किञ्चि परं अनोदिस्साति योजना। इमिस्सा ओदिस्स वुत्ते तेहि गहितदण्डे तस्सा च गीवाति सूचितं होति। या रक्खं याचति , तत्थ तस्मिं रक्खायाचने तस्सा अनापत्ति पकासिताति योजना। अञ्ञतो सुत्वाति योजना। उम्मत्तिकादीनन्ति एत्थ आदि-सद्देन आदिकम्मिका गहिता।
समुट्ठानं कथिनेन तुल्यन्ति योजना। सेसं दस्सेतुमाह ‘‘सकिरियं इद’’न्ति। इदं सिक्खापदम्। किरियाय सह वत्ततीति सकिरियं अट्टकरणेन आपज्जनतो। ‘‘समुट्ठान’’न्ति इमिना च समुट्ठानादिविनिच्छयो उपलक्खितोति दट्ठब्बो।
अट्टकारिकाकथावण्णना।
२०२४-५. जानन्तीति ‘‘सामं वा जानाति, अञ्ञे वा तस्सा आरोचेन्ती’’ति (पाचि॰ ६८४) वुत्तनयेन जानन्ती। चोरिन्ति याय पञ्चमासग्घनकतो पट्ठाय यं किञ्चि परसन्तकं अवहरितं, अयं चोरी नाम। वज्झं विदितन्ति ‘‘तेन कम्मेन वधारहा अय’’न्ति एवं विदितम्। सङ्घन्ति भिक्खुनिसङ्घम्। अनपलोकेत्वाति अनापुच्छा। राजानं वाति रञ्ञा अनुसासितब्बट्ठाने तं राजानं वा। यथाह ‘‘राजा नाम यत्थ राजा अनुसासति, राजा अपलोकेतब्बो’’ति। गणमेव वाति ‘‘तुम्हेव तत्थ अनुसासथा’’ति राजूहि दिन्नं गामनिगममल्लगणादिकं गणं वा। मल्लगणं नाम पानीयट्ठपनपोक्खरणिखणनादिपुञ्ञकम्मनियुत्तो जनसमूहो। एतेनेव एवमेव दिन्नगामवरा पूगा च सेनियो च सङ्गहिता। वुट्ठापेय्याति उपसम्पादेय्य। कप्पन्ति च वक्खमानलक्खणं कप्पम्। सा चोरिवुट्ठापनन्ति सम्बन्धो। उपज्झाया हुत्वा या चोरिं उपसम्पादेति, सा भिक्खुनीति अत्थो। उपज्झायस्स भिक्खुस्स दुक्कटम्।
२०२६. पञ्चमासग्घनन्ति एत्थ पञ्चमासञ्च पञ्चमासग्घनकञ्च पञ्चमासग्घनन्ति एकदेससरूपेकसेसनयेन पञ्चमासस्सापि गहणम्। अतिरेकग्घनं वापीति एत्थापि एसेव नयो।
२०२७. पब्बजितं पुब्बं याय सा पब्बजितपुब्बा। वुत्तप्पकारं चोरकम्मं कत्वापि तित्थायतनादीसु या पठमं पब्बजिताति अत्थो।
२०२८-३०. इदानि पुब्बपयोगदुक्कटादिआपत्तिविभागं दस्सेतुमाह ‘‘वुट्ठापेति च या चोरि’’न्तिआदि। इध ‘‘उपज्झाया हुत्वा’’ति सेसो। इदं कप्पं ठपेत्वाति योजना। सीमं सम्मन्नति चाति अभिनवं सीमं सम्मन्नति, बन्धतीति वुत्तं होति। अस्साति भवेय्य। ‘‘दुक्कट’’न्ति इमिना च ‘‘थुल्लच्चयं द्वय’’न्ति इमिना च योजेतब्बम्।
कम्मन्तेति उपसम्पदकम्मस्स परियोसाने, ततियाय कम्मवाचाय य्यकारप्पत्तायाति वुत्तं होति।
२०३१. अजानन्तीति चोरिं अजानन्ती। (इदं सिक्खापदम्।)
