०० गन्थारम्भकथा

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयविनिच्छयटीका
(पठमो भागो)
गन्थारम्भकथा
(क)
आदिच्चवंसम्बरपातुभूतम्।
ब्यामप्पभामण्डलदेवचापम्।
धम्मम्बुनिज्झापितपापघम्मम्।
वन्दामहं बुद्ध महम्बुवन्तं॥
(ख)
पसन्नगम्भीरपदाळिसोतम्।
नानानयानन्ततरङ्गमालम्।
सीलादिखन्धामितमच्छगुम्बम्।
वन्दामहं धम्म महासवन्तिं॥
(ग)
सीलोरुवेलं धुतसङ्खमालम्।
सन्तोसतोयं समथूमिचित्तम्।
पधानकिच्चं अधिचित्तसारम्।
वन्दामहं सङ्घ महासमुद्दं॥
(घ)
ये तन्तिधम्मं मुनिराजपुत्ता।
यावज्जकालं परिपालयन्ता।
संवण्णनं निम्मलमानयिंसु।
ते पुब्बके चाचरिये नमामि॥
(ङ)
यो धम्मसेनापतितुल्यनामो।
तथूपमो सीहळदीपदीपो।
ममं महासामिमहायतिन्दो।
पापेसि वुड्ढिं जिनसासनम्हि॥
(च)
टीका कता अट्ठकथाय येन।
समन्तपासादिकनामिकाय।
अङ्गुत्तरायट्ठकथाय चेव।
सत्थन्तरस्सापि च जोतिसत्थं॥
(छ)
निकायसामग्गिविधायकेन।
रञ्ञा परक्कन्तिभुजेन सम्मा।
लङ्किस्सरेनापि कतोपहारम्।
वन्दे गरुं गारवभाजनं तं॥
(ज)
नमस्समानोहमलत्थमेवम्।
वत्थुत्तयं वन्दितवन्दनेय्यम्।
यं पुञ्ञसन्दोहममन्दभूतम्।
तस्सानुभावेन हतन्तरायो॥
(झ)
यो बुद्धघोसाचरियासभेन।
विञ्ञुप्पसत्थेनपि सुप्पसत्थो।
सो बुद्धदत्ताचरियाभिधानो।
महाकवी थेरियवंसदीपो॥
(ञ)
अकासि यं विनयविनिच्छयव्हयम्।
सउत्तरं पकरणमुत्तमं हितम्।
अपेक्खतं विनयनयेसु पाटवम्।
पुरासि यं विवरणमस्स सीहळं॥
(ट)
यस्मा न दीपन्तरिकानमत्थम्।
साधेति भिक्खूनमसेसतो तम्।
तस्मा हि सब्बत्थ यतीनमत्थम्।
आसीसमानेन दयालयेन॥
(ठ)
सुमङ्गलत्थेरवरेन यस्मा।
सक्कच्च कल्याणमनोरथेन।
नयञ्ञुनारञ्ञनिवासिकेन।
अज्झेसितो साधुगुणाकरेन॥
(ड)
आकङ्खमानेन चिरप्पवत्तिम्।
धम्मस्स धम्मिस्सरदेसितस्स।
चोळप्पदीपेन च बुद्धमित्त-
त्थेरेन सद्धादिगुणोदितेन॥
(ढ)
तथा महाकस्सपअव्हयेन।
थेरेन सिक्खासु सगारवेन।
कुदिट्ठिमत्तेभविदारकेन।
सीहेन चोळावनिपूजितेन॥
(ण)
यो धम्मकित्तीति पसत्थनामो।
तेनापि सद्धेन उपासकेन।
सीलादिनानागुणमण्डितेन।
सद्धम्मकामेनिध पण्डितेन॥
(त)
सद्धेन पञ्ञाणवता वळत्ता-।
मङ्गल्यवंसेन महायसेन।
आयाचितो वाणिजभाणुनापि।
वरञ्ञुना साधुगुणोदयेन॥
(थ)
तस्मा तमारोपिय पाळिभासम्।
निस्साय पुब्बाचरियोपदेसम्।
हित्वा निकायन्तरलद्धिदोसम्।
कत्वातिवित्थारनयं समासं॥
(द)
अवुत्तमत्थञ्च पकासयन्तो।
पाठक्कमञ्चापि अवोक्कमन्तो।
संवण्णयिस्सामि तदत्थसारम्।
आदाय गन्थन्तरतोपि सारं॥
(ध)
चिरट्ठितिं पत्थयता जनानम्।
हितावहस्सामलसासनस्स।
मया समासेन विधीयमानम्।
संवण्णनं साधु सुणन्तु सन्तोति॥
गन्थारम्भकथावण्णना
१-५
. सुविपुलामलसद्धापञ्ञादिगुणसमुदयावहं सकलजनहितेकहेतुजिनसासनट्ठितिमूलभूतं विनयप्पकरणमिदमारभन्तोयमाचरियो पकरणारम्भे रतनत्तयप्पणामपकरणाभिधानाभिधेय्यकरणप्पकारपयोजननिमित्तकत्तुपरिमाणादीनि दस्सेतुमाह ‘‘वन्दित्वा’’तिआदि। तत्थ रतनत्तयं नाम।
‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनम्।
अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति॥ (दी॰ नि॰ अट्ठ॰ २.३३; सं॰ नि॰ अट्ठ॰ ३.५.२२३; खु॰ पा॰ अट्ठ॰ ६.३; सु॰ नि॰ अट्ठ॰ १.२२६; महानि॰ अट्ठ॰ ५०) –
निद्दिट्ठसभावम्
‘‘बुद्धो सब्बञ्ञुतञ्ञाणं, धम्मो लोकुत्तरो नव।
सङ्घो मग्गफलट्ठो च, इच्चेतं रतनत्तय’’न्ति॥ –
विभावितप्पभेदं सकलभवदुक्खविनिवारणं तिभवेनेकपटिसरणं वत्थुत्तयम्।
तस्स पणामो नाम पणामकिरियानिप्फादिका चेतना। सा तिविधा कायपणामो वचीपणामो मनोपणामोति। तत्थ कायपणामो नाम रतनत्तयगुणानुस्सरणपुब्बिका अञ्जलिकम्मादिकायकिरियावसप्पवत्तिका कायविञ्ञत्तिसमुट्ठापिका चेतना। वचीपणामो नाम तथेव पवत्ता नानाविधगुणविसेसविभावनसभावथोमनाकिरियावसप्पवत्तिका वचीविञ्ञत्तिसमुट्ठापिका चेतना। मनोपणामो नाम उभयविञ्ञत्तियो असमुट्ठापेत्वा केवलं गुणानुस्सरणेन चित्तसन्तानस्स तन्निन्नतप्पोणतप्पब्भारताय गारवबहुमाननवसप्पवत्तिसाधिका चेतना।
