३ महावग्गो

महावग्गो

महाखन्धककथा

पब्बज्जाकथा

२४४४.
सीलक्खन्धादियुत्तेन , सुभक्खन्धेन देसिते।
खन्धकेपि पवक्खामि, समासेन विनिच्छयं॥
२४४५.
मातरा अननुञ्ञातं, पितरा वापि भिक्खुनो।
भण्डुकम्ममपुच्छित्वा, पब्बाजेन्तस्स दुक्कटं॥
२४४६.
उद्देसपरिपुच्छाय, सयं चे ब्यावटो सिया।
दहरो आणापेतब्बो, पब्बाजेत्वानयाति च॥
२४४७.
उपज्झायमथुद्दिस्स, अवुत्तो दहरो पन।
पब्बाजेति सचे तं सो, सयमेवापि वट्टति॥
२४४८.
सामणेरोपि वत्तब्बो, दहरो नत्थि तत्थ चे।
‘‘खण्डसीममिमं नेत्वा, पब्बाजेत्वानया’’ति च॥
२४४९.
सरणानि पनेतस्स, दातब्बानेव अत्तना।
एवम्पि भिक्खुनायेव, होति पब्बाजितो नरो॥
२४५०.
पुरिसं भिक्खुतो अञ्ञो, पब्बाजेति न वट्टति।
इत्थिं भिक्खुनितो अञ्ञो, पब्बाजेति न वट्टति॥
२४५१.
सामणेरोपि वा दातुं, सामणेरीपि वा तथा।
आणत्तिया उभिन्नम्पि, कासायानि लभन्ति ते॥
२४५२.
सयमेव च यं किञ्चि, पब्बाजेन्तेन भिक्खुना।
केसापनयनं कत्वा, पठमं उदके पुन॥
२४५३.
न्हापेतब्बो सिया सुट्ठु, घंसित्वा गोमयादिना।
सरीरे पीळका वापि, कच्छु वा तस्स होन्ति चे॥
२४५४.
माता यथा नियंपुत्तं, न जिगुच्छति सब्बसो।
न्हापेतब्बोव यतिना, तथेव अजिगुच्छता॥
२४५५.
कस्मा? पनेत्तकेनापि, उपकारेन सासने।
सो सदा बलवस्नेहो, होतुपज्झायकादिसु॥
२४५६.
विनोदेत्वा पनुप्पन्नं, उक्कण्ठं कुलपुत्तका।
सिक्खायो परिपूरेत्वा, निब्बानं पापुणन्ति हि॥
२४५७.
गन्धचुण्णेन वा पच्छा, चुण्णेनपि हलिद्दिया।
सरीरं तस्स सीसञ्च, उब्बट्टेत्वा पुनप्पुनं॥
२४५८.
गिहिगन्धं विनोदेत्वा, कासायानि पनेकतो।
द्वत्तिक्खत्तुं सकिं वापि, दातब्बानिस्स भिक्खुना॥
२४५९.
अथ हत्थेपि वा तस्स, अदत्वा सयमेव तम्।
अच्छादेति उपज्झायो, वट्टताचरियोपि वा॥
२४६०.
निवासेति अनाणत्तो, सो पारुपति वा सयम्।
अपनेत्वा ततो सब्बं, पुन दातब्बमेव तं॥
२४६१.
भिक्खुना तु सहत्थेन, तथा आणत्तियापि वा।
दिन्नं वट्टति कासावं, नादिन्नं पन वट्टति॥
२४६२.
तस्सेव सन्तकं वापि, का कथा अत्तसन्तके।
वन्दापेत्वा तत्थ भिक्खू, कारापेत्वान उक्कुटिं॥
२४६३.
अञ्जलिं पग्गहापेत्वा, दातब्बं सरणत्तयम्।
पटिपाटिवसेनेव, न च उप्पटिपाटिया॥
२४६४.
सचे एकपदं वापि, देति एकक्खरम्पि वा।
पटिपाटिं विरज्झित्वा, गहितं चे न वट्टति॥
२४६५.
तिक्खत्तुं यदि वा देति, बुद्धं सरणमेव वा।
तथा सेसेसु चेवम्पि, न दिन्नानेव होन्ति हि॥
२४६६.
कत्वानुनासिकन्तानि , एकाबद्धानि वा पन।
विच्छिन्दित्वाथ म-न्तानि, दातब्बानि विजानता॥
२४६७.
उपसम्पदकम्मं तु, एकतोसुद्धिया सिया।
न होति पन पब्बज्जा, उभतोसुद्धिया विना॥
२४६८.
तस्मा आचरियेनापि, तथान्तेवासिकेनपि।
बु-द्ध-कारादयो वण्णा, ठानकरणसम्पदं॥
२४६९.
अहापेन्तेन वत्तब्बा, पब्बज्जागुणमिच्छता।
एकवण्णविनासेन, पब्बज्जा हि न रूहति॥
२४७०.
यदि सिद्धापि पब्बज्जा, सरणागमनतोव हि।
दातब्बा दस सीलानि, पूरणत्थाय भिक्खुना॥
पब्बज्जाकथा।
२४७१.
उपज्झायमथाचरियं, निस्साय वसता पन।
कत्तब्बानेव वत्तानि, पियसीलेन भिक्खुना॥
२४७२.
आसनं पञ्ञपेतब्बं, दन्तकट्ठं मुखोदकम्।
दातब्बं तस्स कालेन, सचे यागु भविस्सति॥
२४७३.
यागु तस्सुपनेतब्बा, सङ्घतो कुलतोपि वा।
पत्ते वत्तञ्च कातब्बं, वत्तं गामप्पवेसने॥
२४७४.
चीवरे यानि वत्तानि, वुत्तानि हि महेसिना।
सेनासने तथा पाद-पीठकथलिकादिसु॥
२४७५.
एवमादीनि वत्तानि, सब्बानि पन रोगतो।
वुट्ठानागमनन्तानि, सत्ततिंससतं सियुं॥
२४७६.
वत्तभेदेन सब्बत्थ, दुक्कटं तु पकासितम्।
अनादरवसेनेव, अकरोन्तस्स भिक्खुनो॥
उपज्झायाचरियवत्तकथा।
२४७७.
उपज्झायस्स वत्तानि, तथा सद्धिविहारिके।
सतं तेरस होन्तेव, तथान्तेवासिकेपि च॥
सद्धिविहारिकन्तेवासिकवत्तकथा।
२४७८.
पक्कन्ते वापि विब्भन्ते, पक्खसङ्कन्तके मते।
आणत्तिया उपज्झाया, पस्सम्भति च निस्सयो॥
२४७९.
होति आचरियम्हापि, छधा निस्सयभेदनम्।
पक्कन्ते वापि विब्भन्ते, पक्खसङ्कन्तके मते॥
२४८०.
आणत्तियं उभिन्नम्पि, धुरनिक्खेपनेपि च।
एकेकस्स उभिन्नं वा, नालये सति भिज्जति॥
२४८१.
उपज्झायसमोधान-गतस्सापि च भिज्जति।
दस्सनं सवनञ्चाति, समोधानं द्विधा मतं॥
२४८२.