२०३२. चोरिवुट्ठापनं नामाति इदं सिक्खापदं चोरिवुट्ठापनसमुट्ठानं नाम। वाचचित्ततोति खण्डसीमं अगन्त्वा करोन्तिया वाचाचित्तेहि। कायवाचादितो चेवाति गन्त्वा करोन्तिया कायवाचाचित्ततो च समुट्ठाति। यथाह ‘‘केनचिदेव करणीयेन पक्कन्तासु भिक्खुनीसु अगन्त्वा खण्डसीमं वा नदिं वा यथानिसिन्नट्ठानेयेव अत्तनो निस्सितकपरिसाय सद्धिं वुट्ठापेन्तिया वाचाचित्ततो समुट्ठाति, खण्डसीमं वा नदिं वा गन्त्वा वुट्ठापेन्तिया कायवाचाचित्ततो समुट्ठाती’’ति (पाचि॰ अट्ठ॰ ६८३)। क्रियाक्रियन्ति अनापुच्छावुट्ठापनवसेन किरियाकिरियम्।
चोरिवुट्ठापनकथावण्णना।
२०३३-४. गामन्तरन्ति अञ्ञं गामम्। या एका सचे गच्छेय्याति सम्बन्धो। नदीपारन्ति एत्थापि एसेव नयो। नदिया पारं नदीपारम्। ‘‘एका वा’’ति उपरिपि योजेतब्बम्। ओहीयेय्याति विना भवेय्य। इध ‘‘अरञ्ञे’’ति सेसो। अरञ्ञलक्खणं ‘‘इन्दखील’’इच्चादिना वक्खति। ‘‘एका वा रत्तिं विप्पवसेय्य, एका वा गणम्हा ओहीयेय्या’’ति सिक्खापदक्कमो, एवं सन्तेपि गाथाबन्धवसेन ‘‘रत्तिं विप्पवसेय्या’’ति अन्ते वुत्तम्। तेनेव विभागविनिच्छये देसनारुळ्हक्कमेनेव ‘‘पुरेरुणोदयायेवा’’तिआदिं वक्खति। सा पठमापत्तिकं गरुकं धम्मं आपन्ना सियाति योजना। पठमं आपत्ति एतस्साति पठमापत्तिको, वीतिक्कमक्खणेयेव आपज्जितब्बोति अत्थो। ‘‘गरुकं धम्म’’न्ति इमिना सम्बन्धो। सकगामा निक्खमन्तियाति भिक्खुनिया अत्तनो वसनगामतो निक्खमन्तिया।
२०३५. ततो सकगामतो।
२०३६-७. एकेन पदवारेन इतरस्स गामस्स परिक्खेपे अतिक्कन्ते, उपचारोक्कमे वा थुल्लच्चयन्ति योजना। अतिक्कन्ते ओक्कन्तेति एत्थ ‘‘परिक्खेपे उपचारे’’ति अधिकारतो लब्भति।
२०३८-९. निक्खमित्वाति अत्तनो पविट्ठगामतो निक्खमित्वा। अयमेव नयोति ‘‘एकेन पदवारेन थुल्लच्चयं, दुतियेन गरुकापत्ती’’ति अयं नयो।
वतिच्छिद्देन वा खण्डपाकारेन वाति योजना। ‘‘तथा’’ति इमिना ‘‘पाकारेना’’ति एत्थापि वा-सद्दस्स सम्बन्धनीयतं दस्सेति। ‘‘भिक्खुविहारस्स भूमि तासमकप्पिया’’ति वक्खमानत्ता विहारस्स भूमिन्ति भिक्खुनिविहारभूमि गहिता। ‘‘कप्पियन्ति पविट्ठत्ता’’ति इमिना वक्खमानस्स कारणं दस्सेति। कोचि दोसोति थुल्लच्चयसङ्घादिसेसो वुच्चमानो यो कोचि दोसो।
२०४०. तासन्ति भिक्खुनीनम्। ‘‘अकप्पिया’’ति इमिना तत्थापि पविट्ठाय गामन्तरपच्चया आपत्तिसम्भवमाह।