इमस्स ताव रतनत्तयपणामस्स दस्सनं यथाधिप्पेतत्थसाधनत्थम्। गुणातिसययोगेन हि पणामारहे रतनत्तये कतो पणामो पुञ्ञविसेसभावतो इच्छितत्थाभिनिप्फत्तिविबन्धकेन उपघातकेन, उपपीळकेन च अपुञ्ञकम्मेन उपनीयमानस्स उपद्दवजालस्स विनिवारणेन यथालद्धसम्पत्तिनिमित्तकस्स पुञ्ञकम्मस्स अनुबलप्पदानेन च तब्बिपाकसन्ततिया आयुसुखबलादिवड्ढनेन च चिरकालप्पवत्तिहेतुकोति यथाधिप्पेतपकरणनिप्फत्तिनिबन्धनको होति। अथापि सोतूनञ्च वन्दनीयवन्दनापुब्बकेनारम्भेन अनन्तरायेन उग्गहणधारणादिक्कमेन पकरणावबोधप्पयोजनसाधनत्थम्। अपिच सोतूनमेव विञ्ञातसत्थुकानं भगवतो यथाभूतगुणविसेसानुस्सवनेन समुपजातप्पसादानं पकरणे गारवुप्पादनत्थं, अविञ्ञातसत्थुकानं पन पकरणस्स स्वाख्यातताय तप्पभवे सत्थरि गारवुप्पादनत्थञ्च सोतुजनानुग्गहमेव पधानं कत्वा आचरियेहि गन्थारम्भे थुतिप्पणामपरिदीपकानं गाथावाक्यानं निक्खेपो विधीयति। इतरथा विनापि तन्निक्खेपं कायमनोपणामेनापि यथाधिप्पेतप्पयोजनसिद्धितो किमेतेन गन्थगारवकरेनाति अयमेत्थ सङ्खेपो। वित्थारतो पन पणामप्पयोजनं सारत्थदीपनियादीसु (सारत्थ॰ टी॰ १.गन्थारम्भकथावण्णना; वि॰ वि॰ टी॰ २.गन्थारम्भकथावण्णना) दस्सितनयेनेव ञातब्बम्।
अभिधानकथनं पन वोहारसुखत्थम्। अभिधेय्यस्स समुदितेन पकरणेन पटिपादेतब्बस्स कथनं पकरणस्स आरभितब्बसभावदस्सनत्थम्। विदितानिन्दितसात्थकसुकरानुट्ठानाभि धेय्यमेव हि पकरणं परिक्खकजना आरभितब्बं मञ्ञन्तीति। करणप्पकारसन्दस्सनं सोतुजनसमुस्साहनत्थम्। अनाकुलमसंकिण्णतादिप्पकारेन हि विरचितं पकरणं सोतारो सोतुमुस्सहन्तीति। पयोजनकथनं पन पकरणज्झायने सोतुजनसमुत्तेजनत्थम्। असति हि पयोजनकथने अविञ्ञातप्पयोजना अज्झायने ब्यावटा न होन्तीति। निमित्तकथनं सरिक्खकजनानं पकरणे गारवुप्पादनत्थम्। पसत्थकारणुप्पन्नेयेव हि पकरणे सरिक्खका गारवं जनेन्तीति।
कत्तुकथनं पुग्गलगरुकस्स पकरणे गारवो पुग्गलगारवेनपि होतूति। परिमाणकथनं असज्झायनादिपसुतानं सम्पहंसनत्थम्। पकरणपरिमाणस्सवनेन हि ते सम्पहट्ठा ‘‘कित्तकमिदमप्पकं न चिरेनेव परिसमापेस्सामा’’ति सज्झायनादीसु वत्तन्तीति। आदि-सद्देन सक्कच्चसवननियोजनं सङ्गहितं, तं सब्बसम्पत्तिनिदानसुतमयञाणनिप्फादनत्थम्। असक्कच्चं सुणमानस्स च सवनाभावतो तंहेतुकस्स सुतमयञाणस्सापि अभावोति। तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं, पुन भणितब्ब’’न्ति भणति।
तत्थ पठमगाथायं ताव ‘‘वन्दित्वा’’ति इमिना तिविधोपि पणामो अविसेसतो दस्सितो। विसेसतो पन ‘‘सेट्ठं, अप्पटिपुग्गलं, भवाभावकरं, निरङ्गण’’न्ति इमेहि चतूहि पदेहि वचीपणामो, ‘‘सिरसा’’ति इमिना कायप्पणामो, ‘‘बुद्धं, धम्मं, गणञ्चा’’ति इमेहि पन तीहि पदेहि पणामकिरियाय कम्मभूतं रतनत्तयं दस्सितन्ति दट्ठब्बम्।
‘‘विनयस्सविनिच्छय’’न्ति इमिना अभिधानं दस्सितं अलुत्तसमासेन विनयविनिच्छयनामस्स दस्सनतो। तस्स अन्वत्थभावेन सद्दप्पवत्तिनिमित्तभूतं सकलेनानेन पकरणेन पटिपादेतब्बमभिधेय्यम्पि तेनेव दस्सितम्। ‘‘समासेना’’ति च ‘‘अनाकुलमसंकिण्णं, मधुरत्थपदक्कम’’न्ति च एतेहि करणप्पकारो दस्सितो। ‘‘हितत्थाया’’ति च ‘‘पटुभावकरं विनयक्कमे’’ति च ‘‘अपारं ओतरन्तान’’न्तिआदिना च पयोजनम्। ‘‘भिक्खूनं भिक्खुनीन’’न्ति इमिना बाहिरनिमित्तं दस्सितम्। अब्भन्तरनिमित्तं पन बाहिरनिमित्तभूतभिक्खुभिक्खुनिविसया करुणा, सा आचरियस्स पकरणारम्भेनेव विञ्ञायतीति विसुं न वुत्ता। ‘‘पवक्खामी’’ति इमिना समानाधिकरणभावेन लब्भमानो ‘‘अह’’न्ति सुद्धकत्ता सामञ्ञेन दस्सितो। विसेसतो पन पकरणावसाने –