अद्धिकस्स गिलानस्स, गिलानुपट्ठकस्स च।
याचितस्स न दोसोव, वसितुं निस्सयं विना॥
२४८३.
जानता अत्तनो चेव, वने फासुविहारतम्।
सभागे दायकेसन्ते, वसितुम्पि च वट्टति॥
निस्सयपटिप्पस्सम्भनकथा।
२४८४.
कुट्ठिं गण्डिं किलासिञ्च, सोसिञ्च अपमारिकम्।
तथा राजभटं चोरं, लिखितं कारभेदकं॥
२४८५.
कसाहतं नरञ्चेव, पुरिसं लक्खणाहतम्।
इणायिकञ्च दासञ्च, पब्बाजेन्तस्स दुक्कटं॥
२४८६.
हत्थच्छिन्नमळच्छिन्नं, पादच्छिन्नञ्च पुग्गलम्।
कण्णनासङ्गुलिच्छिन्नं, कण्डरच्छिन्नमेव च॥
२४८७.
काणं कुणिञ्च खुज्जञ्च, वामनं फणहत्थकम्।
खञ्जं पक्खहतञ्चेव, सीपदिं पापरोगिनं॥
२४८८.
जराय दुब्बलं अन्धं, बधिरञ्चेव मम्मनम्।
पीठसप्पिं तथा मूगं, पब्बाजेन्तस्स दुक्कटं॥
२४८९.
अतिदीघोतिरस्सो वा, अतिकालोपि वा तथा।
अच्चोदातोपि वा मट्ठ-तम्बलोहनिदस्सनो॥
२४९०.
अतिथूलो अतिकिस्सो, महासीसोपि वा तथा।
अतिखुद्दकसीसेन, सहितेन युत्तोपि वा॥
२४९१.
कुटकुटकसीसो वा, तथा सिखरसीसको।
वेळुनाळिसमानेन, सीसेन च युतो नरो॥
२४९२.
कप्पसीसोपि पब्भार-सीसो वा वणसीसको।
तथा कण्णिककेसो वा, थूलकेसोपि वा तथा॥
२४९३.
पूतिनिल्लोमसीसो वा, जातिपण्डरकेसको।
जातिया तम्बकेसो वा, तथेवावट्टसीसको॥
२४९४.
सीसलोमेकबद्धेहि, भमुकेहि युतोपि वा।
सम्बद्धभमुको वापि, निल्लोमभमुकोपि वा॥
२४९५.
महन्तखुद्दनेत्तो वा, तथा विसमलोचनो।
केकरो वापि गम्भीर-नेत्तो विसमचक्कलो॥
२४९६.
जतुमूसिककण्णो वा, हत्थिकण्णोपि वा पन।
छिद्दमत्तककण्णो वा, तथेवाविद्धकण्णको॥
२४९७.
तथा टङ्कितकण्णो वा, पूतिकण्णोपि वा पन।
योनकादिप्पभेदोपि, नायं परिसदूसको॥
२४९८.
अतिपिङ्गलनेत्तो वा, तथा निप्पखुमक्खि वा।
अस्सुपग्घरनेत्तो वा, पक्कपुप्फितलोचनो॥
२४९९.
तथेव च महानासो, अतिखुद्दकनासिको।
तथा चिपिटनासो वा, नरो कुटिलनासिको॥
२५००.
निच्चविस्सवनासो वा, यो वा पन महामुखो।
वङ्कभिन्नमुखो वापि, महाओट्ठोपि वा पन॥
२५०१.
तथा तनुकओट्ठो वा, विपुलुत्तरओट्ठको।
ओट्ठछिन्नोपि उप्पक्क-मुखो एळमुखोपि वा॥
२५०२.
सङ्खतुण्डोपि दुग्गन्ध-मुखो वा पन पुग्गलो।
महादन्तोपि अच्चन्तं, तथा असुरदन्तको॥
२५०३.
हेट्ठा उपरितो वापि, बहिनिक्खन्तदन्तको।
अदन्तो पूतिदन्तो वा, अतिखुद्दकदन्तको॥
२५०४.
यस्स दन्तन्तरे दन्तो, काळकदन्तसन्निभो।
सुखुमोव ठितो, तं चे, पब्बाजेतुम्पि वट्टति॥
२५०५.
यो महाहनुको पोसो।
दीघेन हनुना युतो।
चिपिटहनुको वापि।
रस्सेन हनुना युतो॥
२५०६.
निम्मस्सुदाठिको वापि, अतिदीघगलोपि वा।
अतिरस्सगलोपि वा, भिन्नगण्ठिगलोपि वा॥
२५०७.
तथा भट्ठंसकूटो वा, भिन्नपिट्ठिउरोपि वा।
सुदीघरस्सहत्थो वा, कच्छुकण्डुसमायुतो॥
२५०८.
महानिसदमंसो वा, उद्धनग्गुपमायुतो।
वातण्डिको महाऊरु, सङ्घट्टनकजाणुको॥
२५०९.
भिन्नजाणु महाजाणु, दीघजङ्घो विजङ्घको।
विकटो वापि पण्हो वा, तथा उब्बद्धपिण्डिको॥
२५१०.
यट्ठिजङ्घो महाजङ्घो, महापादोपि यो नरो।
तथा पिट्ठिकपादो वा, महापण्हिपि वा पन॥
२५११.
वङ्कपादो नरो यो वा, गण्ठिकङ्गुलिकोपि वा।
यो पनन्धनखो वापि, काळपूतिनखोपि च॥
२५१२.
इच्चेवमादिकं कञ्चि, नरं परिसदूसकम्।
पब्बाजेन्तस्स भिक्खुस्स, होति आपत्ति दुक्कटं॥
परिसदूसककथा।
२५१३.
‘‘सामणेरज्ज मा खाद, मा भुञ्ज च पिवा’’ति च।
निवारेन्तस्स आहारं, होति आपत्ति दुक्कटं॥
२५१४.
‘‘निवारेस्सामि आहार’’-मिति वा पत्तचीवरम्।
अन्तो निक्खिपतो सब्ब-पयोगेसुपि दुक्कटं॥
२५१५.
दुब्बचसामणेरस्स, अनाचारस्स केवलम्।
दण्डकम्मं हवे कत्वा, हितकामेन भिक्खुना॥
२५१६.
यागुं वा पन भत्तं वा, दस्सेत्वा किर भासितुम्।
‘‘आहटे दण्डकम्मे त्वं, लच्छसीद’’न्ति वट्टति॥
२५१७.
अपराधानुरूपेन , दण्डकम्मं तु कारये।
वालिकासलिलादीन-माहरापनमेव तं॥
२५१८.
सीसे वा निक्खिपापेतुं, पासाणादीनि कानिचि।
निपज्जापेतुमुण्हे वा, पासाणे भूमियापि वा॥
२५१९.
उदकं वा पवेसेतुं, न च वट्टति भिक्खुनो।
इधावरणमत्तं तु, दण्डकम्मं पकासितं॥
निवारणकथा।
२५२०.
पक्खोपक्कमिकासित्ता, चतुत्थो पनुसूयको।
नपुंसकेन पञ्चेते, पण्डका परिदीपिता॥
२५२१.