२०४१. ‘‘पठमं पादं अतिक्कामेन्तिया’’ति (पाचि॰ ६९२) वुत्तत्ता ‘‘हत्थि…पे॰… अनापत्ति सियापत्ति, पदसा गमने पना’’ति वुत्तम्।
२०४२. ‘‘यं किञ्चि…पे॰… आपत्ति पविसन्तिया’’ति वुत्तस्सेवत्थस्स उपसंहारत्ता न पुनरुत्तिदोसो।
२०४३-४. लक्खणेनुपपन्नायाति ‘‘नदी नाम तिमण्डलं पटिच्छादेत्वा यत्थ कत्थचि उत्तरन्तिया भिक्खुनिया अन्तरवासको तेमियती’’ति (पाचि॰ ६९२) वुत्तलक्खणेन समन्नागताय नदिया। या पारं तीरं गच्छतीति योजना।
पठमं पादं उद्धरित्वान तीरे ठपेन्तियाति ‘‘इदानि पदवारेन अतिक्कमती’’ति वत्तब्बकाले पठमं पादं उक्खिपित्वा परतीरे ठपेन्तिया। ‘‘दुतियपादुद्धारे सङ्घादिसेसो’’ति (पाचि॰ अट्ठ॰ ६९२) अट्ठकथावचनतो ‘‘अतिक्कमे’’ति इमिना उद्धारो गहितो।
२०४५. अन्तरनदियन्ति नदिवेमज्झे। भण्डित्वाति कलहं कत्वा। ओरिमं तीरन्ति आगतदिसाय तीरम्। तथा पठमे थुल्लच्चयं , दुतिये गरु होतीति अत्थो। इमिना सकलेन वचनेन ‘‘इतरिस्सा पन अयं पक्कन्तट्ठाने ठिता होति, तस्मा परतीरं गच्छन्तियापि अनापत्ती’’ति अट्ठकथापि उल्लिङ्गिता।
२०४६. रज्जुयाति वल्लिआदिकाय याय कायचि रज्जुया।
२०४७. पिवितुन्ति एत्थ ‘‘पानीय’’न्ति पकरणतो लब्भति। अवुत्तसमुच्चयत्थेन अपि-सद्देन भण्डधोवनादिं सङ्गण्हाति। अथाति वाक्यारम्भे निपातो। ‘‘नहानादिकिच्चं सम्पादेत्वा ओरिममेव तीरं आगमिस्सामी’’ति आलयस्स विज्जमानत्ता आह ‘‘वट्टती’’ति।
२०४८. पदसानदिं ओतरित्वानाति योजना। सेतुं आरोहित्वा तथा पदसा उत्तरन्तिया अनापत्तीति योजना।
२०४९. गन्त्वानाति एत्थ ‘‘नदि’’न्ति सेसो। उत्तरणकाले पदसा यातीति योजना।
२०५०. वेगेनाति एकेनेव वेगेन, अन्तरा अनिवत्तित्वाति अत्थो।
२०५१. ‘‘निसीदित्वा’’ति इदं ‘‘खन्धे वा’’तिआदीहिपि योजेतब्बम्। खन्धादयो चेत्थ सभागानमेव गहेतब्बा। हत्थसङ्घातने वाति उभोहि बद्धहत्थवलये वा।
२०५२-३. पासन्ति हत्थपासम्। ‘‘आभोगं विना’’ति इमिना ‘‘गमिस्सामी’’ति आभोगे कते अजानन्तिया अरुणे उट्ठितेपि अनापत्तीति दीपितं होति। यथाह ‘‘सचे सज्झायं वा सवनं वा अञ्ञं वा किञ्चि कम्मं कुरुमाना ‘पुरेअरुणेयेव दुतियिकाय सन्तिकं गमिस्सामी’ति आभोगं करोति, अजानन्तिया एव चस्सा अरुणो उग्गच्छति, अनापत्ती’’ति (पाचि॰ अट्ठ॰ ६९२)। नानागब्भे वत्तब्बमेव नत्थीति दस्सेतुमाह ‘‘एकगब्भेपि वा’’ति। एकगब्भेपि वा दुतियिकाय हत्थपासं अतिक्कम्म अरुणं उट्ठपेन्तिया भिक्खुनिया आपत्ति सियाति योजना।
