०३ सङ्घादिसेसकथावण्णना

सङ्घादिसेसकथावण्णना
३२५. एवं नानानयपटिमण्डितस्स पाराजिककण्डस्स विनिच्छयं दस्सेत्वा इदानि तदनन्तरमुद्दिट्ठस्स तेरसकण्डस्स विनिच्छयं दस्सेतुमाह ‘‘मोचेतुकामता’’तिआदि। मोचेतुं कामेतीति मोचेतुकामो, तस्स भावो मोचेतुकामता, ताय सम्पयुत्तं चित्तं मोचेतुकामताचित्तम्। एत्थ ‘‘मोचेतुकामता’’ति इमिना एकादससु रागेसु ‘‘मोचनस्सादो’’ति वुत्तं इमस्स सङ्घादिसेसस्स मूलकारणं सुक्कमोचनविसयं रागमाह।
एकादस रागा नाम ‘‘मोचनस्सादो, मुच्चनस्सादो, मुत्तस्सादो, मेथुनस्सादो, फस्सस्सादो, कण्डुवनस्सादो, दस्सनस्सादो, निसज्जस्सादो, वाचस्सादो, गेहस्सितपेमं, वनभङ्गिय’’न्ति एवमागता। इध मोचनं नाम सम्भवधातुमोचनं, तदत्थाय तब्बिसयरागसम्पयुत्तवेदना मोचनस्सादो नाम। तेनाह अट्ठकथायं ‘‘मोचेतुं अस्सादो मोचनस्सादो’’ति। मुच्चमाने अस्सादो मुच्चनस्सादो, सम्भवधातुम्हि मुच्चमाने तंरागसम्पयुत्ता वेदना मुच्चनस्सादो नाम। एतेनेव नयेन मुत्तस्सादादिवाचस्सादावसानेसु पदेसु अत्थक्कमो वेदितब्बो। इमेहि नवहि पदेहि अस्सादसीसेन कुन्तयट्ठिञायेन तंसहचरितो रागो दस्सितो। यथाह अट्ठकथायं ‘‘नवहि पदेहि सम्पयुत्तअस्सादसीसेन रागो वुत्तो’’ति।
गेहस्सितपेमन्ति एत्थ गेहट्ठा मातुआदयो आधेय्यआधारवोहारेन ‘‘गेहा’’ति वुच्चन्ति। ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’तिआदीसु विय तन्निस्सितो सिनेहपरियायो रागो ‘‘गेहस्सितपेम’’न्ति वुत्तो। इमिना पदेन रागस्स सभावो सन्दस्सितो। वनतो भञ्जित्वा आभतं यं किञ्चि फलपुप्फादि वनभङ्गियं नाम। इध पन रागवसेन पटिबद्धचित्तं मातुगामेहि विरहदुक्खापनयनत्थं (पारा॰ अट्ठ॰ २.२४०) तेसं ठाने ठपेत्वा दस्सनफुसनवसेन विन्दितुं रागीहि गहेतब्बतो तेहि पिळन्धितमालसहितं तम्बूलन्ति एवमादि ‘‘वनभङ्गिय’’न्ति अधिप्पेतम्। इमिना पत्थितविसयगोचरो रागो तदायत्तवत्थुवसेन सन्दस्सितो। यथाह अट्ठकथायं ‘‘एकेन पदेन सरूपेनेव रागो, एकेन पदेन वत्थुना वुत्तो। वनभङ्गो हि रागस्स वत्थु, न रागोयेवा’’ति (पारा॰ अट्ठ॰ २.२४०)।
‘‘मोचेतुकामता’’ति इदमेव अवत्वा ‘‘चित्त’’न्ति वचनेन वीतिक्कमसाधिकाय कायविञ्ञत्तिया समुट्ठापकं रागसम्पयुत्तं चित्तविसेसं दस्सेति। तेन चित्तेन समुट्ठापियमानं विञ्ञत्तिसङ्खातं वीतिक्कमं ‘‘वायामो’’ति इमिना दस्सेति। वायामो नाम तंचित्तसम्पयुत्तवीरियम्। एत्थ पन ‘‘सेम्हो गुळो’’तिआदीसु विय फले हेतूपचारञायेन वीतिक्कमस्स विसेसहेतुभूतवीरियवाचकेन च पदेन वीतिक्कमोव वुत्तोति दट्ठब्बम्। अज्झत्तबाहिरवत्थुघट्टनं, आकासे कटिकम्पनन्ति सुक्कमोचनत्थो वायामोति अत्थो। सुक्कस्स मोचनं सुक्कमोचनम्।
एत्थ च सुक्कस्साति ‘‘सुक्कन्ति दस सुक्कानि नीलं पीतकं लोहितकं ओदातं तक्कवण्णं दकवण्णं तेलवण्णं खीरवण्णं दधिवण्णं सप्पिवण्ण’’न्ति (पारा॰ २३७) पदभाजने वुत्तानि सत्तानं पित्तादिआसयभेदेन, पथविधातुआदीनं चतुन्नं वा रससोणितमंसमेदअट्ठिअट्ठिमिञ्जानं छन्नं देहधातूनं वा भेदेन अनेकधा भिन्ने दसविधे सुक्के अञ्ञतरस्स सुक्कस्साति अत्थो। मोचनं विस्सट्ठीति परियायं, पकतिया ठितसकट्ठानतो मोचनन्ति अत्थो। यथाह पदभाजने ‘‘विस्सट्ठीति ठानतो चावना वुच्चती’’ति (पारा॰ २३७)। इह ‘‘ठानं नाम वत्थिसीससङ्खातं मुत्तकरणमूल’’न्ति केचि। ‘‘कटी’’ति अपरे। ‘‘सकलकायो’’ति अञ्ञे। इमेसं तिण्णं वचनेसु ‘‘ततियस्स भासितं सुभासित’’न्ति (पारा॰ अट्ठ॰ २.२३७) अट्ठकथायं ततियवादस्स कतपासंसत्ता केसलोमनखदन्तानं मंसविनिमुत्तट्ठानञ्च मुत्तकरीसखेळसिङ्घाणिकाथद्धसुक्खचम्मञ्च वज्जेत्वा अवसेसं सकलसरीरं कायप्पसादभावजीवितिन्द्रियअबद्धपित्तानं विय सम्भवधातुया च ठानन्ति वेदितब्बम्।
‘‘सुक्कमोचन’’न्ति इमिनाकिं वुत्तं होतीति? ‘‘आरोग्यत्थाय, सुखत्थाय, भेसज्जत्थाय, दानत्थाय, पुञ्ञत्थाय, यञ्ञत्थाय, सग्गत्थाय, बीजत्थाय, वीमंसत्थाय, दवत्थाय मोचेती’’ति (पारा॰ २३७) वुत्तदसविधअधिप्पायन्तोगधअञ्ञतरअधिप्पायो हुत्वा ‘‘रागूपत्थम्भे, वच्चूपत्थम्भे, पस्सावूपत्थम्भे, वातूपत्थम्भे, उच्चालिङ्गपाणकदट्ठूपत्थम्भे मोचेती’’ति (पारा॰ २३७) वुत्तपञ्चविधकालानमञ्ञतरकाले ‘‘अज्झत्तरूपे, बहिद्धारूपे, अज्झत्तबहिद्धारूपे, आकासे कटिं कम्पेन्तो मोचेती’’ति (पारा॰ २३७) वुत्तचतुरुपायानमञ्ञतरेन उपायेन यथावुत्तरागपिसाचवसेन विवसो हुत्वा यथावुत्तनीलादिदसविधसम्भवधातूनमञ्ञतरं यथावुत्तट्ठानतो खुद्दकमक्खिकाय पिवनमत्तम्पि सचे मोचेतीति सङ्खेपतो गहेतब्बम्। एत्थ च उच्चालिङ्गपाणका नाम लोमसपाणा, येसं लोमे अल्लिने अङ्गजातं कम्मनियं होति।
अञ्ञत्र सुपिनन्तेनाति सुपिनो एव सुपिनन्तो, निस्सक्कवचनप्पसङ्गे करणवचनतो सुपिनन्ताति अत्थो। सुपिना नाम ‘‘वातादिधातुक्खोभवसेन वा पुब्बानुभूतइत्थिरूपादिविसयवसेन वा इट्ठानिट्ठदेवतानुभावेन वा पुञ्ञेन पटिलभितब्बअत्थस्स, अपुञ्ञेन पत्तब्बानत्थस्स च पुब्बनिमित्तवसेन वा होती’’ति (पारा॰ अट्ठ॰ २.२३७) वुत्तेसु चतूसु कारणेसु एकेन कारणेन कपिनिद्दाय सुपिने दिस्समानारम्मणतो यं सुक्कमोचनं होति, तं अविसयं सुक्कमोचनं विनाति वुत्तं होति।
सङ्घादिसेसोव सङ्घादिसेसता। सङ्घादिसेसं आपज्जित्वा ततो वुट्ठातुकामस्स कुलपुत्तस्स आदिम्हि परिवासदानत्थं , मज्झे च मूलायपटिकस्सनेन विना वा सह वा मानत्तदानत्थं, अवसाने अब्भानत्थञ्च सङ्घो एसितब्बोति ‘‘सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसो’’ति (पारा॰ अट्ठ॰ २.२३७; कङ्खा॰ अट्ठ॰ सुक्कविस्सट्ठिसिक्खापदवण्णना) वुत्तत्ता सङ्घादिसेसा नाम, सुक्कविस्सट्ठिसङ्घादिसेसापत्ति होतीति अत्थो। यथाह पदभाजने ‘‘सङ्घोव तस्सा आपत्तिया परिवासं देति, मूलाय पटिकस्सति, मानत्तं देति, अब्भेति, न सम्बहुला, न एकपुग्गलो, तेन वुच्चति ‘सङ्घादिसेसो’ति। तस्सेव आपत्तिनिकायस्स नामं नामकम्मं अधिवचनं, तेनपि वुच्चति ‘सङ्घादिसेसो’’ति (पारा॰ २३७)। एत्थ च परिवासादिकथा सङ्घादिसेसावसाने आगतट्ठानेयेव आवि भविस्सति।
३२६. एत्तावता मूलसिक्खापदागतं अत्तूपक्कममूलकं आपत्तिं दस्सेत्वा इदानि इमिस्सा सङ्घादिसेसापत्तिया परूपक्कमेनपि आपज्जनं दस्सेतुमाह ‘‘परेना’’तिआदि। उपक्कमापेत्वाति अङ्गजातस्स गहणं वा घट्टनं वा कारेत्वा।
३२७. सञ्चिच्चाति ‘‘उपक्कमामि मोचेस्सामी’’ति चेतेत्वा पकप्पेत्वा। उपक्कमन्तस्साति अज्झत्तरूपादीसु तीसु यत्थ कत्थचि घट्टेन्तस्स। समुद्दिट्ठन्ति ‘‘चेतेति उपक्कमति न मुच्चति, आपत्ति थुल्लच्चयस्सा’’ति (पारा॰ २६२) पदभाजने भगवता वुत्तन्ति अधिप्पायो।
३२८. इमिस्सं गाथायं ‘‘अत्तनो अङ्गजातं उपक्कमन्तस्सा’’ति इमिना अज्झत्तरूपे वा बहिद्धारूपे वा अज्झत्तबहिद्धारूपे वा अत्तनो अङ्गजातं घट्टेन्तस्साति इमस्स अत्थस्स वुत्तत्ता अङ्गजातघट्टनेन विनाभावतो इमिना असङ्गय्हमानस्सापि आकासे कटिकम्पनेन सुक्कमोचने सङ्घादिसेसस्स पठमगाथायं ‘‘वायामो’’ति सामञ्ञवचनेन सङ्गहितत्ता तं ठपेत्वा ‘‘तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो मोचनाधिप्पायस्स आकासे कटिं कम्पेन्तस्स असुचि मुच्चि…पे॰… असुचि न मुच्चि। तस्स कुक्कुच्चं अहोसि…पे॰… अनापत्ति भिक्खु सङ्घादिसेसस्स, आपत्ति थुल्लच्चयस्सा’’ति आकासेकटिकम्पनवत्थुम्हि वुत्तत्ता अमुत्ते थुल्लच्चयं सङ्गहेतुमाह ‘‘सञ्चिच्चा’’तिआदि।
तत्थ सञ्चिच्चाति ‘‘उपक्कमामि मोचेस्सामी’’ति जानित्वा सञ्जानित्वाति अत्थो। ‘‘उपक्कमन्तस्सा’’ति सामञ्ञतो तं विसेसेतुं ‘‘आकासे कम्पनेनपी’’ति आह, कटिकम्पनेनाति गहेतब्बम्। कथमिदं लब्भतीति चे? इमाय कथाय सङ्गहेतब्बवत्थुम्हि ‘‘आकासे कटिं कम्पेन्तस्सा’’ति (पारा॰ २६६) पाठे ‘‘कटिं कम्पेन्तस्सा’’ति वचनसहचरस्स ‘‘आकासे’’ति वचनस्स सन्निधानबलेन लब्भति अत्थप्पकरणसद्दन्तरसन्निधाना सद्दानं विसेसत्थदीपनतो।
३२९. वत्थिन्ति मुत्तवत्थिं, मुत्तकरणस्स वत्थिन्ति अत्थो। कीळाय पूरेत्वाति गामदारको विय कीळितुकामताय मुत्तवत्थिं दळ्हं गहेत्वा पूरेत्वाति अत्थो। यथाह वत्थिवत्थुम्हि अट्ठकथायं ‘‘ते भिक्खू वत्थिं दळ्हं गहेत्वा पूरेत्वा पूरेत्वा विस्सज्जेन्ता गामदारकाविय पस्सावमकंसू’’ति (पारा॰ अट्ठ॰ २.२६४)। ‘‘न वट्टती’’ति सामञ्ञेन कस्मा वुत्तन्ति? तस्मिं वत्थुस्मिं वुत्तनयेन मोचनाधिप्पायेन दळ्हं गहेत्वा पूरेत्वा पूरेत्वा विस्सज्जेन्तस्स सुक्के मुत्ते मोचनाधिप्पायो चेतेति, उपक्कमति, मुच्चतीति अङ्गानं सम्पन्नत्ता सङ्घादिसेसस्स , अमुत्ते थुल्लच्चयस्स सम्भवतो उभयसङ्गहत्थमाह।
३३०. उपनिज्झायनवत्थुम्हि ‘‘न च भिक्खवे सारत्तेन मातुगामस्स अङ्गजातं उपनिज्झायितब्बं, यो उपनिज्झायेय्य, आपत्ति दुक्कटस्सा’’ति (पारा॰ २६६) पाळियं ‘‘मातुगामस्सा’’ति सामञ्ञेन वुत्तत्ता ‘‘तिस्सन्न’’न्ति वदति। तिस्सन्नं पन इत्थीनन्ति मनुस्सामनुस्सतिरच्छानगतवसेन तिस्सन्नं इत्थीनम्। ‘‘अङ्गजात’’न्ति विसेसेत्वा वुत्तत्ता ‘‘निमित्त’’न्ति मुत्तकरणमेव वुच्चति, पटसतेनापि पटिच्छादितं वा अप्पटिच्छादितं वा योनिमग्गन्ति अत्थो। तेनाह अट्ठकथायं ‘‘सचेपि पटसतं निवत्था होति, पुरतो वा पच्छतो वा ठत्वा ‘इमस्मिं नाम ओकासे निमित्त’न्ति उपनिज्झायन्तस्स दुक्कटमेव। अनिवत्थानं गामदारिकानं निमित्तं उपनिज्झायन्तस्स पन किमेव वत्तब्ब’’न्ति (पारा॰ अट्ठ॰ २.२६६)। पुरतो वाति एत्थ ‘‘ठत्वा’’ति पाठसेसो।
३३१. एकेन…पे॰… पस्सतो एकं दुक्कटन्ति सम्बन्धो। ‘‘एकेन पयोगेन एकं दुक्कट’’न्ति वचनतो अनेकेहि पयोगेहि अनेकानि दुक्कटानीति ब्यतिरेकतो लब्भति। यथाह अट्ठकथायं ‘‘इतो चितो च विलोकेत्वा पुनप्पुनं उपनिज्झायन्तस्स पयोगे पयोगे दुक्कट’’न्ति (पारा॰ अट्ठ॰ २.२६६)। इमिस्सा अट्ठकथाय ‘‘इतो चितो चा’’ति वुत्तत्ता उम्मीलननिमीलनन्ति एत्थ ‘‘विविधा तं अनोलोकेत्वा तमेव ओलोकेन्तस्सा’’ति लब्भति।
३३२. अमोचनाधिप्पायस्स मुत्तस्मिं अनापत्ति पकासिताति योजना। मोचनाधिप्पायं विना भेसज्जकरणत्थं सुद्धचित्तेन अङ्गजाते भेसज्जलेपं करोन्तस्स वा सुद्धचित्तेनेव उच्चारपस्सावादिं करोन्तस्स वा मुत्तेपि अनापत्तीति इदं ‘‘अनापत्ति सुपिनन्तेन नमोचनाधिप्पायस्सा’’तिआदिना (पारा॰ २६३) नयेन अनापत्तिवारे वुत्तमेवाति अत्थो।
इमस्मिं पाठे ‘‘अनुपक्कमन्तस्सा’’ति अवुत्तेपि इमस्स पाठस्स पुरतो ‘‘चेतेति न उपक्कमति मुच्चति, अनापत्ती’’ति (पारा॰ २६२) च ‘‘न चेतेति न उपक्कमति मुच्चति, अनापत्ती’’ति (पारा॰ २६२) च वचनतो तं सङ्गहेतुमाह ‘‘अनुपक्कमतोपि च मुत्तस्मिं अनापत्ति पकासिता’’ति। मोचनस्सादरागेन पीळितो हुत्वा ‘‘अहो वत मे मुच्चेय्या’’ति चिन्तेत्वा वा एवरूपमोचनस्सादरागपीळापुब्बङ्गमचित्ते असतिपि केवलं कामवितक्कमत्तेन उपहतो हुत्वा तादिसअज्झत्तिकबाहिरवत्थूसु घट्टनवसेन वा आकासे कटिकम्पनवसेन वा उपक्कमं अकरोन्तस्स तादिसचिन्ताबलेन वा कामवितक्कबलेन वा सुक्के मुत्तेपि अनापत्तीति इदं यथावुत्तपाठवसेन पकासितन्ति अत्थो।
सुपिनन्तेन मुत्तस्मिं, अनापत्ति पकासिताति एत्थ अन्तसद्दत्थाभावतो सुपिनेति अत्थो। सुपिने मेथुनं धम्मं पटिसेवन्तस्स वा मातुगामेहि कायसंसग्गं आपज्जन्तस्स वा सुक्के मुत्तेपि अविसयत्ता अनापत्ति पाळियं ‘‘अनापत्ति भिक्खु सुपिनन्तेना’’ति (पारा॰ २६३) इमिना पकासिताति अत्थो।
एत्थ ठत्वा अट्ठकथायं ‘‘सुपिने पन उप्पन्नाय अस्सादचेतनाय सचस्स विसयो होति, निच्चलेन भवितब्बम्। न हत्थेन निमित्तं कीळापेतब्बम्। कासावपच्चत्थरणरक्खनत्थं पन हत्थपुटेन गहेत्वा जग्गनत्थाय उदकट्ठानं गन्तुं वट्टती’’ति (पारा॰ अट्ठ॰ २.२६२) वुत्तत्ता अण्डपालिका किकीसकुणा विय, वालपालिका चमरी विय, एकनेत्तपालको पुरिसो विय च कायजीवितेपि अपेक्खं पहाय सीलं रक्खितुकामेन सिक्खाकामेन निब्बानगामिनिपटिपत्तिं पूरेतुकामेन कुलपुत्तेन ‘‘अञ्ञत्र सुपिनन्ता’’ति (पारा॰ २३७) वदतो तथागतस्स अधिप्पायानुकूलं अट्ठकथातो ञत्वा अप्पमत्तेन पटिपज्जितब्बन्ति अयमत्रानुसासनी।
सुक्कविस्सट्ठिकथावण्णना।
३३३. मनुस्सित्थिन्ति मनुस्सजातिकं इत्थिं, ‘‘मातुगामो नाम मनुस्सित्थी, न यक्खी, न पेती, न तिरच्छानगता, अन्तमसो तदहुजातापि दारिका, पगेव महत्तरी’’ति (पारा॰ २७१) पदभाजने वुत्तत्ता तदहुजातकुमारिकाभावेनपि ठितं जीवमानकमनुस्समातुगामन्ति वुत्तं होति। ‘‘मनुस्सित्थि’’न्ति सामञ्ञवचनेन जीवमानकमनुस्सित्थिन्ति अयं विसेसो कुतो लब्भतीति? विनीतवत्थुम्हि (पारा॰ २८१ आदयो) मतित्थिया कायं फुसन्तस्स थुल्लच्चयवचनतो पारिसेसतो लब्भति। आमसन्तोति ‘‘हत्थग्गाहं वा वेणिग्गाहं वा अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसन’’न्ति (पारा॰ २७०) वुत्तत्ता हत्थादिअङ्गपच्चङ्गफुसनादिनानप्पकारानं अञ्ञतरेन पकारेन आमसन्तोति अत्थो। अत्तनो कायेन इत्थिया कायस्स संसग्गे मिस्सीभावे रागो कायसंसग्गरागो। सङ्घादिसेसो एतस्स अत्थीति सङ्घादिसेसिको, कायसंसग्गसङ्घादिसेसो आपन्नो होतीति वुत्तं होति।
३३४. कायसंसग्गरागेन इत्थिया अन्तमसो लोमम्पि अत्तनो सरीरे लोमेन फुसन्तस्स भिक्खुनो सङ्घादिसेसापत्ति होतीति योजना। एत्थ (पारा॰ अट्ठ॰ २.२७४) ‘‘लोमगणनाय सङ्घादिसेसा होन्ती’’ति कुरुन्दट्ठकथामतस्स अट्ठितत्ता , ‘‘कोट्ठासगणनाय न होति, इत्थिगणनाय होती’’ति महाअट्ठकथामतस्स ठितत्ता सङ्घसन्तके मञ्चपीठे पच्चत्थरणादिना केनचि अप्पटिच्छादिते फुसन्तस्स विय लोमगणनाय अहुत्वा फुट्ठलोमानं बहुत्तेपि एकस्मिं पयोगे एका एव आपत्ति, बहूसु पयोगेसु पयोगगणनाय आपत्तियो होन्तीति सन्निट्ठानम्।
३३५. इत्थियाति मनुस्सित्थिया। सम्फुट्ठोति हत्थादिसरीरावयवे संसग्गं समापन्नो। सेवनचेतनो वायमित्वा कायसंसग्गरागेन अत्तनो कायं चालेत्वाति अत्थो। सङ्घादिसेसताति एत्थ सकत्थे तद्धितप्पच्चयो। ‘‘सङ्घादिसेसिता’’ति पन पाठो सुन्दरो, सङ्घादिसेसस्स अत्थिता विज्जमानभावोति अत्थो। सङ्घादिसेसापत्तिया सब्भावसङ्खाता अत्थिता ईपच्चयत्थे पुग्गले सङ्घादिसेसीसद्दपवत्तिनिमित्तं होतीति भावपच्चयो तंअत्थवसेन लब्भति। यथाहु ‘‘यस्स गुणस्स हि भावा दब्बे सद्दसन्निवेसो, तदभिधाने त्ततादयो’’ति।
३३६. एकेन हत्थेन गहेत्वाति (कङ्खा॰ अट्ठ॰ कायसंसग्गसिक्खापदवण्णना) एत्थ ‘‘कायसंसग्गरागेना’’ति आनेत्वा सम्बन्धितब्बम्। ‘‘मनुस्सित्थि’’न्ति अज्झाहारो। तं मनुस्सित्थिम्। तत्थ तत्थाति इत्थिया तस्मिं तस्मिं सरीरावयवे। ‘‘एकावापत्ती’’ति पठमं गहितहत्थस्स अनपनीतत्ता वुत्तम्। गहितहत्थं पन मोचेत्वा पुनप्पुनं फुसन्तस्स पयोगगणनाय आपत्ति होतीति ब्यतिरेकतो लब्भति।
३३७. एकेन हत्थेन अग्गहेत्वा सीसतो याव पादं, पादतो याव सीसञ्च काया हत्थं अमोचेत्वा दिवसम्पि तं इत्थिं फुसन्तस्स एकावापत्तीति योजना। एत्थापि ‘‘अमोचेत्वा’’ति ब्यतिरेकतो मोचेत्वा फुसन्तस्स पयोगगणनाय अनेकापत्तियोति लब्भति।
३३८. एकतो गहितपञ्चङ्गुलीनं गणनाय सचे आपत्ति सिया, एकस्स मातुगामस्स सरीरं रागचित्तेन फुसन्तस्स द्वत्तिंसकलापकोट्ठासतो ब्यतिरेकस्स सरीरस्साभावा द्वत्तिंसकलापकोट्ठासगणनाय आपत्तिया भवितब्बं, तथा अभावतो इदम्पि न होतीति दस्सनत्थं ‘‘न हि कोट्ठासतो सिया’’ति आह।
३४०-१. इत्थिया विमतिस्सापि अत्तनो कायेन इत्थिया कायं फुसतो तस्स थुल्लच्चयं सिया, इत्थिया पण्डकादिसञ्ञिनोपि अत्तनोपि कायेन इत्थिया कायं फुसतो तस्स थुल्लच्चयं सिया। आदि-सद्देन पुरिसतिरच्छानगतानं सङ्गहो। इत्थिया इत्थिसञ्ञिनो अत्तनो कायेन इत्थिया कायसम्बद्धं फुसतो तस्स थुल्लच्चयं सिया। पण्डके पण्डकसञ्ञिनो अत्तनो कायेन पण्डकस्स कायं फुसतो तस्स थुल्लच्चयं सिया। यक्खिपेतीसु यक्खिपेतिसञ्ञिनो अत्तनो कायेन तासं कायं फुसतो तस्स थुल्लच्चयं सियाति योजना। एत्थ ‘‘पण्डकग्गहणेन उभतोब्यञ्जनकोपि गय्हती’’ति वजिरबुद्धिटीकायं वुत्तम्। ‘‘इत्थिया वेमतिकस्सापि पण्डकादिसञ्ञिनोपि अत्तनो कायेन इत्थिया कायसम्बद्धं फुसतो तस्स थुल्लच्चयं सिया’’ति न योजेतब्बम्। कस्मा? तथा योजनायं पाळियं दुक्कटं वुत्तं, न थुल्लच्चयन्ति अनिट्ठप्पसङ्गतो।
‘‘दुक्कटं कायसंसग्गे, तिरच्छानगतित्थिया’’ति इमिना विनीतवत्थुम्हि आगतनये सङ्गहितेपि तेनेव नयेन पण्डके विमतिइत्थिसञ्ञितादिअञ्ञमतिपक्खे च पुरिसतिरच्छानगतेसु पुरिसतिरच्छानगतसञ्ञिविमतिपण्डकादिअञ्ञमतिपक्खे च इति इमेसं तिण्णं कायपटिबद्धामसनादीसु च पदभाजने वुत्तसब्बदुक्कटापत्तियो उपलक्खिताति दट्ठब्बम्।
३४२. अत्तनो कायेन पटिबद्धेन इत्थिया कायेन पटिबद्धं फुसन्तस्स भिक्खुनो पन दुक्कटन्ति योजना। एत्थ पि-सद्दो वुत्तदुक्कटानं समुच्चयत्थो। च-सद्देन पन अवुत्तसमुच्चयत्थेन ‘‘निस्सग्गियेन कायं आमसति। निस्सग्गियेन कायपटिबद्धं आमसति। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्सा’’ति (पारा॰ २७६) पाळियं आगतदुक्कटानं सङ्गहो वेदितब्बो।
३४३-४. न केवलं पदभाजनागतइत्थिसरीरादिकमेव अनामासं, विनीतवत्थूसु दारुधीतलिकवत्थुअनुलोमतो पोत्थलिकादिइत्थिरूपकञ्च निस्सग्गियवारानुलोमतो असरीरट्ठं मातुगामेहि परिभुत्तवत्थाभरणादिञ्च विभङ्गक्खन्धकादीसु वुत्तनयानुसारेन अट्ठकथागतं अवसेसं अनामासवत्थुञ्च आमसन्तस्स आपत्तिं सङ्गहेतुमाह ‘‘इत्थीन’’न्तिआदि।
‘‘इत्थीनं इत्थिरूपञ्चा’’ति इदं ‘‘इत्थिकाय इत्थिधनं (पारा॰ ३४), सद्धानं सद्धापरायन’’न्तिआदीसु विय लोकवोहारवसेन वुत्तम्। इत्थीनं दारुलोहमयादिकं इत्थिरूपञ्चाति योजना। आदि-सद्देन हेट्ठिमपरिच्छेदतो मत्तिकाय, पिट्ठेन वा कतं मातुगामरूपं सङ्गण्हाति। मातुगामरूपं येन केनचि दिन्नं सब्बरतनमयं विना अवसेसं सादियित्वा भिन्दित्वा समणसारुप्पपरिक्खारं कारापेतुं, अफुसित्वा परिभुञ्जितब्बे वा योजेतुं वट्टति।
‘‘वत्थ’’न्ति इमिना निवासनपारुपनद्वयम्पि सामञ्ञेन गहितम्। इदञ्च मातुगामेन परिभुञ्जितुं ठपितम्पि अनामासमेव, चीवरत्थाय दिन्नं सम्पटिच्छित्वा गण्हितुं वट्टति। हेट्ठिमपरिच्छेदेन तिणचुम्बटकं, अङ्गुलिया पण्णमुद्दिकं उपादाय अलङ्कारमेव। एत्थ च वालकेसवट्टकेसेसु पवेसनकदन्तसूचिआदि कप्पियभण्डं दिय्यमानं समणसारुप्पपरिक्खारत्थाय गहेतब्बम्।
तत्थजातफलं खज्जन्ति रुक्खे ठितं खादितब्बं पनसनाळिकेरादिफलञ्च मनुस्सेहि रासिकतं परिभुञ्जितब्बफलञ्च ‘‘मनुस्सेहि रासिकतेसुपि एसेव नयो’’ति (पारा॰ अट्ठ॰ २.२८१) अट्ठकथायं वुत्तत्ता अनामासन्ति उपलक्खणतो इमिनाव गहेतब्बम्। अरञ्ञे रुक्खतो पतितं फलं ‘‘अनुपसम्पन्नस्स दस्सामी’’ति गहेतुं वट्टति। ‘‘मुग्गादिं तत्थजातक’’न्ति उपलक्खणपदत्ता गच्छतो वियुत्तम्पि गहेतब्बम्। मुग्गादिन्ति एत्थ ‘‘अपरण्ण’’न्ति पाठसेसो।
सब्बानि धञ्ञानीति ‘‘सालि वीहि यवो कङ्गु, कुद्रूसवरकगोधुमा’’ति वुत्तानि सत्त धञ्ञानि। खेत्तमग्गेन गच्छता सालिसीसे हत्थेन अफुसन्तेन गन्तब्बम्। सचे मग्गो सम्बाधो होति, सरीरे धञ्ञं फुसन्तेपि मग्गत्ता न दोसो। वीथियं, गेहङ्गणे वा धञ्ञेसु पसारितेसु अपसक्कित्वा चे गन्तुं न सक्का, ‘‘मग्गं अधिट्ठाय गन्तब्ब’’न्ति (पारा॰ अट्ठ॰ २.२८१) अट्ठकथावचनतो ‘‘इमं मग्गं गमिस्सामी’’ति गन्तुं वट्टति। ‘‘कुलगेहे धञ्ञमत्थके चे आसनं पञ्ञापेत्वा दिन्नं होति, निसीदितुं वट्टती’’ति (पारा॰ अट्ठ॰ २.२८१ अत्थतो समानं) अट्ठकथायं वुत्तम्। ‘‘आसनसालायं धञ्ञे विप्पकिण्णे अनुक्कमित्वा एकमन्ते पीठकं पञ्ञापेत्वा निसीदितब्बम्। सचे मनुस्सा तस्मिं धञ्ञमत्थके आसनं पञ्ञापेत्वा देन्ति, निसीदितुं वट्टती’’ति (पारा॰ अट्ठ॰ २.२८१ अत्थतो समानं) अट्ठकथायं वुत्तत्ता अत्तना तत्थ आसनं पञ्ञापेत्वा निसीदितुं न वट्टति।
