भिक्खुविभङ्गो
पाराजिककथा
पठमपाराजिककथा
६.
तिविधे तिलमत्तम्पि, मग्गे सेवनचेतनो।
अङ्गजातं पवेसेन्तो, अल्लोकासे पराजितो॥
७.
पवेसनं पविट्ठं वा, ठितमुद्धरणम्पि वा।
ससिक्खो सादियन्तो सो, ठपेत्वा किरियं चुतो॥
८.
सन्थतेनङ्गजातेन, सन्थतं वा असन्थतम्।
मग्गं पन पवेसेन्तो, तथेवासन्थतेन च॥
९.
उपादिन्नेनुपादिन्ने, अनुपादिन्नकेन वा।
घट्टिते अनुपादिन्ने, सचे सादियतेत्थ सो॥
१०.
होति पाराजिकक्खेत्ते, पविट्ठे तु पराजितो।
खेत्ते थुल्लच्चयं तस्स, दुक्कटञ्च विनिद्दिसे॥
११.
मते अक्खायिते चापि, येभुय्यक्खायितेपि च।
मेथुनं पटिसेवन्तो, होति पाराजिको नरो॥
१२.
येभुय्यक्खायिते चापि, उपड्ढक्खायितेपि च।
होति थुल्लच्चयापत्ति, सेसे आपत्ति दुक्कटं॥
१३.
निमित्तमत्तं सेसेत्वा, खायितेपि सरीरके।
निमित्ते मेथुनं तस्मिं, सेवतोपि पराजयो॥
१४.
उद्धुमातादिसम्पत्ते, सब्बत्थापि च दुक्कटम्।
खायिताक्खायितं नाम, सब्बं मतसरीरके॥
१५.
छिन्दित्वा पन तच्छेत्वा, निमित्तुप्पाटिते पन।
वणसङ्खेपतो तस्मिं, सेवं थुल्लच्चयं फुसे॥
१६.
ततो मेथुनरागेन, पतिताय निमित्ततो।
तायं उपक्कमन्तस्स, दुक्कटं मंसपेसियं॥
१७.
नखपिट्ठिप्पमाणेपि, मंसे न्हारुम्हि वा सति।
मेथुनं पटिसेवन्तो, जीवमाने पराजितो॥
१८.
कण्णच्छिद्दक्खिनासासु, वत्थिकोसे वणेसु वा।
अङ्गजातं पवेसेन्तो, रागा थुल्लच्चयं फुसे॥
१९.
अवसेससरीरस्मिं, उपकच्छूरुकादिसु।
वसा मेथुनरागस्स, सेवमानस्स दुक्कटं॥
२०.
अस्सगोमहिसादीनं, ओट्ठगद्रभदन्तिनम्।
नासासु वत्थिकोसेसु, सेवं थुल्लच्चयं फुसे॥
२१.
तथा सब्बतिरच्छानं, अक्खिकण्णवणेसुपि।
अवसेससरीरेसु, सेवमानस्स दुक्कटं॥
२२.
तेसं अल्लसरीरेसु, मतानं सेवतो पन।
तिविधापि सियापत्ति, खेत्तस्मिं तिविधे सति॥
२३.
बहि मेथुनरागेन, निमित्तं इत्थिया पन।
निमित्तेन छुपन्तस्स, तस्स थुल्लच्चयं सिया॥
२४.
कायसंसग्गरागेन, निमित्तेन मुखेन वा।
निमित्तं इत्थिया तस्स, छुपतो गरुकं सिया॥
२५.
तथेवोभयरागेन, निमित्तं पुरिसस्सपि।
निमित्तेन छुपन्तस्स, होति आपत्ति दुक्कटं॥
२६.
निमित्तेन निमित्तं तु, तिरच्छानगतित्थिया।
थुल्लच्चयं छुपन्तस्स, होति मेथुनरागतो॥
२७.
कायसंसग्गरागेन, तिरच्छानगतित्थिया।
निमित्तेन निमित्तस्स, छुपने दुक्कटं मतं॥
२८.
अङ्गजातं पवेसेत्वा, तमावट्टकते मुखे।
तत्थाकासगतं कत्वा, नीहरन्तस्स दुक्कटं॥
२९.
तथा चतूहि पस्सेहि, इत्थिया हेट्ठिमत्तलम्।
अछुपन्तं पवेसेत्वा, नीहरन्तस्स दुक्कटं॥
३०.
उप्पाटितोट्ठमंसेसु , बहि निक्खन्तकेसु वा।
दन्तेसु वायमन्तस्स, तस्स थुल्लच्चयं सिया॥
३१.
अट्ठिसङ्घट्टनं कत्वा, मग्गे दुविधरागतो।
सुक्के मुत्तेपि वामुत्ते, वायमन्तस्स दुक्कटं॥
३२.
इत्थिं मेथुनरागेन, आलिङ्गन्तस्स दुक्कटम्।
हत्थग्गाहपरामास-चुम्बनादीस्वयं नयो॥
३३.
अपदे अहयो मच्छा, कपोता द्विपदेपि च।
गोधा चतुप्पदे हेट्ठा, वत्थु पाराजिकस्सिमे॥
३४.
सेवेतुकामताचित्तं, मग्गे मग्गप्पवेसनम्।
इदमङ्गद्वयं वुत्तं, पठमन्तिमवत्थुनो॥
३५.
दुक्कटं पठमस्सेव, सामन्तमिति वण्णितम्।
सेसानं पन तिण्णम्पि, थुल्लच्चयमुदीरितं॥
३६.
‘‘अनापत्ती’’ति ञातब्बं, अजानन्तस्स भिक्खुनो।
तथेवासादियन्तस्स, जानन्तस्सादिकम्मिनो॥
३७.
विनये अनयूपरमे परमे।
सुजनस्स सुखानयने नयने।
पटु होति पधानरतो न रतो।
इध यो पन सारमते रमते॥
३८.
इमं हितविभावनं भावनम्।
अवेदि सुरसम्भवं सम्भवम्।
स मारबळिसासने सासने।
समो भवतुपालिना पालिना॥
इति विनयविनिच्छये पठमपाराजिककथा निट्ठिता।
दुतियपाराजिककथा
३९.
आदियन्तो हरन्तोव-हरन्तो इरियापथम्।
विकोपेन्तो तथा ठाना, चावेन्तोपि पराजितो॥
४०.
तत्थ नानेकभण्डानं, पञ्चकानं वसा पन।
अवहारा दसेवेते, विञ्ञातब्बा विभाविना॥
४१.
साहत्थाणत्तिको चेव, निस्सग्गो अत्थसाधको।
धुरनिक्खेपनञ्चाति, इदं साहत्थपञ्चकं॥
४२.
पुब्बसहपयोगो च, संविदाहरणम्पि च।
सङ्केतकम्मं नेमित्तं, पुब्बयोगादिपञ्चकं॥
४३.
थेय्यपसय्हपरिकप्प-पटिच्छन्नकुसादिका।
अवहारा इमे पञ्च, वेदितब्बाव विञ्ञुना॥
४४.
वत्थुकालग्घदेसे च, परिभोगञ्च पञ्चपि।
ञत्वा एतानि कातब्बो, पण्डितेन विनिच्छयो॥
४५.
दुतियं वापि कुद्दालं, पिटकं परियेसतो।
गच्छतो थेय्यचित्तेन, दुक्कटं पुब्बयोगतो॥
४६.
तत्थजातककट्ठं वा, लतं वा छिन्दतो पन।
दुक्कटं उभयत्थापि, वुत्तं सहपयोगतो॥
४७.
पथविं खणतो वापि, ब्यूहतो पंसुमेव वा।
आमसन्तस्स वा कुम्भिं, होति आपत्ति दुक्कटं॥
४८.
मुखे पासं पवेसेत्वा, खाणुके बद्धकुम्भिया।
बन्धनानं वसा ञेय्यो, ठानभेदो विजानता॥
४९.
द्वे ठानानि पनेकस्मिं, खाणुके बद्धकुम्भिया।
वलयं रुक्खमूलस्मिं, पवेसेत्वा कताय वा॥
५०.
उद्धरन्तस्स खाणुं वा, छिन्दतो सङ्खलिम्पि वा।
थुल्लच्चयं ततो कुम्भिं, ठाना चावेति चे चुतो॥
५१.
पठमं पन कुम्भिं वा, उद्धरित्वा तथा पुन।
ठाना चावेति खाणुं वा, सङ्खलिं वापि सो नयो॥
५२.
इतो चितो च घंसन्तो, मूले सारेति रक्खति।
वलयं खेगतं तत्थ, करोन्तोव पराजितो॥
५३.
जातं छिन्दति चे रुक्खं, दुक्कटं कुम्भिमत्थके।
समीपे छिन्दतो तस्स, पाचित्तियमतत्थजं॥
५४.
अन्तोकुम्भिगतं भण्डं, फन्दापेति सचे पन।
अपब्यूहेति तत्थेव, तस्स थुल्लच्चयं सिया॥
५५.
हरन्तो कुम्भिया भण्डं, मुट्ठिं छिन्दति अत्तनो।
भाजने वा गतं कत्वा, होति भिक्खु पराजितो॥
५६.
हारं वा पन पामङ्गं, सुत्तारुळ्हं तु कुम्भिया।
फन्दापेति यथावत्थुं, ठाना चावेति चे चुतो॥
५७.
सप्पिआदीसु यं किञ्चि, पिवतो पादपूरणम्।
एकेनेव पयोगेन, पीतमत्ते पराजयो॥
५८.
कत्वाव धुरनिक्खेपं, पिवन्तस्स पुनप्पुनम्।
सकलम्पि च तं कुम्भिं, पिवतो न पराजयो॥
५९.
सचे खिपति यं किञ्चि, भण्डकं तेलकुम्भियम्।
तं पादग्घनकं तेलं, धुवं पिवति तावदे॥
६०.
हत्थतो मुत्तमत्तेव, थेय्यचित्तो विनस्सति।
आविञ्जेत्वापि वा कुम्भिं, तेलं गाळेति चे तथा॥
६१.
तेलस्साकिरणं ञत्वा, खित्तं रित्ताय कुम्भिया।
पीतं तेलञ्च तं भण्डं, उद्धरन्तोव धंसितो॥
६२.
तत्थेव भिन्दतो तेलं, छड्डेन्तस्स तथेव च।
झापेन्तस्स अभोगं वा, करोन्तस्स च दुक्कटं॥
भूमट्ठकथा।
६३.
ठपितं पत्थरित्वा च, साटकत्थरणादिकम्।
वेठेत्वा उद्धरन्तस्स, मुत्ते ठाना पराभवो॥
६४.
ओरिमन्तेन वा फुट्ठ-मोकासं पारिमन्ततो।
पाराजिकमतिक्कन्ते, कड्ढतो उजुकम्पि वा॥
थलट्ठकथा।
६५.
पुरतो मुखतुण्डञ्च, कलापग्गञ्च पच्छतो।
द्वीसु पस्सेसु पक्खन्तो, हेट्ठा पादनखा तथा॥
६६.
उद्धञ्चापि सिखग्गन्ति, गगने गच्छतो पन।
मोरस्स छ परिच्छेदा, वेदितब्बा विभाविना॥
६७.
भिक्खु ‘‘सस्सामिकं मोरं, गहेस्सामी’’ति खेगतम्।
हत्थं वापि पसारेति, पुरतो वास्स तिट्ठति॥
६८.
मोरोपि गगने पक्खे, चारेति न च गच्छति।
दुक्कटं गमनच्छेदे, आमसन्तस्स चेव तं॥
६९.
ठाना मोरममोचेन्तो, फन्दापेति सचे पन।
एवं फन्दापने तस्स, थुल्लच्चयमुदीरितं॥
७०.
अग्गहेत्वा गहेत्वा वा, हत्थेन पन अत्तनो।
ठाना चावेति चे मोरं, सयं ठाना चुतो सिया॥
७१.
फुट्ठोकासं मुखग्गेन, कलापग्गेन वा पन।
कलापग्गेन वा फुट्ठं, मुखतुण्डेन भिक्खु चे॥
७२.
अतिक्कामेय्य यो मोरं, ठाना चावेति नाम सो।
एसेव च नयो पाद-सिखापक्खेसु दीपितो॥
७३.
गगने पन गच्छन्तो, करे मोरो निलीयति।
तं करेनेव चारेन्तो, फन्दापेतीति वुच्चति॥
७४.
सचे गण्हाति तं मोरं, इतरेन करेन सो।
चावितत्ता पन ठाना, भिक्खु ठाना चुतो सिया॥
७५.
इतरं पन मोरस्स, उपनेति सचे करम्।
न दोसो तत्थ उड्डेत्वा, सयमेव निलीयति॥
७६.
दिस्वा अङ्गे निलीनं तं, थेय्यचित्तेन गच्छतो।
पादे थुल्लच्चयं होति, दुतिये च पराजयो॥
७७.
भूमियं ठितमोरस्स, तीणि ठानानि पण्डितो।
पादानञ्च कलापस्स, वसेन परिदीपये॥
७८.
ततो केसग्गमत्तम्पि, मोरं पथवितो पन।
होति पाराजिकं तस्स, उक्खिपन्तस्स भिक्खुनो॥
७९.
छिज्जमानं सुवण्णादिं, पत्ते पतति चे पन।
हत्थेन उद्धरन्तस्स, तस्स पाराजिकं सिया॥
८०.
सचे अनुद्धरित्वाव, थेय्यचित्तेन गच्छति।
दुतिये पदवारस्मिं, पाराजिकमुदीरये॥
८१.
एसेव च नयो ञेय्यो, हत्थे वत्थेव मत्थके।
तं तं तस्स भवे ठानं, यत्थ यत्थ पतिट्ठितं॥
आकासट्ठकथा।
८२.
थेय्यचित्तेन यं किञ्चि, मञ्चपीठादिसुट्ठितम्।
आमासम्पि अनामासं, आमसन्तस्स दुक्कटं॥
८३.
संहरित्वा सचे वंसे, ठपितं होति चीवरम्।
कत्वा पुनोरतो भोगं, तथा अन्तञ्च पारतो॥
८४.
चीवरेन फुट्ठोकासो, ठानं तस्स पवुच्चति।
न तु चीवरवंसो सो, होतीति सकलो मतो॥
८५.
ओरिमन्तेन ओकासं, फुट्ठं तमितरेन वा।
इतरेनपि वा फुट्ठं, ओरिमन्तेन वा पुन॥
८६.
दक्खिणन्तेन फुट्ठं वा, वामन्तेनितरेन वा।
वामन्तेन फुट्ठट्ठानं, अतिक्कामयतो चुति॥
८७.
उद्धं वा उक्खिपन्तस्स, चीवरं पन वंसतो।
केसग्गमत्ते उक्खित्ते, तस्स पाराजिकं भवे॥
८८.
रज्जुकेन च बन्धित्वा, ठपितं पन चीवरम्।
थुल्लच्चयं विमोचेन्तो, मुत्ते पाराजिकं फुसे॥
८९.
वेठेत्वा ठपितं वंसे, निब्बेठेन्तस्स भिक्खुनो।
वलयं छिन्दतो वापि, मोचेन्तस्सप्ययं नयो॥
९०.
चीवरस्स पसारेत्वा, ठपितस्स हि वंसके।
संहरित्वा तु निक्खित्ते, चीवरे विय निच्छयो॥
९१.
सिक्काय पक्खिपित्वा यं, लग्गितं होति भण्डकम्।
सिक्कातो तं हरन्तो वा, सह सिक्काय वा चुतो॥
९२.
कुन्तादिं नागदन्तेसु, ठितेसु पटिपाटिया।
अग्गे वा पन बुन्दे वा, गहेत्वा परिकड्ढतो॥
९३.
पाराजिकं फुट्ठोकासं, अतिक्कामयतो सिया।
उजुकं उक्खिपन्तस्स, केसग्गेन पराजयो॥
९४.
पाकाराभिमुखो ठत्वा, आकड्ढति सचे पन।
ओरिमन्तफुट्ठोकास-मितरन्तच्चये चुतो॥
९५.
तथेव परतो तस्स, पेल्लेन्तस्सापि भिक्खुनो।
भित्तिं पन च निस्साय, ठपितेपि अयं नयो॥
९६.
चालेन्तस्स च तालस्स, फलं वत्थु हि पूरति।
येनस्स बन्धना मुत्ते, तस्मिं पाराजिकं भवे॥
९७.
पिण्डिं छिन्दति तालस्स, सचे पाराजिकं सिया।
एसेव च नयो सेस-रुक्खपुप्फफलेसुपि॥
वेहासट्ठकथा।
९८.
गच्छतो हि निधिट्ठानं, पदवारेन दुक्कटम्।
उदके पन गम्भीरे, तथा निमुज्जनादिसु॥
९९.
तत्थजातकपुप्फेसु, येन पुप्फेन पूरति।
वत्थु तं छिन्दतो पुप्फं, तस्स पाराजिकं वदे॥
१००.
एकनाळस्स वा पस्से, वाको उप्पलजातिया।
न छिज्जति ततो याव, ताव नं परिरक्खति॥
१०१.
सामिकेहेव पुप्फेसु, छिन्दित्वा ठपितेसुपि।
पुब्बे वुत्तनयेनेव, वेदितब्बो विनिच्छयो॥
१०२.
भारबद्धानि पुप्फानि, छस्वाकारेसु केनचि।
आकारेन सचे तानि, ठाना चावेति नस्सति॥
१०३.
ठपितं पन पुप्फानं, कलापं जलपिट्ठियम्।
चालेत्वा उदकं पुप्फ-ट्ठाना चावेति चे चुतो॥
१०४.
परिकप्पेति चे ‘‘एत्थ, गहेस्सामी’’ति रक्खति।
उद्धरन्तो गतट्ठाना, भट्ठो नाम पवुच्चति॥
१०५.
अच्चुग्गतस्स तं ठानं, जलतो सकलं जलम्।
उप्पाटेत्वा ततो पुप्फं, उजुमुद्धरतो पन॥
१०६.
नाळन्ते जलतो मुत्त-मत्ते पाराजिकं भवे।
अमुत्ते जलतो तस्मिं, थुल्लच्चयमुदीरितं॥
१०७.
पुप्फे गहेत्वा नामेत्वा, उप्पाटेति सचे पन।
न तस्स उदकं ठानं, नट्ठो उप्पाटितक्खणे॥
१०८.
यो हि सस्सामिके मच्छे, थेय्यचित्तेन गण्हति।
बळिसेनपि जालेन, हत्थेन कुमिनेन वा॥
१०९.
तस्सेवं गण्हतो वत्थु, येन मच्छेन पूरति।
तस्मिं उद्धटमत्तस्मिं, जला होति पराजयो॥
११०.
ठानं सलिलजानञ्हि, केवलं सकलं जलम्।
सलिलट्ठं विमोचेन्तो, जला पाराजिको भवे॥
१११.
नीरतो उप्पतित्वा यो, तीरे पतति वारिजो।
गण्हतो तं पनापत्तिं, भण्डग्घेन विनिद्दिसे॥
११२.
मारणत्थाय मच्छानं, तळाके नदियापि वा।
निन्ने मच्छविसं नाम, पक्खिपित्वा गते पन॥
११३.
पच्छा मच्छविसं मच्छा, खादित्वा पिलवन्ति चे।
पाराजिकं मते मच्छे, थेय्यचित्तेन गण्हतो॥
११४.
पंसुकूलिकसञ्ञाय, न दोसो कोचि गण्हतो।
सामिकेस्वाहरन्तेसु, भण्डदेय्यमुदीरितं॥
११५.
गहेत्वा सामिका मच्छे, सचे यन्ति निरालया।
गण्हतो पन ते सेसे, थेय्यचित्तेन दुक्कटं॥
११६.
अमतेसु अनापत्तिं, वदन्ति विनयञ्ञुनो।
एसेव च नयो सेसे, कच्छपादिम्हि वारिजे॥
उदकट्ठकथा।
११७.
‘‘नावं नावट्ठं वा भण्डं, थेनेत्वा गण्हिस्सामी’’ति।
पादुद्धारे दोसा वुत्ता, भिक्खुस्सेवं गच्छन्तस्स॥
११८.
बद्धाय नावाय हि चण्डसोते।
ठानं मतं बन्धनमेकमेव।
भिक्खुस्स तस्मिं मुत्तमत्ते।
पाराजिकं तस्स वदन्ति धीरा॥
११९.
निच्चले उदके नाव-मबन्धनमवट्ठितम्।
पुरतो पच्छतो वापि, पस्सतो वापि कड्ढतो॥
१२०.
एकेनन्तेन सम्फुट्ठ-मोकासमितरेन तम्।
अतिक्कामयतो नावं, तस्स पाराजिकं सिया॥
१२१. तथा –
उद्धं केसग्गमत्तम्पि, उदकम्हा विमोचिते।
अधोनावातलं तेन, फुट्ठञ्च मुखवट्टिया॥
१२२.
बन्धित्वा पन या तीरे, ठपिता निच्चले जले।
बन्धनञ्च ठितोकासो, ठानं तस्सा द्विधा मतं॥
१२३.
होति थुल्लच्चयं पुब्बं, बन्धनस्स विमोचने।
पच्छा केनचुपायेन, ठाना चावेति चे चुतो॥
१२४.
चावेत्वा पठमं ठाना, पच्छा बन्धनमोचने।
एसेव च नयो वुत्तो, थेय्यचित्तस्स भिक्खुनो॥
१२५.
उस्सारेत्वा निकुज्जित्वा, ठपिताय थले पन।
फुट्ठोकासोव हि ठानं, नावाय मुखवट्टिया॥
१२६.
ञेय्यो ठानपरिच्छेदो।
आकारेहेव पञ्चहि।
यतो कुतोचि चावेन्तो।
होति पाराजिको नरो॥
१२७.
एसेव च नयो ञेय्यो, नावायुक्कुज्जितायपि।
ठपितायपि नावाय, घटिकानं तथूपरि॥
१२८.
थेय्या तित्थे ठितं नावं, आरुहित्वा सचे पन।
अरित्तेन फियेनापि, पाजेन्तस्स पराजयो॥
१२९.
सचे छत्तं पणामेत्वा, उस्सापेत्वाव चीवरम्।
लङ्कारसदिसं कत्वा, गण्हापेति समीरणं॥
१३०.
आगम्म बलवा वातो, नावं हरति चे पन।
वातेनेव हटा नावा, न दोसो कोचि विज्जति॥
१३१.
सयमेव च यं किञ्चि, गामतित्थमुपागतम्।
अचावेन्तोव तं ठाना, किणित्वा चे पलायति॥
१३२.
अवहारो न भिक्खुस्स, भण्डदेय्यमुदीरितम्।
सयमेव च गच्छन्तिं, ठाना चावेति चे चुतो॥
नावट्ठकथा।
१३३.
यानं नाम रथो वय्हं, सकटं सन्दमानिका।
यानं अवहरिस्सामि, यानट्ठमिति वा पन॥
१३४.
गच्छतो दुक्कटं वुत्तं, दुतियं परियेसतो।
ठाना चावनयोगस्मिं, विज्जमाने पराजयो॥
१३५.
यानस्स दुकयुत्तस्स, दस ठानानि दीपये।
यानं पाजयतो तस्स, निसीदित्वा धुरे पन॥
१३६.
थुल्लच्चयं तु गोणानं, पादुद्धारे विनिद्दिसे।
चक्कानञ्हि ठितोकास-मतिक्कन्ते पराभवो॥
१३७.
अयुत्तकस्सापि च यानकस्स, धुरेनुपत्थम्भनियं ठितस्स।
वसेनुपत्थम्भनिचक्ककानं, ठानानि तीणेव भवन्ति तस्स॥
१३८.
तथा धुरेन दारूनं, उपरिट्ठपितस्स च।
भूमियम्पि धुरेनेव, तथेव ठपितस्स च॥
१३९.
पुरतो पच्छतो वापि, ठाना चावेति चे पन।
थुल्लच्चयं तु तिण्णम्पि, ठाना चावे पराजयो॥
१४०.
अपनेत्वान चक्कानि, अक्खानं सीसकेहि तु।
ठितस्सूपरि दारूनं, ठानानि द्वे विनिद्दिसे॥
१४१.
कड्ढन्तो उक्खिपन्तो वा, फुट्ठोकासच्चये चुतो।
ठपितस्स पनञ्ञस्स, भूमियं यस्स कस्सचि॥
१४२.
अक्खुद्धीनं धुरस्साति, पञ्च ठानानि दीपये।
उद्धीसु वा गहेत्वा तं, ठाना चावेति चे चुतो॥
१४३.
ठपितस्स हि चक्कस्स, नाभिया पन भूमियम्।
एकमेव सिया ठानं, परिच्छेदोपि पञ्चधा॥
१४४.
फुसित्वा यं ठितं भूमिं, नेमिपस्सेन नाभिया।
ठानानि द्वे भवन्तस्स, नट्ठो तेसमतिक्कमे॥
१४५.
दिस्वा यानमनारक्खं, पटिपन्नं महापथे।
आरुहित्वा अचोदेत्वा, किणित्वा याति वट्टति॥
यानट्ठकथा।
१४६.
सीसक्खन्धकटोलम्ब-वसा भारो चतुब्बिधो।
तत्थ सीसगतं भारं, आमसन्तस्स दुक्कटं॥
१४७.
इतो चितो च घंसन्तो, थेय्यचित्तेन यो पन।
सिरस्मिंयेव सारेति, तस्स थुल्लच्चयं सिया॥
१४८.
खन्धं ओरोपिते भारे, तस्स पाराजिकं मतम्।
सीसतो केसमत्तम्पि, मोचेन्तोपि पराजितो॥
१४९.
भारं पथवियं किञ्चि, ठपेत्वा सुद्धमानसो।
पच्छा तं थेय्यचित्तेन, उद्धरन्तो पराजितो॥५२२
१५०.
एत्थ वुत्तनयेनेव, सेसेसुपि असेसतो।
भारेसु मतिसारेन, वेदितब्बो विनिच्छयो॥
भारट्ठकथा।
१५१.
दुक्कटं मुनिना वुत्तं, आरामं अभियुञ्जतो।
पराजेति परं धम्मं, चरन्तो चे पराजितो॥५२२
१५२.
विमतिं जनयन्तस्स, तस्स थुल्लच्चयं सिया।
परज्जति सयं धम्मं, चरन्तो योपि तस्स च॥
१५३.
सामिनो धुरनिक्खेपे, ‘‘न दस्सामी’’ति चत्तनो।
पाराजिकं भवे तस्स, सब्बेसं कूटसक्खिनं॥
आरामट्ठकथा।
१५४.
विहारं सङ्घिकं किञ्चि, अच्छिन्दित्वान गण्हितुम्।
सब्बेसं धुरनिक्खेपा-भावतोव न सिज्झति॥
विहारट्ठकथा।
१५५.
सीसानि सालिआदीनं, निरुम्भित्वान गण्हतो।
असितेन च लायित्वा, छिन्दित्वा वा करेन च॥
१५६.
यस्मिं बीजेपि वा वत्थु, सीसे पूरेति मुट्ठियम्।
बन्धना मोचिते तस्मिं, तस्स पाराजिकं भवे॥
१५७.
अच्छिन्नो पन दण्डो वा, तचो वा अप्पमत्तको।
वीहिनाळम्पि वा दीघं, अनिक्खन्तोव रक्खति॥
१५८.
सचे सो परिकप्पेति, ‘‘मद्दित्वा पनिदं अहम्।
पप्फोटेत्वा इतो सारं, गण्हिस्सामी’’ति रक्खति॥
१५९.
मद्दनुद्धरणे नत्थि, दोसो पप्फोटनेपि वा।
अत्तनो भाजनगतं, करोन्तस्स पराजयो॥
१६०.
जानं केसग्गमत्तम्पि, पथविं परसन्तकम्।
थेय्यचित्तेन चे खीलं, सङ्कामेति पराजयो॥
१६१.
तञ्च खो सामिकानं तु, धुरनिक्खेपने सति।
अनग्घा भूमि नामेसा, तस्मा एवमुदीरितं॥
१६२.
गहेतब्बा सचे होति, द्वीहि खीलेहि या पन।
आदो थुल्लच्चयं तेसु, दुतियेव पराजयो॥
१६३.
ञापेतुकामो यो भिक्खु, ‘‘ममेदं सन्तक’’न्ति च।
रज्जुं वापि पसारेति, यट्ठिं पातेति दुक्कटं॥
१६४.
येहि द्वीहि पयोगेहि, अत्तनो सन्तकं सिया।
आदो थुल्लच्चयं तेसु, दुतिये च पराजयो॥
खेत्तट्ठकथा।
१६५.
खेत्ते वुत्तनयेनेव, वत्थुट्ठस्स विनिच्छयो।
गामट्ठेपि च वत्तब्बं, अपुब्बं नत्थि किञ्चिपि॥
वत्थुट्ठगामट्ठकथा।
१६६.
तिणं वा पन पण्णं वा, लतं वा कट्ठमेव वा।
भण्डग्घेनेव कातब्बो, गण्हन्तो तत्थजातकं॥
१६७.
महग्घे पन रुक्खस्मिं, छिन्नमत्तेपि नस्सति।
तच्छेत्वा ठपितो रुक्खो, गहेतब्बो न कोचिपि॥
१६८.
छिन्दित्वा ठपितं मूले, रुक्खमद्धगतं पन।
‘‘छड्डितो सामिकेही’’ति, गहेतुं पन वट्टति॥
१६९.
लक्खणे छल्लियोनद्धे, न दोसो कोचि गण्हतो।
अज्झावुत्थं कतं वापि, विनस्सन्तञ्च गण्हतो॥
१७०.
यो चारक्खट्ठानं पत्वा, कत्वा कम्मट्ठानादीनि।
चित्ते चिन्तेन्तो वा अञ्ञं, भण्डदेय्यं होतेवस्स॥
१७१.
वराहब्यग्घच्छतरच्छकादितो।
उपद्दवा मुच्चितुकामताय यो।
तथेव तं ठानमतिक्कमेति चे।
न कोचि दोसो पन भण्डदेय्यकं॥
१७२.
इदमारक्खणट्ठानं, गरुकं सुङ्कघाततो।
तस्मा दुक्कटमुद्दिट्ठं, तमनोक्कम्म गच्छतो॥
१७३.
एतं परिहरन्तस्स, थेय्यचित्तेन सत्थुना।
पाराजिकमनुद्दिट्ठं, आकासेनापि गच्छतो॥
१७४.
तस्मा एत्थ विसेसेन, सतिसम्पन्नचेतसा।
अप्पमत्तेन होतब्बं, पियसीलेन भिक्खुना॥
अरञ्ञट्ठकथा।
१७५.
तोयदुल्लभकालस्मिं, भाजने गोपितं जलम्।
आविञ्जित्वा पवेसेत्वा, छिद्दं कत्वापि वा तथा॥
१७६.
वापियं वा तळाके वा, भाजनं अत्तनो पन।
गण्हन्तस्स पवेसेत्वा, भण्डग्घेन विनिद्दिसे॥
१७७.
छिन्दतो मरियादं तु, अदिन्नादानपुब्बतो।
भूतगामेन सद्धिम्पि, दुक्कटं परिदीपितं॥
१७८.
अन्तो ठत्वा बहि ठत्वा, छिन्दन्तो उभयत्थपि।
बहिअन्तेन कातब्बो, अन्तोअन्तेन मज्झतो॥
उदककथा।
१७९.
वारेन सामणेरा यं, दन्तकट्ठमरञ्ञतो।
आनेत्वाचरियानम्पि, आहरन्ति सचे पन॥
१८०.
छिन्दित्वा याव सङ्घस्स, न निय्यादेन्ति ते पन।
आभतं ताव तं सब्बं, तेसमेव च सन्तकं॥
१८१.
तस्मा तं थेय्यचित्तेन, गण्हन्तस्स च भिक्खुनो।
गरुभण्डञ्च सङ्घस्स, भण्डग्घेन पराभवो॥
१८२.
यदा निय्यादितं तेहि, ततो पट्ठाय सङ्घिकम्।
गण्हन्तस्सापि थेय्याय, अवहारो न विज्जति॥
१८३.
अरक्खत्ता यथावुड्ढ-मभाजेतब्बतोपि च।
सब्बसाधारणत्ता च, अञ्ञं विय न होतिदं॥
दन्तकट्ठकथा।
१८४.
अग्गिं वा देति सत्थेन, आकोटेति समन्ततो।
आकोटेति विसं वापि, मण्डूकण्टकनामकं॥
१८५.
येन वा तेन वा रुक्खो, विनस्सति च डय्हति।
सब्बत्थ भिक्खुनो तस्स, भण्डदेय्यं पकासितं॥
वनप्पतिकथा।
१८६.
सीसतो कण्णतो वापि, गीवतो हत्थतोपि वा।
छिन्दित्वा वापि मोचेत्वा, गण्हतो थेय्यचेतसा॥
१८७.
होति मोचितमत्तस्मिं, सीसादीहि पराजयो।
थुल्लच्चयं करोन्तस्स, आकड्ढनविकड्ढनं॥
१८८.
हत्था अनीहरित्वाव, वलयं कटकम्पि वा।
अग्गबाहुञ्च घंसन्तो, चारेति अपरापरं॥
१८९.
तमाकासगतं चोरो, करोति यदि रक्खति।
सविञ्ञाणकतो मूले, वलयंव न होतिदं॥
१९०.
निवत्थं पन वत्थं यो, अच्छिन्दति परस्स चे।
परोपि पन लज्जाय, सहसा तं न मुञ्चति॥
१९१.
आकड्ढति च चोरोपि, सो परो ताव रक्खति।
परस्स हत्थतो वत्थे, मुत्तमत्ते पराजयो॥
१९२.
सभण्डहारकं भण्डं, नेन्तस्स पठमे पदे।
थुल्लच्चयमतिक्कन्ते, दुतियेव चुतो सिया॥
१९३.
पातापेति सचे भण्डं, तज्जेत्वा थेय्यचेतनो।
परस्स हत्थतो भण्डे, मुत्तमत्ते पराजयो॥
१९४.
अथापि परिकप्पेत्वा, पातापेति व यो पन।
तस्स पातापने वुत्तं, दुक्कटामसनेपि च॥
१९५.
फन्दापेति यथावत्थुं, ठाना चावेति चे चुतो।
‘‘तिट्ठ तिट्ठा’’ति वदतो, न दोसो छड्डितेपि च॥
१९६.
आगन्त्वा थेय्यचित्तेन, पच्छा तं गण्हतो सिया।
पाराजिकं तदुद्धारे, सालये सामिके गते॥
१९७.
गण्हतो सकसञ्ञाय, गहणे पन रक्खति।
भण्डदेय्यं तथा पंसु-कूलसञ्ञाय गण्हतो॥
१९८.
‘‘तिट्ठ तिट्ठा’’ति वुत्तो च, छड्डेत्वा पन भण्डकम्।
कत्वाव धुरनिक्खेपं, भीतो चोरा पलायति॥
१९९.
गण्हतो थेय्यचित्तेन, उद्धारे दुक्कटं पुन।
दातब्बमाहरापेन्ते, अदेन्तस्स पराजयो॥
२००.
‘‘कस्मा? तस्स पयोगेन, छड्डितत्ता’’ति सादरम्।
महाअट्ठकथायं तु, वुत्तमञ्ञासु नागतं॥
हरणकथा।
२०१.
सम्पजानमुसावादं, ‘‘न गण्हामी’’ति भासतो।
अदिन्नादानपुब्बत्ता, दुक्कटं होति भिक्खुनो॥
२०२.
‘‘रहो मया पनेतस्स, ठपितं किं नु दस्सति’’।
इच्चेवं विमतुप्पादे, तस्स थुल्लच्चयं सिया॥
२०३.
तस्मिं दाने निरुस्साहे, परो चे निक्खिपे धुरम्।
उभिन्नं धुरनिक्खेपे, भिक्खु होति पराजितो॥
२०४.
चित्तेनादातुकामोव, ‘‘दस्सामी’’ति मुखेन चे।
वदतो धुरनिक्खेपे, सामिनो हि पराजयो॥
उपनिधिकथा।
२०५.
सुङ्कघातस्स अन्तोव, ठत्वा पातेति चे बहि।
धुवं पतति चे हत्था, मुत्तमत्ते पराजयो॥
२०६.
तं रुक्खे खाणुके वापि, हुत्वा पटिहतं पुन।
वातुक्खित्तम्पि वा अन्तो, सचे पतति रक्खति॥
२०७.
पतित्वा भूमियं पच्छा, वट्टन्तं पन भण्डकम्।
सचे पविसत्यन्तोव, तस्स पाराजिकं सिया॥
२०८.
ठत्वा ठत्वा पवट्टन्तं, पविट्ठं चे पराजयो।
अतिट्ठमानं वट्टित्वा, पविट्ठं पन रक्खति॥
२०९.
इति वुत्तं दळ्हं कत्वा, कुरुन्दट्ठकथादिसु।
सारतो तं गहेतब्बं, युत्तं विय च दिस्सति॥
२१०.
सयं वा यदि वट्टेति, वट्टापेति परेन वा।
अट्ठत्वा वट्टमानं तं, गतं नासकरं सिया॥
२११.
ठत्वा ठत्वा सचे अन्तो, बहि गच्छति रक्खति।
ठपिते सुद्धचित्तेन, सयं वट्टति वट्टति॥
२१२.
गच्छन्ते पन याने वा, गजे वा तं ठपेति चे।
बहि नीहरणत्थाय, नावहारोपि नीहटे॥
२१३.
ठपिते ठितयाने वा, पयोगेन विना गते।
सतिपि थेय्यचित्तस्मिं, अवहारो न विज्जति॥
२१४.
सचे पाजेति तं यानं, ठपेत्वा यानके मणिम्।
सिया पाराजिकं तस्स, सीमातिक्कमने पन॥
२१५.
सुङ्कट्ठाने मतं सुङ्कं, गन्तुं दत्वाव वट्टति।
सेसो इध कथामग्गो, अरञ्ञट्ठकथासमो॥
सुङ्कघातकथा।
२१६.