‘‘रचितो बुद्धदत्तेन, सुद्धचित्तेन धीमता।
सुचिरट्ठितिकामेन, सासनस्स महेसिनो’’ति॥ (उ॰ वि॰ ९६१) –
इमाय गाथाय चेव ‘‘इति तम्बपण्णियेन परमवेय्याकरणेन तिपिटकनयविधिकुसलेन परमकविवरजन हदयपदुमवनविकसनकरेन कविवरासभेन परमरतिकरवरमधुरवचनुग्गारेन उरगपुरेन बुद्धदत्तेन रचितोयं विनयविनिच्छयो’’ति (वि॰ वि॰ ३१८३) इमिना वाक्येन च दस्सितो – ‘‘मादिसापि कवी होन्ति, बुद्धदत्ते दिवङ्गते’’तिआदिना पच्छिमकेहि च पसत्थतरेहि कविवरेहि अभित्थुतगुणो भदन्तबुद्धदत्ताचरियो वेदितब्बो। हेतुकत्ता च तत्थेव वक्खमानो पकरणज्झेसने कताधीनो बुद्धसीहमहाथेरो, सो –
‘‘वुत्तस्स बुद्धसीहेन।
विनयस्स विनिच्छयो।
बुद्धसीहं समुद्दिस्स।
मम सद्धिविहारिकम्।
कतोयं पन भिक्खूनम्।
हितत्थाय समासतो’’ति॥ (वि॰ वि॰ ३१७७-३१७८) –
एवं दस्सितो।
उत्तरप्पकरणस्स हेतुकत्ता पन सङ्घपालमहाथेरो, सोपि –
‘‘खन्तिसोरच्चसोसिल्य-बुद्धिसद्धादयादयो।
पतिट्ठिता गुणा यस्मिं, रतनानीव सागरे॥
‘‘विनयाचारयुत्तेन, तेन सक्कच्च सादरम्।
याचितो सङ्घपालेन, थेरेन थिरचेतसा॥
‘‘सुचिरट्ठितिकामेन , विनयस्स महेसिनो।
भिक्खूनं पाटवत्थाय, विनयस्सविनिच्छये।
अकासिं परमं एतं, उत्तरं नाम नामतो’’ति॥ (उ॰ वि॰ ९६५-९६८) –
एवं दस्सितो। न केवलमेते द्वेयेव महाथेरा हेतुकत्तारो, अथ खो महावंसादीसु –
‘‘बुद्धस्स विय गम्भीर-
घोसत्ता तं वियाकरुम्।
‘बुद्धघोसो’ति यो सो हि।
बुद्धो विय महीतले’’ति॥ –
आदिना नयेन अभित्थुतगुणो तिपिटकपरियत्तिया अट्ठकथाकारो भदन्तबुद्धघोसाचरियो च अनुस्सुतिवसेन ‘‘हेतुकत्ता’’ति वेदितब्बो।
कथं? अयं किर भदन्तबुद्धदत्ताचरियो लङ्कादीपतो सजातिभूमिं जम्बुदीपमागच्छन्तो भदन्तबुद्धघोसाचरियं जम्बुदीपवासिकेहि पटिपत्तिपरायनेहि युत्तब्यत्तगुणोपेतेहि महाथेरवरेहि कताराधनं सीहळट्ठकथं परिवत्तेत्वा सकलजनसाधारणाय मूलभासाय तिपिटकपरियत्तिया अट्ठकथं लिखितुं लङ्कादीपं गच्छन्तं अन्तरामग्गे दिस्वा साकच्छाय समुपपरिक्खित्वा सब्बलोकातीतेन असदिसेन पण्डिच्चगुणेन रतननिधिदस्सने परमदलिद्दो विय बलवपरितोसं पत्वा अट्ठकथमस्स कातुकामतं ञत्वा ‘‘तुम्हे यथाधिप्पेतपरियन्तलिखितमट्ठकथं अम्हाकं पेसेथ, मयमस्सा पकरणं लिखामा’’ति तस्स सम्मुखा पटिजानित्वा तेन च ‘‘साधु तथा कातब्ब’’न्ति अज्झेसितो अभिधम्मट्ठकथाय अभिधम्मावतारं, विनयट्ठकथाय सउत्तरं विनयविनिच्छयपकरणञ्च अकासीति अनुस्सुय्यतेति।
‘‘समासेना’’ति इमिना च परिमाणम्पि सामञ्ञेन दस्सितं वित्थारपरिमाणे तस्स परिमाणसामञ्ञस्स विञ्ञायमानत्ता। विसेसतो पन परिच्छेदपरिमाणं गन्थपरिमाणन्ति दुविधम्। तत्थ परिच्छेदपरिमाणं इमस्मिं पकरणे कथावोहारेन वुच्चति।
सेय्यथिदं? – पाराजिककथा सङ्घादिसेसकथा अनियतकथा निस्सग्गियकथा पाचित्तियकथा पाटिदेसनीयकथा सेखियकथाति भिक्खुविभङ्गकथा सत्तविधा, ततो अनियतकथं वज्जेत्वा तथेव भिक्खुनिविभङ्गकथा छब्बिधा, महाखन्धककथादिका भिक्खुनिक्खन्धककथावसाना वीसतिविधा खन्धककथा, कम्मकथा, कम्मविपत्तिकथा, पकिण्णकविनिच्छयो, कम्मट्ठानभावनाविधानन्ति विनयविनिच्छये कथापरिच्छेदो सत्ततिंस।
उत्तरप्पकरणे च वुत्तनयेन भिक्खुविभङ्गे सत्तविधा कथा, भिक्खुनिविभङ्गे छब्बिधा, तदनन्तरा विपत्तिकथा, अधिकरणपच्चयकथा, खन्धकपञ्हाकथा, समुट्ठानसीसकथा, आपत्तिसमुट्ठानकथा, एकुत्तरनयकथा, सेदमोचनकथा, विभङ्गद्वयनिदानादिकथा, सब्बङ्गलक्खणकथा, परिवारसङ्कलनकथाति छत्तिंस कथापरिच्छेदा।