२०५४. दुतियापासन्ति दुतियिकाय हत्थपासम्। ‘‘गमिस्सामी’’ति आभोगं कत्वा गच्छन्तिया सचे अरुणं उट्ठेति, न दोसोति योजना।
२०५५-६. अञ्ञत्थ पञ्चधनुसतिकस्स (पारा॰ ६५४) पच्छिमस्स आरञ्ञकसेनासनस्स वुत्तत्ता ततो निवत्तेतुमाह ‘‘इन्दखीलमतिक्कम्मा’’तिआदि। एत्थाति इमस्मिं सिक्खापदे। दीपितन्ति अट्ठकथाय ‘‘अरञ्ञेति एत्थ निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (पाचि॰ अट्ठ॰ ६९२) एवं वुत्तलक्खणमेव अरञ्ञं दस्सितन्ति अत्थो।
दुतियिकाय दस्सनूपचारं विजहन्तिया तस्साति योजना। ‘‘जहिते’’ति इदं अपेक्खित्वा ‘‘उपचारे’’ति विभत्तिविपरिणामो कातब्बो।
२०५७. साणिपाकारपाकारतरुअन्तरिते ठाने असति दस्सनूपचारे सतिपि सवनूपचारे आपत्ति होतीति योजना।
२०५८-६०. एत्थ कथन्ति यत्थ दूरेपि दस्सनं होति, एवरूपे अज्झोकासे आपत्तिनियमो कथं कातब्बोति अत्थो। अनेकेसु ठानेसु ‘‘सवनूपचारातिक्कमे’’ति वुच्चमानत्ता तत्थ लक्खणं ठपेतुमाह ‘‘मग्ग…पे॰… एवरूपके’’ति। एत्थ ‘‘ठाने’’ति सेसो। कूजन्तियाति यथावण्णववत्थानं न होति, एवं अब्यत्तसद्दं करोन्तिया।
एवरूपके ठाने धम्मस्सवनारोचने विय च मग्गमूळ्हस्स सद्देन विय च ‘‘अय्ये’’ति कूजन्तिया तस्सा सद्दस्स सवनातिक्कमे भिक्खुनिया गरुका आपत्ति होतीति योजना। ‘‘भिक्खुनिया गरुका होती’’ति इदं ‘‘दुतियिकं न पापुणिस्सामी’’ति निरुस्साहवसेन वेदितब्बम्। तेनेव वक्खति ‘‘ओहीयित्वाथ गच्छन्ती’’तिआदि। एत्थाति ‘‘गणम्हा ओहीयेय्या’’ति इमस्मिम्।
२०६१. अथ गच्छन्ती ओहीयित्वाति योजना। ‘‘इदानि अहं पापुणिस्सामि’’ इति एवं सउस्साहा अनुबन्धति, वट्टति, दुतियोपचारातिक्कमेपि अनापत्तीति वुत्तं होति।
२०६२. ‘‘गच्छतु अयं’’ इति उस्साहस्सच्छेदं कत्वा ओहीना चे, तस्सा आपत्तीति अज्झाहारयोजना।
२०६३. इतरापीति गन्तुं समत्थापि। ओहीयतु अयन्ति चाति निरुस्साहप्पकारो सन्दस्सितो। वुत्तत्थमेव समत्थयितुमाह ‘‘सउस्साहा न होति चे’’ति।
२०६४-५. पुरिमा एककं मग्गं यातीति योजना। एकमेव एककम्। तस्माति यस्मा एकिस्सा इतरा पक्कन्तट्ठाने तिट्ठति, तस्मा। तत्थाति तस्मिं गणम्हाओहीयने। पि-सद्दो एवकारत्थो। अनापत्ति एव पकासिताति योजना।
२०६६-७. गामन्तरगतायाति गामसीमगताय। ‘‘नदिया’’ति इमिना सम्बन्धो। आपत्तियोचतस्सोपीति रत्तिविप्पवास गामन्तरगमन नदिपारगमन गणम्हाओहीयन सङ्खाता चतस्सो सङ्घादिसेसापत्तियो। गणम्हाओहीयनमूलकापत्तिया गामतो बहि आपज्जितब्बत्तेपि गामन्तरोक्कमनमूलकापत्तिया अन्तोगामे आपज्जितब्बत्तेपि एकक्खणेति गामूपचारं सन्धायाह।