अन्तोजातं धनक्कीतं, दिन्नं वा पन केनचि।
दासं करमरानीतं, हरन्तस्स पराजयो॥
२१७.
भुजिस्सं वा हरन्तस्स, मानुसं मातरापि वा।
पितराठपितं वापि, अवहारो न विज्जति॥
२१८.
तं पलापेतुकामोव, उक्खिपित्वा भुजेहि वा।
तं ठितट्ठानतो किञ्चि, सङ्कामेति पराजयो॥
२१९.
तज्जेत्वा पदसा दासं, नेन्तस्स पदवारतो।
होन्ति आपत्तियो वुत्ता, तस्स थुल्लच्चयादयो॥
२२०.
हत्थादीसु गहेत्वा तं, कड्ढतोपि पराजयो।
‘‘गच्छ याहि पलाया’’ति, वदतोपि अयं नयो॥
२२१.
वेगसाव पलायन्तं, ‘‘पलाया’’ति च भासतो।
होति पाराजिकेनस्स, अनापत्ति हि भिक्खुनो॥
२२२.
सणिकं पन गच्छन्तं, सचे वदति सोपि च।
सीघं गच्छति चे तस्स, वचनेन पराजयो॥
२२३.
पलायित्वा सचे अञ्ञं, गामं वा निगमम्पि वा।
गतं दिस्वा ततो तञ्चे, पलापेति पराजयो॥
पाणकथा।
२२४.
थेय्या सप्पकरण्डं चे, परामसति दुक्कटम्।
फन्दापेति यथावत्थुं, ठानतो चावने चुतो॥
२२५.
उग्घाटेत्वा करण्डं तु, सप्पमुद्धरतो पन।
करण्डतलतो मुत्ते, नङ्गुट्ठे तु पराजयो॥
२२६.
घंसित्वा कड्ढतो सप्पं, नङ्गुट्ठे मुखवट्टितो।
तस्स सप्पकरण्डस्स, मुत्तमत्ते पराजयो॥
२२७.
करण्डं विवरित्वा चे, पक्कोसन्तस्स नामतो।
सो निक्खमति चे सप्पो, तस्स पाराजिकं सिया॥
२२८.
तथा कत्वा तु मण्डूक-मूसिकानं रवम्पि वा।
पक्कोसन्तस्स नामेन, निक्खन्तेपि पराजयो॥
२२९.
मुखं अविवरित्वाव, करोन्तस्सेवमेव च।
येन केनचि निक्खन्ते, सप्पे पाराजिकं सिया॥
२३०.
मुखे विवरिते सप्पो, सयमेव पलायति।
न पक्कोसति चे तस्स, भण्डदेय्यमुदीरितं॥
अपदकथा।
२३१.
थेय्यचित्तेन यो हत्थिं, करोतामसनादयो।
होन्ति आपत्तियो तस्स, तिविधा दुक्कटादयो॥
२३२.
सालायं ठितहत्थिस्स, अन्तोवत्थङ्गणेसुपि।
ठानं साला च वत्थु च, अङ्गणं सकलं सिया॥
२३३.
अबद्धस्स हि बद्धस्स, ठितट्ठानञ्च बन्धनम्।
तस्मा तेसं वसा हत्थिं, हरतो कारये बुधो॥
२३४.
नगरस्स बहिद्धा तु, ठितस्स पन हत्थिनो।
ठितट्ठानं भवे ठानं, पदवारेन कारये॥
२३५.
निपन्नस्स गजस्सेकं, ठानं तं उट्ठपेति चे।
तस्मिं उट्ठितमत्ते तु, तस्स पाराजिकं सिया॥
२३६.
एसेव च नयो ञेय्यो, तुरङ्गमहिसादिसु।
नत्थि किञ्चिपि वत्तब्बं, द्विपदेपि बहुप्पदे॥
चतुप्पदकथा।
२३७.
परेसन्ति विजानित्वा, परेसं सन्तकं धनम्।
गरुकं थेय्यचित्तेन, ठाना चावेति चे चुतो॥
२३८.
अनापत्ति ससञ्ञिस्स, तिरच्छानपरिग्गहे।
तावकालिकविस्सास-ग्गाहे पेतपरिग्गहे॥
२३९.
यो पनेत्थ च वत्तब्बो, पाळिमुत्तविनिच्छयो।
तं मयं परतोयेव, भणिस्साम पकिण्णके॥
२४०.
पराजितानेकमलेन वुत्तम्।
पाराजिकं यं दुतियं जिनेन।
वुत्तो समासेन मयस्स चत्थो।
वत्तुं असेसेन हि को समत्थो॥
इति विनयविनिच्छये दुतियपाराजिककथा निट्ठिता।
ततियपाराजिककथा
२४१.
मनुस्सजातिं जानन्तो, जीविता यो वियोजये।
निक्खिपेय्यस्स सत्थं वा, वदेय्य मरणे गुणं॥
२४२.
देसेय्य मरणूपायं, होतायम्पि पराजितो।
असन्धेय्योव सो ञेय्यो, द्वेधा भिन्नसिला विय॥
२४३.
वुत्ता पाणातिपातस्स, पयोगा छ महेसिना।
साहत्थिको तथाणत्ति-निस्सग्गिथावरादयो॥
२४४.
तत्थ कायेन वा काय-पटिबद्धेन वा सयम्।
मारेन्तस्स परं घातो, अयं साहत्थिको मतो॥
२४५.
‘‘एवं त्वं पहरित्वा तं, मारेही’’ति च भिक्खुनो।
परस्साणापनं नाम, अयमाणत्तिको नयो॥
२४६.
दूरं मारेतुकामस्स, उसुआदिनिपातनम्।
कायेन पटिबद्धेन, अयं निस्सग्गियो विधि॥
२४७.
असञ्चारिमुपायेन, मारणत्थं परस्स च।
ओपातादिविधानं तु, पयोगो थावरो अयं॥
२४८.
परं मारेतुकामस्स, विज्जाय जप्पनं पन।
अयं विज्जामयो नाम, पयोगो पञ्चमो मतो॥
२४९.
समत्था मारणे या च, इद्धि कम्मविपाकजा।
अयमिद्धिमयो नाम, पयोगो समुदीरितो॥
२५०.
एकेको दुविधो तत्थ, होतीति परिदीपितो।
उद्देसोपि अनुद्देसो, भेदो तेसमयं पन॥
२५१.
बहुस्वपि यमुद्दिस्स, पहारं देति चे पन।
मरणेन च तस्सेव, कम्मुना तेन बज्झति॥
२५२.
अनुद्दिस्स पहारेपि, यस्स कस्सचि देहिनो।
पहारप्पच्चया तस्स, मरणं चे पराजयो॥
२५३.
मते पहटमत्ते वा, पच्छा मुभयथापि च।
हन्ता पहटमत्तस्मिं, कम्मुना तेन बज्झति॥
२५४.
एवं साहत्थिको ञेय्यो, तथा आणत्तिकोपि च।
एत्तावता समासेन, द्वे पयोगा हि दस्सिता॥
२५५.
वत्थु कालो च देसो च, सत्थञ्च इरियापथो।
करणस्स विसेसोति, छ आणत्तिनियामका॥
२५६.
मारेतब्बो हि यो तत्थ, सो ‘‘वत्थू’’ति पवुच्चति।
पुब्बण्हादि सिया कालो, सत्तानं योब्बनादि च॥
२५७.
देसो गामादि विञ्ञेय्यो, सत्थं तं सत्तमारणम्।
मारेतब्बस्स सत्तस्स, निसज्जादिरियापथो॥
२५८.
विज्झनं भेदनञ्चापि, छेदनं ताळनम्पि वा।
एवमादिविधोनेको, विसेसो करणस्स तु॥
२५९.
‘‘यं मारेही’’ति आणत्तो, अञ्ञं मारेति चे ततो।
‘‘पुरतो पहरित्वान, मारेही’’ति च भासितो॥
२६०.
पच्छतो पस्सतो वापि, पहरित्वान मारिते।
वत्थाणत्ति विसङ्केता, मूलट्ठो पन मुच्चति॥
२६१.
वत्थुं तं अविरज्झित्वा, यथाणत्तिञ्च मारिते।
उभयेसं यथाकालं, कम्मबद्धो उदीरितो॥
२६२.
आणत्तो ‘‘अज्ज पुब्बण्हे, मारेही’’ति च यो पन।
सो चे मारेति सायन्हे, मूलट्ठो परिमुच्चति॥
२६३.
आणत्तस्सेव सो वुत्तो।
कम्मबद्धो महेसिना।
कालस्स हि विसङ्केता।
दोसो नाणापकस्स सो॥
२६४.
‘‘अज्ज मारेहि पुब्बण्हे, स्वेवा’’ति अनियामिते।
यदा कदाचि पुब्बण्हे, विसङ्केतो न मारिते॥
२६५.
एतेनेव उपायेन, कालभेदेसु सब्बसो।
सङ्केतो च विसङ्केतो, वेदितब्बो विभाविना॥
२६६.
‘‘इमं गामे ठितं वेरिं, मारेही’’ति च भासितो।
सचे सो पन मारेति, ठितं तं यत्थ कत्थचि॥
२६७.
नत्थि तस्स विसङ्केतो, उभो बज्झन्ति कम्मुना।
‘‘गामेयेवा’’ति आणत्तो, वने वा सावधारणं॥
२६८.
‘‘वनेयेवा’’ति वा वुत्तो, गामे मारेति चेपि वा।
विसङ्केतो विञ्ञातब्बो, मूलट्ठो परिमुच्चति॥
२६९.
एतेनेव उपायेन, सब्बदेसेसु भेदतो।
सङ्केतो च विसङ्केतो, वेदितब्बोव विञ्ञुना॥
२७०.
‘‘सत्थेन पन मारेहि, आणत्तो’’ति च केनचि।
येन केनचि सत्थेन, विसङ्केतो न मारिते॥
२७१.
‘‘इमिना वासिना ही’’ति, वुत्तो अञ्ञेन वासिना।
‘‘इमस्सासिस्स वापि त्वं, धारायेताय मारय’’॥
२७२.
इति वुत्तो सचे वेरिं, धाराय इतराय वा।
थरुना वापि तुण्डेन, विसङ्केतोव मारिते॥
२७३.
एतेनेव उपायेन, सब्बावुधकजातिसु।
सङ्केतो च विसङ्केतो, वेदितब्बो विसेसतो॥
२७४.
‘‘गच्छन्तमेनं मारेहि’’, इति वुत्तो परेन सो।
मारेति नं निसिन्नं चे, विसङ्केतो न विज्जति॥
२७५.
‘‘निसिन्नंयेव मारेहि’’, ‘‘गच्छन्तंयेव वा’’ति च।
वुत्तो मारेति गच्छन्तं, निसिन्नं वा यथाक्कमं॥
२७६.
विसङ्केतन्ति ञातब्बं, भिक्खुना विनयञ्ञुना।
एसेव च नयो ञेय्यो, सब्बिरियापथेसु च॥
२७७.
‘‘मारेही’’ति च विज्झित्वा, आणत्तो हि परेन सो।
विज्झित्वाव तमारेति, विसङ्केतो न विज्जति॥
२७८.
‘‘मारेही’’ति च विज्झित्वा, आणत्तो हि परेन सो।
छिन्दित्वा यदि मारेति, विसङ्केतोव होति सो॥
२७९.
एतेनेव उपायेन, सब्बेसु करणेसुपि।
सङ्केते च विसङ्केते, वेदितब्बो विनिच्छयो॥
२८०.
दीघं रस्सं किसं थूलं, काळं ओदातमेव वा।
आणत्तो अनियामेत्वा, मारेहीति च केनचि॥
२८१.
सोपि यं किञ्चि आणत्तो, सचे मारेति तादिसम्।
नत्थि तत्थ विसङ्केतो, उभिन्नम्पि पराजयो॥
२८२.
मनुस्सं किञ्चि उद्दिस्स, सचे खणतिवाटकम्।
खणन्तस्स च ओपातं, होति आपत्ति दुक्कटं॥
२८३.
दुक्खस्सुप्पत्तिया तत्थ, तस्स थुल्लच्चयं सिया।
पतित्वा च मते तस्मिं, तस्स पाराजिकं भवे॥
२८४.
निपतित्वा पनञ्ञस्मिं, मते दोसो न विज्जति।
अनुद्दिस्सकमोपातो, खतो होति सचे पन॥
२८५.
‘‘पतित्वा एत्थ यो कोचि, मरतू’’ति हि यत्तका।
मरन्ति निपतित्वा चे, दोसा होन्तिस्स तत्तका॥
२८६.
आनन्तरियवत्थुस्मिं, आनन्तरियकं वदे।
तथा थुल्लच्चयादीनं, होन्ति थुल्लच्चयादयो॥
२८७.
पतित्वा गब्भिनी तस्मिं, सगब्भा चे मरिस्सति।
होन्ति पाणातिपाता द्वे, एकोवेकेकधंसने॥
२८८.
अनुबन्धेत्थ चोरेहि, पतित्वा चे मरिस्सति।
ओपातखणकस्सेव, होति पाराजिकं किर॥
२८९.
वेरिनो तत्थ पातेत्वा, सचे मारेन्ति वेरिनो।
पतितं तत्थ मारेन्ति, नीहरित्वा सचे बहि॥
२९०.
निब्बत्तित्वा हि ओपाते, मता चे ओपपातिका।
असक्कोन्ता च निक्खन्तुं, सब्बत्थ च पराजयो॥
२९१.
यक्खादयो पनुद्दिस्स, खणने दुक्खसम्भवे।
दुक्कटं मरणे वत्थु-वसा थुल्लच्चयादयो॥
२९२.
मनुस्सेयेव उद्दिस्स, खते ओपातके पन।
अनापत्ति पतित्वा हि, यक्खादीसु मतेसुपि॥
२९३.
तथा यक्खादयो पाणे, खते उद्दिस्स भिक्खुना।
निपतित्वा मरन्तेसु, मनुस्सेसुप्ययं नयो॥
२९४.
‘‘पाणिनो एत्थ बज्झित्वा, मरन्तू’’ति अनुद्दिसम्।
पासं ओड्डेति यो तत्थ, सचे बज्झन्ति पाणिनो॥
२९५.
हत्थतो मुत्तमत्तस्मिं, तस्स पाराजिकं सिया।
आनन्तरियवत्थुस्मिं, आनन्तरियमेव च॥
२९६.
उद्दिस्स हि कते पासे, यं पनुद्दिस्स ओड्डितो।
बन्धनेसु तदञ्ञेसं, अनापत्ति पकासिता॥
२९७.
मूलेन वा मुधा वापि, दिन्ने पासे परस्स हि।
मूलट्ठस्सेव होतीति, कम्मबद्धो नियामितो॥
२९८.
येन लद्धो सचे लोपि, पासमुग्गळितम्पि वा।
थिरं वापि करोतेवं, उभिन्नं कम्मबन्धनं॥
२९९.
यो पासं उग्गळापेत्वा, याति पापभया सचे।
तं दिस्वा पुन अञ्ञोपि, सण्ठपेति हि तत्थ च॥
३००.
बद्धा बद्धा मरन्ति चे, मूलट्ठो न च मुच्चति।
ठपेत्वा गहितट्ठाने, पासयट्ठिं विमुच्चति॥
३०१.
गोपेत्वापि न मोक्खो हि, पासयट्ठिं सयंकतम्।
तमञ्ञो पुन गण्हित्वा, सण्ठपेति सचे पन॥
३०२.
तप्पच्चया मरन्तेसु, मूलट्ठो न च मुच्चति।
नासेत्वा सब्बसो वा तं, झापेत्वा वा विमुच्चति॥
३०३.
रोपेन्तस्स च सूलं वा, सज्जेन्तस्स अदूहलम्।
ओपातेन च पासेन, सदिसोव विनिच्छयो॥
३०४.
अनापत्ति असञ्चिच्च, अजानन्तस्स भिक्खुनो।
तथामरणचित्तस्स, मतेप्युम्मत्तकादिनो॥
३०५.
मनुस्सपाणिम्हि च पाणसञ्ञिता।
सचस्स चित्तं मरणूपसंहितम्।
उपक्कमो तेन च तस्स नासो।
पञ्चेत्थ अङ्गानि मनुस्सघाते॥
इति विनयविनिच्छये ततियपाराजिककथा निट्ठिता।
चतुत्थपाराजिककथा
३०६.
असन्तमत्तस्सितमेव कत्वा।
भवं अधिट्ठाय च वत्तमानम्।
अञ्ञापदेसञ्च विनाधिमानम्।
झानादिभेदं समुदाचरेय्य॥
३०७.
कायेन वाचायपि वा तदत्थे।
ञातेव विञ्ञत्तिपथे अभब्बो।
यथेव तालो पन मत्थकस्मिम्।
छिन्नो अभब्बो पुन रुळ्हिभावे॥
३०८.
असन्तमेवत्तनि यो परस्स।
दीपेति झानादिमनन्तरं सो।
जानाति चे होति चुतो हि नो चे।
जानाति थुल्लच्चयमस्स होति॥
३०९.
‘‘यो ते विहारे वसतीध भिक्खु।
सो झानलाभी’’ति च दीपिते चे।
जानाति थुल्लच्चयमस्स नो चे।
जानाति तं दुक्कटमेव होति॥
३१०.
असन्तमेवत्तनि धम्ममेतम्।
अत्थीति कत्वा वदतोधिमाना।
वुत्तो अनापत्तिनयो पनेवम्।
अवत्तुकामस्स तथादिकस्स॥
३११.
पापिच्छता तस्स असन्तभावो।
आरोचनञ्चेव मनुस्सकस्स।
नञ्ञापदेसेन तदेव ञाणम्।
पञ्चेत्थ अङ्गानि वदन्ति धीरा॥
३१२.
पठमे दुतिये चन्ते, परियायो न विज्जति।
दुतिये ततियेयेव, आणत्ति न पनेतरे॥
३१३.
आदि मेकसमुट्ठानं, दुवङ्गं कायचित्ततो।
सेसा च तिसमुट्ठाना, तेसमङ्गानि सत्त तु॥
३१४.
सुखोपेक्खायुतं आदि, ततियं दुक्खवेदनम्।
दुतियञ्च चतुत्थञ्च, तिवेदनमुदीरितं॥
३१५.
पठमस्सट्ठ चित्तानि, ततियस्स दुवे पन।
दुतियस्स चतुत्थस्स, दस चित्तानि लब्भरे॥
३१६.
तस्मा सचित्तकं वुत्तं, सब्बमेतं चतुब्बिधम्।
क्रिया सञ्ञाविमोक्खञ्च, लोकवज्जन्ति दीपितं॥
३१७.
इदमापत्तियंयेव, विधानं पन युज्जति।
तस्मा आपत्तियंयेव, गहेतब्बं विभाविना॥
३१८.
मुदुपिट्ठि च लम्बी च, मुखग्गाही निसीदको।
पाराजिका इमे तेसं, चत्तारो अनुलोमिका॥
३१९.
भिक्खुनीनञ्च चत्तारि, विब्भन्ता भिक्खुनी सयम्।
तथा एकादसाभब्बा, सब्बेते चतुवीसति॥
३२०.
इमे पाराजिका वुत्ता, चतुवीसति पुग्गला।
अभब्बा भिक्खुभावाय, सीसच्छिन्नोव जीवितुं॥
३२१.
पण्डको च तिरच्छानो, उभतोब्यञ्जनोपि च।
तयो वत्थुविपन्ना हि, अहेतुपटिसन्धिका॥
३२२.
पञ्चानन्तरिका थेय्य-संवासोपि च दूसको।
तित्थिपक्कन्तको चेति, क्रियानट्ठा पनट्ठ ते॥
३२३.
विनिच्छयो यो पन सारभूतो।
पाराजिकानं कथितो मयायम्।
तस्सानुसारेन बुधेन ञातुम्।
सक्का हि सेसोपि असेसतोव॥
३२४.
पिटके पटुभावकरे परमे।
विनये विविधेहि नयेहि युते।
परमत्थनयं अभिपत्थयता।
परियापुणितब्बमयं सततं॥
इति विनयविनिच्छये चतुत्थपाराजिककथा निट्ठिता।
सङ्घादिसेसकथा
३२५.
मोचेतुकामताचित्तं, वायामो सुक्कमोचनम्।
अञ्ञत्र सुपिनन्तेन, होति सङ्घादिसेसता॥
३२६.
परेनुपक्कमापेत्वा, अङ्गजातं पनत्तनो।
सुक्कं यदि विमोचेति, गरुकं तस्स निद्दिसे॥
३२७.
सञ्चिच्चुपक्कमन्तस्स, अङ्गजातं पनत्तनो।
थुल्लच्चयं समुद्दिट्ठं, सचे सुक्कं न मुच्चति॥
३२८.
सञ्चिच्चुपक्कमन्तस्स , आकासे कम्पनेनपि।
होति थुल्लच्चयं तस्स, यदि सुक्कं न मुच्चति॥
३२९.
वत्थिं कीळाय पूरेत्वा, पस्सावेतुं न वट्टति।
निमित्तं पन हत्थेन, कीळापेन्तस्स दुक्कटं॥
३३०.
तिस्सन्नं पन इत्थीनं, निमित्तं रत्तचेतसा।
पुरतो पच्छतो वापि, ओलोकेन्तस्स दुक्कटं॥
३३१.
एकेनेकं पयोगेन, दिवसम्पि च पस्सतो।
नापत्तिया भवे अङ्गं, उम्मीलननिमीलनं॥
३३२.
अमोचनाधिप्पायस्स, अनुपक्कमतोपि च।
सुपिनन्तेन मुत्तस्मिं, अनापत्ति पकासिता॥
सुक्कविसट्ठिकथा।
३३३.
आमसन्तो मनुस्सित्थिं, कायसंसग्गरागतो।
‘‘मनुस्सित्थी’’ति सञ्ञाय, होति सङ्घादिसेसिको॥
३३४.
लोमेनन्तमसो लोमं, फुसन्तस्सापि इत्थिया।
कायसंसग्गरागेन, होति आपत्ति भिक्खुनो॥
३३५.
इत्थिया यदि सम्फुट्ठो, फस्सं सेवनचेतनो।
वायमित्वाधिवासेति, होति सङ्घादिसेसता॥
३३६.
एकेन पन हत्थेन, गहेत्वा दुतियेन वा।
तत्थ तत्थ फुसन्तस्स, एकावापत्ति दीपिता॥
३३७.
अग्गहेत्वा फुसन्तस्स, याव पादञ्च सीसतो।
काया हत्थममोचेत्वा, एकाव दिवसम्पि च॥
३३८.
अङ्गुलीनं तु पञ्चन्नं, गहणे एकतो पन।
एकायेव सियापत्ति, न हि कोट्ठासतो सिया॥
३३९.
नानित्थीनं सचे पञ्च, गण्हात्यङ्गुलियो पन।
एकतो पञ्च सङ्घादि-सेसा होन्तिस्स भिक्खुनो॥
३४०.
इत्थिया विमतिस्सापि, पण्डकादिकसञ्ञिनो।
कायेन इत्थिया काय-सम्बद्धं फुसतोपि वा॥
३४१.
पण्डके यक्खिपेतीसु, तस्स थुल्लच्चयं सिया।
दुक्कटं कायसंसग्गे, तिरच्छानगतित्थिया॥
३४२.
भिक्खुनो पटिबद्धेन, कायेन पन इत्थिया।
कायेन पटिबद्धञ्च, फुसन्तस्सपि दुक्कटं॥
३४३.
इत्थीनं इत्थिरूपञ्च, दारुलोहमयादिकम्।
तासं वत्थमलङ्कारं, आमसन्तस्स दुक्कटं॥
३४४.
तत्थजातफलं खज्जं, मुग्गादिं तत्थजातकम्।
धञ्ञानि पन सब्बानि, आमसन्तस्स दुक्कटं॥
३४५.
सब्बं धमनसङ्खादिं, पञ्चङ्गतुरियम्पि च।
रतनानि च सब्बानि, आमसन्तस्स दुक्कटं॥
३४६.
सब्बमावुधभण्डञ्च, जिया च धनुदण्डको।
अनामासमिदं सब्बं, जालञ्च सरवारणं॥
३४७.
सुवण्णपटिबिम्बादि, चेतियं आरकूटकम्।
अनामासन्ति निद्दिट्ठं, कुरुन्दट्ठकथाय हि॥
३४८.
सब्बं ओनहितुं वापि, ओनहापेतुमेव वा।
वादापेतुञ्च वादेतुं, वादितं न च वट्टति॥
३४९.
‘‘करिस्सामुपहार’’न्ति, वुत्तेन पन भिक्खुना।
पूजा बुद्धस्स कातब्बा, वत्तब्बाति च विञ्ञुना॥
३५०.
सयं फुसियमानस्स, इत्थिया पन धुत्तिया।
अवायमित्वा कायेन, फस्सं पटिविजानतो॥
३५१.
अनापत्ति असञ्चिच्च, अजानन्तस्स भिक्खुनो।
मोक्खाधिप्पायिनो चेव, तथा उम्मत्तकादिनो॥
३५२.
पठमेन समानाव, समुट्ठानादयो पन।
कायसंसग्गरागस्स, तथा सुक्कविसट्ठिया॥
कायसंसग्गकथा।
३५३.
दुट्ठुल्लवाचस्सादेन, इत्थिया इत्थिसञ्ञिनो।
द्विन्नञ्च पन मग्गानं, वण्णावण्णवसेन च॥
३५४.
मेथुनयाचनादीहि , ओभासन्तस्स भिक्खुनो।
विञ्ञुं अन्तमसो हत्थ-मुद्दायपि गरुं सिया॥
३५५.
‘‘सिखरणीसि , सम्भिन्ना, उभतोब्यञ्जना’’ति च।
अक्कोसवचनेनापि, गरुकं तु सुणन्तिया॥
३५६.
पुनप्पुनोभासन्तस्स, एकवाचाय वा बहू।
गणनाय च वाचानं, इत्थीनं गरुका सियुं॥
३५७.
सा चे नप्पटिजानाति, तस्स थुल्लच्चयं सिया।
आदिस्स भणने चापि, उब्भजाणुमधक्खकं॥
३५८.
उब्भक्खकमधोजाणु-मण्डलं पन उद्दिसम्।
वण्णादिभणने काय-पटिबद्धे च दुक्कटं॥
३५९.
थुल्लच्चयं भवे तस्स, पण्डके यक्खिपेतिसु।
अधक्खकोब्भजाणुम्हि, दुक्कटं पण्डकादिसु॥
३६०.
उब्भक्खकमधोजाणु-मण्डलेपि अयं नयो।
सब्बत्थ दुक्कटं वुत्तं, तिरच्छानगतित्थिया॥
३६१.
अत्थधम्मपुरेक्खारं, कत्वा ओभासतोपि च।
वदतोपि अनापत्ति, पुरक्खत्वानुसासनिं॥
३६२.
तथा उम्मत्तकादीनं, समुट्ठानादयो नया।
अदिन्नादानतुल्याव, वेदनेत्थ द्विधा मता॥
दुट्ठुल्लवाचाकथा।
३६३.
वण्णं पनत्तनो काम-पारिचरियाय भासतो।
तस्मिंयेव खणे सा चे, जानाति गरुकं सिया॥
३६४.
नो चे जानाति सा यक्खि-पेतिदेवीसु पण्डके।
होति थुल्लच्चयं तस्स, सेसे आपत्ति दुक्कटं॥
३६५.
चीवरादीहि अञ्ञेहि, वत्थुकामेहि अत्तनो।
नत्थि दोसो भणन्तस्स, पारिचरियाय वण्णनं॥
३६६.
इत्थिसञ्ञा मनुस्सित्थी, पारिचरियाय रागिता।
ओभासो तेन रागेन, खणे तस्मिं विजाननं॥
३६७.
पञ्चङ्गानि इमानेत्थ, वेदितब्बानि विञ्ञुना।
समुट्ठानादयोप्यस्स, अनन्तरसमा मता॥
अत्तकामपारिचरियकथा।
३६८.
पटिग्गण्हाति सन्देसं, पुरिसस्सित्थियापि वा।
वीमंसति गरु होति, पच्चाहरति चे पन॥
३६९.
‘‘यस्सा हि सन्तिकं गन्त्वा, आरोचेही’’ति पेसितो।
तमदिस्वा तदञ्ञस्स, अवस्सारोचकस्स सो॥
३७०.
‘‘आरोचेही’’ति वत्वा तं, पच्चाहरति चे पन।
भिक्खु सङ्घादिसेसम्हा, सञ्चरित्ता न मुच्चति॥
३७१.
‘‘मातरा रक्खितं इत्थिं, गच्छ ब्रूही’’ति पेसितो।
पितुरक्खितमञ्ञं वा, विसङ्केतोव भासतो॥
३७२.
पटिग्गण्हनतादीहि, तीहि अङ्गेहि संयुते।
सञ्चरित्ते समापन्ने, गरुकापत्तिमादिसे॥
३७३.
द्वीहि थुल्लच्चयं वुत्तं, पण्डकादीसु तीहिपि।
एकेनेव च सब्बत्थ, होति आपत्ति दुक्कटं॥
३७४.
चेतियस्स च सङ्घस्स, गिलानस्स च भिक्खुनो।
गच्छतो पन किच्चेन, अनापत्ति पकासिता॥
३७५.
मनुस्सत्तं तथा तस्सा, ननालंवचनीयता।
पटिग्गण्हनतादीनं, वसा पञ्चङ्गिकं मतं॥
३७६.
इदञ्हि छसमुट्ठानं, अचित्तकमुदीरितम्।
अलंवचनीयत्तं वा, पण्णत्तिं वा अजानतो॥
३७७.
गहेत्वा सासनं काय-विकारेनूपगम्म तम्।
वीमंसित्वा हरन्तस्स, गरुकं कायतो सिया॥
३७८.
सुत्वा यथानिसिन्नोव, वचनं इत्थिया पुन।
तं तत्थेवागतस्सेव, आरोचेन्तस्स वाचतो॥
३७९.
अजानन्तस्स पण्णत्तिं, कायवाचाहि तं विधिम्।
करोतो हरतो वापि, गरुकं कायवाचतो॥
३८०.
जानित्वापि करोन्तस्स, गरुकापत्तियो तथा।
सचित्तकेहि तीहेव, समुट्ठानेहि जायरे॥
सञ्चरित्तकथा।
३८१.
सयंयाचितकेहेव, कुटिकं अप्पमाणिकम्।
अत्तुद्देसं करोन्तस्स, तथादेसितवत्थुकं॥
३८२.
होन्ति सङ्घादिसेसा द्वे, सारम्भादीसु दुक्कटम्।
सचे एकविपन्ना सा, गरुकं एककं सिया॥
३८३.
पुरिसं याचितुं कम्म-सहायत्थाय वट्टति।
मूलच्छेज्जवसेनेव, याचमानस्स दुक्कटं॥
३८४.
अवज्जं हत्थकम्मम्पि, याचितुं पन वट्टति।
हत्थकम्मम्पि नामेतं, किञ्चि वत्थु न होति हि॥
३८५.
गोणमायाचमानस्स, ठपेत्वा ञातकादिके।
दुक्कटं तस्स निद्दिट्ठं, मूलच्छेज्जेन तेसुपि॥
३८६.
‘‘गोणं देमा’’ति वुत्तेपि, गहेतुं न च वट्टति।
सकटं दारुभण्डत्ता, गहेतुं पन वट्टति॥
३८७.
वासिफरसुकुद्दाल-कुठारादीस्वयं नयो।
अनज्झावुत्थकं सब्बं, हरापेतुम्पि वट्टति॥
३८८.
वल्लिआदिम्हि सब्बस्मिं, गरुभण्डप्पहोनके।
परेसं सन्तकेयेव, होति आपत्ति दुक्कटं॥
३८९.
पच्चयेसु हि तीस्वेव, विञ्ञत्ति न च वट्टति।
ततिये परिकथोभास-निमित्तानि च लब्भरे॥
३९०.
‘‘अदेसिते च वत्थुस्मिं, पमाणेनाधिकं कुटिम्।
करिस्सामी’’ति चिन्तेत्वा, अरञ्ञं गच्छतोपि च॥
३९१.
फरसुं वापि वासिं वा, निसेन्तस्सापि दुक्कटम्।
छिन्दतो दुक्कटं रुक्खं, तस्स पाचित्तिया सह॥
३९२.
एवं पुब्बपयोगस्मिं, कुटिकारकभिक्खुनो।
यथापयोगमापत्तिं, विनयञ्ञू विनिद्दिसे॥
३९३.
या पन द्वीहि पिण्डेहि, निट्ठानं तु गमिस्सति।
होति थुल्लच्चयं तेसु, पठमे दुतिये गरु॥
३९४.
अनापत्ति सचञ्ञस्स, देति विप्पकतं कुटिम्।
तथा भूमिं समं कत्वा, भिन्दतोपि च तं कुटिं॥
३९५.
गुहं लेणं करोन्तस्स, तिणपण्णच्छदम्पि वा।
वासागारं ठपेत्वान, अञ्ञस्सत्थाय वा तथा॥
३९६.
देसापेत्वाव भिक्खूहि, वत्थुं पन च भिक्खुनो।
क्रियतोव समुट्ठाति, करोतो अप्पमाणिकं॥
३९७.
अदेसेत्वा करोन्तस्स, तं क्रियाक्रियतो सिया।
समुट्ठानादयो सेसा, सञ्चरित्तसमा मता॥
कुटिकारसिक्खापदकथा।
३९८.
अदेसेत्वा सचे वत्थुं, यो करेय्य महल्लकम्।
विहारं अत्तवासत्थं, गरुकं तस्स निद्दिसे॥
३९९.
पमाणातिक्कमेनापि , दोसो नत्थि महल्लके।
तस्मा क्रियसमुट्ठाना-भावं समुपलक्खये॥
४००.
पमाणनियमाभावा, एकसङ्घादिसेसता।
समुट्ठानादिकं सेसं, अनन्तरसमं मतं॥
महल्लककथा।
४०१.
पाराजिकानि वुत्तानि, चतुवीसति सत्थुना।
भिक्खुनो अनुरूपानि, तेसु एकूनवीसति॥
४०२.
अमूलकेन चोदेति, हुत्वा चावनचेतनो।
सुद्धं वा यदि वासुद्धं, तेसु अञ्ञतरेन यो॥
४०३.
गरुकं तस्स आपत्तिं, कतोकासम्हि निद्दिसे।
तथेव अकतोकासे, दुक्कटापत्तिया सह॥
४०४.
‘‘कोण्ठोसि च निगण्ठोसि।
सामणेरोसि तापसो।
गहट्ठोसि तथा जेट्ठ-।
ब्बतिकोसि उपासको॥
४०५.
दुस्सीलो पापधम्मोसि, अन्तोपूति अवस्सुतो’’।
इच्चेवम्पि वदन्तस्स, गरुकं तस्स निद्दिसे॥
४०६.
सम्मुखा हत्थमुद्दाय, चोदेन्तस्सपि तङ्खणे।
तं चे परो विजानाति, होति आपत्ति भिक्खुनो॥
४०७.
गरुकं सम्मुखे ठत्वा, चोदापेन्तस्स केनचि।
तस्स वाचाय वाचाय, चोदापेन्तस्स निद्दिसे॥
४०८.
अथ सोपि ‘‘मया दिट्ठं, सुतं वा’’ति च भासति।
तेसं द्विन्नम्पि सङ्घादि-सेसो होति न संसयो॥
४०९.
दूतं वा पन पेसेत्वा, पण्णं वा पन सासनम्।
चोदापेन्तस्स आपत्ति, न होतीति पकासिता॥
४१०.
तथा सङ्घादिसेसेहि, वुत्ते चावनसञ्ञिनो।
होति पाचित्तियापत्ति, सेसापत्तीहि दुक्कटं॥
४११.
अक्कोसनाधिप्पायस्स, अकतोकासमत्तना।
सह पाचित्तियेनस्स, वदन्तस्स च दुक्कटं॥
४१२.
असम्मुखा वदन्तस्स, आपत्तीहिपि सत्तहि।
तथा कम्मं करोन्तस्स, होति आपत्ति दुक्कटं॥
४१३.
न दोसुम्मत्तकादीनं, होति पञ्चङ्गसंयुतम्।
उपसम्पन्नता तस्मिं, पुग्गले सुद्धसञ्ञिता॥
४१४.
पाराजिकेन चोदेति, येन तस्स अमूलता।
सम्मुखा चोदना चेव, तस्स चावनसञ्ञिनो॥
४१५.
तङ्खणे जाननञ्चेव, पञ्चङ्गानि भवन्ति हि।
इदं तु तिसमुट्ठानं, सचित्तं दुक्खवेदनं॥
दुट्ठदोसकथा।
४१६.
लेसमत्तमुपादाय, भिक्खुमन्तिमवत्थुना।
चोदेय्य गरुकापत्ति, सचे चावनचेतनो॥
४१७.
चोदेति वा तथासञ्ञी, चोदापेति परेन वा।
अनापत्ति सिया सेसो, अनन्तरसमो मतो॥
दुतियदुट्ठदोसकथा।
४१८.
समग्गस्स च सङ्घस्स, भेदत्थं वायमेय्य यो।
भेदहेतुं गहेत्वा वा, तिट्ठेय्य परिदीपयं॥
४१९.
सो हि भिक्खूहि वत्तब्बो, ‘‘भेदत्थं मा परक्कम’’।
इति ‘‘सङ्घस्स मा तिट्ठ, गहेत्वा भेदकारणं’’॥
४२०.
वुच्चमानो हि तेहेव, निस्सज्जेय्य न चेव यम्।
समनुभासितब्बो तं, अच्चजं गरुकं फुसे॥
४२१.
परक्कमन्तं सङ्घस्स, भिक्खुं भेदाय भिक्खुनो।
दिस्वा सुत्वा हि ञत्वा वा, अवदन्तस्स दुक्कटं॥
४२२.
गन्त्वा च पन वत्तब्बो, अद्धयोजनतादिकम्।
दूरम्पि पन गन्तब्बं, सचे सक्कोति तावदे॥
४२३.