निस्सन्देहे पन ‘‘अट्ठतिंस कथापरिच्छेदा’’ति वुत्तं, तं एकुत्तरनये अदस्सितेहिपि द्वादसकपन्नरसकनयेहि सह सोळसपरिच्छेदे गहेत्वा अप्पकं ऊनमधिकं गणनूपगं न होतीति कत्वा वुत्तन्ति दट्ठब्बम्। उभयत्थ कथापरिच्छेदपरिमाणं तेसत्ततिविधं होति। निस्सन्देहे ‘‘पञ्चसत्ततिविधा’’ति वचने परिहारो वुत्तनयोव। गन्थपरिमाणं पन विनयविनिच्छये असीतिगन्थाधिकानि चत्तारि गन्थसहस्सानि , उत्तरे पञ्ञासगन्थाधिकानि नव गन्थसतानि होन्ति। तेन वुत्तं उत्तरावसाने –
‘‘गाथा चतुसहस्सानि, सतञ्च ऊनवीसति।
परिमाणतोति विञ्ञेय्यो, विनयस्सविनिच्छयो॥
पञ्ञासाधिकसङ्खानि, नव गाथासतानि हि।
गणना उत्तरस्सायं, छन्दसानुट्ठुभेन तू’’ति॥ (उ॰ वि॰ ९६९-९७०)।
इच्चेवं विनयविनिच्छयो उत्तरो चाति द्वे पकरणानि तिंसाधिकानि पञ्चगाथासहस्सानि। एत्थ च विनयविनिच्छयो नाम उभतोविभङ्गखन्धकागतविनिच्छयसङ्गाहकपकरणम्। ततो परं परिवारत्थसङ्गाहकपकरणं उत्तरो नाम। तेनेव वक्खति –
‘‘यो मया रचितो सारो, विनयस्सविनिच्छयो।
तस्स दानि करिस्सामि, सब्बानुत्तरमुत्तर’’न्ति॥ (उ॰ वि॰ २)
तं कस्मा उत्तरनामेन वोहरियतीति? पञ्हुत्तरवसेन ठिते परिवारे तथेव सङ्गहेतब्बेपि तेन पकारेन पाराजिककथामत्तं दस्सेत्वा –
‘‘इतो पट्ठाय मुञ्चित्वा, पञ्हापुच्छनमत्तकम्।
विस्सज्जनवसेनेव, होति अत्थविनिच्छयो’’ति॥ (उ॰ वि॰ १४) –
वत्वा पञ्हं पहाय ततो पट्ठाय उत्तरमत्तस्सेव दस्सितत्ता तथा वोहरीयन्ति।
‘‘तस्मा विनयनूपाय’’न्तिआदिना पन सोतुजनं सक्कच्चसवने नियोजेति। सक्कच्चसवनपटिबद्धा हि सब्बापि लोकियलोकुत्तरसम्पत्तीति अयमेत्थ समुदायत्थो। अयं पन अवयवत्थो – सो यस्मा अत्थयोजनक्कमेन पदयोजनं कत्वा वण्णिते सुविञ्ञेय्यो होति, तस्मा तथा पदयोजनं कत्वा अत्थवण्णनं करिस्साम –
सेट्ठं अप्पटिपुग्गलं बुद्धञ्चेव भवाभावकरं धम्मञ्चेव निरङ्गणं गणञ्चेव सिरसा वन्दित्वा भिक्खूनं भिक्खुनीनञ्च हितत्थाय समासेन समाहितो विनयस्सविनिच्छयं वक्खामीति योजना।
तत्थ सेट्ठन्ति सब्बे इमे पसत्था अयमेतेसं अतिसयेन पसत्थोति सेट्ठो। तथा हि सो भगवा ‘‘अहञ्हि ब्राह्मण जेट्ठो सेट्ठो लोकस्सा’’ति (पारा॰ ११) वेरञ्जब्राह्मणस्स अत्तनो जेट्ठसेट्ठभावस्स परिजाननविनिच्छयहेतुभूताहि झानादीहि निरतिसयगुणसम्पत्तीहि समन्नागतत्ता –
‘‘त्वमेव असि सम्बुद्धो, तुवं सत्था अनुत्तरो।
सदेवकस्मिं लोकस्मिं, नत्थि ते पटिपुग्गलो॥ (दी॰ नि॰ २.३७०)।
तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि।
तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं॥
उपधी ते समतिक्कन्ता, आसवा ते पदालिता।
सीहोसि अनुपादानो, पहीनभयभेरवो॥ (म॰ नि॰ २.४००; सु॰ नि॰ ५५०-५५१; थेरगा॰ ८३९-९४०)।
महावीर महापञ्ञ, इद्धिया यससा जल।
सब्बवेरभयातीत, पादे वन्दामि चक्खुमा’’ति॥ (सं॰ नि॰ १.१५९; ध॰ प॰ अट्ठ॰ १.५६)। –
आदीही नानानयेहि सदेवकेन लोकेन अभित्थवियताय पसत्थतमो, तमेव सेट्ठं पसत्थतमन्ति अत्थो।
अप्पटिपुग्गलन्ति नत्थि एतस्स पटिपुग्गलो अधिको, सदिसो वाति अप्पटिपुग्गलो। तथा हि गुणवसेन अनन्तापरिमाणासु लोकधातूसु अत्तना अधिकस्स, सदिसस्स वा पुग्गलस्स अभावतो –
‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति।
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’’ति॥ (महाव॰ ११) –
अत्तनाव अत्तनो अविपरीतो अप्पटिपुग्गलभावो पटिञ्ञातो, तस्मा तं अप्पटिपुग्गलं सब्बलोकुत्तमन्ति अत्थो।
बुद्धन्ति अनन्तमपरिमेय्यं ञेय्यमण्डलमनवसेसं बुद्धवाति बुद्धो, एतेन अनेककप्पकोटिसतसहस्सं सम्भतपुञ्ञञाणसम्भारानुभावसिद्धिधम्मरूपकायसिरिविलासपटिमण्डितो सद्धम्मवरचक्कवत्ती सम्मासम्बुद्धो दस्सितो। अथ वा चत्तारि सच्चानि सयं विचितोपचितपारमितापरिपाचितेन सवासनानवसेसकिलेसप्पहायकेन सयम्भुञाणेन बुज्झीति बुद्धो। यथाह –
‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितम्।