३४५. धमनसङ्खादिं सब्बं पञ्चङ्गतुरियम्पि चाति सम्बन्धो। धमनसङ्खो नाम सद्दकरणसङ्खो । आदि-सद्देन वंससिङ्गताळादीनं सङ्गहो। पञ्चङ्गतुरियन्ति आततं, विततं, आततविततं, घनं, सुसिरन्ति पञ्चङ्गसङ्खातं तुरियम्। तत्थ आततं नाम चम्मपरियोनद्धेसु भेरिआदीसु एकतो आकड्ढित्वा ओनद्धं एकतलतुरियम्। विततं नाम उभतो आकड्ढित्वा ओनद्धं उभयतलतुरियम्। आततविततं नाम उभयतो च मज्झतो च सब्बतो परियोनन्धितम्। घनं सम्मादि। सम्मन्ति ताळं, घण्टाकिङ्कणिआदीनम्पि एत्थेव सङ्गहो। सुसिरन्ति वंसादि।
इध (पारा॰ अट्ठ॰ २.२८१) कुरुन्दट्ठकथायं वुत्तनयेन भेरिपोक्खरञ्च भेरितलचम्मञ्च वीणा च वीणापोक्खरचम्मञ्च दण्डो च अनामासम्। ‘‘पूजं कत्वा चेतियङ्गणादीसु ठपितभेरियो अचालेन्तेन अवसेसट्ठानं सम्मज्जितब्बम्। कचवरछड्डनकाले कचवरं विय गहेत्वा एकस्मिं ठाने ठपेतब्ब’’न्ति महापच्चरियं वुत्तम्। तुरियभण्डेसु यं किञ्चि अत्तनो दीयमानं तं परिवत्तेत्वा कप्पियपरिक्खारं गहेतुं अधिवासेतब्बम्। दोणि वा पोक्खरं वा दन्तकट्ठनिक्खिपनत्थाय, चम्मञ्च सत्थकोसकरणत्थाय गहेतब्बम्।
रतनानि च सब्बानीति मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्को मसारगल्लन्ति (पारा॰ अट्ठ॰ २.२८१) वुत्तानि सब्बानि रतनानि च। एत्थ च विद्धा, अविद्धा वा सामुद्दिकादी सब्बापि मुत्ता अनामासा। भण्डमूलत्थञ्च गण्हितुं न वट्टति। अन्तमसो जातिफलिकं उपादाय नीलपीतादिभेदो सब्बोपि मणि धोतविद्धो अनामासो। आहताकारेनेव ठितो अविद्धाधोतो मणि पत्तादि भण्डमूलत्थं अधिवासेतुं वट्टतीति वुत्तम्। महापच्चरियं पन पटिक्खित्तम्। पचित्वा कतो काचमणियेवेको वट्टति। वेळुरिये च मणिसदिसोयेव विनिच्छयो।
धमनसङ्खो ‘‘सब्बं धमनसङ्खादि’’न्तिआदिगाथाय तुरियेसु गहितो। रतनखचितो सङ्खो अनामासो। पानीयसङ्खो धोतोपि अधोतोपि आमासो। अवसेससङ्खो पन अञ्जनादिभेसज्जत्थं, पत्तादिभण्डमूलभावेन च अधिवासेतुं वट्टति। सुवण्णेन एकतो विलियापेत्वा कता मुग्गवण्णा सिला अनामासा। सेसा सिला खुद्दकनिसानादिकम्मत्थं अधिवासेतुं वट्टति। ‘‘पवाळं धोतमधोतञ्च विद्धमविद्धञ्च सब्बथा अनामासं, नापि अधिवासेतब्ब’’न्ति महापच्चरियं वुत्तत्ता पवाळपटिमाचेतियानि चेव पोत्थकेसु पवेसेतब्बआणिया मूले, अग्गेच पवेसेतब्बं पदुमादिआकारेन कतं वट्टञ्च न गहेतब्बं न फुसितब्बम्।
बीजतो पट्ठाय रजतं, जातरूपञ्च कतं वा होतु अकतं वा, सब्बसो अनामासं, न च सादितब्बम्। इमिना कतं पटिमादिकञ्च आरकूटलोहञ्च अनामासन्ति वक्खति। कताकतसुवण्णरजतानं असादियितब्बताय इध अट्ठकथाय आगतत्ता उत्तरेन राजपुत्तेन कारेत्वा आहटं सुवण्णचेतियं न वट्टतीति महापदुमत्थेरेन पटिक्खित्तन्ति सुवण्णपटिमाचेतियपोत्थकावच्छादकमणिपदुमवट्टादि यं किञ्चि न सादितब्बमेव, न च आमसितब्बम्। एतेन कतं सेनासनोपकरणं पन परिभुञ्जितुं वट्टति। धम्ममण्डपे कतम्पि पटिजग्गितुं वट्टति। लोहितवण्णो मणि, मसारगल्लमणि च सब्बथा अनामासो, न च अधिवासेतब्बोति महापच्चरियं वुत्तम्।
३४६. सब्बमावुधभण्डन्ति खग्गादि सब्बं आवुधोपकरणं पत्तादिकप्पियपरिक्खारमूलत्थाय दीयमानं सत्थवाणिजाय अकातब्बत्ता न गहेतब्बं, ‘‘इमं गण्हथा’’ति दिन्नं भिन्दित्वा खण्डाखण्डिकं कत्वा ‘‘खुरादिकप्पियपरिक्खारं कारेस्सामी’’ति सादितुं वट्टति। सङ्गामभूमियं मग्गे पतितखग्गादिं दिस्वा पासाणेन भिन्दित्वा ‘‘खुरादिकप्पियभण्डानि कारेस्सामी’’ति गण्हितुं वट्टति। उसुसत्तिआदिकं फलतो दण्डं अपनेत्वा कप्पियपरिक्खारकारापनत्थाय गहेतब्बम्।
जियाति धनुगुणो। च-कारेन इमिस्सा गाथाय अवुत्तं अङ्कुसतोमरादिं परहिं सोपकरणं सङ्गण्हाति। धनुदण्डकोति जियाविरहितो धनुदण्डको। इदं परहिंसोपकरणभण्डादिकं विहारे सम्मज्जितब्बट्ठाने ठपितं चे, सामिकानं वत्वा तेहि अग्गहितं चे, अचालेन्तेन सम्मज्जितब्बम्।
जालञ्चाति मच्छजालपक्खिजालादिजालञ्च। जालं दीयमानं छत्तवेठनत्थं, आसनचेतियादिमत्थके बन्धनादिपयोजने सति तदत्थञ्च गहेतब्बम्। सरवारणं नाम फलकादिकं अञ्ञेहि अत्तनो विज्झनत्थाय विस्सट्ठसरनिवारणं विनासनोपरोधकारणं होतीति भण्डमूलत्थं सादितुं वट्टति। ‘‘दन्तकट्ठाधारफलकादि यदिच्छितं करोमी’’ति मुट्ठिं अपनेत्वा गहेतुं वट्टति।
३४७. चेतियन्ति एत्थ ‘‘सुवण्णचेतिय’’न्ति इदं ‘‘सुवण्णपटिबिम्बादी’’ति अनन्तरं वुत्तत्ता लब्भति। सुवण्णग्गहणञ्चुपलक्खणन्ति रजतमयञ्च गहेतब्बम्। आरकूटकन्ति सुवण्णवण्णं लोहविसेसमाह । ‘‘अनामास’’न्ति इदं ‘‘असम्पटिच्छियं वा’’ति एतस्स उपलक्खणम्।
३४८. सब्बं वादितमिति सम्बन्धो। ओनहितुन्ति चम्मवरत्ततन्तीहि बन्धितुम्। ओनहापेतुन्ति तथेव अञ्ञेहि कारापेतुम्। वादापेतुन्ति अञ्ञेहि वादापेतुम्। वादेतुन्ति अत्तना वादेतुम्। वादितन्ति वादनीयं यथा ‘‘करणीयं कारित’’न्ति, वादनारहं तुरियभण्डन्ति अत्थो। इदञ्च ओनहनादिकिरियाय कम्मम्।
३४९. उपहारं करिस्सामाति पूजं करिस्साम। इति अनुमतिग्गहणत्थाय। वत्तब्बाति ते वत्तारो वत्तब्बाति योजना।
३५०-१. धुत्तिया इत्थियाति विपन्नाचाराय लोळित्थिया। सयं फुसियमानस्साति भिक्खुनो पयोगं विना इत्थिया अत्तनाव फुसियमानस्स। कायेन अवायमित्वाति तस्सा सरीरसम्फस्सानुभवनत्थं अत्तनो कायं अचालेत्वा। फस्सं पटिविजानतोति फस्सं अनुभवन्तस्स।
असञ्चिच्चाति एत्थ ‘‘फुसने’’ति पाठसेसो, ‘‘इमिना उपायेन इमं फुसामी’’ति अचेतेत्वा। किं वुत्तं होति? ‘‘इमिना पत्तपटिग्गहणादिना उपायेन एतिस्सा सरीरसम्फस्सं अनुभविस्सामी’’ति अचिन्तेत्वा पत्तथालकतट्टकपण्णपुटभेसज्जादिं पटिग्गण्हापेन्तिया हत्थे अत्तनो हत्थेन फुसनादीसु अनापत्तीति वुत्तं होति। ‘‘अस्सतिया’’ति इदं पन इमिनाव सङ्गहितत्ता इध विसुं न वुत्तं, मातुगामस्स सरीरे फुसनभावं अजानित्वा अञ्ञविहितो हुत्वा सतिं अनुपट्ठपेत्वा हत्थपादपसारणादीसु फुसन्तस्साति अत्थो।
अजानन्तस्साति दारकाकारं दारिकं ‘‘मातुगामो’’ति अजानित्वा केनचि करणीयेन फुसन्तस्स । मोक्खाधिप्पायिनो चाति ‘‘मोक्खाधिप्पायो कायेन वायमति, फस्सं पटिविजानाति, अनापत्ति। मोक्खाधिप्पायो कायेन वायमति, न च फस्सं पटिविजानाति, अनापत्ति। मोक्खाधिप्पायो न च कायेन वायमति, फस्सं पटिविजानाति, अनापत्ति। मोक्खाधिप्पायो न च कायेन वायमति, न च फस्सं पटिविजानाति, अनापत्ती’’ति (पारा॰ २७९) वुत्तमोक्खाधिप्पायवतो चतुब्बिधस्स पुग्गलस्साति वुत्तं होति। ‘‘अनापत्ती’’ति इमिना सम्बन्धो।
इमेसु यो मातुगामेन आलिङ्गनादिपयोगेन अज्झोत्थरयमानो तं अत्तनो सरीरतो अपनेत्वा मुञ्चितुकामो हत्थचालेन, मुट्ठिआदीहि वा पटिपणामनं, पहरणादिकञ्च पयोगं करोति, अयं पठमो पुग्गलो। अत्तानमज्झोत्थरितुं आगच्छन्तिं इत्थिं दिस्वा पहरणाकारादिसब्बपयोगं दस्सेत्वा तासेत्वा अत्तनो सरीरं फुसितुं अदेन्तो दुतियो। इत्थिया अज्झोत्थरित्वा आलिङ्गितो चोपनरहितं मं ‘‘अनत्थिको’’ति मन्त्वा ‘‘सयमेव पलायिस्सती’’ति, ‘‘अचोपनमेव मोक्खोपायो’’ति ञत्वा निच्चलोव हुत्वा फस्सं पटिविजानन्तो ततियो। अत्तानं अज्झोत्थरितुमागच्छन्तिं इत्थिं दिस्वा दुतियो विय तासेतुं कायप्पयोगं अकत्वा ‘‘अगते पातेस्सामि, पहरित्वा तासेस्सामी’’ति वा चिन्तेत्वा निच्चलोव हुत्वा तिट्ठन्तो चतुत्थोति वेदितब्बो।
३५२. पठमेनाति एत्थ ‘‘पाराजिकेना’’ति पाठसेसो, कायचित्तसमुट्ठानन्ति वुत्तं होति। इध चित्तं नाम कायसंसग्गरागसम्पयुत्तं चित्तं, सुक्कविस्सट्ठिम्हि मोचेतुकामताय सम्पयुत्तं चित्तम्।
कायसंसग्गकथावण्णना।
३५३-४. दुट्ठुल्लवाचस्सादेनाति दुट्ठु कुच्छितभावं उलति गच्छतीति दुट्ठुल्ला, दुट्ठुल्ला च सा वाचा चाति दुट्ठुल्लवाचा, वच्चमग्गपस्सावमग्गे मेथुनधम्मपटिसंयुत्ता वाचा, यथाह ‘‘दुट्ठुल्ला नाम वाचा वच्चमग्गपस्सावमग्गमेथुनधम्मपटिसंयुत्ता वाचा’’ति (पारा॰ २८५), दुट्ठुल्लवाचाय अस्सादो दुट्ठुल्लवाचस्सादो, तथापवत्तवचीविञ्ञत्तिसमुट्ठापकचित्तसम्पयुत्ता चेतना, तेन सम्पयुत्तो रागो इध सहचरियेन ‘‘दुट्ठुल्लवाचस्सादो’’ति वुत्तो, तेन, दुट्ठुल्लवाचस्सादसम्पयुत्तेन रागेनाति अत्थो। इमिना ‘‘ओभासन्तस्सा’’ति वक्खमानओभासनस्स हेतु दस्सितो।
इत्थिया इत्थिसञ्ञिनो भिक्खुनोति योजना। इत्थिया इत्थिसञ्ञिनोति ‘‘मातुगामो नाम मनुस्सित्थी, न यक्खी, न पेती, न तिरच्छानगता, विञ्ञू पटिबला सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितु’’न्ति पदभाजने निद्दिट्ठसरूपाय सुभासितदुब्भासितं जानन्तिया मनुस्सित्थिया इत्थिसञ्ञिनो भिक्खुनोति अत्थो। ‘‘द्विन्नं मग्गान’’न्ति एतस्स सम्बन्धीवसेन ‘‘इत्थिया’’ति इदं सामिवसेन योजेतब्बं, यथावुत्तसरूपस्स मातुगामस्स वच्चमग्गपस्सावमग्गन्ति अत्थो। वण्णावण्णवसेन चाति ‘‘वण्णं भणति नाम द्वे मग्गे थोमेति वण्णेति पसंसति। अवण्णं भणति नाम द्वे मग्गे खुंसेति वम्भेति गरहती’’ति निद्देसे वुत्तनयेन उभो मग्गे उद्दिस्स थोमनगरहणवसेनाति वुत्तं होति।
मेथुनस्स याचनादयो मेथुनयाचनादयो, तेहि मेथुनयाचनादीहि, ‘‘याचतिपि आयाचतिपि पुच्छतिपि पटिपुच्छतिपि आचिक्खतिपि अनुसासतिपि अक्कोसतिपी’’ति (पारा॰ २८५) उद्देसे वुत्तमेथुनयाचनादिवसेनाति वुत्तं होति। इमेहि द्वीहि ‘‘ओभासन्तस्सा’’ति वुत्तओभासना दस्सिता। ओभासन्तस्साति उद्देसयन्तस्स, पकासेन्तस्साति अत्थो। ‘‘विञ्ञु’’न्ति इमिना ओभासनकिरियाय कम्ममाह, इमिना विसेसितब्बं ‘‘मनुस्सित्थि’’न्ति इदं पकरणतो लब्भति, यथादस्सितपदभाजनागतसरूपं विञ्ञुं पटिबलं मनुस्सित्थिन्ति वुत्तं होति। अन्तमसो हत्थमुद्दायपीति ओभासने अन्तिमपरिच्छेददस्सनम्। दुट्ठुल्लवचनस्सादभावे सति यो वच्चमग्गपस्सावमग्गपटिबद्धं गुणदोसं वा मेथुनधम्मयाचनादिवसेन वा दुट्ठुल्लादुट्ठुल्लं जानन्तिं मनुस्सित्थिं हेट्ठिमपरिच्छेदेन हत्थमुद्दायपि वदेय्याति अत्थो।
इमस्मिं गाथाद्वये दुट्ठुल्लवाचस्सादेन इत्थिया इत्थिसञ्ञिनो विञ्ञुं तं इत्थिं द्विन्नं मग्गानं वण्णवसेन अन्तमसो हत्थमुद्दायपि ओभासन्तस्स भिक्खुनो गरुकं सियाति एकं वाक्यं, तथा ‘‘द्विन्नं मग्गानं अवण्णवसेना’’ति इमिना च ‘‘मेथुनयाचनादीही’’ति इमिना च योजनाय वाक्यद्वयन्ति एवं योजनावसेन तीणि वाक्यानि होन्ति।
तत्थ पठमवाक्ये वण्णवचनेन सङ्गहितं थोमनादिकथं कथेन्तस्स सङ्घादिसेसो होति। ‘‘इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति एत्तकमेव थोमनत्थं वदतो सङ्घादिसेसो न होति, ‘‘तव वच्चमग्गो च पस्सावमग्गो च ईदिसो सुभो सुसण्ठानो, तेन नाम ईदिसेन इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदन्तस्स होति। ‘‘वण्णेति, पसंसती’’ति पदद्वयञ्च ‘‘थोमेती’’ति पदस्स परियायो।
दुतियवाक्ये अवण्णपदसङ्गहितं खुंसनादित्तये खुंसनं नाम पतोदोपमेहि फरुसवचनेहि तुदनम्। यथाह अट्ठकथायं ‘‘खुंसेतीति वाचापतोदेन घट्टेती’’ति (पारा॰ अट्ठ॰ २.२८५)। पतुज्जतेनेनाति ‘‘पतोदो’’तिअगच्छन्ते अस्सादयो पवत्तेतुं विज्झनकपाचनदण्डो वुच्चति। वम्भनं नाम अपसादनम्। अपसादनं नाम गुणतो परिहापनम्। यथाह ‘‘वम्भेतीति अपसादेती’’ति (पारा॰ अट्ठ॰ २.२८५)। गरहा नाम दोसारोपनम्। यथाह ‘‘गरहतीति दोसं देती’’ति (पारा॰ अट्ठ॰ २.२८५)। इमं खुंसनादिपटिसंयुत्तवचनं वक्खमानेसु ‘‘सिखरणीसि, सम्भिन्नासि, उभतोब्यञ्जनासी’’ति इमेसु तीसु पदेसु अञ्ञतरेन योजेत्वा कथेन्तस्सेव सङ्घादिसेसो, न इतरस्स।
ततियवाक्ये मेथुनयाचनादिवचनेहि सङ्गहितं आयाचनादिं करोन्तस्सापि सङ्घादिसेसो। ‘‘याचति नाम देहि मे अरहसि मे दातु’’न्तिआदिना (पारा॰ २८५) नयेन एकेकं पदं ‘‘देहि मे मेथुनं धम्म’’न्तिआदिवसेन मेथुनधम्मपदेन सह घटेत्वा मेथुनधम्मं याचन्तस्सेव होति।
‘‘कदा ते माता पसीदिस्सति, कदा ते पिता पसीदिस्सति, कदा ते देवतायो पसीदिस्सन्ति, कदा ते सुखणो सुलयो सुमुहुत्तो भविस्सती’’तिआदिआयाचनपदनिद्देसे एकेकं पदं तत्थेव ओसाने वुत्तेन ‘‘कदा ते मेथुनं धम्मं लभिस्सामी’’ति पदेन घटेत्वा मेथुनं याचन्तस्सेव होति।
‘‘कथं त्वं सामिकस्स देसि, कथं जारस्स देसी’’ति (पारा॰ २८५) पुच्छानिद्देसवचनेसु च अञ्ञतरं मेथुनधम्मपदेन घटेत्वा पुच्छन्तस्सेव होति।
‘‘एवं किर त्वं सामिकस्स देसि, एवं जारस्स देसी’’ति (पारा॰ २८५) पटिपुच्छानिद्देसवचनेसु अञ्ञतरं मेथुनधम्मपदेन घटेत्वा विसेसेत्वा पटिपुच्छन्तस्सेव होति।
‘‘कथं ददमाना सामिकस्स पिया होती’’ति पुच्छतो मातुगामस्स ‘‘एवं देहि, एवं देन्ती सामिकस्स पिया भविस्सति मनापा चा’’ति आणत्तिवचने, अनुसासनिवचने च एसेव नयो।
३५५. अक्कोसनिद्देसागतेसु ‘‘अनिमित्तासि निमित्तमत्तासि अलोहितासि धुवलोहितासि धुवचोळासि पग्घरन्तीसि सिखरणीसि इत्थिपण्डकासि वेपुरिसिकासि सम्भिन्नासि उभतोब्यञ्जनासी’’ति एकादससु पदेसु ‘‘सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासी’’ति पदत्तयं पच्चेकं आपत्तिकरं, इमिना पदत्तयेन सह पुब्बे वुत्तानि वच्चमग्गपस्सावमग्गमेथुनधम्मपदानि तीणि चाति छप्पदानं पच्चेकं आपत्तिकरत्ता इतो परानि अनिमित्तादीनि अट्ठ पदानि ‘‘अनिमित्तासि मेथुनधम्मं देही’’तिआदिना नयेन मेथुनधम्मपदेन सह घटेत्वा वुत्तानेव आपत्तिकरानीति वेदितब्बानि, ‘‘मेथुनयाचनादीही’’ति एत्थ आदि-सद्दसङ्गहितेसु ‘‘अनिमित्तासी’’तिआदीसु एकादससु अक्कोसपदेसु अन्तोगधत्तेपि केवलं आपत्तिकरत्ता गरुतरं पदत्तयं विसुं सङ्गहेतब्बन्ति ञापेतुमाह ‘‘सिखरणीसी’’तिआदि।
सिखरणीसीति एत्थ ‘‘सिखरणी असी’’ति पदच्छेदो। ‘‘असी’’ति पच्चेकं योजेतब्बम्। तु-सद्दो केवलयुत्तम्पि आपत्तिकरं होतीति विसेसं जोतेति। केवलेनापि अक्कोसवचनेनाति योजना। सिखरणीसीति बहि निक्खन्तआणिमंसा भवसि। सम्भिन्नासीति मिस्सीभूतवच्चमग्गपस्सावमग्गा। उभतोब्यञ्जनासीति इत्थिनिमित्तेन, पुरिसनिमित्तेन चाति उभतोब्यञ्जनेहि समन्नागता। ‘‘अयं इत्थी, अयं पुरिसो’’ति ब्यञ्जयतीति ब्यञ्जनं, मुत्तकरणानि। सुणन्तियाति एत्थ ‘‘विञ्ञुमनुस्सित्थिया’’ति अधिकारतो लब्भति, इमिना अक्कोसितब्बवत्थु दस्सितं होति। भासितं सुणन्तिया सुभासितदुब्भासितं जानन्तिया मनुस्सित्थिया विसये पवत्तअक्कोसवचनेन सङ्घादिसेसो होतीति अत्थो।
३५६. पुनप्पुनं ओभासन्तस्स वाचानं गणनाय गरुका सियुन्ति योजना। एत्थ ‘‘एकं इत्थि’’न्ति अज्झाहरितब्बम्। एकवाचाय बहू ओभासन्तस्स च इत्थीनं गणनाय गरुका सियुन्ति योजना। एत्थापि ‘‘इत्थियोपी’’ति लब्भति।
३५७. सा चे नप्पटिजानातीति एत्थ ‘‘यं सुणन्तिं मनुस्सित्थिं द्विन्नं मग्गानं वण्णावण्णवसेन ओभासति, सा चे न पटिजानाती’’ति सामत्थिया लब्भमानं आदाय योजेतब्बम्। अत्तनो भासितं दुट्ठुल्लं वुत्तसमनन्तरमेव अत्थवसेन सचे न जानातीति अत्थो। तस्साति तस्स दुट्ठुल्लभासितभिक्खुस्स। उब्भजाणुं, अधक्खकं वा आदिस्स भणने चापि तस्स थुल्लच्चयं सियाति योजना। भणनेति द्विन्नं मग्गानं वण्णादिकथने, ‘‘भणतो’’तिपि लिखन्ति, भणन्तस्स, भणनहेतूति अत्थो। हेतुम्हि अयमन्तपच्चयो ‘‘असम्बुध’’न्तिआदीसु (पारा॰ अट्ठ॰ १.गन्थारम्भकथा) विय। उब्भजाणुन्ति जाणुतो उद्धम्। अक्खेकन्ति अक्खकतो हेट्ठा।
३५८. उब्भक्खकन्ति अक्खकतो उद्धम्। अधोजाणुमण्डलन्ति जाणुमण्डलतो अधो। उद्दिसन्ति उद्दिस्स। ‘‘उद्दिस्सुब्भक्खं वा तथा, अधोजाणुमण्डल’’न्ति च लिखन्ति, सो पाठो सुन्दरो। वण्णादिभणने दुक्कटन्ति सम्बन्धो। ‘‘विञ्ञुमनुस्सित्थिया’’ति अधिकारतो लब्भति। कायपटिबद्धे वण्णादिभणने दुक्कटन्ति एत्थापि एसेव नयो। वच्चमग्गपस्सावमग्गा सङ्घादिसेसक्खेत्तं, अधक्खकं उब्भजाणुमण्डलं थुल्लच्चयक्खेत्तं, उद्धक्खकं अधोजाणुमण्डलं दुक्कटक्खेत्तन्ति इमेसु तीसु खेत्तेसु अक्खकञ्चेव जाणुमण्डलञ्च थुल्लच्चयदुक्कटानं द्विन्नं अवधिभूतं कत्थ सङ्गय्हतीति? दुक्कटक्खेत्तेयेव सङ्गय्हति। यथाह अट्ठकथायं ‘‘अक्खकं, पन जाणुमण्डलञ्च एत्थेव दुक्कटक्खेत्ते सङ्गहं गच्छती’’ति (पारा॰ अट्ठ॰ २.२८६)।
३५९. पण्डके यक्खिपेतीसु द्विन्नं मग्गानं वण्णादिभणने तस्स भणन्तस्स थुल्लच्चयं भवेति अधिकारवसेन आगतपदेहि सह योजेतब्बम्। पण्डकादीसूति आदि-सद्देन यक्खिपेतीनं गहणम्।
३६०. उब्भक्खक…पे॰… अयं नयोति ‘‘पण्डकादीसू’’ति इमिना योजेतब्बम्। अयं नयोति ‘‘दुक्कटमेव होती’’ति वुत्तो नयो। सब्बत्थाति सङ्घादिसेसथुल्लच्चयदुक्कटक्खेत्तवसेन सब्बेसु खेत्तेसु।
३६१. अत्थपुरेक्खारो हुत्वा ओभासतोपि अनापत्तीति योजना। मातुगामानं ‘‘अनिमित्तासी’’तिआदीसु पदेसु अत्थकथनं पुरेक्खत्वा ‘‘अनिमित्तासी’’तिआदिपदं भणन्तस्स वा मातुगामेहि सह अट्ठकथं सज्झायन्तानं वा अनापत्तीति अत्थो। धम्मपुरेक्खारो हुत्वा ओभासतो अनापत्तीति योजना। पाळिधम्मं वाचेन्तस्स वा तासं सुणन्तीनं सज्झायनं वा पुरेक्खत्वा ‘‘अनिमित्तासी’’तिआदीसु पदेसु यं किञ्चि पब्बजितस्स वा इतरस्स वा मातुगामस्स कथेन्तस्स अनापत्तीति। पुरेक्खत्वानुसासनिन्ति ‘‘इदानि अनिमित्तासि…पे॰… उभतोब्यञ्जनासि, अप्पमादं दानि करेय्यासि, यथा आयतिम्पि एवरूपा नाहोसी’’ति अनुसासनिं पुरेक्खत्वा।
३६२. उम्मत्तकादीनन्ति पित्तुम्मत्तकयक्खुम्मत्तकवसेन द्विन्नं उम्मत्तकानञ्च आदि-सद्दसङ्गहितस्स इमस्मिं आदिकम्मिकस्स उदायित्थेरस्स च अनापत्तीति वुत्तं होति। ‘‘इदं सिक्खापदं तिसमुट्ठानं कायचित्ततो च वाचाचित्ततो च कायवाचाचित्ततो च समुट्ठाति। किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्त’’न्ति (पारा॰ अट्ठ॰ २.२८७) अट्ठकथायं वुत्तपकिण्णकविनिच्छयं दस्सेति ‘‘समुट्ठानादयो…पे॰… तुल्यावा’’ति। वेदनाय अदिन्नादानेन असमत्ता ‘‘वेदनेत्थ द्विधा मता’’ति आह, सुखोपेक्खावेदनावसेन द्विधा मताति अत्थो।
दुट्ठुल्लवाचाकथावण्णना।
३६३. कामपारिचरियायाति मेथुनधम्मसङ्खातेन कामेन पारिचरियाय, मेथुनधम्मेन पारिचरियायाति अत्थो। अथ वा कामिता पत्थिताति कामा, मेथुनरागवसेन पत्थिताति अत्थो, कामा च सा पारिचरिया चाति कामपारिचरिया, तस्सा कामपारिचरियायातिपि गहेतब्बं, मेथुनरागचित्तेन अभिपत्थितपारिचरियायातिअत्थो। ‘‘वण्णं भासतो’’ति इमिना सम्बन्धो, ‘‘एतदग्गं भगिनि पारिचरियानं या मादिसं सीलवन्तं कल्याणधम्मं ब्रह्मचारिं एतेन धम्मेन परिचरेय्या’’ति अत्तनो मेथुनधम्मेन पारिचरियाय गुणं आनिसंसं कथेन्तस्साति वुत्तं होति। तस्मिंयेव खणेति तस्मिं भणितक्खणेयेव। सा चे जानातीति यं उद्दिस्स अभासि, सचे सा वचनसमनन्तरमेव जानाति।
३६४. सा मनुस्सित्थी नो जानाति चे, तस्स थुल्लच्चयन्ति सम्बन्धो। यक्खिपेतिदेवीसु जानन्तीसु, पण्डके च जानन्ते अत्तकामपारिचरियाय वण्णं भासतो तस्स भिक्खुनो थुल्लच्चयं होतीति योजना। सेसेति पुरिसतिरच्छानगतविसये, यक्खिआदीनं अजाननविसये च अत्तकामपारिचरियाय वण्णं भासतो तस्स आपत्ति दुक्कटं होतीति योजना।
३६५. चीवरादीहीति चीवरपिण्डपातादीहि। वत्थुकामेहीति तण्हाय वत्थुभावेन वत्थू च कामितत्ता कामाति च सङ्खातेहि पच्चयेहि।