तिक्खत्तुं पन वुत्तस्स, अपरिच्चजतोपि तम्।
दूतं वा पन पण्णं वा, पेसतोपि च दुक्कटं॥
४२४.
ञत्तिया परियोसाने, दुक्कटं परिदीपितम्।
कम्मवाचाहि च द्वीहि, होति थुल्लच्चयं द्वयं॥
४२५.
य्य-कारे पन सम्पत्ते, गरुकेयेव तिट्ठति।
पस्सम्भन्ति हि तिस्सोपि, भिक्खुनो दुक्कटादयो॥
४२६.
अकते पन कम्मस्मिं, अपरिच्चजतोपि च।
तस्स सङ्घादिसेसेन, अनापत्ति पकासिता॥
४२७.
ञत्तितो पन पुब्बे वा, पच्छा वा तङ्खणेपि वा।
असम्पत्ते य्य-कारस्मिं, पटिनिस्सज्जतोपि च॥
४२८.
पटिनिस्सज्जतो वापि, तं वा समनुभासतो।
तथेवुम्मत्तकादीनं, अनापत्ति पकासिता॥
४२९.
यञ्हि भिक्खुमनुद्दिस्स, मच्छमंसं कतं भवे।
यस्मिञ्च निब्बेमतिको, तं सब्बं तस्स वट्टति॥
४३०.
समुद्दिस्स कतं ञत्वा, भुञ्जन्तस्सेव दुक्कटम्।
तथा अकप्पियं मंसं, अजानित्वापि खादतो॥
४३१.
हत्थुस्सच्छमनुस्सानं , अहिकुक्कुरदीपिनम्।
सीहब्यग्घतरच्छानं, मंसं होति अकप्पियं॥
४३२.
थुल्लच्चयं मनुस्सानं, मंसे सेसेसु दुक्कटम्।
सचित्तकं समुद्दिस्स-कतं सेसमचित्तकं॥
४३३.
पुच्छित्वायेव मंसानं, भिक्खूनं गहणं पन।
एतं वत्तन्ति वत्तट्ठा, वदन्ति विनयञ्ञुनो॥
४३४.
इदमेकसमुट्ठानं, वुत्तं समनुभासनम्।
कायकम्मं वचीकम्मं, अक्रियं दुक्खवेदनं॥
सङ्घभेदकथा।
४३५.
दुतिये सङ्घभेदस्मिं, वत्तब्बं नत्थि किञ्चिपि।
समुट्ठानादयोपिस्स, पठमेन समा मता॥
दुतियसङ्घभेदकथा।
४३६.
उद्देसपरियापन्ने, भिक्खु दुब्बचजातिको।
अवचनीयमत्तानं, करोति गरुकं सिया॥
४३७.
दुब्बचेपि पनेतस्मिं, सङ्घभेदकवण्णने।
सब्बो वुत्तनयेनेव, वेदितब्बो विनिच्छयो॥
दुब्बचकथा।
४३८.
यो छन्दगामितादीहि, पापेन्तो कुलदूसको॥
कम्मे करियमाने तं, अच्चजं गरुकं फुसे॥
४३९.
चुण्णं पण्णं फलं पुप्फं, वेळुं कट्ठञ्च मत्तिकम्।
कुलसङ्गहणत्थाय, अत्तनो वा परस्स वा॥
४४०.
सन्तकं ददतो होति, कुलदूसनदुक्कटम्।
भण्डग्घेन च कातब्बो, थेय्या सङ्घञ्ञसन्तके॥
४४१.
सङ्घिकं गरुभण्डं वा, सेनासननियामितम्।
योपिस्सरवतायेव, देन्तो थुल्लच्चयं फुसे॥
४४२.
हरित्वा वा हरापेत्वा, पक्कोसित्वागतस्स वा।
कुलसङ्गहणत्थाय, पुप्फं देन्तस्स दुक्कटं॥
४४३.
हरित्वा वा हरापेत्वा, पितूनं पन वट्टति।
दातुं पुप्फं पनञ्ञस्स, आगतस्सेव ञातिनो॥
४४४.
तञ्च खो वत्थुपूजत्थं, दातब्बं न पनञ्ञथा।
सिवादिपूजनत्थं वा, मण्डनत्थं न वट्टति॥
४४५.
फलादीसुपि सेसेसु, भिक्खुना विनयञ्ञुना।
पुप्फे वुत्तनयेनेव, वेदितब्बो विनिच्छयो॥
४४६.
पुप्फादिभाजने कोचि, आगच्छति सचे पन।
सम्मतेनस्स दातब्बं, ञापेत्वा इतरेन तु॥
४४७.
उपड्ढभागं दातब्बं, इति वुत्तं कुरुन्दियम्।
‘‘थोकं थोक’’न्ति निद्दिट्ठं, महापच्चरियं पन॥
४४८.
गिलानानं मनुस्सानं, दातब्बं तु सकं फलम्।
परिब्बयविहीनस्स, सम्पत्तिस्सरियस्सपि॥
४४९.
सङ्घारामे यथा यत्र, सङ्घेन कतिका कता।
फलरुक्खपरिच्छेदं, कत्वा तत्रागतस्सपि॥
४५०.
फलं यथापरिच्छेदं, ददतो पन वट्टति।
‘‘दस्सेतब्बापि वा रुक्खा’’, ‘‘इतो गण्ह फल’’न्ति च॥
४५१.
सयं खणित्वा पथविं, मालागच्छादिरोपने।
होति पाचित्तियेनस्स, दुक्कटं कुलदूसने॥
४५२.
अकप्पियेन वाक्येन, तथा रोपापनेपि च।
सब्बत्थ दुक्कटं वुत्तं, भिक्खुनो कुलदूसने॥
४५३.
रोपने दुक्कटंयेव, होति कप्पियभूमियम्।
तथा रोपापने वुत्तं, उभयत्थ च भिक्खुनो॥
४५४.
सकिं आणत्तिया तस्स, बहूनं रोपने पन।
सदुक्कटा तु पाचित्ति, सुद्धं वा दुक्कटं सिया॥
४५५.
कप्पियेनेव वाक्येन, उभयत्थ च भूमिया।
रोपने परिभोगत्थं, न दोसो कोचि विज्जति॥
४५६.
कप्पियभूमि चे होति, सयं रोपेतुमेव च।
वट्टतीति च निद्दिट्ठं, महापच्चरियं पन॥
४५७.
आरामादीनमत्थाय, सयं संरोपितस्स वा।
वट्टतेव च भिक्खूनं, तं फलं परिभुञ्जितुं॥
४५८.
सिञ्चने पन सब्बत्थ, सयं सिञ्चापनेपि च।
अकप्पियोदकेनेव, होति पाचित्ति भिक्खुनो॥
४५९.
कुलसङ्गहणत्थञ्च, परिभोगत्थमेव वा।
सद्धिं पाचित्तियेनस्स, सिञ्चतो होति दुक्कटं॥
४६०.
तेसंयेव पनत्थाय, द्विन्नं कप्पियवारिना।
सिञ्चने दुक्कटं वुत्तं, तथा सिञ्चापनेपि च॥
४६१.
कुलसङ्गहणत्थाय, पुप्फानं ओचिनापने।
सयमोचिनने चापि, सपाचित्तियदुक्कटं॥
४६२.
पुप्फानं गणनायस्स, पुप्फमोचिनतो पन।
होति पाचित्तियापत्ति, कुलत्थं चे सदुक्कटा॥
४६३.
गन्थिमं गोप्फिमं नाम, वेधिमं वेठिमम्पि च।
पूरिमं वायिमं चेति, छब्बिधो पुप्फसङ्गहो॥
४६४.
तत्थ दण्डेन दण्डं वा, वण्टेनपि च वण्टकम्।
गन्थित्वा करणं सब्बं, ‘‘गन्थिम’’न्ति पवुच्चति॥
४६५.
गोप्फिमं नाम गोप्फेत्वा, सुत्तादीहि करीयति।
एकतोवण्टिका माला, उभतोवण्टिका च तं॥
४६६.
वेधिमं नाम विज्झित्वा, बुन्देसु मकुलादिकम्।
आवुता सूचिआदीहि, मालाविकति वुच्चति॥
४६७.
वेठिमं नाम वेठेत्वा, कतं मालागुणेहि वा।
वाकादीहि च बद्धं वा, ‘‘वेठिम’’न्ति पवुच्चति॥
४६८.
पूरिमं पन दट्ठब्बं, पुप्फमालाहि पूरणे।
बोधिं पुप्फपटादीनं, परिक्खेपेसु लब्भति॥
४६९.
वायिमं नाम दट्ठब्बं, पुप्फरूपपटादिसु।
पुप्फमालागुणेहेव, वायित्वा करणे पन॥
४७०.
सब्बमेतं सयं कातुं, कारापेतुं परेहि वा।
भिक्खूनं भिक्खुनीनञ्च, बुद्धस्सपि न वट्टति॥
४७१.
तथा कलम्बकं कातुं, अड्ढचन्दकमेव वा।
अञ्ञेहि पूरितं पुप्फ-पटं वा वायितुम्पि च॥
४७२.
पिट्ठकाचमयं दामं, गेण्डुपुप्फमयम्पि च।
खरपत्तमयं मालं, सब्बं कातुं न वट्टति॥
४७३.
कणिकारादिपुप्फानि, विताने बद्धकण्टके।
हीरादीहि पटाकत्थं, विज्झन्तस्सपि दुक्कटं॥
४७४.
कण्टकादीहि भिक्खुस्स, एकपुप्फम्पि विज्झितुम्।
पुप्फेसुयेव वा पुप्फं, पवेसेतुं न वट्टति॥
४७५.
असोकपिण्डिआदीनं, अन्तरे धम्मरज्जुया।
पवेसेन्तस्स पुप्फानि, न दोसो कोचि विज्जति॥
४७६.
ठपितेसु पवेसेत्वा, कदलिच्छत्तभित्तिसु।
कण्टकेसुपि पुप्फानि, विज्झन्तस्सपि दुक्कटं॥
४७७.
कप्पियं पन वत्तब्बं, वचनं वत्थुपूजने।
निमित्तोभासपरिया, वट्टन्तीति पकासिता॥
४७८.
न केवलमकत्तब्बं, कुलदूसनमेव च।
अथ खो वेज्जकम्मादि, न कत्तब्बं कुदाचनं॥
४७९.
कातब्बं पन भेसज्जं, पञ्चन्नं सहधम्मिनम्।
कत्वाप्यकतविञ्ञत्तिं, का कथा अत्तनो धने॥
४८०.
तथा मातापितूनम्पि, तदुपट्ठाकजन्तुनो।
भण्डुकस्सत्तनो चेव, वेय्यावच्चकरस्सपि॥
४८१.
जेट्ठभाता कनिट्ठो च, तथा भगिनियो दुवे।
चूळमाता चूळपिता, महामाता महापिता॥
४८२.
पितुच्छा मातुलो चाति, दसिमे ञातयो मता।
इमेसम्पि दसन्नञ्च, कातुं वट्टति भिक्खुनो॥
४८३.
सचे भेसज्जमेतेसं, नप्पहोति न होति वा।
याचन्तिपि च तं भिक्खुं, दातब्बं तावकालिकं॥
४८४.
सचे ते न च याचन्ति, दातब्बं तावकालिकम्।
आभोगं पन कत्वा वा, ‘‘दस्सन्ति पुन मे इमे’’॥
४८५.
एतेसं तु कुला याव, सत्तमा कुलदूसनम्।
भेसज्जकरणापत्ति, विञ्ञत्ति वा न रूहति॥
४८६.
भातुजायापि वा होति, सचे भगिनिसामिको।
सचे ते ञातका होन्ति, कातुं तेसम्पि वट्टति॥
४८७.
अञ्ञातका सचे होन्ति, भातुनो अनुजाय वा।
‘‘तुम्हाकं जग्गनट्ठाने, देथा’’ति च वदे बुधो॥
४८८.
अथ तेसम्पि पुत्तानं, कत्वा दातब्बमेव वा।
‘‘मातापितूनं तुम्हाकं, देथा’’ति विनयञ्ञुना॥
४८९.
अञ्ञोपि यो कोचि पनिस्सरो वा।
चोरोपि वा युद्धपराजितो वा।
आगन्तुको खीणपरिब्बयो वा।
अकल्लको ञातिजनुज्झितो वा॥
४९०.
एतेसं पन सब्बेसं, अपच्चासीसता सता।
कातब्बो पटिसन्थारो, भिक्खुना साधुनाधुना॥
४९१.
परित्तोदकसुत्तानि, वुत्ते देथाति केनचि।
जलं हत्थेन चालेत्वा, मद्दित्वा पन सुत्तकं॥
४९२.
दातब्बं भिक्खुना कत्वा, तेसमेव च सन्तकम्।
अत्तनो उदकं तेसं, सुत्तं वा देति दुक्कटं॥
४९३.
अनामट्ठोपि दातब्बो, पिण्डपातो विजानता।
द्विन्नं मातापितूनम्पि, तदुपट्ठायकस्स च॥
४९४.
इस्सरस्सापि दातब्बो, चोरदामरिकस्स च।
भण्डुकस्सत्तनो चेव, वेय्यावच्चकरस्सपि॥
४९५.
दातुं पण्डुपलासस्स, थालकेपि च वट्टति।
ठपेत्वा तं पनञ्ञस्स, पितुनोपि न वट्टति॥
४९६.
गिहीनं पन दूतेय्यं, जङ्घपेसनियम्पि च।
सत्थुना दुक्कटं वुत्तं, करोन्तस्स पदे पदे॥
४९७.
भण्डुमातापितूनम्पि, वेय्यावच्चकरस्स च।
सासनं सहधम्मीनं, हरितुं पन वट्टति॥
४९८.
कुलदूसनकम्मेन, लद्धं अट्ठविधेनपि।
पञ्चन्नं सहधम्मीनं, न च वट्टति भुञ्जितुं॥
४९९.
अज्झोहारेसु सब्बत्थ, दुक्कटं परिदीपितम्।
परिभोगवसेनेव, सेसेसुपि अयं नयो॥
५००.
कत्वा रूपियवोहारं, अभूतारोचनेन च।
उप्पन्नपच्चया सब्बे, समानाति पकासिता॥
५०१.
विञ्ञत्तिनुप्पदानञ्च, वेज्जकम्ममनेसनम्।
पारिभटुकतं मुग्ग-सूपतं वत्थुविज्जकं॥
५०२.
जङ्घपेसनियं दूत-कम्मञ्च कुलदूसनम्।
अभूतारोचनं बुद्ध-पटिकुट्ठं विवज्जये॥
५०३.
न दोसुम्मत्तकादीनं, पटिनिस्सज्जतोपि तम्।
समुट्ठानादिकं सब्बं, सङ्घभेदसमं मतं॥
कुलदूसनकथा।
५०४.
जानं यावतिहं येन, छादितापत्ति भिक्खुना।
अकामा परिवत्थब्बं, तेन तावतिहं पन॥
५०५.
आपत्ति च अनुक्खित्तो, पहु चानन्तरायिको।
चतुस्वपि च तंसञ्ञी, तस्स छादेतुकामता॥
५०६.
छादनन्ति पनेतेहि, दसहङ्गेहि भिक्खुना।
छन्ना नाम सियापत्ति, अरुणुग्गमनेन सा॥
द्वे भाणवारा निट्ठिता।
५०७.
तिविधो परिवासो हि, तिविधापेतचेतसा।
पटिच्छन्नो च सुद्धन्तो, समोधानोति दीपितो॥
५०८.
तत्रायं तु पटिच्छन्न-परिवासो पकासितो।
पटिच्छन्नाय दातब्बो, वसेनापत्तियाति च॥
५०९.
वत्थुगोत्तवसेनापि, नामापत्तिवसेन वा।
कम्मवाचा हि कातब्बा, दातब्बो तस्स तेन च॥
५१०.
‘‘वत्तं समादियामी’’ति, ‘‘परिवास’’न्ति वा पुन।
समादियित्वा सङ्घस्स, आरोचेतब्बमादितो॥
५११.
पुनप्पुनागतानम्पि, आरोचेन्तोव रत्तिया।
छेदं वा वत्तभेदं वा, अकत्वाव सदा वसे॥
५१२.
परिवासो विसोधेतुं, न सक्का तत्थ चे पन।
निक्खिपित्वान तं वत्तं, वत्थब्बं तेन भिक्खुना॥
५१३.
तत्थेव सङ्घमज्झे वा, पुग्गले वापि निक्खिपे।
निक्खिपामीति वत्तं वा, परिवासन्ति वा तथा॥
५१४.
एवमेकपदेनापि, पदेहि द्वीहि वा पन।
वत्तं निक्खिपितब्बं तं, समादानेप्ययं नयो॥
५१५.
निक्खित्तकालतो उद्धं, पकतत्तोति वुच्चति।
पुन पच्चूसकालस्मिं, सद्धिमेकेन भिक्खुना॥
५१६.
परिक्खित्तविहारस्स, द्वे परिक्खेपतो बहि।
परिक्खेपारहट्ठाना, अपरिक्खित्ततो बहि॥
५१७.
लेड्डुपाते अतिक्कम्म, ओक्कमित्वा च मग्गतो।
गुम्बेन वतिया वापि, छन्नट्ठाने ठितेन तु॥
५१८.
तेन अन्तोरुणेयेव, वत्तमादाय विञ्ञुना।
आरोचेत्वारुणे तस्मिं, वुट्ठिते तस्स सन्तिके॥
५१९.
निक्खिपित्वा ततो वत्तं, गन्तब्बं तु यथासुखम्।
अन्तोयेवारुणे भिक्खु, गतो चे यस्स कस्सचि॥
५२०.
आरोचेत्वाव तं वत्तं, निक्खिपे पुन पण्डितो।
सेसं समुच्चयस्सट्ठ-कथाय च विभावये॥
५२१.
आपत्तीनञ्च रत्तीनं, परिच्छेदं न जानति।
यो तस्स पन दातब्बो, ‘‘सुद्धन्तो’’ति पवुच्चति॥
५२२.
एसेव परिसुद्धेहि, सुद्धन्तो दुविधो मतो।
चूळसुद्धन्तनामो च, महासुद्धन्तनामको॥
५२३.
दुविधोपि अयं रत्ति-परिच्छेदं अजानतो।
एकच्चं सकलं वापि, दातब्बो विमतिस्स वा॥
५२४.
इतरोपि समोधान-परिवासो तिधा मतो।
सो ओधानसमोधानो, अग्घमिस्सकपुब्बको॥
५२५.
आपज्जित्वान्तरापत्तिं, छादेन्तस्स हि भिक्खुनो।
दिवसे परिवुत्थे तु, ओधुनित्वा पदीयते॥
५२६.
पुरिमापत्तिया मूल-दिवसे तु विनिच्छिते।
पच्छा आपन्नमापत्तिं, समोधाय विधानतो॥
५२७.
याचमानस्स सङ्घेन, दातब्बो पन भिक्खुनो।
एसोधानसमोधान-परिवासो पकासितो॥
५२८.
तथा सम्बहुलास्वेका, द्वे वा सम्बहुलापि वा।
या या चिरपटिच्छन्ना, तासं अग्घवसेन हि॥
५२९.
आपत्तीनं ततो ऊन-पटिच्छन्नानमेव यो।
समोधाय पदातब्बो, परिवासोति वुच्चति॥
५३०.
नानावत्थुकसञ्ञायो, सब्बा आपत्तियो पन।
सब्बाता एकतो कत्वा, दातब्बो मिस्सको मतो॥
५३१.
परिवुत्थपरिवासस्स, मानत्तं देय्यमुत्तरि।
छ रत्तियो पटिच्छन्ना-पटिच्छन्नवसा दुवे॥
५३२.
तत्थ या अपटिच्छन्ना, होति आपत्ति यस्स तु।
तस्स दातब्बमानत्तं, अपटिच्छन्ननामकं॥
५३३.
यस्सापत्ति पटिच्छन्ना, परिवासावसानके।
तस्स दातब्बमानत्तं, ‘‘पटिच्छन्न’’न्ति वुच्चति॥
५३४.
गन्त्वा चतूहि भिक्खूहि, पच्चूससमये सह।
परिवासे विनिद्दिट्ठ-प्पकारं देसमेव च॥
५३५.
‘‘वत्तं समादियामी’’ति, ‘‘मानत्त’’मिति वा पन।
आदियित्वान तं तेसं, आरोचेत्वा विसारदो॥
५३६.
निक्खिपे सन्तिके तेसं, वत्तं तेसु गतेसु वा।
भिक्खुस्स पुब्बदिट्ठस्स, आरोचेत्वान निक्खिपे॥
५३७.
तस्स दानविधानञ्च, रत्तिच्छेदादिको नयो।
ञेय्यो समुच्चयस्सट्ठ-कथापाळिवसेन तु॥
५३८.
पुन तं चिण्णमानत्तं, सङ्घो वीसतिवग्गिको।
अब्भेय्य विधिना भिक्खु, पकतत्तो पुनब्भितो॥
५३९.
छादेन्तियापि आपत्तिं, परिवासो न विज्जति।
न च भिक्खुनियापत्ति, अत्तनो छादयन्तिया॥
५४०.
छादेत्वा वापि आपत्तिं, अच्छादेत्वापि वा पन।
केवलं चरितब्बन्ति, पक्खमानत्तमेव तु॥
५४१.
विनयनयमतिबुद्धिदीपनम्।
विनयविनिच्छयमेतमुत्तमम्।
विविधनयनयुतं उपेन्ति ये।
विनयनये पटुतं उपेन्ति ते॥
इति विनयविनिच्छये सङ्घादिसेसकथा निट्ठिता।
अनियतकथा
५४२.
रहो निसज्जस्सादेन, मातुगामस्स सन्तिकम्।
गन्तुकामो निवासेति, अक्खिं अञ्जेति भुञ्जति॥
५४३.
पयोगे च पयोगे च, होति सब्बत्थ दुक्कटम्।
गच्छतो पदवारेन, गन्त्वा चस्स निसीदतो॥
५४४.
निसज्जाय उभिन्नम्पि, पयोगगणनाय च।
होति पाचित्तियं तस्स, बहुकानि बहूस्वपि॥
५४५.
समीपेपि ठितो अन्धो, अन्तोद्वादसहत्थके।
न करोति अनापत्तिं, इत्थीनं तु सतम्पि च॥
५४६.
चक्खुमापि निपज्जित्वा, निद्दायन्तोपि केवलम्।
द्वारे पिहितगब्भस्स, निसिन्नोपि न रक्खति॥
५४७.
अनन्धे सति विञ्ञुस्मिं, ठितस्सारहसञ्ञिनो।
निसज्जपच्चया दोसो, नत्थि विक्खित्तचेतसो॥
५४८.
न दोसुम्मत्तकादीनं, आपत्तीहिपि तीहिपि।
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना॥
पठमानियतकथा।
५४९.
अनन्धाबधिरो विञ्ञू, इत्थी वा पुरिसोपि वा।
अन्तोद्वादसहत्थट्ठो, अनापत्तिकरो सिया॥
५५०.
अन्धो अबधिरो वापि, बधिरो वापि चक्खुमा।
न करोति अनापत्तिं, तिसमुट्ठानमेविदं॥
दुतियानियतकथा।
इति विनयविनिच्छये अनियतकथा निट्ठिता।
निस्सग्गियकथा
५५१.
खोमं कप्पासकोसेय्यं, साणं भङ्गञ्च कम्बलम्।
चीवरं छब्बिधं वुत्तं, जातितो पन कप्पियं॥
५५२.
दुकूलञ्चेव पत्तुण्णं, चिनं सोमारपट्टकम्।
इद्धिजं देवदिन्नञ्च, तस्सेतं अनुलोमिकं॥
५५३.
तिचीवरं परिक्खार-चोळञ्च मुखपुञ्छनम्।
निसीदनमधिट्ठेय्य, पच्चत्थरणमेव च॥
५५४.
एकाहम्पि विना भिक्खु, न वसेय्य तिचीवरम्।
न वसेय्य तथाधिट्ठा, चातुमासं निसीदनं॥
५५५.
रजित्वा कप्पियं बिन्दुं, दत्वा तत्थ तिचीवरम्।
उपपन्नं पमाणेन, अधिट्ठातब्बमेव तं॥
५५६.
पच्छिमन्तेन सङ्घाटि, दीघसो मुट्ठिपञ्चका।
मुट्ठित्तिका च तिरियं, उत्तमन्तेन सा पन॥
५५७.
सत्थुनो चीवरूनापि, वट्टतीति पकासिता।
इदमेवुत्तरासङ्गे, पमाणं परिदीपितं॥
५५८.
मुट्ठिपञ्चकं दीघन्तं, पमाणं तिरियन्ततो।
अड्ढतेय्यं द्विहत्थं वा, सेसे अन्तरवासके॥
५५९.
अहताहतकप्पानं, सङ्घाटि दिगुणा मता।
एकपट्टुत्तरासङ्गो, एवमन्तरवासको॥
५६०.
उतुद्धटानं पन चीवरानम्।
सङ्घाटि भिक्खुस्स चतुग्गुणा वा।
दुवेपि सेसा दिगुणाव वुत्ता।
यथासुखं वट्टति पंसुकूलं॥
५६१.
तीणिपि द्वेपि चेकं वा, छिन्दितब्बं पहोति चे।
सब्बेसु अप्पहोन्तेसु, देय्यमन्वाधिकम्पि वा॥
५६२.
अच्छिन्नं वा अनादिन्नं, धारेन्तस्स तिचीवरम्।
भिक्खुनो दुक्कटं वुत्तं, दुब्भोगेन च सेवतो॥
५६३.
कुसिं अड्ढकुसिञ्चापि, मण्डलं अड्ढमण्डलम्।
विवट्टं अनुविवट्टं, बाहन्तम्पि च भिक्खुनो॥
५६४.
दस्सेत्वाव विधिं सब्बं, पञ्चकादिप्पभेदकम्।
छिन्नं समणसारुप्पं, कातब्बं तु तिचीवरं॥
५६५.
दानेनच्छिज्जगाहेन, विस्सासग्गहणेन च।
हीनायावत्तनेनापि, सिक्खाय च पहानतो॥
५६६.
पच्चुद्धारविनासेहि, लिङ्गस्स परिवत्तना।
सब्बं भिज्जतिधिट्ठानं, छिद्दभावे तिचीवरं॥
५६७.
कनिट्ठस्सङ्गुलस्सेव , नखपिट्ठिप्पमाणकम्।
विनिविद्धं पनच्छिद्द-मधिट्ठानविनासनं॥
५६८.
एको तन्तुपि अच्छिन्नो, अधिट्ठानं न भिन्दति।
सेतभावं करोन्तेन, धोतम्पि रजकेन वा॥
५६९.
पठमं अग्गळं दत्वा, पच्छा छिन्दति रक्खति।
घटेत्वा कोटियो द्वे वा, पच्छा छिन्दति रक्खति॥
५७०.
चतुरट्ठङ्गुला ओरं, एकद्विन्नं तिरीयतो।
तिण्णम्पि दीघतो छिद्दं, भिन्दतेव विदत्थिया॥
५७१.
निसीदनस्स दीघेन, भवन्ति द्वे विदत्थियो।
वित्थारेन दियड्ढा च, सुगतस्स विदत्थिया॥
५७२.
होन्ति कण्डुप्पटिच्छादि, तिरियं द्वे विदत्थियो।
दीघतोपि चतस्सोव, सुगतस्स विदत्थिया॥
५७३.
दीघतो सुगतस्सेव, भवन्ति छ विदत्थियो।
वित्थारेनड्ढतेय्याव, सिया वस्सिकसाटिका॥
५७४.
मुनिना तीसु एतेसु, करोन्तस्स तदुत्तरिम्।
अधिकच्छेदनं तस्स, पाचित्तियमुदीरितं॥
५७५.
मुखपुञ्छनचोळस्स, पच्चत्थरणकस्स वा।
पमाणं अप्पमाणेन, न चेव परिदीपितं॥
५७६.
सदसं अदसं सब्बं, पच्चत्थरणचीवरम्।
महन्तं खुद्दकं एक-मनेकम्पि च वट्टति॥
५७७.
मुखपुञ्छनचोळेकं, द्वेपि वट्टन्ति सब्बथा।
सदसं अदसं वापि, सदसंव निसीदनं॥
५७८.
अदसा रजितायेव, वट्टतादिन्नकप्पका।
वुत्ता कण्डुप्पटिच्छादि, तथा वस्सिकसाटिका॥
५७९.
गणनं वा पमाणं वा, न परिक्खारचोळके।
पमाणगणनातीति, भणन्ति पकतञ्ञुनो॥
५८०.
सुगतट्ठङ्गुलायामं, चतुरङ्गुलवित्थतम्।
विकप्पनुपगं होति, पच्छिमं नाम चीवरं॥
५८१.
परिस्सावपटं पत्त-पोत्थकत्थविकादिकम्।
अधिट्ठेय्य परिक्खार-चोळं पच्छिमचीवरं॥
५८२.
बहूनि एकतो कत्वा, अधिट्ठातुम्पि वट्टति।
मातुआदीनमत्थाय, ठपिते नत्थि दोसता॥
५८३.
वस्समासे अधिट्ठेय्य, चतुरो वस्ससाटिकम्।
पुन पच्चुद्धरित्वा तं, विकप्पेय्य ततो परं॥
५८४.
ताव कण्डुप्पटिच्छादिं, याव रोगो न सम्मति।
अधिट्ठहित्वा ततो उद्धं, उद्धरित्वा विकप्पये॥
५८५.
‘‘इमं कण्डुप्पटिच्छादिं, इममन्तरवासकम्।
अधिट्ठामी’’तिधिट्ठेय्य, सेसेसुपि अयं नयो॥
५८६.
‘‘इमं कण्डुप्पटिच्छादिं, एत’’न्ति च असम्मुखे।
वत्वा पच्चुद्धरेय्येवं, सेसेसुपि विचक्खणो॥
५८७.
आभोगं मनसा कत्वा, कायेन फुसनाकतम्।
वचसाधिट्ठितञ्चाति, अधिट्ठानं द्विधा मतं॥
५८८.
इति सब्बमिदं वुत्तं, तेचीवरिकभिक्खुनो।
तथा वत्वावधिट्ठेय्य, तं परिक्खारचोळिको॥
५८९.
तिचीवरं परिक्खार-चोळं कातुम्पि वट्टति।
एवं चुदोसिते वुत्तो, परिहारो निरत्थको॥
५९०.
न, तेचीवरिकस्सेव, वुत्तत्ता तत्थ सत्थुना।
तं परिक्खारचोळस्स, तस्मा सब्बम्पि वट्टति॥
५९१.
‘‘अधिट्ठेति विकप्पेति, अनापत्ती’’ति एत्थ च।
अधिट्ठातब्बकस्सेव, विकप्पनविधानतो॥
५९२.
भिक्खुस्सेवं करोन्तस्स, न दोसो उपलब्भति।
एवञ्च न सिया कस्मा, मुखपुञ्छनकादिकं॥
५९३.
मुखपुञ्छनकादीनं, तेसं किच्चविधानतो।
अकिच्चस्सामिकस्सस्स, अधिट्ठानं तु युज्जति॥
५९४.
निधानमुखमेतन्ति, महापच्चरियं पन।
वुत्तत्ता च निसेधेतुं, न सक्का विनयञ्ञुना॥
५९५.
चीवरं परिपुण्णन्ति, निदानुप्पत्तितोपि च।
निधानमुखमेतन्ति, वेदितब्बं विभाविना॥
५९६.
कुसवाकादिचीरानि, कम्बलं केसवालजम्।
थुल्लच्चयं धारयतो-लूकपक्खाजिनक्खिपे॥
५९७.
कदलेरकदुस्सेसु, अक्कदुस्से च पोत्थके।
दुक्कटं तिरिटे वापि, वेठने कञ्चुकेपि च॥
५९८.
सब्बनीलकमञ्जेट्ठ-कण्हलोहितपीतके ।
महानाममहारङ्ग-रत्तेसुपि च दुक्कटं॥
५९९.
अच्छिन्नदसके दीघ-फलपुप्फदसेसु च।
अच्छिन्नचीवरस्सेत्थ, नत्थि किञ्चि अकप्पियं॥
६००.
अधिट्ठेति विकप्पेति, विस्सज्जेति विनस्सति।
अन्तोदसाहं विस्सासे, अनापत्ति पकासिता॥
६०१.
कथिनं नाम नामेन, समुट्ठानमिदं पन।
अचित्तमक्रियं वुत्तं, तिचित्तञ्च तिवेदनं॥
पठमकथिनकथा।
६०२.
गामादीसु पदेसेसु, तिपञ्चसु तिचीवरम्।
ठपेत्वा एकरत्तम्पि, सङ्घसम्मुतिया विना॥
६०३.
भिक्खुनो पन तेनस्स, विप्पवत्थुं न वट्टति।
होति निस्सग्गियं विप्प-वसतो अरुणुग्गमे॥
६०४.
चीवरं निक्खिपित्वान, न्हायन्तस्सेव रत्तियम्।
अरुणे उट्ठिते किं नु, कातब्बं तेन भिक्खुना॥
६०५.
दुक्कटं मुनिना वुत्तं, निस्सग्गियनिवासने।
तब्भया पन सो भिक्खु, नग्गो गच्छति दुक्कटं॥
६०६.
अच्छिन्नचीवरट्ठाने, ठितत्ता पन भिक्खुनो।
न तस्साकप्पियं नाम, चीवरं अत्थि किञ्चिपि॥
६०७.
निगासेत्वा गहेत्वा च, गन्त्वा भिक्खुस्स सन्तिकम्।
निस्सज्जित्वा पनापत्ति, देसेतब्बाव विञ्ञुना॥
६०८.
परस्स निस्सज्जित्वा तं, दुक्कटं परिभुञ्जतो।
पयोगे च पयोगे च, होति पारुपनादिसु॥
६०९.
अनापत्ति तमञ्ञस्स, भिक्खुनो परिभुञ्जतो।
अदेन्तस्स च निस्सट्ठं, दुक्कटं परियापुतं॥
६१०.
थेरे च दहरे मग्गं, गच्छन्तेसु उभोसुपि।
पत्तचीवरमादाय, ओहीने दहरे पन॥
६११.
असम्पत्ते गरुं तस्मिं, उग्गच्छत्यरुणो यदि।
होति निस्सग्गियं वत्थं, न पस्सम्भति निस्सयो॥
६१२.
मुहुत्तं विस्समित्वान, गच्छन्ते दहरे पन।
होति निस्सग्गियं वत्थं, पस्सम्भति च निस्सयो॥
६१३.
सुता धम्मकथा यस्मिं, उग्गच्छत्यरुणो यदि।
होति निस्सग्गियं वत्थं, पस्सम्भति च निस्सयो॥
६१४.
पच्चुद्धारे अनापत्ति, लद्धसम्मुतिकस्सपि।
अन्तोयेवारुणे तं वा, विस्सज्जेति विनस्सति॥
६१५.
पठमेन समानाव, समुट्ठानादयो नया।
अपच्चुद्धरणं एत्थ, अक्रियाति विसेसितं॥
दुतियकथिनकथा।
६१६.
अकालचीवरं मास-परमं निक्खिपे सति।
पच्चासाय ततो उद्धं, ठपेतुं न च वट्टति॥
६१७.
दसाहातिक्कमोयेव।
पठमे कथिने इध।
मासस्सातिक्कमो वुत्तो।
सेसो तेन समो मतो॥
ततियकथिनकथा।
६१८.
भिक्खु भिक्खुनिया भुत्तं, वत्थं अञ्ञातिकाय यो।
धोवापेति रजापेति, आकोटापेति चे ततो॥
६१९.
तस्स निस्सग्गियापत्ति, पठमेन पकासिता।
तथा सेसेहि च द्वीहि, दीपितं दुक्कटद्वयं॥
६२०.
सिक्खमानाय वा हत्थे, धोवनत्थाय देति चे।
सा हुत्वा उपसम्पन्ना, पच्छा धोवति सो नयो॥
६२१.
सामणेरनिद्देसेपि, लिङ्गं चे परिवत्तति।
भिक्खुनीसुपसम्पज्ज, धोते निस्सग्गियं सिया॥
६२२.
दहरानञ्च भिक्खूनं, हत्थे वत्थे निय्यादिते।
परिवत्तितलिङ्गेसु, तेसुपेस नयो मतो॥
६२३.
तथा भिक्खुनिया हत्थे, दिन्ने ‘‘धोवा’’ति चीवरे।
परिवत्ते तु लिङ्गस्मिं, सचे धोवति वट्टति॥
६२४.
‘‘धोवा’’ति भिक्खुनी वुत्ता, सचे सब्बं करोति सा।
धोवनप्पच्चयायेव, तस्स निस्सग्गियं सिया॥
६२५.
‘‘इमस्मिं चीवरे सब्बं, कत्तब्बं त्वं करोहि’’ति।
होति निस्सग्गियञ्चेव, वदतो दुक्कटद्वयं॥
६२६.
ञातिकाञातिसञ्ञिस्स, पच्चत्थरनिसीदनम्।
अञ्ञस्स सन्तकं वापि, धोवापेन्तस्स दुक्कटं॥
६२७.
एकतोउपसम्पन्ना, भिक्खुनीनं वसेन या।
ताय धोवापने वापि, होति आपत्ति दुक्कटं॥
६२८.
अवुत्ता परिभुत्तं वा, अञ्ञं वा यदि धोवति।
न दोसो, सञ्चरित्तेन, समुट्ठानादयो समा॥
पुराणचीवरधोवापनकथा।
६२९.
विकप्पनुपगं किञ्चि, पच्छिमं पन चीवरम्।
गण्हतो होति आपत्ति, ठपेत्वा पारिवत्तकं॥
६३०.
पयोगे गहणत्थाय, दुक्कटं परियापुतम्।
तस्स निस्सग्गियापत्ति, गहणेन पकासिता॥
६३१.