तेसु आसित्तुसूयानं, पब्बज्जा न निवारिता।
इतरेसं तु तिण्णम्पि, पण्डकानं निवारिता॥
२५२२.
वारिता यस्स पब्बज्जा, नासेतब्बोति सो मतो।
तिविधे पन ते ञत्वा, पब्बाजेन्तस्स दुक्कटं॥
पण्डककथा।
२५२३.
लिङ्गत्थेनो च संवास-त्थेनो तदुभयस्स च।
थेय्यसंवासको नाम, तिविधोपि पवुच्चति॥
२५२४.
सयमेव च यो तत्थ, पब्बजित्वा न गण्हति।
भिक्खुवस्सानि वा नेव, यथावुड्ढम्पि वन्दनं॥
२५२५.
लिङ्गत्थेनो अयं लिङ्ग-मत्तस्स थेनतो सिया।
यो च पब्बजितो हुत्वा, भिक्खुवस्सानि गण्हति॥
२५२६.
संवासं सादियन्तोव, संवासत्थेनको मतो।
उभयत्थेनको वुत्त-नयोयेव, यथाह च॥
२५२७.
‘‘राजदुब्भिक्खकन्तार-रोगवेरिभयेहि वा।
चीवराहरणत्थं वा, लिङ्गमादियतीध यो॥
२५२८.
संवासं नाधिवासेति, याव सो सुद्धमानसो।
थेय्यसंवासको नाम, ताव एस न वुच्चति’’॥
थेय्यसंवासककथा।
२५२९.
‘‘तित्थियोहं भविस्स’’न्ति, उपसम्पन्नभिक्खु चे।
सलिङ्गेनेव यो याति, तित्थियानमुपस्सयं॥
२५३०.
गच्छतो पदवारेन, होति आपत्ति दुक्कटम्।
होति तित्थियपक्कन्तो, लिङ्गे तेसं तु निस्सिते॥
२५३१.
‘‘तित्थियोहं भविस्स’’न्ति, कुसचीरादिकं पन।
सयमेव निवासेति, सोपि पक्कन्तको सिया॥
२५३२.
नग्गो आजीवकादीनं, गन्त्वा तेसं उपस्सयम्।
लुञ्चापेति सचे केसे, वत्तानादियतीध वा॥
२५३३.
मोरपिञ्छादिकं तेसं, लिङ्गं गण्हाति वा सचे।
सारतो चेव वा तेसं, पब्बज्जं लद्धिमेव वा॥
२५३४.
होति तित्थियपक्कन्तो, न पनेस विमुच्चति।
नग्गस्स गच्छतो वुत्तं, पदवारेन दुक्कटं॥
२५३५.
वुत्तो अनुपसम्पन्न-वसेन थेय्यवासको।
तथा तित्थियपक्कन्तो, उपसम्पन्नभिक्खुना॥
तित्थियपक्कन्तकथा।
२५३६.
नागो वापि सुपण्णो वा, यक्खो सक्कोपि वा इध।
तिरच्छानगतो वुत्तो, पब्बाजेतुं न वट्टति॥
तिरच्छानकथा।
२५३७.
पञ्चानन्तरिके पोसे, पब्बाजेन्तस्स दुक्कटम्।
उभतोब्यञ्जनञ्चेव, तथा भिक्खुनिदूसकं॥
२५३८.
एकतोउपसम्पन्नं, भिक्खुनीनं तु सन्तिके।
दूसेत्वा पन सो नेव, भिक्खुनीदूसको सिया॥
२५३९.
सचे अनुपसम्पन्न-दूसको उपसम्पदम्।
लभतेव च पब्बज्जं, सा च नेव पराजिता॥
एकादसअभब्बपुग्गलकथा।
२५४०.
नूपसम्पादनीयोव , अनुपज्झायको नरो।
करोतो दुक्कटं होति, न कुप्पति सचे कतं॥
२५४१.
कुप्पतीति वदन्तेके, न गहेतब्बमेव तम्।
सेसेसुपि अयं ञेय्यो, नयो सब्बत्थ विञ्ञुना॥
२५४२.
उपसम्पदकम्मस्स, अभब्बा पञ्चवीसति।
अजानित्वा कतो चापि, ओसारो नासनारहो॥
२५४३.
हत्थच्छिन्नादिबात्तिंस, कुट्ठिआदि च तेरस।
अपत्तो तेसमोसारो, कतो चे पन रूहति॥
२५४४.
एकूपज्झायको होति।
होन्ति आचरिया तयो।
उपसम्पदापेक्खा च।
होन्ति द्वे वा तयोपि वा॥
२५४५.
तीहि आचरियेहेव, एकतो अनुसावनम्।
ओसारेत्वा कतं कम्मं, न च कुप्पति कप्पति॥
२५४६.
एकूपज्झायको होति।
आचरियोपि तथेकतो।
उपसम्पदापेक्खा च।
होन्ति द्वे वा तयोपि वा॥
२५४७.
अनुपुब्बेन सावेत्वा, तेसं नामं तु तेन च।
एकतो अनुसावेत्वा, कतम्पि च न कुप्पति॥
२५४८.
नानुपज्झायकेनापि, नानाचरियकेन च।
अञ्ञमञ्ञानुसावेत्वा, कतं कम्मञ्च वट्टति॥
२५४९.
सुमनो तिस्सथेरस्स, अनुसावेति सिस्सकम्।
तिस्सो सुमनथेरस्स, अनुसावेति सिस्सकं॥
२५५०.
नानुपज्झायकेनेव, एकाचरियकेनिध।
उपसम्पदा पटिक्खित्ता, बुद्धेनादिच्चबन्धुना॥
महाखन्धककथा।
उपोसथक्खन्धककथा
२५५१.
बद्धाबद्धवसेनेव , सीमा नाम द्विधा मता।
निमित्तेन निमित्तं तु, घटेत्वा पन सम्मता॥
२५५२.
अयं सीमाविपत्तीहि, एकादसहि वज्जिता।
बद्धा नाम सिया सीमा, सा तिसम्पत्तिसंयुता॥
२५५३.
खण्डसमानसंवासा-विप्पवासादिभेदतो।
इति बद्धा तिधा वुत्ता, अबद्धापि तिधा मता॥
२५५४.
गामतो उदकुक्खेपा, सत्तब्भन्तरतोपि च।
तत्थ गामपरिच्छेदो, ‘‘गामसीमा’’ति वुच्चति॥
२५५५.
जातस्सरे समुद्दे वा, नदिया वा समन्ततो।
मज्झिमस्सुदकुक्खेपो, उदकुक्खेपसञ्ञितो॥
२५५६.
अगामके अरञ्ञे तु, सत्तेवब्भन्तरा पन।
समन्ततो अयं सीमा, सत्तब्भन्तरनामिका॥
२५५७.
एकं अब्भन्तरं वुत्तं, अट्ठवीसतिहत्थकम्।
गुळुक्खेपनयेनेव, उदकुक्खेपका मता॥
२५५८.
इमा द्वे पन सीमायो, वड्ढन्ति परिसावसा।
अब्भन्तरूदकुक्खेपा, ठितोकासा परं सियुं॥
२५५९.
ठितो अन्तोपरिच्छेदे, हत्थपासं विहाय वा।
तत्तकं अनतिक्कम्म, परिच्छेदम्पि वा परं॥
२५६०.
