१० पाराजिककथावण्णना

पाराजिककथावण्णना
१९६५. छन्दसोति मेथुनसेवनरागपटिसंयुत्तेन छन्देन। एतेन ‘‘छन्दे पन असति बलक्कारेन पधंसिताय अनापत्ती’’ति (कङ्खा॰ अट्ठ॰ मेथुनधम्मसिक्खापदवण्णना) अट्ठकथा सूचिता होति। सा समणी पाराजिका नाम होतीति पवुच्चतीति योजना।
१९६६-७. ‘‘सजीवस्स अपि अजीवस्सा’’ति पदच्छेदो। ‘‘सन्थतं वा असन्थत’’न्ति इदं ‘‘अङ्गजात’’न्ति इमस्स विसेसनम्। अत्तनो तिविधे मग्गेति अत्तनो वच्चपस्सावमुखमग्गानं अञ्ञतरस्मिं मग्गे। एत्थ ‘‘सन्थते वा असन्थते वा’’ति सेसो, ‘‘अल्लोकासे’’ति इमिना सम्बन्धो। ‘‘येभुय्यअक्खायितादिक’’न्ति पदच्छेदो। आदि-सद्देन अक्खायितं सङ्गण्हाति।
मनुस्सपुरिसादीनं नवन्नं सजीवस्सपि अजीवस्सपि यस्स कस्सचि सन्थतं वा असन्थतं वा येभुय्यक्खायितादिकं अङ्गजातं अत्तनो सन्थते वा असन्थते वा तिविधे मग्गे अल्लोकासे तिलफलमत्तम्पि पवेसेन्ती पराजिताति योजना।
१९६८. साधारणविनिच्छयन्ति भिक्खुभिक्खुनीनं साधारणसिक्खापदविनिच्छयम्।
१९६९-७०. अधक्खकन्ति एत्थ अक्खकानं अधोति विग्गहो। उब्भजाणुमण्डलन्ति जाणुमण्डलानं उब्भन्ति विग्गहो। उब्भ-सद्दो उद्धं-सद्दपरियायो। इध ‘‘अत्तनो’’ति सेसो। अवस्सुतस्साति कायसंसग्गरागेन तिन्तस्स। अवस्सुताति एत्थापि एसेव नयो। याति वुत्तत्ता ‘‘सा’’ति लब्भति। सरीरन्ति एत्थ ‘‘यं किञ्ची’’ति सेसो। परोपक्कममूलकं पाराजिकं दस्सेतुमाह ‘‘तेन वा फुट्ठा’’ति। एत्थ ‘‘यथापरिच्छिन्ने काये’’ति च ‘‘सादियेय्या’’ति च वत्तब्बम्।
या पन भिक्खुनी अवस्सुता अवस्सुतस्स मनुस्सपुग्गलस्स यं किञ्चि सरीरं अत्तनो अधक्खकं उब्भजाणुमण्डलं यं सरीरकं, तेन सरीरकेन छुपेय्य, तेन मनुस्सपुरिसेन यथापरिच्छिन्ने काये फुट्ठा सादियेय्य वा, सा पाराजिका सियाति योजना।
१९७१-२. ‘‘गहितं उब्भजाणुना’’ति इमिना कप्परतो उद्धं पाराजिकक्खेत्तमेवाति दीपेति। अत्तनो यथावुत्तप्पकारेन कायेनाति योजना, अत्तनो ‘‘अधक्खक’’न्तिआदिवुत्तप्पकारेन कायेनाति अत्थो। तथा अवस्सुताय अवस्सुतस्स पुरिसस्स कायपटिबद्धं फुसन्तिया थुल्लच्चयं होति। अत्तनो यथापरिच्छिन्नकायपटिबद्धेन तथा अवस्सुताय अवस्सुतस्स पुरिसस्स कायं फुसन्तिया थुल्लच्चयं होति।
१९७३. अत्तनो अवसेसेन कायेन अवस्सुताय अवस्सुतस्स पुरिसपुग्गलस्स कायं फुसन्तिया थुल्लच्चयं होति। एवं अत्तनो पयोगे च पुरिसस्स पयोगे च तस्सा भिक्खुनियायेव थुल्लच्चयं होतीति योजना।
१९७४. यक्खपेततिरच्छानपण्डकानं कायं ‘‘अधक्खकं उब्भजाणुमण्डल’’न्ति यथापरिच्छिन्नं तथेव अत्तनो कायेन उभतोअवस्सवे सति फुसन्तिया अस्सा भिक्खुनिया थुल्लच्चयं, तथेव यक्खादीनं पयोगेपि तस्सायेव थुल्लच्चयं होतीति योजना।