सचे अनुपसम्पन्न-हत्थे पेसेति चीवरम्।
अञ्ञत्र पारिवत्तापि, गहेतुं पन वट्टति॥
६३२.
ञातिकायपि अञ्ञाति-सञ्ञिस्स विमतिस्स वा।
एकतोउपसम्पन्न-हत्था गण्हाति दुक्कटं॥
६३३.
‘‘दस्सामी’’ति च आभोगं, कत्वा वा पारिवत्तकम्।
तावकालिकविस्सास-ग्गाहे दोसो न विज्जति॥
६३४.
अञ्ञं पन परिक्खारं, न दोसो होति गण्हतो।
सञ्चरित्तसमुट्ठानं, इदं वुत्तं क्रियाक्रियं॥
चीवरपटिग्गहणकथा।
६३५.
चीवरं विञ्ञापेन्तस्स, अञ्ञातकाप्पवारितम्।
होति निस्सग्गियापत्ति, अञ्ञत्र समया पन॥
६३६.
तिकपाचित्तियं वुत्तं, तथेव द्विकदुक्कटम्।
ञातकेञातिसञ्ञिस्स, तत्थ वेमतिकस्स च॥
६३७.
समये विञ्ञापेन्तस्स, ञातके वा पवारिते।
अञ्ञस्सत्थाय वा तस्स, ञातके वा पवारिते॥
६३८.
अनापत्तीति ञातब्बं, तथा उम्मत्तकादिनो।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
अञ्ञातकविञ्ञत्तिकथा।
६३९.
अप्पवारितमञ्ञातिं , चीवरं तु तदुत्तरिम्।
होति निस्सग्गियापत्ति, विञ्ञापेन्तस्स भिक्खुनो॥
६४०.
यस्स तीणिपि नट्ठानि, द्वे वा एकम्पि वा पन।
द्वे वा एकम्पि वा तेन, सादितब्बं न किञ्चिपि॥
६४१.
सेसकं आहरन्तस्स, दिन्ने नच्छिन्नकारणा।
सन्तके ञातकादीनं, अत्तनोपि धनेन वा॥
६४२.
अनापत्तीति ञातब्बं, तथा उम्मत्तकादिनो।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
ततुत्तरिकथा।
६४३.
कल्याणकम्यताहेतु , आपज्जति विकप्पनम्।
चीवरे पन यो तस्स, लाभा निस्सग्गियं भवे॥
६४४.
महग्घं दातुकामम्हि, अप्पग्घं विञ्ञापेति यो।
सन्तके ञातकादीनं, अनापत्ति पकासिता॥
६४५.
ञातकेञ्ञातिसञ्ञिस्स, दुक्कटं विमतिस्स च।
सञ्चरित्तसमा वुत्ता, समुट्ठानादयो नया॥
पठमोपक्खटकथा।
६४६.
दुतियोपक्खटे यस्मा, वत्तब्बं नत्थि किञ्चिपि।
तस्मा अनन्तरेनस्स, सदिसोव विनिच्छयो॥
दुतियोपक्खटकथा।
६४७.
रञ्ञा वा राजभोग्गेन, भिक्खुमुद्दिस्समाभतम्।
अकप्पियं सुवण्णादिं, गहेतुं न च वट्टति॥
६४८.
रजतं जातरूपं वा, अत्तनो वा परस्स वा।
अत्थाय गण्हितुं किञ्चि, दीयमानं न वट्टति॥
६४९.
अञ्ञस्सत्थाय निद्दिट्ठं, भिक्खुनो पटिग्गण्हतो।
दुक्कटं तस्स होतीति, महापच्चरियं पन॥
६५०.
नेत्वा अकप्पियं भण्डं, इत्थं कोचि सचे वदे।
‘‘इदं सङ्घस्स दम्मीति, पुग्गलस्स गणस्स वा॥
६५१.
आरामं वा विहारं वा, चेतियं वा करोहि’’ति।
न च वट्टति तं वत्थुं, सब्बेसं सम्पटिच्छितुं॥
६५२.
अनामसित्वा सङ्घं वा, गणं वा पुग्गलम्पि वा।
‘‘चेतियस्स विहारस्स, देमा’’तिपि वदन्ति चे॥
६५३.
तं हिरञ्ञं सुवण्णं वा, निसेधेतुं न वट्टति।
आरामिकानं वत्तब्बं, ‘‘वदन्तेवमिमे’’ति च॥
६५४.
रजतं जातरूपं वा, सङ्घस्स पटिग्गण्हतो।
होति निस्सग्गियापत्ति, परिभोगे च दुक्कटं॥
६५५.
तळाकस्स च खेत्तत्ता, सस्सुप्पत्तिनिदानतो।
गहणं परिभोगो वा, न च वट्टति भिक्खुनो॥
६५६.
‘‘चत्तारो पच्चये सङ्घो, गणो वा परिभुञ्जतु’’।
इच्चेवं पन वत्वा चे, देति सब्बम्पि वट्टति॥
६५७.
कारापेति च केदारे, छिन्दापेत्वा वनं पन।
केदारेसु पुराणेसु, अतिरेकम्पि गण्हति॥
६५८.
अपरिच्छिन्नभागस्मिं, नवसस्सेपि ‘‘एत्तकम्।
भागं देथा’’ति वत्वा चे, उट्ठापेति कहापणे॥
६५९.
वत्वा अकप्पियं वाचं, ‘‘कसथ वपथा’’ति च।
उप्पादितञ्च सब्बेसं, होति सब्बमकप्पियं॥
६६०.
‘‘एत्तको नाम भागोति, एत्तिकाय च भूमिया’’।
पतिट्ठापेति यो भूमिं, अवत्वा कसथादिकं॥
६६१.
सयमेव पमाणस्स, जाननत्थं तु भूमिया।
रज्जुया वापि दण्डेन, खेत्तं मिनाति यो पन॥
६६२.
खले वा रक्खति ठत्वा, खलतोपि ततो पुन।
नीहरापेति वा वीही, तस्सेवेतमकप्पियं॥
६६३.
‘‘एत्तकेहि च वीहीहि, इदं आहरथा’’ति च।
आहरन्ति सचे वुत्ता, तस्सेवेतमकप्पियं॥
६६४.
‘‘एत्तकेन हिरञ्ञेन, इदमाहरथा’’ति च।
आहरन्ति च यं वुत्ता, सब्बेसं तमकप्पियं॥
६६५.
पेसकारकदासं वा, अञ्ञं वा रजकादिसु।
आरामिकानं नामेन, देन्ते वट्टति गण्हितुं॥
६६६.
‘‘गावो देमा’’ति वुत्तेपि, गहेतुं न च वट्टति।
पञ्चगोरसभोगत्थं, वुत्ते देमाति वट्टति॥
६६७.
अजिकादीसु एसेव, नयो ञेय्यो विभाविना।
कप्पियेन च वाक्येन, सब्बं वट्टति गण्हितुं॥
६६८.
हत्थिं वा महिसं अस्सं, गोणं कुक्कुटसूकरम्।
देन्तेसु च मनुस्सेसु, न च वट्टति गण्हितुं॥
६६९.
पटिसिद्धेपि सङ्घस्स, दत्वा गच्छति चे पन।
मूलं दत्वा च सङ्घस्स, केचि गण्हन्ति वट्टति॥
६७०.
‘‘खेत्तं वत्थुं तळाकं वा, देम गोअजिकादिकम्।
विहारस्सा’’ति वुत्तेपि, निसेधेतुं न वट्टति॥
६७१.
तिक्खत्तुं चोदना वुत्ता, छक्खत्तुं ठानमब्रवि।
यदि चोदेतियेव छ, चोदना दिगुणा ठिति॥
६७२.
अनापत्ति अचोदेत्वा, लद्धे उम्मत्तकादिनो।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
राजसिक्खापदकथा।
चीवरवग्गो पठमो।
६७३.
एकेनापि च मिस्सेत्वा, सन्थतं कोसियंसुना।
होति निस्सग्गियापत्ति, कारापेन्तस्स भिक्खुनो॥
६७४.
परत्थाय करोन्तस्स, कारापेन्तस्स सन्थतम्।
अञ्ञेन च कतं लद्धा, सेवमानस्स दुक्कटं॥
६७५.
अनापत्ति वितानं वा, भूमत्थरणमेव वा।
भिसि बिब्बोहनं वापि, करोन्तस्सादिकम्मिनो॥
कोसियकथा।
६७६.
काळकेळकलोमानं, सुद्धानं सन्थतं सचे।
करेय्यापत्ति होतिस्स, सेसं तु पठमूपमं॥
सुद्धकाळककथा।
६७७.
अनापत्ति तुलं वापि, बहुं वा सब्बमेव वा।
करोन्तस्स गहेत्वान, ओदातं कपिलम्पि वा॥
६७८.
अनुक्कमेन एतानि, सन्थतानि च तीणिपि।
निस्सज्जित्वापि लद्धानि, सेवमानस्स दुक्कटं॥
६७९.
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता।
इमेसं पन तिण्णम्पि, ततियं तु क्रियाक्रियं॥
द्वेभागकथा।
६८०.
छन्नं ओरेन वस्सानं, करोन्तस्स च सन्थतम्।
होति निस्सग्गियापत्ति, ठपेत्वा भिक्खुसम्मुतिं॥
६८१.
अनापत्ति परत्थाय, कारापेति करोति वा।
कतं वा पन अञ्ञेन, लभित्वा परिभुञ्जतो॥
६८२.
छब्बस्सानि करोन्तस्स, तदुद्धम्पि च सन्थतम्।
विताने साणिपाकारे, निस्सज्जित्वा कतेपि च॥
छब्बस्सकथा।
६८३.
अनापत्ति अनादाय, असन्ते सन्थते पन।
अञ्ञस्सत्थाय कारेतुं, कतञ्च परिभुञ्जितुं॥
६८४.
अनादानवसेनस्स, सुगतस्स विदत्थिया।
करणेन च सत्थारा, वुत्तमेतं क्रियाक्रियं॥
६८५.
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता।
अनन्तरस्सिमस्सापि, विसेसो नुपलब्भति॥
निसीदनसन्थतकथा।
६८६.
गच्छन्ते पन याने वा, हत्थिअस्सादिकेसु वा।
ठपेति यदि लोमानि, सामिकस्स अजानतो॥
६८७.
तियोजनमतीतेसु, तेसु आपत्ति भिक्खुनो।
अगच्छन्तेसु तेस्वेव, ठपितेसुप्ययं नयो॥
६८८.
याने पन अगच्छन्ते, अस्से वा हत्थिपिट्ठियम्।
ठपेत्वा अभिरूहित्वा, सचे सारेति वट्टति॥
६८९.
न वट्टतीति निद्दिट्ठं, कुरुन्दट्ठकथाय हि।
तं पनञ्ञं हरापेति, वचनेन विरुज्झति॥
६९०.
कण्णच्छिद्देसु लोमानि, पक्खिपित्वापि गच्छतो।
होतियेव किरापत्ति, लोमानं गणनावसा॥
६९१.
सुत्तकेन च बन्धित्वा, ठपितं पन वट्टति।
वेणिं कत्वा हरन्तस्स, आपत्ति परिदीपिता॥
६९२.
सुङ्कघातं अनुप्पत्वा, चोरादीहि उपद्दुतो।
यो चञ्ञविहितो वापि, आपत्ति यदि गच्छति॥
६९३.
तियोजनं हरन्तस्स, ऊनकं वा तियोजनम्।
तथा पच्चाहरन्तस्स, तानियेव तियोजनं॥
६९४.
निवासत्थाय वा गन्त्वा, हरन्तस्स ततो परम्।
अच्छिन्नं वापि निस्सट्ठं, लभित्वा हरतोपि च॥
६९५.
हरापेन्तस्स अञ्ञेन, हरतो कतभण्डकम्।
तथा उम्मत्तकादीनं, अनापत्ति पकासिता॥
६९६.
इदं पन समुट्ठानं, कायतो कायचित्ततो।
अचित्तं कायकम्मञ्च, तिचित्तञ्च तिवेदनं॥
एळकलोमकथा।
६९७.
समुट्ठानादिना सद्धिं, लोमधोवापनम्पि च।
चीवरस्स पुराणस्स, धोवापनसमं मतं॥
एळकलोमधोवापनकथा।
६९८.
गण्हेय्य वा गण्हापेय्य, रजतं जातरूपकम्।
निस्सज्जित्वा पनापत्ति, देसेतब्बाव भिक्खुना॥
६९९.
रजतं जातरूपञ्च, उभिन्नं मासकोपि च।
एतं चतुब्बिधं वत्थु, होति निस्सग्गियावहं॥
७००.
मुत्ता मणि सिला सङ्खो, पवाळं लोहितङ्कको।
मसारगल्लं धञ्ञानि, सत्त गोमहिसादिकं॥
७०१.
खेत्तं वत्थुं तळाकञ्च, दासिदासादिकं पन।
दुक्कटस्सेव वत्थूनि, दीपितानि महेसिना॥
७०२.
मुग्गमासादिकं सब्बं, सप्पिआदीनि तण्डुला।
सुत्तं वत्थं हलं फालं, कप्पियं एवमादिकं॥
७०३.
तत्थत्तनो पनत्थाय, वत्थुं निस्सग्गियस्स हि।
सम्पटिच्छति यो भिक्खु, तस्स निस्सग्गियं सिया॥
७०४.
सङ्घादीनं तमत्थाय, गण्हतो दुक्कटं तथा।
दुक्कटस्स च वत्थुम्पि, सब्बत्थाय च दुक्कटं॥
७०५.
सचे कहापणादीनं, सहस्सं पटिगण्हति।
वत्थूनं गणनायस्स, आपत्तिगणना सिया॥
७०६.
तथा सिथिलबद्धेसु, थविकादीसु रूपतो।
आपत्तिगणना वुत्ता, महापच्चरियं पन॥
७०७.
‘‘इदं अय्यस्स होतू’’ति, वुत्ते वा पन केनचि।
सचे गण्हितुकामोपि, निसेधेतब्बमेव च॥
७०८.
पटिक्खित्तेपि तं वत्थुं, ठपेत्वा यदि गच्छति।
तथा गोपायितब्बं तं, यथा तं न विनस्सति॥
७०९.
‘‘आहरेदमिदं गण्ह, इदं देहीध निक्खिप’’।
इच्चेवं भिक्खुनो वत्तुं, न वट्टति अकप्पियं॥
७१०.
ठपेत्वा रूपियग्गाहं, निस्सट्ठपरिवत्तितम्।
सब्बेहि परिभोत्तब्बं, भाजेत्वा सप्पिआदिकं॥
७११.
अत्तनो पत्तभागम्पि, पटिग्गाहकभिक्खुनो।
गहेतुं अञ्ञतो लद्धं, भुञ्जितुं वा न वट्टति॥
७१२.
यं किञ्चि पन सम्भूतं, पच्चयं वत्थुतो ततो।
भिक्खुनो सेवमानस्स, होति आपत्ति दुक्कटं॥
७१३.
अज्झारामे अनापत्ति, तमज्झावसथेपि वा।
गहेत्वा वा गहापेत्वा, निक्खिपन्तस्स भिक्खुनो॥
७१४.
तिकपाचित्तियं वुत्तं, रूपियन्ति अरूपिये।
सञ्ञिनो विमतिस्सापि, होति आपत्ति दुक्कटं॥
७१५.
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता।
क्रियाक्रियमिदं वुत्तं, अयमेव विसेसता॥
रूपियपटिग्गहणकथा।
७१६.
वत्थुं निस्सग्गियस्सापि, वत्थुं वा दुक्कटस्स च।
कप्पियस्स च वत्थुं वा, यो निस्सग्गियवत्थुना॥
७१७.
वत्थुना दुक्कटस्सापि, वत्थुं निस्सग्गियस्स वा।
परिवत्तेति आपत्ति, कप्पियेन च वत्थुना॥
७१८.
दुक्कटस्स च वत्थुं वा, वत्थुं वा कप्पियस्स च।
वत्थुना दुक्कटस्सेव, परिवत्तेति दुक्कटं॥
७१९.
वत्थुना कप्पियस्सापि, तथा दुक्कटवत्थुकम्।
परिवत्तेति यो तस्स, होति आपत्ति दुक्कटं॥
७२०.
वत्थुनो दुक्कटस्सापि, तथा निस्सग्गियस्स च।
गहणं वारितं पुब्बे, इमिना परिवत्तनं॥
७२१.
रूपियन्ति च सञ्ञिस्स, विमतिस्स अरूपिये।
तेन द्वे दुक्कटा होन्ति, चेतापेन्तस्स रूपियं॥
७२२.
अरूपियन्ति सञ्ञिस्स, अनापत्ति अरूपिये।
‘‘इदं गहेत्वा देही’’ति, वदतोपि च पञ्चहि॥
७२३.
सेसं अनन्तरेनेव, समुट्ठानादिकं समम्।
इदं क्रियसमुट्ठानं, अयमेव विसेसता॥
रूपियसंवोहारकथा।
७२४.
कप्पियं कप्पियेनेव, परिवत्तयतो पन।
होति निस्सग्गियापत्ति, ठपेत्वा सहधम्मिके॥
७२५.
अकप्पियस्स वत्थुस्स, तेनेव परिवत्तनम्।
न गच्छतीति निद्दिट्ठं, कयविक्कयसङ्गहं॥
७२६.
तस्मा मातापितूनम्पि, वत्थुं यं किञ्चि कप्पियम्।
‘‘इमं देहिमिना ही’’ति, वदतो पन दुक्कटं॥
७२७.
सकं वा देति चे भण्डं, एवं वत्वान मातुया।
मातुया वा तथा भण्डं, सयं गण्हाति दुक्कटं॥
७२८.
सहत्थं परभण्डस्मिं, परहत्थञ्च अत्तनो।
भण्डके पन सम्पत्ते, निस्सग्गियमुदीरितं॥
७२९.
‘‘गहेत्वा वा इदं नाम, भुञ्जित्वा ओदनं इमम्।
इदं नाम करोही’’ति, वत्तुं पन न वट्टति॥
७३०.
विघासादमथञ्ञं वा, ‘‘भुञ्जित्वा ओदनं इमम्।
छल्लिं वा पन वल्लिं वा, कट्ठं वा दारुमेव वा॥
७३१.
आहरा’’ति वदन्तस्स, वत्थूनं गणनावसा।
होन्ति आपत्तियो तस्स, भिक्खुनो कयविक्कये॥
७३२.
‘‘इमञ्च यागुं पिव भुञ्ज भत्तम्।
भुत्तोसि भुञ्जिस्ससि भुञ्जसीदम्।
भत्तं, इमं नाम करोहि कम्मं’’।
इच्चेव वत्तुं पन वट्टतेव॥
७३३.
भूमिया सोधने वापि, लिम्पने वत्थधोवने।
एत्थ किञ्चापि नत्थञ्ञं, भण्डं निस्सज्जितब्बकं॥
७३४.
निस्सग्गिये च वत्थुम्हि, नट्ठे भुत्तेपि वा यथा।
देसेतब्बाव आपत्ति, देसेतब्बा तथा अयं॥
७३५.
‘‘इमिनाव इमं नाम, गहेत्वा देहि मे’’इति।
आचिक्खति अनापत्ति, ठपेत्वा भण्डसामिकं॥
७३६.
‘‘इदं ममत्थि अत्थो मे, इमिना’’ति च भासतो।
सेसं अनन्तरेनेव, समुट्ठानादिकं समं॥
कयविक्कयकथा।
कोसियवग्गो दुतियो।
७३७.
मत्तिकायोमया पत्ता, कप्पिया जातितो दुवे।
तयो पत्तस्स वण्णा तु, उक्कट्ठो मज्झिमोमको॥
७३८.
द्विन्नं तण्डुलनाळीनं, भत्तं मगधनाळिया।
खादनञ्च चतुब्भागं, ब्यञ्जनञ्च तदूपियं॥
७३९.
उक्कट्ठो नाम सो पत्तो, यो तं सब्बं तु गण्हति।
मज्झिमो तस्सुपड्ढो च, तदुपड्ढो च ओमको॥
७४०.
उक्कट्ठस्स च उक्कट्ठो, तस्सेवोमकमज्झिमा।
एवं मज्झिमओमेसु, नव पत्ता भवन्ति हि॥
७४१.
उक्कट्ठुक्कट्ठको तेसु, अपत्तो ओमकोमको।
तस्मा नापि अधिट्ठानं, न गच्छन्ति विकप्पनं॥
७४२.
सेसं सत्तविधं पत्तं, पत्तलक्खणसंयुतम्।
अधिट्ठाय विकप्पेत्वा, परिभुञ्जेय्य पण्डितो॥
७४३.
दसाहपरमं कालं, धारेय्य अतिरेकतो।
अतिक्कमयतो पत्तं, तञ्हि निस्सग्गियं सिया॥
७४४.
यं पत्तं न विकप्पेति, यं नाधिट्ठेति वा पन।
विनयञ्ञूहि सो पत्तो, अतिरेकोति वण्णितो॥
७४५.
वत्तब्बं तु ‘‘इमं पत्तं, अधिट्ठामी’’ति सम्मुखे।
‘‘एतं पत्त’’न्ति दूरस्मिं, पच्चुद्धारेप्ययं नयो॥
७४६.
आभोगं मनसा कत्वा, कत्वा कायविकारकम्।
कायेनपि च पत्तस्स, अधिट्ठानं पकासितं॥
७४७.
पत्तो जहतिधिट्ठानं, दानभेदकनासतो।
विब्भमुद्धारपच्चक्ख-परिवत्तनगाहतो॥
७४८.
कङ्गुसित्थप्पमाणेन, खेनाधिट्ठानमुज्झति।
पिदहित्वा अधिट्ठेय्य, अयोचुण्णेन वाणिया॥
७४९.
यो हि निस्सग्गियं पत्तं, अनिस्सज्जेव भुञ्जति।
दुक्कटं तस्स निद्दिट्ठं, भुत्वा धोवनधोवने॥
७५०.
सुवण्णमणिपत्तो च, वेळुरियफलिकुब्भवो।
कंसकाचमयो पत्तो, तिपुसीसमयोपि च॥
७५१.
तथा दारुमयो पत्तो, तम्बसज्झुमयोपि च।
एकादसविधो पत्तो, वुत्तो दुक्कटवत्थुको॥
७५२.
घटसीसकटाहो च, तुम्बं चस्सानुलोमिकम्।
तम्बलोहमयं तत्थ, थालकं पन वट्टति॥
७५३.
फलिककाचकंसानं, तट्टिकादीनि कानिचि।
पुग्गलस्स न वट्टन्ति, वट्टन्ति गिहिसङ्घिका॥
७५४.
यं किञ्चि सोदकं पत्तं, पटिसामेय्य दुक्कटम्।
साधुकं वोदकं कत्वा, पटिसामेय्य पण्डितो॥
७५५.
भिक्खुनो सोदकं पत्तं, ओतापेतुं न वट्टति।
उण्हे न निदहेतब्बो, निदहन्तस्स दुक्कटं॥
७५६.
मिड्ढन्ते परिभण्डन्ते, ठपेतुं न च वट्टति।
मिड्ढिया परिभण्डे वा, वित्थिण्णे पन वट्टति॥
७५७.
दारुआधारके पत्ते, द्वे ठपेतुम्पि वट्टति।
अयमेव नयो दण्ड-भूमिआधारकेसुपि॥
७५८.
तट्टिकायपि चोळे वा, पोत्थके कटसारके।
परिभण्डकतायापि, भूमियं वालुकासु वा॥
७५९.
तथारूपासु सुद्धासु, ठपेतुं पन वट्टति।
सरजाय ठपेन्तस्स, दुक्कटं खरभूमिया॥
७६०.
दण्डे वा नागदन्ते वा, लग्गेतुम्पि न वट्टति।
छत्तङ्गमञ्चपीठेसु, ठपेन्तस्स च दुक्कटं॥
७६१.
अटनीसु हि बन्धित्वा, ओलम्बेतुम्पि वट्टति।
बन्धित्वा पन मञ्चस्स, ठपेतुंपरि वट्टति॥
७६२.
मञ्चपीठट्टके पत्तं, ठपेतुं पन वट्टति।
भत्तपूरोपि वा छत्ते, ठपेतुं न च वट्टति॥
तयो भाणवारा निट्ठिता।
७६३.
कवाटं न पणामेय्य, पत्तहत्थो सचे पन।
येन केनचि अङ्गेन, पणामेय्यस्स दुक्कटं॥
७६४.
न नीहरेय्य पत्तेन, चलकानट्ठिकानि वा।
उच्छिट्ठमुदकं वापि, नीहरन्तस्स दुक्कटं॥
७६५.
पत्तं पटिग्गहं कत्वा, धोवितुं हत्थमेव वा।
मुखतो नीहटं पत्ते, ठपेतुं न च वट्टति॥
७६६.
अनापत्ति दसाहस्स, अन्तोयेव च यो पन।
अधिट्ठेति विकप्पेति, विस्सज्जेति विनस्सति॥
७६७.
पठमस्स हि पत्तस्स, पठमेन महेसिना।
समुट्ठानादयो सब्बे, कथिनेन समा मता॥
पठमपत्तकथा।
७६८.
पञ्चबन्धनऊनस्मिं, पत्ते सति च यो पन।
विञ्ञापेय्य नवं पत्तं, तस्स निस्सग्गियं सिया॥
७६९.
बन्धनं एकमुद्दिट्ठं, द्वङ्गुलाय च राजिया।
बन्धनानि च चत्तारि, तथाट्ठङ्गुलराजिया॥
७७०.
पञ्च वा राजियो यस्स, एका वापि दसङ्गुला।
अपत्तो नामयं पत्तो, विञ्ञापेय्य ततो परं॥
७७१.
अयोपत्तो अनेकेहि, लोहमण्डलकेहि वा।
बद्धो वट्टति मट्ठो चे, अयोचुण्णेन वाणिया॥
७७२.
पत्तं सङ्घस्स निस्सट्ठं, तस्स निस्सग्गियं पन।
अनुकम्पाय तं तस्मिं, अगण्हन्तस्स दुक्कटं॥
७७३.
दीयमाने तु पत्तस्मिं, यस्स सो न च रुच्चति।
अप्पिच्छताय वा पत्तं, तं न गण्हाति वट्टति॥
७७४.
अपत्तस्स तु भिक्खुस्स।
न दातब्बोति दीपितो।
तत्थ यो पत्तपरियन्तो।
सो देय्यो तस्स भिक्खुनो॥
७७५.
सचे सो तं जिगुच्छन्तो, अप्पदेसे ठपेति वा।
विस्सज्जेति अभोगेन, परिभुञ्जति दुक्कटं॥
७७६.
नट्ठे भिन्नेपि वा पत्ते, अनापत्ति पकासिता।
अत्तनो ञातकादीनं, गण्हतो वा धनेन वा॥
७७७.
सञ्चरित्तसमुट्ठानं , क्रियं पण्णत्तिवज्जकम्।
कायकम्मं वचीकम्मं, तिचित्तञ्च तिवेदनं॥
दुतियपत्तकथा।
७७८.
सप्पिआदिं पुरेभत्तं, भेसज्जं पटिगय्ह हि।
सामिसम्पि पुरेभत्तं, परिभुञ्जति वट्टति॥
७७९.
ततो पट्ठाय सत्ताहं, तं वट्टति निरामिसम्।
सत्ताहातिक्कमे तस्स, निस्सग्गियमुदीरितं॥
७८०.
पच्छाभत्तम्पि गण्हित्वा, कत्वा सन्निधिकारकम्।
सायतो पन सत्ताहं, वट्टतेव निरामिसं॥
७८१.
पुरेभत्तम्पि पच्छा वा, सयमुग्गहितं पन।
सरीरभोगे नेतब्बं, सायितुं न च वट्टति॥
७८२.
नवनीतं पुरेभत्तं, भिक्खुना गहितं सचे।
तापेत्वानुपसम्पन्नो, देति वट्टति सामिसं॥
७८३.
सयं तापेति चे भिक्खु, सत्ताहम्पि निरामिसम्।
तापनं नवनीतस्स, सामपाको न होति सो॥
७८४.
पच्छाभत्तं गहेत्वा चे, येन केनचि तापितम्।
वट्टतेव च तं सप्पि, सत्ताहम्पि निरामिसं॥
७८५.
खीरं दधिं चापि पटिग्गहेत्वा।
सयं पुरेभत्तमथो करोति।
सप्पिं पुरेभत्तकमेव तस्स।
निरामिसं वट्टति भिक्खुनो तं॥
७८६.
पच्छाभत्तकतो उद्धं, तं न वट्टति सायितुम्।
सवत्थुकस्स सप्पिस्स, गहितत्ताव भिक्खुनो॥
७८७.
सत्ताहातिक्कमेपिस्स , न दोसो कोचि विज्जति।
‘‘पटिग्गहेत्वा तानी’’ति, वुत्तत्ता हि महेसिना॥
७८८.
यथा कप्पियसप्पिम्हि, निस्सग्गियमुदीरितम्।
तथाकप्पियसप्पिम्हि, दुक्कटं परिदीपितं॥
७८९.
सब्बाकप्पियमंसानं , वज्जेत्वा मंसमेव च।
खीरं दधि च सप्पि च, नवनीतञ्च वट्टति॥
७९०.
‘‘येसं कप्पति मंसञ्हि, तेसं सप्पी’’ति किं इदं?
पणीतभोजनस्सापि, तथा सत्ताहकालिके॥
७९१.
निस्सग्गियस्स वत्थूनं, परिच्छेदनियामनम्।
न चाकप्पियमंसानं, सप्पिआदि निवारितं॥
७९२.
नवनीतेपि सप्पिम्हि, गहितुग्गहितादिके।
सब्बो वुत्तनयेनेव, वेदितब्बो विनिच्छयो॥
७९३.
तेलभिक्खाय भिक्खूनं, पविट्ठानं उपासका।
तेलं वा नवनीतं वा, सप्पिं वा आकिरन्ति हि॥
७९४.
भत्तसित्थानि वा तत्थ, तण्डुला वा भवन्ति चे।
आदिच्चपक्कसंसट्ठं, होति सत्ताहकालिकं॥
७९५.
तिलसासपतेलं वा, मधुकेरण्डतेलकम्।
गहितं तु पुरेभत्तं, सामिसम्पि निरामिसं॥
७९६.
पच्छाभत्तकतो उद्धं, सायितब्बं निरामिसम्।
सत्ताहातिक्कमे तेसं, वसा निस्सग्गियं सिया॥
७९७.
एरण्डमधुकट्ठीनि, सासपादीनि चत्तना।
गहेत्वा कततेलम्पि, होति सत्ताहकालिकं॥
७९८.
यावजीविकवत्थुत्ता, तेसं तिण्णम्पि भिक्खुनो।
सवत्थुगहणे तस्स, काचापत्ति न विज्जति॥
७९९.
अत्तना यं कतं तेलं, तं वट्टति निरामिसम्।
सत्ताहातिक्कमेनस्स, होति निस्सग्गियं पन॥
८००.
दुक्कटं सासपादीनं, तेलत्थायेव भिक्खुना।
गहेत्वा ठपितानं तु, सत्ताहातिक्कमे सिया॥
८०१.
नाळिकेरकरञ्जानं, तेलं कुरुवकस्स च।
निम्बकोसम्बकानञ्च, तेलं भल्लातकस्स च॥
८०२.
इच्चेवमादिकं सब्बं, अवुत्तं पाळियं पन।
गहेत्वा निक्खिपन्तस्स, दुक्कटं समयच्चये॥
८०३.
यावकालिकभेदञ्च , यावजीवकमेव च।
विदित्वा सेसमेत्थापि, सप्पिना सदिसो नयो॥
८०४.
अच्छमच्छवराहानं, सुसुकागद्रभस्स च।
वसानं पन पञ्चन्नं, तेलं पञ्चविधं भवे॥
८०५.
सब्बमेव वसातेलं, कप्पियाकप्पियस्स च।
मनुस्सानं वसातेलं, ठपेत्वा पन वट्टति॥
८०६.
वसं पटिग्गहेत्वान, पुरेभत्तं पनत्तना।
पक्कं वट्टति संसट्ठं, सत्ताहम्पि निरामिसं॥
८०७.
सचे अनुपसम्पन्नो, कत्वा तं देति वट्टति।
सामिसम्पि पुरेभत्तं, ततो उद्धं निरामिसं॥
८०८.
पटिग्गहेतुं कातुं वा, पच्छाभत्तं न वट्टति।
सेसो वुत्तनयेनेव, वेदितब्बो विभाविना॥
८०९.
गहितञ्हि पुरेभत्तं, मधुं मधुकरीकतम्।
वट्टतेव पुरेभत्तं, सामिसम्पि निरामिसं॥
८१०.
पच्छाभत्तकतो उद्धं, सत्ताहम्पि निरामिसम्।
सत्ताहातिक्कमे दोसो, वत्थूनं गणनावसा॥
८११.
उच्छुम्हा पन निब्बत्तं, पक्कापक्कं घनाघनम्।
रसादि पन तं सब्बं, ‘‘फाणित’’न्ति पवुच्चति॥
८१२.
फाणितं तु पुरेभत्तं, गहितं पन वट्टति।
सामिसम्पि पुरेभत्तं, ततो उद्धं निरामिसं॥
८१३.
असंसट्ठेन उच्छुस्स, रसेन कतफाणितम्।
गहितेन पुरेभत्तं, तदहेव निरामिसं॥
८१४.
उच्छुं पटिग्गहेत्वान, कतेपेस नयो मतो।
पच्छाभत्तकतो उद्धं, तं न वट्टति सायितुं॥
८१५.
गहितत्ता सवत्थुस्स, सत्ताहातिक्कमेपि च।
होति तस्स अनापत्ति, पच्छाभत्तं कतेपि च॥
८१६.
संसट्ठञ्च पुरेभत्तं, गहितं तमुपासको।
तदहे देति चे कत्वा, सामिसम्पि च वट्टति॥
८१७.
संसट्ठेन पुरेभत्तं, गहितेन सयंकतम्।
पच्छाभत्तं कतञ्चापि, सत्ताहम्पि निरामिसं॥
८१८.
कतं मधुकपुप्फानं, फाणितं सीतवारिना।
सामिसम्पि पुरेभत्तं, ततो उद्धं निरामिसं॥
८१९.
सत्ताहातिक्कमेपिस्स, दुक्कटं परिदीपितम्।
पक्खिपित्वा कतं खीरं, होति तं यावकालिकं॥
८२०.
फलानं पन सब्बेसं, यावकालिकसञ्ञिनम्।
यावकालिकमिच्चेव, फाणितं परिदीपितं॥
८२१.
पच्छाभत्तम्पि भिक्खुस्स, पच्चये सति केवलम्।
कालिका पन वट्टन्ति, पुरेभत्तं यथासुखं॥
८२२.
लभित्वा पन निस्सट्ठं, तं तु सत्ताहकालिकम्।
अरुआदीनि मक्खेतुं, सायितुं वा न वट्टति॥
८२३.
अञ्ञस्स पन भिक्खुस्स, कायभोगे च वट्टति।
चजित्वा निरपेक्खोव, लभित्वा पुन सायितुं॥
८२४.
अनापत्ति अधिट्ठेति, विस्सज्जेति विनस्सति।
अच्छिन्दित्वा च विस्सासं, गण्हतुम्मत्तकादिनो॥
८२५.
समुट्ठानादयो सब्बे, कथिनेन समा मता।
सदाकथिनचित्तेन, पठमेनेव सत्थुना॥
भेसज्जसिक्खापदकथा।
८२६.
मासो सेसोति गिम्हानं, परियेसेय्य साटिकम्।
अद्धमासोव सेसोति, कत्वा परिदहे बुधो॥
८२७.
कत्वा पन सतुप्पादं, वस्ससाटिकचीवरम्।
निप्फादेन्तस्स भिक्खुस्स, समये पिट्ठिसम्मते॥
८२८.
होति निस्सग्गियापत्ति, ञातकाञ्ञातकादिनो।
तेसुयेव च विञ्ञत्तिं, कत्वा निप्फादने तथा॥
८२९.
कत्वा पन सतुप्पादं, समये कुच्छिसञ्ञिते।
निप्फादेन्तस्स भिक्खुस्स, वत्थमञ्ञातकादिनो॥
८३०.
तस्सादिन्नकपुब्बेसु , वत्तभेदेन दुक्कटम्।
करोतो तत्र विञ्ञत्तिं, निस्सग्गियमुदीरितं॥
८३१.
ओवस्सापेति चे कायं, नग्गो सतिपि चीवरे।
न्हानस्स परियोसाने, दुक्कटं विवटङ्गणे॥
८३२.
ऊनके पन मासस्मिं, अतिरेकोति सञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
८३३.
अच्छिन्नचीवरस्सापि, अनापत्तापदासुपि।
न्हानकोट्ठकवापीसु, न्हायन्तस्स च भिक्खुनो॥
८३४.
सञ्चरित्तसमुट्ठानं , क्रियं पण्णत्तिवज्जकम्।
कायकम्मं वचीकम्मं, तिचित्तञ्च तिवेदनं॥
वस्सिकसाटिककथा।
८३५.
सामं तु चीवरं दत्वा, अच्छिन्दन्तस्स तं पुन।
सकसञ्ञाय भिक्खुस्स, तस्स निस्सग्गियं सिया॥
८३६.
एकायेव पनापत्ति, एकमच्छिन्दतो सिया।
बहूनि एकबद्धानि, अच्छिन्दन्तस्स वा तथा॥
८३७.
विसुं ठितानि एकेक-माहरापयतो पन।
वत्थानं गणनायस्स, आपत्तिगणना सिया॥
८३८.
‘‘मया दिन्नानि सब्बानि, आहरा’’ति च भासतो।
एकेन वचनेनेव, होन्ति आपत्तियो बहू॥
८३९.
आणापेति सचे अञ्ञं, भिक्खुं गण्हाति चीवरम्।
बहूनि गण्हताणत्तो, एकं पाचित्तियं सिया॥
८४०.
‘‘मया दिन्नानि सब्बानि, गण्हा’’ति वदतो पन।
एकायस्स च वाचाय, होन्ति आपत्तियो बहू॥
८४१.