ठितो कम्मं विकोपेति, इति अट्ठकथानयो।
तस्मा सो हत्थपासे वा, कातब्बो बहि वा पन॥
२५६१.
बद्धसीमाय सण्ठानं, निमित्तं दिसकित्तनम्।
ञत्वा पमाणं सोधेत्वा, सीमं बन्धेय्य पण्डितो॥
२५६२.
तिकोणं चतुरस्सञ्च, वट्टञ्च पणवूपमम्।
वितानं धनुकाकारं, मुदिङ्गसकटूपमं॥
२५६३.
पब्बतं वनं पासाणं, रुक्खं मग्गञ्च वम्मिकम्।
उदकञ्च नदिञ्चाति, निमित्तानट्ठ दीपये॥
२५६४.
तेसु तीणि निमित्तानि, आदिं कत्वा समन्ततो।
निमित्तानं सतेनापि, बन्धितुं पन वट्टति॥
२५६५.
तियोजनपरा सीमा, उक्कट्ठाति पकासिता।
एकवीसति भिक्खूनं, गण्हन्ती हेट्ठिमा मता॥
२५६६.
उक्कट्ठायपि उक्कट्ठा, हेट्ठिमायपि हेट्ठिमा।
एता द्वेपि असीमाति, वुत्ता आदिच्चबन्धुना॥
२५६७.
निमित्तं पन कित्तेत्वा, सब्बमेव समन्ततो।
पच्छा ञत्तिदुतियेन, सीमं बन्धितुमरहति॥
२५६८.
बन्धित्वानन्तरं पच्छा, चीवराविप्पवासकम्।
सम्मन्नित्वान बद्धा सा-विप्पवासाति वुच्चति॥
२५६९.
नदीसरसमुद्देसु, सीमं बन्धति चे पन।
न वोत्थरति तेनेव, असीमाति जिनोब्रवि॥
सीमाकथा।
२५७०.
दिनकारककत्तब्बा-कारानञ्च वसा पन।
नवेवुपोसथा वुत्ता, बुद्धेनादिच्चबन्धुना॥
२५७१.
चातुद्दसो पन्नरसो, सामग्गी च उपोसथो।
दिवसेनेव निद्दिट्ठा, तयोपेते उपोसथा॥
२५७२.
सङ्घे उपोसथो चेव, गणे पुग्गलुपोसथो।
कारकानं वसेनेव, तयो वुत्ता उपोसथा॥
२५७३.
सुत्तुद्देसाभिधानो च, पारिसुद्धिउपोसथो।
अधिट्ठानन्ति निद्दिट्ठा, तयो कम्मेनुपोसथा॥
२५७४.
सङ्घस्स पातिमोक्खो च, पारिसुद्धि गणस्स च।
अधिट्ठानमथेकस्स, निद्दिट्ठं पन सत्थुना॥
२५७५.
पातिमोक्खस्स उद्देसा, पञ्च वुत्ता महेसिना।
निदानं उद्दिसित्वान, सावेतब्बं तु सेसकं॥
२५७६.
अयमेव नयो ञेय्यो, सेसेसुपि च विञ्ञुना।
चत्तारो भिक्खुनीनञ्च, उद्देसा नविमे पन॥
२५७७.
पातिमोक्खस्स उद्देसो, कातब्बोव उपोसथे।
अन्तरायं विना चेव, अनुद्देसो निवारितो॥
२५७८.
थेरो च इस्सरो तस्स।
‘‘थेराधेय्य’’न्ति पाठतो।
अवत्तन्तेन अज्झिट्ठो।
यस्स सो पन वत्तति॥
२५७९.
उद्दिसन्ते समप्पा वा, आगच्छन्ति सचे पन।
उद्दिट्ठं तं सुउद्दिट्ठं, सावेतब्बं तु सेसकं॥
२५८०.
उद्दिट्ठमत्ते भिक्खूनं, परिसायुट्ठिताय वा।
पारिसुद्धि तु कत्तब्बा, मूले तेसं, सचे बहू॥
२५८१.
सम्मज्जितुं पदीपेतुं, पञ्ञापेतुं दकासने।
विनिद्दिट्ठस्स थेरेन, अकरोन्तस्स दुक्कटं॥
२५८२.
कत्वा सम्मज्जनं दीपं, ठपेत्वा उदकासनम्।
गणञत्तिं ठपेत्वाव, कत्तब्बो तीहुपोसथो॥
२५८३.
पुब्बकिच्चं समापेत्वा, अधिट्ठेय्य पनेकको।
नो चे अधिट्ठहेय्यस्स, होति आपत्ति दुक्कटं॥
२५८४.
अधम्मेन च वग्गेन, समग्गेन अधम्मतो।
तथा धम्मेन वग्गेन, समग्गेन च धम्मतो॥
२५८५.
उपोसथस्स एतानि, कम्मानीति जिनोब्रवि।
चतूस्वपि पनेतेसु, चतुत्थं धम्मिकं मतं॥
२५८६.
अधम्मेनिध वग्गो हि, कतमो चेत्थुपोसथो?
वसन्ति एकसीमायं, चत्तारो यत्थ भिक्खुनो॥
२५८७.
एकस्स पारिसुद्धिं ते, आनयित्वा तयो जना।
करोन्ति पारिसुद्धिं चे, अधम्मो वग्गुपोसथो॥
२५८८.
अधम्मेन समग्गो हि, चत्तारो भिक्खुनेकतो।
करोन्ति पारिसुद्धिं चे, समग्गो होत्यधम्मिको॥
२५८९.
धम्मेन पन वग्गो हि, कतमो सो उपोसथो।
वसन्ति एकसीमायं, चत्तारो यत्थ भिक्खुनो॥
२५९०.
एकस्स पारिसुद्धिं ते, आनयित्वा तयो जना।
पातिमोक्खुद्दिसन्ते चे, वग्गो धम्मेनुपोसथो॥
२५९१.
धम्मतो हि समग्गो सो।
चत्तारो भिक्खुनेकतो।
पातिमोक्खुद्दिसन्तीध।
समग्गो धम्मतो मतो॥
२५९२.
वग्गे समग्गे वग्गोति, सञ्ञिनो विमतिस्स वा।
उपोसथं करोन्तस्स, होति आपत्ति दुक्कटं॥
२५९३.
भेदाधिप्पायतो तस्स, होति थुल्लच्चयं पन।
वग्गे समग्गेनापत्ति, समग्गोति च सञ्ञिनो॥
२५९४.
उक्खित्तेन गहट्ठेन, सेसेहि सहधम्मिहि।
चुतनिक्खित्तसिक्खेहि, एकादसहि वा सह॥
२५९५.
उपोसथो न कातब्बो, सभागापत्तिकेन वा।
छन्देन पारिवुत्थेन, करोतो होति दुक्कटं॥
२५९६.
अदेसेत्वा पनापत्तिं, नाविकत्वान वेमतिम्।
उपोसथो न कातब्बो, दिने वा अनुपोसथे॥
२५९७.
उपोसथे पनावासा, सभिक्खुम्हा च भिक्खुना।
आवासो वा अनावासो, न गन्तब्बो कुदाचनं॥
२५९८.