३६६. रागो एव रागता। ‘‘रागिता’’ति वा पाठो, रागो अस्स अत्थीति रागी, तस्स भावो रागिता, अत्तकामपारिचरियाय रागोति अत्थो। ओभासोति अत्तकामपारिचरियाय गुणभणनम्। तेन रागेनाति कामपारिचरियाय रागेन। खणे तस्मिन्ति भणितक्खणे। विजाननन्ति यं मनुस्सित्थिं उद्दिस्स अत्तकामपारिचरियाय वण्णं भणति, ताय तस्स वचनत्थस्स विजाननन्ति वुत्तं होति।
३६७. पञ्चङ्गानीति मनुस्सित्थिता, तंसञ्ञिता, पारिचरियाय रागिता, तेन रागेन ओभासनं, खणे तस्मिं विजाननन्ति इमानि एत्थ अत्तकामपारिचरियसिक्खापदे पञ्च अङ्गानि , पञ्च आपत्तिकारणानीति अत्थो। अस्साति अत्तकामपारिचरियसिक्खापदस्स।
अत्तकामपारिचरियकथावण्णना।
३६८. ‘‘पटिग्गण्हाती’’तिआदिकिरियात्तयोपादानसामत्थियेन तिक्खत्तुं पटिपादनकं ‘‘यो भिक्खू’’ति च ‘‘गरु होती’’ति पदसामत्थियेन ‘‘तस्सा’’ति च लब्भमानत्ता तिविधेहि सह ‘‘यो भिक्खु पुरिसस्स सन्देसं पटिग्गण्हाति, वीमंसति पच्चाहरति चे, तस्स गरु होती’’ति एकं वाक्यं होति। एवं ‘‘इत्थियापि वा’’ति इमिना योजनायपि एकं वाक्यं होतीति इमिस्सा गाथाय वाक्यद्वयं युज्जति।
इध सन्देसक्कमञ्च योजनाक्कमञ्च जाननत्थं पठमं ताव इत्थीनञ्च भरियानञ्च पभेदो च सरूपञ्च विभावीयति – तेसु इत्थियो दसविधा होन्ति। यथाह पदभाजने ‘‘दस इत्थियो मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सारक्खा सपरिदण्डा’’ति। भरिया च दसविधा होन्ति। यथाह पदभाजने ‘‘दस भरियायो धनक्कीता छन्दवासिनी भोगवासिनी ओदपत्तकिनी ओभटचुम्बटा दासी च भरिया च कम्मकारी च भरिया च धजाहटा मुहुत्तिका’’ति (पारा॰ ३०३)। इमासं पभेदो च सरूपानि च सङ्खेपतो एवं वेदितब्बानि –
पुरिसेहि सह यथा संवासं न करोति, एवं मातरा रक्खिता मातुरक्खिता। यथाह ‘‘मातुरक्खिता नाम माता रक्खति गोपेति इस्सरियं कारेति वसं वत्तेती’’ति। पितुरक्खितादीसुपि एसेव नयो। तत्थ यस्मिं कोण्डञ्ञादिगोत्ते जाता, तस्मिंयेव गोत्ते जातेहि रक्खिता गोत्तरक्खिता। यथाह ‘‘गोत्तरक्खिता नाम सगोत्ता रक्खन्ती’’तिआदि। एकं सत्थारं उद्दिस्स पब्बजितेहि वा एकगणपरियापन्नेहि वा रक्खिता धम्मरक्खिता नाम। यथाह ‘‘धम्मरक्खिता नाम सहधम्मिका रक्खन्ती’’तिआदि (पारा॰ ३०४)। सारक्खा नाम ‘‘गब्भेपि परिग्गहिता होति ‘मय्हं एसा’ति अन्तमसो मालागुळपरिक्खित्तापी’’ति पाळियं वुत्तसरूपा। सपरिदण्डा नाम ‘‘केहिचि दण्डो ठपितो होति ‘यो इत्थन्नामं इत्थिं गच्छति, तस्स एत्तको दण्डो’’ति वुत्तसरूपाति अयं दसन्नं इत्थीनं सरूपसङ्खेपो। इमासु दससु सारक्खसपरिदण्डानं द्विन्नं परपुरिससेवायं मिच्छाचारो होति, इतरासं न होति। इमा दसपि पञ्चसीलं रक्खन्तेहि अगमनीया।
दससु भरियासु ‘‘धनक्कीता नाम धनेन किणित्वा वासेती’’ति वुत्तत्ता भरियभावाय अप्पकं वा बहुं वा धनं दत्वा गहिता धनक्कीता नाम। ‘‘छन्दवासिनी नाम पियो पियं वासेती’’ति वुत्तत्ता अत्तरुचिया संवसितेन पुरिसेन सम्पटिच्छिता छन्दवासिनी नाम। ‘‘भोगवासिनी नाम भोगं दत्वा वासेती’’ति वुत्तत्ता उदुक्खलमुसलादिगेहोपकरणं लभित्वा भरियभावं गच्छन्ती जनपदित्थी भोगवासिनी नाम। ‘‘पटवासिनी नाम पटं दत्वा वासेती’’ति वुत्तत्ता निवासनमत्तं वा पारुपनमत्तं वा लद्धा भरियभावं गच्छन्ती दलिद्दित्थी पटवासिनी नाम। ओदपत्तकिनी नाम ‘‘उदकपत्तं आमसित्वा वासेती’’ति (पारा॰ ३०४) वुत्तत्ता ‘‘इदं उदकं विय संसट्ठा अभेज्जा होथा’’ति वत्वा एकस्मिं उदकपत्ते पुरिसेन सद्धिं हत्थं ओतारेत्वा भरियभावं नीतो मातुगामो वुच्चति। ‘‘ओभटचुम्बटा नाम चुम्बटं ओरोपेत्वा वासेती’’ति (पारा॰ ३०४) वुत्तत्ता सीसतो चुम्बटं ओरोपेत्वा भरियभावमुपनीता कट्ठहारिकादिइत्थी ओभटचुम्बटा नाम। दासी च भरिया च नाम ‘‘दासी चेव होति भरिया चा’’ति (पारा॰ ३०४) वुत्तत्ता भरियं कत्वा वासिता ‘‘तस्सेव दासी च भरिया चा’’ति वुत्ता। कम्मकारी च भरिया च नाम ‘‘कम्मकारी चेव होति भरिया चा’’ति (पारा॰ ३०४) वुत्तत्ता पधानित्थिनिरपेक्खेन कुटुम्बकिच्चं कारेत्वा भरियभावं नीता भरिया कतकम्मा ‘‘कम्मकारी च भरिया चा’’ति वुत्ता। ‘‘धजाहटा नाम करमरानीता वुच्चती’’ति (पारा॰ ३०४) वुत्तत्ता धजं उस्सापेत्वा गच्छन्तिया महासेनाय सद्धिं गन्त्वा परविसयं विलुम्पन्तेन पच्छिन्दित्वा आनेत्वा भरियभावमुपनीता इत्थी धजाहटा नाम। ‘‘मुहुत्तिका नाम तङ्खणिका वुच्चती’’ति (पारा॰ ३०४) वुत्तत्ता अचिरकालं संवासत्थाय गहिता इत्थी मुहुत्तिका नामाति अयं दसन्नं भरियानं सरूपसङ्खेपो। यथावुत्तासु दससु इत्थीसु अञ्ञतरं दसन्नं भरियानं अञ्ञतरट्ठाने ठपनत्थमधिप्पेतभावं वत्तुं पुरिसेन ‘‘गच्छ भन्ते इत्थन्नामं मातुरक्खितं ब्रूहि ‘होहि किर इत्थन्नामस्स भरिया धनक्कीता’ति’’आदिना नयेन दिन्नसन्देसं ‘‘साधु उपासका’’तिआदिना नयेन वचीभेदं कत्वा वा सीसकम्पनादिवसेन वा पटिग्गण्हातीति आह ‘‘पटिग्गण्हाति सन्देसं पुरिसस्सा’’ति।
एत्थ पुरिसस्साति उपलक्खणत्ता ‘‘पुरिसस्स माता भिक्खुं पहिणती’’तिआदिना (पारा॰ ३२१) नयेन पाळियं वुत्तपुरिसस्स मातापितुआदयो च गहेतब्बा। वीमंसतीति एवं पटिग्गहितसासनं तस्सायेव एकंसेन अविराधेत्वा वदन्तस्स मातापितुआदीनमञ्ञतरस्स वा आरोचेतीति अत्थो। एत्थापि वीमंसतीति उपलक्खणत्ता ‘‘पटिग्गण्हाति अन्तेवासिं वीमंसापेत्वा अत्तना पच्चाहरति, आपत्ति सङ्घादिसेसस्सा’’ति (पारा॰ ३३८) वुत्तत्ता वीमंसापेतीतिपि गहेतब्बम्। पच्चाहरतीति तथा आहटं सासनं सुत्वा तस्सा इत्थिया सम्पटिच्छिते च असम्पटिच्छिते च लज्जाय तुण्हीभूताय च तं पवत्तिं पच्चाहरित्वा आचिक्खतीति वुत्तं होति। इधापि पच्चाहरतीति उपलक्खणत्ता ‘‘पटिग्गण्हाति वीमंसति अन्तेवासिं पच्चाहरापेति, आपत्ति सङ्घादिसेसस्सा’’ति (पारा॰ ३३८) वुत्तत्ता पच्चाहरापेतीति च गहेतब्बम्।
‘‘इत्थियापि वा’’ति इमिना योजेत्वा गहितदुतियवाक्ये च एवमेव अत्थो वत्तब्बो। तत्थ सन्देसक्कमो पन ‘‘मातुरक्खिता भिक्खुं पहिणति ‘गच्छ भन्ते इत्थन्नामं ब्रूहि ‘होमि इत्थन्नामस्स भरिया धनक्कीता’ति’’आदिपाळिनयेन (पारा॰ ३३०) दट्ठब्बो। एत्थापि ‘‘वीमंसापेति पच्चाहरापेती’’ति इदञ्च वुत्तनयेनेव गहेतब्बम्। इमिना नियामेन दसन्नं इत्थीनं नामं विसुं विसुं वत्वा दसन्नं भरियानं अञ्ञतरत्थाय दीयमानसन्देसक्कमो योजेतब्बो। इधापि इत्थियापि वाति उपलक्खणत्ता ‘‘मातुरक्खिताय माता भिक्खुं पहिणति ‘गच्छ भन्ते इत्थन्नामं ब्रूहि ‘होतु इत्थन्नामस्स भरिया धनक्कीता’’तिआदिपाळिवसेन (पारा॰ ३२४) इत्थिया मातुपितुआदीनञ्च सन्देसक्कमो योजेतब्बो।
३७०. तं पवत्तिम्। सञ्चरित्ता सञ्चरणहेतु। न मुच्चतीति इत्थिपुरिसानं अन्तरे सासनं पटिग्गहेत्वा सञ्चरणहेतु आपज्जितब्बसङ्घादिसेसतो न मुच्चतीति अत्थो।
३७१. अञ्ञं वाति मातापितुरक्खितादीसु अञ्ञतरं वा। ‘‘भासतो’’ति लिखन्ति। ‘‘पेसितो’’ति इमिना विरुद्धत्ता तं पहाय ‘‘भासती’’ति पाठो गहेतब्बो। पाठसेसो वा कातब्बो। ‘‘यो अञ्ञं भासति चे, तस्स भासतोति योजना’’ति निस्सन्देहे वुत्तम्। ‘‘मातरा रक्खितं इत्थिं ‘गच्छ ब्रूही’ति यो पेसितो होति, तस्स पितुरक्खितं वा अञ्ञं वा भासतो विसङ्केतोवा’’ति, ‘‘मातरा…पे॰… ब्रूही’ति पेसितो हुत्वा पितुरक्खितं वा अञ्ञं वा भासतो विसङ्केतोवा’’ति योजना युत्ततराति अम्हाकं खन्ति।
३७२. पटिग्गण्हनतादीहीति पटिग्गण्हनमेव पटिग्गण्हनता। आदि-सद्देन वीमंसनपच्चाहरणानि गहितानि। सञ्चरित्तेति सञ्चरणे। समापन्नेति गते सति। गरुकापत्तिमादिसेति एत्थ ‘‘तस्सा’’ति सेसो। आदिसेति कथेय्य।
३७३. द्वीहि थुल्लच्चयं वुत्तन्ति एत्थ द्वीहि द्वीहि अङ्गेहि सञ्चरित्ते समापन्ने थुल्लच्चयं वुत्तन्ति गहेतब्बम्। ‘‘पटिग्गण्हाति वीमंसति न पच्चाहरति, आपत्ति थुल्लच्चयस्स। पटिग्गण्हाति न वीमंसति पच्चाहरति, आपत्ति थुल्लच्चयस्स। न पटिग्गण्हाति वीमंसति पच्चाहरति, आपत्ति थुल्लच्चयस्सा’’ति (पारा॰ ३३८) द्वीहि द्वीहि अङ्गेहि थुल्लच्चयं वुत्तन्ति अत्थो। पण्डकादीसूति पण्डकयक्खिपेतीसु। तीहिपि अङ्गेहि सञ्चरित्ते समापन्ने थुल्लच्चयं वुत्तन्ति योजना।
एकेनेवाति एकेनेव अङ्गेन। सब्बत्थाति मातुरक्खितादीसु सब्बमातुगामेसु च विनीतवत्थुम्हि ‘‘तेन खो पन समयेन अञ्ञतरो पुरिसो अञ्ञतरं भिक्खुं आणापेसि ‘गच्छ भन्ते इत्थन्नामं इत्थिं वीमंसा’ति। सो गन्त्वा मनुस्से पुच्छि ‘कहं इत्थन्नामा’ति। सुत्ता भन्तेति…पे॰… मता भन्तेति। निक्खन्ता भन्तेति। अनित्थी भन्तेति। इत्थिपण्डका भन्तेति। तस्स कुक्कुच्चं अहोसि। अनापत्ति भिक्खु सङ्घादिसेसस्स, आपत्ति दुक्कटस्सा’’ति (पारा॰ ३४१) आगतासु सुत्तादीसु पञ्चसु च।
३७४. अनापत्ति पकासिताति चेतियादीसु कत्तब्बं निस्साय इत्थिया पुरिसस्स, पुरिसेन च इत्थिया दिन्नसासनं पटिग्गहेत्वा वीमंसित्वा पच्चाहरित्वा आरोचेन्तस्स अनापत्तिभावो ‘‘अनापत्ति सङ्घस्स वा चेतियस्स वा गिलानस्स वा करणीयेन गच्छति, उम्मत्तकस्स आदिकम्मिकस्सा’’ति (पारा॰ ३४०) पाळियं वुत्ताति अत्थो।
३७५. तथा तस्साति मनुस्सजातिकाय तस्सा। ननालंवचनीयताति ‘‘ममाय’’न्ति वा निग्गहपग्गहे वा निरासङ्कं वत्तुं नाहरतीति अलंवचनीया, अस्सामिका, सा हि केनचि ‘‘मय्हं एसा’’ति वत्तुं वा निरासङ्केन निग्गहपग्गहवचनं वा वत्तुं असक्कुणेय्या, अलंवचनीया न भवतीति नालंवचनीया, सस्सामिका, सा हि सामिकेन तथा कातुं सक्कुणेय्याति नालंवचनीया, नालंवचनीया न भवतीति ननालंवचनीया, अलंवचनीयपदेन वुत्ता अस्सामिका एव, पटिसेधा द्वे पकतिमत्थं गमयन्तीति, ननालंवचनीयाय भावो ननालंवचनीयता, निरासङ्केन अवचनीयता अस्सामिकभावोति वुत्तं होति। सञ्चरित्तवसेन भिक्खुना वचनीया न होतीति वा ‘‘अलंवचनीया’’तिपि गहेतब्बमेव। पटिग्गण्हनतादीनं वसाति एत्थ चकारो लुत्तनिद्दिट्ठो। ततो पटिग्गण्हनवीमंसनपच्चाहरणसङ्खातानं तिण्णं अङ्गानं वसेन च पुब्बे वुत्तमनुस्सित्थिता ननालंवचनीयताति वुत्तानं द्विन्नं अङ्गानं वसेन च इदं सिक्खापदं आपत्तिकारणेहि पञ्चहि अङ्गेहि युत्तन्ति अत्थो।
३७६. इदं सञ्चरित्तसिक्खापदम्। अथ वा लिङ्गविपल्लासेन च अयं सङ्घादिसेसोति गहेतब्बो। कायतो, वाचतो, कायवाचतो, कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो वा उप्पज्जनतो छसमुट्ठानम्। ततो एव अचित्तकमुदीरितम्। मिस्सकसमुट्ठानञ्हि अचित्तकम्। अवसेसचित्तेसुपि यस्मिं चित्ते असति अचित्तकं नाम होति, तं दस्सेतुमाह ‘‘अलंवचनियत्तं वा’’तिआदि। गाथाबन्धवसेन रस्सो, ‘‘अलंवचनीयत्त’’न्ति गहेतब्बम्। यो सन्देसं पेसेति, तस्मिं पटिबद्धभावन्ति अत्थो। पण्णत्तिं वाति सञ्चरित्तसिक्खापदसङ्खातं पण्णत्तिं वा अजानतो अचित्तकमुदीरितन्ति सम्बन्धो।
३७७. सासनन्ति मातुगामस्स, पुरिसस्स वा सासनम्। कायविकारेनाति सीसकम्पनादिना कायविकारेन। गहेत्वाति पटिग्गहेत्वा। तं उपगम्माति पटिग्गहितसासनं यस्स वत्तब्बं होति, तं मातुगामं, पुरिसं वा उपगम्म। वीमंसित्वाति तं किच्चं तीरेत्वा। हरन्तस्साति पच्चाहरन्तस्स। कायतो सियाति वचीभेदं विना पटिग्गहणादीनं कायेनेव कतत्ता कायसमुट्ठानतोव सङ्घादिसेसो होतीति अत्थो।
३७८. इत्थिया वचनं सुत्वाति योजना। यथा निसिन्नोवाति पकतिया निसिन्नट्ठानेयेव निसिन्नो। तं वचनम्। तत्थेवागतस्सेवाति यत्थ निसिन्नो इत्थिया सासनं पटिग्गण्हि, तमेव आसनं अविजहित्वा अत्तना निसिन्नट्ठानमेव आगतस्स सन्निसितब्बपुरिसस्सेव, एत्थ ‘‘आरोचेत्वा’’ति पाठसेसो। पुन ‘‘आरोचेन्तस्सा’’ति इदं तत्थेवागताय तस्सा एव इत्थिया एवं योजेतब्बम्। सासनं दत्वा गन्त्वा पुन तत्थेव आगतस्स मातुगामस्सेव ञातमनन्तरं कायिककिरियं विना वचनेनेव आरोचेन्तस्साति अत्थो। इदं इत्थिया सासनं पटिग्गहणादिवसेन वुत्तम्।
अथ वा पुरिसस्स वचनं सुत्वा यथानिसिन्नोव तं वचनं इत्थिया आरोचेत्वा पुन तत्थेवागतस्सेव पुरिसस्स आरोचेन्तस्साति एवं पुरिससन्देसं पटिग्गहणादिवसेनापि योजना कातब्बा। एत्थ च तत्थेवागतस्साति उपलक्खणम्। सासनवचनमत्तेनेव पटिग्गहेत्वा, किच्चन्तरेन गन्त्वा वा यदिच्छावसेन दिट्ठट्ठाने वा वत्वा पुनपि तत्थेव दिट्ठट्ठाने पुन आरोचेन्तस्स च वचनेनेव समुट्ठानभावो वेदितब्बो।
३७९. ‘‘अलं…पे॰… अजानतो’’ति अचित्तकत्तकारणं वुत्तमेव, कस्मा पुन ‘‘अजानन्तस्स पण्णत्ति’’न्ति वुत्तन्ति चे? तदुभयस्सापि विसुं कारणाभावं विञ्ञापेतुं वुत्तन्ति वेदितब्बम्। नं विधिन्ति सासनं पटिग्गहेत्वा आहरित्वा आरोचेत्वा पच्चाहरित्वा आरोचनसङ्खातं विधानम्। अरहतोपीति खीणासवस्सपि, सेखपुथुज्जनानं पगेवाति अयमत्थो सम्भावनत्थेन अपि-सद्देन जोतितो।
३८०. जानित्वाति अलंवचनीयभावं वा पण्णत्तिं वा उभयमेव वा जानित्वा। तथाति कायवाचतो करोन्तस्साति इमिना योजेतब्बम्। सचित्तकेहीति यथावुत्तचित्तेन सचित्तकेहि। तेहेवाति कायादीहि तेहि एव, ‘‘तीहेवा’’तिपि पाठो।
सञ्चरित्तकथावण्णना।
३८१-२. सयंयाचितकेहेवाति एत्थ ‘‘उपकरणेही’’ति पाठसेसो, ‘‘पुरिसं देथा’’तिआदिना नयेन अत्तनाव याचित्वा गहितेहि उपकरणेहेवाति अत्थो। यथाह ‘‘सञ्ञाचिका नाम सयं याचित्वा पुरिसम्पि पुरिसत्तकरम्पि गोणम्पि सकटम्पि वासिम्पि परसुम्पि कुठारिम्पि कुदालम्पि निखादनम्पी’’ति । एत्थ एव-कारेन अयाचितं निवत्तेति। तेन अस्सामिकन्ति दीपितं होति। ‘‘कुटिक’’न्ति इमिना ‘‘कुटि नाम उल्लित्ता वा होति अवलित्ता वा उल्लित्तावलित्ता वा’’ति (पारा॰ ३४९) वुत्तत्ता भूमितो पट्ठाय भित्तिच्छदनानि पटिच्छादेत्वा मत्तिकाय वा सुधाय वा द्वारवातपानादिअलेपोकासं ठपेत्वा अन्तो लित्तभावेन उल्लित्तानामकं वा तथा बहि लित्तभावेन अवलित्तानामकं वा अन्तो च बहि च लित्तभावेन उल्लित्तावलित्तानामकं वा कुटिन्ति वुत्तं होति।
अप्पमाणिकन्ति ‘‘तत्रिदं पमाणं, दीघसो द्वादसविदत्थियो सुगतविदत्थिया, तिरियं सत्तन्तरा’’ति (पारा॰ ३४८) दीघपुथुलानं वुत्तप्पमाणेन अतिरेकत्ता अप्पमाणिकन्ति अत्थो।
एत्थ च तिलक्खणं पटिविज्झित्वा तीणि किलेसमूलानि उप्पाटेत्वा कालत्तयवत्त सब्बधम्मे पटिविज्झित्वा तिभुवनेकपटिसरणभूतस्स भगवतो धम्मराजस्स अङ्गुलं पमाणमज्झिमपुरिसस्स अङ्गुलतो तिवङ्गुलं होति, एका विदत्थि तिस्सो विदत्थियो होन्ति, एकं रतनं तीणि रतनानि होन्तीति एवं नियमिता सुगतविदत्थि च वड्ढकिरतनेन दियड्ढरतनप्पमाणा होति। यथाह अट्ठकथायं ‘‘सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो वड्ढकिहत्थेन दियड्ढो हत्थो होती’’ति (पारा॰ अट्ठ॰ २.३४८-३४९)। तस्मा सुगतविदत्थिया द्वादस वड्ढकिहत्थेन अट्ठारस हत्था होन्ति। ‘‘दीघसो द्वादस विदत्थियो सुगतविदत्थियाति बाहिरिमेन मानेना’’ति (पारा॰ ३४९) पदभाजने वुत्तत्ता अन्तिमं सुधालेपं अग्गहेत्वा थुसमत्तिकपरियन्तेन वा महामत्तिकपरियन्तेन वा बाहिरन्ततो अट्ठारसहत्थप्पमाणं, ‘‘तिरियं सत्तन्तराति अब्भन्तरिमेन मानेना’’ति (पारा॰ ३४९) पदभाजने वुत्तत्ता अब्भन्तरिमेन पुथुलतो द्वादसङ्गुलाधिकदसहत्थप्पमाणञ्च कुटिया पमाणन्ति गहेतब्बम्। एवं ठितपमाणतो दीघतो पुथुलतो वा उभतो वा केसग्गमत्ताधिकापि कुटि आपत्तिया अङ्गं होतीति दस्सेतुं ‘‘अप्पमाणिक’’न्ति आहाति सङ्खेपतो वेदितब्बम्।
अत्तुद्देसन्ति उद्दिसितब्बोति उद्देसो, अत्ता उद्देसो एतिस्साति अत्तुद्देसा, कुटि, तं अत्तुद्देसम्। ‘‘अत्तुद्देसन्ति अत्तनो अत्थाया’’ति पदभाजने वुत्तत्ता ‘‘मय्हं एसा वासत्थाय भविस्सती’’ति अत्तानं उद्दिसित्वाति अत्थो। ‘‘करोन्तस्सा’’ति इदं ‘‘कारयमानेनाति करोन्तो वा कारापेन्तो वा’’ति पदभाजने वुत्तनयेन पयोजककत्तुनो च गहेतब्बत्ता उपलक्खणन्ति गहेतब्बम्। तथाति तेनेव पकारेन, येहि अस्सामिकतादीहि पकारेहि युत्तं पमाणातिक्कन्तं कुटिं करोन्तस्स आपत्ति, तेहेव पकारेहि युत्तं अदेसितवत्थुकम्पि कुटिं करोन्तस्साति। इमिना अप्पमाणिकं विय अदेसितवत्थुकम्पि विसुंयेव आपत्तिया पधानङ्गन्ति। वसति एत्थाति वत्थु, भूमि, सा अदेसिता एतिस्साति अदेसितवत्थुका, कुटि, तं अदेसितवत्थुकम्।
किं वुत्तं होति? तेन कुटिकारेन भिक्खुना कुटिवत्थुं सोधेत्वा समतलं कारेत्वा सङ्घं उपसङ्कमित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं भन्ते सञ्ञाचिकाय कुटिं कत्तुकामो अस्सामिकं अत्तुद्देसं, सोहं भन्ते सङ्घं कुटिवत्थुओलोकनं याचामी’’ति तिक्खत्तुं वत्वा याचितेन सङ्घेन वा सङ्घेन ञत्तिदुतियाय कम्मवाचाय सम्मतेहि ब्यत्तेहि पटिबलेहि द्वीहि भिक्खूहि वा तेन सद्धिं गन्त्वा कुटिवत्थुं ओलोकेत्वा सारम्भभावं वा अपरिक्कमनभावं वा उभयमेव वा पस्सन्तेहि ‘‘मायिध करी’’ति निवारेत्वा अनारम्भं चे होति सपरिक्कमनं, आगन्त्वा सङ्घस्स आरोचिते कुटिकारकेनेव भिक्खुना पुब्बे वुत्तनयेन सङ्घं उपसङ्कमित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं भन्ते सञ्ञाचिकाय कुटिं कत्तुकामो अस्सामिकं अत्तुद्देसं, सोहं भन्ते सङ्घं कुटिवत्थुदेसनं याचामी’’ति तिक्खत्तुं वत्वा याचिते वुड्ढानुमतेन ब्यत्तेन भिक्खुना पटिबलेन ञत्तिदुतियाय कम्मवाचाय देसेत्वा निय्यादितकुटिवत्थुस्स अभावा अदेसितवत्थुकं, तेनेव अस्सामिकतादिपकारेन युत्तं यथावुत्तप्पकारं कुटिकं अत्तना याचितेहि उपकरणेहि करोन्तस्स, कारापेन्तस्स चाति वुत्तं होति।
द्वे सङ्घादिसेसा होन्तीति ‘‘भिक्खू वा अनभिनेय्य वत्थुदेसनाय, पमाणं वा अतिक्कामेय्य, सङ्घादिसेसो’’ति (पारा॰ ३४८) तुल्यबलतासूचकेन वा-सद्देन सम्पिण्डित्वा वुत्तअङ्गद्वयसहितत्ता द्वे सङ्घादिसेसा होन्तीति अत्थो। यथाह ‘‘भिक्खु कुटिं करोति अदेसितवत्थुकं पमाणातिक्कन्तं अनारम्भं सपरिक्कमनं, आपत्ति द्विन्नं सङ्घादिसेसान’’न्ति (पारा॰ ३५५) च ‘‘भिक्खुकुटिं करोति अदेसितवत्थुकं अनारम्भं सपरिक्कमनं, आपत्ति सङ्घादिसेसस्सा’’ति (पारा॰ ३५४) च ‘‘भिक्खु कुटिं करोति पमाणातिक्कन्तं अनारम्भं सपरिक्कमनं, आपत्ति सङ्घादिसेसस्सा’’ति (पारा॰ ३५५) च वुत्तत्ता द्वीसु अङ्गेसु एकं चे, एकोव सङ्घादिसेसो होतीति। तं पन ‘‘सचे एकविपन्ना सा, गरुकं एककं सिया’’ति वक्खति।
सारम्भादीसूति एत्थ सारम्भ-सद्दो सोपद्दवपरियायो। यथाह अट्ठकथायं ‘‘सारम्भं अनारम्भन्ति सउपद्दवं अनुपद्दव’’न्ति (पारा॰ अट्ठ॰ २.३४८-३४९)। एत्थ ‘‘सेतं छागमारभेथ यजमानो’’ति पयोगे विय आ-पुब्बस्स रभस्स हिंसत्थेपि दिस्समानत्ता कत्तुसाधनो आरम्भ-सद्दो हिंसकानं किपिल्लिकादिसत्तानं वाचको भवतीति तंसहितट्ठानं सारम्भं नाम होति। तेनेव पदभाजनेपि वुत्तं ‘‘सारम्भं नाम किपिल्लिकानं वा आसयो होति, उपचिकानं वा, उन्दूरानं वा, अहीनं वा, विच्छिकानं वा, सतपदीनं वा, हत्थीनं वा, अस्सानं वा, सीहानं वा, ब्यग्घानं वा…पे॰… आसयो होती’’ति (पारा॰ ३५३)।
आदि-सद्देन अपरिक्कमनं सङ्गण्हाति। ‘‘सपरिक्कमनं नाम सक्का होति यथायुत्तेन सकटेन अनुपरिगन्तुं, समन्ता निस्सेणिया अनुपरिगन्तुं, एतं सपरिक्कमनं नामा’’ति (पारा॰ ३५३) वुत्तलक्खणविपरियायतो निब्बकोसस्स उदकपातट्ठाने एकं चक्कं ठपेत्वा इतरं चक्कं बहि ठपेत्वा कुटिं परिक्खिपित्वा आवज्जियमानस्स गोयुत्तसकटस्स वा निस्सेणियं ठत्वा कुटिं छादयमानानं निस्सेणिया वा परतो गमितुमसक्कुणेय्यत्ता अपरिक्कमनन्ति वेदितब्बम्।