‘‘सङ्घाटिमुत्तरासङ्गं, गण्ह गण्हा’’ति भासतो।
होति वाचाय वाचाय, आणापेन्तस्स दुक्कटं॥
८४२.
विकप्पनुपगं किञ्चि, ठपेत्वा पच्छिमं परम्।
अञ्ञं पन परिक्खारं, छिन्दापेन्तस्स दुक्कटं॥
८४३.
ठपेत्वा उपसम्पन्नं, अञ्ञेसं चीवरादिकम्।
अच्छिन्दतोपि भिक्खुस्स, होति आपत्ति दुक्कटं॥
८४४.
एवं अनुपसम्पन्ने, उपसम्पन्नसञ्ञिनो।
तत्थ वेमतिकस्सापि, अच्छिन्दन्तस्स दुक्कटं॥
८४५.
सो वा देति सचे तुट्ठो, दुट्ठो विस्सासमेव वा।
गण्हतोपि अनापत्ति, तथा उम्मत्तकादिनो॥
८४६.
अदिन्नादानतुल्याव, समुट्ठानादयो नया।
अञ्ञत्र वेदनायेत्थ, होति सा दुक्खवेदना॥
चीवरच्छिन्दनकथा।
८४७.
विञ्ञापेत्वा सचे सुत्तं, छब्बिधं सानुलोमिकम्।
चीवरं तन्तवायेहि, वायापेति न वट्टति॥
८४८.
सामं विञ्ञापितं सुत्तं, अकप्पियमुदीरितम्।
तन्तवायोपि विञ्ञत्तो, तथा अञ्ञातकादिको॥
८४९.
विञ्ञत्ततन्तवायेन, सुत्तेनाकप्पियेन च।
चीवरं वायापेन्तस्स, निस्सग्गियमुदीरितं॥
८५०.
विदत्थिमत्ते दीघेन, हत्थमत्ते तिरीयतो।
वीते निस्सग्गियं वुत्तं, फलके फलकेपि च॥
८५१.
तेनेव कप्पियं सुत्तं, वायापेन्तस्स दुक्कटम्।
तथेव तन्तवायेन, कप्पियेन अकप्पियं॥
८५२.
एकन्तरिकतो वापि, दीघतो वा तिरीयतो।
कप्पियाकप्पियेहेव, वीते सुत्तेहि दुक्कटं॥
८५३.
कप्पियाकप्पियेहेव, तन्तवायेहि वे कते।
कप्पियाकप्पियं सुत्तं, मिस्सेत्वा तस्स दुक्कटं॥
८५४.
सचे अकप्पियं सुत्तं, वारेनेव विनन्ति ते।
दस्सेत्वाव परिच्छेदं, अकप्पियविते पन॥
८५५.
पाचित्तियं पमाणस्मिं, तदूने दुक्कटं सिया।
इतरेन विते वत्थे, उभयत्थेव दुक्कटं॥
८५६.
द्वेपि वेमं गहेत्वा वा, एकतो वा विनन्ति चे।
फलके फलके तस्स, दुक्कटं परिदीपितं॥
८५७.
एतेनेव उपायेन, भेदे सब्बत्थ साधुकम्।
आपत्तिभेदो विञ्ञेय्यो, विञ्ञुना विनयञ्ञुना॥
८५८.
कप्पियो तन्तवायोपि, सचे सुत्तम्पि कप्पियम्।
चीवरं वायापेन्तस्स, अनापत्ति पकासिता॥
८५९.
अनापत्ति परिस्सावे, आयोगे अंसबद्धके।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
सुत्तविञ्ञत्तिकथा।
८६०.
अप्पवारितञातीनं, तन्तवाये समेच्च चे।
विकप्पं चीवरे भिक्खु, आपज्जति न वट्टति॥
८६१.
दीघायतप्पितत्थाय, सुत्तवड्ढनके कते।
भिक्खु निस्सग्गियापत्तिं, आपज्जति न संसयो॥
८६२.
भिक्खुनो ञातकादीनं, तन्तवायेसु अत्तनो।
धनेनञ्ञस्स चत्थाय, अनापत्तिं विनिद्दिसे॥
८६३.
वायापेन्तस्स अप्पग्घं, महग्घं कत्तुकामिनो।
तथा उम्मत्तकादीनं, सेसं वुत्तमनन्तरे॥
पेसकारकथा।
८६४.
वस्संवुट्ठे यमुद्दिस्स, भिक्खू दीयति चीवरम्।
पवारणाय पुब्बेव, तं होतच्चेकचीवरं॥
८६५.
पुरे पवारणायेव, भाजेत्वा यदि गय्हति।
वस्सच्छेदो न कातब्बो, सङ्घिकं तं करोति चे॥
८६६.
अनापत्ति अधिट्ठेति, अन्तोसमयमेव तम्।
विस्सज्जेति विकप्पेति, विनस्सति च डय्हति॥
८६७.
तस्सच्चायिकवत्थस्स, कथिने तु अनत्थते।
परिहारेकमासोव, दसाहपरमो मतो॥
८६८.
अत्थते कथिने तस्स, पञ्च मासा पकासिता।
परिहारो मुनिन्देन, दसाहपरमा पन॥
८६९.
समुट्ठानादयो सब्बे, कथिनेन समा मता।
पठमेनाक्रियाचित्तं, तिचित्तञ्च तिवेदनं॥
अच्चेकचीवरकथा।
८७०.
वसित्वा पन चे भिक्खु, पुब्बकत्तिकपुण्णमम्।
ठपेत्वा चीवरं गामे, पच्चये सति तादिसे॥
८७१.
छारत्तपरमं तेन, वसितब्बं विना ततो।
उत्तरिं वसतो दोसो, विना सङ्घस्स सम्मुतिं॥
८७२.
कत्तिकेयेव मासस्मिं, पठमाय पवारितो।
पच्छिमेन पमाणेन, युत्ते सासङ्कसम्मते॥
८७३.
सेनासने वसन्तोव, ठपेतुं एकचीवरम्।
चतुरङ्गसमायोगे, लभतीति पकासितो॥
८७४.
यं गामं गोचरं कत्वा, भिक्खु आरञ्ञके वसे।
तस्मिं गामे ठपेतुं तं, मासमेकं तु वट्टति॥
८७५.
अञ्ञत्थेव वसन्तस्स, छारत्तपरमं मतम्।
अयमस्स अधिप्पायो, पटिच्छन्नो पकासितो॥
८७६.
सेनासनमथागन्त्वा, सत्तमं अरुणं पन।
उट्ठापेतुं विदूरत्ता, असक्कोन्तस्स भिक्खुनो॥
८७७.
गामसीमम्पि वा गन्त्वा, वसित्वा यत्थ कत्थचि।
चीवरस्स पवत्तिं सो, ञत्वा गच्छति वट्टति॥
८७८.
एवञ्चापि असक्कोन्तो, ञत्वा तत्थेव पण्डितो।
खिप्पं पच्चुद्धरे ठाने, अतिरेके हि तिट्ठति॥
८७९.
विस्सज्जेति अनापत्ति, विनस्सति च डय्हति।
अच्छिन्दने च विस्सासे, भिक्खुसम्मुतियापि वा॥
८८०.
समुट्ठानादयो सब्बे, कथिनेन समा मता।
दुतियेन, मुनिन्देन, तेन सासङ्कसम्मते॥
सासङ्ककथा।
८८१.
जानं परिणतं लाभं, भिक्खुसङ्घस्स यो पन।
अत्तनो परिणामेय्य, तस्स निस्सग्गियं सिया॥
८८२.
सचे ‘‘अञ्ञस्स देही’’ति, परिणामेति भिक्खुनो।
सुद्धिकं सुद्धचित्तेन, पाचित्तियमुदीरितं॥
८८३.
चीवरं वा परस्सेक-मेकं वा पन अत्तनो।
परिणामेय्य चे सद्धिं, द्वे पाचित्तियो सियुं॥
८८४.
सङ्घस्स पन यं दिन्नं, तं गहेतुं न वट्टति।
सङ्घस्सेव पदातब्बो, अदेन्तस्स पराजयो॥
८८५.
चेतियस्स च सङ्घस्स, पुग्गलस्सपि वा पन।
अञ्ञस्स पोणमञ्ञस्स, परिणामेय्य दुक्कटं॥
८८६.
यो पनन्तमसो भिक्खु, सुनखस्सपि ओणतम्।
सुनखस्स पनञ्ञस्स, परिणामेय्य दुक्कटं॥
८८७.
इदञ्हि तिसमुट्ठानं, क्रियं सञ्ञाविमोक्खकम्।
कायकम्मं वचीकम्मं, तिचित्तञ्च तिवेदनं॥
परिणतकथा।
पत्तवग्गो ततियो।
८८८.
तेनेकवत्थुग्गतरङ्गमालम्।
सीलन्तमापत्तिविपत्तिगाहम्।
तरन्ति पञ्ञत्तिमहासमुद्दम्।
विनिच्छयं ये पनिमं तरन्ति॥
इति विनयविनिच्छये निस्सग्गियकथा निट्ठिता।
पाचित्तियकथा
८८९.
सम्पजानमुसावादे , पाचित्तियमुदीरितम्।
दवा रवा भणन्तस्स, न दोसुम्मत्तकादिनो॥
८९०.
अञ्ञत्थापत्तियो पञ्च, मुसावादस्स कारणा।
समुट्ठानादयो सब्बे, अदिन्नादानतुल्यका॥
सम्पजानमुसावादकथा।
८९१.
जातिआदीसु वुत्तेसु, दसस्वक्कोसवत्थुसु।
भूतेन वा अभूतेन, येन केनचि वत्थुना॥
८९२.
याय कायचि भासाय, हत्थमुद्दाय वा पन।
पाराजिकमनापन्नं, भिक्खुमापन्नमेव वा॥
८९३.
अञ्ञत्रञ्ञापदेसेन, ओमसन्तस्स भिक्खुनो।
तत्थ पाचित्तियापत्ति, सम्बुद्धेन पकासिता॥
८९४.
तेहेवञ्ञापदेसेन , पाळिमुत्तपदेहिपि।
सब्बत्थानुपसम्पन्नं, अक्कोसन्तस्स दुक्कटं॥
८९५.
अनक्कोसितुकामस्स, केवलं दवकम्यता।
वदतो पन सब्बत्थ, दुब्भासितमुदीरितं॥
८९६.
पविट्ठानुपसम्पन्न-ट्ठाने इध च भिक्खुनी।
अनापत्ति पुरक्खत्वा, अत्थधम्मानुसासनिं॥
८९७.
वदतो पन भिक्खुस्स, समुट्ठानादयो नया।
अनन्तरसमा वुत्ता, दुक्खा होतेत्थ वेदना॥
ओमसवादकथा।
८९८.
आपत्ति भिक्खुपेसुञ्ञे, दुविधाकारतो सिया।
अत्तनो पियकामस्स, परभेदत्थिनोपि वा॥
८९९.
अक्कोसन्तस्स परियाय-पाळिमुत्तनयेहि च।
वचनस्सुपसंहारे, होति आपत्ति दुक्कटं॥
९००.
तथा अनुपसम्पन्न-अक्कोसं हरतोपि च।
ठिता अनुपसम्पन्न-ट्ठाने इध च भिक्खुनी॥
९०१.
न चेव पियकामस्स, न च भेदत्थिनोपि वा।
पापानं गरहत्थाय, वदन्तस्स च भिक्खुनो॥
९०२.
तथा उम्मत्तकादीनं, अनापत्तीति दीपिता।
समुट्ठानादयो सब्बे, अदिन्नादानसादिसा॥
पेसुञ्ञकथा।
९०३.
ठपेत्वा भिक्खुनिं भिक्खुं, अञ्ञेन पिटकत्तयम्।
धम्मं सह भणन्तस्स, तस्स पाचित्तियं सिया॥
९०४.
राजोवादादयो वुत्ता, महापच्चरियादिसु।
अनारुळ्हेसु सङ्गीतिं, आपत्तिजनकाति हि॥
९०५.
दुक्कटं होति भिक्खुस्मिं, तथा भिक्खुनियापि च।
भिक्खुस्सानुपसम्पन्न-सञ्ञिनो विमतिस्स वा॥
९०६.
एकतो उद्दिसापेति, सज्झायं वा करोति यो।
भणन्तं पगुणं गन्थं, ओपातेति च यो पन॥
९०७.
तस्स चानुपसम्पन्न-सन्तिके गण्हतोपि च।
उद्देसं तु अनापत्ति, भणने तेन एकतो॥
९०८.
वाचतो च समुट्ठाति, वाचाचित्तद्वयापि च।
समुट्ठानमिदं वुत्तं, पदसोधम्मसञ्ञितं॥
पदसोधम्मकथा।
९०९.
सब्बच्छन्नपरिच्छन्ने, निपज्जेय्य सचे पन।
येभुय्येन परिच्छन्ने, छन्ने सेनासनेपि वा॥
९१०.
तिस्सन्नं पन रत्तीनं, उद्धं यो पन रत्तियम्।
ठपेत्वा भिक्खुं अञ्ञेन, तस्स पाचित्तियं सिया॥
९११.
वत्थुं यं पन निद्दिट्ठं, मेथुनस्स पहोनकम्।
आपत्यन्तमसो तेन, तिरच्छानगतेनपि॥
९१२.
निपन्ने उपसम्पन्ने, इतरो चे निपज्जति।
इतरस्मिं निपन्ने वा, सचे भिक्खु निपज्जति॥
९१३.
उभिन्नं उट्ठहित्वा वा, निपज्जनपयोगतो।
आपत्तानुपसम्पन्न-गणनायपि वा सिया॥
९१४.
सचे पिधाय वा गब्भं, निपज्जतिपिधाय वा।
आपत्तत्थङ्गते सूरिये, चतुत्थदिवसे सिया॥
९१५.
दियड्ढहत्थुब्बेधेन , पाकारचयनादिना।
परिक्खित्तम्पि तं सब्बं, परिक्खित्तन्ति वुच्चति॥
९१६.
भिक्खुस्सन्तमसो दुस्स-कुटियं वसतोपि च।
सहसेय्याय आपत्ति, होतीति परिदीपितो॥
९१७.
सब्बच्छन्नपरिच्छन्न-येभुय्यादिप्पभेदतो।
सत्त पाचित्तियानेत्थ, दट्ठब्बानि सुबुद्धिना॥
९१८.
अड्ढच्छन्नपरिच्छन्ने, दुक्कटं परिदीपितम्।
सब्बचूळपरिच्छन्न-छन्नादीहिपि पञ्चधा॥
९१९.
अनापत्ति दिरत्तं वा, तिरत्तं वसतो सह।
अरुणस्स पुरेयेव, ततियाय च रत्तिया॥
९२०.
निक्खमित्वा वसन्तस्स, पुन सद्धिञ्च भिक्खुनो।
तथा सब्बपरिच्छन्न-सब्बच्छन्नादिकेपि च॥
९२१.
एवं अनुपसम्पन्ने, निपन्नेपि निसीदतो।
सेसा एळकलोमेन, समुट्ठानादयो समा॥
सहसेय्यकथा।
९२२.
सचे तदहुजाताय, अपि यो मानुसित्थिया।
सहसेय्यं पकप्पेय्य, तस्स पाचित्तियं सिया॥
९२३.
दिस्समानकरूपाय, यक्खिया पेतिया सह।
रत्तियं यो निपज्जेय्य, देविया पण्डकेन वा॥
९२४.
मेथुनवत्थुभूताय, तिरच्छानगतित्थिया।
वत्थूनं गणनायस्स, होति आपत्ति दुक्कटं॥
९२५.
इधेकदिवसेनेव , आपत्ति परिदीपिता।
सेसो अनन्तरे वुत्त-सदिसोव विनिच्छयो॥
दुतियसहसेय्यकथा।
९२६.
उद्धं छप्पञ्चवाचाहि, विञ्ञुं पुरिसविग्गहम्।
विना धम्मं भणन्तस्स, होति पाचित्ति इत्थिया॥
९२७.
गाथापादो पनेकोव, एकवाचाति सञ्ञितो।
पदसोधम्मं निद्दिट्ठं, धम्ममट्ठकथम्पि वा॥
९२८.
छन्नं उपरि वाचानं, पदादीनं वसा पन।
देसेन्तस्स सियापत्ति, पदादिगणनाय च॥
९२९.
निम्मिनित्वा ठितेनापि, सद्धिं पुरिसविग्गहम्।
यक्खेनपि च पेतेन, तिरच्छानगतेनपि॥
९३०.
ठितस्स मातुगामस्स, धम्मं यो पन भासति।
छन्नं उपरि वाचानं, तस्स पाचित्तियं सिया॥
९३१.
पुरिसे इत्थिसञ्ञिस्स, विमतिस्स च पण्डके।
उत्तरि छहि वाचाहि, वदतो होति दुक्कटं॥
९३२.
इत्थिरूपं गहेत्वान, ठितानं भासतोपि च।
दुक्कटं यक्खिपेतीनं, तिरच्छानगतित्थिया॥
९३३.
पुरिसे सति विञ्ञुस्मिं, सयं उट्ठाय वा पुन।
देसेन्तस्स निसीदित्वा, मातुगामस्स वा तथा॥
९३४.
अञ्ञिस्सा पुन अञ्ञिस्सा, इत्थिया भणतोपि च।
छहि पञ्चहि वाचाहि, अनापत्ति पकासिता॥
९३५.
पदसोधम्मतुल्याव, समुट्ठानादयो मता।
अयमेव विसेसोति, क्रियाक्रियमिदं पन॥
धम्मदेसनाकथा।
९३६.
महग्गतं पणीतं वा, आरोचेन्तस्स भिक्खुनो।
ठपेत्वा भिक्खुनिं भिक्खुं, भूते पाचित्तियं सिया॥
९३७.
नो चे जानाति सो वुत्तं, आरोचेन्तस्स भिक्खुनो।
परियायवचने चस्स, होति आपत्ति दुक्कटं॥
९३८.
अनापत्ति तथारूपे, कारणे सति भासतो।
सब्बस्सपि च सीलादिं, वदतो आदिकम्मिनो॥
९३९.
उम्मत्तकपदं एत्थ, न वुत्तं तदसम्भवा।
भूतारोचनकं नाम, समुट्ठानमिदं मतं॥
९४०.
कायतो वाचतो काय-वाचतो च तिधा सिया।
कुसलाब्याकतेहेव, द्विचित्तञ्च द्विवेदनं॥
भूतारोचनकथा।
९४१.
आपत्तिं पन दुट्ठुल्लं, आरोचेन्तस्स भिक्खुनो।
आपत्तानुपसम्पन्ने, ठपेत्वा भिक्खुसम्मुतिं॥
९४२.
सङ्घादिसेसमापन्नो, मोचेत्वा असुचिं अयम्।
घटेत्वा वत्थुनापत्तिं, वदन्तस्सेव वज्जता॥
९४३.
इध सङ्घादिसेसाव, दुट्ठुल्लापत्तियो मता।
तस्मा सुद्धस्स दुट्ठुल्लं, वदं पाचित्तियं फुसे॥
९४४.
अदुट्ठुल्लाय दुट्ठुल्ल-सञ्ञिनो विमतिस्स वा।
आपत्तियोपि वा सेसा, आरोचेन्तस्स दुक्कटं॥
९४५.
तथा अनुपसम्पन्ने, दुट्ठुल्लं पञ्चधा मतम्।
अज्झाचारमदुट्ठुल्लं, आरोचेतुं न वट्टति॥
९४६.
वत्थुं वा पन आपत्तिं, आरोचेन्तस्स केवलम्।
अनापत्तीति ञातब्बं, भिक्खुसम्मुतिया तथा॥
९४७.
एवमुम्मत्तकादीनं, समुट्ठानादयो नया।
अदिन्नादानतुल्याव, वेदना दुक्खवेदना॥
दुट्ठुल्लारोचनकथा।
९४८.
खणेय्य वा खणापेय्य, पथविं यो अकप्पियम्।
भेदापेय्य च भिन्देय्य, तस्स पाचित्तियं सिया॥
९४९.
सयमेव खणन्तस्स, पथविं पन भिक्खुनो।
पहारस्मिं पहारस्मिं, पाचित्तियमुदीरितं॥
९५०.
आणापेन्तस्स एकाव, दिवसं खणतोपि च।
पुनप्पुनाणापेन्तस्स, वाचतो वाचतो सिया॥
९५१.
‘‘खण पोक्खरणिं वापिं, आवाटं खण कूपकं’’।
इच्चेवं तु वदन्तस्स, कोचि दोसो न विज्जति॥
९५२.
‘‘इमं खण च ओकासं, इध पोक्खरणिं खण।
इमस्मिं खण ओकासे’’, वत्तुमेवं न वट्टति॥
९५३.
‘‘कन्दं खण कुरुन्दं वा, थूणं खण च खाणुकम्।
मूलं खण च तालं वा’’, एवं वदति वट्टति॥
९५४.
‘‘इमं मूलं इमं वल्लिं, इमं तालं इमं नळम्।
खणा’’ति नियमेत्वान, वत्तुं पन न वट्टति॥
९५५.
उस्सिञ्चितुं सचे सक्का, घटेहि तनुकद्दमो।
भिक्खुना अपनेतब्बो, बहलं न च वट्टति॥
९५६.
भिज्जित्वा नदियादीनं, पतितं तोयसन्तिके।
तटं वट्ठं विकोपेतुं, चातुमासम्पि वट्टति॥
९५७.
सचे पतति तोयस्मिं, देवे वुट्ठेपि वट्टति।
चातुमासमतिक्कन्ते, तोये देवो हि वस्सति॥
९५८.
पासाणपिट्ठियं सोण्डिं, खणन्ति यदि तत्थ तु।
रजं पतति चे पुब्बं, पच्छा देवोभिवस्सति॥
९५९.
सोधेतुं भिन्दितुं अन्तो-चातुमासं तु वट्टति।
चातुमासकतो उद्धं, विकोपेतुं न वट्टति॥
९६०.
वारिना पठमं पुण्णे, पच्छा पतति चे रजम्।
तं वट्टति विकोपेतुं, तोये देवो हि वस्सति॥
९६१.
अल्लीयति फुसायन्ते, पिट्ठिपासाणके रजम्।
चातुमासच्चये तम्पि, विकोपेतुं न वट्टति॥
९६२.
सचे अकतपब्भारे, वम्मिको पन उट्ठितो।
यथासुखं विकोपेय्य, चातुमासच्चयेपि च॥
९६३.
अब्भोकासे सचे वट्ठो, चातुमासं तु वट्टति।
रुक्खे उपचिकादीनं, मत्तिकायपि सो नयो॥
९६४.
मूसिकुक्कर गोकण्ट-गण्डुप्पादमलेसुपि।
अयमेव नयो वुत्तो, असम्बद्धेसु भूमिया॥
९६५.
तेहेव सदिसा होन्ति, कसिनङ्गलमत्तिका।
अच्छिन्ना भूमिसम्बन्धा, सा जातपथवी सिया॥
९६६.
सेनासनम्पि अच्छन्नं, विनट्ठछदनम्पि वा।
चातुमासकतो उद्धं, ओवट्ठं न विकोपये॥
९६७.
ततो ‘‘गोपानसिं भित्तिं, थम्भं वा पदरत्थरम्।
गण्हिस्सामी’’ति सञ्ञाय, गहेतुं पन वट्टति॥
९६८.
गण्हन्तस्सिट्ठकादीनि, सचे पतति मत्तिका।
अनापत्ति सियापत्ति, मत्तिकं यदि गण्हति॥
९६९.
अतिन्तो मत्तिकापुञ्जो, अन्तोगेहे सचे सिया।
अनोवट्ठो च भिक्खूनं, सब्बदा होति कप्पियो॥
९७०.
वुट्ठे पुन च गेहस्मिं, गेहं छादेन्ति तं सचे।
चातुमासच्चये सब्बो, तिन्तो होति अकप्पियो॥
९७१.
यत्तकं तत्थ तिन्तं तु, तत्तकं होत्यकप्पियम्।
अतिन्तं तत्थ यं यं तु, तं तं होति हि कप्पियं॥
९७२.
तेमितो वारिना सो चे, एकाबद्धोव भूमिया।
पथवी चेव सा जाता, न वट्टति ततो परं॥
९७३.
अब्भोकासे च पाकारो, ओवट्ठो मत्तिकामयो।
चातुमासच्चये ‘‘जाता, पथवी’’ति पवुच्चति॥
९७४.
तत्थ लग्गं रजं सण्हं, अघंसन्तोव मत्तसो।
छुपित्वा अल्लहत्थेन, सचे गण्हाति वट्टति॥
९७५.
सचे इट्ठकपाकारो, येभुय्यकथले पन।
ठाने तिट्ठति सो तस्मा, विकोपेय्य यथासुखं॥
९७६.
अब्भोकासे ठितं थम्भं, चालेत्वा पनितो चितो।
पथविं तु विकोपेत्वा, गहेतुं न च वट्टति॥
९७७.
अञ्ञम्पि सुक्खरुक्खं वा, खाणुकं वापि गण्हतो।
अयमेव नयो दोसो, उजुमुद्धरतो न च॥
९७८.
पासाणं यदि वा रुक्खं, उच्चालेत्वा पवट्टति।
न दोसो सुद्धचित्तस्स, सचे पथवि भिज्जति॥
९७९.
फालेन्तानम्पि दारूनि, साखादीनि च कड्ढतो।
अयमेव नयो वुत्तो, भूमियं सुद्धचेतसो॥
९८०.
कण्टकं सूचिमट्ठिं वा, खिलं वा भूमियं पन।
आकोटेतुं पवेसेतुं, भिक्खुनो न च वट्टति॥
९८१.
‘‘अहं पस्सावधाराय, भिन्दिस्सामी’’ति मेदिनिम्।
भिक्खुस्स पन पस्साव-मेवं कातुं न वट्टति॥
९८२.
अनापत्ति करोन्तस्स, सचे भिज्जति मेदिनी।
समज्जतो समं कातुं, घंसितुं न च वट्टति॥
९८३.
पादङ्गुट्ठेन वा भूमिं, लिखितुम्पि न वट्टति।
भिन्दन्तेन च पादेहि, तथा चङ्कमितुम्पि वा॥
९८४.
पथविं अल्लहत्थेन, छुपित्वा सुखुमं रजम्।
अघंसन्तो गहेत्वा चे, हत्थं धोवति वट्टति॥
९८५.
सयं दहति चे भूमिं, दहापेति परेहि वा।
आपत्तन्तमसो पत्तं, दहन्तस्सापि भिक्खुनो॥
९८६.
ठानेसु यत्तकेस्वग्गिं, देति दापेति वा पन।
तत्तकानेव भिक्खुस्स, होन्ति पाचित्तियानिपि॥
९८७.
ठपेतुं भिक्खुनो अग्गिं, भूमियं न च वट्टति।
कपाले पत्तपचने, ठपेतुं पन वट्टति॥
९८८.
अग्गिं उपरि दारूनं, ठपेतुं न च वट्टति।
दहन्तो तानि गन्त्वा सो, भूमिं दहति चे पन॥
९८९.
एसेव च नयो वुत्तो, इट्ठकावासकादिसु।
ठपेतुं इट्ठकादीनं, मत्थकेस्वेव वट्टति॥
९९०.
कस्मा पनाति चे? तेस-मनुपादानभावतो।
खाणुके सुक्खरुक्खे वा, अग्गिं दातुं न वट्टति॥
९९१.
अनापत्ति तिणुक्कं तु, गहेत्वा पन गच्छतो।
डय्हमाने तु हत्थस्मिं, सचे पातेति भूमियं॥
९९२.
पुन तं पतितट्ठाने, दत्वा तस्स पनिन्धनम्।
अग्गिं वट्टति कातुन्ति, महापच्चरियं रुतं॥
९९३.
तस्सापथवियंयेव, पथवीति च सञ्ञिनो।
विमतिस्सुभयत्थापि, दुक्कटं परियापुतं॥
९९४.
अनापत्ति ‘‘इमं जान, इममाहर देहि’’ति।
वदन्तस्स, सचित्तञ्च, तिसमुट्ठानमेव च॥
पथवीखणनकथा।
मुसावादवग्गो पठमो।
९९५.
भवन्तस्स च भूतस्स, भूतगामस्स भिक्खुनो।
पातब्यतानिमित्तं तु, पाचित्तियमुदीरितं॥
९९६.
उदकट्ठो थलट्ठोति, दुविधो होति सो पन।
तिलबीजादिको तत्थ, सपण्णोपि अपण्णको॥
९९७.
उदकट्ठोति विञ्ञेय्यो, सब्बो सेवालजातिको।
विकोपेन्तस्स तं सब्बं, तस्स पाचित्तियं सिया॥
९९८.
वियूहित्वा तु हत्थेन, न्हायितुं पन वट्टति।
होति तस्स च सब्बम्पि, ठानञ्हि सकलं जलं॥
९९९.
उदकेन विना चेच्च, तं पनुद्धरितुं जला।
न च वट्टति भिक्खुस्स, ठानसङ्कमनञ्हि तं॥
१०००.
उदकेनुक्खिपित्वा तं, पक्खिपन्तस्स वारिसु।
वट्टतीति च निद्दिट्ठं, सब्बअट्ठकथासुपि॥
१००१.
जले वल्लितिणादीनि, उद्धरन्तस्स तोयतो।
विकोपेन्तस्स वा तत्थ, होति पाचित्ति भिक्खुनो॥
१००२.
परेहुप्पाटितानेत्थ, विकोपेन्तस्स दुक्कटम्।
गच्छन्ति हि यतो तानि, बीजगामेन सङ्गहं॥
१००३.
थलट्ठे छिन्नरुक्खानं, ठितो हरितखाणुको।
उद्धं वड्ढनको तस्स, भूतगामेन सङ्गहो॥
१००४.
नाळिकेरादिकानम्पि, खाणु उद्धं न वड्ढति।
तस्मा तस्स कतो होति, बीजगामेन सङ्गहो॥
१००५.
तथा कदलिया खाणु, फलिताय पकासितो।
अफलिताय यो खाणु, भूतगामेन सो मतो॥
१००६.
फलिता कदली याव, नीलपण्णा च ताव सा।
नळवेळुतिणादीन-मयमेव विनिच्छयो॥
१००७.
अग्गतो पन पट्ठाय, यदायं वेळु सुस्सति।
तदा सङ्गहितो होति, बीजगामेन नामसो॥
१००८.
इन्दसालादिरुक्खानं, बीजगामेन सङ्गहो।
छिन्दित्वा ठपितानं तु, विञ्ञेय्यो विनयञ्ञुना॥
१००९.
मण्डपादीनमत्थाय, निक्खणन्ति च ते सचे।
निग्गते मूलपण्णस्मिं, भूतगामेन सङ्गहो॥
१०१०.
मूलमत्तेपि वा येसं, पण्णमत्तेपि वा पन।
निग्गतेपि कतो तेसं, बीजगामेन सङ्गहो॥
१०११.
सकन्दा पन तालट्ठि, बीजगामोति वुच्चति।
पत्तवट्टि यदा नीला, निग्गच्छति तदा न च॥
१०१२.
नाळिकेरतचं भित्वा, दन्तसूचीव अङ्कुरो।
निग्गच्छति तदा सोपि, बीजगामोति वुच्चति॥
१०१३.
मिगसिङ्गसमानाय, सतिया पत्तवट्टिया।
अनिग्गतेपि मूलस्मिं, भूतगामोति वुच्चति॥
१०१४.
न होन्ति हरिता याव, वीहिआदीनमङ्कुरा।
निग्गतेसुपि पण्णेसु, बीजगामेन सङ्गहो॥
चत्तारो भाणवारा निट्ठिता।
१०१५.
अम्बजम्बुट्ठिकादीन-मेसेव च विनिच्छयो।
वन्दाका वापि अञ्ञं वा, रुक्खे जायति यं पन॥
१०१६.
रुक्खोवस्स सिया ठानं, विकोपेतुं न वट्टति।
अमूलवल्लिआदीन-मयमेव विनिच्छयो॥
१०१७.
पाकारादीसु सेवालो, अग्गबीजन्ति वुच्चति।
याव द्वे तीणि पत्तानि, न सञ्जायन्ति ताव सो॥
१०१८.
पत्तेसु पन जातेसु, वत्थु पाचित्तियस्स सो।
घंसित्वा पन तं तस्मा, अपनेतुं न वट्टति॥
१०१९.
सेवाले बहि पानीय-घटादीनं तु दुक्कटम्।
अब्बोहारोव सो अन्तो, पूवादीसुपि कण्णकं॥
१०२०.
पासाणदद्दुसेवाल-सेलेय्यप्पभुतीनि च।
होन्ति दुक्कटवत्थूनि, अपत्तानीति निद्दिसे॥
१०२१.
पुप्फितं तु अहिच्छत्तं, अब्बोहारिकतं गतम्।
सचे तं मकुळं होति, होति दुक्कटवत्थुकं॥
१०२२.
रुक्खे तचं विकोपेत्वा, तथा पप्पटिकम्पि च।
निय्यासम्पि पनल्लस्मिं, गहेतुं न च वट्टति॥
१०२३.
नुहिआदीसु रुक्खेसु, तालपण्णादिकेसु वा।
लिखतो तत्थजातेसु, पाचित्तियमुदीरये॥
१०२४.
पुप्फं पण्डुपलासं वा, फलं वा पक्कमेव वा।
पातेन्तस्स च चालेत्वा, पाचित्तियमुदीरितं॥
१०२५.
नामेत्वा फलिनिं साखं, दातुं वट्टति गण्हतो।
सयं खादितुकामो चे, दातुमेवं न वट्टति॥
१०२६.
उक्खिपित्वा परं कञ्चि, गाहापेतुम्पि वट्टति।
पुप्फानि ओचिनन्तेसु, अयमेव विनिच्छयो॥
१०२७.
येसं रुहति रुक्खानं, साखा तेसम्पि साखिनम्।
कप्पियं तमकारेत्वा, विकोपेन्तस्स दुक्कटं॥
१०२८.
अयमेव नयो अल्ल-सिङ्गिवेरादिकेसुपि।
दुक्कटं बीजगामेसु, निद्दिट्ठत्ता महेसिना॥
१०२९.
‘‘रुक्खं छिन्द लतं छिन्द, कन्दं मूलम्पि उद्धर।
उप्पाटेही’’ति वत्तुम्पि, वट्टतेवानियामतो॥
१०३०.
‘‘अम्बं जम्बुम्पि निम्बं वा, छिन्द भिन्दुद्धरा’’ति वा।
गहेत्वा पन नामम्पि, वट्टतेवानियामतो॥
१०३१.
‘‘इमं रुक्खं इमं वल्लिं, इमं छल्लिं इमं लतम्।
छिन्द भिन्दा’’ति वा वत्तुं, नियमेत्वा न वट्टति॥
१०३२.
पूरेत्वा उच्छुखण्डानं, पच्छियो आहरन्ति चे।
सब्बमेव कतं होति, एकस्मिं कप्पिये कते॥
१०३३.
एकतो पन बद्धानि, उच्छुदारूनि होन्ति चे।
कप्पियं करोन्तो पन, दारुं विज्झति वट्टति॥
१०३४.
वल्लिया रज्जुया वापि, याय बद्धानि तानि हि।
भाजनेन समानत्ता, तं विज्झति न वट्टति॥
१०३५.
भत्तं मरिचपक्केहि, मिस्सेत्वा आहरन्ति चे।
एकसित्थेपि भत्तस्स, सचे विज्झति वट्टति॥
१०३६.
अयमेव नयो वुत्तो, तिलतण्डुलकादिसु।
एकाबद्धे कपित्थेपि, कटाहे कप्पियं करे॥
१०३७.
कटाहं यदि मुञ्चित्वा, अन्तो चरति मिञ्जकम्।
भिन्दापेत्वा कपित्थं तं, कारेतब्बं तु कप्पियं॥
१०३८.
अभूतगामबीजेसु, भूतगामादिसञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१०३९.
अतथासञ्ञिनो तत्थ, असञ्चिच्चासतिस्स च।
उम्मत्तकादिकानञ्च, अनापत्ति पकासिता॥
१०४०.
इदञ्च तिसमुट्ठानं, क्रियं सञ्ञाविमोक्खकम्।
कायकम्मं वचीकम्मं, तिचित्तञ्च तिवेदनं॥
भूतगामकथा।
१०४१.
कते सङ्घेन कम्मस्मिं, अञ्ञवादविहेसके।
तथा पुन करोन्तस्स, होति पाचित्तियद्वयं॥
१०४२.
तिकपाचित्तियं धम्मे, अधम्मे तिकदुक्कटम्।
कम्मे अरोपिते चेवं, वदन्तस्स च दुक्कटं॥
१०४३.
आपत्तिं वापि आपन्नं, अजानन्तस्स, ‘‘भण्डनम्।
भविस्सती’’ति सञ्ञिस्स, गिलानस्स न दोसता॥
१०४४.
अदिन्नादानतुल्याव, समुट्ठानादयो नया।
क्रियाक्रियमिदं वुत्तं, वेदना दुक्खवेदना॥
अञ्ञवादकथा।
१०४५.
अयसं कत्तुकामोव, सम्मतस्स हि भिक्खुनो।
वदन्तो उपसम्पन्ने, उज्झापेति च खीयति॥
१०४६.
तस्मिं वत्थुद्वये तस्स, होति पाचित्तियद्वयम्।
तिकपाचित्तियं धम्मे, अधम्मे तिकदुक्कटं॥
१०४७.
अवण्णंनुपसम्पन्न-सन्तिके पन भिक्खुनो।
असम्मतस्स भिक्खुस्स, भासतो यस्स कस्सचि॥
१०४८.
सामणेरस्स वा वण्णं, सम्मतासम्मतस्सपि।
वदतो दुक्कटं होति, यस्स कस्सचि सन्तिके॥
१०४९.
छन्दादीनं वसेनेव, करोन्तं भणतो पन।
अनापत्ति क्रियासेस-मनन्तरसमं मतं॥
उज्झापनकथा।
१०५०.