यस्मिं उपोसथे किच्चम्।
आवासे पन वत्तति।
सो चे सभिक्खुको नाम।
आवासोति पकासितो॥
२५९९.
उपोसथो किमत्थाय, किमत्थाय पवारणा।
उपोसथो समग्गत्थो, विसुद्धत्था पवारणा॥
२६००.
कोपेतुं धम्मिकं कम्मं, पटिक्कोसेय्य दुक्कटम्।
छन्दं वा कायसामग्गिं, अदेन्तस्सपि दुक्कटं॥
२६०१.
होति पञ्चविधो सङ्घो, चतुवग्गादिभेदतो।
सो च कत्तब्बकम्मस्स, वसेन परिदीपितो॥
२६०२.
पवारणं तथाब्भानं, कम्मञ्च उपसम्पदम्।
ठपेत्वा चतुवग्गेन, अकत्तब्बं न विज्जति॥
२६०३.
पञ्चवग्गेन अब्भानं, मज्झदेसूपसम्पदम्।
दसवग्गेन अब्भानं, विना सब्बं तु वट्टति॥
२६०४.
कम्मं वीसतिवग्गेन, न कत्तब्बं न किञ्चिपि।
ऊने दोसोति ञापेतुं, नाधिके अतिरेकता॥
२६०५.
चत्तारो पकतत्ताव, कम्मप्पत्ताति दीपिता।
चतुवग्गेन कत्तब्बे, सेसेसु च अयं नयो॥
२६०६.
चतुवग्गादिकत्तब्बं, कत्वासंवासपुग्गलम्।
गणपूरं करोन्तस्स, कतं कुप्पति दुक्कटं॥
२६०७.
परिवासादिकम्मेपि , तत्रट्ठं गणपूरकम्।
कत्वा पन करोन्तानं, तथा, सेसं तु वट्टति॥
उपोसथक्खन्धककथा।
वस्सूपनायिकक्खन्धककथा
२६०८.
पुरिमा पच्छिमा चाति, दुवे वस्सूपनायिका।
आलयो वा वचीभेदो, कत्तब्बो उपगच्छता॥
२६०९.
वस्सूपगमनं वापि, जानं अनुपगच्छतो।
तेमासमवसित्वा वा, चरन्तस्सपि दुक्कटं॥
२६१०.
रुक्खस्स सुसिरे छत्ते, चाटिछवकुटीसु वा।
अज्झोकासेपि वा वस्सं, उपगन्तुं न वट्टति॥
२६११.
वस्सच्छेदे अनापत्ति, अन्तरायो सचे सिया।
छिन्नवस्सस्स भिक्खुस्स, वारिताव पवारणा॥
२६१२.
मातापितूनं पन दस्सनत्थम्।
पञ्चन्नमत्थे सहधम्मिकानम्।
दट्ठुं गिलानं तदुपट्ठकानम्।
भत्तादि नेसं परियेसनत्थं॥
२६१३.
तथानभिरतं गन्त्वा, वूपकासेस्समुट्ठितम्।
दिट्ठिं वा तस्स कुक्कुच्चं, विनोदेस्सामहन्ति वा॥
२६१४.
एवं सत्ताहकिच्चेन, भिक्खुना विनयञ्ञुना।
अपेसितेपि गन्तब्बं, पगेव पहिते पन॥
२६१५.
वस्सं उपगतेनेत्थ, अनिमन्तितभिक्खुना।
धम्मस्स सवनत्थाय, गन्तुं पन न वट्टति॥
२६१६.
‘‘असुकं नाम दिवसं, सन्निपातो भविस्सति’’।
इच्चेवं कतिका पुब्बं, कता चे पन वट्टति॥
२६१७.
‘‘धोविस्सामि रजिस्सामि, भण्डक’’न्ति न वट्टति।
सचाचरियुपज्झाया, पहिणन्ति च वट्टति॥
२६१८.
उद्देसादीनमत्थाय, गन्तुं नेव च वट्टति।
गरूनं दस्सनत्थाय, गन्तुं लभति पुग्गलो॥
२६१९.
सचे आचरियो ‘‘अज्ज, मा गच्छाही’’ति भासति।
रत्तिच्छेदे अनापत्ति, होतीति परिदीपिता॥
२६२०.
यस्स कस्सचि ञातिस्स, उपट्ठाककुलस्स वा।
गच्छतो दस्सनत्थाय, रत्तिच्छेदे च दुक्कटं॥
२६२१.
‘‘आगमिस्सामि अज्जेव, गन्त्वाहं गामक’’न्ति च।
सचे पापुणितुं गच्छं, न सक्कोतेव वट्टति॥
२६२२.
वजे सत्थेपि नावायं, तीसु ठानेसु भिक्खुनो।
वस्सच्छेदे अनापत्ति, पवारेतुञ्च वट्टति॥
२६२३.
सति पच्चयवेकल्ले, सरीराफासुताय वा।
एसेव अन्तरायोति, वस्सं छेत्वापि पक्कमे॥
२६२४.
येन केनन्तरायेन, वस्सं नोपगतो हि यो।
दुतिया उपगन्तब्बा, छिन्नवस्सेन वा पन॥
२६२५.
वस्सं अनुपगन्त्वा वा, तदहेव च गच्छति।
बहिद्धा एव सत्ताहं, उपगन्त्वापि वा पन॥
२६२६.
वीतिनामेति चे तस्स, पुरिमापि न विज्जति।
पटिस्सवे च भिक्खुस्स, होति आपत्ति दुक्कटं॥
२६२७.
वस्सं पनुपगन्त्वा च, उट्ठापेत्वा न चारुणम्।
गच्छतो पन सत्ताह-करणेनेव भिक्खुनो॥
२६२८.
अन्तोयेव च सत्ताहं, निवत्तन्तस्स तस्स तु।
अनापत्तीति को वादो, वसित्वा बहि गच्छतो॥
२६२९.
‘‘वसिस्सामीध वस्स’’न्ति, आलयो यदि विज्जति।
नोपेतसतिया वस्सं, तेन सेनासनं पन॥
२६३०.
गहितं सुग्गहितं होति, छिन्नवस्सो न होति सो।
लभतेव पवारेतुं, न दोसो कोचि विज्जति॥
२६३१.
‘‘इमस्मिं विहारे तेमासं, इमं वस्सं उपेमि’’ति।
निच्छारिते च तिक्खत्तुं, वस्सं उपगतो सिया॥
२६३२.
आदिं तु नवमिं कत्वा, गन्तुं वट्टति भिक्खुनो।
आगच्छतु च पच्छा सो, मा वा दोसो न विज्जति॥
वस्सूपनायिकक्खन्धककथा।
पवारणक्खन्धककथा
२६३३.
चातुद्दसी पञ्चदसी, सामग्गी च पवारणा।
तेवाची द्वेकवाची च, सङ्घे च गणपुग्गले॥
२६३४.
एता पन मुनिन्देन, वुत्ता नव पवारणा।
तीणि कम्मानि मुञ्चित्वा, अन्तेनेव पवारये॥
२६३५.
पुब्बकिच्चं समापेत्वा, पत्तकल्ले समानिते।
ञत्तिं ठपेत्वा सङ्घेन, कत्तब्बा हि पवारणा॥
२६३६.