एवं वुत्तसारम्भअपरिक्कमनसङ्खातअङ्गद्वयेन युत्तं चे, द्वे दुक्कटानि होन्ति। यथाह ‘‘भिक्खु कुटिं करोति देसितवत्थुकं पमाणिकं सारम्भं अपरिक्कमनं, आपत्ति द्विन्नं दुक्कटान’’न्ति (पारा॰ ३५५)। एकं चे, एकमेव होति। यथाह ‘‘भिक्खु कुटिं करोति देसितवत्थुकं पमाणिकं सारम्भं सपरिक्कमनं, आपत्ति दुक्कटस्स। भिक्खु कुटिं करोति देसितवत्थुकं पमाणिकं अनारम्भं अपरिक्कमनं, आपत्ति दुक्कटस्सा’’ति (पारा॰ ३५५) एतं तयम्पि ‘‘सारम्भादीसु दुक्कट’’न्ति सामञ्ञेन सङ्गहितन्ति दट्ठब्बम्।
एकं अङ्गं पमाणिकत्तं वा देसितवत्थुकत्तं वा विपन्नं एतिस्साति एकविपन्ना। पुब्बे वुत्तत्थानं सङ्घादिसेसादिपदानमत्थो वुत्तनयेनेव वेदितब्बो। साति यथावुत्तलक्खणकुटि।
३८३. इदानि इमस्मिं सिक्खापदे अट्ठुप्पत्तियं ‘‘ते याचनबहुला विञ्ञत्तिबहुला विहरन्ति ‘पुरिसं देथ पुरिसत्तकरं देथा’’तिआदिपाळिया (पारा॰ ३४२) अट्ठकथायं (पारा॰ अट्ठ॰ २.३४२) आगतं कप्पियाकप्पियविनिच्छयं सङ्खेपतो दस्सेतुमाह ‘‘पुरिस’’न्तिआदि। कम्मसहायत्थायाति किस्मिञ्चि कम्मे सहायभावाय, कम्मकरणत्थायाति वुत्तं होति। ‘‘इत्थन्नामं कम्मं कातुं पुरिसं लद्धुं वट्टती’’ति याचितुं वट्टतीति अत्थो। यथाह अट्ठकथायं ‘‘कम्मकरणत्थाय ‘पुरिसं देथा’ति याचितुं वट्टती’’ति (पारा॰ अट्ठ॰ २.३४२)। मूलच्छेज्जवसेनाति सामिकानं आयत्तभावसङ्खातमूलस्स छिन्दनवसेन, अत्तनो आयत्तभावकरणवसेनाति वुत्तं होति।
३८४. अवज्जन्ति वज्जरहितं, निद्दोसन्ति अत्थो। मिगलुद्दकमच्छबन्धकादीनं सककम्मं वज्जकम्मं नाम। तस्मा मिगलुद्दकादयो हत्थकम्मं याचन्तेन पन ‘‘तुम्हाकं हत्थकम्मं देथा’’ति, ‘‘हत्थकम्मं दातब्ब’’न्ति सामञ्ञेन अवत्वा ‘‘इत्थन्नामं कम्मं दातब्ब’’न्ति विसेसेत्वायेव याचितब्बम्। लुद्दके वा इतरे वा निक्कम्मे अयाचित्वापि यथारुचि कम्मं कारापेतुं वट्टति। हत्थकम्मयाचनाय सब्बथापि कप्पियभावं दीपेतुं तंतंसिप्पिके याचित्वा महन्तम्पि पासादं कारापेन्तेन हत्थकम्मे याचिते अत्तनो अनोकासभावं ञत्वा अञ्ञेसं करोन्तानं दातब्बं मूलं दिय्यमानं अधिवासेतुं वट्टतीति वित्थारतो अट्ठकथायं (पारा॰ अट्ठ॰ २.३४२ अत्थतोसमानं) वुत्तत्ता कुसलानं अत्थं अपरिहापेन्तेन कप्पियेन सारुप्पेन पयोगेन याचितब्बम्। याचितकम्मं कातुं असमत्थेहि करोन्तानं दिय्यमानं हत्थकम्ममूलं कम्मं कारापेत्वा कम्मकारके दस्सेत्वा दापेतब्बम्। एवं याचनाय अनवज्जभावे अट्ठकथागतं कारणं दस्सेतुमाह ‘‘हत्थकम्मम्पी’’तिआदि। पि-सद्दो अवधारणे, पदपूरणे वा। हि-सद्दो हेतुम्हि। यस्मा इदं हत्थकम्मं किञ्चि वत्थु न होति, तस्मा अनवज्जमेव हत्थकम्मं याचितुं पन वट्टतीति।
३८५. ञातकादिकेति ञातकपवारिते। ठपेत्वाति वज्जेत्वा। गोणमायाचमानस्साति अञ्ञातकअप्पवारिते तावकालिकं विना केवलं कम्मकरणत्थाय गोणं याचन्तस्स। तेसुपीति ञातकादीसुपि मूलच्छेज्जेन गोणमायाचनस्स दुक्कटन्ति योजना। ‘‘तावकालिकनयेन सब्बत्थ वट्टती’’ति (पारा॰ अट्ठ॰ २.३४२) अट्ठकथावचनतो याव कम्मकरणकालं, ताव नियमेत्वा ञातकअञ्ञातकपवारितअप्पवारिते सब्बेपि याचितुं वट्टति। तथा याचित्वा वा अयाचित्वा वा गहितो चे, रक्खित्वा पटिजग्गित्वा सामिकानं निय्यादेतब्बो, गोणे वा नट्ठे विसाणे वा भिन्ने सामिकेसु असम्पटिच्छन्तेसु भण्डदेय्यम्।
३८६. देमाति एत्थ ‘‘तुम्हाक’’न्ति पाठसेसो। ‘‘विहारस्स देमा’ति वुत्ते पन ‘आरामिकानं आचिक्खथ पटिजग्गनत्थाया’ति वत्तब्ब’’न्ति (पारा॰ अट्ठ॰ २.३४२) अट्ठकथायं वुत्तम्। सकटविनिच्छयस्सापि गोणविनिच्छयेन समानत्ता तं अवत्वा विसेसमत्तमेव दस्सेतुमाह ‘‘सकटं…पे॰… वट्टती’’ति। ‘‘तुम्हाकं देमाति वुत्ते’’ति आनेत्वा सम्बन्धितब्बम्। यथाह अट्ठकथायं ‘‘तुम्हाकमेव देमाति वुत्ते दारुभण्डं नाम सम्पटिच्छितुं वट्टती’’ति (पारा॰ अट्ठ॰ २.३४२)।
३८७. कुठारादीसूति एत्थ आदि-सद्देन निखादनं सङ्गण्हाति। अयं नयो वेदितब्बोति पाठसेसो। ‘‘सकटं गोणो विय तावकालिकं अकत्वा अञ्ञातकअप्पवारिते न याचितब्बं, मूलच्छेज्जवसेन अञ्ञातकअप्पवारिते न याचितब्बं, तावकालिकं याचितब्ब’’न्ति विनिच्छयो च ‘‘सकटं…पे॰… वट्टती’’ति विसेसविनिच्छयो चाति अयं नयो वासिआदीसु च वेदितब्बोति अत्थो। अनज्झावुत्थकन्ति केनचि ‘‘ममेत’’न्ति अपरिग्गहितं, ‘‘रक्खितगोपितट्ठानेयेव हि विञ्ञत्ति नाम वुच्चती’’ति अट्ठकथावचनतो अरक्खितागोपितकन्ति वुत्तं होति। अट्ठकथाय वल्लिआदिविनिच्छयम्पि वत्वा ‘‘अनज्झावुत्थकं पन यं किञ्चि आहरापेतुं वट्टती’’ति (पारा॰ अट्ठ॰ २.३४२) वुत्तत्ता सब्बन्ति इध वुत्तगोणादिकञ्च वक्खमानवल्लिआदिकञ्च गहेतब्बम्। इमिना पुब्बे वुत्तविनिच्छयस्स रक्खितगोपितविसयत्तं दीपितं होति। हरापेतुम्पि वट्टतीति एत्थ अपि-सद्देन पगेव केनचि हरित्वा दिन्नन्ति दीपेति।
३८८. वल्लिआदिम्हीति आदि-सद्देन वेत्तमुञ्जतिणमत्तिका सङ्गण्हाति। एत्थ मुञ्जपब्बजतिणं विना गेहच्छादनतिणं तिणं नाम। गरुभण्डप्पहोनकेति ‘‘वल्लि अड्ढबाहुमत्तापी’’तिआदिना नयेन वुत्तलक्खणे गरुभण्डप्पहोनके। परेसं सन्तकेयेवाति अवधारणेन न अनज्झावुत्थके दुक्कटन्ति ब्यतिरेकतो दीपेति।
३८९. पच्चयेसूति चीवरपिण्डपातसेनासनसङ्खातेसु तीसु पच्चयेसु। एव-कारेन गिलानपच्चयसङ्खाते चतुत्थपच्चये विञ्ञत्ति वट्टतीति दीपेति। विञ्ञत्ति नाम ‘‘आहर, देही’’ति इच्छितपच्चये नामं वत्वा याचना। अट्ठकथायं वुत्तं ‘‘सब्बेन सब्बं न वट्टती’’ति (पारा॰ अट्ठ॰ २.३४२) सावधारणत्थं दस्सेतुं ‘‘न च वट्टती’’ति वुत्तत्ता नेव वट्टतीति अत्थो गहेतब्बो।
विञ्ञत्तिया अलब्भमानभावेन समत्ता पच्चयेसु तीसु अनन्तरं सहनिद्दिट्ठपच्चयत्तयतो ततियपच्चयेयेव लब्भमानविसेसं दस्सेतुं ‘‘ततिये परिकथोभासनिमित्तानि च लब्भरे’’ति वुत्तत्ता अवसिट्ठद्वये पन परिकथादयो न लब्भन्तीति वुत्तं होति। अवुत्ते चतुत्थपच्चयेपि समुच्चयत्थेन च-कारेन परिकथादित्तयं लब्भतीति सिद्धत्ता ‘‘तीस्वेवा’’ति एव-कारेन ब्यतिरेकमुखेन विञ्ञत्तिया च अनुञ्ञातत्ता चतुत्थे गिलानपच्चये परिकथोभासनिमित्तकम्मविञ्ञत्तियो वट्टन्तीति सिद्धम्। एत्तावता चतुत्थे पच्चये परिकथादयो चत्तारोपि वट्टन्ति, ततियपच्चये विञ्ञत्तिं विना सेसत्तयं वट्टति, पुरिमपच्चयद्वये सब्बम्पि न वट्टतीति वुत्तन्ति दट्ठब्बम्।
सेनासनपच्चये परिकथादिकन्ति उपोसथागारादिकरणारहट्ठानं ओलोकेत्वा उपासकानं सुणन्तानं ‘‘इमस्मिं वत ओकासे एवरूपं सेनासनं कातुं वट्टती’’ति वा ‘‘युत्त’’न्ति वा ‘‘अनुरूप’’न्ति वा पवत्ता कथा परिकथा नाम। ‘‘उपासका तुम्हे कत्थ वसथा’’ति पुच्छित्वा ‘‘पासादे भन्ते’’ति वुत्ते ‘‘भिक्खूनं पन उपासका पासादो न वट्टती’’तिआदिना नयेन पवत्ता कथा ओभासो नाम। उपासकेसु पस्समानेसु भूमियं रज्जुं पसारेत्वा भूमिं भाजेत्वा खाणुके आकोटेत्वा ‘‘किमिदं भन्ते’’ति वुत्ते ‘‘एत्थ आवासं करोम उपासका’’तिआदिका कथा निमित्तकथा नाम। गिलानपच्चये च इमिना नयेन यथारहं वेदितब्बम्। सब्बमेतं अट्ठकथाय (पारा॰ अट्ठ॰ २.३४२) वुत्तम्।
३९०-३. इदानि कुटिकारस्स भिक्खुनो आपत्तिदस्सनत्थमाह ‘‘अदेसिते’’तिआदि। तं उत्तानत्थमेव। निसेन्तस्साति पासाणे घंसित्वा तिखिणं करोन्तस्स। पाचित्तिया सहाति ‘‘भूतगामपातब्यताय पाचित्तिय’’न्ति (पाचि॰ ९०) वुत्तपाचित्तियेन सद्धिम्।
आपत्तिन्ति पाचित्तियट्ठाने पाचित्तियञ्चेव दुक्कटञ्च इतरत्र सुद्धपयोगदुक्कटञ्चाति आपत्तिम्।
या पनाति या कुटि। पठमे दुतियेति एत्थ ‘‘पिण्डेही’’ति करणबहुवचनं विभत्तिवचनविपरिणामवसेन ‘‘पिण्डे’’ति भुम्मेकवचनन्तं कत्वा योजेतब्बं, ‘‘निक्खित्ते’’ति अज्झाहरितब्बं, भावलक्खणे भुम्मं, निक्खित्ते सतीति अत्थो।
३९४. ‘‘सचे अञ्ञस्सा’’ति पदच्छेदो। विप्पकतन्ति आरद्धमनिट्ठितम्। ‘‘अनापत्ती’’ति इदं निट्ठिते आपज्जितब्बसङ्घादिसेसाभावं सन्धायाह। पुब्बपयोगमत्तेन हि पाचित्तियदुक्कटानिपि होन्ति, तानि पन देसेतब्बानि। ‘‘तथा’’ति इमिना ‘‘अनापत्ती’’ति आकड्ढति, तेन सङ्घादिसेसापत्तिया अभावतो पुब्बभागे आपन्नानं पाचित्तियदुक्कटानं देसेतब्बता च दीपिता होति। तं कुटिन्ति तं विप्पकतकुटिम्।
३९५. अञ्ञं भोजनसालादिम्। तथाति अनापत्तिमाह।
३९६. ‘‘करोतो’’ति इमिना ‘‘कारापयतो’’तिपि लब्भति। उभयेनापि ‘‘क्रियतो’’ति इमस्स कारणं दस्सेति। ‘‘अप्पमाणिक’’न्ति इमिना सङ्घादिसेसस्स अङ्गं दस्सेति।
३९७. तन्ति ‘‘अप्पमाणिक’’न्ति एवं पच्चामसति। ‘‘क्रियाक्रियतो’’ति इदं कुटिया करणञ्च वत्थुदेसनाय अकरणञ्च उपादाय वुत्तम्।
कुटिकारसिक्खापदवण्णना।
३९८. वत्थुं अदेसेत्वाति सम्बन्धो, ‘‘तेन विहारकारकेन भिक्खुना विहारवत्थुं सोधेत्वा सङ्घं उपसङ्कमित्वा’’तिआदिना (पारा॰ ३६७) पदभाजने आगतनयेन विहारं कारापेन्तेन भिक्खुना विहारवत्थुं सोधेत्वा समतलं कारेत्वा सङ्घं उपसङ्कम्म वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं भन्ते महल्लकं विहारं कत्तुकामो सस्सामिकं अत्तुद्देसं, सोहं भन्ते सङ्घं विहारवत्थुओलोकनं याचामी’’ति तिक्खत्तुं याचित्वा लद्धे वुड्ढे वा भिक्खू ञत्तिदुतियाय कम्मवाचाय सङ्घेन सम्मते वा भिक्खू नेत्वा कतपरिकम्मं विहारवत्थुं दस्सेत्वा कुटिवत्थुओलोकने विय गतभिक्खूहि ओलोकेत्वा सारम्भादिभावं उपपरिक्खित्वा अनारम्भसपरिक्कमनभावं ञत्वा आगन्त्वा सङ्घस्स आरोचिते पुन तेन सङ्घं उपसङ्कमित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं भन्ते महल्लकं विहारं कत्तुकामो सस्सामिकं अत्तुद्देसं, सोहं भन्ते सङ्घं विहारवत्थुदेसनं याचामी’’ति तिक्खत्तुं याचित्वा सङ्घेन ञत्तिदुतियाय कम्मवाचाय विहारवत्थु देसेतब्बं , तथा अकत्वाति वुत्तं होति। इह सारम्भादि पठमसिक्खापदे वुत्तनयेनेव वेदितब्बम्।
महल्लकन्ति ‘‘सस्सामिकभावेन सञ्ञाचिककुटितो महन्तभावो एतस्स अत्थीति महल्लको। यस्मा वा वत्थुं देसापेत्वा पमाणातिक्कमेनापि कातुं वट्टति, तस्मा पमाणमहन्ततायपि महल्लको’’ति (पारा॰ अट्ठ॰ २.३६६) अट्ठकथायं वुत्तनयेन महन्तभावेन युत्तन्ति अत्थो। विहारन्ति ‘‘विहारो नाम उल्लित्तो वा होति अवलित्तो वा उल्लित्तावलित्तो वा’’ति (पारा॰ ३७१) पदभाजने वुत्तप्पकारं सेनासनन्ति अत्थो। विहरन्ति अस्मिन्ति विग्गहो। उल्लित्तादिसरूपं पुरिमसिक्खापदे वुत्तनयमेव। तं विहारं यो करेय्याति योजना। करेय्य वा कारापेय्य वाति पुब्बे वुत्तनयमेव। अत्तवासत्थन्ति अत्तनो वासं पटिच्च, इमिना परस्स वासत्थाय करोति, अनापत्तीति ब्यतिरेकतो विञ्ञायति। ‘‘गरुक’’न्ति एत्थ वत्थुदेसनाय अकारापनेन ‘‘एकोव सङ्घादिसेसो होती’’ति पुब्बे वुत्तविकप्पत्तयं न गहेतब्बम्। इदञ्च वक्खति ‘‘पमाणा…पे॰… सङ्घादिसेसता’’ति (वि॰ वि॰ ३९९ आदयो)।
३९९. क्रियासमुट्ठानाभावन्ति पमाणातिक्कमेपि आपत्तिया असम्भवतो किरियासमुट्ठानस्स इध अभावो ञातब्बो। क्रिय…पे॰… लक्खयेति एत्थ ब्यतिरेकतो अदेसितवत्थुकताय अकिरियासमुट्ठानता अनुञ्ञाता।
महल्लकविहारकथावण्णना।
४०१-३. तेसूति चतुवीसतिया पाराजिकेसु। भिक्खुनो अनुरूपानि एकूनवीसतीति भिक्खुनीनं पटिनियता उब्भजाणुमण्डलिकादयो चत्तारो तदनुलोमाय विब्भन्तभिक्खुनिया सह पञ्च पाराजिके विना भिक्खुनो अनुरूपा सेसा एकूनवीसति पाराजिका।
इमस्मिं सिक्खापदे पदभाजने ‘‘पाराजिकेन धम्मेनाति चतुन्नं अञ्ञतरेना’’ति (पारा॰ ३८६) वुत्तनयस्स इध ‘‘एकूनवीसती’’ति वचनं विरुज्झतीति चे? न विरुज्झति। कस्मा? यस्मा पदभाजनं पातिमोक्खुद्देसागतमत्तं गहेत्वा पवत्तं, इदं पन बुद्धानुमतिं गहेत्वा विनयपरियत्तिपवत्तकानं आचरियानं मतं गहेत्वा पवत्तं, तस्मा न विरुज्झतीति गहेतब्बम्। आचरियो सब्बपाराजिकानं ‘‘ब्रह्मचरिया चावेय्य’’न्ति (पारा॰ ३८५) वुत्तअनुद्धंसनस्स एकन्तसाधनत्ता भिक्खुनीनं पटिनियतसानुलोमपाराजिकपञ्चकं विना अवसेसं सब्बं सङ्गण्हि, तेनेव विनयट्ठकथाय गण्ठिपदविवरणे ‘‘चतुन्नं अञ्ञतरेनाति पातिमोक्खुद्देसे एव आगते गहेत्वा वुत्तं, इतरेसं अञ्ञतरेनापि अनुद्धंसेन्तस्स सङ्घादिसेसोवा’’ति वुत्तम्। तस्मा ‘‘अनुद्धंसेय्या’’ति (पारा॰ ३८४) पाठे अधिप्पायं गहेत्वा पवत्तत्ता इमेसं आचरियानं मतं पमाणन्ति गहेतब्बम्। ‘‘तेसु अञ्ञतरेना’’ति वक्खमानत्ता ‘‘एकूनवीसती’’ति एत्थ ‘‘यानी’’ति सामत्थिया लब्भति।
अञ्ञतरेन अमूलकेनाति योजना। अमूलकेनाति चोदकस्स दस्सनादीहि चोदनामूलेहि विरहितत्ता अमूलकं, पाराजिकं, तेन। यथाह अट्ठकथायं ‘‘यं पाराजिकं चोदकेन चुदितकम्हि पुग्गले नेव दिट्ठं न सुतं न परिसङ्कितं, इदं एतेसं दस्सनसवनपरिसङ्कासङ्खातानं मूलानं अभावेन अमूलकं नामा’’ति (पारा॰ अट्ठ॰ २.३८५-३८६)। एत्थ च मंसचक्खुना वा दिब्बचक्खुना वा दिट्ठं दिट्ठं नाम । पकतिसोतेन वा दिब्बसोतेन वा सुतं सुतं नाम। चित्तेन परिसङ्कितं परिसङ्कितं नाम। तं तिविधं दिट्ठसुतमुतपरिसङ्कितवसेन।
तत्थ तादिसे कम्मनिये ओकासे मातुगामेन सद्धिं भिक्खुनो अञ्ञथियं पयोगं दिस्वा अञ्ञथा गहेत्वा ‘‘वीतिक्कमनं नु खोयमकासी’’ति गहणं दिट्ठपरिसङ्कितं नाम। कुट्टतिरोहिते भिक्खुम्हि मातुगामस्स सद्दं सुत्वा तत्थ अञ्ञस्स विञ्ञुपुरिसस्स सब्भावं अजानित्वा ‘‘वीतिक्कमनं नु खोयमकासी’’ति एवं गहणं सुतपरिसङ्कितं नाम। विहारपरियन्ते तरुणमातुगामपुरिसानं दिवसं वीतिनामेत्वा गतट्ठाने विप्पकिण्णपुप्फानि ओलोकेत्वा, मंससुरगन्धञ्च घायित्वा ‘‘इदं कस्स कम्म’’न्ति उपपरिक्खन्तेन भिक्खुनो चेतियपूजितमालागन्धस्स पीतारिट्ठस्स भिक्खुनो सरीरगन्धं घायित्वा ‘‘तं एतस्स कम्मं नु खो’’ति किरियमानसंसयो मुतपरिसङ्कितं नाम। एवरूपस्स दिट्ठसुतपरिसङ्कितमूलकस्स अभावतो अमूलकेन पाराजिकेनाति अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकाय (पारा॰ अट्ठ॰ २.३८५-३८६) वुत्तनयेन दट्ठब्बो।
चोदेतीति ‘‘पाराजिकं धम्मं आपन्नोसी’’तिआदिवचनेन सयं चोदेति। चोदापनं पन वक्खति। चावनचेतनो हुत्वाति ‘‘अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति उप्पन्नेन परं सासना चावेतुकामेन चित्तेन समन्नागतो हुत्वा। ‘‘सुद्धं वा असुद्धं वा’’ति इदं ‘‘चोदेती’’ति इमिना वुत्तचोदनाकिरियाय कम्मनिद्देसो, ‘‘अञ्ञं भिक्खु’’न्ति सेसो, पाराजिकमनापन्नं वा आपन्नं वा अञ्ञं भिक्खुन्ति अत्थो। योति मातिकागतभिक्खु, ‘‘दुट्ठो दोसो अप्पतीतो’’ति इदं अज्झाहरितब्बं, उप्पन्नेन दोसलेसेन सयं दूसितो, परञ्च दूसेन्तो पीतिसुखादीहि अपगतो यो भिक्खूति अत्थो। वक्खमानेन ‘‘तस्सा’’ति इमिना सम्बन्धो।
‘‘कते ओकासम्ही’’ति पदच्छेदो, ओकासं ‘‘कारापेत्वा’’ति (पारा॰ ३८९) पाठतो अन्तोनीतहेत्वत्थताय ‘‘कते’’ति ‘‘कारिते’’ति एतस्स परियायो होति, ‘‘ओकासं मे करोहि, अहं तं वत्तुकामो’’ति ओकासे कारापितेति अत्थो। ‘‘अकते ओकासे’’ति पदच्छेदो , पुब्बे वुत्तोयेवत्थो। दुक्कटापत्तिया सहाति ओकासस्स अकारापितत्ता दुक्कटापत्तिया सद्धिम्।
४०४-५. कोण्ठोसीति धुत्तोसि। जेट्ठब्बतिकोसीति कालीदेवीवतनियुत्तोसि। कालीदेवी किर सिरिदेविया जेट्ठा, तस्मा तस्सा वतधरो जेट्ठब्बतिको वुच्चति। तं पन वतं समादियित्वा पूरेन्तो सकलसरीरे मसिं मक्खेत्वा काकपत्तानि मुट्ठियं कत्वा कालीदेविं फलके लिखापेत्वा तं काजकोटियं बन्धित्वा उच्छिट्ठोदकादिअसुचिसन्निचितओलिगल्लं पविसित्वा ‘‘दुस्सीलोसि निस्सीलोसि सीलविरहितोसी’’ति थोमेन्तो विचरतीति।
दुस्सीलत्ता एव हीनज्झासयताय पापधम्मो लामकसभावोसि। पूतिना कम्मेन सीलविपत्तिया अन्तो पविट्ठत्ता अन्तोपूति। छहि द्वारेहि रागादिकिलेसानुस्सवनेन तिन्तत्ता अवस्सुतो। सेसमेत्थ उत्तानत्थमेव। गरुकं निद्दिसेति एत्थ ‘‘कतोकासम्ही’’ति च ‘‘तथेव अकतोकासे, दुक्कटापत्तिया सहा’’ति च आनेत्वा सम्बन्धितब्बम्। एवमुत्तरत्रापि।
४०६. सम्मुखाति चुदितकस्स सम्मुखा, अविदूरेति अत्थो। हत्थमुद्दायाति मुत्तपाणादिवसेन। तं हत्थमुद्दाय कथितम्। परोति यं चोदेसि, सो चुदितको परो। भिक्खुनोति चोदकस्स भिक्खुनो।
४०७. सम्मुखे ठत्वाति चुदितकस्स आसन्ने ठत्वा। ‘‘चोदापेन्तस्सा’’ति एतस्स कम्मभावतो परोति इदं उपयोगन्तवसेन सम्बन्धितब्बम्। एवमुत्तरत्र। केनचीति अञ्ञेन केनचि पुग्गलेन। तस्स चोदकस्स। ‘‘चोदापेन्तस्सा’’ति पुन वचनं नियमत्थम्।
४०८. सोपीति उग्गहापितत्ता चोदनं करोन्तो इतरो पयोज्जकपुग्गलोपि। तेसं द्विन्नम्पीति पयोजकपयोज्जकानं द्विन्नम्पि।
४०९. वुत्तट्ठानं पण्णं वा सन्देसं वा हरन्तो दूतो नाम, सो ‘‘पण्णं वा सासनं वा पेसेत्वा’’ति इमिना सङ्गय्हतीति तस्मिं विसुं अवत्तब्बेपि ‘‘दुत’’न्ति वचनेन निस्सट्ठदूतमाह । पण्णं वा अदत्वा ‘‘एवञ्च एवञ्च वदा’’ति सासनञ्च अदत्वा ‘‘तं चोदेही’’ति अत्थमत्तमेव दत्वा निस्सट्ठो भिक्खु इध ‘‘निस्सट्ठदूतो’’ति गहेतब्बो।
अथ वा ‘‘दूत’’न्ति इमिना चोदेतुं उग्गहापेत्वा, तमनुग्गहापेत्वा वा निस्सट्ठो भिक्खु दूतोयेव गहेतब्बो। ‘‘पण्ण’’न्ति इमिना पब्बजितस्स वा अपब्बजितस्स वा कस्सचि हत्थे चोदनं लिखित्वा दिन्नपण्णं गहेतब्बम्। सासनन्ति ‘‘पाराजिकं आपन्नो’’तिआदिना नयेन वत्वा पेसियमानं सासनं गहेतब्बम्। इदं तयम्पि दूरे निसीदित्वा अञ्ञेहि कारापनतो ‘‘चोदापेन्तस्सा’’ति आह। ‘‘पर’’न्ति आनेत्वा सम्बन्धितब्बम्। एत्थ ओकासकारापनं नत्थि।
४१०. तथाति यथा अमूलकेन पाराजिकेन सम्मुखा ओकासे कारिते, अकारिते च, तथा अमूलकेहि सङ्घादिसेसेहीति वुत्तं होति। ‘‘वुत्ते सम्मुखा परे’’ति भुम्मवसेन अधिकतेन योजेतब्बं, चोदेति चोदापेतीति वुत्तं होतीति। पाचित्तियापत्तीति ओकासे कारिते केवला, अकारिते दुक्कटेन सहाति गहेतब्बम्। सम्मुखा सेसापत्तीहि परे वुत्ते चावनसञ्ञिनो दुक्कटं होतीति योजना। ओकासाकारापनेनपि दुक्कटमेव होति।
४११. अक्कोसनाधिप्पायस्साति खुंसनाधिप्पायस्स। अकतोकासन्ति अकारितोकासं, ‘‘पर’’न्ति इमिना योजेतब्बम्। अत्तनाति चोदकेन, ‘‘सयं अकारितोकास’’न्ति इमिना योजेतब्बम्। सह पाचित्तियेनाति ‘‘ओमसवादे पाचित्तिय’’न्ति (पारा॰ १४) वुत्तपाचित्तियेन सह। वदन्तस्साति चोदेन्तस्स वा चोदापेन्तस्स वा, एत्थ ‘‘सम्मुखा’’ति इदं वक्खमानस्स ‘‘असम्मुखा’’ति एतस्स विपरियायतो लब्भति, च-कारेन कारितोकासपक्खे दुक्कटेन पाचित्तियसम्बन्धी।
४१२. असम्मुखा वदन्तस्साति एत्थ ‘‘अक्कोसनाधिप्पायस्सा’’ति आनेत्वा सम्बन्धितब्बम्। ‘‘अकतोकासमत्तना’’ति नानुवत्तति। सत्तहि आपत्तीहीति पाराजिकसङ्घादिसेसथुल्लच्चयपाचित्तियपाटिदेसनीयदुक्कटदुब्भासितसङ्खातेसु सत्तसु आपत्तिक्खन्धेसु येन केनचीति वुत्तं होति। ‘‘तथा’’ति इमिना ‘‘असम्मुखा’’ति इदं सङ्गण्हाति। कम्मन्ति तज्जनीयादिसत्तविधं कम्मम्।
४१३. उम्मत्तकादीनन्ति आदि-सद्देन ‘‘अनापत्ति सुद्धे असुद्धदिट्ठिस्स असुद्धे असुद्धदिट्ठिस्स उम्मत्तकस्स आदिकम्मिकस्सा’’ति (पारा॰ ३९०) वुत्ते सङ्गण्हाति। पञ्चङ्गसंयुतन्ति यं चोदेति, तस्स ‘‘उपसम्पन्नो’’ति सङ्ख्यूपगमनं, तस्मिं सुद्धसञ्ञिता, येन पाराजिकेन चोदेति, तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन सम्मुखा चोदना, तस्स तङ्खणविजाननन्ति इमेहि पञ्चहि अङ्गेहि युत्तं होति।