२०६८-९. या सद्धिं याता दुतियिका, सा च पक्कन्ता वा सचे होति, विब्भन्ता वा होति, पेतानं लोकं याता वा होति, कालकता वा होतीति अधिप्पायो, पक्खसङ्कन्ता वा होति, तित्थायतनसङ्कन्ता वा होतीति अधिप्पायो, नट्ठा वा होति, पाराजिकापन्ना वा होतीति अधिप्पायो। एवरूपे काले गामन्तरोक्कमनादीनि…पे॰… अनापत्तीति ञातब्बन्ति योजना। उम्मत्तिकायपि एवं चत्तारिपि करोन्तिया अनापत्तीति योजना।
२०७०. ‘‘अगामके अरञ्ञे’’ति इदं गामाभावेन वुत्तं, न विञ्झाटविसदिसताय।
२०७१. गामभावतो नदिपारगमनगणम्हाओहीयनापत्ति न सम्भवति, तस्सापि सकगामत्ता गामन्तरगमनमूलिकापत्ति च दिवसभागत्ता रत्तिविप्पवासमूलिकापत्ति च न सम्भवतीति आह ‘‘सकगामे…पे॰… न विज्जरे’’ति। यथाकामन्ति यथिच्छितं, दुतियिकाय असन्तियापीति अत्थो।
२०७२. समुट्ठानादयो पठमन्तिमवत्थुना तुल्याति योजना।
गामन्तरगमनकथावण्णना।
२०७३. सीमासम्मुतिया चेवाति ‘‘समग्गेन सङ्घेन धम्मेन विनयेन उक्खित्तं भिक्खुनिं कारकसङ्घं अनापुच्छा तस्सेव कारकसङ्घस्स छन्दं अजानित्वा ओसारेस्सामी’’ति नवसीमासम्मन्नने च। द्वीहि कम्मवाचाहि दुवे थुल्लच्चया होन्तीति योजना।
२०७४. कम्मस्स परियोसानेति ओसारणकम्मस्स अवसाने। तिकसङ्घादिसेसन्ति ‘‘धम्मकम्मे धम्मकम्मसञ्ञा ओसारेति, आपत्ति सङ्घादिसेसस्स। धम्मकम्मे वेमतिका, धम्मकम्मे अधम्मकम्मसञ्ञा ओसारेति, आपत्ति सङ्घादिसेसस्सा’’ति (पाचि॰ ६९७) तिकसङ्घादिसेसं वुत्तम्। कम्मन्ति च उक्खेपनीयकम्मम्। अधम्मे तिकदुक्कटन्ति ‘‘अधम्मकम्मे धम्मकम्मसञ्ञा ओसारेति, आपत्ति दुक्कटस्स। अधम्मकम्मे वेमतिका, अधम्मकम्मसञ्ञा ओसारेति, आपत्ति दुक्कटस्सा’’ति तिकदुक्कटं वुत्तम्।
२०७५. गणस्साति तस्सेव कारकगणस्स। वत्ते वा पन वत्तन्तिन्ति तेचत्तालीसप्पभेदे नेत्तारवत्ते वत्तमानम्। तेचत्तालीसप्पभेदं पन वत्तक्खन्धके (चूळव॰ ३७६) आवि भविस्सति। नेत्तारवत्तेति कम्मतो नित्थरणस्स हेतुभूते वत्ते।
२०७७. ओसारणं क्रियम्। अनापुच्छनं अक्रियम्।
चतुत्थम्।
२०७८-९. अवस्सुताति मेथुनरागेन तिन्ता। एवमुपरिपि। ‘‘मनुस्सपुग्गलस्सा’’ति इमिना यक्खादीनं पटिक्खेपो। ‘‘उदके…पे॰… दुक्कट’’न्ति वक्खमानत्ता आमिसन्ति अञ्ञत्र दन्तपोना अज्झोहरणीयस्स गहणम्। पयोगतोति पयोगगणनाय।