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति॥ (म॰ नि॰ २.३९२, ३९९; सु॰ नि॰ ५६३; थेरगा॰ ८२८)।
वित्थारो पनस्स ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना (महानि॰ १९२; चूळनि॰ पारायनत्थुतिगाथानिद्देस ९७; पटि॰ म॰ १.१६२) निद्देसादीसु वुत्तनयेन वेदितब्बो। सद्दसिद्धि सासनिकानं अवगमनत्थे वत्तमाना बुध-धातुतो ‘‘भावकम्मेसु त’’ इति इतो तातिवत्तमाने ‘‘बुधगमादित्थे कत्तरी’’ति इमिना कच्चायनसुत्तेन कत्तरि तप्पच्चयविधानतो वेदितब्बा। लोकियानं पन बोधनत्थधातूनम्पि गमनत्थताय वुत्तत्ता गत्यत्थाकम्मकादि सुत्ततो कत्तरि त-प्पच्चयकरणेन वेदितब्बा।
अथ वा धातूनं अनेकत्थताय बुध-इच्चयं धातु जागरणविकसनत्थेसु वत्तमानो अकम्मकोति ‘‘पबुद्धो पुरिसो, पबुद्धं पदुम’’न्तिआदीसु विय बुद्धवा अञ्ञाणनिद्दाविगमेन ञाणचक्खूनि उम्मीलन्तो पबुद्धो, गुणेहि वा विकसितोति कत्तरि सिद्धेन बुद्ध-सद्देन ‘‘बुद्धो’’ति तिभवनेकचूळामणिपादपङ्कजरागरतनो भगवा लोकनाथो वुच्चति, इमस्मिं पक्खेपि गत्यत्थादिसुत्ते अकम्मकग्गहणेन पच्चयविधानं दट्ठब्बम्।
अथ वा सकम्मकानं धातूनं कम्मवचनिच्छाय अभावे अकम्मकभावतो ‘‘फलं सयमेव पक्क’’न्तिआदीसु विय बोधनत्थेयेव बुध-धातुतो कत्तरि विधानं सिज्झति। अथ वा नीलगुणयोगेन पटादीसु नीलवोहारो विय भावसाधनं बुद्ध-सद्दं गहेत्वा बुद्धगुणयोगतो ‘‘बुद्धो’’ति वोहरीयति। एवमनेकधा सिद्धेन बुद्ध-सद्देन वुच्चमानं तं भगवन्तं तं धम्मराजन्ति अत्थो।
‘‘सेट्ठं अप्पटिपुग्गल’’न्ति पदद्वयं ‘‘बुद्ध’’न्ति एतस्स विसेसनम्। एत्थ च ‘‘बुद्धं, सेट्ठं, अप्पटिपुग्गल’’न्ति इमेहि तीहि पदेहि नयतो ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना (दी॰ नि॰ १.१५७; ३.६; म॰ नि॰ १.१४७, १४४; ३.४३४; सं॰ नि॰ १.२४९; ५.४७९; अ॰ नि॰ ५.१४, ३०; ६.२५, २६; नेत्ति॰ ९३), ‘‘यो वदतं पवरो मनुजेसु, सक्यमुनी भगवा कतकिच्चो’’तिआदीहि (वि॰ व॰ ८८६) च अनेकेहि सुत्तपदेहि दस्सितदूराविदूरसन्तिकनिदानहेतुफलसत्तोपकारावत्थाधम्मत्थ- लोकुद्धारत्तिकत्तयसङ्गहितं सुपरिसुद्धं बुद्धगुणसमुदयं निरवसेसं दस्सेति। अयमेव हि बुद्धगुणानं निरवसेसतो दस्सनूपायो, यदिदं नयदस्सनम्। इतरथा पटिपदवण्णनाय अपरिमितानं बुद्धगुणानं को हि नाम समत्थो परियन्तं गन्तुम्। यथाह –
‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णम्।
कप्पम्पि चे अञ्ञमभासमानो।
खीयेथ कप्पो चिरदीघमन्तरे।
वण्णो न खीयेथ तथागतस्सा’’ति॥ (दी॰ नि॰ अट्ठ॰ ३.१४१; म॰ नि॰ अट्ठ॰ २.४२५; उदा॰ अट्ठ॰ ५३; अप॰ अट्ठ॰ २.७.२०; बु॰ वं॰ अट्ठ॰ ४.४; चरिया॰ अट्ठ॰ निदानकथा, पकिण्णककथा; दी॰ नि॰ टी॰ १.गन्थारम्भकथावण्णना; म॰ नि॰ टी॰ १.गन्थारम्भकथावण्णना; सं॰ नि॰ टी॰ १.१.गन्थारम्भकथावण्णना; अ॰ नि॰ टी॰ १.१.गन्थारम्भकथावण्णना; वजिर॰ टी॰ गन्थारम्भकथावण्णना; सारत्थ॰ टी॰ १.गन्थारम्भकथावण्णना; नेत्ति॰ टी॰ गन्थारम्भकथावण्णना)।
एवमेतेहि तीहि पदेहि निरवसेसगुणसंकित्तनथुतिया वसेन ‘‘वन्दित्वा’’ति इमिना पणामस्स च वुत्तत्ता इमाय अड्ढगाथाय बुद्धरतनसङ्खातपठमवन्दनीयवत्थुविसया थुतिपणामसभावा वन्दना दस्सिताति दट्ठब्बम्।
तदनन्तरं धम्मरतनस्स पणामं दस्सेतुमाह ‘‘भवाभावकरं धम्म’’न्ति। एत्थ भव-सद्देन द्वे भवा वुत्ता कम्मभवो, उपपत्तिभवोति। तत्थ कम्मभवो भवति एतस्मा फलन्ति ‘‘भवो’’ति वुच्चति। विपाकक्खन्धकटत्तारूपसङ्खातो पन उपपत्तिभवो अविज्जातण्हुपादानसङ्खारादिसहकारिकारणयुत्तेन कुसलाकुसलचेतनासङ्खातकम्मभवपच्चयेन यथारहं भवतीति ‘‘भवो’’ति वुच्चति। सो पन कामभवरूपभवअरूपभवसञ्ञीभवअसञ्ञीभवनेवसञ्ञीनासञ्ञीभव- एकवोकारभवचतुवोकारभवपञ्चवोकारभववसेन नवविधो। एवमेतेसु नवसु भवेसु दसविधोपि धम्मो अत्तानं धारेन्तस्स पुग्गलसन्तानस्स अनुपादिसेसनिब्बानधातुया परं अप्पटिसन्धिकतासाधनेन भवेसु , भवस्स वा अभावं करोतीति भवाभावकरो, तं, अपरापरजातिप्पबन्धस्स हेतुसमुग्घातेन अप्पवत्तिधम्मतापादकन्ति अत्थो।