४१५. इदन्ति ‘‘सिक्खापद’’न्ति सेसो, ‘‘सिक्खापद’’न्ति च इमिना तप्पटिपादनीया आपत्तियेव गय्हति। तिसमुट्ठानन्ति कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततोति सचित्तकेहि तीहि समुट्ठानतो तिसमुट्ठानम्। तेनेवाह ‘‘सचित्त’’न्ति। पटिघचित्तानं द्विन्नं अञ्ञतरेन सहितत्ता सचित्तकम्। तंसम्पयुत्ताय दोमनस्सवेदनाय वसेन दुक्खवेदनम्।
दुट्ठदोसकथावण्णना।
४१६. लेसमत्तन्ति ‘‘अञ्ञम्पि वत्थुं लिस्सति सिलिस्सति वोहारमत्तेनेव ईसकं अल्लीयतीति लेसो, जातिआदीनंयेव अञ्ञतरकोट्ठासस्सेतं अधिवचन’’न्ति (पारा॰ अट्ठ॰ २.३९१) अट्ठकथाय दस्सितनिब्बचनेसु ‘‘लेसो नाम दस लेसा जातिलेसो नामलेसो’’तिआदिना (पारा॰ अट्ठ॰ ३९४) नयेन पदभाजने वुत्तेसु जातिनामगोत्तादीसु दससु लेसेसु अञ्ञतरलेसमत्तन्ति वुत्तं होति।
तत्थ जाति नाम खत्तियब्राह्मणादिजाति। नामं नाम इमस्मिं सिक्खापदे ‘‘छगलको दब्बो मल्लपुत्तो नाम, छगलिका मेत्तिया भिक्खुनी नामा’’ति ठपितं नामं विय चोदकेहि ठपितनामञ्च बुद्धरक्खितादिसकनामञ्चाति दुविधं नामम्। गोत्तं नाम गोतममोग्गल्लानादिगोत्तम्। लिङ्गं नाम दीघतादिसण्ठाननानत्तञ्च कण्हतादिवण्णनानत्तञ्चाति इदं दुविधलिङ्गम्। आपत्तिलेसो नाम लहुकादिरूपेन ठितपाचित्तियादिआपत्ति। पत्तो नाम लोहपत्तादि। चीवरं नाम पंसुकूलादि। उपज्झायो नाम चुदितकस्स उपज्झायो। आचरियो नाम चुदितकस्स पब्बज्जाचरियादिको। सेनासनं नाम चुदितकस्सेव निवासपासादादिकम्।
चोदेय्याति अञ्ञखत्तियजातिकं पुग्गलं पाराजिकं अज्झापज्जन्तं दिस्वा अत्तनो वेरिखत्तियजातिकं पुग्गलं ‘‘खत्तियो मया दिट्ठो, पाराजिकं धम्मं अज्झापन्नोसी’’तिआदिना नयेन चोदेति। गरुकापत्ति नाम सङ्घादिसेसो। सचे चावनचेतनोति ‘‘अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति (पारा॰ ३९२) वुत्तत्ता सचे इमं सासना चावेय्यामीति अधिप्पायो हुत्वा चोदेतीति वुत्तं होति, इमिना ब्यतिरेकवसेन न अञ्ञाधिप्पायोति वुत्तमेव होतीति पुरिमसिक्खापदट्ठकथायं दस्सितेसु ‘‘चावनाधिप्पायो अक्कोसाधिप्पायो’’ति (पारा॰ अट्ठ॰ २.३८९) एवमादिनानप्पकाराधिप्पायेसु आपत्तिया अङ्गभूतं चावनाधिप्पायं दस्सेत्वा सेसाधिप्पाये पटिक्खिपति।
४१७. तथासञ्ञीति अयं पाराजिकमज्झापन्नोयेवाति तथासञ्ञी। ‘‘चोदेति वा चोदापेति वा’’ति वुत्तत्ता ‘‘तथासञ्ञी’’ति इदं ‘‘चोदापेती’’ति इमिनापि योजेतब्बम्। सेसोति एत्थ ‘‘पाराजिकानि वुत्तानी’’तिआदिं कत्वा ‘‘सचित्तं दुक्खवेदन’’न्ति परियन्तं कत्वा दस्सितपठमसिक्खापदविनिच्छयसङ्गाहककथापबन्धेन वुत्तसब्बविनिच्छयेसु तंसिक्खापदनियतं ‘‘अमूलकेना’’ति इदञ्च इमस्मिं सिक्खापदे ‘‘भिक्खुमन्तिमवत्थुना…पे॰… अनापत्ति सिया’’ति वुत्तमत्थञ्च ठपेत्वा अवसिट्ठसब्बविनिच्छयोति अत्थो। अनन्तरसमो मतो हेट्ठा अनन्तरं वुत्तसिक्खापदेनेव सदिसोति वेदितब्बो।
दुतियदुट्ठदोसकथावण्णना।
४१८. समग्गस्स सङ्घस्साति ‘‘समग्गो नाम सङ्घो समानसंवासको समानसीमायं ठितो’’ति पदभाजने वुत्तत्ता चित्तेन च कायेन च एकीभूतस्स सङ्घस्साति वुत्तं होति। च-कारो पदपूरणो, एव-कारत्थो वा, नसमग्गस्साति ब्यतिरेकत्थो वेदितब्बो। भेदत्थं वायमेय्याति ‘‘इमे कथं कदा भिज्जिस्सन्ती’’ति रत्तिन्दिवं चिन्तेत्वा उपायं गवेसित्वा पक्खपरियेसनादिं करेय्याति अत्थो। वुत्तञ्हि पाळियं ‘‘भेदाय परक्कमेय्याति कथं इमे नाना अस्सु विना अस्सु वग्गा अस्सूति पक्खं परियेसति गणं बन्धती’’ति (पारा॰ ४१२)।
भेदहेतुन्ति ‘‘इधुपालि भिक्खु अधम्मं ‘धम्मो’ति दीपेति, धम्मं ‘अधम्मो’ति दीपेती’’तिआदिना (परि॰ ४५९) नयेन खन्धके वुत्तं अट्ठारसभेदकरवत्थुसङ्खातं सङ्घभेदकारणमाह । इदमेव हि पदभाजने वुत्तं ‘‘भेदनसंवत्तनिकं वा अधिकरणन्ति अट्ठारसभेदकरवत्थूनी’’ति। गहेत्वाति पग्गय्ह। तिट्ठेय्याति नप्पटिनिस्सज्जेय्य। परिदीपयन्ति एत्थ परिदीपेन्तो, न पटिनिस्सज्जन्तोति अत्थो। यथाह ‘‘तिट्ठेय्याति न पटिनिस्सज्जेय्या’’ति।
४१९. भिक्खूहीति तस्स सङ्घभेदकस्स परक्कमनं पस्सन्तेहि वा दूरे चे, ठितं पवत्तिं सुणन्तेहि वा लज्जीहि सुपेसलेहि सेसभिक्खूहि। वुत्तञ्हेतं ‘‘भिक्खूहीति अञ्ञेहि भिक्खूहि। ये पस्सन्ति ये सुणन्ति, तेहि वत्तब्बो’’ति (पारा॰ ४१२)। तस्स वदन्तेहि एवं वत्तब्बन्ति वचनाकारदस्सनत्थमाह ‘‘मायस्मा समग्गस्स सङ्घस्स भेदाय परक्कमि, भेदनसंवत्तनिकं वा अधिकरणं समादाय पग्गय्ह अट्ठासि, समेतायस्मा सङ्घेन, समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरती’’ति (पारा॰ ४११) पाठं, तं एकदेससङ्गहवसेन उपलक्खेतुमाह ‘‘भेदत्थं…पे॰… भेदकारण’’न्ति। इति वत्तब्बोति योजना।
४२०. वुच्चमानो हीति एत्थ हि-सद्दो अपि-सद्दत्थो। ‘‘पी’’ति वा पाठो, तेहि लज्जिभिक्खूहि ‘‘मायस्मा’’तिआदिना नयेन विसुं तिक्खत्तुं वुत्तोपीति अत्थो। निस्सज्जेय्य न चेव नन्ति तं भेदाय परक्कमनं अप्पटिनिस्सज्जनपच्चया दुक्कटापत्तिं आपज्जित्वापि न विस्सज्जेय्याति अत्थो। वुत्तञ्हेतं ‘‘नो चे पटिनिस्सज्जति, आपत्ति दुक्कटस्सा’’ति (पारा॰ ४१२)। तथा हि अप्पटिनिस्सज्जन्तो हत्थेसु, पादेसु च गहेत्वा सङ्घमज्झे आनेत्वा तथेव तिक्खत्तुं वुत्तोपि तं अविस्सज्जेत्वा दुक्कटापत्तिं आपन्नोति इमिना च सङ्गहितो। वुत्तञ्हेतं भगवता ‘‘सो भिक्खु सङ्घमज्झम्पि आकड्ढित्वा वत्तब्बो ‘मायस्मा…पे॰… फासु विहरती’ति। दुतियम्पि वत्तब्बो। ततियम्पि वत्तब्बो। सचे पटिनिस्सज्जति, इच्चेतंकुसलम्। नो चे पटिनिस्सज्जति, आपत्ति दुक्कटस्सा’’ति। इदं उभयत्थ दुक्कटं सामञ्ञेन वक्खति ‘‘तिक्खत्तुं पन वुत्तस्स, अपरिच्चजतोपि त’’न्ति।
समनुभासितब्बोति एत्थ ‘‘सो भिक्खू’’ति आनेत्वा सम्बन्धितब्बं, ‘‘यावततिय’’न्ति सेसो, यथाह ‘‘सो भिक्खु भिक्खूहि यावततियं समनुभासितब्बो’’ति (पारा॰ ४११), तथा सङ्घमज्झेपि तिक्खत्तुं वुच्चमानोपि नो विस्सज्जेत्वा दुक्कटं आपन्नो सो आधानग्गाही भिक्खु सङ्घेन तिक्खत्तुं वुत्तं कम्मवाचं वत्वा समनुभासितब्बोति अत्थो। यथाह अट्ठकथायं ‘‘यावततियं समनुभासितब्बोति याव ततियं समनुभासनं, ताव समनुभासितब्बो, तीहि समनुभासनकम्मवाचाहि कम्मं कातब्ब’’न्ति (पारा॰ अट्ठ॰ २.४११)। तन्ति भेदाय परक्कमनं, भेदनसंवत्तनिकं अधिकरणं पग्गहेत्वा ठानञ्च। अच्चजन्ति, ञत्तिचतुत्थाय कम्मवाचाय वुच्चमानायपि अच्चजन्तो। गरुकं फुसेति ततियाय कम्मवाचाय ‘‘सो भासेय्या’’ति य्यकारप्पत्ताय सङ्घादिसेसं आपज्जति।
४२१. सङ्घस्स भेदाय परक्कमन्तं भिक्खुं दिस्वा, सुत्वा, ञत्वा च अवदन्तस्स भिक्खुनो दुक्कटन्ति योजना।
४२२. कीवदूरे वसन्तेहि सुत्वा गन्त्वा वत्तब्बन्ति आह ‘‘गन्त्वा’’तिआदि। अद्धयोजनमेव अद्धयोजनता, ततो अधिकं वा। गिलानं पटिच्च अद्धयोजनं वुत्तं, इतरं पटिच्च ‘‘अधिकं दूरम्पि पन गन्तब्ब’’न्ति वुत्तम्। तेनेवाह ‘‘सचे सक्कोती’’ति। तावदेति तदा एव, अचिरायित्वाति अत्थो।
४२३. तिक्खत्तुं पन वुत्तस्साति ‘‘मायस्मा’’तिआदिना नयेन विसुञ्च सङ्घमज्झे च तिक्खत्तुं वुत्तस्सापि अपरिच्चजन्तस्स। तं भेदाय परक्कमादिकम्। भेदप्पवत्तिया सुतक्खणे सयं अगन्त्वा पण्णं वा सासनं वा पेसेन्तस्स आपत्तिं दस्सेतुमाह ‘‘दूतं वा’’तिआदि। यथाह अट्ठकथायं (पारा॰ अट्ठ॰ २.४११) ‘‘दूतं वा पण्णं वा पेसेत्वा वदतोपि आपत्तिमोक्खो नत्थी’’तिआदि।
४२५. य्यकारे पन सम्पत्तेति ‘‘यस्स नक्खमति, सो भासेय्या’’ति (पारा॰ ४१३) ततियकम्मवाचाय अन्ते य्यकारे उच्चारिते। पस्सम्भन्तीति पटिप्पस्सम्भन्ति, वूपसमन्तीति अत्थो। दुक्कटादयोति ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि द्वे च थुल्लच्चया। यथाह ‘‘सङ्घादिसेसं अज्झापज्जन्तस्स ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चया पटिप्पस्सम्भन्ती’’ति (पारा॰ ४१४)। तस्मा ञत्तिया पुब्बे बहि च सङ्घमज्झे च तिक्खत्तुं वुत्तेपि अप्पटिनिस्सज्जनेन आपन्नानि द्वे दुक्कटानि देसेतब्बानीति विञ्ञायति।
इमिस्सा कम्मवाचाय किं आपन्नापत्तियो पटिप्पस्सम्भन्ति, उदाहु अनापन्नाति विचारणाय ‘‘यो अवसाने पटिनिस्सज्जिस्सति, सो ता आपत्तियो न आपज्जति, तस्मा अनापन्ना पटिप्पस्सम्भन्ती’’ति (पारा॰ अट्ठ॰ २.४१४) महासुमत्थेरस्स वादं ‘‘किमनापन्नानं पटिप्पस्सद्धिया’’ति पटिबाहित्वा ‘‘लिङ्गपरिवत्तने असाधारणापत्तियो विय आपन्ना पटिप्पस्सम्भन्ती’’ति महापदुमत्थेरस्स वादो ठितो।
४२६. अकते पन कम्मस्मिन्ति यथावुत्तसमनुभासनकम्मे अकते। अपरिच्चजतोपि चाति तं सङ्घभेदाय परक्कमनं अपरिच्चजन्तस्सापि। ‘‘सङ्घादिसेसेना’’ति इमिना कम्मं अकत्वा सङ्घमज्झे च बहि च तिक्खत्तुं वुच्चमानस्स अप्पटिनिस्सज्जनेन दुक्कटं पन होतीति ब्यतिरेकतोव दस्सेति।
४२७. पुब्बे वाति ञत्तिया पुब्बे विसुं, सङ्घमज्झे वा तिक्खत्तुं वुच्चमानेपि। तङ्खणेपीति ञत्तिक्खणे वा। ञत्तिया अनिट्ठितायपि पच्छापि, इमस्स अवधिं दस्सेति ‘‘असम्पत्ते य्यकारस्मि’’न्ति। पटिनिस्सज्जतोपि च तस्स सङ्घादिसेसेन अनापत्ति पकासिताति पठमगाथाय पच्छिमड्ढं इधानेत्वा योजेतब्बम्।
४२८. एत्तावता ‘‘अनापत्ति असमनुभासन्तस्स पटिनिस्सज्जन्तस्स उम्मत्तकस्स खित्तचित्तस्स वेदनाट्टस्स आदिकम्मिकस्सा’’ति (पारा॰ ४१६) पाठे ‘‘पटिनिस्सज्जन्तस्सा’’ति पदेन गहितेसु ‘‘ञत्तितो’’तिआदीसु विनिच्छयं दस्सेत्वा तं निगमेतुं ‘‘पटिनिस्सज्जतो वापि त’’न्ति आह। निगमनत्थजोतको एवं-सद्दो सामत्थिया लब्भति, एवं ‘‘ञत्तितो’’तिआदिना यथावुत्तनयेन पटिनिस्सज्जन्तस्स वाति अत्थो। तन्ति सङ्घभेदप्पयोगम्। असमनुभासतो वाति असमनुभासियमानस्स। ‘‘असमनुभासियतो’’ति वत्तब्बे विकरणपच्चयलोपेन ‘‘असमनुभासतो’’ति वुत्तन्ति दट्ठब्बम्। यथाह अट्ठकथायं ‘‘असमनुभासन्तस्साति असमनुभासियमानस्सा’’ति (पारा॰ अट्ठ॰ २.४१६)। ‘‘सङ्घादिसेसेन अनापत्ति पकासिता’’ति अनुवत्तमानत्ता इच्छितत्थे सिद्धेपि पुन ‘‘अनापत्ति पकासिता’’ति वचने पुनरुत्तता आपज्जतीति? नापज्जति, पदावुत्ति नाम अलंकारो होतीति।
४२९. इमस्स सिक्खापदस्स अत्थुप्पत्तियं सङ्घभेदत्थं पञ्च वत्थूनि याचन्तेन देवदत्तेन ‘‘साधु भन्ते भिक्खू यावजीवं मच्छमंसं न खादेय्युं, यो मच्छमंसं खादेय्य, वज्जं नं फुसेय्या’’ति (पारा॰ ४०९) वुत्ते ‘‘अलं देवदत्त मया तिकोटिपरिसुद्धं मच्छमंसं अनुञ्ञातं अदिट्ठं असुतं अपरिसङ्कित’’न्ति (पारा॰ ४०९) अनुञ्ञातेसु मच्छमंसेसु कप्पियाकप्पियविनिच्छयं पुब्बे अनोकासाभावेन अवत्वा पकतं सिक्खापदविनिच्छयं निट्ठापेत्वा इदानि पत्तावसेसं तं दस्सेतुं ‘‘यञ्ही’’तिआदि आरद्धम्। ‘‘तं तस्सा’’ति वक्खमानत्ता ‘‘य’’न्ति इदं ‘‘भिक्खु’’न्ति इमिना च ‘‘मच्छमंस’’न्ति एतेन च योजेतब्बम्। मच्छन्ति ओदकम्। मंसन्ति थलजानं मंसम्। निब्बेमतिकोति ‘‘मं उद्दिस्स कत’’न्ति वा ‘‘सङ्घं उद्दिस्स कत’’न्ति वा उप्पन्नाय विमतिया विरहितो।
४३०. समुद्दिस्स कतन्ति सङ्घं वा अत्तानं वा उद्दिस्स कतम्। ‘‘ञत्वा’’ति इमिना अजानित्वा भुञ्जन्तस्स अनापत्तिभावमाह।
४३१. हत्थीनं अस्सानं अच्छानं मनुस्सानं अहीनं कुक्कुरानं दीपीनं सीहानं ब्यग्घानं तरच्छानं मंसं अकप्पियं होतीति योजना।
४३२. सचित्तकता आपत्तियायेव युज्जति, इध पन तंहेतुकं मंसमेव हेतुम्हि फलूपचारेन सचित्तकन्ति गहितम्। एत्थ चित्तं नाम अत्तानं वा सङ्घं वा उद्दिस्स कतभावजाननचित्तम्। सेसन्ति अनुद्दिस्सकतं अकप्पियमंसम्। अचित्तकन्ति वुत्तनयमेव।
४३३. पुच्छित्वायेवाति अकप्पियमंसपरिहारत्थं दससु मंसेसु नामञ्च उद्दिस्सकतस्स परिहारत्थं उभयस्सापि पटिलद्धाकारञ्च पुच्छित्वायेवाति अत्थो। ओदकेसु मच्छेसु अकप्पियाभावतो लद्धाकारोव ञातब्बो। मंसे दिट्ठमत्तेयेव ‘‘इदं असुकमंस’’न्ति जानन्ति चे, अपुच्छितेपि दोसो नत्थि। दायकेसु मंसस्साभावे लद्धनियामे अपुच्छितेपि दोसो नत्थि। यथा वा तथा वा विमतिया उप्पन्नाय अप्पटिग्गाहेत्वा निसिन्ने ‘‘कस्मा न पटिग्गण्हथा’’ति पुच्छिते विमतिया उप्पन्नाकारं वत्वा ‘‘मयं तुम्हे वा इतरे भिक्खू वा उद्दिस्स न करिम्हा’’ति वत्वा ‘‘अम्हाकमेव सन्धाय कतं, पण्णाकारत्थाय कतं, अतिथीनं वा अत्थाय कत’’न्तिआदिना अत्तना लद्धप्पकारं वत्वा ‘‘संसयं अकत्वा पटिग्गहेतब्ब’’न्ति वदेय्युं चे, पटिग्गहेतुं वट्टतीति सब्बमिदं अट्ठकथाय वुत्तम्।
भिक्खूनं एतं वत्तन्ति योजना। वत्तट्ठाति सम्मासम्बुद्धेन महाकरुणाय देसितं पातिमोक्खसंवरसीलं विसोधेत्वा पटिपज्जने पतिट्ठिता। ‘‘विनयञ्ञुनो’’ति इमिना विनयं अजानित्वा उपदेसप्पमाणेनेव वत्तं पूरेन्तेहि वत्तस्स विरोधोपि सियाति ते निवत्तेति। ‘‘वत्तट्ठा’’ति विसेसनेन विनयं ञत्वापि अपूरणे निवत्तेति। उभयेनपि अत्तना वुत्तविनिच्छयस्स परिसुद्धभावं दीपेति।
४३४. इदं समनुभासनन्ति यथावुत्तसिक्खापदमाह। समनुभासनेन साधेतब्बा आपत्ति समनुभासना कारणूपचारेन। अञ्ञथा एकसमुट्ठानादिभावो न युज्जति। एकसमुट्ठानं कायवाचाचित्तसङ्खातं एकं समुट्ठानं एतस्साति कत्वा। कायकम्मन्ति हत्थमुद्दावसेन कायेन कातब्बस्स पटिनिस्सज्जनस्स अकतत्ता कायकम्मम्। वचीकम्मन्ति वचसा कातब्बस्स अकतत्ता वचीकम्मम्। अक्रियन्ति यथावुत्तनयेन ‘‘सङ्घभेदोपक्कमनिवारणाय परक्कमनं पटिनिस्सज्जामी’’ति कायविकारेन वा वचीभेदेन वा अविञ्ञापनतो अकिरियं नाम होतीति वुत्तं होति।
सङ्घभेदकथावण्णना।
४३५. किञ्चिपि वत्तब्बन्ति ‘‘एको वा द्वे वा तयो वा’ति वुत्तसङ्घभेदानुवत्तकभिक्खुं पस्सन्तेहि सुणन्तेहि लज्जिभिक्खूहि विसुञ्च सङ्घमज्झे च नेत्वा तिक्खत्तुंयेव सङ्घभेदानुवत्तनस्स अकत्तब्बतं वत्वा ततो अनोरमन्तानं ञत्तिचतुत्थाय कम्मवाचाय समनुभासनकम्मं कातब्ब’’न्ति इदञ्च ‘‘ततियानुस्सावनाय य्य-कारप्पत्ताय आपज्जनकसङ्घादिसेसतो पुब्बे आपन्ना दुक्कटथुल्लच्चया पटिप्पस्सम्भन्ती’’ति इदञ्च अनापत्तिपकारो चाति इमं साधारणविनिच्छयं सन्धायाह। वचनप्पकारभेदो पन अत्थेव, सो सङ्खेपतो मातिकाय (पारा॰ ४१८-४१९) वित्थारतो पदभाजने (पारा॰ ४१८-४१९) आगतनयेन वत्तब्बो। अस्साति दुतियसङ्घभेदसिक्खापदस्स। ‘‘समुट्ठाना…पे॰… मता’’ति इमिना साधारणविनिच्छयो अतिदिट्ठोति दट्ठब्बम्।
दुतियसङ्घभेदकथावण्णना।
४३६. उद्देसपरियापन्नेति एत्थ ‘‘सिक्खापदे’’ति सेसो, निदानपाराजिकसङ्घादिसेसअनियतवित्थारसङ्खाते पञ्चविधउद्देसलक्खणपातिमोक्खे अन्तोगधसिक्खापदविसयेति अत्थो। ‘‘उद्देसपरियापन्ने सिक्खापदे’’ति इमिना ‘‘अवचनीयमत्तानं करोती’’ति इमस्स विसयं दस्सेति। भिक्खु दुब्बचजातिकोति एत्थ ‘‘यो’’ति अज्झाहारो। ‘‘दुब्बचजातिकोति दुब्बचसभावो, वत्तुं असक्कुणेय्योति अत्थो’’ति (पारा॰ अट्ठ॰ २.४२५-४२६) अट्ठकथाय वुत्तदोवचस्सताय हेतुभूतपापिच्छतादीहि एकूनवीसतिया धम्मेहि समन्नागतो हुत्वा अत्तनि वुत्तं अनुसिट्ठिं सादरमग्गहणेन नासनता दोवचस्ससभावोति अत्थो। वुत्तञ्हेतं पदभाजने ‘‘दुब्बचजातिको होतीति दुब्बचो होति दोवचस्सकरणेहि धम्मेहि समन्नागतो अक्खमो अप्पदक्खिणग्गाही अनुसासनि’’न्ति (पारा॰ ४२६)।
अवचनीयमत्तानं करोतीति ‘‘मा मं आयस्मन्तो किञ्चि अवचुत्थ कल्याणं वा पापकं वा, अहम्पायस्मन्ते न किञ्चि वक्खामि कल्याणं वा पापकं वा, विरमथायस्मन्तो मम वचनाया’’ति (पारा॰ ४२५) वुत्तनयेन अत्तानं अवचनीयं करोति। गरुकं सियाति एत्थ ‘‘तस्सा’’ति इदं अज्झाहारनयसम्बन्धेन लब्भति। तत्रायं योजना – दुब्बचजातिको यो भिक्खु उद्देसपरियापन्ने सिक्खापदे अत्तानं अवचनीयं करोति, तस्स गरुकं सियाति।
किं वुत्तं होति? यो भिक्खु अत्तनो दोवचस्सतं पस्सन्तेहि, सुणन्तेहि च लज्जिभिक्खूहि ‘‘मा आयस्मा अत्तानं अवचनीयं अकासि…पे॰… अञ्ञमञ्ञवुट्ठापनेना’’ति (पारा॰ ४२५) वुत्तनयेन तिक्खत्तुं वुत्तोपि दुक्कटं आपज्जित्वापि न विस्सज्जेति, ‘‘सो भिक्खु सङ्घमज्झम्पि आकड्ढित्वा वत्तब्बो’’ति (पारा॰ ४२६) वुत्तत्ता हत्थे गहेत्वा आकड्ढित्वापि सङ्घमज्झं नेत्वा तथेव तिक्खत्तुं वुत्ते दुक्कटं आपज्जित्वापि न विस्सज्जेति, तस्स दुब्बचजातिकस्स ञत्तिचतुत्थाय कम्मवाचाय करियमाने समनुभासनकम्मे ततियाय कम्मवाचाय य्यकारप्पत्ताय पुब्बे वुत्तनयेनेव ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चये च पटिप्पस्सम्भयमानो सङ्घादिसेसो होतीति वुत्तं होति।
४३७. दुब्बचेति एत्थ ‘‘सिक्खापदे’’ति सेसो, तथा सङ्घभेदकवण्णनेति एत्थापि। सङ्घभेदो एव सङ्घभेदको, तं वण्णेति कथेतीति सङ्घभेदकवण्णनं, किं तं? सिक्खापदं, तञ्च पठममेव सङ्घभेदकसिक्खापदं गहेतब्बं, तस्मिं वुत्तनयेनाति योजना। यथाह अट्ठकथायं ‘‘समुट्ठानादीनि पठमसङ्घभेदसदिसानेवा’’ति (पारा॰ अट्ठ॰ २.४२५-४२६)। ‘‘सब्बो विनिच्छयो’’ति एतेन इध दस्सितेन ‘‘गरुकं सिया’’ति एतेन सङ्गहितं सङ्घादिसेसावसानविनिच्छयं वज्जेत्वा ‘‘अकते पना’’तिआदिगाथात्तयेन वुत्तअनापत्तिप्पकारे च ‘‘इदमेकसमुट्ठान’’न्तिआदिगाथाय वुत्तसमुट्ठानादिके च अतिदिसति।
दुब्बचकथावण्णना।
४३८. यो कुलदूसको भिक्खु, सो छन्दगामितादीहि पापेन्तो भिक्खुहि कम्मे करियमाने तं छन्दगामितादीहि पापनं अच्चजन्तो गरुकं फुसे सङ्घादिसेसं आपज्जतीति योजना। ‘‘कुलदूसकोति कुलानि दूसेति पुप्फेन वा फलेन वा चुण्णेन वा मत्तिकाय वा दन्तकट्ठेन वा वेळुया वा वेज्जिकाय वा जङ्घपेसनिकेन वा’’ति (पारा॰ ४३७) वचनतो सद्धासम्पन्नकुलानि लाभं निस्साय पुप्फदानादीहि सङ्गण्हित्वा तथा अकरोन्तेसु लज्जिभिक्खूसु कुलानं सद्धादूसनतो कुलदूसको, भिक्खु।
छन्दगामितादीहि पापेन्तोति कुलदूसनकम्मं करोन्तं दिस्वा वा सुत्वा वा अवचनतो आपज्जितब्बदुक्कटतो मुच्चनत्थाय ‘‘आयस्मा खो…पे॰… अलन्ते इध वासेना’’ति वदन्ते लज्जी पेसले भिक्खू ‘‘छन्दगामिनो च भिक्खू…पे॰… एकच्चं न पब्बाजेन्ती’’ति छन्दगामितादीहि चतूहि अगतिगमनेहि योजेन्तोति अत्थो। कम्मे करियमानेति यथावुत्तनयेन अत्तानं गरहन्तानं भिक्खूनं करियमानं अक्कोसनञ्च परिभासनञ्च ये पस्सन्ति, ये च सुणन्ति, तेहि ‘‘मायस्मा एवं अवच, न च भिक्खू छन्दगामिनो…पे॰… अलन्ते इध वासेना’’ति तिक्खत्तुं वुच्चमानोपि दुक्कटं आपज्जित्वापि अप्पटिनिस्सज्जन्तं हत्थे गहेत्वा आकड्ढित्वा सङ्घमज्झं आनेत्वा ‘‘मायस्मा एवं अवचा’’तिआदिना नयेनेव पुनपि तिक्खत्तुं वुत्ते दुक्कटं आपज्जित्वापि अप्पटिनिस्सज्जन्तस्स ञत्तिचतुत्थाय कम्मवाचाय समनुभासनकम्मे करियमानेति वुत्तं होति। गरुकं फुसेति ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चये च पटिप्पस्सम्भेन्तो ततियकम्मवाचाय अन्ते य्यकारे सम्पत्ते सङ्घादिसेसं आपज्जतीति वुत्तं होति।
४३९-४०. ‘‘कुलानि दूसेति पुप्फेन वा’’तिआदिना (पारा॰ ४३७) नयेन वुत्तकुलदूसनोपकरणभूतचुण्णपण्णादीसु विनिच्छयं दस्सेतुमाह ‘‘चुण्ण’’न्तिआदि। चुण्णन्ति सिरीसपण्णादिचुण्णम्। पण्णन्ति तम्बूलपण्णतालपण्णादिखादितब्बाखादितब्बपण्णम्। फलन्ति तालपनसादिफलम्। पुप्फन्ति चम्पकादिपुप्फम्। वेळुन्ति अन्दोळिकापाटं किरण्डादिकं वेळुम्। कट्ठन्ति गेहदारुं, इन्धनञ्च। मत्तिकन्ति पाकतिकं, पञ्चवण्णं वा मत्तिकम्।
अत्तनो सन्तकं, तावकालिकादिवसेन गहितं वा चुण्णं…पे॰… मत्तिकं कुलसङ्गहणत्थाय ददतो कुलदूसनदुक्कटं होतीति सम्बन्धो। थेय्याति चोरिका। ‘‘ददतो’’ति इदं सामिवचनं ‘‘कातब्बो’’ति पच्चत्तवचनन्तं विसेसितब्बमपेक्खित्वा ‘‘ददन्तो’’ति विभत्तिविपरिणामेन पच्चत्तवचनन्तं अनुवत्तेतब्बम्। कातब्बोति एत्थ कारेतब्बोति अत्थो। इमिना सङ्घसन्तकं, गणसन्तकं, अञ्ञपुग्गलसन्तकञ्च चुण्णादिं कुलसङ्गहत्थं चोरिकाय देन्तो भण्डग्घेन कारेतब्बोति इमं विनिच्छयं दस्सेति। सङ्घञ्ञसन्तकेति सङ्घञ्ञसन्तकचुण्णादिकेति अत्थो। एत्थ अञ्ञ-सद्देन गणपुग्गलानं गहणम्।