पवारेन्तेसु थेरेसु, निसीदेय्य नवो पन।
सयं याव पवारेय्य, ताव उक्कुटिकञ्हि सो॥
२६३७.
ञत्तिं वत्वा पवारेय्युं, चत्तारो वा तयोपि वा।
पुब्बकिच्चं समापेत्वा, एकावासे वसन्ति चे॥
२६३८.
अञ्ञमञ्ञं पवारेय्युं, विना ञत्तिं दुवे जना।
अधिट्ठेय्य पनेकोपि, सेसा सङ्घपवारणा॥
२६३९.
पवारिते च सङ्घस्मिं, करेय्यनागतो पन।
अवुट्ठो छिन्नवस्सो वा, पारिसुद्धिउपोसथं॥
२६४०.
पञ्च यस्मिं पनावासे, चत्तारो वा तयोपि वा।
एकेकस्स हरित्वान, समणा ते पवारणं॥
२६४१.
अञ्ञमञ्ञं पवारेन्ति, सचे आपत्ति दुक्कटम्।
सेसं उपोसथे वुत्त-नयेनिध नये बुधो॥
२६४२.
पारिसुद्धिप्पदानेन, सम्पादेतत्तनो सुचिम्।
छन्ददानेन सङ्घस्स, सब्बं साधेति, नत्तनो॥
२६४३.
तस्मा पन उभिन्नम्पि, किच्चसिद्धत्थमेविध।
पारिसुद्धिपि दातब्बा, छन्दं देन्तेन भिक्खुना॥
२६४४.
छन्देकेन बहूनम्पि, हातब्बो पारिसुद्धिपि।
परम्पराहटो छन्दो, न गच्छति विसुद्धिया॥
२६४५.
छन्दं वा पारिसुद्धिं वा, गहेत्वा वा पवारणम्।
सामणेरादिभावं वा, पटिजानेय्य हारको॥
२६४६.
सचे सो सङ्घमप्पत्वा, विब्भमेय्य मरेय्य वा।
नाहटञ्चेव तं सब्बं, पत्वा चेवं सियाहटं॥
२६४७.
सङ्घं पत्वा पमत्तो वा, सुत्तो वा खित्तचित्तको।
नारोचेति अनापत्ति, होति सञ्चिच्च दुक्कटं॥
२६४८.
ये ते विपस्सनायुत्ता, रत्तिन्दिवमतन्दिता।
पुब्बरत्तापररत्तं, विपस्सनपरायणा॥
२६४९.
लद्धफासुविहारानं, सिया न परिहानिति।
पवारणाय सङ्गाहो, वुत्तो कत्तिकमासके॥
पवारणक्खन्धककथा।
चम्मक्खन्धककथा
२६५०.
एळकाजमिगानं तु, चम्मं वट्टति भिक्खुनो।
रोहितेणिकुरङ्गानं, पसदंमिगमातुया॥
२६५१.
ठपेत्वा चम्ममेतेसं, अञ्ञं दुक्कटवत्थुकम्।
थविकोपाहने सब्बं, चम्मं वट्टत्यमानुसं॥
२६५२.
वट्टन्ति मज्झिमे देसे, न गुणङ्गुणुपाहना।
वट्टन्ति अन्तोआरामे, सब्बत्थापि च रोगिनो॥
२६५३.
पुटखल्लकबद्धा च, तथेव पालिगुण्ठिमा।
तूलपुण्णा न वट्टन्ति, सब्बनीलादयोपि च॥
२६५४.
चित्रा उपाहना मेण्ड-विसाणूपमवद्धिका।
न च वट्टन्ति मोरस्स, पिञ्छेन परिसिब्बिता॥
२६५५.
मज्जारकाळकोलूक-सीहब्यग्घुद्ददीपिनम्।
अजिनस्स च चम्मेन, न वट्टति परिक्खटा॥
२६५६.
पुटादिं अपनेत्वा वा, छिन्दित्वा वापि सब्बसो।
वण्णभेदं तथा कत्वा, धारेतब्बा उपाहना॥
२६५७.
सब्बापि पन धारेतुं, न च वट्टन्ति पादुका।
ठपेत्वा तत्थ पस्साव- वच्चाचमनपादुका॥
२६५८.
आसन्दिञ्चेव पल्लङ्कं, उच्चासयनसञ्ञितम्।
अतिक्कन्तपमाणं तु, सेवमानस्स दुक्कटं॥
२६५९.
गोनकं कुत्तकं चित्तं, पटिकं पटलिकम्पि च।
एकन्तलोमिं विकतिं, तूलिकं उद्दलोमिकं॥
२६६०.
कट्टिस्सं पन कोसेय्यं, हत्थिअस्सरथत्थरम्।
कदलिमिगपवर-पच्चत्थरणकम्पि च॥
२६६१.
हेट्ठा रत्तवितानस्स, द्विधा रत्तूपधानकम्।
अकप्पियमिदं सब्बं, दुक्कटं परिभुञ्जतो॥
२६६२.
हेट्ठा अकप्पिये पच्चत्थरे सति न वट्टति।
उद्धं सेतवितानम्पि, तस्मिं असति वट्टति॥
२६६३.
आसन्दिं पन पल्लङ्कं, ठपेत्वा तूलिकम्पि च।
सेसं पन च सब्बम्पि, लभते गिहिसन्तकं॥
२६६४.
धम्मासने अनापत्ति, भत्तग्गेपि निसीदितुम्।
भूमत्थरणके तत्थ, सयितुम्पि च वट्टति॥
चम्मक्खन्धककथा।
भेसज्जक्खन्धककथा
२६६५.
वुत्ता गहपतिस्सापि, सम्मुतुस्सावनन्तिका।
गोनिसादीति कप्पिया, चतस्सो होन्ति भूमियो॥
२६६६.
सङ्घस्स सन्तकं गेहं, सन्तकं भिक्खुनोपि वा।
कप्पियं पन कत्तब्बं, सहसेय्यप्पहोनकं॥
२६६७.
ठपेत्वा भिक्खुमञ्ञेहि, दिन्नं कप्पियभूमिया।
अत्थाय सन्तकं तेसं, गेहं गहपतेविदं॥
२६६८.
सा हि सम्मुतिका नाम, या हि सङ्घेन सम्मता।
कम्मवाचमवत्वा वा, वट्टतेवापलोकनं॥
२६६९.
पठमिट्ठकपासाण-थम्भादिट्ठपने पन।
‘‘कप्पियकुटिं करोमा’’ति, वदन्तेहि समन्ततो॥
२६७०.
उक्खिपित्वा ठपेन्तेसु, आमसित्वा परेसु वा।
सयमेवुक्खिपित्वा वा, ठपेय्युस्सावनन्तिका॥
२६७१.
इट्ठकादिपतिट्ठानं , भिक्खूनं वदतं पन।
वाचाय परियोसानं, समकालं तु वट्टति॥
२६७२.
आरामो अपरिक्खित्तो, सकलो भुय्यतोपि वा।
दुविधोपि च विञ्ञूहि, गोनिसादीति वुच्चति॥
२६७३.