अज्झोकासे तु मञ्चादिं, अत्तनो वा परस्स वा।
अत्थाय सन्थरापेत्वा, सन्थरित्वापि वा पन॥
१०५१.
नेवुद्धरेय्य सङ्घस्स, उद्धरापेय्य वा न तम्।
पक्कमन्तो सचे तस्स, होति पाचित्ति भिक्खुनो॥
१०५२.
वस्सिके चतुरो मासे, सचे देवो न वस्सति।
अज्झोकासे तथा चापि, ठपेतुं न च वट्टति॥
१०५३.
यत्थ वस्सति हेमन्ते, चत्तारो अपरेपि च।
ठपेतुं तत्थ मञ्चादिं, अट्ठ मासे न वट्टति॥
१०५४.
काकादीनं निवासस्मिं, रुक्खमूले कदाचिपि।
मञ्चादिं पन सङ्घस्स, ठपेतुं न च वट्टति॥
१०५५.
अञ्ञस्सत्थाय यं किञ्चि, सन्थतं यदि सङ्घिकम्।
यत्थ कत्थचि वा ठाने, येन केनचि भिक्खुना॥
१०५६.
याव सो न निसीदेय्य, ‘‘गच्छा’’ति न वदेय्य वा।
ताव सन्थारकस्सेव, भारो तन्ति पवुच्चति॥
१०५७.
सचे तं सामणेरेन, सन्थरापेति सन्थतम्।
सन्थरापितभिक्खुस्स, पलिबोधोति दीपितो॥
१०५८.
सन्थतं भिक्खुना तं चे, भारो तस्सेव ताव तम्।
याव आणापको तत्थ, आगन्त्वा न निसीदति॥
१०५९.
भिक्खुं वा सामणेरं वा, आरामिकमुपासकम्।
अनापुच्छा निय्यातेत्वा, सङ्घिकं सयनासनं॥
१०६०.
लेड्डुप्पातमतिक्कम्म, गच्छतो पठमे पदे।
दुक्कटं, दुतिये वारे, पाचित्तियमुदीरितं॥
१०६१.
ठत्वा भोजनसालायं, वत्वा यो सामणेरकम्।
असुकस्मिं दिवाट्ठाने, पञ्ञापेहीति मञ्चकं॥
१०६२.
निक्खमित्वा सचे तस्मा, ठाना अञ्ञत्थ गच्छति।
पादुद्धारेन सो भिक्खु, कारेतब्बोति दीपितो॥
१०६३.
तिकपाचित्तियं वुत्तं, तिकातीतेन सत्थुना।
तथा पुग्गलिके तेन, दीपितं तिकदुक्कटं॥
१०६४.
चिमिलिं तट्टिकं चम्मं, फलकं पादपुञ्छनिम्।
भूमत्थरणकं वापि, उत्तरत्थरणम्पि वा॥
१०६५.
दारुमत्तिकभण्डानि , पत्ताधारकमेव वा।
अब्भोकासे ठपेत्वा तं, गच्छतो होति दुक्कटं॥
१०६६.
सचे आरञ्ञकेनापि, अनोवस्से च नो सति।
लग्गेत्वा पन रुक्खस्मिं, गन्तब्बं तु यथासुखं॥
१०६७.
यथा उपचिकादीहि, न खज्जति न लुज्जति।
तथा कत्वापि तं सब्बं, गन्तुं पन च वट्टति॥
१०६८.
अनापत्तुद्धरापेत्वा, आपुच्छित्वापि गच्छतो।
अत्तनो सन्तके रुद्धे, आपदासुपि भिक्खुनो॥
१०६९.
समुट्ठानादयो सब्बे, कथिनेन समा मता।
क्रियाक्रियमिदं वुत्त-मयमेव विसेसता॥
पठमसेनासनकथा।
१०७०.
भिसिचिमिलिका भूम-त्थरणं उत्तरत्थरम्।
तट्टिका चम्मखण्डो च, पच्चत्थरनिसीदनं॥
१०७१.
सन्थारो तिणपण्णानं, सेय्या दसविधा सिया।
सब्बच्छन्नपरिच्छन्ने, विहारे भिक्खु यो पन॥
१०७२.
एतं दसविधं सेय्यं, सन्थरित्वापि वा सयम्।
अनुद्धरित्वानापुच्छा, अतिक्कमति तं सचे॥
१०७३.
आरामस्सूपचारं वा, परिक्खेपं पनस्स वा।
पठमे दुक्कटं पादे, पाचित्ति दुतिये सिया॥
१०७४.
सेनासनस्स सेय्याय, उभयेसं विनासतो।
गच्छतो सन्थरित्वन्तो-गब्भे पाचित्ति वण्णिता॥
१०७५.
उपचारे विहारस्स, दुक्कटं मण्डपादिके।
गच्छतो सन्थरित्वा वा, सेय्यामत्तं विनासतो॥
१०७६.
तिकपाचित्तियं वुत्तं, सङ्घिके दसवत्थुके।
तथा पुग्गलिके तस्स, दीपितं तिकदुक्कटं॥
१०७७.
अनापत्तुद्धरित्वा वा, आपुच्छं वापि गच्छतो।
पलिबुद्धेपि वाञ्ञेन, अत्तनो सन्तकेपि वा॥
१०७८.
सापेक्खोव च गन्त्वा तं, तत्थ ठत्वापि पुच्छति।
समुट्ठानादयो सब्बे, अनन्तरसमा मता॥
दुतियसेनासनकथा।
१०७९.
यो पुब्बुपगतं भिक्खुं, जानं अनुपखज्ज च।
कप्पेय्य सङ्घिकावासे, सेय्यं पाचित्तियस्स चे॥
१०८०.
पादधोवनपासाणा, पविसन्तस्स भिक्खुनो।
याव तं मञ्चपीठं वा, निक्खमन्तस्स वा पन॥
१०८१.
मञ्चपीठकतो याव, पस्सावट्ठानमेव तु।
एत्थन्तरे इदं ठानं, उपचारोति वुच्चति॥
१०८२.
तत्थ बाधेतुकामस्स, उपचारे तु भिक्खुनो।
दसस्वञ्ञतरं सेय्यं, सन्थरन्तस्स दुक्कटं॥
१०८३.
निसीदन्तस्स वा तत्थ, निपज्जन्तस्स वा पन।
तथा द्वेपि करोन्तस्स, होति पाचित्तियद्वयं॥
१०८४.
पुनप्पुनं करोन्तस्स, पयोगगणनावसा।
तिकपाचित्तियं वुत्तं, पुग्गले तिकदुक्कटं॥
१०८५.
वुत्तूपचारं मुञ्चित्वा, सेय्यं सन्थरतोपि वा।
विहारस्सूपचारे वा, अज्झोकासेपि वा पन॥
१०८६.
सन्थरापयतो वापि, तत्थ तस्स निसीदतो।
सब्बत्थ दुक्कटं वुत्तं, निवासो च निवारितो॥
१०८७.
अनापत्ति गिलानस्स, सीतादुप्पीळितस्स वा।
आपदासुपि भिक्खुस्स, तथा उम्मत्तकादिनो॥
१०८८.
समुट्ठानादयो सब्बे, पठमन्तिमवत्थुना।
सदिसाति च विञ्ञेय्या, होतीदं दुक्खवेदनं॥
अनुपखज्जकथा।
१०८९.
विहारा सङ्घिका भिक्खुं, निक्कड्ढेय्य सचे पन।
निक्कड्ढापेय्य वा कुद्धो, तस्स पाचित्तियं सिया॥
१०९०.
बहुभूमापि पासादा, पयोगेनेककेन यो।
निक्कड्ढेति सचे तस्स, एका पाचित्ति दीपिता॥
१०९१.
ठपेत्वा च ठपेत्वा च, निक्कड्ढन्तस्स अन्तरा।
द्वारानं गणनायस्स, होन्ति पाचित्तियो पन॥
१०९२.
‘‘निक्खमा’’ति वदन्तस्स, वाचायपि अयं नयो।
आणत्तिया खणेयेव, आणापेन्तस्स दुक्कटं॥
१०९३.
सचे सो सकिमाणत्तो, द्वारेपि बहुके पन।
अतिक्कामेति एकाव, बहुकानि बहूनि चे॥
१०९४.
तस्सूपट्ठानसालादि-विहारस्सूपचारतो ।
कायेनपि च वाचाय, तथा निक्कड्ढनेपि च॥
१०९५.
विहारस्सूपचारा वा, विहारा वापि चेतरम्।
निक्कड्ढन्तस्स सब्बेसं, परिक्खारम्पि दुक्कटं॥
१०९६.
असम्बद्धेसु भिक्खुस्स, परिक्खारेसु पण्डितो।
वत्थूनं गणनायस्स, दुक्कटं परिदीपये॥
१०९७.
अन्तेवासिमलज्जिं वा, तथा सद्धिविहारिकम्।
निक्कड्ढन्तस्स उम्मत्तं, सयं उम्मत्तकस्स च॥
१०९८.
अत्तनो वसनट्ठाना, तथा विस्सासिकस्स वा।
परिक्खारञ्च वा तेसं, अनापत्ति पकासिता॥
१०९९.
सङ्घारामापि सब्बस्मा, तथा कलहकारकम्।
इदं तु तिसमुट्ठानं, वेदना दुक्खवेदना॥
निक्कड्ढनकथा।
११००.
मज्झिमासीसघट्टाय, वेहासकुटियूपरि।
आहच्चपादके मञ्चे, पीठे वा पन भिक्खुनो॥
११०१.
निसीदन्तस्स वा तस्मिं, निपज्जन्तस्स वा पन।
पयोगगणनायेव, तस्स पाचित्तियो सियुं॥
११०२.
तिकपाचित्तियं वुत्तं, पुग्गले तिकदुक्कटम्।
हेट्ठा अपरिभोगे वा, सीसघट्टाय वा पन॥
११०३.
अवेहासविहारे वा, अत्तनो सन्तकेपि वा।
विस्सासिकविहारे वा, न दोसुम्मत्तकादिनो॥
११०४.
यत्थ पटाणि वा दिन्ना, तत्थ ठत्वा लगेति वा।
इदमेळकलोमेन, समुट्ठानं समं मतं॥
वेहासकुटिकथा।
११०५.
याव द्वारस्स कोसम्हा, अग्गळट्ठपनाय तु।
भिक्खुना लिम्पितब्बं वा, लेपापेतब्बमेव वा॥
११०६.
ञेय्यो आलोकसन्धीनं, परिकम्मेप्ययं नयो।
छदनस्स द्वत्तिपरियायं, ठितेन हरिते पन॥
११०७.
अधिट्ठेय्यं ततो उद्धं, अधिट्ठेति सचे पन।
तस्स पाचित्तियं होति, दुक्कटं तत्थ तिट्ठतो॥
११०८.
पिट्ठिवंसे ठितो कोचि, छदनस्स मुखवट्टिया।
यस्मिं ठाने ठितं भिक्खुं, ओलोकेन्तो न पस्सति॥
११०९.
तस्मिं ठाने पन ठातुं, नेव भिक्खुस्स वट्टति।
विहारस्स पतन्तस्स, पतनोकासतो हि तं॥
१११०.
ऊनकद्वत्तिपरियाये, अतिरेकोति सञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
११११.
न दोसो द्वत्तिपरियाये, लेणे तिणकुटीसु वा।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
द्वत्तिपरियायकथा।
१११२.
जानं सप्पाणकं तोयं, तिणं वा मत्तिकम्पि वा।
यदि सिञ्चेय्य पाचित्ति, सिञ्चापेय्य परेहि वा॥
१११३.
अच्छिन्दित्वा सचे धारं, मत्तिकं सिञ्चतो पन।
एकस्मिम्पि घटे एका, पाचित्ति परिदीपिता॥
१११४.
विच्छिन्दति सचे धारं, पयोगगणनावसा।
सम्मुखम्पि करोन्तस्स, मातिकं सन्दमानकं॥
१११५.
एकाव चे सियापत्ति, दिवसम्पि च सन्दतु।
बन्धतो तत्थ तत्थस्स, पयोगगणना सिया॥
१११६.
सचे सकटपुण्णम्पि, मत्तिकं तिणमेव वा।
उदके पक्खिपन्तस्स, एका पाचित्ति एकतो॥
१११७.
एकेकं पक्खिपन्तस्स, पयोगगणनाय चे।
खयं वा आविलत्तं वा, जलं गच्छति तादिसे॥
१११८.
‘‘सिञ्चाही’’ति वदन्तस्स, होति आपत्ति दुक्कटम्।
एकायाणत्तिया एका, दिवसम्पि च सिञ्चतो॥
१११९.
अप्पाणे उदके सुद्धे, सप्पाणमिति सञ्ञिनो।
सब्बत्थ विमतिस्सापि, होति आपत्ति दुक्कटं॥
११२०.
सब्बत्थापाणसञ्ञिस्स, असञ्चिच्चासतिस्स वा।
अजानतो अनापत्ति, तथा उम्मत्तकादिनो॥
११२१.
सप्पाणकत्तं तोयस्स, सप्पाणन्ति विजाननम्।
विना वधकचित्तेन, तिणादीनं निसेचनं॥
११२२.
चत्तारेवस्स अङ्गानि, निद्दिट्ठानि महेसिना।
अदिन्नादानतुल्याव, समुट्ठानादयो नया॥
११२३.
इदं पण्णत्तिवज्जञ्च, तिचित्तञ्चाति दीपितम्।
इदमेवेत्थ निद्दिट्ठं, तस्स चस्स विसेसनं॥
सप्पाणककथा।
सेनासनवग्गो दुतियो।
११२४.
भिक्खुस्साट्ठङ्गयुत्तस्स, भिक्खुनोवादसम्मुति।
इध ञत्तिचतुत्थेन, अनुञ्ञाता महेसिना॥
११२५.
यो तायासम्मतो भिक्खु, गरुधम्मेहि अट्ठहि।
एकं सम्बहुला वापि, भिक्खुनिसङ्घमेव वा॥
११२६.
ओसारेन्तोव ते धम्मे, ओवदेय्य सचे पन।
ओवादपरियोसाने, तस्स पाचित्तियं सिया॥
११२७.
अञ्ञेन पन धम्मेन, ओवदन्तस्स दुक्कटम्।
एकतोउपसम्पन्नं, गरुधम्मेहि वा तथा॥
११२८.
भिक्खूनं सन्तिकेयेव, उपसम्पन्नभिक्खुनिम्।
तथा, लिङ्गविपल्लासे, पाचित्तेव पकासिता॥
११२९.
सम्मतस्सापि भिक्खुस्स, दुक्कटं समुदीरितम्।
ओवादं अनियादेत्वा, धम्मेनञ्ञेन भासतो॥
११३०.
‘‘समग्गम्हा’’ति वुत्तेपि, अञ्ञेनोवदतो तथा।
‘‘वग्गम्हा’’ति च वुत्तेपि, गरुधम्मेहि दुक्कटं॥
११३१.
अगण्हन्तस्स ओवादं, अपच्चाहरतोपि तम्।
ठपेत्वा दुक्कटं बालं, गिलानं गमिकं सिया॥
११३२.
अधम्मे पन कम्मस्मिं, अधम्मन्ति च सञ्ञिनो।
वग्गे भिक्खुनिसङ्घस्मिं, तिकपाचित्तियं सिया॥
११३३.
तथा वेमतिकस्सापि, धम्मकम्मन्ति सञ्ञिनो।
नव पाचित्तियो वुत्ता, समग्गेपि च तत्तका॥
११३४.
नवकानं वसा द्विन्नं, अट्ठारस भवन्ति ता।
दुक्कटं धम्मकम्मेपि, सत्तरसविधं सिया॥
११३५.
‘‘ओसारेही’’ति वुत्तो वा, पञ्हं पुट्ठो कथेति वा।
सिक्खमानाय वा नेव, दोसो उम्मत्तकादिनो॥
११३६.
वाचुग्गताव कातब्बा, पगुणा द्वेपि मातिका।
सुत्तन्ततो च चत्तारो, भाणवारा पकासिता॥
११३७.
एको परिकथत्थाय, कथामग्गो पकासितो।
मङ्गलामङ्गलत्थाय, तिस्सोयेवानुमोदना॥
११३८.
उपोसथादिअत्थाय, कम्माकम्मविनिच्छयो।
कम्मट्ठानं तथा एकं, उत्तमत्थस्स पापकं॥
११३९.
एत्तकं उग्गहेत्वान, पञ्चवस्सो बहुस्सुतो।
मुञ्चित्वा निस्सयं कामं, वसितुं लभतिस्सरो॥
११४०.
वाचुग्गता विभङ्गा द्वे, पगुणा ब्यञ्जनादितो।
चतूस्वपि निकायेसु, एको वा पोत्थकोपि च॥
११४१.
कम्माकम्मञ्च वत्तानि, उग्गहेतब्बमेत्तकम्।
सब्बन्तिमपरिच्छेदो, दसवस्सो सचे पन॥
११४२.
बहुस्सुतो दिसामोक्खो, येनकामंगमो सिया।
परिसं लभते कामं, उपट्ठापेतुमिस्सरो॥
११४३.
यस्स साट्ठकथं सब्बं, वाचुग्गं पिटकत्तयम्।
सोयं बहुस्सुतो नाम, भिक्खुनोवादको सिया॥
११४४.
अस्सासम्मततादीनि , तीणि अङ्गानि दीपये।
पदसोधम्मतुल्याव, समुट्ठानादयो नया॥
ओवादकथा।
११४५.
पाचित्ति गरुधम्मेहि, धम्मेनञ्ञेन वा पन।
होत्यत्थङ्गते सूरिये, ओवदन्तस्स भिक्खुनिं॥
११४६.
तिकपाचित्तियं वुत्तं, सम्मतस्सापि भिक्खुनो।
एकतोउपसम्पन्नं, ओवदन्तस्स दुक्कटं॥
११४७.
तथानत्थङ्गते सूरिये, गते अत्थन्ति सञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
११४८.
उद्देसादिनयेनस्स, अनापत्ति पकासिता।
अनन्तरसमा सेसा, समुट्ठानादयो नया॥
अत्थङ्गतसूरियकथा।
११४९.
भिक्खुनिं ओवदन्तस्स, गन्त्वा भिक्खुनुपस्सयम्।
गरुधम्मेहि अञ्ञत्र, काला पाचित्तियं सिया॥
११५०.
सचे असम्मतो होति, होति पाचित्तियद्वयम्।
अत्थङ्गते च सूरिये, सचे वदति तीणिपि॥
११५१.
अञ्ञेन पन धम्मेन, वदतो दुक्कटद्वयम्।
एकं पाचित्तियं होति, भिक्खुनो रत्तिहेतुकं॥
११५२.
सम्मतस्सापि भिक्खुस्स, होति पाचित्तियद्वयम्।
गरुधम्मनिदानस्स, सम्मतत्ता अभावतो॥
११५३.
तस्सेवञ्ञेन धम्मेन, ओवदन्तस्स दुक्कटम्।
सम्मतत्ता अनापत्ति, एका पाचित्ति रत्तियं॥
११५४.
तिकपाचित्तियं वुत्तं, दुक्कटं इतरद्वये।
एकतोउपसम्पन्नं, ओवदन्तस्स दुक्कटं॥
११५५.
तथा अञ्ञेन धम्मेन, गन्त्वा भिक्खुनुपस्सयम्।
समुट्ठानादयो सब्बे, कथिनेन समा मता॥
भिक्खुनुपस्सयकथा।
११५६.
चीवरादीनमत्थाय , ओवदन्तीति भिक्खुनिम्।
वदतो सम्मते भिक्खु, तस्स पाचित्तियं सिया॥
११५७.
तिकपाचित्तियं वुत्तं, तथेव तिकदुक्कटम्।
सङ्घेनासम्मतं भिक्खुं, वदन्तस्स च दुक्कटं॥
११५८.
तथेवानुपसम्पन्नं, सम्मतं वा असम्मतम्।
न दोसो आमिसत्थाय, ओवदन्तस्स भासतो॥
११५९.
तथा उम्मत्तकादीनं, अनापत्ति पकासिता।
इदञ्हि तिसमुट्ठानं, वेदना दुक्खवेदना॥
आमिसकथा।
११६०.
सचे भिक्खुनिया भिक्खु, ददेय्य पन चीवरम्।
अञ्ञातिकाय पाचित्ति, ठपेत्वा पारिवत्तकं॥
११६१.
चीवरस्स पटिग्गाह-सिक्खापदसमो नयो।
अवसेसो मतो सद्धिं, समुट्ठानादिना पन॥
११६२.
तत्थ भिक्खुनिया दिन्नं, चीवरं इध भिक्खुना।
तत्थ निस्सग्गियं सुद्ध-पाचित्ति इध सूचिता॥
चीवरदानकथा।
११६३.
चीवरं यो हि सिब्बेय्य, सिब्बापेय्य परेन वा।
अञ्ञातिकाय पाचित्ति, होति भिक्खुनिया पन॥
११६४.
यं वा निवासितुं सक्का, यं वा पारुपनूपगम्।
चीवरन्ति अधिप्पेतो, इदमेत्थ महेसिना॥
११६५.
सयं सूचिं पवेसेत्वा, सिब्बन्तस्स च भिक्खुनो।
सूचिनीहरणे तस्स, पाचित्तियमुदीरितं॥
११६६.
सतक्खत्तुम्पि विज्झित्वा, सकिं नीहरतो पन।
एकं पाचित्तियं वुत्तं, पयोगस्स वसा बहू॥
११६७.
‘‘सिब्बा’’ति पन आणत्तो, अविसेसेन भिक्खुना।
निट्ठापेति सचे सब्बं, एकं पाचित्तियं सिया॥
११६८.
‘‘यमेत्थ चीवरे कम्मं, भारो सब्बं तवा’’ति हि।
आणत्तो भिक्खुना सब्बं, निट्ठापेति सचे पन॥
११६९.
भिक्खुस्साणापकस्सेव, एकायाणत्तिया पन।
होन्ति पाचित्तियापत्ति, अनेकारापथे पथे॥
११७०.
पुनप्पुनाणापेन्तस्स, अनेकाणत्तियं पन।
का हि नाम कथा अत्थि? तिकपाचित्तियं सिया॥
११७१.
ञातिकाय च अञ्ञाति-सञ्ञिस्स विमतिस्स वा।
एकतोउपसम्पन्न-चीवरे दुक्कटं सिया॥
११७२.
ठपेत्वा चीवरं अञ्ञं, परिक्खारञ्च सिब्बतो।
अनापत्ति विनिद्दिट्ठा, सिक्खमानादिकायपि॥
११७३.
सञ्चरित्तसमुट्ठानं, क्रियं पण्णत्तिवज्जकम्।
कायकम्मं वचीकम्मं, तिचित्तञ्च तिवेदनं॥
चीवरसिब्बनकथा।
११७४.
भिक्खु भिक्खुनिया सद्धिं, संविधाय पनेकतो।
पटिपज्जेय्य मग्गं चे, अञ्ञत्र समया इध॥
११७५.
गामन्तरोक्कमे वापि, अद्धयोजनतिक्कमे।
अगामके अरञ्ञे वा, होति आपत्ति भिक्खुनो॥
११७६.
एत्थाकप्पियभूमट्ठो, संविधानं करोति यो।
संविधाननिमित्तं तु, दुक्कटं तस्स दीपितं॥
११७७.
संविधानं करोन्तस्स, ठत्वा कप्पियभूमियम्।
संविधाननिमित्तं तु, न वदन्तस्स दुक्कटं॥
११७८.
उभयत्थापि पाचित्ति, गच्छन्तस्सेव भिक्खुनो।
अनन्तरस्स गामस्स, उपचारोक्कमे सिया॥
११७९.
तत्रापि पठमे पादे, दुक्कटं समुदीरितम्।
दुतिये पदवारस्मिं, पाचित्तियमुदीरितं॥
११८०.
अन्तरा संविधानेपि, भिक्खुनो दुक्कटं सिया।
द्वारमग्गविसङ्केते, सति चापत्ति वुच्चति॥
११८१.
असंविदहिते काले, विदहितोति सञ्ञिनो।
भिक्खुस्सेव विधानस्मिं, होति आपत्ति दुक्कटं॥
११८२.
समये विदहित्वा वा, विसङ्केतेन गच्छतो।
आपदासु अनापत्ति, तथा उम्मत्तकादिनो॥
११८३.
इदं चतुसमुट्ठानं, कायतो कायवाचतो।
कायचित्ता समुट्ठाति, कायवाचादिकत्तया॥
संविधानकथा।
११८४.
एकमुज्जवनिं नावं, तथा ओजवनिम्पि वा।
अभिरूहेय्य पाचित्ति, सद्धिं भिक्खुनिया सचे॥
११८५.
सगामतीरपस्सेन , गामन्तरवसेन वा।
अगामतीरपस्सेन, गमने अद्धयोजने॥
११८६.
तथा योजनवित्थिण्ण-नदीमज्झेन गच्छतो।
अद्धयोजनसङ्खाय, होन्ति पाचित्तियो पन॥
११८७.
यथासुखं समुद्दस्मिं, सब्बअट्ठकथासु हि।
नदियंयेव आपत्ति, न समुद्दे विचारिता॥
११८८.
तित्थसम्पादनत्थाय, उद्धं वा नदिया अधो।
सचे हरन्ति तंयुत्ता, अनापत्ति पकासिता॥
११८९.
तथा संविदहित्वा वा, तिरियं तरणाय वा।
आपदासु विसेसो हि, अनन्तरसमो मतो॥
नावाभिरुहनकथा।
११९०.
ञत्वा भिक्खुनिया भत्तं, भुञ्जतो परिपाचितम्।
हित्वा गिहिसमारम्भं, होति पाचित्ति भिक्खुनो॥
११९१.
भोजनं पञ्चधा वुत्तं, गहणे तस्स दुक्कटम्।
अज्झोहारेसु सब्बेसु, तस्स पाचित्तियो सियुं॥
११९२.
सन्तकं ञातकादीनं, गिहिसम्पादितम्पि वा।
विना भिक्खुनिया दोसो, भुञ्जतो परिपाचितं॥
११९३.
परिपाचितसञ्ञिस्स , भिक्खुस्सापरिपाचिते।
उभोसु विमतिस्सापि, होति सब्बत्थ दुक्कटं॥
११९४.
एकतोउपसम्पन्न-परिपाचितभोजनम्।
अज्झोहारवसेनेव, दुक्कटं परिभुञ्जतो॥
११९५.
अञ्ञं वा पन यं किञ्चि, ठपेत्वा पञ्चभोजनम्।
भुञ्जन्तस्स अनापत्ति, यागुखज्जफलादिकं॥
११९६.
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना।
इदं पण्णत्तिवज्जं तु, तिचित्तञ्च तिवेदनं॥
परिपाचितकथा।
११९७.
दुतियानियतेनेव, दसमं सदिसं मतम्।
इदं सिक्खापदं सब्बं, समुट्ठाननयादिना॥
रहोनिसज्जकथा।
भिक्खुनिवग्गो ततियो।
११९८.
एको आवसथो पिण्डो, अगिलानेन भिक्खुना।
भुञ्जितब्बो ततो उद्धं, पाचित्ति परिभुञ्जतो॥
११९९.
अनोदिस्सेव पञ्ञत्ते, यावदत्थेव भिक्खुना।
भुञ्जितब्बं सकिं तत्थ, ततो उद्धं न वट्टति॥
१२००.
दुतिये दिवसे तत्थ, गहणे दुक्कटं मतम्।
अज्झोहारेसु सब्बेसु, तस्स पाचित्तियो मता॥
१२०१.
कुलेनेकेन पञ्ञत्ते, सह नानाकुलेहि वा।
नानेकट्ठानभेदेसु, एकभागोव वट्टति॥
१२०२.
नानाट्ठानेसु पञ्ञत्तो, यो च, नानाकुलेहि वा।
भुञ्जतो पन सब्बत्थ, न दोसो पटिपाटिया॥
१२०३.
पटिपाटिमसेसेन, खेपेत्वा पुन भुञ्जतो।
आदितो पन पट्ठाय, न च कप्पति भिक्खुनो॥
१२०४.
अनापत्ति गिलानस्स, आगच्छन्तस्स गच्छतो।
ओदिस्सपि च पञ्ञत्ते, परित्ते भुञ्जतो सकिं॥
१२०५.
यागुआदीनि निच्चम्पि, भुञ्जितुं पन वट्टति।
सेसमेळकलोमेन, समुट्ठानादिकं समं॥
आवसथकथा।
१२०६.
अञ्ञत्र समया वुत्ता, पाचित्ति गणभोजने।
गणोति पन निद्दिट्ठा, चत्तारो वा ततुत्तरिं॥
१२०७.
यं निमन्तनतो वापि, लद्धं विञ्ञत्तितोपि वा।
भोजनं पन पञ्चन्नं, होति अञ्ञतरं इध॥
१२०८.
भोजनानम्पि पञ्चन्नं, गहेत्वा नाममेव तु।
निमन्तेति सचे भिक्खू, चत्तारो बहुकेपि वा॥
१२०९.
‘‘ओदनं भोजनं भत्तं, सम्पटिच्छथ गण्हथ’’।
इति वेवचनेहेव, अथ भासन्तरेन वा॥
१२१०.
ततो तस्स च ते भिक्खू, सादियित्वा निमन्तनम्।
एकतो नानतो वा चे, गन्त्वा गण्हन्ति एकतो॥
१२११.
सब्बेसं होति पाचित्ति, गणभोजनकारणा।
एकतो गहणं एत्थ, गणभोजनकारणं॥
१२१२.
एकतो नानतो वापि, गमनं भोजनम्पि वा।
कारणन्ति न तं विञ्ञू, भणन्ति गणभोजने॥
१२१३.
सचेपि ओदनादीनं, गहेत्वा नाममेव वा।
एकतो नानतो वापि, विञ्ञापेत्वा मनुस्सके॥
१२१४.
नानतो वेकतो गन्त्वा, सचे गण्हन्ति एकतो।
एवम्पि पन होतीति, वण्णितं गणभोजनं॥
१२१५.
दुविधस्सापि एतस्स, पटिग्गहणकारणा।
दुक्कटं होति पाचित्ति, अज्झोहारेसु दीपिता॥
१२१६.
समयेसु अनापत्ति, सत्तस्वपि पकासिता।
गहेत्वा एकतो द्विन्नं, तिण्णं वा भुञ्जतं तथा॥
१२१७.
मुनिनानुपसम्पन्न-चारिपत्तानिमन्तिता ।
चतुत्थे एकतो कत्वापि, गणभेदो पकासितो॥
१२१८.
नेव समयलद्धानं, वसेनपि हि सब्बसो।
गणभेदो पनापत्ति, वेदितब्बा विभाविना॥
१२१९.
भोजनानञ्च पञ्चन्नं, वसेन गणभोजने।
नत्थेव च विसङ्केतं, यागुआदीसु तं सिया॥
१२२०.
गणभोजनसञ्ञिस्स, भिक्खुस्सागणभोजने।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१२२१.
भोजनानि च पञ्चेव, ठपेत्वा यागुआदिसु।
अनापत्तीति ञातब्बा, निच्चभत्तादिकेसुपि॥
१२२२.
तथा उम्मत्तकादीनं, समुट्ठानादिना पन।
इदं एळकलोमेन, सदिसन्ति पकासितं॥
गणभोजनकथा।
१२२३.
बहूहि यो भिक्खु मनुस्सकेहि।
निमन्तितो पञ्चहि भोजनेहि।
हित्वा सचे पुब्बनिमन्तनाय।
विकप्पनं पञ्चसु यस्स कस्स॥
१२२४.
पच्छा निमन्तितं भत्तं, तथा उप्पटिपाटिया।
भुञ्जतो एकसित्थम्पि, तस्स पाचित्तियं सिया॥
१२२५.
भोजनानं तु पञ्चन्नं, येन केन निमन्तितो।
तं ठपेत्वा सचे अञ्ञं, भोजनं परिभुञ्जति॥
१२२६.
तेसमेव च पञ्चन्नं, भोजनानं महेसिना।
एतं परम्परं नाम, भोजनं परिदीपितं॥
१२२७.
यत्थ खीरं रसं वापि, आकिरन्ति सचे पन।
येन अज्झोत्थटं भत्तं, सब्बमेकरसं सिया॥
१२२८.
कोटितो पन पट्ठाय, संसट्ठं परिभुञ्जतो।
अनापत्तीति निद्दिट्ठं, महापच्चरियं पन॥
१२२९.
परम्परन्ति सञ्ञाय, अपरम्परभोजने।
तत्थ वेमतिकस्सापि, दुक्कटं परिभुञ्जतो॥
१२३०.
सकलेनपि गामेन, पूगेन निगमेन वा।
निमन्तितस्स वा निच्च-भत्ते दोसो न विज्जति॥
१२३१.
समुट्ठानादयो सब्बे, कथिनेनादिना समा।
क्रियाक्रियमिदं वुत्तं, भोजनञ्चाविकप्पनं॥
परम्परभोजनकथा।
१२३२.
पूवा पहेणकत्थाय, पटियत्ता सचे पन।
पाथेय्यत्थाय मन्था वा, ये हि तत्थ च भिक्खुना॥
१२३३.
द्वत्तिपत्ता गहेतब्बा, पूरा पूवेहि सत्तुहि।
ततो चे उत्तरिं तस्स, होति पाचित्ति गण्हतो॥
१२३४.
गहेत्वा निक्खमन्तेन, ‘‘द्वत्तिपत्ता मया इध।
गहिता पन पूवा’’ति, भिक्खुं दिस्वा वदे बुधो॥
१२३५.
‘‘मा खो त्वं पटिगण्हा’’ति, अवदन्तस्स दुक्कटम्।
गण्हतोपि च तं सुत्वा, होति आपत्ति दुक्कटं॥
१२३६.
ऊनकद्वत्तिपत्तेसु, अतिरेकोति सञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१२३७.
येन तत्थ तयो लद्धा, पत्तपूरा ततो पन।
द्वे सङ्घस्स पदातब्बा, द्वे चे एको, न एकतो॥
१२३८.
अपहेणकपाथेय्यं, अवसेसम्पि वा ततो।
सन्तकं ञातकादीनं, देन्तानम्पि तदूनकं॥
१२३९.
गण्हतोपि अनापत्ति, तथा उम्मत्तकादिनो।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
काणमातुकथा।
१२४०.
अञ्ञेन पन पञ्चन्नं, भोजनानं पवारितो।
पाचित्तिनतिरित्तं चे, पुन भुञ्जति भोजनं॥
१२४१.
असनं भोजनञ्चेव, हत्थपासाभिहारता।
कायवाचापटिक्खेपो, पञ्चङ्गेहि पवारणा॥
१२४२.
ओदनो सत्तु कुम्मासो, मच्छो मंसन्ति सब्बसो।
निप्पपञ्चेन निद्दिट्ठं, भोजनं पञ्चधा मतं॥
१२४३.
ओदनो तत्थ सत्तन्नं, धञ्ञानं ओदनो मतो।
भज्जितानं तु धञ्ञानं, चुण्णं ‘‘सत्तू’’ति वुच्चति॥
१२४४.
कुम्मासो यवकुम्मासो, मच्छो वुच्चति ओदको।
मंसम्पि कप्पियमंसं, अयमेत्थ विनिच्छयो॥
१२४५.
सालि वीहि यवो कङ्गु, वरको गोधुमो तथा।
कुद्रूसकोति सत्तेते, धञ्ञा धञ्ञेन देसिता॥
१२४६.
सामाकादितिणं सब्बं, कुद्रूसेनेव दीपितम्।
नीवारो सालियं वुत्तो, वरके वरकचोरको॥
१२४७.
सत्तन्नं पन धञ्ञानं, ओदनो यागु वा पन।
अङ्गसम्पत्तिया युत्ता, सञ्जनेति पवारणं॥
१२४८.
हत्थेन गहितोकासे, ओधिं दस्सेति या पन।
यागुसा इध सब्बापि, ओदनोति पवुच्चति॥
१२४९.
अब्भुण्हा पन या यागु, उद्धनोरोपिता तनु।
सचे ओधिं न दस्सेति, न जनेति पवारणं॥
१२५०.
पुन सा सीतलीभूता, घनभावं गता सचे।
ओधिं दस्सेति सो पुब्बे, तनुभावो न रक्खति॥
१२५१.
तक्कधञ्ञरसादीनि, आरोपेत्वा बहूनिपि।
फलपण्णकळीरानि, पक्खिपित्वान तत्थ च॥
१२५२.
तण्डुले मुट्ठिमत्तेपि, पक्खिपित्वा पचन्ति चे।
ओधिं पन च दस्सेति, सञ्जनेति पवारणं॥
१२५३.
रसे धञ्ञरसे खीरे, वाकिरित्वान ओदनम्।
‘‘यागुं गण्हथ, यागु’’न्ति, वत्वा देन्ति सचे पन॥
१२५४.
किञ्चापि तनुका होति, सञ्जनेति पवारणम्।
तं पचित्वा सचे देन्ति, यागुसङ्गहिता पन॥
१२५५.
छुपन्ति मच्छमंसं वा, तनुकायपि यागुया।
सचे सासपमत्तम्पि, पञ्ञायति पवारणं॥
१२५६.
मच्छमंसरसो सुद्धो, संसत्तो रसयागु वा।
न चाकप्पियमंसं वा, सञ्जनेति पवारणं॥
१२५७.
ठपेत्वा वुत्तधञ्ञानं, ओदनं पन सब्बसो।
वेळुतण्डुलकादीनं, न पवारेति ओदनो॥
१२५८.
पुथुका वा ततो ताहि, कतभत्तम्पि सत्तुपि।
सुद्धा न पन पूवा वा, पवारेन्ति कदाचिपि॥
१२५९.
खरपाकेन भट्ठानं, वीहीनं तण्डुले पन।
कोट्टेत्वा देन्ति तं चुण्णं, सत्तुसङ्गहितं मतं॥
१२६०.