२०८०. एकतोवस्सुतेति पुमित्थिया सामञ्ञेन पुल्लिङ्गनिद्देसो। कथमेतं विञ्ञायतीति? ‘‘एकतोअवस्सुतेति एत्थ भिक्खुनिया अवस्सुतभावो दट्ठब्बोति महापच्चरियं वुत्तम्। महाअट्ठकथायं पनेतं न वुत्तं, तं पाळिया समेती’’ति (पाचि॰ अट्ठ॰ ७०१) वुत्तत्ता विञ्ञायति। एत्थ च एतं न वुत्तन्ति ‘‘भिक्खुनिया अवस्सुतभावो दट्ठब्बो’’ति एतं नियमनं न वुत्तम्। तन्ति तं नियमेत्वा अवचनम्। पाळिया समेतीति ‘‘एकतोअवस्सुते’’ति (पाचि॰ ७०१-७०२) अविसेसेत्वा वुत्तपाळिया, ‘‘अनवस्सुतोति जानन्ती पटिग्गण्हाती’’ति (पाचि॰ ७०३) इमाय च पाळिया समेति। यदि हि पुग्गलस्स अवस्सुतभावो नप्पमाणं, किं ‘‘अनवस्सुतोति जानन्ती’’ति इमिना वचनेन। ‘‘अनापत्ति उभो अनवस्सुता होन्ति, अनवस्सुता पटिग्गण्हाती’’ति एत्तकमेव वत्तब्बं सिया। अज्झोहारपयोगेसु बहूसु थुल्लच्चयचयो थुल्लच्चयानं समूहो सिया, पयोगगणनाय बहूनि थुल्लच्चयानि होन्तीति अधिप्पायो।
२०८१. सम्भवे, ब्यभिचारे च विसेसनं सात्थकं भवतीति ‘‘मनुस्सविग्गहान’’न्ति इदं विसेसनं यक्खपेततिरच्छानपदेहि योजेतब्बम्। उभतोअवस्सुते सति मनुस्सविग्गहानं यक्खपेततिरच्छानानं हत्थतो च पण्डकानं हत्थतो च तथाति योजना। तथा-सद्देनेत्थ ‘‘यं किञ्चि आमिसं पटिग्गण्हाति, दुक्कटम्। अज्झोहारपयोगेसु थुल्लच्चयचयो सिया’’ति यथावुत्तमतिदिसति।
२०८२. एत्थाति इमेसु यक्खादीसु। एकतोअवस्सुते सति आमिसं पटिग्गण्हन्तिया दुक्कटम्। सब्बत्थाति सब्बेसु मनुस्सामनुस्सेसु एकतो, उभतो वा अनवस्सुतेसु। उदके दन्तकट्ठकेति उदकस्स, दन्तकट्ठस्स च गहणे। परिभोगे चाति पटिग्गहणे चेव परिभोगे च।
२०८३-४. उभयावस्सुताभावेति भिक्खुनिया, पुग्गलस्स च उभिन्नं अवस्सुतत्ते असति यदि आमिसं पटिग्गण्हाति , न दोसोति योजना। अयं पुरिसपुग्गलो। न च अवस्सुतोति नेव अवस्सुतोति ञत्वा। या पन आमिसं पटिग्गण्हाति, तस्सा च उम्मत्तिकादीनञ्च अनापत्ति पकासिताति योजना। ‘‘या गण्हाति, तस्सा अनापत्ती’’ति वुत्तेपि परिभुञ्जन्तियाव अनापत्तिभावो दट्ठब्बो।
पञ्चमम्।
२०८५. उय्योजनेति ‘‘किं ते अय्ये एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं अनवस्सुता, इङ्घ अय्ये यं ते एसो पुरिसपुग्गलो देति खादनीयं वा भोजनीयं वा, तं त्वं सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति (पाचि॰ ७०५) वुत्तनयेन नियोजने। एकिस्साति उय्योजिकाय। इतरिस्साति उय्योजिताय। पटिग्गहेति अवस्सुतस्स हत्थतो आमिसपटिग्गहणे। दुक्कटानि चाति उय्योजिकाय दुक्कटानि। भोगेसूति उय्योजिताय तथा पटिग्गहितस्स आमिसस्स परिभोगेसु। थुल्लच्चयगणो सियाति उय्योजिकाय थुल्लच्चयसमूहो सियाति अत्थो।