१९७५. एकतोवस्सवे चापीति भिक्खुनिया वसेन एकतोअवस्सवे चापि। थुल्लच्चयमुदीरितन्ति पाराजिकक्खेत्तभूतेन अत्तनो कायेन मनुस्सपुरिसस्स कायं फुसन्तिया थुल्लच्चयं अट्ठकथायं (पाचि॰ अट्ठ॰ ६६२) वुत्तन्ति अत्थो। अवसेसे च सब्बत्थाति यथावुत्तपाराजिकक्खेत्ततो अवसेसे थुल्लच्चयक्खेत्ते सब्बत्थ एकतोअवस्सवे सति दुक्कटं होतीति अत्थो। कायपटिबद्धेन कायपटिबद्धामसनादीसु सब्बत्थ उभतोअवस्सवे वा एकतोअवस्सवे वा दुक्कटमेव होति।
१९७६. ‘‘उब्भक्खकमधोजाणुमण्डल’’न्ति यं अपाराजिकक्खेत्तं इध दस्सितं, एत्थ एकतोअवस्सवे दुक्कटं होति। कप्परस्स च हेट्ठापि एत्थेव अधोजाणुमण्डले सङ्गहं गतन्ति योजना।
१९७७-९. भिक्खु भिक्खुनिया सद्धिं सचे कायसंसग्गं केलायति सेवतीति योजना। भिक्खुनिया नासो सियाति सीलविनासो पाराजिकापत्ति सियाति अत्थो। गेहपेमन्ति एत्थ ‘‘गेहसितपेम’’न्ति वत्तब्बे गाथाबन्धवसेन सित-सद्दलोपो, अत्थो पनस्स भिक्खुविभङ्गे वुत्तनयोव।
१९८०. अविसेसेनाति ‘‘भिक्खुनिया’’ति वा ‘‘भिक्खुस्सा’’ति वा विसेसं अकत्वा।
१९८१. यस्साति भिक्खुस्स वा भिक्खुनिया वा। यत्थाति भिक्खुनियं वा भिक्खुस्मिं वा। मनोसुद्धन्ति कायसंसग्गादिरागरहितम्। तस्स भिक्खुस्स वा भिक्खुनिया वा तत्थ भिक्खुनियं वा भिक्खुस्मिं वा विसये नदोसता अनापत्तीति अत्थो।
१९८२. भिन्दित्वाति सीलभेदं कत्वा। भिक्खुनिया अपकतत्ता आह ‘‘नेव होति भिक्खुनिदूसको’’ति।
१९८३. अथाति वाक्यारम्भे। न होतापत्ति भिक्खुनोति एत्थ भिक्खुनीहि कायसंसग्गसङ्घादिसेसमाह।
१९८४. ‘‘खेत्ते’’ति वक्खमानं ‘‘फुट्ठा’’ति इमिना योजेत्वा ‘‘पाराजिक’’न्तिआदीहि, ‘‘थुल्लच्चयं खेत्ते’’तिआदीहि च सम्बन्धितब्बम्। ‘‘पाराजिक’’न्ति वक्खमानत्ता फुट्ठाति एत्थ ‘‘पाराजिकक्खेत्ते’’ति सेसो।
१९८५. तथाति निच्चलापि सादियति। खेत्तेति थुल्लच्चयादीनं खेत्ते। कायेन निच्चलायपि चित्तेन सादियन्तिया आपत्ति कस्मा वुत्ताति आह ‘‘वुत्तत्ता…पे॰… सत्थुना’’ति , भिक्खुपातिमोक्खे विय ‘‘कायसंसग्गं समापज्जेय्या’’ति अवत्वा इध ‘‘कायसंसग्गं सादियेय्या’’ति वुत्तत्ताति अधिप्पायो।
१९८६. तस्सा आपत्तिया। क्रियसमुट्ठानन्ति किरियाय समुट्ठानम्। एवं सतीति सादियनमत्तेनेव आपज्जितब्बभावे सति। इदन्ति ‘‘किरियसमुट्ठान’’मितिविधानम्। तब्बहुलेनेव नयेनाति किरियसमुट्ठानबाहुल्लेन नयेन खदिरवनादिवोहारो वियाति दट्ठब्बम्।
१९८७. तस्सा भिक्खुनिया असञ्चिच्च विरज्झित्वा आमसन्तिया अनापत्ति, ‘‘अयं पुरिसो’’ति वा ‘‘इत्थी’’ति वा अजानित्वा आमसन्तिया अनापत्ति, पुरिसस्स आमसने सति फस्सं असादियन्तिया वा अनापत्तीति योजना।
१९८८. खित्तचित्तायाति यक्खुम्मत्ताय। उम्मत्तिकाय वाति पित्तकोपेन उम्मादप्पत्ताय। इदञ्च ‘‘असुची’’ति वा ‘‘चन्दन’’न्ति वा विसेसतं अजाननमेव पमाणम्।
उब्भजाणुमण्डलकथावण्णना।