४४१. सङ्घिकं गरुभण्डं वाति सङ्घसन्तकं गरुभण्डपहोनकं वा पण्णादिकम्। सेनासननियामितन्ति ‘‘एत्तका फलरुक्खादयो सेनासने नवकम्मत्थाया’’ति एवं नियमितं वा। इस्सरवताये वाति एवकारेन ‘‘थेय्या’’ति इदं निवत्तितम्।
४४२. हरित्वा वाति अत्तनायेव हरित्वा वा। ‘‘पुप्फं देन्तस्सा’’ति इमिना सम्बन्धो। एस नयो उपरिपि। हरापेत्वा वाति अञ्ञस्स हत्थे पेसेत्वा वा। पक्कोसित्वा वाति आमन्तेत्वा वा पक्कोसापेत्वा वाति उपलक्खणतो लब्भति। आगतस्स वाति अत्तना एव आगतस्स वा। ‘‘कुलसङ्गहणत्थाया’’ति वचनेन ‘‘एवरूपे अधिप्पाये असति वट्टती’’ति वुत्तत्ता ‘‘चेतियं पूजं करोन्तापि ‘पूजेस्सामा’ति पुप्फानि गहेत्वा गच्छन्तापि तत्थ तत्थ सम्पत्तानं चेतियपूजनत्थाय देन्ति, एतम्पि पुप्फदानं नाम न होती’’तिआदिकं (पारा॰ अट्ठ॰ २.४३६-४३७) अट्ठकथागतं सब्बं विनिच्छयं दस्सितं होति।
४४३. एवं उस्सग्गं दस्सेत्वा अपवादं दस्सेतुमाह ‘‘हरित्वा वा’’तिआदि। ‘‘हरापेत्वा’’ति इमिना योजेतब्बस्स वा-सद्दस्स अवुत्तसम्पिण्डनत्थताय ‘‘पक्कोसित्वा वा पक्कोसापेत्वा वा, आगतानं वा’’ति च सङ्गय्हति। आगतस्सेवाति एवकारेन हरित्वा दानादिं निवत्तेति।
४४४. तञ्चाति मातापितुआदीनं तं पुप्फदानञ्च। वत्थुपूजत्थन्ति रतनत्तयपूजनत्थम्। न पनञ्ञथाति अञ्ञेन पकारेन दातुं न वट्टति। येन पकारेन दातुं न वट्टति, कोयं पकारोति आह ‘‘सिवादी’’तिआदि। सिवादिपूजनत्थन्ति महिस्सरादिदेवतापूजनत्थञ्च। मण्डनत्थन्ति पिळन्धनत्थम्। एवं अदातब्बप्पकारनियमनेन ‘‘इमं विक्किणित्वा जीविकं कप्पेस्सन्ती’’ति मातापितुआदीनं दातुं वट्टतीति वदन्ति।
४४५. ‘‘फलादीसु …पे॰… विनिच्छयो’’ति इमिना ‘‘हरित्वा वा हरापेत्वा वा’’तिआदिना पुब्बे वुत्तविनिच्छयो फलपण्णादीसु सब्बत्थ समानोति दस्सेति।
४४६. ‘‘पुप्फादिभाजने’’ति पुप्फफलादीनं भाजनकाले। सम्मतेनाति पुप्फादिभाजनत्थं खन्धके वुत्तनयेन सङ्घेन सम्मतेन भिक्खुना। अस्साति भाजनट्ठानं आगतस्स। इतरेनाति सङ्घसम्मुतिं विना पुप्फादीनि भाजापेन्तेन। ञापेत्वा दातब्बन्ति सब्बं सङ्घं जानापेत्वा दातब्बम्।
४४७. उपड्ढभावन्ति एकेन भिक्खुना लद्धब्बभागतो उपड्ढम्। ‘‘थोकं थोक’’न्ति इमिना उपड्ढतोपि अप्पतरं गहितम्।
४४८. परिब्बयविहीनस्साति तण्डुलादिजीवितवुत्तिवयमूलरहितस्स। सम्पत्तिस्सरियस्सापीति अत्तनो समीपमुपगतस्स इस्सरस्स च। ‘‘दातब्बं तु सकं फल’’न्ति इमिना सम्बन्धो। ‘‘परिब्बयविहीनानं, दातुं सपरसन्तक’’न्ति खुद्दसिक्खाय आगतं, इध ‘‘सकं फल’’न्ति वुत्तम्। तत्थ परवचनेन विस्सासिकानं गहणं, इध पन विस्सासग्गाहेन गहेत्वा दीयमानम्पि ससन्तकमेवाति ‘‘सक’’न्ति वुत्तन्ति गहेतब्बम्।
४४९-५०. यत्र सङ्घारामे सङ्घेन फलरुक्खपरिच्छेदं कत्वा कतिका कताति योजना, ‘‘आगन्तुकानं एत्तकं फलं दातब्ब’’न्ति फलपरिच्छेदं कत्वा वा ‘‘एत्तकेसु रुक्खेसु फलं दातब्ब’’न्ति रुक्खपरिच्छेदं कत्वा वा सङ्घेन कतिका येन पकारेन कताति अत्थो। तत्रागतस्सपीति एवं ठपितकतिकवत्तं तं सङ्घारामं फलत्थाय आगतस्सापि।
यथापरिच्छेदन्ति सङ्घेन तथाकतफलरुक्खपरिच्छेदमनतिक्कम्म। ददतोति ओचिनित्वा ठपितफलं, कप्पियकारकेहि ओचिनापेत्वा वा देन्तस्स। ओचितफले च कप्पियकारके च असति फलत्थाय आगतेसु वत्तितब्बविधिं दस्सेतुमाह ‘‘दस्सेतब्बापि वा’’तिआदि। ‘‘वत्वा’’ति सेसो। च-कारं अपि-सद्देन एकतो कत्वा ‘‘अपिचा’’ति योजना। एवं वत्वा सङ्घेन परिच्छिन्नरुक्खा दस्सेतब्बाति इमिना ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’ति एवं पन न वत्तब्ब’’न्ति (पारा॰ अट्ठ॰ २.४३६-४३७) अट्ठकथा ब्यतिरेकतो दस्सिता होति।
४५१. ‘‘खणित्वा’’ति एतेन ‘‘खणापेत्वा’’ति इदम्पि सङ्गहितं, ‘‘कप्पियभूमि’’न्ति वक्खमानत्ता पथविन्ति एत्थ ‘‘अकप्पिय’’न्ति लब्भति। तेनेवाह ‘‘पाचित्तियेना’’ति। ‘‘मालागच्छ’’न्ति इमिना पुप्फूपगे तरुणगच्छे च मल्लिकासुमनादिगुम्बगागच्छे च सङ्गण्हाति। यथाह अट्ठकथाय ‘‘तरुणका हि पुप्फरुक्खापि पुप्फगच्छापि ‘मालावच्छा’त्वेव वुच्चन्ती’’ति (पारा॰ अट्ठ॰ २.४३१)। आदि-सद्देन फलूपगरुक्खे च भेसज्जरसे ओसधगच्छे च सङ्गण्हाति। ‘‘रोपापने’’ति वक्खमानत्ता ‘‘सय’’न्ति इदं ‘‘रोपने’’ति इमिना युज्जति।
‘‘सयं खणित्वा’’ति कस्मा न युज्जतीति? ‘‘खणापेत्वा’’ति वक्खमानस्स अभावा च ‘‘यो पन भिक्खु पथविं खणेय्य वा खणापेय्य वा, पाचित्तिय’’न्ति (पाचि॰ ८५) वचनतो खणापने पाचित्तियेन भवितब्बत्ता च ‘‘खणित्वा’’ति इमिना च खणनखणापनानं द्विन्नमेव गहेतब्बत्ता न युज्जति। कुलदूसनेति कुलदूसननिमित्तम्। अकप्पियपथविं खणित्वा, खणापेत्वा च सयं मालागच्छादिरोपने कते अस्स मालागच्छादिरोपकस्स भिक्खुनो अकप्पियपथवीखणनपच्चयेन पाचित्तियेन सद्धिं कुलदूसने कुलदूसननिमित्तं दुक्कटं होतीति योजना।
४५२. ‘‘तथा’’ति इमिना ‘‘सयं रोपने’’ति इदं विना अवसेसप्पकारं सङ्गण्हाति। ‘‘अकप्पियेन वाक्येना’’ति इदं ‘‘अकप्पियपथविं खणापेत्वा’’ति इमिना च ‘‘रोपापने’’ति इमिना च युज्जति। ‘‘इमं भूमिं खण, इमं गच्छं रोपेही’’तिआदिकं अकप्पियं वोहारं वत्वा अकप्पियपथविं खणापेत्वा मालागच्छादिरोपनं कारापेन्तस्सापि तथेव पाचित्तियञ्च दुक्कटञ्च होतीति अत्थो।
खणनरोपनेहि द्वीहि पाचित्तियदुक्कटानि अवसिट्ठेहि तदत्थिकेहि सब्बवोहारपयोगभेदेहि किं होतीति आह ‘‘सब्बत्था’’तिआदि। कुलदूसनेति निमित्ते, विसये वा भुम्मम्। अकप्पियेन वाक्येन पन पथविं खणापेत्वा अकप्पियेन वाक्येन रोपापनेपि तथा पाचित्तियेन सह कुलदूसने भिक्खुनो दुक्कटं वुत्तम्। सब्बत्थ इतो परेसुपि तदत्थिकेन सब्बवोहारब्यापारेसु कुलदूसननिमित्तं भिक्खुनो दुक्कटं वुत्तन्ति योजना।
४५३. कप्पियभूमिया अत्तना खणने, अकप्पियवोहारेन खणापने च पाचित्तियाभावतो दुक्कटंयेव वुत्तन्ति आह ‘‘उभयत्थ चा’’तिआदि। एत्थ ‘‘एव’’न्ति सेसो, सो यथावुत्तमत्थं निगमेति। एवं यथावुत्तनयेन कप्पियभूमियम्पि मालागच्छादिरोपनरोपापनसङ्खातेसु द्वीसु ठानेसु च भिक्खुनो दुक्कटं वुत्तन्ति योजना।
४५४. सदुक्कटा पाचित्तीति ‘‘आवाटं खण, गच्छं रोपेही’’ति एकवारं आणत्ते बहू आवाटे खणित्वा बहूसु गच्छेसु रोपितेसुपि आणत्तिया एकत्ता दुक्कटेन सह पाचित्तियं होतीति अयमत्थो अकप्पियभूमिं सन्धाय वुत्तो। ‘‘सुद्धं वा दुक्कट’’न्ति इदं अकप्पियभूमियं कप्पियेन वोहारेन आवाटं खणापकस्स च कप्पियभूमियं अकप्पियवोहारेन आवाटं खणापकस्स च ‘‘इमं गच्छं रोपेही’’ति एकवाराणत्तपच्चया आपज्जितब्बं कुलदूसनदुक्कटं सन्धाय वुत्तम्।
४५५. कप्पियेनेव वाक्येनाति एत्थ कप्पियवाक्यं नाम ‘‘एत्थ आवाटं जान, एत्थ आवाटं जानितब्बं, एत्थ आवाटेन भवितब्ब’’न्ति एवरूपं वाक्यञ्च ‘‘इमं गच्छं एत्थ जान, अयं गच्छो एत्थ जानितब्बो’’तिआदिवाक्यञ्च। एवकारेन अकप्पियवोहारञ्च कप्पियाकप्पियमिस्सकवोहारञ्च निवत्तेति। परियायोभासनिमित्तकम्मं पन ‘‘इतरत्तयं वट्टती’’ति (पारा॰ अट्ठ॰ २.४३१) अट्ठकथावचनतो वट्टति। उभयत्थ च भूमियाति कप्पियाकप्पियभूमीसु द्वीसु। रोपनेति एत्थ सम्बन्धतो, पकरणतो च ‘‘मालागच्छादीन’’न्ति लब्भति।
‘‘वाक्येना’’ति वुत्तत्ता ‘‘रोपापने’’ति वत्तब्बो, ‘‘रोपने’’ति किमत्थमाहाति चे? सुद्धकत्तुनिद्देसेन पयोजकस्सापि सङ्गहेतब्बतो गाथाबन्धवसेन वुत्तम्। इमिना उपरिगाथाय ‘‘सयं रोपेतु’’न्ति एत्थ ‘‘सय’’न्ति इमिना विसेसेत्वा ‘‘रोपापेतु’’न्ति इदं निवत्तेति। ‘‘परिभोगत्थाय हि कप्पियभूमियं वा अकप्पियभूमियं वा कप्पियवोहारेन रोपापने अनापत्ती’’ति (पारा॰ अट्ठ॰ २.४३१) अट्ठकथाविनिच्छयो इमाय गाथाय सङ्गहितोति वेदितब्बो। कोचि दोसोति पाचित्तियञ्च दुक्कटञ्चाति वुत्तदोसेसु एकोपि दोसो न विज्जतीति अत्थो।
४५६-७. ‘‘सयं रोपेतु’’न्ति इदं ‘‘आरामादीनमत्थाया’’ति इमिना सम्बन्धितब्बम्।
आदि-सद्देन वनादिं सङ्गण्हाति। सयं रोपितस्स वाति एत्थ वा-सद्देन ‘‘रोपापितस्सा’’ति इदं सङ्गण्हाति, एतस्स विसेसनत्थं ‘‘कप्पियेन वोहारेना’’ति पाठसेसो। अयं पन विनिच्छयो ‘‘आरामत्थाय पन वनत्थाय च छायत्थाय च अकप्पियवोहारमत्तमेव न वट्टति, सेसं वट्टती’’ति (पारा॰ अट्ठ॰ २.४३१) अट्ठकथागतनयेन वेदितब्बो। अन्तो आरामभूसनत्थाय, बहि अरञ्ञत्थाय विय छायत्थाय सुद्धचित्तेन ‘‘इमं जाना’’तिआदिकप्पियवोहारेन रोपापितरुक्खे च कप्पियभूमियञ्च अत्तना कते वा अकप्पियवोहारेन कारापिते वा अकप्पियभूमियञ्च कप्पियवोहारेन अत्तना कारापिते वा अञ्ञेहि कते वा आवाटे अत्तना रोपिते रुक्खे च फलं परिभुञ्जितुं इच्छति चे, परिभुञ्जितुं वट्टतीति अत्थो।
आरामादीनमत्थाय कप्पियभूमियं सयं रोपितस्स वा कप्पियभूमियं वा अकप्पियभूमियं वा कप्पियवोहारेन रोपापितस्स वा रुक्खस्स यञ्च फलं, तं फलं परिभुञ्जितुं भिक्खूनं वट्टतीति योजना। कत्थचि पोत्थकेसु ‘‘आरामादीनमत्थाया’’ति गाथाय लिखितट्ठाने ‘‘कुलसङ्गहणत्थाया’’तिआदिगाथा दिस्सति। सा पाळिक्कमविरुद्धत्ता अट्ठानप्पयुत्ता, ‘‘पुप्फान’’न्तिआदिगाथाय पुरतो वुच्चमाना पन ठानप्पयुत्ता होति।
४५८. सब्बत्थाति आरामादिअत्थाय पुब्बे विय अत्तना रोपितेसु, रोपापितेसु च सब्बेसु मालागच्छादीसु। अकप्पियोदकेनेव पाचित्तीति ‘‘यो पन भिक्खु जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा, पाचित्तिय’’न्ति (पाचि॰ १४०) वुत्ता पाचित्ति एव, न दुक्कटन्ति अत्थो।
४५९. इदानि दुक्कटेन सद्धिं पाचित्तियविसयं दस्सेति ‘‘कुल…पे॰… दुक्कट’’न्ति। सिञ्चतोति कप्पियोदकेनेव सिञ्चतो, सिञ्चापयतो च।
४६०. तेसंयेव द्विन्नं पन अत्थायाति कुलदूसनपरिभोगानं द्विन्नमत्थाय। सिञ्चने सिञ्चापनेति एत्थ ‘‘मालागच्छादीन’’न्ति पकरणतो लब्भति। दुक्कटन्ति एत्थ ‘‘केवल’’न्ति सेसो।
४६१. ओचिनापनेति अञ्ञेहि पुप्फानं ओचिनापने। सयमोचिनने चापीति अत्तनाव ओचिनने च। सपाचित्तियदुक्कटन्ति ‘‘भूतगामपातब्यताय पाचित्तिय’’न्ति (पाचि॰ ९०) वुत्तत्ता पुप्फोचिननहेतु पाचित्तियञ्च कुलदूसनदुक्कटञ्च होतीति वुत्तं होति।
४६२. पूजादिअत्थाय, कुलसङ्गहत्थाय च पुप्फानं ओचिननओचिनापनानि कारापेन्तस्स आपत्तिया आपज्जनप्पकारं दस्सेतुमाह ‘‘पुप्फान’’न्ति। ‘‘पुप्फानं गणनाय पाचित्तियं होती’’ति वुत्तत्ता पुप्फमोचिनतोति एत्थ ‘‘विसुं विसु’’न्ति सेसो। एकेकपुप्फं ओचिनन्तस्स पुप्फगणनाय पाचित्तियं होतीति अत्थो। ‘‘एकेन पयोगेन बहूनि पुप्फानि ओचिनन्तस्स पन पयोगगणनाय होती’’ति अट्ठकथायं वुत्तं इध ब्यतिरेकतो लब्भति। ‘‘ओचिनतो’’ति इमिना ‘‘ओचिनापयतो’’ति इदञ्च किरियासामञ्ञे विसेसस्स अन्तोगधभावतो वा उपलक्खणतो वा दस्सितन्ति।
तत्थ च पुप्फानि विसुं विसुं वत्वा ओचिनापेन्तस्स पुप्फानं गणनाय होतीति इदमेव आपज्जति। एकवारमाणत्तेन बहूनि पुप्फानि बहूसु च वारेसु ओचितेसु आणत्तिगणनाय होतीति विनिच्छयो दट्ठब्बो। इदं सब्बप्पकारं अनन्तरवुत्तगाथाय दस्सितविधिम्हि च दट्ठब्बन्ति ञापेतुमाह ‘‘कुलत्थं चे सदुक्कटा’’ति। कुलत्थन्ति कुलसङ्गहत्थम्। ‘‘सदुक्कटा’’ति वुत्तत्ता पाचित्तियञ्च दुक्कटञ्च पुप्फगणनाय होतीति सिद्धम्। यथाह अट्ठकथायं ‘‘पुप्फगणनाय दुक्कटपाचित्तियानी’’ति (पारा॰ अट्ठ॰ २.४३१)।
४६३. गन्थनं गन्थो, तेन निब्बत्तं गन्थिमम्। एस नयो सब्बत्थ। गन्थिमादिसरूपं सयमेव वक्खति। सङ्गहणं सङ्गहो, पुप्फानं सङ्गहोति विग्गहो।
४६४. इमानि गन्थिमादीनि सरूपतो दस्सेतुमाह ‘‘तत्थ दण्डेन दण्डं वा’’तिआदि। तत्थ तत्थाति तेसु छसु पुप्फसङ्गहेसु। ‘‘दण्डेन दण्डं वा’’ति इदं सदण्डउप्पलादिकुसुमं सन्धायाह। ‘‘वण्टेनपि च वण्टक’’न्ति इदं सवण्टकरत्तकुसुमादिं सन्धायाह। करणं सब्बन्ति कतं सब्बम्। इध सब्बत्थ कप्पियविधिविभागं ‘‘सब्बमेत’’मिच्चादिगाथायं वक्खति।
४६५. सुत्तादीहि गोप्फेत्वाति एत्थ ‘‘वस्सिकपुप्फादीनी’’ति सेसो। सुत्तेन वा कदलिवाकादीहि वा वस्सिकादिपुप्फे गन्थित्वा कतपुप्फविकारो गोप्फिमं नाम। एकतो वण्टानि यस्साति विग्गहो। उभतोवण्टिकाति एत्थापि एसेव नयो। अप्पत्थे वा सकत्थे वा क-कारो दट्ठब्बो। इत्थिलिङ्गविसये क-कारतो पुब्बाकारस्स इ-कारादेसो।
सब्बपुप्फानं वण्टानि एकदिसाय कत्वा गन्थितपुप्फावलि एकतोवण्टिका नाम, वण्टानि उभयदिसाय कत्वा गन्थितपुप्फावलि उभतोवण्टिका नामाति तं गोप्फिमं एवं दुविधं होतीति अत्थो। ‘‘वाकं वा वल्लिं वा रज्जुं वा दिगुणं कत्वा तत्थ नीपकदम्बादिवण्टरहितानि पुप्फानि वेठेत्वा गहणं गोप्फिमं नामा’’ति (पारा॰ अट्ठ॰ २.४३१ अत्थतो समानं) अट्ठकथाय वुत्तम्।
४६६. बुन्देसूति मूलेसु। मकुलादिकन्ति एत्थ आदि-सद्देन वण्टरहितमधुकादिपुप्फञ्च वण्टसहितमल्लिकादिपुप्फञ्च सङ्गहितम्। सूचिआदीहीति एत्थ आदि-सद्देन तालहीरादिं सङ्गण्हाति । मालाविकतीति पुप्फमालाविकति। सूचिआदीहि मकुलादिकं पुप्फं बुन्देसु विज्झित्वा आवुता मालाविकति वेधिमं नामाति वुच्चतीति योजना।
४६७. ‘‘वेठिमं नाम पुप्फदामपुप्फहत्थकेसु दट्ठब्ब’’न्ति (पारा॰ अट्ठ॰ २.४३१) अट्ठकथाय दस्सितप्पकारेसु पठमप्पकारं दस्सेति ‘‘वेठेत्वा कतं मालागुणेहि वा’’ति। धम्मदेसनाय वा पटिमाय वा धातुया वा पूजं कत्तुकामा मुद्धनि उजुकं कत्वा मालादामकलापं ओलम्बित्वा अग्गे घटिकाकारदस्सनत्थं मालावलियो अनेकक्खत्तुं परिक्खिपन्ता वेठेन्ति, इदं एवरूपं मालागुणकरणम्पि वेठिमं नामाति वुत्तं होति।
अञ्ञप्पकारं दस्सेति ‘‘वाकादीहि च बद्धं वा’’ति, ‘‘बन्धित्वा’’तिपि पाठो, ‘‘कत’’न्ति इमिना सम्बन्धो। एकच्चे उप्पलादिदीघदण्डकुसुमानि अट्ठ वा नव वा दस वा कलापं कत्वा तेसमेव दण्डानं वाकेहि वा अञ्ञेन येन केनचि दण्डकग्गे ठपेत्वा वा विसुं वा बन्धित्वा उप्पलहत्थादिं करोन्ति, तञ्च वेठिमं नामाति वुत्तं होति। एतं द्वयम्पि न वट्टति।
कप्पियकारकेहि ओचिनित्वा ठपितपुप्फानि साटके पक्खिपित्वा भण्डिकं कत्वा बन्धितुं न वट्टति। तेसुयेव पुप्फेसु अच्छिन्नेन दण्डेन वा तस्मिंयेव दण्डे अच्छिन्नवाकेन वा कलापं कत्वा बन्धितुं, अंसभण्डिकाय पक्खिपित्वा गहेतुञ्च वट्टति। यथाह अट्ठकथायं ‘‘तेसंयेव पन वाकेन वा दण्डेन बन्धितुं अंसभण्डिकं वा कातुं वट्टती’’ति। ‘‘वाकेन वा दण्डेन वा’ति च इदं अच्छिन्दित्वा परिक्खिपित्वा बन्धनं सन्धाय वदन्ती’’ति सीहळगण्ठिपदे वुत्तम्। पदुमादिपुप्फानि पदुमादिपण्णेसु नाळेहि पवेसेत्वा नाळेहि बहि कत्वा पण्णेन पुप्फानि पटिच्छादेत्वा पण्णग्गे बन्धितुं वट्टति। ‘‘दण्डे पन बन्धितुं न वट्टती’’ति (पारा॰ अट्ठ॰ २.४३१) च अट्ठकथायमेव वुत्तम्।
४६८. पुप्फमालाहि पूरणेति पुप्फावलीहि पूरणे। इदं कत्थ लब्भतीति आह ‘‘बोधि’’न्तिआदि। पुप्फपटं नाम मालावलियो तन्तं विय पसारेत्वा वत्थं वायन्तेहि विय तिरियञ्च मालावलीहि वायितपटं वुच्चति। इदं पुप्फपटं मालावलीहि दीघसो पूरणं सन्धाय पुरिमे गहितं, तिरियतो वायनं सन्धाय वक्खमाने वायिमेपि गहितन्ति पुनरुत्ताभावो वेदितब्बो। पटादीनन्ति आदि-सद्देन चेतियधातुकरण्डकवेदिकादीनं गहणम्।
परिक्खेपेसु लब्भतीति बोधिक्खन्धादीनं पुनप्पुनं परिक्खिपनेसु लब्भति। बोधिक्खन्धादयो पुप्फावलीहि परिक्खिपन्तेहि पठमवद्धट्ठाने पुप्फावलिया अनतिक्कामिते पुरिमं नाम ठानं याव पापुणाति, ताव अञ्ञेन गहेत्वा परिक्खिपन्तेन आहरित्वा पुनपि तस्मिं ठाने पत्ते अञ्ञस्स दानवसेन बोधिक्खन्धं, चेतियं, धातुकरण्डकं वा पुप्फकञ्चुकेन छादेतुं वट्टतीति अट्ठकथाय वुत्तम्। सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेन हरन्ति, वट्टतियेवाति वदन्ति। पुप्फपटवायनत्थं पसारियमानपुप्फावलीसु च एसेव विनिच्छयो।
दीघपुप्फावलिं नागदन्तेसु पक्खिपित्वा पुन पक्खिपितुं न वट्टति। ‘‘नागदन्तेसु पन पुप्फवलयं पवेसेतुं वट्टती’’ति वुत्तत्ता अञ्ञेहि वलयं कत्वा दिन्नपुप्फावलिवलयं धातुकरण्डथुपिकाय पवेसेतुं वट्टति। ‘‘मालागुणेहि पन बहूहिपि कतं पुप्फदामं लभित्वा आसनमत्थकादीसु बन्धितुं वट्टती’’ति वुत्तत्ता पुप्फदामपुप्फावलीनं पुप्फरहिताय सुत्तकोटिया रज्जुदण्डादीसु बन्धितुं वट्टति।
४६९. पुप्फरूपं नाम ‘‘गोप्फिमपुप्फेहेव हत्थिअस्सादिरूपकानि करोन्ति, तानिपि वायिमट्ठाने तिट्ठन्ती’’ति (पारा॰ अट्ठ॰ २.४३१) वुत्तत्ता तंतंरूपसण्ठानं कत्वा पुप्फावलियो निवेसेत्वा करियमानं हत्थिअस्सादिरूपम्। इमस्मिं अट्ठकथापाठे ‘‘तानिपि वायिमट्ठाने तिट्ठन्ती’’ति वुत्तत्ता च ‘‘अञ्ञेहि कतपरिच्छेदे पन पुप्फानि ठपेन्तेन हत्थिअस्सादिरूपकम्पि कातुं वट्टती’’ति (पारा॰ अट्ठ॰ २.४३१) अट्ठकथापाठस्स सारत्थदीपनियं ‘‘पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि ठपेन्तेन। पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वा वा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टती’’ति (सारत्थ॰ टी॰ २.४३१) वुत्तत्ता च इमं हत्थिआदिरूपं पूरेन्तेन मालावलिं अञ्ञेहि कतपरिच्छेदे सम्बन्धित्वा पासाणआसनमञ्चपीठहत्थिरूपादिमत्थके ठपेत्वा पूजनप्पकारो वायिमन्ति विञ्ञायति।
पुप्फपटन्ति पुब्बे वुत्तप्पकारं पुप्फपटं पूरेन्तेन एकापि पुप्फावलि परिवत्तेत्वा न ठपेतब्बा, वायन्तेन अञ्ञेहि पूरितेपि एकापि पुप्फावलि न पातेतब्बा, इदं पूरिमवायिमानं नानाकरणम्। आदिग्गहणेन पुप्फजालं सङ्गण्हाति, तं करोन्तस्स जालच्छिद्दगणनाय दुक्कटं होति। ‘‘भित्तिच्छत्तबोधित्थम्भादीसुपि एसेव नयो’’ति वुत्तत्ता छत्तादीसु च पुप्फजालं न दातब्बम्।
४७०. इमस्स सिक्खापदस्स साधारणत्ता ‘‘भिक्खूनं भिक्खुनीनञ्चा’’ति आह। बुद्धस्सपीति एत्थ पि-सद्दो सम्भावने, ‘‘पूजत्थ’’न्ति वत्तब्बं, बुद्धस्स पूजत्थायपि कातुं वा कारापेतुं वा न वट्टतीति अत्थो। धम्मसङ्घरतनानिपि उपलक्खणतो सङ्गय्हन्ति। सेसे किमेव वत्तब्बन्ति ब्यतिरेकत्थो।
४७१. ‘‘तथा’’ति इमिना ‘‘सयं परेहि वा कारापेतुं भिक्खूनञ्च भिक्खुनीनञ्च बुद्धस्सपी’’ति अनन्तरगाथाय वुत्तमतिदिसति। कलम्बकन्ति द्विन्नं धनुकानमन्तरे ओलम्बकदामम्। यथाह अट्ठकथायं ‘‘कलम्बकोति अड्ढचन्दनागदन्तन्तरे घटिकादामओलम्बको वुत्तो’’ति (पारा॰ अट्ठ॰ २.४३१)। एत्थ च घटिकादामओलम्बको नाम अन्ते घटिकाकारयुत्तो यमकदामओलम्बको। कातुन्ति बन्धितुं न वट्टतीति योजना। एकेकपुप्फदामं पन निक्खन्तसुत्तकोटिया पबन्धित्वा ओलम्बितुं वट्टति। पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटि सङ्घटितुं वट्टति। अड्ढचन्दकमेव वाति ‘‘अड्ढचन्दाकारेन मालागुणपरिक्खेपो’’ति अट्ठकथाय वुत्तसरूपं वा।
एत्थ च अड्ढचन्दाकारेन मालागुणपरिक्खेपो नाम अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनं हरणपच्चाहरणवसेन पूरेत्वा परिक्खिपनम्। तेनेव तं पूरिमे पविट्ठम्। तस्मा एतम्पि अड्ढचन्दाकारं पुनप्पुनं हरणपच्चाहरणवसेन पूरितं न वट्टति, एकवारं पन अड्ढचन्दाकारेन मालागुणं हरितुं वट्टतीति वदन्ति। कातुं न वट्टतीति सम्बन्धो। ‘‘तदुभयम्पि पूरिमेयेव पविट्ठ’’न्ति (पारा॰ अट्ठ॰ २.४३१) अट्ठकथायं वुत्तम्। अञ्ञेहि पूरितन्ति अञ्ञेहि आयतं पसारेत्वा पूरितं पुप्फपटम्। वायितुम्पि चाति तिरियं एकपुप्फावलिम्पि वायितुं ‘‘न वट्टती’’ति इमिनाव सम्बन्धो।