एता पन चतस्सोपि, होन्ति कप्पियभूमियो।
एत्थ पक्कञ्च वुत्थञ्च, सब्बं वट्टति आमिसं॥
२६७४.
उस्सावनन्तिका या सा, थम्भादीसु अधिट्ठिता।
थम्भादीस्वपनीतेसु, तदञ्ञेसुपि तिट्ठति॥
२६७५.
अपनीतेसु सब्बेसु, सिया जहितवत्थुका।
गोनिसादी परिक्खित्ता, सेसा छदननासतो॥
२६७६.
भिक्खुं ठपेत्वा अञ्ञेसं, हत्थतो च पटिग्गहो।
तेसञ्च सन्निधि अन्तो- वुत्तं भिक्खुस्स वट्टति॥
२६७७.
भिक्खुस्स भिक्खुनिया वा, सन्तकं सङ्घिकम्पि वा।
अन्तोवुत्थञ्च पक्कञ्च, उभिन्नं न च वट्टति॥
२६७८.
अकप्पकुटिया वुत्थं, सप्पिआदिविमिस्सितम्।
‘‘अन्तोवुत्थ’’न्ति निद्दिट्ठं, पठमं कालिकद्वयं॥
२६७९.
तेहेव सप्पिआदीहि, भिक्खुना यावजीविकम्।
पक्कं तं पन सत्ताहं, वट्टतेव निरामिसं॥
२६८०.
सचे आमिससंसट्ठं, पक्कं तं परिभुञ्जति।
अन्तोवुत्थञ्च भिय्योपि, सामपक्कञ्च भुञ्जति॥
२६८१.
यावकालिकमाहारो, पानकं यामकालिकम्।
सत्ताहकालिकं नाम, सप्पिआदिकपञ्चकं॥
२६८२.
सेसं पन हलिद्दादि, भेसज्जं यावजीविकम्।
चतुधा कालिका वुत्ता, उदकं होत्यकालिकं॥
२६८३.
पटिग्गहवसेनेव, कालातीता तिकालिका।
होन्ति दोसकरा भुत्ता, अभुत्तं ततियम्पि च॥
२६८४.
अम्बं जम्बु च चोचञ्च, मोचञ्च मधु मुद्दिका।
सालु फारुसकञ्चाति, पानकं अट्ठधा मतं॥
२६८५.
पानकत्थमनुञ्ञातं, फलं पक्कञ्च आमकम्।
पानहेतु पटिक्खित्तो, सवत्थुकपटिग्गहो॥
२६८६.
अम्बपक्कं सुकोट्टेत्वा, मद्दित्वा उदके पन।
पच्छा परिस्सवं कत्वा, पातुं वट्टति पानकं॥
२६८७.
वट्टतादिच्चपाकं तु, अग्गिपक्कं न वट्टति।
एसेव च नयो सेस-पानकेसुपि दीपितो॥
२६८८.
पुप्फपत्तफलुच्छूनं, चत्तारो पनिमे रसा।
अनुञ्ञाता इमानट्ठ, पानानि अनुजानता॥
२६८९.
सब्बो पुप्फरसो वुत्तो, मधुकस्स रसं विना।
सब्बो पत्तरसो वुत्तो, पक्कडाकरसं विना॥
२६९०.
सत्तन्नं सानुलोमानं, धञ्ञानं फलजं रसम्।
ठपेत्वानुमतो सब्बो, विकाले फलजो रसो॥
२६९१.
यावकालिकपत्तान-मपि सीतुदके कतो।
मद्दित्वादिच्चपाकोपि, विकाले पन वट्टति॥
२६९२.
तालञ्च नाळिकेरञ्च, पनसं लबुजम्पि च।
तिपुसालाबुकुम्भण्डं, तथा पुस्सफलम्पि च॥
२६९३.
एवमेळालुकञ्चाति, नवेतानि फलानि हि।
अपरण्णञ्च सब्बम्पि, सत्तधञ्ञानुलोमिकं॥
२६९४.
बदरं तिम्बरू सेलु, कोसम्बं करमद्दकम्।
मातुलुङ्गकपित्थञ्च, वेत्तं चिञ्चफलम्पि च॥
२६९५.
फलानं एवमादीनं, खुद्दकानं रसो पन।
अट्ठपानानुलोमत्ता, निद्दिट्ठो अनुलोमिके॥
२६९६.
सानुलोमस्स धञ्ञस्स, ठपेत्वा फलजं रसम्।
अञ्ञो फलरसो नत्थि, अयामकालिको इध॥
भेसज्जक्खन्धककथा।
कथिनक्खन्धककथा
२६९७.
भिक्खूनं वुट्ठवस्सानं, कथिनत्थारमब्रवि।
पञ्चन्नं आनिसंसानं, कारणा मुनिपुङ्गवो॥
२६९८.
न उल्लिखितमत्तादि-चतुवीसतिवज्जितम्।
चीवरं भिक्खुनादाय, उद्धरित्वा पुराणकं॥
२६९९.
नवं अधिट्ठहित्वाव, वत्तब्बं वचसा पुन।
‘‘इमिनान्तरवासेन, कथिनं अत्थरामि’’ति॥
२७००.
वुत्ते तिक्खत्तुमिच्चेवं, कथिनं होति अत्थतम्।
सङ्घं पनुपसङ्कम्म, आदाय कथिनं इति॥
२७०१.
‘‘अत्थतं कथिनं भन्ते, सङ्घस्स अनुमोदथ।
धम्मिको कथिनत्थारो’’, वत्तब्बं तेन भिक्खुना॥
२७०२.
‘‘सुअत्थतं तया भन्ते, सङ्घस्स कथिनं पुन।
धम्मिको कथिनत्थारो, अनुमोदामि’’तीरये॥
२७०३.
कथिनस्स च किं मूलं, किं वत्थु का च भूमियो।
कतिधम्मविदो भिक्खु, कथिनत्थारमरहति॥
२७०४.
मूलमेकं, सिया वत्थु, तिविधं, भूमियो छ च।
अट्ठधम्मविदो भिक्खु, कथिनत्थारमरहति॥
२७०५.
सङ्घो मूलन्ति निद्दिट्ठं, वत्थु होति तिचीवरम्।
खोमादीनि छ वुत्तानि, चीवरानि छ भूमियो॥
२७०६.
पुब्बपच्चुद्धराधिट्ठा-नत्थारो मातिकापि च।
पलिबोधो च उद्धारो, आनिसंसा पनट्ठिमे॥
२७०७.
धोवनञ्च विचारो च, छेदनं बन्धनम्पि च।
सिब्बनं रजनं कप्पं, ‘‘पुब्बकिच्च’’न्ति वुच्चति॥
२७०८.
सङ्घाटि उत्तरासङ्गो, अथो अन्तरवासको।
पच्चुद्धारो अधिट्ठानं, अत्थारोपेसमेव तु॥
२७०९.
पक्कमनञ्च निट्ठानं, सन्निट्ठानञ्च नासनम्।
सवनासा च सीमा च, सहुब्भारोति अट्ठिमा॥
२७१०.
कतचीवरमादाय, आवासे निरपेक्खको।
अतिक्कन्ताय सीमाय, होति पक्कमनन्तिका॥
२७११.