धम्मन्ति अत्तानं धारेन्ते चतूसु अपायेसु, संसारे च अपतमाने धारेतीति धम्मो, सो चतुमग्गफलनिब्बानसङ्खातनवलोकुत्तरधम्मो च तप्पटिपादको नवङ्गसासनापरनामधेय्यचतुरासीतिसहस्सधम्मक्खन्धप्पभेदभिन्नो परियत्तिधम्मो चाति दसविधो। सोपि निप्परियायधम्मो, परियायधम्मो चाति दुविधो। तत्थ निप्परियायधम्मो नाम अपाये, संसारे वा पधानहेतुभूतानं उद्धम्भागियानं, ओरम्भागियानञ्च दसन्नं संयोजनानं समुच्छिन्दनेन मग्गधम्मो, तस्स तंकिच्चनिप्फत्तिनिमित्तभावेन निब्बानधम्मो चाति पञ्चविधोपि निप्परियायेन पुग्गलसन्तानं धारेतीति कत्वा ‘‘निप्परियायधम्मो’’ति वुच्चति। चत्तारि पन सामञ्ञफलानि पटिप्पस्सद्धिपहानेन मग्गानुगुणप्पवत्तिया, परियत्ति च मग्गनिब्बानाधिगमस्स मूलकारणभावतोति पञ्चविधोपि परियायधम्मो नाम।
एत्तावता ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना (सं॰ नि॰ १.२४९; अ॰ नि॰ ३.७६; दी॰ नि॰ ३.६; अ॰ नि॰ ६.१०, २५, २६), ‘‘रागविरागमनेजमसोक’’न्तिआदीहि (वि॰ व॰ ८८७) च सुत्तन्तेहि वुत्तस्स, तदट्ठकथादीसु च वण्णितस्स सरणानुस्सरणवसेनापि सग्गमोक्खसम्पत्तिपटिलाभकारणस्स अनवसेसस्स धम्मरतनगुणस्स नयतो उद्दिट्ठत्ता च ‘‘वन्दित्वा’’ति इमिना पणामस्स दस्सितत्ता च धम्मरतनसङ्खातस्स दुतियस्स वन्दनीयस्स थुतिपणामसभावा वन्दना दस्सिताति दट्ठब्बम्।
तदनन्तरं सङ्घरतनस्स वन्दनासन्दस्सनत्थं वुत्तं ‘‘गणञ्चेव निरङ्गण’’न्ति। एत्थ ‘‘रागो अङ्गणं दोसो अङ्गणं मोहो अङ्गण’’न्ति (विभ॰ ९२४) वुत्तेहि रागादिअङ्गणेहि तदङ्गविक्खम्भनसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तिवसेन निग्गतो विमुत्तोति निरङ्गणो, तं निरङ्गणम्। अरियवंसे सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसङ्खातेहि गुणगणेहि गणीयतीति गणो, तम्।
एत्तावता ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना (सं॰ नि॰ १.२४९; अ॰ नि॰ ३.७६; दी॰ नि॰ ३.६; अ॰ नि॰ ६.१०, २५, २६;), ‘‘यत्थ च दिन्नं महप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसू’’तिआदीहि (वि॰ व॰ ८८८) च तेहि तेहि सुत्तपदेहि वुत्तानं, तदट्ठकथादीसु च वण्णितानं विमलातुलनिखिलविसालपेसलसीलादिनानप्पकारानग्घसङ्घरतनगुणानं संकित्तनसभावाय थुतिया च ‘‘वन्दित्वा’’ति एतेन यथावुत्तसरूपपभेदपणामस्स वुत्तत्ता च सङ्घरतनसङ्खातततियवन्दनीयवत्थुविसया थुतिप्पणामसङ्खाता वन्दना दस्सिताति वेदितब्बा। सिरसाति अत्तप्पसादगारवावहन्तेन मुद्धना। वन्दित्वाति पणमित्वा थोमित्वा वा।
एवं पठमगाथाय वन्दनीयस्स रतनत्तयस्स थुतिप्पणामसङ्खातं वन्दनं दस्सेत्वा तदनन्तराय सन्दस्सेतब्बपयोजनादिपटिपादिकाय गाथाय ‘‘भिक्खून’’न्ति इमिना किञ्चापि संसारे भयं इक्खतीति ‘‘भिक्खू’’ति कल्याणपुथुज्जनेन सद्धिं अट्ठ अरियपुग्गला वुच्चन्ति, पाळियं (पारा॰ ४४-४५; विभ॰ ५१०) पन ‘‘भिन्नपटं धारेतीति भिक्खु, भिक्खनसीलोति भिक्खू’’तिआदिना भिक्खुसद्दस्स अत्थुद्धारवसेन निब्बचनन्तरानि दस्सेत्वा पातिमोक्खसंवरसंवरणारहस्सेव अधिप्पेतभावं दस्सेतुं ‘‘समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्नो, अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति दस्सिता सिक्खाकामा सासनावचारा कुलपुत्ता इधाधिप्पेता, तेसं भिक्खूनञ्च। भिक्खुनीनञ्चाति अट्ठवाचिकउपसम्पदाकम्मेन उभतोसङ्घे उपसम्पन्नातादिसायेव कुलधीतरो दस्सिता। एकतोपसम्पन्नापि सामञ्ञेन गय्हन्ति। एकतोपसम्पन्नाति च भिक्खुनिसङ्घे उपसम्पज्जित्वा याव भिक्खुसङ्घे न उपसम्पज्जन्ति, ताव, भिक्खुनी च लिङ्गपरिवत्तनेन भिक्खुनिभावप्पत्ता अधिप्पेता, तासं भिक्खुनीनञ्च।