१९८९-९०. ‘‘पाराजिकत्तं जानन्ती’’ति इमिना अवसेसापत्तिं जानित्वा छादेन्तिया पाराजिकाभावं दीपेति। सलिङ्गे तु ठितायाति पब्बज्जालिङ्गेयेव ठिताय। इति धुरे निक्खित्तमत्तस्मिन्ति योजना। इति-सद्दो निदस्सने। इतराय पुब्बेयेव आपन्नत्ता तमपेक्खित्वा ‘‘सा चा’’ति आह।
१९९१. वुत्ताविसिट्ठं सब्बं विनिच्छयं सङ्गहेतुमाह ‘‘सेस’’न्तिआदि। तत्थाति दुट्ठुल्लपटिच्छादने।
वज्जपटिच्छादिकथावण्णना।
१९९२-५. सङ्घेनाति समग्गेन सङ्घेन। उक्खित्तकोति आपत्तिया अदस्सनादीसु उक्खित्तको। ‘‘उक्खेपने ठितो’’ति इमिना उक्खेपनीयकम्मकतस्स अनोसारितभावं दीपेति। या दिट्ठि एतस्साति यंदिट्ठिको, सो उक्खित्तको भिक्खु याय दिट्ठिया समन्नागतो होतीति अधिप्पायो । ‘‘तस्सा दिट्ठिया गहणेना’’ति इमिना अनुवत्तप्पकारो दस्सितो। तं उक्खित्तकं भिक्खुन्ति योजना। सा भिक्खुनी अञ्ञाहि भिक्खुनीहि विसुम्पिच सङ्घमज्झेपि ‘‘एसो खो अय्ये भिक्खु समग्गेन सङ्घेन उक्खित्तो’’तिआदिना (पाचि॰ ६६९) नयेन तिक्खत्तुं वुच्चमानाति योजना। तं वत्थुं अचजन्ती गहेत्वा यदि तथेव तिट्ठतीति योजना। एत्थ ‘‘यावततियं समनुभासितब्बा’’ति सेसो। तस्स कम्मस्स ओसानेति ततियाय कम्मवाचाय य्यकारप्पत्तवसेन अस्स समनुभासनकम्मस्स परियोसाने। असाकियधीतराति असाकियधीता, पच्चत्ते करणवचनम्। ‘‘पुन अप्पटिसन्धेया’’ति इमिना पुन तेनेव च अत्तभावेन भिक्खुनिभावे पटिसन्धातुं अनरहता वुत्ता।
१९९६. तिकदुक्कटं निद्दिट्ठन्ति अधम्मकम्मे अधम्मकम्मसञ्ञा, वेमतिका, धम्मकम्मसञ्ञाति एतासं वसेन तिकदुक्कटं वुत्तम्। समनुभासने वुत्ता समुट्ठानादयो सब्बे इध वत्तब्बाति योजना।
उक्खित्तानुवत्तिककथावण्णना।
१९९७. ‘‘हत्थग्गहणं वा सादियेय्याति हत्थो नाम कप्परं उपादाय याव अग्गनखा। एतस्स असद्धम्मस्स पटिसेवनत्थाय उब्भक्खकं अधोजाणुमण्डलं गहणं सादियति, आपत्ति थुल्लच्चयस्सा’’ति (पाचि॰ ६७६) वुत्तत्ता आह ‘‘अपाराजिकखेत्तस्सा’’तिआदि। ‘‘त’’न्ति वक्खमानत्ता ‘‘य’’न्ति लब्भति। अपाराजिकक्खेत्तस्स यस्स कस्सचि अङ्गस्स यं गहणं, तं हत्थग्गहणन्ति पवुच्चतीति योजना। हत्थे गहणं हत्थग्गहणम्।
१९९८. यस्स कस्सचीति वुत्तप्पकारेन यस्स कस्सचि चीवरस्स यं गहणन्ति योजना।
१९९९. असद्धम्म-सद्देन मेथुनस्सापि वुच्चमानत्ता ततो विसेसेतुमाह ‘‘कायसंसग्ग …पे॰… कारणा’’ति। भिक्खुनी कायसंसग्गसङ्खातस्स असद्धम्मस्स कारणा पुरिसस्स हत्थपासस्मिं तिट्ठेय्य वाति योजना।