आनिसंसमथादाय, विहारे अनपेक्खको।
गन्त्वा पन विहारं सो, अञ्ञं सुखविहारिकं॥
२७१२.
तत्थ तं विहरन्तोव, करोति यदि चीवरम्।
निट्ठिते चीवरे तस्मिं, निट्ठानन्ताति वुच्चति॥
२७१३.
‘‘चीवरं न करिस्सामि, न पच्चेस्सं तमस्समं’’।
एवं तु धुरनिक्खेपे, सन्निट्ठानन्तिका मता॥
२७१४.
कथिनच्छादनं लद्धा, ‘‘न पच्चेस्स’’न्ति चे गतो।
करोन्तस्सेव नट्ठं वा, दड्ढं वा नासनन्तिका॥
२७१५.
लद्धानिसंसो सापेक्खो, बहिसीमं गतो पन।
सुणाति चन्तरुब्भारं, सा होति सवनन्तिका॥
२७१६.
चीवरासाय पक्कन्तो, बहिसीमं गतो पन।
‘‘दस्सामि चीवरं तुय्हं’’, वुत्तो सवति केनचि॥
२७१७.
पुन वुत्ते ‘‘न सक्कोमि, दातुन्ति तव चीवरं’’।
आसाय छिन्नमत्ताय, आसावच्छेदिका मता॥
२७१८.
वस्संवुट्ठविहारम्हा , विहारञ्ञं गतो सिया।
आगच्छं अन्तरामग्गे, तदुद्धारमतिक्कमे॥
२७१९.
तस्स सो कथिनुद्धारो, सीमातिक्कन्तिको मतो।
कथिनानिसंसमादाय, सापेक्खोव सचे गतो॥
२७२०.
सम्भुणाति पुनागन्त्वा, कथिनुद्धारमेव चे।
तस्स सो कथिनुद्धारो, ‘‘सहुब्भारो’’ति वुच्चति॥
२७२१.
पक्कमनञ्च निट्ठानं, सन्निट्ठानञ्च सीमतो।
चत्तारो पुग्गलाधीना, सङ्घाधीनन्तरुब्भरो॥
२७२२.
नासनं सवनञ्चेव, आसावच्छेदिकापि च।
तयोपि कथिनुब्भारा, न तु सङ्घा, न भिक्खुतो॥
२७२३.
आवासपलिबोधो च, पलिबोधो च चीवरे।
पलिबोधा दुवे वुत्ता, युत्तमुत्तत्थवादिना॥
२७२४.
अट्ठन्नं मातिकानं वा, अन्तरुब्भारतोपि वा।
उब्भारापि दुवे वुत्ता, कथिनस्स महेसिना॥
२७२५.
अनामन्तासमादानं, गणतो यावदत्थिकम्।
तत्थ यो चीवरुप्पादो, आनिसंसा च पञ्चिमे॥
कथिनक्खन्धककथा।
चीवरक्खन्धककथा
२७२६.
चीवरस्स पनुप्पादा, अट्ठ चीवरमातिका।
सीमाय देति, कतिका, भिक्खापञ्ञत्तिया, तथा॥
२७२७.
सङ्घस्स, उभतोसङ्घे, वस्संवुट्ठस्स देति च,।
आदिस्स, पुग्गलस्साति, अट्ठिमा पन मातिका॥
२७२८.
तत्थ सीमाय देतीति, अन्तोसीमं गतेहि तु।
भिक्खूहि भाजेतब्बन्ति, वण्णितं वरवण्णिना॥
२७२९.
कतिकाय च दिन्नं ये, विहारा एकलाभका।
एत्थ दिन्नञ्च सब्बेहि, भाजेतब्बन्ति वुच्चति॥
२७३०.
सङ्घस्स धुवकारा हि, यत्थ करीयन्ति तत्थ च।
भिक्खापञ्ञत्तिया दिन्नं, दिन्नं वुत्तं महेसिना॥
२७३१.
सङ्घस्स पन यं दिन्नं, उजुभूतेन चेतसा।
तञ्हि सम्मुखिभूतेन, भाजेतब्बन्ति वुच्चति॥
२७३२.
उभतोसङ्घ मुद्दिस्स, देति सद्धाय चीवरम्।
थोका वा बहु वा भिक्खू, समभागोव वट्टति॥
२७३३.
वस्संवुट्ठस्स सङ्घस्स, चीवरं देति यं पन।
तं तस्मिं वुट्ठवस्सेन, भाजेतब्बन्ति वण्णितं॥
२७३४.
यागुया पन भत्ते वा, देतिआदिस्स चे पन।
चीवरं तत्थ तत्थेव, योजेतब्बं विजानता॥
२७३५.
पुग्गलं पन उद्दिस्स, चीवरं यं तु दीयति।
पुग्गलोदिस्सकं नाम, दानं तं तु पवुच्चति॥
२७३६.
सहधम्मिकेसु यो कोचि, पञ्चस्वपि ‘‘ममच्चये।
अयं मय्हं परिक्खारो, मातुया पितुनोपि वा॥
२७३७.
उपज्झायस्स वा होतु’’, वदतिच्चेवमेव चे।
न होति पन तं तेसं, सङ्घस्सेव च सन्तकं॥
२७३८.
पञ्चन्नं अच्चये दानं, न च रूहति किञ्चिपि।
सङ्घस्सेव च तं होति, गिहीनं पन रूहति॥
२७३९.
भिक्खु वा सामणेरो वा, कालं भिक्खुनुपस्सये।
करोत्यस्स परिक्खारा, भिक्खूनंयेव सन्तका॥
२७४०.
भिक्खुनी सामणेरी वा, विहारस्मिं सचे मता।
होन्ति तस्सा परिक्खारा, भिक्खुनीनं तु सन्तका॥
२७४१.
‘‘देहि नेत्वासुकस्सा’’ति, दिन्नं तं पुरिमस्स तु।
‘‘इदं दम्मी’’ति दिन्नं तं, पच्छिमस्सेव सन्तकं॥
२७४२.
एवं दिन्नविधिं ञत्वा, मतस्स वामतस्स वा।
विस्सासं वापि गण्हेय्य, गण्हे मतकचीवरं॥
२७४३.
मूलपत्तफलक्खन्ध-तचपुप्फप्पभेदतो।
छब्बिधं रजनं वुत्तं, वन्तदोसेन तादिना॥
२७४४.
मूले हलिद्दिं, खन्धेसु, मञ्जेट्ठं तुङ्गहारकम्।
पत्तेसु अल्लिया पत्तं, तथा पत्तञ्च नीलिया॥
२७४५.
कुसुम्भं किंसुकं पुप्फे, तचे लोद्दञ्च कण्डुलम्।
ठपेत्वा रजनं सब्बं, फलं सब्बम्पि वट्टति॥
२७४६.
किलिट्ठसाटकं वापि, दुब्बण्णं वापि चीवरम्।
अल्लिया पन पत्तेन, धोवितुं पन वट्टति॥
२७४७.
चीवरानं कथा सेसा, पठमे कथिने पन।
तत्थ वुत्तनयेनेव, वेदितब्बा विभाविना॥
चीवरक्खन्धककथा।
महावग्गो निट्ठितो।