हितत्थायाति सब्बसम्पत्तिनिप्फादकरणत्थाय हिनोति गच्छति यथाधिप्पेतफलसाधने पवत्ततीति हितन्ति अरोगतादिकारणं अमतोसधादि वुच्चति। इध पन सग्गमोक्खसम्पत्तिसिद्धिकारणं पातिमोक्खसंवरसीलरक्खनं वुच्चति, तदत्थाय।
समाहितो सम्मा आहितो पवत्तितो विनिच्छयमग्गो एतेनाति ‘‘समाहितो’’ति पकरणकारको दस्सितो। अथ वा सम्मा आहितं विनयविनिच्छये ठपितं पवत्तितं चित्तमेतस्साति ‘‘समाहितचित्तो’’ति वत्तब्बे उत्तरपदलोपेन ‘‘समाहितो’’ति वुत्तो। परमगम्भीरसुदुत्तरविनयपिटकत्थविनिच्छये पवत्तनारहस्स इमिना विसेसनेन अत्तनि समाहितचित्तप्पवत्तिनिमित्तभूतो अत्तनो ञाणस्स पदट्ठानभूतो समाधि दस्सितो तेन समाधिना समाहितो हुत्वाति अत्थो।
पवक्खामीति पकारेन वक्खामि, येन पकारेन विनयविनिच्छये वुत्ते अज्जतना मन्दसतिमतिवीरिया पटिपज्जनका गम्भीरतरं विनयपिटकत्थविनिच्छयं सुखेन उग्गण्हितुं, धारेतुञ्च सक्कोन्ति, तादिसेन पकारविसेसेन वक्खामीति अत्थो। समासेनाति समसनं संखिपनं समासो, तेन, संखित्तरुचिकानमुग्घाटितञ्ञूनं कताधिकारानं ञाणुत्तरानं पुग्गलानञ्च पपञ्चभीरुकानं गहणधारणे मन्दयन्तानं मन्दबुद्धीनञ्च उपकारकेन नातिवित्थारक्कमेनाति अत्थो। विनयस्साति विनयपिटकस्स। तञ्हि –
‘‘विविधविसेसनयत्ता।
विनयनतो चेव कायवाचानम्।
विनयत्थविदूहि अयम्।
विनयो ‘विनयो’ति अक्खातो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.पठमसङ्गीतिकथा; पारा॰ अट्ठ॰ १.पठममहासङ्गीतिकथा; ध॰ स॰ अट्ठ॰ निदानकथा) –
वुत्तेहि अत्थविसेसेहि ‘‘विनयो’’ति वुच्चति। तस्स एवं सन्दस्सितसभावस्स ‘‘विनयो नाम सासनस्स आयू’’ति (दी॰ नि॰ अट्ठ॰ १.पठमसङ्गीतिकथा; पारा॰ अट्ठ॰ १.पठमसङ्गीतिकथा; खु॰ पा॰ अट्ठ॰ ५.पठममहासङ्गीतिकथा) सङ्गीतिकारकेहि महाकस्सपादीहि अभित्थुतगुणस्स विनयपिटकुत्तमस्स। विनिच्छयन्ति विसेसेन, विविधेन वा आकारेन विप्पटिपत्तिनीहरणवसेन चीयति विभजीयतीति ‘‘विनिच्छयो’’ति लद्धनामं विभजनं, विनयविनिच्छयं नाम पकरणन्ति वुत्तं होति। ‘‘विनयस्सविनिच्छय’’न्ति च अलुत्तसमासोयं ‘‘देवानंपियतिस्सो, कण्ठेकाळो’’तिआदीसु विय।
एवं दुतियगाथाय कत्तुनिमित्तपयोजनाभिधानाभिधेय्यपकरणप्पकारेकदेसं दस्सेत्वा सक्कच्चसवनकारणनिदस्सनमुखेनापि पकरणप्पकारादिं दस्सेतुमाह ‘‘अनाकुल’’मिच्चादि। तत्थ अनाकुलन्ति नत्थि एत्थ सद्दतो, अत्थतो, विनिच्छयतो वा आकुलं पुब्बापरविरोधो, मिस्सता वाति अनाकुलो, विनयविनिच्छयो, तं वदतो मे निबोधथाति सम्बन्धो। असंकिण्णन्ति निकायन्तरलद्धीहि असम्मिस्सम्।
मधुरत्थपदक्कमन्ति पदानं कमो पदक्कमो, पदगति, सद्दानमुच्चारणन्ति अत्थो। मधुरो अत्थो च पदक्कमो च यस्स सो मधुरत्थपदक्कमो, तं –
‘‘पदासत्तं पदत्थानं, मधुरत्थमुदीरितम्।
येन मज्जन्ति धीमन्तो, मधुनेव मधुब्बता’’ति॥ –
इमिना लक्खणेन सद्दानमत्थानञ्च वसेन पदासत्तापरनामधेय्यमाधुरियालङ्कारेन समलङ्कतत्ता मधुरत्थपदक्कमम्।
पटुभावकरन्ति पटति गच्छति पजानातीति पटु, पञ्ञवा, पटुनो भावो, सद्दप्पवत्तिनिमित्तभूता पञ्ञा, तं पटुभावं पञ्ञाविसेसं करोति जनेतीति पटुभावकरो, तं, पञ्ञाविसेसजनकन्ति अत्थो। एतं विनयस्स विनिच्छयन्ति योजना। परमन्ति उत्तमम्। विनयक्कमेति विनयपिटके, तदत्थे च, पवत्तिक्कमे पटुभावकरन्ति अत्थो।