२०००. ततोति तस्स असद्धम्मस्स कारणा। तत्थाति हत्थपासे। पुरिसेनाति एत्थ ‘‘कत’’न्ति सेसो, ‘‘सङ्केत’’न्ति इमिना सम्बन्धो। ‘‘आगमनं अस्सा’’ति पदच्छेदो। इच्छेय्याति वुत्तेपि न गमनिच्छामत्तेन, अथ खो भिक्खुनिया पुरिसस्स हत्थपासं, पुरिसेन च भिक्खुनिया हत्थपासं ओक्कन्तकालेयेव वत्थुपूरणं दट्ठब्बम्। यथाह ‘‘सङ्केतं वा गच्छेय्याति एतस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसेन ‘इत्थन्नामं आगच्छा’ति वुत्ता गच्छति, पदे पदे आपत्ति दुक्कटस्स। पुरिसस्स हत्थपासं ओक्कन्तमत्ते आपत्ति थुल्लच्चयस्सा’’ति (पाचि॰ ६७६) च ‘‘पुरिसस्स अब्भागमनं सादियति, आपत्ति दुक्कटस्स। हत्थपासं ओक्कन्तमत्ते आपत्ति थुल्लच्चयस्सा’’ति (पाचि॰ ६७६) च। एत्थ च इत्थन्नामं आगच्छाति इत्थन्नामं ठानं आगच्छाति अत्थो।
२००१. तदत्थायाति तस्सेव कायसंसग्गसङ्खातअसद्धम्मस्स सेवनत्थाय। पटिच्छन्नट्ठानञ्चाति वत्थादिना येन केनचि पटिच्छन्नओकासम्। पुरिसस्स हत्थपासे ठिता तदत्थाय कायं उपसंहरेय्य वाति योजना।
२००२. हत्थग्गहणादीनं वुत्तप्पकारानं अट्ठन्नं वत्थूनं पूरणेन ‘‘अट्ठवत्थुका’’ति सङ्खाता अयं भिक्खुनी विनट्ठा होति सीलविनासेन, ततोयेव अस्समणी होति अभिक्खुनी होतीति योजना।
२००३. अनुलोमेन वाति हत्थग्गहणादिपटिपाटिया वा। पटिलोमेन वाति तब्बिपरियतो पटिलोमेन वा। एकन्तरिकाय वाति एकमेकं अन्तरित्वा पुन तस्सापि करणवसेन एकन्तरिकाय वा। अनुलोमेन वा पटिलोमेन वा तथेकन्तरिकाय वा अट्ठमं वत्थुं परिपूरेन्ती चुताति योजना।
२००४. एतदेव अत्थं ब्यतिरेकमुखेन समत्थेतुमाह ‘‘अथादितो’’तिआदि। सतक्खत्तुम्पीति बहुक्खत्तुम्पि। सत-सद्दो हेत्थ बहु-सद्दपरियायो। पाराजिका नेव सियाति योजना, इमिना तंतंवत्थुमूलकं दुक्कटथुल्लच्चयं आपज्जतीति वुत्तं होति।
२००५. या पन आपत्तियो आपन्ना, देसेत्वा ताहि मुच्चतीति योजना। धुरनिक्खेपनं कत्वाति ‘‘न पुनेवं करिस्सामी’’ति धुरं निक्खिपित्वा। देसिता गणनूपिकाति देसिता देसितगणनमेव उपेति, पाराजिकस्स अङ्गं न होतीति अत्थो। तस्मा या एकं आपन्ना, धुरनिक्खेपं कत्वा देसेत्वा पुन किलेसवसेन आपज्जति, पुन देसेति, एवं अट्ठ वत्थूनि पूरेन्तीपि पाराजिका न होति।
२००६. सउस्साहाय देसिताति पुन आपज्जने अनिक्खित्तधुराय भिक्खुनिया देसितापि आपत्ति देसनागणनं न उपेति। किं होतीति आह ‘‘देसितापि अदेसिता’’ति, तस्मा पाराजिकापत्तिया अङ्गमेव होतीति अधिप्पायो।
२००८. अयं अत्थोति ‘‘असद्धम्मो नाम कायसंसग्गो’’ति अयं अत्थो। उद्दिसितोति पकासितो।
२००९. अयमत्थो केन वचनेन उद्दिसितोति आह ‘‘विञ्ञू…पे॰… साधकं वचनं इद’’न्ति। इदं वचनन्ति ‘‘विञ्ञू पटिबलो कायसंसग्गं समापज्जितु’’न्ति (पाचि॰ ६७६) इदं वचनम्। साधकं पमाणम्।
अट्ठवत्थुककथावण्णना।
२०१०. अवस्सुता, वज्जपटिच्छादिका, उक्खित्तानुवत्तिका, अट्ठवत्थुकाति इमा चतस्सो पाराजिकापत्तियो महेसिना असाधारणा भिक्खुनीनमेव पञ्ञत्ताति योजना।
इति विनयत्थसारसन्दीपनिया
विनयविनिच्छयवण्णनाय
पाराजिककथावण्णना निट्ठिता।