२०८६-७. भोजनस्सावसानस्मिन्ति उय्योजिताय भोजनपरियन्ते। सङ्घादिसेसताति उय्योजिकाय सङ्घादिसेसापत्ति होति।
यक्खादीनन्ति एत्थ आदि-सद्देन पेतपण्डकतिरच्छानगता गहिता। तथेव पुरिसस्स चाति अवस्सुतस्स मनुस्सपुरिसस्स। ‘‘गहणे उय्योजने’’ति पदच्छेदो। गहणेति उय्योजिताय गहणे। उय्योजनेति उय्योजिकाय अत्तनो उय्योजने। तेसन्ति उदकदन्तपोनानम्। परिभोगेति उय्योजिताय परिभुञ्जने। दुक्कटं परिकित्तितन्ति उय्योजिकाय दुक्कटं वुत्तम्।
२०८८. सेसस्साति उदकदन्तपोनतो अञ्ञस्स परिभुञ्जितब्बामिसस्स। ‘‘गहणुय्योजने’’तिआदि वुत्तनयमेव।
२०८९-९०. या पन भिक्खुनी ‘‘अनवस्सुतो’’ति ञत्वा उय्योजेति, ‘‘कुपिता वा न पटिग्गण्हती’’ति उय्योजेति, ‘‘कुलानुद्दयता वापि न पटिग्गण्हती’’ति उय्योजेति, तस्सा च उम्मत्तिकादीनञ्च अनापत्ति पकासिताति योजना। यथाह ‘‘अनापत्ति ‘अनवस्सुतो’ति जानन्ती उय्योजेति, ‘कुपिता न पटिग्गण्हती’ति उय्योजेति, ‘कुलानुद्दयताय न पटिग्गण्हती’ति उय्योजेती’’तिआदि (पाचि॰ ७०८)।
छट्ठम्।
२०९१. सत्तमन्ति ‘‘या पन भिक्खुनी कुपिता अनत्तमना एवं वदेय्य बुद्धं पच्चक्खामी’’तिआदिनयप्पवत्तं (पाचि॰ ७१०) सत्तमसिक्खापदञ्च। अट्ठमन्ति ‘‘या पन भिक्खुनी किस्मिञ्चिदेव अधिकरणे पच्चाकता’’तिआदिनयप्पवत्तं (पाचि॰ ७१६) अट्ठमसिक्खापदञ्च।
सत्तमट्ठमानि।
२०९२. नवमेति ‘‘भिक्खुनियो पनेव संसट्ठा विहरन्ती’’तिआदिसिक्खापदे (पाचि॰ ७२२) च। दसमेति ‘‘या पन भिक्खुनी एवं वदेय्य संसट्ठाव अय्ये तुम्हे विहरथ, मा तुम्हे नाना विहरित्था’’तिआदिसिक्खापदे (पाचि॰ ७२८) च।
नवमदसमानि।
२०९३. तेन महाविभङ्गागतेन दुट्ठदोसद्वयेन च तत्थेव आगतेन तेन सञ्चरित्तसिक्खापदेन चाति इमेहि तीहि सद्धिं इधागतानि छ सिक्खापदानीति एवं नव पठमापत्तिका । इतो भिक्खुनिविभङ्गतो चत्तारि यावततियकानि ततो महाविभङ्गतो चत्तारि यावततियकानीति एवं अट्ठ यावततियकानि, पुरिमानि नव चाति सत्तरस सङ्घादिसेससिक्खापदानि मया चेत्थ दस्सितानीति अधिप्पायो।
इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय
सङ्घादिसेसकथावण्णना निट्ठिता।