एवं ततियगाथाय पकरणगुणापदेसेन सोतुजनं समुस्साहेत्वा इदानि ‘‘अपार’’न्तिआदिचतुत्थगाथाय पकरणञ्च तन्निस्सयं विनयपिटकञ्च नावासागरभावेन दस्सेत्वा तिरोभूतोपमेय्योपमानभेदेन रूपकालङ्कारेन पकरणगुणं पकासेन्तो सोतुजनं समुत्तेजेति। तत्थ अपारन्ति नत्थि पारं एतस्साति अपारो, विनयसागरो। सो हि पुरिमबुद्धुप्पादेसु सासनं पसीदित्वा विनयपिटके उग्गहणधारणपटिपादनपटिपत्तिवसेन अकताधिकारेहि पुग्गलेहि दुरधिगमनीयधम्मत्थनिरुत्तिपटिभानपरियन्तताय ‘‘अपारो’’ति वुच्चति।
ओतरन्तानन्ति सज्झायनसवनधारणादिवसेन अज्झोगाहन्तानम्। सारन्ति निब्बानसम्पापकभावेन सारभूताय अरियमग्गसम्भाराय पुब्बभागपटिपत्तिया मूलभूतपातिमोक्खसंवरसङ्खातसीलसारप्पकासकताय सारम्। विनयसागरन्ति विनयपिटकसङ्खातं सागरम्। विनयो हि सिक्खापदपञ्ञत्तिया कालप्पत्तजाननस्सापि धम्मसेनापतिआदीनम्पि अविसयत्ता अतिगम्भीरातिवित्थिण्णभावेन सागरो वियाति सागरो, विनयो च सो सागरो चाति विनयसागरो, तं, अगाधापारगुणयोगतो सागरोपमं विनयपिटकन्ति अत्थो।
दुतियगाथाय ‘‘भिक्खूनं भिक्खुनीन’’न्ति वत्वापि ‘‘हितत्थाया’’ति इमिना सम्बन्धत्ता च वाक्यन्तरेहि अन्तरितभावेन दूरत्ता च तं अनादियित्वा एत्थ विनयसागरज्झोगाहनतदत्थपटिपज्जनारहकत्तुविसेससन्दस्सनत्थाय ‘‘भिक्खूनं भिक्खुनीन’’न्ति पुन वुत्तन्ति दट्ठब्बम्। नावा विय भूतो नावाभूतो, तं, नावाट्ठानियं महानावासदिसन्ति अत्थो। मनोरमन्ति मनो रमति एत्थ, एतेनाति वा मनोरमो, तं, अज्झायनवोहारपसुतानं पटिपत्तिपरायनानञ्च साधूनं मनोरमन्ति अत्थो।
एत्तावता पकरणगुणसंकित्तनेन सोतुजनं समुत्तेजेत्वा इदानि सक्कच्चसवने नियोजेन्तो ‘‘तस्मा विनयनूपाय’’न्तिआदिमाह। तत्थ तस्माति यस्मा यथावुत्तं अनाकुलतादिविविधानग्घगुणालङ्कारपटिमण्डितं, तेन हेतुनाति अत्थो। विनयनूपायन्ति विविधाकारेन, विसेसनयतो वा कायवाचानं नयनं दमनं अकत्तब्बतो निवत्तेत्वा कत्तब्बेसु नियोजनं विनयनं, उपेच्च तं फलं आयति उप्पज्जतीति उपायो, हेतु, विनयनस्स उपायो विनयनूपायो, तं, कायजीवितानपेक्खानं सिक्खाकामानं पेसलानं भिक्खूनं भिक्खुनीनं कायवाचानं अननुलोमिकविप्फन्दितापनयनसङ्खातदमनस्स कारणभूतन्ति वुत्तं होति।
एत्तावता अत्तना कत्तुमिच्छिते पकरणे पण्डितानं पवत्तिहेतुभूतानं अनाकुलतादिगुणानं विभावनवसेन ‘‘अनाकुल’’न्तिआदिविसेसनानि वत्वा इदानि सक्कच्चसवनावबोधे विसयं विसेसितब्बं दस्सेतुमाह ‘‘विनयस्सविनिच्छय’’न्ति। एत्थ च दुतियगाथाय ‘‘विनयस्सविनिच्छय’’न्ति ‘‘पवक्खामी’’ति किरियाय कम्मदस्सनवसेन वुत्तं, तं इध आनेत्वा सम्बन्धियमानम्पि दूरसम्बन्धं होतीति तमनानेत्वा ‘‘निबोधथा’’ति इमिस्सा किरियाय कम्मसन्दस्सनत्थं ‘‘विनयस्सविनिच्छय’’न्ति वुत्तत्ता पुनरुत्तिदोसाभावोति दट्ठब्बम्।
अविक्खित्तेन चित्तेनाति एत्थ विविधे आरम्मणे खित्तं पेसितं विक्खित्तं, उद्धच्चविचिकिच्छादिपरेतं असमाहितं चित्तं, न विक्खित्तं अविक्खित्तं, तप्पटिपक्खं समाहितं कुसलचित्तं, तेन, एतस्स पकरणुत्तमस्स सवनादिब्यापारं विना नानारम्मणेसु पवत्तिवसेन विक्खेपमनापन्नेन समाहितेन चित्तेनाति अत्थो। ‘‘अविक्खित्तेन…पे॰… निबोधथा’’ति वदन्तेन च ‘‘अविक्खित्तस्सायं धम्मो, नायं धम्मो विक्खित्तस्सा’’ति वचनतो विक्खित्तस्स धम्मेसु दायादाभावतो अत्तनो पकरणत्थभूताय अधिसीलसिक्खाय सम्मापटिपज्जनापदेसो कतो होति।
वदतो मेति एत्थ ‘‘गारवेन चा’’ति पाठसेसो। तत्थायमत्थो – भासमाने मयि गारवेन, यथावुत्तेन कारणेन चाति सामिभुम्मानमविसेसताय ‘‘मे’’ति सामिवचनस्स ‘‘मयी’’ति अत्थसम्भवतो अयमत्थो वुत्तो। पकरणस्स अनाकुलतादिगुणसमन्नागतत्ता च वत्तरि मयि गारवेन च समाहितेन चेतसाति अधिप्पायो। निबोधथाति वाक्यत्थपदत्थं सन्धायभासितत्थभावत्थादिवसेन निसेसतो बोधथ, सक्कच्चं सुत्वा विनयविनिच्छयं बुज्झथ विजानाथाति अत्थो, चिन्ताभावनामयञाणानं मूलभूतपकरणविसयं सुतमयञाणं निप्फादेथाति अधिप्पायो।
गन्थारम्भकथावण्णना निट्ठिता।