४७२. पिट्ठकाचमयन्ति तण्डुलपिट्ठादीहि कतञ्चेव काचमत्तिकाय च कतं पुप्फदामम्। भेण्डुपुप्फमयम्पि चाति भेण्डुदण्डकेहि मल्लिकासुमनचम्पकादिसदिसं कत्वा छिद्देहि कतदामञ्च। ‘‘गेण्डुपुप्फमय’’न्तिपि लिखन्ति। खरपत्तमयन्ति एत्थ खरपत्तं नाम कुङ्कुट्ठखचितं पुप्फपटन्ति वदन्ति। कातुन्ति गन्थनगन्थापनादीनि कातुम्। भेण्डुखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति।
४७३. हीरादीहीति तालनाळिकेरहीरादीहि। आदि-सद्देन तिणसलाकादिं सङ्गण्हाति। पटाकत्थन्ति पटाकाकारेन पूजनत्थम्। ‘‘विज्झन्तस्सा’’ति इमिना कण्टकेहि विज्झनं, हीरादीहि आवुणनञ्च सङ्गहितम्।
४७५. असोकपिण्डिआदीनन्ति असोकपुप्फमञ्जरिकादीनम्। आदि-सद्देन अट्ठकथायं (पारा॰ अट्ठ॰ २.४३१) एतेहेव सद्धिं दस्सितं जालवितानं, छिद्दानि दस्सेत्वा कतवेदिका, नागदन्तकं, पुप्फचङ्कोटकापिधानं, तालपण्णवलयादिञ्च सङ्गण्हाति। धम्मरज्जुयाति एत्थ सारत्थदीपनियं ‘‘धम्मरज्जु नाम चेतियं वा बोधिं वा पुप्फपवेसनत्थ आवज्जित्वा बद्धरज्जू’ति महागण्ठिपदे, मज्झिमगण्ठिपदे च वुत्तं, तस्मा तथा बद्धाय रज्जुया चेतियस्स च अन्तरे पुप्फानि पवेसेतुं वट्टतीति विञ्ञायति। गण्ठिपदे पन ‘धम्मरज्जुन्ति सिथिलवट्टितं रज्जुं कत्वा बोधिं वा चेतियं वा परिक्खिपित्वा धम्मासने वा लम्बित्वा तत्थ पुप्फानि पवेसेन्ती’ति वुत्तं, तस्मा सिथिलवट्टिताय रज्जुया अन्तरेपि पुप्फानि पवेसेतुं वट्टतीति विञ्ञायति, वीमंसित्वा युत्ततरं गहेतब्बम्। उभयत्थापि पनेत्थ नेवत्थि विरोधोति अम्हाकं खन्ती’’ति (सारत्थ॰ टी॰ २.४३१) लिखितम्।
४७६. विज्झन्तस्सपीति पि-सद्देन धम्मासनवितानादीसु पुप्फपूजनत्थं सयं कण्टकहीरादिप्पवेसनं सङ्गण्हाति। ‘‘वितानादीसु पुप्फपूजनत्थं कण्टकहीरादिप्पवेसनं न वट्टती’ति इदं अट्ठकथाचरियप्पमाणतो गहेतब्ब’’न्ति सारत्थदीपनियं वुत्तम्।
४७७. कप्पियवचनं नाम ‘‘एवं जान, एवं कते सोभेय्य, यथा एतानि पुप्फानि न विकिरियन्ति, तथा करोही’’तिआदि (पारा॰ अट्ठ॰ २.४३१) अट्ठकथागतं कप्पियवचनम्। वत्थुपूजनेति रतनत्तयपूजने। निमित्तादीसु निमित्तं नाम पुप्फानि च गन्थनवाके च गहेत्वा गन्थितुं जानन्तानं समीपे ठपनम्। ओभासो नाम ‘‘तुम्हेहि पिळन्धितकुसुमानि कस्मा न विकिरन्ती’’ति वुत्ते ‘‘गन्थितत्ता’’ति चे वदति, ननु पूजनकपुप्फानि गन्थितुं न वट्टतीतिआदिवचनानि। परियायो नाम पण्डितेहि पुप्फानि यथा न विकिरियन्ति, तथा गन्थित्वा पूजेतुं मनापन्तिआदिवचनम्। पकासिता अट्ठकथायम्।
४७८. ‘‘कुलानि दूसेति पुप्फेन वा’’तिआदिपाठे (पारा॰ ४३७) ‘‘वेज्जिकाय वा जङ्घपेसनिकेन वा’’ति (पारा॰ ४३७) वुत्तं वेज्जकम्मादिं कुलदूसनतो विसुं कत्वा ‘‘न केवलं…पे॰… कुदाचन’’न्ति कस्मा वुत्तन्ति? विसुं कातुं न वुत्तम्। योजना पनेत्थ एवं वेदितब्बा ‘‘न केवलमिदमेव वुत्तप्पकारं पुप्फदानादिकुलदूसनं कुदाचनं अकत्तब्बं, अथ खो वेज्जकम्मादि कुलदूसनम्पि कुदाचनं न कत्तब्ब’’न्ति। वेज्जकम्मादीति एत्थ आदि-सद्देन वक्खमानपरित्तोदकसुत्तदानअनामट्ठपिण्डदानदूतेय्यजङ्घपेसनिके सङ्गण्हाति।
४७९. ‘‘कुदाचनं न कत्तब्ब’’न्ति सामञ्ञेन निसेधेत्वा इदानि ‘‘कत्तब्ब’’मिच्चादिना अपवादविधिं दस्सेति। पञ्चन्नं सहधम्मिनन्ति भिक्खुभिक्खुनिसिक्खमानसामणेरसामणेरीनं पञ्चन्नं सह सद्धिं चरितब्बो पब्बज्जासासनधम्मो एतेसं अत्थीति ‘‘सहधम्मिका’’ति सङ्खं गतानम्। अकतविञ्ञत्तिं कत्वापीति अञ्ञातकअप्पवारिते भेसज्जं याचित्वापि ‘‘वदेय्याथ भन्ते येनत्थो’’ति एवं अकतट्ठाने विञ्ञत्ति अकतविञ्ञत्ति। अत्तनो धनेति ससन्तकविसये।
४८०. ‘‘तथा’’ति सहधम्मिकानं वुत्तमतिदिसति। तदुपट्ठाकजन्तुनोति तेसं द्विन्नं मातापितूनं वेय्यावच्चकरस्स। भण्डुकस्साति गिहिलिङ्गे ठितस्सापि पब्बज्जापेक्खस्स। अत्तनो वेय्यावच्चकरस्सपीति अत्तनो कम्मकरस्सपि। एत्तकानञ्च जनानं पञ्चसहधम्मिकानं विय अकतविञ्ञत्तियापि भेसज्जं कातब्बन्ति वुत्तं होति।
४८१. जेट्ठभाताति अत्तनो पुब्बजो भाता। कनिट्ठोति अनुजो भाता। तथा भगिनियो दुवेति जेट्ठकनिट्ठा द्वे भगिनियो। चूळमाताति मातु कनिट्ठा। चूळपिताति पितु कनिट्ठो। महामाताति मातु जेट्ठा। महापिता पितु जेट्ठभाता।
४८२. पितुच्छाति पितुभगिनी जेट्ठकनिट्ठा। मातुलोति मातु भाता। जेट्ठकनिट्ठे द्वे पितुच्छा , द्वे मातुले च एकतो कत्वा ‘‘दसा’’ति वुत्तम्। भेसज्जं कातुं वट्टतीति सम्बन्धो।
४८४. ‘‘दस्सन्ति मे इमे’’ति आभोगं कत्वा वा दातब्बन्ति योजना।
४८५. एतेसं दसन्नं ञातीनम्। याव सत्तमा कुलाति एत्थ कुलपरिच्छेदो कथं गहेतब्बोति? ‘‘सपुत्तदारं भातु कुटुम्बं एकं कुलं, एवं तस्स पुत्तस्स वा धीतु वा कुटुम्बं एकं कुल’’न्ति एवमादिना नयेन याव सत्तमा कुलपरिवट्टा गहेतब्बा। ‘‘सपुत्तपतिभगिनिया कुटुम्बं एकं कुलं, तथा तस्स पुत्तस्स वा धीतु वा कुटुम्बं एकं कुल’’न्तिआदिना नयेन याव सत्तमा कुलपरिवट्टा गहेतब्बा। चूळमातादीनम्पि कुलपरम्परा इमिना नियामेन गहेतब्बाति वदन्ति। कुलदूसनं न रूहतीति ‘‘दातुं पुप्फं पनञ्ञस्स, आगतस्सेव ञातिनो’’तिआदिना (वि॰ वि॰ ४४३) नयेन कथितविधिना एतेसु पवत्तन्तस्स कुलदूसनं न रुहतीति वुत्तं होति।
४८६. भातुजायाति अत्तनो जेट्ठस्स वा कनिट्ठस्स वा भातु भरिया। भगिनिसामिकोति अत्तनो जेट्ठाय वा कनिट्ठाय वा भगिनिया सामिको।
४८७. भातुनोति जेट्ठस्स, कनिट्ठस्स च भातुनो। अनु पच्छा जाताति अनुजा, कनिट्ठभगिनी। ‘‘अनुजा’’ति उपलक्खणन्ति जेट्ठायपि सङ्गहो। जेट्ठकनिट्ठभातूनं भरिया च जेट्ठकनिट्ठभगिनीनं सामिका च सचे अञ्ञातका होन्तीति योजना। देथाति एत्थ ‘‘इमं भेसज्ज’’न्ति पाठसेसो।
४८८. तेसम्पि भातुभगिनीनम्। ‘‘पुत्तान’’न्ति इमिना धीतूनम्पि सङ्गहो। कत्वाति वत्वा। तुम्हाकं मातापितूनं देथाति एत्थापि ‘‘इमं भेसज्ज’’न्ति पकरणतो लब्भति। मातापितूनन्ति उभयसङ्गाहकवचनतो ‘‘तुय्हं मातु वा, तुय्हं पितु वा’’ति यथासम्भवं विसुं विसुञ्च वत्तब्बम्। तेसन्ति च तुम्हाकन्ति च सामिवचनम्। पुत्तानन्ति च मातापितूनन्ति च सम्पदानवचनम्।
४८९. भेसज्जकरणारहानं वत्तब्बताय ‘‘अकल्लको’’ति इदं इस्सरादिपदेहि पच्चेकं योजेतब्बम्। अकल्लकोति आतुरो। कल्लं वुच्चति सुखं, तं एतस्स अत्थीति कल्लको, न कल्लको अकल्लको। ञातिजनुज्झितो वाति ञातिजनेन परिच्चत्तो वा।
४९०. एतेसं सब्बेसन्ति इस्सरादिआतुरानं सब्बेसमेतेसं जनानम्। ‘‘साधुना’’ति वक्खमानत्ता अपच्चासीसता सताति एत्थ सताति किरियापदम्। ‘‘इमस्मिं कते इमे मय्हं एवरूपं दस्सन्ती’’ति अत्तनो अत्थाय पच्चासीसनं अकरोन्तेनाति अत्थो। भिक्खुसङ्घस्स उपकारतं पच्चासीसन्तेन कातुं वट्टति। पटिसन्थारोति आमिसपटिसन्थारो, धम्मपटिसन्थारोति दुविधो पटिसन्थारो। एत्थ आमिसपटिसन्थारो गय्हति। भेसज्जं आमिसेनपि होतीति धम्मकथाय सङ्गहोपि युज्जतेव। पटिसन्थरणं पटिसन्थारो। पटिलद्धामिसस्स च धम्मस्स च तेसु च अत्तनि च पतिरूपेनाकारेन समं अत्थरणं पवत्तनन्ति अत्थो।
अपरो नयो – आमिसस्स च धम्मस्स च अलाभेन अत्तनो, परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स भेदस्स पटिसन्थरणं पिदहनं सङ्गहणं पटिसन्थारो। अयञ्हि लोकसन्निवासो अलब्भमानेन आमिसेन च धम्मेन चाति द्वीहि छिद्दो, तस्स तं छिद्दं यथा न पञ्ञायति, एवं पीठस्स विय पच्चत्थरणेन आमिसेन, धम्मेन च पटिसन्थरणं ‘‘आमिसपटिसन्थारो, धम्मपटिसन्थारो’’ति वुच्चतीति। साधुनाति सामीचिप्पटिपन्नतादिअरियधम्मे पतिट्ठितुकामेन अरियाचारेन भिक्खुनाति अत्थो। ‘‘अधुना’’ति इदं इमिस्सा पटिपत्तिया सब्बकालं पटिपज्जितब्बतायपि पापजनकण्हकसंगामे इमस्मिं विपन्नकाले विसेसेन अप्पमत्तेन पवत्तेतब्बन्ति अधिप्पायेन वुत्तम्।
४९१-२. केनचीति उपलक्खणत्ता उपासकेन वा उपासिकाय वाति अत्थो। हत्थेनाति हत्थावयवा अङ्गुलियो वुत्ता समुदाये पवत्तस्स वोहारस्स अवयवे पवत्तनतो। कत्वाति एत्थ ‘‘परित्त’’न्ति पाठसेसो, करोतिस्स किरियासामञ्ञे वत्तनतो भणित्वाति अत्थो। तेसमेव च सन्तकन्ति परित्तं भणापेन्तानमेव सन्तकं सुत्तोदकम्। एवं वुत्तत्ता ‘‘अत्तनो सुत्तोदकं आहरित्वा पुञ्ञत्थाय इदं हत्थेन चालेत्वा, आमसित्वा वा परित्तं भणथा’’ति वुत्ते केनचि परित्तोदकं सुत्तं कातब्बम्। केनचि ‘‘परित्तोदकसुत्तानि देथा’’ति वुत्ते भिक्खुना तेसमेव सन्तकं जलं हत्थेन चालेत्वा सुत्तकं मद्दित्वा परित्तं कत्वा दातब्बन्ति योजना।
४९३. अनामट्ठोपीति हत्थेन अनामसितोपि, अपब्बजितस्स हत्थतो लद्धा अत्तना वा अञ्ञेन वा भिक्खुना अगहितग्गोति वुत्तं होति।
४९४. चोरदामरिकस्स चाति गामविलोपकस्स चोरस्स च।
४९५. पण्डुपलासस्साति पब्बज्जापेक्खस्स भण्डुकस्स, पण्डुवण्णो पलासो पण्डुपलासो, सो वियाति पण्डुपलासो, तंसदिसे तब्बोहारो ‘‘सीहोयं माणवको’’तिआदीसु विय। यथा पण्डुपलासो रुक्खा पतनाभिमुखो तिट्ठति नियतपातो, एवमयम्पि गिहिलिङ्गतो अपगमाभिमुखो पब्बज्जूपगमने नियतोव तिट्ठतीति ‘‘पण्डुपलाससदिसो’’ति वेदितब्बो।
थालकेपि चाति अत्तनो परिभोगथालकेपि। इदञ्च निदस्सनमत्तं, पत्तोपि गहितोयेवाति दट्ठब्बम्। ठपेत्वाति एत्थ ‘‘पिण्डपात’’न्ति उपयोगवसेन सम्बन्धनीयम्। तं पनाति अत्तनो परिभोगथालके ठपेत्वा दिय्यमानं पिण्डपातम्। ‘‘मातापितून’’न्ति (पारा॰ अट्ठ॰ २.४३६-४३७) अट्ठकथावचनतो एत्थ ‘‘पितुनो’’ति उपलक्खणन्ति मातापितूनम्पीति अत्थो। सचे एकसेसो इच्छितो, ‘‘पितूनम्पी’’ति पाठो युज्जति।
४९६. जङ्घपेसनियन्ति गिहीनं दूतेय्यसासनहरणकम्मं ‘‘जङ्घपेसनिय’’न्ति वुच्चति। अपि चाति वुत्तसमुच्चयो।
४९७. एत्तावता सामञ्ञविधिं दस्सेत्वा इदानि अपवादविधिं दस्सेतुं ‘‘भण्डू’’तिआदि वुत्तम्। सासनन्ति सन्देसम्। हरितुन्ति वुत्तट्ठानं नेतुम्।
४९८. अट्ठविधेनपीति पुप्फदानादिजङ्घपेसनियावसानेन अट्ठप्पकारेनपि। कुलदूसनकम्मेनाति कुलानं सद्धाविनासकेन अनाचारकम्मेन। लद्धन्ति एत्थ ‘‘भोजन’’न्ति इदं ‘‘भुञ्जितु’’न्ति च ‘‘अज्झोहारेसू’’ति च वुत्तत्ता, ‘‘सेसेसुपि अयं नयो’’ति वक्खमानत्ता च लब्भति। पञ्चसु सहधम्मिकेसु एकेनापि कुलदूसनेन कम्मेन उप्पादितपच्चयो सब्बेसम्पि न वट्टतीति ‘‘पञ्चन्नं सहधम्मीनं न च वट्टती’’ति सब्बपटिसेधो कतो।
४९९. सब्बत्थाति ‘‘अज्झोहारेसू’’ति एतस्स विसेसनं, सब्बेसूति अत्थो। ‘‘अज्झोहारे अज्झोहारे’’ति अट्ठकथागतं सङ्गण्हाति। ‘‘अज्झोहारेसू’’ति इदं परगलं कातब्बं आमिसं सन्धायाह। सेसपच्चये पटिच्च परिभोगवसेनेव ‘‘सेसेसू’’ति आह, अनज्झोहरणीयेसु सेसपच्चयेसूति अत्थो। किं वुत्तं होति? चीवरपच्चये सरीरतो मोचेत्वा परिभोगगणनाय, सेनासनपच्चये निब्बकोसे उदकपतनट्ठानतो अब्भन्तरं पविट्ठवारगणनाय, मञ्चपीठादिसेनासने निसीदनसयनादिपरिभोगगणनाय, अनज्झोहरित्वा अब्भञ्जनालेपनादिवसेन कातब्बभेसज्जे सरीरतो मोचेत्वा वारगणनायाति वुत्तं होति। अयं नयोति ‘‘दुक्कटं परिदीपित’’न्ति वुत्तो नयो।
५००. ‘‘उप्पन्नपच्चया’’ति इदं ‘‘अभूतारोचनेना’’ति इदमपेक्खित्वा वुत्तम्। ‘‘कत्वा रूपियवोहार’’न्ति इदमपेक्खित्वा ‘‘उप्पादितपच्चया’’ति योजना कातब्बा। रूपियवोहारविनिच्छयो निस्सग्गिये आवि भविस्सति। अभूतारोचनविनिच्छयो चतुत्थपाराजिके वुत्तो। समानाति पकासिताति कुलदूसनकम्मेन उप्पादितपच्चयेहि सदिसाति अट्ठकथायं वुत्ताति अत्थो। इमिना तत्थापि विनिच्छयो एत्तकोयेवाति अतिदिसति।
५०१. ‘‘संसारवासो दुक्ख’’न्ति ञत्वा निब्बानाधिगमे मानसं बन्धित्वा निब्बानगामिनिं पटिपदं सन्धाय सासनावतिण्णेन सिक्खाकामेन कुलपुत्तेन सेवितक्खणेयेव जीवितहरणसमत्थविसमिस्सपूतिमुत्तं विय वज्जनीयं अकप्पियपच्चयं उप्पादेतुं करियमानं अकप्पियोपायप्पकारं एकतो दस्सेतुमाह ‘‘विञ्ञत्ती’’तिआदि। तत्थ विञ्ञत्ति याचना। अनुप्पदानन्ति पिण्डपटिपिण्डदानम्। वेज्जकम्मं वुत्तनयमेव। अनेसनं नाम अप्पिच्छताय अननुरूपेन पयोगेन पच्चयपरियेसनम्।
पारिभट्यता नाम इस्सरे सेवितुं परिवारेत्वा तेसं चित्तरुचितं विलपन्तानं परिभटानं सेवकजनानं विय लाभत्थिकस्स भिक्खुनो पच्चयदायकेसु पवत्तीति वेदितब्बो। परि समन्ततो भटति सेवतीति परिभटो, इस्सरजनानं समीपावचरो सेवकजनो, परिभटो वियाति परिभटो, भिक्खु, परिभटस्स कम्मं पारिभट्यं, तस्स भावो पारिभट्यता। अथ वा परिभटति धाति विय कुलदारके अङ्के करणादिवसेन धारेतीति परिभटो, परिभटस्स कम्मं पारिभट्यं, तस्स भावो पारिभट्यताति लाभासाय भिक्खुनो कुलदारकेसु अननुलोमिका पवत्ति वुच्चति।
मुग्गसूपता नाम पक्कमुग्गा विय पक्कापक्कबीजमिस्सा लाभासाय दायकानं चित्ताराधनत्थाय सच्चालीकमिस्सकता। यथा मुग्गेसु पच्चमानेसु कोचिदेव न पच्चति, बहवो पच्चन्ति, एवमेव यस्स दायकेहि सद्धिं कथेन्तस्स किञ्चिदेव सच्चं होति, असच्चमेव बहुकं होति, अयं वुच्चति मुग्गसूपसदिसत्ता ‘‘मुग्गसूपो’’ति, तस्स कम्मं मुग्गसूपं, तस्स भावो मुग्गसूपता। वत्थुविज्जकं नाम कूपवत्थुगेहवत्थुआदीनं आचिक्खनम्। वत्थुविज्जायकानं कतं वत्थुविज्जकम्।
५०२. जङ्घपेसनियं, दूतकम्मञ्च वुत्तनयमेव। कुलदूसनन्ति वुत्तावसेसम्। अभूतारोचनञ्च वुत्तनयमेव। बुद्धपटिकुट्ठन्ति बुद्धेहि पटिक्कोसितं गरहितं यथावुत्तं मिच्छाजीवञ्च अवुत्तञ्च अङ्गविज्जानक्खत्तविज्जाउक्कापातदिसाडाहभूमिचालादिभेदं मिच्छाजीवनूपायं सब्बम्। विवज्जयेति विसमिव, गूथमुत्तं विय च आरका परिवज्जेय्याति अत्थो। ‘‘सिक्खाकामो कुलपुत्तो’’ति सामत्थिया लब्भति।
५०३. पटिनिस्सज्जतोपि तन्ति समनुभासनकम्मतो पुब्बे वा ञत्तिचतुत्थासु कम्मवाचासु अन्तकम्मवाचाय य्य-कारं अप्पत्ताय वा कुलदूसनकम्मं पजहन्तस्साति वुत्तं होति। सङ्घभेदसमन्ति पठमसङ्घभेदेन समन्ति।
कुलदूसनकथावण्णना।
५०४. ‘‘जान’’न्ति इमस्स ‘‘भिक्खुना’’ति एतस्स विसेसनत्ता जानताति गहेतब्बम्। पाळिया लिखिते सीहळगण्ठिपदे पन एवरूपं आपत्तिं आपन्नोस्मीति ञत्वाति अत्थो वुत्तो। यावतीहन्ति यत्तकानि अहानि, ‘‘छादिता’’ति इमिना सम्बन्धो, छादनकिरियाअच्चन्तसंयोगे उपयोगवचनम्। छादिताति ‘‘अहं इत्थन्नामं आपत्तिं आपन्नो’’ति सब्रह्मचारीनं अनारोचनदिवसेन पटिच्छादिता। आपत्तीति सङ्घादिसेसापत्ति। अकामाति अरुचियाव सङ्घादिसेसं आपज्जित्वा अकतपटिकम्मस्स सग्गमोक्खानं अन्तरायकरत्ताति अधिप्पायो। परिवत्थब्बन्ति परिवासं समादाय वत्थब्बम्। कित्तकं कालन्ति आह ‘‘तावतीह’’न्ति, तत्तकानि अहानीति वुत्तं होति। आपज्जित्वा यत्तकानि अहानि पटिच्छादेति, तत्तकानेव अहानीति अत्थो।
५०५-६. आपत्ति कित्तकेन पटिच्छन्ना होतीति आह ‘‘आपत्ति चा’’तिआदि। तत्थ आपत्ति चाति सङ्घादिसेसापत्ति च। अनुक्खित्तो चाति उक्खेपनीयकम्मेन सयं अनिस्सारितो च। पहू चाति सयं सब्रह्मचारीनं सन्तिकं गन्त्वा आरोचेतुं पहोति च। अनन्तरायिको चाति गमनविबन्धकेन राजचोरादिअन्तरायेन विरहितो च। चतुस्व पीति एत्थ ‘‘एतेसू’’ति सेसो, एतेसु चतूसूति अत्थो। तंसञ्ञीति आपत्तिसञ्ञी अनुक्खित्तसञ्ञी पहुसञ्ञी अनन्तरायिकसञ्ञीति वुत्तं होति। तस्स एवंसञ्ञिनो इमेसु चतूसु तथासञ्ञिनो पुग्गलस्स। छादेतुकामताति आचरियादीसु गारवेन वा गरहादिभया वा ‘‘न आरोचेस्सामी’’ति पटिच्छादेतुकामता च। छादनन्ति तथा चिन्तेत्वा ‘‘अहं इत्थन्नामं आपन्नो’’ति अवत्वा पटिच्छादनञ्चाति इमेहि दसहि अङ्गेहि। ‘‘भिक्खुना’’ति कत्तुनिद्देसत्ता छन्नाति एत्थ छादिताति अत्थो। कालविधिं दस्सेति ‘‘अरुणुग्गमनेना’’ति, आपत्तिआपन्नदिवसं खेपेत्वा अरुणुट्ठानेन सद्धिं छन्ना होतीति अत्थो।
द्वेभाणवारवण्णना निट्ठिता।
५०७. एवं पटिच्छन्नसङ्घादिसेसपटिकम्मत्थं ‘‘अकामा परिवत्थब्ब’’न्ति विहितस्स परिवासस्स को भेदो, को पवत्तिक्कमोति आह ‘‘तिविधो’’तिआदि। सो परिवासो तिविधो दीपितोति सम्बन्धो। केनाति आह ‘‘तिविधापेतचेतसा’’ति। ‘‘तिस्सो विधा, सेय्योहमस्मीति विधा, सदिसोहमस्मीति विधा, हीनोहमस्मीति विधा’’ति (दी॰ नि॰ ३.३०५) वुत्तविधाय माननामधेय्यतो तिविधमानतो अपगतचित्तेन सम्मासम्बुद्धेनाति अत्थो।
पटिच्छन्ना आपत्ति एतस्साति पटिच्छन्नो। अरिसादीनं आगतिगणत्ता तत्थ पक्खिपनेन अ-कारपच्चयो दट्ठब्बो। तेनेव वक्खति ‘‘पटिच्छन्नाय दातब्बो’’तिआदि।
सुद्धन्तोति ‘‘उभो कोटियो सोधेत्वा दातब्बपरिवासो सुद्धन्तो नामा’’ति पाळिगण्ठिपदे वुत्तत्ता उपसम्पदाकालसङ्खातो सुद्धो पुब्बन्तो, आरोचितकालसङ्खातो सुद्धो अपरन्तो च परिवाससमादानकाले वा परिवसनकाले वा उपपरिक्खित्वा दिट्ठा सुद्धा अन्ता अनापत्तिकालसङ्खाता उभो कोटियो अस्साति कत्वा सुद्धन्तनामको परिवासो च। एत्थ च भेदादिं वक्खति।
सम्मा दिवसादीनं ओधानं पक्खेपो यत्थ सो समोधानो, परिवासो। दिवसेसु दिवसे वा आपत्तीसु आपत्तियो वा सब्बा नानावत्थुका आपत्तियो एकतो कत्वा ओधाय दातब्बपरिवासोति अत्थो। एत्थापि भेदादिं वक्खति।
५०८. तत्राति तेसु तीसु परिवासेसु। ‘‘यो’’ति सेसो। इतीति एवमत्थो दट्ठब्बो। यो पटिच्छन्नपरिवासो, अयन्ति एवं पकासितोति योजना।
५०९-१०. परिवासदानकाले वुच्चमानाय कम्मवाचाय पधानलक्खणं दस्सेतुमाह ‘‘वत्थुगोत्तवसेना’’तिआदि। तत्थ ‘‘वत्थू’’ति सुक्कमोचनादिको वीतिक्कमो वुच्चति। अयमेव सुक्कविस्सट्ठिआदिकं गं वाचं सञ्ञञ्च तायति रक्खतीति कत्वा ‘‘गोत्त’’न्ति वुच्चति। तञ्हि सजातियसाधारणविजातियविनिवत्तनवसेन अञ्ञत्थ गन्तुं अदत्वा वाचं सद्दं, तब्बिसयं सञ्ञञ्च रक्खति। इदं वत्थुगोत्तद्वयवाचकं सुक्कविस्सट्ठिकायसंसग्गविसेसवचनञ्च ‘‘नानावत्थुका’’ति सामञ्ञवचनञ्चाति इमिना वचनद्वयेनाति वुत्तं होति। वुत्तञ्हेतं अट्ठकथायं ‘‘सुक्कविस्सट्ठिं कायसंसग्ग’न्तिआदिवचनेनापि ‘नानावत्थुकायो’तिआदिवचनेनापि वत्थुचेव गोत्तञ्च सङ्गहित’’न्ति (चूळव॰ अट्ठ॰ १०२)। नामापत्तिवसेन वाति एत्थ सङ्घादिसेसोति सजातिसाधारणनामं, आपत्तीति सब्बसाधारणनामन्ति द्वीहि नामेहि तंतंवीतिक्कमवसेन आपज्जितब्बतो तदेव आपत्तीति एवमुभिन्नं नामापत्तीनं वसेन वाति अत्थो।
कम्मवाचा हि कातब्बाति ‘‘वत्थुगोत्तवसेनापी’’ति एत्थ अपि-सद्दो ‘‘नामापत्तिवसेन वा’’ति एत्थ सङ्घादिसेसोति सजातिसाधारणनामं, आपत्तीति सब्बसाधारणनामन्ति द्वीहि नामेहीति इदं समुच्चिनोतीति उभयं एकतो योजेत्वा कम्मवाचा कातब्बाति। ‘‘नामापत्तिवसेन वा’’ति एत्थ विकप्पत्थेन वा-सद्देन, ‘‘अहं भन्ते सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकाहपटिच्छन्नायो’ति एवं नाममत्तवसेन वा योजना कातब्बा’’ति अट्ठकथाय वुत्तविसेसनिवत्तनत्थमत्तसद्दवसेन च वत्थुगोत्तविरहितेन केवलेन नामापत्तिमत्तेन पयोजेत्वा कातब्बायेवाति वुत्तं होति। कम्मवाचाय करणप्पकारो पन समुच्चयक्खन्धके आगतनयेन आपन्नपुग्गलनामेन च एकाहपटिच्छन्नादिवचनेन च योजेत्वा दट्ठब्बो। तस्स दातब्बोति योजना। ‘‘परिवासो’’ति पकरणतो लब्भति, पटिच्छन्नापत्तिकस्स पुग्गलस्स परिवासो दातब्बोति अत्थो।