भज्जितानं तु वीहीनं, न पवारेन्ति तण्डुला।
तेसं पन च यं चुण्णं, तं जनेति पवारणं॥
१२६१.
खरपाकेन भट्ठानं, वीहीनं कुण्डकम्पि च।
सत्तुनं मोदको वापि, सञ्जनेति पवारणं॥
१२६२.
समपाकेन भट्ठानं, सुक्खानं आतपेन च।
कुण्डकं पन वीहीनं, न जनेति पवारणं॥
१२६३.
लाजा वा पन तेहेव, कतभत्तम्पि सत्तु वा।
खज्जकं पन सुद्धं वा, न जनेति पवारणं॥
१२६४.
पूरितं मच्छमंसेहि, तं जनेति पवारणम्।
यं किञ्चि भज्जितं पिट्ठं, न पवारेति सुद्धकं॥
१२६५.
यवेहि कतकुम्मासो, पवारेति, न चापरो।
मच्छमंसेसु वत्तब्बं, पाकटत्ता न विज्जति॥
१२६६.
खादन्तो कप्पियं मंसं, निसेधेति अकप्पियम्।
न सो तेन पवारेति, अवत्थुत्ताति दीपितं॥
१२६७.
तथेवाकप्पियं मंसं, खादन्तो कप्पियं सचे।
निसेधेति पवारेति, वत्थुकत्ताति वण्णितं॥
१२६८.
मंसं पन च खादन्तो, कप्पियं वा अकप्पियम्।
पवारेति निसेधेति, किञ्चि कप्पियभोजनं॥
१२६९.
सचे अकप्पियं मंसं, खादन्तोव अकप्पियम्।
निसेधं न पवारेति, तथा अञ्ञं अकप्पियं॥
१२७०.
सचे अज्झोहटं होति, सित्थमेकम्पि भिक्खुना।
पत्ते हत्थे मुखे वापि, भोजनं पन विज्जति॥
१२७१.
पवारणपहोनं चे, पटिक्खिपति भोजनम्।
पवारेति सचे नत्थि, न पवारेति कत्थचि॥
१२७२.
गिलित्वा च मुखे भत्तं, सेसमादाय गच्छति।
अन्तरा च निसेधेन्तो, न पवारेति भोजनं॥
१२७३.
मुखे च भत्तं गिलितञ्च हत्थे।
भत्तं तु अञ्ञस्स च दातुकामो।
पत्ते च भत्तं पुन दातुकामो।
पटिक्खिपन्तो न पवारितो सो॥
१२७४.
असनस्स उपच्छेदा, न पवारेति सोति हि।
कथयन्ति महापञ्ञा, कारणाकारणञ्ञुनो॥
१२७५.
गण्हतो पच्छिमं अङ्गं, ददतो पुरिमं पन।
उभिन्नं अड्ढतेय्यं चे, विना हत्थं पसारितं॥
१२७६.
तस्मिं अभिहटं ठाने, पवारणपहोनकम्।
तादिसं भुञ्जमानोव, निसेधेति पवारितो॥
१२७७.
हत्थे आधारके वापि, पत्तं ऊरूसु वा ठितम्।
आहरित्वा सचे भिक्खु, ‘‘भत्तं गण्हा’’ति भासति॥
१२७८.
अनन्तरे निसिन्नोव, तं पटिक्खिपतो पन।
अभिहारस्स चाभावा, नत्थि तस्स पवारणा॥
१२७९.
भत्तपच्छिं पणामेत्वा, ठपेत्वा पुरतो ‘‘इदम्।
गण्हाही’’ति च वुत्तेपि, अयमेव विनिच्छयो॥
१२८०.
अनन्तरस्स भिक्खुस्स, दीयमाने पनेतरो।
पिदहन्तो सकं पत्तं, हत्थेहि न पवारितो॥
१२८१.
कायेनाभिहटं भत्तं, पटिक्खिपति यो पन।
कायेन वापि वाचाय, होति कस्स पवारणा॥
१२८२.
एको अभिहटे भत्ते, पवारणभया पन।
‘‘आकिराकिर कोट्टेत्वा, कोट्टेत्वा पूरया’’ति च॥
१२८३.
सचे वदति तस्सापि, न पनत्थि पवारणा।
इच्चेवाह महाथेरो, महापदुमनामको॥
१२८४.
समंसञ्हि रसं नेत्वा, गण्हथाति रसं वदे।
तं सुत्वा च निसेधेन्तो, नेव होति पवारितो॥
१२८५.
‘‘गण्ह मच्छरसं सारं, गण्ह मंसरस’’न्ति वा।
‘‘इदं गण्हा’’ति वा वुत्ते, पटिक्खेपे पवारणा॥
१२८६.
सचे मंसं विसुं कत्वा, ‘‘गण्ह मंसरस’’न्ति वा।
वदेय्यत्थि च मंसं चे, पटिक्खेपे पवारणा॥
१२८७.
ओदनेन च पुच्छन्तं, ‘‘मुहुत्तं आगमेहि’’ति।
गहणत्थं ठपेन्तस्स, नेव तस्स पवारणा॥
१२८८.
कळीरपनसादीहि, मिस्सकं मच्छमंसकम्।
‘‘कळीरसूपकं गण्ह, पनसब्यञ्जन’’न्ति वा॥
१२८९.
वदन्ति चे पटिक्खेपे, नेव होति पवारणा।
अपवारणहेतूनं, नामेन पन वुत्ततो॥
१२९०.
‘‘मच्छसूप’’न्ति वा वुत्ते, ‘‘मंससूप’’न्ति वा पन।
‘‘इदं गण्हा’’ति वा वुत्ते, होतियेव पवारणा॥
१२९१.
एसेव च नयो वुत्तो, ञेय्यो मंसकरम्बके।
सब्बेसु मच्छमंसेहि, मिस्सकेसु अयं नयो॥
१२९२.
भत्तसम्मिस्सितं यागुं, आहरित्वा सचे पन।
‘‘यागुं गण्हा’’ति वुत्तस्मिं, न पवारेति वारयं॥
१२९३.
‘‘भत्तं गण्हा’’ति वुत्ते तु, पवारेति पटिक्खिपम्।
येन वापुच्छितो तस्स, अत्थितायाति कारणं॥
१२९४.
‘‘यागुमिस्सकं गण्हा’’ति, वुत्ते तत्थ च यागु चे।
समा बहुतरा वा सा, न पवारेति सो किर॥
१२९५.
मन्दा यागु, बहुं भत्तं, सचे होति पवारणा।
इदं सब्बत्थ निद्दिट्ठं, कारणं पन दुद्दसं॥
१२९६.
रसं बहुरसे भत्ते, खीरं वा बहुखीरके।
गण्हथाति विसुं कत्वा, देति नत्थि पवारणा॥
१२९७.
गच्छन्तेनेव भोत्तब्बं, गच्छन्तो चे पवारितो।
भुञ्जितब्बं ठितेनेव, ठत्वा यदि पवारितो॥
१२९८.
उदकं वापि पत्वा सो, सचे तिट्ठति कद्दमम्।
अतिरित्तं तु कारेत्वा, भुञ्जितब्बं ततो पुन॥
१२९९.
पीठके यो निसीदित्वा, पवारेति सचे पन।
आसनं अविचालेत्वा, भुञ्जितब्बं यथासुखं॥
१३००.
सचे मञ्चे निसीदित्वा, पवारेति ततो पन।
इतो संसरितुं एत्तो, ईसकम्पि न लब्भति॥
१३०१.
तेन मञ्चेन नं सद्धिं, वट्टतञ्ञत्र नेन्ति चे।
एवं सब्बत्थ ञातब्बं, विञ्ञुना विनयञ्ञुना॥
१३०२.
निपज्जित्वाव भोत्तब्बं, निपन्नो चे पवारितो।
वारेतुक्कुटिको हुत्वा, भुञ्जितब्बं तथेव च॥
१३०३.
अथालमेतं सब्बन्ति, वत्तब्बं तेन भिक्खुना।
अतिरित्तं करोन्तेन, ओनमेत्वान भाजनं॥
१३०४.
कप्पियं पन कातब्बं, न पत्तेयेव केवलम्।
पच्छियं यदि वा कुण्डे, कातुं वट्टति भाजने॥
१३०५.
पवारितानं अपवारितानम्।
अञ्ञेसमेतं पन वट्टतेव।
येनातिरित्तं तु कतं ठपेत्वा।
तमेव चेकं परिभुञ्जितब्बं॥
१३०६.
कप्पियं पन कारेत्वा, भुञ्जन्तस्सेव भिक्खुनो।
ब्यञ्जनं वापि यं किञ्चि, पत्ते तस्साकिरन्ति चे॥
१३०७.
अतिरित्तं तु कारेत्वा, भुञ्जितब्बं तथा पुन।
येन तं अकतं यं वा, कातब्बं तेन तं विसुं॥
१३०८.
कतं अकप्पियादीहि, अतिरित्तं तु सत्तहि।
न गिलानातिरित्तञ्च, तं होतिनतिरित्तकं॥
१३०९.
योपि पातोव एकम्पि, सित्थं भुत्वा निसीदति।
उपकट्ठूपनीतम्पि, कातुं लभति कप्पियं॥
१३१०.
आहारत्थाय यामादि-कालिकं पटिगण्हतो।
अनामिसं तमेवस्स, दुक्कटं परिभुञ्जतो॥
१३११.
तथा अनतिरित्तन्ति, सञ्ञिनो अतिरित्तके।
तत्थ वेमतिकस्सापि, दुक्कटं परिदीपितं॥
१३१२.
अनापत्तातिरित्तं तु, कारापेत्वान भुञ्जतो।
गिलानस्सातिरित्तं वा, तथा उम्मत्तकादिनो॥
१३१३.
समुट्ठानादयो सब्बे, कथिनेन समा मता।
कप्पियाकरणञ्चेव, भोजनञ्च क्रियाक्रियं॥
पठमपवारणकथा।
१३१४.
यो पनानतिरित्तेन, पवारेय्य पवारितम्।
जानं आसादनापेक्खो, भुत्ते पाचित्ति तस्स तु॥
१३१५.
दुक्कटं अभिहारे च, गहणे इतरस्स हि।
अज्झोहारपयोगेसु, सब्बेसुपि च दुक्कटं॥
१३१६.
भोजनस्सावसानस्मिं, पाचित्ति परिदीपिता।
अभिहारकभिक्खुस्स, सब्बं तस्सेव दस्सितं॥
१३१७.
पवारितोति सञ्ञिस्स, भिक्खुस्मिं अपवारिते।
विमतिस्सुभयत्थापि, दुक्कटं परिदीपितं॥
१३१८.
अनापत्तातिरित्तं वा, कारापेत्वाव देति चे।
गिलानस्सावसेसं वा, अञ्ञस्सत्थाय देति वा॥
१३१९.
सेसं सब्बमसेसेन, अनन्तरसमं मतम्।
ओमसवादतुल्याव, समुट्ठानादयो नया॥
दुतियपवारणकथा।
१३२०.
खादनीयं वा भोजनीयं वा।
किञ्चि विकाले यो पन भिक्खु।
खादति भुञ्जति वापि च तम्।
सो जिनवुत्तं दोसमुपेति॥
१३२१.
यमामिसगतञ्चेत्थ, वनमूलफलादिकम्।
कालिकेस्वसम्मोहत्थं, वेदितब्बमिदं पन॥
१३२२.
मूलं कन्दं मुळालञ्च, मत्थकं खन्धकं तचम्।
पत्तं पुप्फं फलं अट्ठि, पिट्ठं निय्यासमेव च॥
१३२३.
मूलखादनीयादीनं, मुखमत्तनिदस्सनम्।
भिक्खूनं पाटवत्थाय, नामत्थेसु निबोधथ॥
१३२४.
मूलकं खारकञ्चेव, वत्थुलं तण्डुलेय्यकम्।
तम्बकं जज्झरिकञ्च, चच्चु वजकलीपि च॥
१३२५.
मूलानि एवमादीनं, साकानं आमिसे पन।
सङ्गहं इध गच्छन्ति, आहारत्थं फरन्ति हि॥
१३२६.
छड्डेन्ति जरट्ठं छेत्वा, यं तं वजकलिस्स तु।
तं यावजीविकं वुत्तं, सेसानं यावकालिकं॥
१३२७.
हलिद्दि सिङ्गिवेरञ्च, वचत्तं अतिविसं वचम्।
उसीरं भद्दमुत्तञ्च, तथा कटुकरोहिणी॥
१३२८.
इच्चेवमादिकं अञ्ञं, पञ्चमूलादिकं बहु।
नानप्पकारकं मूलं, विञ्ञेय्यं यावजीविकं॥
१३२९.
मसालुपिण्डलादीनं , वल्लीनं आलुवस्स च।
कन्दो उप्पलजातीनं, तथा पदुमजातिया॥
१३३०.
कदलीसिग्गुतालानं, मालुवस्स च वेळुया।
सतावरि कसेरूनं, कन्दो अम्बाटकस्स च॥
१३३१.
इच्चेवमादयो कन्दा।
दस्सिता यावकालिका।
धोतो सो आमिसे वुत्तो।
कन्दो यो खीरवल्लिया॥
१३३२.
अधोतो लसुणञ्चेव, खीरकाकोलिआदयो।
कन्दा वाक्यपथातीता, विञ्ञेय्या यावजीविका॥
१३३३.
पुण्डरीकमुळालञ्च , मुळालं पदुमस्स च।
एवमादिमनेकम्पि, मुळालं यावकालिकं॥
१३३४.
तालहिन्तालकुन्ताल-नाळिकेरादिसम्भवम्।
हलिद्दिसिङ्गिवेरानं, मुळालं यावजीविकं॥
१३३५.
तालहिन्तालकुन्ताल-कळीरो केतकस्स च।
कदलीनाळिकेरानं, मत्थकं मूलकस्स च॥
१३३६.
खज्जुरेरकवेत्तानं, उच्छुवेळुनळादिनम्।
सत्तन्नं पन धञ्ञानं, कळीरो सासपस्स च॥
१३३७.
इच्चेवमादयोनेके, मत्थका यावकालिका।
अञ्ञे हलिद्दिआदीनं, मत्थका यावजीविका॥
१३३८.
तालकुन्तालकादीनं, छिन्दित्वा पातितो पन।
गतो जरट्ठबुन्दो सो, सङ्गहं यावजीविके॥
१३३९.
खन्धखादनीयं नाम, उच्छुखन्धो पकासितो।
सालकल्याणिया खन्धो, तथा पथवियं गतो॥
१३४०.
एवमुप्पलजातीनं, दण्डको यावकालिको।
पण्णदण्डुप्पलादीनं, सब्बो पदुमजातिया॥
१३४१.
यावजीविकसङ्खाता , करमद्दादिदण्डका।
तचेसुच्छुतचोवेको, सरसो यावकालिको॥
१३४२.
मूलकं खारको चच्चु, तम्बको तण्डुलेय्यको।
वत्थुलो चीनमुग्गो च, उम्मा वजकली तथा॥
१३४३.
जज्झरी कासमद्दो च, सेल्लु सिग्गु च नाळिका।
वरुणो अग्गिमन्थो च, जीवन्ती सुनिसन्नको॥
१३४४.
राजमासो च मासो च, निप्फावो मिगपुप्फिका।
वण्टको भूमिलोणीति, एवमादिमनेककं॥
१३४५.
पत्तखादनीयं नाम, कथितं यावकालिकम्।
इतरा च महालोणि, दीपिता यावजीविका॥
१३४६.
यावकालिकमिच्चेव, कथितं अम्बपल्लवम्।
निम्बस्स कुटजस्सापि, पण्णं सुलसियापि च॥
१३४७.
कप्पासिकपटोलानं , तेसं पुप्फफलानि च।
फणिज्जकज्जुकानञ्च, पण्णं तं यावजीविकं॥
१३४८.
अट्ठन्नं मूलकादीनं, पुप्फं निप्फावकस्स च।
तथा पुप्फं करीरस्स, पुप्फं वरुणकस्स च॥
१३४९.
पुप्फं कसेरुकस्सापि, जीवन्ती सिग्गुपुप्फकम्।
पदुमुप्पलजातीनं, पुप्फानं कण्णिकापि च॥
१३५०.
नाळिकेरस्स तालस्स, तरुणं केतकस्स च।
इच्चेवमादिकं पुप्फ-मनेकं यावकालिकं॥
१३५१.
यावकालिकपुप्फानि, ठपेत्वा पन सेसकम्।
यावजीविकपुप्फन्ति, दीपये सब्बमेव च॥
१३५२.
तिलकमकुलसालमल्लिकानम्।
ककुधकपित्थककुन्दकळीनम्।
कुरवककरवीरपाटलीनम्।
कुसुममिदं पन यावजीविकं॥
१३५३.
अम्बम्बाटकजम्बूनं, फलञ्च पनसस्स च।
मातुलुङ्गकपित्थानं, फलं तिन्तिणिकस्स च॥
१३५४.
तालस्स नाळिकेरस्स, फलं खज्जूरियापि च।
लबुजस्स च चोचस्स, मोचस्स मधुकस्स च॥
१३५५.
बदरस्स करमद्दस्स, फलं वातिङ्गणस्स च।
कुम्भण्डतिपुसानञ्च, फलं एळालुकस्स च॥
१३५६.
राजायतनफलं पुस्स-फलं तिम्बरुकस्स च।
एवमादिमनेकम्पि, फलं तं यावकालिकं॥
१३५७.
तिफलं पिप्फली जाति-फलञ्च कटुकप्फलम्।
गोट्ठफलं बिलङ्गञ्च, तक्कोलमरिचानि च॥
१३५८.
एवमादीनि वुत्तानि, अवुत्तानि च पाळियम्।
फलानि पन गच्छन्ति, यावजीविकसङ्गहं॥
१३५९.
पनसम्बाटकट्ठीनि, सालट्ठि लबुजट्ठि च।
चिञ्चाबिम्बफलट्ठीनि, पोक्खरट्ठि च सब्बसो॥
१३६०.
खज्जूरिकेतकादीनं , तथा तालफलट्ठि च।
एवमादीनि गच्छन्ति, यावकालिकसङ्गहं॥
१३६१.
पुन्नागमधुकट्ठीनि, सेल्लट्ठि तिफलट्ठि च।
एवमादीनि अट्ठीनि, निद्दिट्ठानि अनामिसे॥
१३६२.
सत्तन्नं पन धञ्ञानं, अपरण्णानमेव च।
पिट्ठं पनससालानं, लबुजम्बाटकस्स च॥
१३६३.
तालपिट्ठं तथा धोतं, पिट्ठं यं खीरवल्लिया।
एवमादिमनेकम्पि, कथितं यावकालिकं॥
१३६४.
अधोतं तालपिट्ठञ्च, पिट्ठं यं खीरवल्लिया।
अस्सगन्धादिपिट्ठञ्च, होति तं यावजीविकं॥
१३६५.
निय्यासो उच्छुनिब्बत्तो, एको सत्ताहकालिको।
अवसेसो च हिङ्गादि, निय्यासो यावजीविको॥
१३६६.
मूलादीसु मया किञ्चि, मुखमत्तं निदस्सितम्।
एतस्सेवानुसारेन, सेसो ञेय्यो विभाविना॥
१३६७.
‘‘भुञ्जिस्सामि विकाले’’ति, आमिसं पटिगण्हतो।
काले विकालसञ्ञिस्स, काले वेमतिकस्स च॥
१३६८.
दुक्कटं, कालसञ्ञिस्स, अनापत्ति पकासिता।
इदं एळकलोमेन, समुट्ठानादिना समं॥
विकालभोजनकथा।
१३६९.
भोजनं सन्निधिं कत्वा, खादनं वापि यो पन।
भुञ्जेय्य वापि खादेय्य, तस्स पाचित्तियं सिया॥
१३७०.
भिक्खु यं सामणेरानं, परिच्चजत्यनालयो।
निदहित्वा सचे तस्स, देन्ति तं पुन वट्टति॥
१३७१.
सयं पटिग्गहेत्वान, अपरिच्चत्तमेव यम्।
दुतिये दिवसे तस्स, निहितं तं न वट्टति॥
१३७२.
ततो अज्झोहरन्तस्स, एकसित्थम्पि भिक्खुनो।
पाचित्ति कथिता सुद्धा, सुद्धचित्तेन तादिना॥
१३७३.
अकप्पियेसु मंसेसु, मनुस्सस्सेव मंसके।
थुल्लच्चयेन पाचित्ति, दुक्कटेन सहेतरे॥
१३७४.
यामकालिकसङ्खातं , पाचित्ति परिभुञ्जतो।
दुक्कटापत्तिया सद्धिं, आहारत्थाय भुञ्जतो॥
१३७५.
सचे पवारितो हुत्वा, अन्नं अनतिरित्तकम्।
भुञ्जतो पकतं तस्स, होति पाचित्तियद्वयं॥
१३७६.
थुल्लच्चयेन सद्धिं द्वे, मंसे मानुसके सियुम्।
सेसे अकप्पिये मंसे, दुक्कटेन सह द्वयं॥
१३७७.
यामकालिकसङ्खातं, भुञ्जतो सति पच्चये।
सामिसेन मुखेन द्वे, एकमेव निरामिसं॥
१३७८.
तमेवज्झोहरन्तस्स, आहारत्थाय केवलम्।
द्वीसु तेसु विकप्पेसु, दुक्कटं पन वड्ढति॥
१३७९.
विकाले भुञ्जतो सुद्धं, सन्निधिपच्चयापि च।
विकालभोजना चेव, होति पाचित्तियद्वयं॥
१३८०.
मंसे थुल्लच्चयञ्चेव, दुक्कटम्पि च वड्ढति।
मनुस्समंसे सेसे च, यथानुक्कमतो द्वयं॥
१३८१.
नत्थेवानतिरित्तम्पि, विकाले परिभुञ्जतो।
दोसो सब्बविकप्पेसु, भिक्खुनो तन्निमित्तको॥
१३८२.
विकालपच्चया वापि, न दोसो यामकालिके।
सत्ताहकालिकं याव-जीविकं पटिगण्हतो॥
१३८३.
आहारस्सेव अत्थाय, गहणे दुविधस्स तु।
अज्झोहारपयोगेसु, दुक्कटं तु निरामिसे॥
१३८४.
अथ आमिससंसट्ठं, गहेत्वा ठपितं सचे।
पुन अज्झोहरन्तस्स, पाचित्तेव पकासिता॥
१३८५.
कालो यामो च सत्ताहं, इति कालत्तयं इदम्।
अतिक्कमयतो दोसो, कालं तं तं तु कालिकं॥
१३८६.
अत्तना तीणि सम्भिन्न-रसानि इतरानि हि।
सभावमुपनेतेव, यावकालिकमत्तनो॥
१३८७.
एवमेव च सेसेसु, कालिकेसु विनिद्दिसे।
इमेसु पन सब्बेसु, कालिकेसु चतूस्वपि॥
१३८८.
कालिकद्वयमादिम्हि, अन्तोवुत्थञ्च सन्निधि।
उभयम्पि न होतेव, पच्छिमं कालिकद्वयं॥
१३८९.
अकप्पियाय कुटिया, वुत्थेनन्तद्वयेन तम्।
गहितं तदहे वापि, द्वयं पुब्बं न वट्टति॥
१३९०.
मुखसन्निधि नामायं, अन्तोवुत्थं न कप्पति।
इति वुत्तं दळ्हं कत्वा, महापच्चरियं पन॥
१३९१.
न दोसो निदहित्वापि, पठमं कालिकत्तयम्।
तं तं सकं सकं काल-मनतिक्कम्म भुञ्जतो॥
१३९२.
तथा उम्मत्तकादीनं, अनापत्ति पकासिता।
सममेळकलोमेन, समुट्ठानादिना इदं॥
सन्निधिकारकथा।
१३९३.
भोजनानि पणीतानि, अगिलानो पनत्तनो।
अत्थाय विञ्ञापेत्वान, पाचित्ति परिभुञ्जतो॥
१३९४.
‘‘सप्पिना देहि भत्तं मे, ससप्पिं सप्पिमिस्सकम्।
सप्पिभत्तञ्च देही’’ति, विञ्ञापेन्तस्स दुक्कटं॥
१३९५.
विञ्ञापेत्वा तथा तं चे, दुक्कटं पटिगण्हतो।
पुन अज्झोहरन्तस्स, पाचित्ति परियापुता॥
१३९६.
सुद्धानि सप्पिआदीनि, विञ्ञापेत्वान भुञ्जतो।
सेखियेसुपि विञ्ञत्ति, दुक्कटं परिदीपये॥
१३९७.
तस्मा पणीतसंसट्ठं, विञ्ञापेत्वाव भुञ्जतो।
सत्तधञ्ञमयं भत्तं, पाचित्तियमुदीरये॥
१३९८.
सचे ‘‘गोसप्पिना मय्हं, देहि भत्त’’न्ति याचितो।
अजिया सप्पिआदीहि, विसङ्केतं ददाति चे॥
१३९९.
‘‘सप्पिना देहि’’ वुत्तो चे, नवनीतादिकेसुपि।
देति अञ्ञतरेनस्स, विसङ्केतन्ति दीपितं॥
१४००.
येन येन हि विञ्ञत्तं, तस्मिं मूलेपि तस्स वा।
लद्धेपि पन तं लद्धं, होतियेव न अञ्ञथा॥
१४०१.
ठपेत्वा सप्पिआदीनि, आगतानि हि पाळियम्।
अञ्ञेहि विञ्ञापेन्तस्स, होति आपत्ति दुक्कटं॥
१४०२.
सब्बेहि सप्पिआदीहि, विञ्ञापेत्वाव एकतो।
भुञ्जतेकरसं कत्वा, नव पाचित्तियो मता॥
१४०३.
अकप्पियेन वुत्तेपि, सप्पिना देति तेन चे।
गहणे परिभोगेपि, दुक्कटं परिदीपितं॥
१४०४.
गिलानस्स गिलानोति, सञ्ञिनो विमतिस्स वा।
दुक्कटं मुनिना वुत्तं, अनापत्ति पकासिता॥
१४०५.
गिलानकाले विञ्ञत्त-मगिलानस्स भुञ्जतो।
गिलानस्सावसेसं वा, ञातकादीनमेव वा॥
१४०६.
इदं चतुसमुट्ठानं, कायतो कायवाचतो।
कायचित्ता तथा काय-वाचाचित्तत्तयापि च॥
पणीतभोजनकथा।
१४०७.
अदिन्नञ्हि मुखद्वारं, आहारं आहरेय्य यो।
दन्तपोनोदकं हित्वा, तस्स पाचित्तियं सिया॥
१४०८.
हत्थपासोभिनीहारो, मज्झिमुच्चारणक्खमो।
मनुस्सो वामनुस्सो वा, देति कायादिना तिधा॥
१४०९.
पटिग्गण्हाति तं भिक्खु, दीयमानं सचे द्विधा।
एवं पञ्चङ्गसंयोगे, गहणं तस्स रूहति॥
१४१०.
दायको गगनट्ठो चे, भूमट्ठो चेतरो सिया।
भूमट्ठस्स च सीसेन, गगनट्ठस्स देहिनो॥
१४११.
यमासन्नतरं अङ्गं, ओरिमन्तेन तस्स तु।
दातुं वापि गहेतुं वा, विना हत्थं पसारितं॥
१४१२.
हत्थपासो मिनेतब्बो, नगट्ठादीस्वयं नयो।
एवरूपे पन ठाने, ठत्वा चे देति वट्टति॥
१४१३.
पक्खी वा मुखतुण्डेन, हत्थी सोण्डाय वा पन।
सचे यं किञ्चि पुप्फं वा, फलं वा देति वट्टति॥
१४१४.
भत्तब्यञ्जनपुण्णानि, भाजनानि बहूनिपि।
सीसेनादाय भिक्खुस्स, गन्त्वा कस्सचि सन्तिकं॥
१४१५.
ईसकं पन ओनत्वा, ‘‘गण्हा’’ति यदि भासति।
तेन हत्थं पसारेत्वा, हेट्ठिमं पन भाजनं॥
१४१६.
पटिच्छितब्बं तं एक- देसेनापि च भिक्खुना।
होन्ति एत्तावता तानि, गहितानेव सब्बसो॥
१४१७.
ततो पट्ठाय तं सब्बं, ओरोपेत्वा यथासुखम्।
उग्घाटेत्वा ततो इट्ठं, गहेतुं पन वट्टति॥
१४१८.
पच्छिआदिम्हि वत्तब्ब-मत्थि किं एकभाजने।
काजभत्तं हरन्तो चे, ओनत्वा देति वट्टति॥
१४१९.
तिंसहत्थो सिया वेळु, अन्तेसु च दुवे घटा।
सप्पिनो, गहितेकस्मिं, सब्बं गहितमेव तं॥
१४२०.
बहुपत्ता च मञ्चे वा, पीठे वा कटसारके।
ठपिता दायको हत्थ-पासे ठत्वान देति चे॥
१४२१.
पटिग्गहणसञ्ञाय, मञ्चादीनि सचे पन।
निसीदति फुसित्वा यो, यञ्च पत्तेसु दीयति॥
१४२२.
गहितं तेन तं सब्बं, होतियेव न संसयो।
पटिग्गहेस्सामिच्चेव, मञ्चादीनि सचे पन॥
१४२३.
गहितं होति तं सब्बं, आरुहित्वा निसीदति।
आहच्च कुच्छिया कुच्छिं, ठिता पत्ता हि भूमियं॥
१४२४.
यं यं अङ्गुलिया वापि, फुसित्वा सूचियापि वा।
निसिन्नो तत्थ तत्थेव, दीयमानं तु वट्टति॥
१४२५.
कटसारे महन्तस्मिं, तथा हत्थत्थरादिसु।
गण्हतो हत्थपासस्मिं, विज्जमाने तु वट्टति॥
१४२६.
तत्थजातकपण्णेसु, गहेतुं न च वट्टति।
न पनेतानि कायेन, पटिबद्धानि होन्ति हि॥
१४२७.
असंहारिमपासाणे , फलके वापि तादिसे।
खाणुबद्धेपि वा मञ्चे, गहणं नेव रूहति॥
१४२८.
तिन्तिणिकादिपण्णेसु, भूमियं पत्थटेसु वा।
धारेतुमसमत्थत्ता, गहणं न च रूहति॥
१४२९.
हत्थपासमतिक्कम्म, दीघदण्डेन देति चे।
वत्तब्बो भिक्खुनागन्त्वा, देहीति परिवेसको॥
१४३०.
सचे पत्ते रजो होति, धोवितब्बो जले सति।
तस्मिं असति पुञ्छित्वा, गहेतब्बो असेसतो॥
१४३१.
पिण्डाय विचरन्तस्स, रजं पतति चे पन।
भिक्खा पटिग्गहेत्वाव, गहेतब्बा विजानता॥
१४३२.
अप्पटिग्गहिते भिक्खुं, गण्हतो पन दुक्कटम्।
पटिग्गहेत्वानापत्ति, पच्छा तं परिभुञ्जतो॥
१४३३.
‘‘पटिग्गहेत्वा देथा’’ति, वुत्ते तं वचनं पन।
असुत्वानादियित्वा वा, देन्ति चे नत्थि दुक्कटं॥
१४३४.
पच्छा पटिग्गहेत्वाव, गहेतब्बं विजानता।
सचे रजं निपातेति, महावातो ततो ततो॥
१४३५.
न सक्का च सिया भिक्खं, गहेतुं यदि भिक्खुना।
अञ्ञस्स दातुकामेन, गहेतुं पन वट्टति॥
१४३६.
सामणेरस्स तं दत्वा, दिन्नं वा तेन तं पुन।
तस्स विस्सासतो वापि, भुञ्जितुं पन वट्टति॥
१४३७.
भिक्खाचारे सचे भत्तं, सरजं देति भिक्खुनो।
‘‘पटिग्गहेत्वा भिक्खं त्वं, गण्ह वा भुञ्ज वा’’ति च॥
१४३८.
वत्तब्बो सो तथा तेन, कत्तब्बञ्चेव भिक्खुना।
रजं उपरि भत्तस्स, तस्सुप्लवति चे पन॥
१४३९.
कञ्जिकं तु पवाहेत्वा, भुञ्जितब्बं यथासुखम्।
अन्तो पटिग्गहेतब्बं, पविट्ठं तु सचे पन॥
१४४०.
पतितं सुक्खभत्ते चे, अपनीयाव तं रजम्।
सुखुमं चे सभत्तम्पि, भुञ्जितब्बं यथासुखं॥
१४४१.
उळुङ्केनाहरित्वापि , देन्तस्स पठमं पन।
थेवो उळुङ्कतो पत्ते, सचे पतति वट्टति॥
१४४२.
भत्ते आकिरमाने तु, चरुकेन ततो पन।
मसि वा छारिका वापि, सचे पतति भाजने॥
१४४३.
तस्स चाभिहटत्तापि, न दोसो उपलब्भति।
अनन्तरस्स भिक्खुस्स, दीयमानं तु पत्ततो॥
१४४४.
उप्पभित्वा सचे पत्ते, इतरस्स च भिक्खुनो।
पतति वट्टतेवायं, पटिग्गहितमेव तं॥
१४४५.
पायासस्स च पूरेत्वा, पत्तं चे देन्ति भिक्खुनो।
उण्हत्ता पन तं हेट्ठा, गहेतुं न च सक्कति॥
१४४६.
वट्टतीति च निद्दिट्ठं, गहेतुं मुखवट्टियम्।
न सक्का चे गहेतब्बो, तथा आधारकेनपि॥
१४४७.
सचे आसनसालायं, गहेत्वा पत्तमत्तनो।
निद्दायति निसिन्नोव, दीयमानं न जानति॥
१४४८.
नेवाहरियमानं वा, अप्पटिग्गहितमेव तम्।
आभोगं पन कत्वा चे, निसिन्नो होति वट्टति॥
१४४९.
सचे हत्थेन मुञ्चित्वा, पत्तं आधारकम्पि वा।
पेल्लेत्वा पन पादेन, निद्दायति हि वट्टति॥
१४५०.
पादेनाधारकं अक्क-मित्वापि पटिगण्हतो।
जागरस्सापि होतेव, गहणस्मिं अनादरो॥
१४५१.
तस्मा तं न च कातब्बं, भिक्खुना विनयञ्ञुना।
यं दीयमानं पतति, गहेतुं तं तु वट्टति॥
१४५२.
भुञ्जन्तानञ्च दन्ता वा, खीयन्तिपि नखापि वा।
तथा पत्तस्स वण्णो वा, अब्बोहारनयो अयं॥
१४५३.
सत्थकेनुच्छुआदीनि, फालेन्तानं सचे मलम्।
पञ्ञायति हि तं तेसु, सिया नवसमुट्ठितं॥
१४५४.
पटिग्गहेत्वा तं पच्छा, खादितब्बं तु भिक्खुना।
न पञ्ञायति चे तस्मिं, मलं वट्टति खादितुं॥
१४५५.
पिसन्तानम्पि भेसज्जं, कोट्टेन्तानम्पि वा तथा।
निसदोदुक्खलादीनं, खीयनेपि अयं नयो॥
१४५६.
भेसज्जत्थाय तापेत्वा, वासिं खीरे खिपन्ति चे।
उट्ठेति नीलिका तत्थ, सत्थके विय निच्छयो॥
१४५७.
सचे आमकतक्के वा, खीरे वा पक्खिपन्ति तम्।
सामपाकनिमित्तम्हा, न तु मुच्चति दुक्कटा॥
१४५८.
पिण्डाय विचरन्तस्स, वस्सकालेसु भिक्खुनो।
पत्ते पतति चे तोयं, किलिट्ठं कायवत्थतो॥
१४५९.
पच्छा पटिग्गहेत्वा तं, भुञ्जितब्बं यथासुखम्।
एसेव च नयो वुत्तो, रुक्खमूलेपि भुञ्जतो॥
१४६०.
सत्ताहं पन वस्सन्ते, देवे सुद्धं जलं सचे।
अब्भोकासेपि वा पत्ते, तोयं पतति वट्टति॥
१४६१.
ओदनं पन देन्तेन, सामणेरस्स भिक्खुना।
दातब्बो अच्छुपन्तेन, तस्स पत्तगतोदनं॥
१४६२.
पटिग्गहेत्वा वा पत्तं, दातब्बो तस्स ओदनो।
छुपित्वा देति चे भत्तं, तं पनुग्गहितं सिया॥
१४६३.
अञ्ञस्स दातुकामेन, परिच्चत्तं सचे पन।
याव हत्थगतं ताव, पटिग्गहितमेव तं॥
१४६४.
‘‘गण्हा’’ति निरपेक्खोव, पत्तमाधारके ठितम्।
सचे वदति पच्छा तं, पटिग्गण्हेय्य पण्डितो॥
१४६५.
सापेक्खोयेव यो पत्तं, ठपेत्वाधारके पन।
‘‘एत्तो पूवम्पि भत्तं वा, किञ्चि गण्हा’’ति भासति॥
१४६६.
सामणेरोपि तं भत्तं, धोवित्वा हत्थमत्तनो।
अत्तपत्तगतं भत्तं, अफुसित्वा सचे पन॥
१४६७.
पक्खिपन्तो सतक्खत्तुं, उद्धरित्वापि गण्हतु।
तंपटिग्गहणे किच्चं, पुन तस्स न विज्जति॥
१४६८.
अत्तपत्तगतं भत्तं, फुसित्वा यदि गण्हति।
पच्छा पटिग्गहेतब्बं, संसट्ठत्ता परेन तं॥
१४६९.
भिक्खूनं यागुआदीनं, पचने भाजने पन।
पक्खिपित्वा ठपेन्तेन, अञ्ञस्सत्थाय ओदनं॥
१४७०.
भाजनुपरि हत्थेसु, सामणेरस्स पक्खिपे।
पतितं हत्थतो तस्मिं, न करोति अकप्पियं॥
१४७१.
परिच्चत्तञ्हि तं एवं, अकत्वाकिरतेव चे।
भुञ्जितब्बं तु तं कत्वा, पत्तं विय निरामिसं॥
१४७२.