तेन चाति लद्धपरिवासेन अन्तोसीमाय उक्कुटिकं निसिन्नेन पग्गहितञ्जलिना भिक्खुना च। समादियित्वाति एत्थापि ‘‘वत्त’’न्ति सामत्थिया लब्भति। ‘‘समादानेप्ययं नयो’’ति (वि॰ वि॰ ५१४) वक्खमानत्ता ‘‘वत्तं समादियामि, परिवासं समादियामी’’ति इमेसं द्विन्नं अञ्ञतरं वा द्वयमेव वा तिक्खत्तुं वत्वा पारिवासिकक्खन्धके वुत्तवत्तपूरणत्थं समादियित्वाति वुत्तं होति। आदितो सङ्घस्स आरोचेतब्बन्ति योजना। तथा वत्तं समादियित्वा निसिन्नेन पठमं सङ्घस्स ‘‘अहं भन्ते एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहपटिच्छन्नं, सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं याचिं, तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहपटिच्छन्नाय एकाहपरिवासं अदासि, सोहं परिवसामि, वेदयामाहं भन्ते, वेदयतीति मं सङ्घो धारेतू’’ति एवं आरोचेतब्बम्।
‘‘इमञ्च पनत्थं गहेत्वा याय कायचि वाचाय आरोचेतुं वट्टतियेवा’’ति (चूळव॰ अट्ठ॰ १०२) अट्ठकथावचनतो याय कायचि भासायपि आरोचेतुं वट्टति।
५११. पुनप्पुनागतानन्ति एत्थ ‘‘भिक्खून’’न्ति सेसो। पुब्बे आरोचनट्ठानं असम्पत्तानं आगन्तुकानं भिक्खूनम्पि। आरोचेन्तोवाति एकस्स आरोचने सो चे वुड्ढतरो होति, ‘‘भन्ते’’ति वत्वा पुब्बे वुत्तनयेनेव वत्वा, नवको चे, ‘‘आवुसो’’ति वत्वा अवसाने ‘‘मं आयस्मा धारेतू’’ति, द्वे चे होन्ति, ‘‘मं आयस्मन्ता धारेन्तू’’ति, तयो चे, ‘‘मं आयस्मन्तो धारेन्तू’’ति वत्वा आरोचेन्तोव। रत्तिया छेदं अकत्वाति ‘‘पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने’’तिआदिना (चूळव॰ ८१) नयेन वुत्तएकसेनासने पकतत्तेन भिक्खुना सद्धिं अरुणुट्ठापनवसेन करियमानेन सहवासेन वा ‘‘पकतत्तभिक्खूहि विना एककेन वासो’’ति वुत्तविप्पवासेन वा ‘‘आगन्तुकानं आरोचनाय अकरण’’न्ति वुत्तअनारोचनेन वा सम्भवन्तं रत्तिच्छेदमकत्वा। वत्तभेदं अकत्वा वा पारिवासिकक्खन्धके पारिवासिकस्स पञ्ञत्तवत्ततो एकम्पि अहापेत्वा च। सदा वसेति परिवासं वसितुं परिकप्पिता सब्बदिवसा याव खिणन्ति, ताव वसेय्याति अत्थो।
५१२. तत्थ परिवासो विसोधेतुं न सक्का चेति तस्स विहारस्स महन्तत्ता आगते आगन्तुकभिक्खू परियेसित्वा आरोचेन्तेन रत्तिच्छेदं अकत्वा परिवासं सोधेतुं न सक्का चे होति। तं वत्तं निक्खिपित्वानाति तथा समादिन्नं वत्तं उपरि वक्खमाननयेन निक्खिपित्वा।
५१३. कत्थ निक्खिपेय्याति आह ‘‘तत्था’’तिआदि। तत्थेव सङ्घमज्झे वाति अत्तनो यस्मिं वत्तं समादिन्नं, तस्मिंयेव सङ्घमज्झे वा। पुग्गले वाति भिक्खूसु उट्ठाय तत्थ तत्थ गतेसु अन्तोसीमाययेव ओहीने एकभिक्खुम्हि वा असतिया बहिसीमं गतेन सरितक्खणे अत्तना सद्धिं गच्छन्ते तस्सायेव परिसाय परिवासदाने सम्मुखीभूते पुग्गले वा आगन्तुकभिक्खु चे, तस्स वा सन्तिके आरोचेत्वा वत्तं निक्खिपितब्बन्ति वुत्तं होति। कथं निक्खिपे’ति आह ‘‘निक्खिपामी’’तिआदि। ‘‘तथा’’ति इमिना ‘‘निक्खिपामी’’ति एतं पच्चामसति। तं वत्तन्ति अत्तना समादिन्नं तं वत्तम्।
५१४. अयं नयोति ‘‘एकपदेनापि द्वीहि पदेहि वा पना’’ति एवं अनन्तरोदितनयो।
५१५-२०. पकतत्तोति वुच्चतीति सग्गमोक्खावरणाभावेन पकतो पुब्बसरूपेनेव ठितो अत्ता एतस्साति ‘‘पकतत्तो’’ति कथीयति। पच्चूसकालस्मिन्ति अरुणतो पुरिमकाले।
परिक्खित्तविहारस्साति एत्थ पाकारादीहि परिक्खित्तं एकम्पि सेनासनं विहरन्ति अस्मिन्ति कत्वा तथा वुच्चति। द्वे लेड्डुपाते अतिक्कम्माति योजना। लेड्डुपातद्वयस्स अवधिं दस्सेति ‘‘परिक्खेपतो बही’’ति, ‘‘अपरिक्खित्ततो परिक्खेपारहट्ठाना बही’’ति च।
परिक्खेपारहट्ठानं नाम कतमन्ति? विसुद्धिमग्गे (विसुद्धि॰ १.३१) धुतङ्गनिद्देसे ‘‘मज्झिमट्ठकथायं पन विहारस्सापि गामस्सेव उपचारं नीहरित्वा उभिन्नं लेड्डुपातानं अब्भन्तरा मिनितब्ब’न्ति वुत्तम्। इदमेत्थपमाण’’न्ति वुत्तत्ता अपरिक्खित्तस्स पठमलेड्डुपातं होति, गामे वुत्तेन विधिना विहारपरियन्ते ठितभत्तसालगिलानसालादिसेनासने चे परिक्खेपो अत्थि, तत्थ वा, नत्थि चे, निब्बकोसस्स उदकपातट्ठाने ठितेन मातुगामेन छड्डितभाजनधोवनोदकपतनट्ठाने वा सेनासनतो दूरे चेतियङ्गणे, बोधियङ्गणे वा ठत्वा बलमज्झिमस्स पुरिसस्स हत्थं पसारेत्वा अत्तनो बलप्पमाणेन खित्तस्स मुट्ठिया गहितपासाणस्स पतनट्ठानं विहारूपचारो नाम, तदेव पाकारादीहि परिक्खेपारहट्ठानं नाम। तत्थ ठत्वा तथेव खित्तस्स पासाणस्स पतनट्ठानं एको लेड्डुपातो, तत्थापि ठत्वा तथेव खित्तस्स पासाणस्स पतनट्ठानं एको लेड्डुपातोति एवं द्वे लेड्डुपाता गहेतब्बा।
मग्गतो ओक्कमित्वाति मग्गतो अपसक्कित्वा। गुम्बेनाति रुक्खगहनेन वा लतागहनेन वा। वतियाति कण्टकसाखादीहि कताय वतिया।
वत्तमादायाति पुब्बे वुत्तनयेन वत्तं समादियित्वा। आरोचेत्वाति यथावुत्तनयेन आरोचेत्वा।
निक्खिपित्वाति पुब्बे वुत्तनयेन वत्तं निक्खिपित्वा। भिक्खूति अत्तना सद्धिं हत्थपासदानत्थाय आगतो भिक्खु। यस्स कस्सचीति एत्थ ‘‘सन्तिके’’ति सेसो।
आरोचेत्वा वाति अत्तनो नवकतरो चे, ‘‘आवुसो’’ति, वुड्ढो चे, ‘‘भन्ते’’ति वत्वा यथावुत्तनयेनेव आरोचेत्वा। सेसन्ति अवसेसविनिच्छयम्। समुच्चयस्साति चूळवग्गागतस्स ततियसमुच्चयक्खन्धकस्स। अट्ठकथायचाति ‘‘सचे अञ्ञो कोचि भिक्खु केनचिदेव करणीयेना’’तिआदिना (चूळव॰ अट्ठ॰ १०२) अट्ठकथागतविनिच्छयेनापि।
विभावयेति ‘‘सचे यं भिक्खुं तत्थ आगतं पस्सति, भासमानस्स सद्दं सुणाति, तस्स आरोचेतब्बम्। तथा अकरोन्तस्स रत्तिच्छेदो च वत्तभेदो च होति दुक्कटं आपज्जति। सचे सो द्वादसरतनब्भन्तरं पत्वा तस्स अजानन्तस्सेव पक्कन्तो होति, रत्तिच्छेदोव होति, न वत्तभेदो । सचे अत्तना सद्धिं आगतो केनचिदेव करणीयेन गतो होति, विहारं गन्त्वा यं पठमं पस्सति, तस्स सन्तिके आरोचेत्वा वत्तं निक्खिपितब्बम्। एवं परिकप्पितदिवसे पुण्णे कुक्कुच्चविनोदनत्थं अतिरेके च दिवसे वत्तं पूरेत्वा परियोसाने वत्ते असमादिन्ने मानत्तारहो न होतीति सङ्घं उपसङ्कम्म वत्तं समादियित्वा खन्धके आगतनयेनेव मानत्तं याचितब्बम्। अनिक्खित्तवत्तेन चरितुकामस्स पुन वत्तसमादानं कातब्बं न होती’’ति एत्तको विसेसो, इमं अट्ठकथागतं विनिच्छयं पकासेय्याति वुत्तं होतीति।
पटिच्छन्नपरिवासकथावण्णना।
५२१. न जानतीति एत्थ छन्दवसेन रस्सो कतो। आपत्तीनञ्च रत्तीनं, परिच्छेदं न जानतीति बहू सङ्घादिसेसे आपज्जित्वापि ‘‘एत्तकाहं आपत्तियो आपन्नो’’ति अत्तनो आपन्नसङ्घादिसेसापत्तीनं परिच्छेदं न जानाति, ‘‘मया आपन्नापत्ति एत्तके दिवसे पटिच्छन्ना’’ति दिवसपरिच्छेदं न जानाति।
५२२. इदानि तस्स पभेदं दस्सेतुमाह ‘‘एसेवा’’तिआदि। परिसुद्धेहीति सकलसंकिलेसप्पहानेन परिसुद्धसन्तानेहि उपालित्थेरादिपुब्बाचरियेहि। एसोव सुद्धन्तोति एसो यथावुत्तसरूपो सुद्धन्तपरिवासो। चूळसुद्धन्तनामो चाति ‘‘यो उपसम्पदतो पट्ठाय अनुलोमक्कमेन वा’’तिआदिना (चूळव॰ अट्ठ॰ १०२) अट्ठकथायं वुत्तनयेन उपसम्पदमाळकतो पट्ठाय अनुलोमवसेन वा आरोचितदिवसतो पट्ठाय पटिलोमवसेन वा सरन्ते ‘‘कित्तकानि दिवसानि परिसुद्धोति सरसी’’ति विनयधरेहि पुच्छिते ‘‘एत्तकं कालं परिसुद्धोस्मी’’ति वुत्तवतो तेन वुत्तसुद्धदिनानि परियन्तं कत्वा दिन्नो याव उपसम्पन्नदिवसो, ताव बहुदिवसेसु नेतब्बं महासुद्धन्तं सन्धाय इतरदिनानं पूरेतब्बत्ता चूळसुद्धन्तो नामाति वुत्तं होति।
‘‘अयञ्हि सुद्धन्तपरिवासो नाम उद्धम्पि आरोहति, हेट्ठापि ओरोहति, इदमस्स लक्खण’’न्ति (चूळव॰ अट्ठ॰ १०२) वुत्तत्ता इमं परिवासं परिवसनतो पच्छा दिवसं सरन्तो परिकप्पेत्वा योजेत्वा गहितदिवसतो वड्ढेति वा हापेति वा, उभयत्थापि ‘‘पुन परिवासदानकिच्चं नत्थी’’ति (चूळव॰ अट्ठ॰ १०२) वचनतो पुब्बे दिन्नपरिवासोयेव पमाणम्। ‘‘एतस्स अप्पटिच्छन्नं ‘पटिच्छन्ना’ति वा अचिरपटिच्छन्नं ‘चिरपटिच्छन्ना’ति वा असम्बहुलम्पि ‘सम्बहुला’ति वा विपरीततो गहेत्वा विनयकम्मं करोन्तस्स आपत्तितो वुट्ठानं होति, पटिच्छन्नं ‘अप्पटिच्छन्ना’तिआदिविपरियायेन न होती’’ति (चूळव॰ अट्ठ॰ १०२ अत्थतो समानं) अट्ठकथागतनयो वेदितब्बो।
महासुद्धन्तनामकोति ‘‘यो पन यथावुत्तेन अनुलोमपटिलोमनयेन पुच्छियमानोपि रत्तिपरियन्तं न जानाति, नेव सरति, वेमतिको वा होति, तस्स दिन्नो सुद्धन्तपरिवासो महासुद्धन्तोति वुच्चती’’ति (चूळव॰ अट्ठ॰ १०२) अट्ठकथायं निद्दिट्ठसरूपो महासुद्धन्तो नाम। ‘‘अयं उद्धं नारोहति, हेट्ठा पन ओरोहती’’ति वुत्तत्ता अयं परिवासो याव उपसम्पन्नदिवसो, ताव पूरेतब्बतो ततो उद्धं नारोहति। अन्तराळे अत्तनो सुद्धकालं परिकप्पेत्वा सरति चे, ततो पट्ठाय निवत्तनतो दिवसहानं पन होतेव।
५२३. ‘‘अञ्ञतरो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपन्नो होति, सो आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाती’’ति (चूळव॰ १५६) आगतवत्थुम्हि इमस्स परिवासस्स अनुञ्ञातत्ता तं वत्थुं सङ्गहेतुं ‘‘आपत्तीनं चा’’तिआदिं वत्वापि ‘‘आपत्तिपरियन्तं पन ‘एत्तका अहं आपत्तियो आपन्नो’ति जानातु वा मा वा, अकारणमेत’’न्ति (चूळव॰ अट्ठ॰ १०२) पटिसेधेत्वा अट्ठकथायं पधानभावेन वुत्तरत्तिपरियन्तस्स अपरिजाननमत्तमेव पमाणन्ति दस्सेतुमाह ‘‘दुविधोपी’’तिआदि। दुविधोपि अयं सुद्धन्तपरिवासो एकच्चं रत्तिपरिच्छेदं, सकलं वा रत्तिपरिच्छेदं अजानतो वा विमतिस्स वा दातब्बोति योजना।
सुद्धन्तपरिवासकथावण्णना।
५२४. इतरोपि सो समोधानपरिवासो तिधा मतोति योजना। धातुसद्दानं अनेकत्थत्ता ‘‘ओधान’’न्ति मक्खनं वुच्चति। तेनाह अट्ठकथायं ‘‘ओधुनित्वा मक्खेत्वा’’ति (चूळव॰ अट्ठ॰ १०२)। ‘‘समोधान’’न्ति पक्खेपो वुच्चति। यथाह अट्ठकथायं ‘‘समोदहित्वा’’ति। ओधानञ्च समोधानञ्च ओधानसमोधानं, तं यत्थ सो परिवासो ‘‘ओधानसमोधानो’’ति वेदितब्बो। अरिसादिगणे अन्तोगधत्ता हेत्थ, उपरि च एवरूपे ठाने अ-कारपच्चयो दट्ठब्बो । परिवुत्थदिवसानं मक्खनञ्च मूलापत्तियं अन्तरापत्तीनं पक्खिपनञ्च यस्मिं सो परिवासोति वुत्तं होति। तेनेवेत्थ ‘‘दिवसे परिवुत्थे तु, ओधुनित्वा पदीयते’’ति वक्खति। यथाह अट्ठकथायं ‘‘परिवुत्थदिवसे ओधुनित्वा मक्खेत्वा पुरिमाय आपत्तिया मूलदिवसपरिच्छेदे पच्छा आपन्नं आपत्तिं समोदहित्वा’’ति (चूळव॰ अट्ठ॰ १०२)।
अग्घपुब्बको मिस्सकपुब्बको समोधानपरिवासोति योजना, अग्घसमोधानपरिवासो मिस्सकसमोधानपरिवासोति वुत्तं होति। अग्घो च मिस्सको च अग्घमिस्सका, ते पुब्बका एतस्साति अग्घमिस्सकपुब्बको, समोधानो। अग्घेन समोधानं अग्घसमोधानं, तं यत्थ सो अग्घसमोधानो, आपन्नासु बहूसु सब्बचिरपटिच्छन्नापत्तीनं दिवसगणनग्घेनेव पच्छा आपन्नआपत्तीनं पक्खेपयुत्तपरिवासोति अत्थो। यथाह अट्ठकथायं ‘‘अग्घसमोधानो नाम सम्बहुलासु आपत्तीसु या एका वा द्वे वा तिस्सो वा सम्बहुला वा आपत्तियो सब्बचिरपटिच्छन्नायो, तासं अग्घेन समोधाय तासं रत्तिपरिच्छेदवसेन अवसेसानं ऊनतरपटिच्छन्नानं आपत्तीनं परिवासो दिय्यति, अयं वुच्चति अग्घसमोधानो’’ति (चूळव॰ अट्ठ॰ १०२)। मिस्सकानं नानावत्थुकानं आपत्तीनं समोधानं मिस्सकसमोधानं, तं यत्थ सो परिवासो मिस्सकसमोधानो। मिस्सकानं नानावत्थुकानं आपत्तीनं एकतो पक्खेपयुत्तो परिवासोति अत्थो। यथाह अट्ठकथायं ‘‘मिस्सकसमोधानो नाम यो नानावत्थुका आपत्तियो एकतो कत्वा दिय्यती’’ति (चूळव॰ अट्ठ॰ १०२)।
५२५-७. एवं तिविधे समोधानपरिवासे पठमपरिवासस्स विसेसनभूतताय अवयवानं द्विन्नं ओधानसमोधानसद्दानं अत्थानुवादेन तदुभयओधानसमोधानसरूपं विधातुमाह ‘‘आपज्जित्वा…पे॰… पकासितो’’ति। तत्थ पठमस्स ओधान-सद्दसङ्खातस्स अवयवस्स अत्थसरूपानुवादमाह ‘‘आपज्जित्वा…पे॰… पदीयते’’ति। दुतियावयवसङ्खातसमोधान-सद्दस्स अत्थसरूपानुवादमाह ‘‘पुरिमापत्तिया…पे॰… भिक्खुनो’’ति। तेनेव उभयत्थानुवादे ‘‘भिक्खुनो’’ति पदद्वयस्स, ‘‘पदीयते दातब्बो’’ति किरियापदद्वयस्स च विसुं विसुं गहितत्ता पुनरुत्तिदोसाभावो वेदितब्बो। एवं अवयवत्थानुवादेन विधातब्बसमुदायं दस्सेतुमाह ‘‘एसोधानसमोधानपरिवासो पकासितो’’ति। एत्थ छादेन्तस्स हीति हि-सद्दो हेतुम्हि। एसोधानसमोधानोति एत्थ एत-सद्दसम्बन्धेन ‘‘यो’’ति लब्भति।
तत्रायं योजना – आपज्जित्वा…पे॰… ओधुनित्वा यो यस्मा पदीयते, पुरिमापत्तिया…पे॰… यो यस्मा दातब्बो, तस्मा एसोधानसमोधानपरिवासो पकासितोति।
तत्थ अन्तरापत्तिं आपज्जित्वाति पटिच्छन्नापत्तिया परिवसन्तो वा मानत्तारहो वा मानत्तं चरन्तो वा अब्भानारहो वा हुत्वा कदाचि अञ्ञं सङ्घादिसेसापत्तिं आपज्जित्वा। छादेन्तस्साति पठमं आपन्नापत्तियापटिच्छादितकालेन समं वा ऊनं वा कालं पटिच्छादेन्तस्स। ‘‘मूलायपटिकस्सनेन ते परिवुत्थदिवसे च मानत्तचिण्णदिवसे च सब्बे ओधुनित्वा’’ति (चूळव॰ अट्ठ॰ १०२) अट्ठकथावचनतो एत्थ ‘‘परिवुत्थे’’ति उपलक्खणत्ता ‘‘मानत्तचिण्णे चा’’ति गहेतब्बम्। ओधुनित्वाति च मूलायपटिकस्सनवसेन मक्खेत्वा, अदिवसे कत्वाति अधिप्पायो।
यो यस्मा पदीयते, सो परिवासो सट्ठिवस्सानि परिवसित्वा मानत्तारहो हुत्वापि अन्तरापत्तिं आपज्जित्वा एकाहम्पि पटिच्छादिते मूलायपटिकस्सनेन ते दिवसे सब्बे मक्खेत्वा तानेव सट्ठिवस्सानि पुनपि यस्मा पदीयतेति अत्थो। यथाह अट्ठकथायं ‘‘सट्ठिवस्सानि परिवसित्वा मानत्तारहो हुत्वापि हि एकदिवसं अन्तरापत्तिं पटिच्छादेत्वा पुनपि सट्ठिवस्सानि परिवासारहो होती’’ति (चूळव॰ अट्ठ॰ १०२)।
पुरिमापत्तियाति तेन आपन्नासु सम्बहुलासु आपत्तीसु सब्बापत्तीनं पुरेतरमेव पटिच्छन्नाय आपत्तिया। मूलदिवसेति पठमं वीतिक्कमदिवसे। विनिच्छितेति ‘‘असुकसंवच्छरे असुकमासे असुकदिवसे’’ति नियमिते। समोधाय पक्खिपित्वा दातब्बोति सम्बन्धो। विधानतो याचमानस्साति विधानतो सङ्घेन दातब्बोति योजेतब्बं, समुच्चयक्खन्धके वुत्तेन विधिना याचमानस्स तत्थेव वुत्तविधिना सङ्घेन दातब्बोति अत्थो। ‘‘एसो ओधानसमोधानपरिवासो’’ति पदच्छेदो।
५२८-९. तथा वुच्चतीति सम्बन्धो। तासं अग्घवसेन हीति हि-सद्दो हेतुम्हि। ‘‘सोति तंसद्दसम्बन्धेन ‘‘यो’’ति लब्भति। तत्रायं योजना – सम्बहुला…पे॰… तासं अग्घवसेन ततो ऊनपटिच्छन्नानं आपत्तीनं समोधाय यो यस्मा पदातब्बो परिवासो, तस्मा सो यथा अवयवत्थवसेन ‘‘ओधानसमोधानो’’ति परिवासो वुत्तो, तथा ‘‘अग्घसमोधानो’’ति वुच्चतीति।
तत्थ सम्बहुलासूति यासं आपत्तीनं परिवसितुकामो, तासु सम्बहुलासु आपत्तीसु, निद्धारणे भुम्मम्। ‘‘एका वा’’तिआदि निद्धारियनिद्देसो। तासं आपत्तीनम्। अग्घवसेनाति गणनवसेन, रत्तिपरिच्छेदवसेनाति वुत्तं होति। यथाह अट्ठकथायं ‘‘तासं रत्तिपरिच्छेदवसेना’’ति (चूळव॰ अट्ठ॰ १०२)। ‘‘पदातब्बो’’ति इमिना सम्बन्धो। ततोति चिरपटिच्छन्नापत्तितो। ऊनपटिच्छन्नानं आपत्तीनन्ति एत्थ उपयोगत्थे सामिवचनं, ऊनपटिच्छन्नायो आपत्तियो समोधायाति वुत्तं होति।
५३०. नाना सुक्कविस्सट्ठिआदीनि वत्थूनि यासं ता नानावत्थुका, नानावत्थुका सञ्ञा यासं आपत्तीनं ता नानावत्थुकसञ्ञायो। सब्बाति एत्थ ‘‘या’’ति सेसो, सुक्कविस्सट्ठिआदिकुलदूसनावसाना या सब्बा तेरस सङ्घादिसेसा आपत्तियोति अत्थो। ता सब्बाति एत्थ पि-सद्दो वत्तब्बो। दातब्बोति एत्थ ‘‘परिवासो’’ति आनेत्वा सम्बन्धितब्बम्। ता सब्बापि एकतो कत्वा दातब्बो परिवासोति योजना। तस्स तेरस सङ्घादिसेसापत्तियोपि एकतो कत्वाति अत्थो। ‘‘अहं भन्ते सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं…पे॰… एकं कुलदूसकं, सोहं भन्ते सङ्घं तासं आपत्तीनं समोधानपरिवासं याचामी’’ति तिक्खत्तुं याचनाय च तदनुरूपाय ञत्तिया च कम्मवाचासु च नामं वत्वा दातब्बपरिवासो मिस्सको मतो ‘‘मिस्सकसमोधानपरिवासो’’ति ञातो। द्वे, तिस्सो, चतस्सो, अतिरेका च आपन्नस्सापि परिवासं देन्तेन इमिना नियामेन वत्थुं, नामं विसेसेत्वा गहेतब्बम्।
समोधानपरिवासकथावण्णना।
५३१. परिवुत्थपरिवासस्साति तिविधे परिवासे अञ्ञतरस्स वसेन परिवुत्थपरिवासस्स। उत्तरि छ रत्तियोति परिवासतो उत्तरि छ रत्तियो, छ दिवसेति वुत्तं होति, ‘‘चरितु’’न्ति सेसो, चरणकिरियाय अच्चन्तसंयोगे उपयोगवचनम्। मानत्तं देय्यन्ति योजना, ‘‘सङ्घेना’’ति सामत्थिया लब्भति। समुच्चयक्खन्धके वुत्तनयेन योजेत्वा छारत्तञ्च दातब्बो, भिक्खुमाननविधि भिक्खुस्स दातब्बोति अत्थो।
‘‘परिवुत्थपरिवासस्सा’’ति इमिना पटिच्छन्नमानत्तं पकतं, तत्थ पभेदे असति कस्मा ‘‘पटिच्छन्नापटिच्छन्नवसा दुवे’’ति वुत्तन्ति? पकतभेदमनपेक्खित्वा छारत्तमानत्ते लब्भमानविसयभेदं दस्सेतुं वुत्तम्। एवञ्हि सति समोधानमानत्ते च ‘‘छारत्तं मानत्तं देतू’’ति (चूळव॰ १२८) पाळियं वुत्तत्ता तम्पि गहेत्वा ‘‘तिधा’’ति कस्मा न वुत्तन्ति? तम्पि पटिच्छन्नापत्तिया परिवुत्थपरिवासस्सेव दातब्बमानत्तन्ति पटिच्छन्नमानत्तवचनेनेव सङ्गहितत्ता विसुं न वुत्तम्। तेनेव चतुब्बिधे मानत्ते इमेहि द्वीहि विना दस्सेतब्बेसु द्वीसु मानत्तेसु पक्खमानत्तमत्तं ‘‘छादेन्तिया’’तिआदिगाथाय दस्सेत्वा समोधानमानत्तं विसुं न दस्सितन्ति दट्ठब्बम्।
५३४-६. विनिद्दिट्ठप्पकारन्ति ‘‘परिक्खित्तविहारस्सा’’तिआदिना यथावुत्तगाथाद्वयेन निद्दिट्ठप्पकारम्। आदियित्वान तं तेसन्ति एत्थ ‘‘सन्तिके’’ति वक्खमानतो लब्भति। तेसं चतुन्नं सम्मुखा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा तं वत्तं समादियित्वाति अत्थो। ‘‘तं तेसं सन्तिके’’ति इदं ‘‘आरोचेत्वा’’ति इमिनापि युज्जति। तेसमेव सम्मुखा निसिन्नेन ‘‘अहं भन्ते एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठि’’न्तिआदिना नयेन समुच्चयक्खन्धकागतं आरोचनं कत्वा। इमिना अन्तोअरुणे दिट्ठानं अञ्ञेसम्पि आरोचनं उपलक्खितम्।
निक्खिपे सन्तिके तेसं वत्तन्ति एत्थ ‘‘अरुणे उट्ठिते’’ति अज्झाहरितब्बम्। अरुणे उग्गते तेसं भिक्खूनं सम्मुखा यथावुत्तनयेनेव निसीदित्वा ‘‘वत्तं निक्खिपामि, मानत्तं निक्खिपामी’’ति इमेसु द्वीसु एकं वा द्वयमेव वा वत्वा वत्तं निक्खिपे।
५३७. तस्स मानत्तस्स। रत्तिच्छेदादिकोति एत्थ आदि-सद्देन वत्तभेदो गहितो। अट्ठकथावसेन पाळिवसेनाति योजना।
५३८. वीसतिया भिक्खूनं वग्गो समूहो वीसतिवग्गो, सो एव वीसतिवग्गिको। अब्भेय्याति ओसारेय्य, अब्भन्तरं करेय्याति अत्थो। विधिनाति समुच्चयक्खन्धकागतक्कमेन। अब्भितोति संवासेन अन्तो कतो, पकतत्तोति पकतिसभावो, आपत्तिं अनापन्नकालसदिसो होतीति अत्थो।
५३९. आपत्तिं छादेन्तिया भिक्खुनियाति योजना, ‘‘आपज्जित्वा’’ति सेसो, आपत्तिं आपज्जित्वा ‘‘आपत्ति चा’’तिआदिना (वि॰ वि॰ ५०५) नयेन पुब्बे दस्सितेहि दसहि अङ्गेहि पटिच्छादेन्तिया भिक्खुनिया अत्तनो आपत्तिं छादेन्तिया भिक्खुनिया। न च आपत्तीति एत्थ ‘‘अत्तनो’’ति इमिना अञ्ञिस्सा आपत्तिं पटिच्छादेन्तिया वज्जपटिच्छादिकासङ्खातपाराजिकापत्तीति दीपितं होति। ‘‘भिक्खुनिया’’ति इमिना भिक्खुस्स दुक्कटापत्तिभावं दीपेति।
५४१. विरुद्धमत्थं नयति पजहतीति विनयो, विनिच्छयो, तं विनयपिटकत्थविनिच्छयविसेसविसयं सम्मोहसङ्खातं विरुद्धं पच्चत्थिकं तदङ्गवसेन पजहनतो विनयनयसङ्खातं ततो एव अतिबुद्धिदीपनं, अतिसयेन बुद्धिं दीपेतीति अतिबुद्धिदीपनं, तं विनयत्थविनिच्छयकं ञाणपदीपं विसेसेन जालेन्तम्। विविधेहि नयेहि युत्तताय विविधनययुतम्। विनयनयेति विनयपिटकस्स परसन्तानपापने, विनयवण्णनायन्ति वुत्तं होति।
इति विनयत्थसारसन्दीपनिया
विनयविनिच्छयवण्णनाय
सङ्घादिसेसकथावण्णना निट्ठिता।