सचे यागुकुटं पुण्णं, सामणेरो हि दुब्बलो।
भिक्खुं पटिग्गहापेतुं, न सक्कोति हि तं पुन॥
१४७३.
कुटस्स गीवं पत्तस्स, ठपेत्वा मुखवट्टियम्।
भिक्खुना उपनीतस्स, आवज्जेति हि वट्टति॥
१४७४.
अथ वा भूमियंयेव, हत्थे भिक्खु ठपेति चे।
आरोपेति पवट्टेत्वा, तत्थ चे पन वट्टति॥
१४७५.
भत्तपच्छुच्छुभारेसु, अयमेव विनिच्छयो।
द्वे तयो सामणेरा वा, देन्ति चे गहणूपगं॥
१४७६.
भारमेकस्स भिक्खुस्स, गहेतुं पन वट्टति।
एकेन वा तथा दिन्नं, गण्हन्ति द्वे तयोपि वा॥
१४७७.
मञ्चस्स पादे पीठस्स, पादे तेलघटादिकम्।
लग्गेन्ति तत्थ भिक्खुस्स, वट्टतेव निसीदितुं॥
१४७८.
अप्पटिग्गहितं हेट्ठा-मञ्चे चे तेलथालकम्।
सम्मुज्जन्तो च घट्टेति, न पनुग्गहितं सिया॥
१४७९.
पटिग्गहितसञ्ञाय, अप्पटिग्गहितं पन।
गण्हित्वा पुन तं ञत्वा, ठपेतुं तत्थ वट्टति॥
१४८०.
विवरित्वा सचे पुब्बे, ठपितं पिहितम्पि च।
तथेव तं ठपेतब्बं, कत्तब्बं न पनञ्ञथा॥
१४८१.
बहि ठपेति चे तेन, छुपितब्बं न तं पुन।
यदि छुपति चे ञत्वा, तं पनुग्गहितं सिया॥
१४८२.
पटिग्गहिततेलस्मिं, उट्ठेति यदि कण्णका।
सिङ्गीवेरादिके मूले, घनचुण्णम्पि वा तथा॥
१४८३.
तंसमुट्ठानतो सब्बं, तञ्ञेवाति पवुच्चति।
पटिग्गहणकिच्चं तु, तस्मिं पुन न विज्जति॥
१४८४.
तालं वा नाळिकेरं वा, आरुळ्हो कोचि पुग्गलो।
तत्रट्ठो तालपिण्डिं सो, ओतारेत्वान रज्जुया॥
१४८५.
सचे वदति ‘‘गण्हा’’ति, न गहेतब्बमेव च।
तमञ्ञो पन भूमट्ठो, गहेत्वा देति वट्टति॥
१४८६.
छिन्दित्वा चे वतिं उच्छुं, फलं वा देति गण्हितुम्।
दण्डके अफुसित्वाव, निग्गतं पन वट्टति॥
१४८७.
सचे न पुथुलो होति, पाकारो अतिउच्चको।
अन्तोट्ठितबहिट्ठानं, हत्थपासो पहोति चे॥
१४८८.
उद्धं हत्थसतं गन्त्वा, सम्पत्तं पुन तं पन।
गण्हतो भिक्खुनो दोसो, कोचि नेवूपलब्भति॥
१४८९.
भिक्खुनो सामणेरं तु, खन्धेन वहतो सचे।
फलं गहेत्वा तत्थेव, निसिन्नो देति वट्टति॥
१४९०.
अपरोपि वहन्तोव, भिक्खुं यो कोचि पुग्गलो।
फलं खन्धे निसिन्नस्स, भिक्खुनो देति वट्टति॥
१४९१.
गहेत्वा फलिनिं साखं, छायत्थं यदि गच्छति।
पुन चित्ते समुप्पन्ने, खादितुं पन भिक्खुनो॥
१४९२.
साखं पटिग्गहापेत्वा, फलं खादति वट्टति।
मक्खिकानं निवारत्थं, गहितायप्ययं नयो॥
१४९३.
कप्पियं पन कारेत्वा, पटिग्गण्हाति तं पुन।
भोत्तुकामो सचे मूल-गहणंयेव वट्टति॥
१४९४.
मातापितूनमत्थाय, गहेत्वा सप्पिआदिकम्।
गच्छन्तो अन्तरामग्गे, यं इच्छति ततो पन॥
१४९५.
तं सो पटिग्गहापेत्वा, परिभुञ्जति वट्टति।
तं पटिग्गहितं मूल-गहणंयेव वट्टति॥
१४९६.
सामणेरस्स पाथेय्य-तण्डुले भिक्खु गण्हति।
भिक्खुस्स सामणेरोपि, गहेत्वा पन गच्छति॥
१४९७.
तण्डुलेसु हि खीणेसु, अत्तना गहितेसु सो।
सचे यागुं पचित्वान, तण्डुलेहितरेहिपि॥
१४९८.
उभिन्नं द्वीसु पत्तेसु, आकिरित्वा पनत्तनो।
यागुं भिक्खुस्स तं दत्वा, सयं पिवति तस्स चे॥
१४९९.
सन्निधिपच्चया नेव, न उग्गहितकारणा।
सामणेरस्स पीतत्ता, दोसो भिक्खुस्स विज्जति॥
१५००.
मातापितूनमत्थाय, तेलादिं हरतोपि च।
साखं छायादिअत्थाय, इमस्स न विसेसता॥
१५०१.
तस्मा हिस्स विसेसस्स, चिन्तेतब्बं तु कारणम्।
तस्स सालयभावं तु, विसेसं तक्कयामहं॥
१५०२.
तण्डुले पन धोवित्वा, निच्चालेतुञ्हि चेलको।
न सक्कोति सचे ते च, तण्डुले भाजनम्पि च॥
१५०३.
पटिग्गहेत्वा धोवित्वा, आरोपेत्वा पनुद्धनम्।
भिक्खुनाग्गि न कातब्बो, विवरित्वापि पक्कता॥
१५०४.
ञातब्बा पक्ककालस्मिं, ओरोपेत्वा यथासुखम्।
भुञ्जितब्बं, न पच्छस्स, पटिग्गहणकारणं॥
१५०५.
आरोपेत्वा सचे भिक्खु, उद्धनं सुद्धभाजनम्।
उदकं यागुअत्थाय, तापेति यदि वट्टति॥
१५०६.
तत्ते पनुदके कोचि, चे पक्खिपति तण्डुले।
ततो पट्ठाय तेनग्गि, न कातब्बोव भिक्खुना॥
१५०७.
पटिग्गहेत्वा तं यागुं, पातुं वट्टति भिक्खुनो।
सचे पचति पच्छा तं, सामपाका न मुच्चति॥
१५०८.
तत्थजातफलं किञ्चि, सह चालेति वल्लिया।
तस्सेव च ततो लद्धं, फलं किञ्चि न वट्टति॥
१५०९.
फलरुक्खं परामट्ठुं, तमपस्सयितुम्पि वा।
कण्टके बन्धितुं वापि, भिक्खुनो किर वट्टति॥
१५१०.
सण्डासेन च दीघेन, गहेत्वा थालकं पन।
पचतो भिक्खुनो तेलं, भस्मं पतति तत्थ चे॥
१५११.
अमुञ्चन्तेन हत्थेन, पचित्वा तेलथालकम्।
ओतारेत्वाव तं पच्छा, पटिग्गण्हेय्य वट्टति॥
१५१२.
पटिग्गहेत्वा अङ्गारे, तानि दारूनि वा पन।
ठपितानि सचे होन्ति, पुब्बगाहोव वट्टति॥
१५१३.
उच्छुं खादति चे भिक्खु, सामणेरोपि इच्छति।
‘‘छिन्दित्वा त्वमितो गण्ह’’, इति वुत्तो च गण्हति॥
१५१४.
नत्थेव अवसेसस्स, पटिग्गहणकारणम्।
खादतो गुळपिण्डम्पि, अयमेव विनिच्छयो॥
१५१५.
कातुं सागरतोयेन, लोणकिच्चं तु वट्टति।
यावजीविकसङ्खातं, तोयत्ता न तु गच्छति॥
१५१६.
इदं कालविनिम्मुत्तं, उदकं परिदीपितम्।
निब्बानं विय निब्बान-कुसलेन महेसिना॥
१५१७.
उदकेन समा वुत्ता, हिमस्स करकापि च।
कूपादीसु जलं पातुं, बहलम्पि च वट्टति॥
१५१८.
खेत्तेसु कसितट्ठाने, बहलं तं न वट्टति।
सन्दित्वा यदि तं गन्त्वा, नदिं पूरेति वट्टति॥
१५१९.
सोब्भेसु ककुधादीनं, जले पुप्फसमाकुले।
न ञायति रसो तेसं, न पटिग्गहणकारणं॥
१५२०.
सरेणुकानि पुप्फानि, पानीयस्स घटे पन।
पक्खित्तानि सचे होन्ति, पटिग्गण्हेय्य तं पन॥
१५२१.
पटिग्गहेत्वा देय्यानि, वासपुप्फानि तत्थ वा।
कमल्लिकासु दिन्नासु, अब्बोहारोति वट्टति॥
१५२२.
अप्पटिग्गहितस्सेव , दन्तकट्ठस्स यो रसो।
अजानन्तस्स पाचित्ति, सो चे विसति खादतो॥
१५२३.
सरीरट्ठेसु भूतेसु, किं वट्टति? न वट्टति?
कप्पाकप्पियमंसानं, खीरं सब्बम्पि वट्टति॥
१५२४.
कण्णक्खिगूथको दन्त- मलं मुत्तं करीसकम्।
सेम्हं सिङ्घाणिका खेळो, अस्सु लोणन्ति वट्टति॥
१५२५.
यं पनेत्थ सकट्ठाना, चवित्वा पतितं सिया।
पत्ते वा पन हत्थे वा, पटिग्गण्हेय्य तं पुन॥
१५२६.
अङ्गलग्गमविच्छन्नं, पटिग्गहितमेव तम्।
उण्हयागुं पिवन्तस्स, सेदो हत्थेसु जायति॥
१५२७.
पिण्डाय विचरन्तस्स, सेदो हत्थानुसारतो।
ओरोहति सचे पत्तं, न पटिग्गहणकारणं॥
१५२८.
सामं गहेत्वा चत्तारि, विकटानि नदायके।
सप्पदट्ठक्खणेयेव, न दोसो परिभुञ्जतो॥
१५२९.
पथविं मत्तिकत्थाय, खणितुं छिन्दितुम्पि वा।
तरुम्पि छारिकत्थाय, भिक्खुनो पन वट्टति॥
१५३०.
अच्छेदगाहनिरपेक्खनिसज्जतो च।
सिक्खप्पहानमरणेहि च लिङ्गभेदा।
दानेन तस्स च परस्स अभिक्खुकस्स।
सब्बं पटिग्गहणमेति विनासमेवं॥
१५३१.
दुरूपचिण्णे निद्दिट्ठं, गहणुग्गहितस्सपि।
अन्तोवुत्थे सयंपक्के, अन्तोपक्के च दुक्कटं॥
१५३२.
पटिग्गहितके तस्मिं, अप्पटिग्गहितसञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१५३३.
पटिग्गहितसञ्ञिस्स , दन्तपोनोदकेसुपि।
न दोसेळकलोमेन, समुट्ठानादयो समा॥
१५३४.
नवमज्झिमथेरभिक्खुनीनम्।
अविसेसेन यतिच्छितब्बको।
सकलो असमासतोव मया।
कथितो एत्थ विनिच्छयो ततो॥
दन्तपोनकथा।
भोजनवग्गो चतुत्थो।
१५३५.
यं किञ्चिचेलकादीनं, तित्थियानं पनामिसम्।
देन्तस्सेकपयोगेन, एकं पाचित्तियं सिया॥
१५३६.
विच्छिन्दित्वान देन्तस्स, पयोगगणनावसा।
होन्ति पाचित्तियो तस्स, तिकपाचित्तियं सिया॥
१५३७.
उदकं दन्तपोनं वा, देन्तस्स च अतित्थिये।
तित्थियोति च सञ्ञिस्स, दुक्कटं विमतिस्स च॥
१५३८.
दापेन्तस्स पनञ्ञेन, सामणेरादिकेन वा।
निक्खित्तभाजने तेसं, देन्तस्स बहिलेपनं॥
१५३९.
ठपेत्वा भोजनं तेसं, सन्तिके ‘‘गण्हथा’’ति च।
वदन्तस्स अनापत्ति, समुट्ठानेळकूपमं॥
अचेलककथा।
१५४०.
दापेत्वा वा अदापेत्वा, भिक्खु यं किञ्चि आमिसम्।
कत्तुकामो सचे सद्धिं, हसनादीनि इत्थिया॥
१५४१.
उय्योजेति हि ‘‘गच्छा’’ति, वत्वा तप्पच्चया पन।
तस्सुय्योजनमत्तस्मिं, दुक्कटं पठमेन च॥
१५४२.
पादेनस्सुपचारस्मिं, अतिक्कन्ते च दुक्कटम्।
दुतियेनस्स पाचित्ति, सीमातिक्कमने पन॥
१५४३.
दस्सने उपचारस्स, हत्था द्वादस देसिता।
पमाणं सवने चेवं, अज्झोकासे न चेतरे॥
१५४४.
भिक्खुस्मिं तिकपाचित्ति, इतरे तिकदुक्कटम्।
उभिन्नं दुक्कटं वुत्तं, कलिसासनरोपने॥
१५४५.
उय्योजेन्तस्स किच्चेन, न दोसुम्मत्तकादिनो।
अदिन्नादानतुल्याव, समुट्ठानादयो नया॥
उय्योजनकथा।
१५४६.
खुद्दके पिट्ठिवंसं यो, अतिक्कम्म निसीदति।
सभोजने कुले तस्स, होति पाचित्ति भिक्खुनो॥
१५४७.
हत्थपासं अतिक्कम्म, पिट्ठिसङ्घाटकस्स च।
सयनस्स पनासन्ने, ठाने दोसो महल्लके॥
१५४८.
असयनिघरे तस्स, सयनिघरसञ्ञिनो।
तत्थ वेमतिकस्सापि, दुक्कटं परिदीपितं॥
१५४९.
निसीदन्तस्सनापत्ति, भिक्खुस्स दुतिये सति।
वीतरागेसु वा तेसु, निक्खन्तेसु उभोसु वा॥
१५५०.
निसिन्नस्सानतिक्कम्म, पदेसं वुत्तलक्खणम्।
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना॥
सभोजनकथा।
१५५१.
चतुत्थे पञ्चमे चेव, वत्तब्बं नत्थि किञ्चिपि।
वत्तब्बं यञ्च तं सब्बं, वुत्तं अनियतद्वये॥
१५५२.
समुट्ठानं पनेतेसं, अनन्तरसमं मतम्।
अयमेव विसेसोति, तेसमेसञ्च दीपितो॥
रहोपटिच्छन्नरहोनिसज्जकथा।
१५५३.
भोजनानं तु पञ्चन्नं, वुत्तो अञ्ञतरेन यो।
सन्तं भिक्खुमनापुच्छा, आपज्जेय्य कुलेसु चे॥
१५५४.
चारित्तं तस्स पाचित्ति, अञ्ञत्र समया सिया।
ठपेत्वा समयं भिक्खु, दुविधं वुत्तलक्खणं॥
१५५५.
अवीतिवत्ते मज्झण्हे, घरमञ्ञस्स गच्छति।
घरूपचारोक्कमने, पठमेन हि दुक्कटं॥
१५५६.
अतिक्कन्ते घरुम्मारे, अपरम्पि च दुक्कटम्।
दुतियेन च पादेन, पाचित्ति समतिक्कमे॥
१५५७.
ठितट्ठाने सचे भिक्खुं, ओलोकेत्वा न पस्सति।
‘‘असन्त’’न्ति अनापुच्छा, पविट्ठो नाम वुच्चति॥
१५५८.
सचे दूरे ठितो होति, असन्तो नाम भिक्खु सो।
नत्थि आरोचने किच्चं, गवेसित्वा इतो चितो॥
१५५९.
न दोसो समये सन्तं, आपुच्छित्वा च गच्छतो।
भिक्खुं घरेन मग्गो चे, आरामं गच्छतोपि च॥
१५६०.
तित्थियानम्पि सेय्यं वा, तथा भिक्खुनुपस्सयम्।
आपदासनसालं वा, भत्तियस्स घरम्पि वा॥
१५६१.
इदं पन समुट्ठानं, कथिनेन समं मतम्।
क्रियाक्रियमचित्तञ्च, तिचित्तञ्च तिवेदनं॥
चारित्तकथा।
१५६२.
सब्बापि सादितब्बाव, चतुमासपवारणा।
भिक्खुना अगिलानेन, पुन निच्चपवारणा॥
१५६३.
‘‘विञ्ञापेस्सामि रोगस्मिं, सति मे पच्चये’’ति च।
न पटिक्खिपितब्बा सा, ‘‘रोगो दानि न मे’’ति च॥
१५६४.
तिकपाचित्तियं वुत्तं, दुक्कटं नततुत्तरिम्।
ततुत्तरिन्ति सञ्ञिस्स, तत्थ वेमतिकस्स च॥
१५६५.
नततुत्तरिसञ्ञिस्स, येहि येन पवारितो।
ततो अञ्ञेहि वा भिय्यो, आचिक्खित्वा यथातथं॥
१५६६.
विञ्ञापेन्तस्स भिक्खुस्स, अञ्ञस्सत्थाय वा पन।
ञातकानमनापत्ति, अत्तनो वा धनेनपि॥
१५६७.
तथा उम्मत्तकादीनं, अनापत्ति पकासिता।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
भेसज्जकथा।
१५६८.
उय्युत्तं भिक्खुनो सेनं, दस्सनत्थाय गच्छतो।
अञ्ञत्र पच्चया तस्स, दुक्कटं तु पदे पदे॥
१५६९.
दस्सनस्सुपचारस्मिं, ठत्वा पाचित्ति पस्सतो।
उपचारं विमुञ्चित्वा, पस्सन्तस्स पयोगतो॥
१५७०.
आरोहा पन चत्तारो, द्वे द्वे तंपादरक्खका।
एवं द्वादसपोसो च, एको हत्थीति वुच्चति॥
१५७१.
द्वेपादरक्खा आरोहो, एको तिपुरिसोहयो।
एको सारथि योधेको, आणिरक्खा दुवे जना॥
१५७२.
चतुपोसो रथो वुत्तो, चतुसच्चविभाविना।
चत्तारो पदहत्था च, पुरिसा पत्तीति वुच्चति॥
१५७३.
वुत्तलक्खणसम्पन्ना , अयं पच्छिमकोटिया।
चतुरङ्गसमायुत्ता, सेना नाम पवुच्चति॥
१५७४.
हत्थिआदीसु एकेकं, दस्सनत्थाय गच्छतो।
अनुय्युत्तेपि उय्युत्त-सञ्ञिस्सापि च दुक्कटं॥
१५७५.
अत्तनो च ठितोकासं, सम्पत्तं पन पस्सति।
आपदासु अनापत्ति, तथारूपे च पच्चये॥
उय्युत्तकथा।
१५७६.
चतुत्थे दिवसे अत्थ-ङ्गते सूरिये अरोगवा।
सचे तिट्ठतु सेनाय, निसीदतु निपज्जतु॥
१५७७.
आकासे इद्धिया सेय्यं, पकप्पेतु च इद्धिमा।
होतेव तस्स पाचित्ति, तिकपाचित्तियं सिया॥
१५७८.
ऊनके च तिरत्तस्मिं, अतिरेकोति सञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१५७९.
पुरारुणाव निक्खम्म, ततियाय च रत्तिया।
न दोसो पुन वसन्तस्स, गिलानस्सापदासुपि॥
सेनावासकथा।
१५८०.
उय्योधिकं बलग्गं वा, सेनाब्यूहम्पि वा पन।
दस्सनत्थायनीकं वा, होति पाचित्ति गच्छतो॥
१५८१.
पुरिमे पन यो वुत्तो, ‘‘हत्थी द्वादसपोरिसो’’।
इति तेन तयो हत्थी, ‘‘हत्थानीक’’न्ति दीपितं॥
१५८२.
सेसेसुपि च एसेव, नयो ञेय्यो विभाविना।
तिण्णमेळकलोमेन, समुट्ठानादयो समा॥
उय्योधिककथा।
अचेळकवग्गो पञ्चमो।
१५८३.
पिट्ठादीहि कतं मज्जं, सुरा नामाति वुच्चति।
पुप्फादीहि कतो सब्बो, आसवो होति मेरयं॥
१५८४.
बीजतो पन पट्ठाय, पिवन्तस्सुभयम्पि च।
पयोगे च पयोगे च, होति पाचित्ति भिक्खुनो॥
१५८५.
तिकपाचित्तियं वुत्तं, अमज्जे मज्जसञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१५८६.
अमज्जं मज्जवण्णञ्च, मज्जगन्धरसम्पि च।
अरिट्ठं लोणसोवीरं, सुत्तकं पिवतोपि च॥
१५८७.
वासगाहापनत्थाय, पक्खिपित्वान ईसकम्।
सूपादीनं तु पाकेपि, अनापत्ति पकासिता॥
१५८८.
होतेळकसमुट्ठानं, अचित्तं वत्थुजानना।
इदञ्चाकुसलेनेव, पानतो लोकवज्जकं॥
सुरापानकथा।
१५८९.
येन केनचि अङ्गेन, हसाधिप्पायिनो पन।
फुसतो उपसम्पन्नं, होति पाचित्ति भिक्खुनो॥
१५९०.
सब्बत्थ दुक्कटं काय-पटिबद्धादिके नये।
तथेवानुपसम्पन्ने, दीपितं तिकदुक्कटं॥
१५९१.
एत्थ चानुपसम्पन्न-ट्ठाने तिट्ठति भिक्खुनी।
खिड्डाधिप्पायिनो तम्पि, फुसन्तस्स च दुक्कटं॥
१५९२.
अनापत्ति नहसाधि-प्पायस्स फुसतो परम्।
सति किच्चे फुसन्तस्स, तथा उम्मत्तकादिनो॥
अङ्गुलिपतोदककथा।
१५९३.
जले निमुज्जनादीन-मत्थाय पन केवलम्।
पदवारेसु सब्बेसु, ओतरन्तस्स दुक्कटं॥
१५९४.
कीळापेक्खो सचे हुत्वा, जले उपरिगोप्फके।
निमुज्जेय्यपि वा भिक्खु, उम्मुज्जेय्य तरेय्य वा॥
१५९५.
पयोगे च पयोगे च, तस्स पाचित्तियं सिया।
अन्तोयेवोदके तस्स, निमुज्जित्वान गच्छतो॥
१५९६.
हत्थपादपयोगेहि, पाचित्तिं परिदीपये।
हत्थेहेव तरन्तस्स, हत्थवारेहि कारये॥
१५९७.
येन येन पनङ्गेन, भिक्खुनो तरतो जलम्।
तस्स तस्स पयोगेन, पाचित्तिं परिदीपये॥
१५९८.
तरुतो तीरतो वापि, पाचित्ति पततो जले।
तिकपाचित्तियं वुत्तं, तथेव तिकदुक्कटं॥
१५९९.
पाजेन्तोपि सचे नावं, अरित्तेन फियेन वा।
उस्सारेन्तोपि तीरे वा, नावं कीळति दुक्कटं॥
१६००.
हत्थेन वापि पादेन, कट्ठेन कथलाय वा।
उदकं नीहरन्तस्स, होति आपत्ति दुक्कटं॥
१६०१.
उदकं कञ्जिकं वापि, चिक्खल्लं वापि विक्खिपम्।
कीळन्तस्सापि भिक्खुस्स, होति आपत्ति दुक्कटं॥
१६०२.
विगाहित्वा जलं किच्चे, सति निम्मुज्जनादिकम्।
करोन्तस्स अनापत्ति, तथा पारञ्च गच्छतो॥
१६०३.
समुट्ठानादयो तुल्या, पठमन्तिमवत्थुना।
अनन्तरस्सिमस्सापि, नत्थि काचि विसेसता॥
हसधम्मकथा।
१६०४.
वुच्चमानो सचे भिक्खु, पञ्ञत्तेनेव भिक्खुना।
अकत्तुकामतायस्स, वचनं धम्ममेव वा॥
१६०५.
यो असिक्खितुकामोव, न करोति पनादरम्।
तस्सानादरिये तस्मिं, पाचित्तियमुदीरये॥
१६०६.
तिकपाचित्तियं वुत्तं, तिकातीतेन सत्थुना।
तथेवानुपसम्पन्ना-नादरे तिकदुक्कटं॥
१६०७.
सुत्तेनेवाभिधम्मेन, अपञ्ञत्तेन भिक्खुना।
दुक्कटं सामणेरेन, वुत्तस्स उभयेनपि॥
१६०८.
‘‘आचरियानमयं गाहो, अम्हाकं तु पवेणिया।
आगतो’’ति भणन्तस्स, न दोसुम्मत्तकादिनो॥
१६०९.
एत्थ नेव गहेतब्बो, गारय्हाचरियुग्गहो।
ओमसवादतुल्याव, समुट्ठानादयो नया॥
अनादरियकथा।
१६१०.
भयसञ्जननत्थाय, रूपादिं उपसंहरे।
भयानकं कथं वापि, कथेय्य परसन्तिके॥
१६११.
दिस्वा वा पन तं सुत्वा, मा वा भायतु, भायतु।
इतरस्स तु भिक्खुस्स, होति पाचित्ति तङ्खणे॥
१६१२.
तिकपाचित्तियं वुत्तं, तथेव तिकदुक्कटम्।
सामणेरं गहट्ठं वा, भिंसापेन्तस्स भिक्खुनो॥
१६१३.
नभिंसापेतुकामस्स, अनापत्तादिकम्मिनो।
समुट्ठानादि सब्बम्पि, अनन्तरसमं मतं॥
भिंसापनकथा।
१६१४.
जोतिं तप्पेतुकामो चे, जलापेय्य जलेय्य वा।
ठपेत्वा होति पाचित्ति, तथारूपं तु पच्चयं॥
१६१५.
सयं समादहन्तस्स, याव जाला न जायति।
ताव सब्बपयोगेसु, होति आपत्ति दुक्कटं॥
१६१६.
जालुट्ठाने पनापत्ति, पाचित्ति परिदीपिता।
जालापेन्तस्स अञ्ञेन, होति आपत्ति दुक्कटं॥
१६१७.
गिलानस्स गिलानोति, सञ्ञिस्स विमतिस्स वा।
अलातं उक्खिपन्तस्स, अविज्झातं तु दुक्कटं॥
१६१८.
विज्झातं तुज्जलन्तस्स, यथावत्थुकता मता।
अनापत्ति गिलानस्स, कतं अञ्ञेन वा पन॥
१६१९.
विसिब्बेन्तस्स अङ्गारं, पदीपुज्जालनादिके।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
जोतिसमादहनकथा।
१६२०.
अपुण्णे अद्धमासस्मिं, देसे चे मज्झिमे पन।
‘‘न्हायिस्सामी’’ति चुण्णं वा, मत्तिकं वापि गोमयं॥
१६२१.
अभिसङ्खरतो सब्ब-पयोगेसुपि दुक्कटम्।
न्हानस्स परियोसाने, होति पाचित्ति भिक्खुनो॥
१६२२.
अतिरेकद्धमासून-सञ्ञिनो विमतिस्स वा।
दुक्कटं अतिरेकद्ध- मासे च समयेसु च॥
१६२३.
न्हायन्तस्स अनापत्ति, नदीपारम्पि गच्छतो।
वालिकं उक्किरित्वान, कतावाटेसु वा तथा॥
१६२४.
पच्चन्तिमेपि वा देसे, सब्बेसं आपदासुपि।
इदमेळकलोमेन, समुट्ठानादिना समं॥
न्हानकथा।
१६२५.
चीवरं यं निवासेतुं, सक्का पारुपितुम्पि वा।
छन्नमञ्ञतरं भिक्खु, रजित्वा यत्थ कत्थचि॥
१६२६.
पदेसे कंसनीलेन, पत्तनीलेन वा पन।
येन केनचि काळेन, कद्दमेनपि वा तथा॥
१६२७.
मङ्गुलस्स मयूरस्स, पिट्ठिअक्खिप्पमाणकम्।
अकत्वा कप्पियं बिन्दुं, पाचित्ति परिभुञ्जतो॥
१६२८.
पाळिकण्णिककप्पो वा, न च वट्टति कत्थचि।
एकं वापि अनेकं वा, बिन्दु वट्टति वट्टकं॥
१६२९.
आदिन्नेपि अनादिन्न-सञ्ञिनो विमतिस्स च।
दुक्कटं मुनिना वुत्तं, अनापत्ति पकासिता॥
१६३०.
कप्पे नट्ठेपि वा सद्धिं, तेन संसिब्बितेसु वा।
क्रियाक्रियमिदं वुत्तं, समुट्ठानेळकूपमं॥
दुब्बण्णकरणकथा।
१६३१.
विकप्पना दुवे वुत्ता, सम्मुखासम्मुखातिपि।
सम्मुखाय विकप्पेन्तो, भिक्खुस्सेकस्स सन्तिके॥
१६३२.
एकत्तं बहुभावं वा, दूरसन्तिकतम्पि वा।
चीवरानं तु जानित्वा, यथावचनयोगतो॥
१६३३.
‘‘इमाहं चीवरं तुय्हं, विकप्पेमी’’ति निद्दिसे।
कप्पतेत्तावता कामं, निधेतुं, न च कप्पति॥
१६३४.
परिभोगादिकं तेन, अपच्चुद्धटतो पन।
तेन पच्चुद्धटेयेव, परिभोगादि वट्टति॥
१६३५.
‘‘सन्तकं पन मय्हं त्वं, परिभुञ्ज परिच्चज।
यथापच्चयं करोही’’ति, वुत्ते पच्चुद्धटं सिया॥
१६३६.
अपरा सम्मुखा वुत्ता, भिक्खुस्सेकस्स सन्तिके।
यस्स कस्सचि नामं तु, गहेत्वा सहधम्मिनं॥
१६३७.
‘‘इमाहं चीवरं तिस्स- भिक्खुनो, तिस्सथेरिया।
विकप्पेमी’’ति वत्तब्बं, वत्तब्बं पुन तेनपि॥
१६३८.
‘‘तिस्सस्स भिक्खुनो वा त्वं, तस्सा तिस्साय थेरिया।
सन्तकं परिभुञ्जाहि, विस्सज्जेही’’ति वा तथा॥
१६३९.
ततो पभुति सब्बम्पि, परिभोगादि वट्टति।
एवं परम्मुखायापि, वत्तब्बं एकसन्तिके॥
१६४०.
‘‘इमाहं चीवरं तुय्हं, विकप्पत्थाय दम्मि’’ति।
पुन तेनपि वत्तब्बं, ‘‘को ते मित्तो’’ति भिक्खुना॥
१६४१.
इतरेनपि वत्तब्बं, ‘‘तिस्सो तिस्सा’’ति वा पुन।
वत्तब्बं भिक्खुना तेन, ‘‘इदं तिस्सस्स सन्तकं॥
१६४२.
तिस्साय थेरिया वा त्वं, सन्तकं परिभुञ्ज वा।
विस्सज्जेही’’ति वा वुत्ते, होति पच्चुद्धटं पुन॥
१६४३.
इच्चेतासु पन द्वीसु, याय कायचि चीवरम्।
विकप्पेत्वा सधम्मेसु, यस्स कस्सचि पञ्चसु॥
१६४४.
अपच्चुद्धारकं वापि, अविस्सासेन तस्स वा।
येन तं विनयं कम्मं, कतं पनिध भिक्खुना॥
१६४५.
चीवरं परिभुञ्जेय्य, होति पाचित्ति भिक्खुनो।
तञ्चेवाधिट्ठहन्तस्स, विस्सज्जन्तस्स दुक्कटं॥
१६४६.
पच्चुद्धारकवत्थेसु , अपच्चुद्धारसञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१६४७.
पच्चुद्धारणसञ्ञिस्स, विस्सासा परिभुञ्जतो।
अनापत्ति समुट्ठानं, कथिनेनादिना समं॥
विकप्पनकथा।
१६४८.
अधिट्ठानुपगं पत्तं, चीवरं वापि तादिसम्।
तथा सूचिघरं काय-बन्धनं वा निसीदनं॥
१६४९.
अपनेत्वा निधेन्तस्स, हसापेक्खस्स केवलम्।
होति पाचित्तियं अञ्ञं, आणापेन्तस्स दुक्कटं॥
१६५०.
तेनापनिहिते तस्स, पाचित्तिं परिदीपये।
वुत्तं अनुपसम्पन्न-सन्तके तिकदुक्कटं॥
१६५१.
विना वुत्तप्पकारानि, पत्तादीनि ततो पन।
अञ्ञं अपनिधेन्तस्स, होति आपत्ति दुक्कटं॥
१६५२.
सब्बेस्वनुपसम्पन्न-सन्तकेसुपि दुक्कटम्।
दुन्निक्खित्तमनापत्ति, पटिसामयतो पन॥
१६५३.
तथा ‘‘धम्मकथं कत्वा, दस्सामी’’ति निधेति चे।
अविहेसेतुकामस्स, अकीळस्सादिकम्मिनो॥
१६५४.
समुट्ठानादयो तुल्या, दुतियन्तिमवत्थुना।
इदं अकुसलेनेव, सचित्तञ्च तिवेदनं॥
चीवरापनिधानकथा।
सुरापानवग्गो छट्ठो।
१६५५.
तिरच्छानगतं पाणं, महन्तं खुद्दकम्पि वा।
होति पाचित्तियापत्ति, मारेन्तस्सस्स भिक्खुनो॥
१६५६.
अप्पाणे पाणसञ्ञिस्स, विमतिस्सुभयत्थ च।
दुक्कटं तु अनापत्ति, असञ्चिच्च अजानतो॥
१६५७.
न च मारेतुकामस्स, तथा उम्मत्तकादिनो।
समुट्ठानादयो तुल्या, ततियन्तिमवत्थुना॥
सञ्चिच्चपाणकथा।
१६५८.
सप्पाणकं जलं जानं, पाचित्ति परिभुञ्जतो।
पयोगबहुतायस्स, पाचित्तिबहुता सिया॥
१६५९.
एकेनेव पयोगेन, अविच्छिज्ज सचे पन।
पिवतो पत्तपूरम्पि, एकं पाचित्तियं सिया॥
१६६०.
तादिसेनुदकेनस्स, आविञ्छित्वान सामिसम्।
धोवतो पन पत्तं वा, निब्बापेन्तस्स यागुयो॥
१६६१.
हत्थेन तं उळुङ्केन, गहेत्वा न्हायतोपि वा।
पयोगे च पयोगे च, पाचित्ति परिदीपिता॥
१६६२.
अप्पाणकेपि सप्पाण-सञ्ञिस्स उभयत्थपि।
विमतिस्सापि भिक्खुस्स, होति आपत्ति दुक्कटं॥
१६६३.
सप्पाणेपि च अप्पाणे, अप्पाणमिति सञ्ञिनो।
न दोसो ‘‘परिभोगेन, न मरन्ती’’ति जानतो॥
१६६४.
पतनं सलभादीनं, ञत्वा सुद्धेन चेतसा।
पदीपुज्जलनञ्चेत्थ, ञत्वा सप्पाणभावतं॥
१६६५.
भुञ्जतो जलसञ्ञाय, ञेय्या पण्णत्तिवज्जता।
सिञ्चने सिञ्चनं वुत्तं, परिभोगे इदं पन॥
१६६६.
अयमेव विसेसोति, तस्स चेव पनस्स च।
अदिन्नादानतुल्याव, समुट्ठानादयो नया॥
सप्पाणककथा।
१६६७.
निहतं तु यथाधम्मं, किच्चाधिकरणं पुन।
निहातब्बन्ति पाचित्ति, उक्कोटेन्तस्स भिक्खुनो॥
१६६८.
‘‘अकतं दुक्कतं कम्मं, कातब्बं पुनदेवि’’ति।
वदता पन तं कम्मं, उच्चालेतुं न वट्टति॥
१६६९.
सचे विप्पकते कम्मे, पटिक्कोसति तं पुन।
सञ्ञापेत्वाव कातब्बं, न कातब्बं पनञ्ञथा॥
१६७०.
अधम्मे पन कम्मस्मिं, धम्मकम्मन्ति सञ्ञिनो।
विमतिस्सुभयत्थापि, होति आपत्ति दुक्कटं॥
१६७१.
‘‘अधम्मेन च वग्गेन, न च कम्मारहस्स वा।
कत’’न्ति जानतो नत्थि, दोसो उक्कोटने पन॥
१६७२.
तथा उम्मत्तकादीन-मनापत्ति पकासिता।
ओमसवादतुल्याव, समुट्ठानादयो नया॥
उक्कोटनकथा।
१६७३.
सङ्घादिसेसं दुट्ठुल्लं, आपत्तिं भिक्खुनो पन।
ञत्वा छादयतो तस्स, पाचित्ति परियापुता॥
१६७४.
निक्खिपित्वा धुरं तस्स, पटिच्छादनहेतुकम्।
आरोचेति सचञ्ञस्स, सोपि अञ्ञस्स वाति हि॥
१६७५.
एवं सतम्पि भिक्खूनं, सहस्सम्पि च ताव तम्।
आपज्जतेव आपत्तिं, याव कोटि न छिज्जति॥
१६७६.
मूलेनारोचितस्सेव , दुतियस्स पकासिते।
ततियेन निवत्तित्वा, कोटि छिन्नाति वुच्चति॥
१६७७.
दुट्ठुल्लाय च दुट्ठल्ल-सञ्ञी पाचित्तियं फुसे।
इतरेसु पन द्वीसु, दुक्कटं परिदीपितं॥
१६७८.
अदुट्ठुल्लाय सब्बत्थ, निद्दिट्ठं तिकदुक्कटम्।
सब्बत्थानुपसम्पन्न-वारेसुपि च दुक्कटं॥
१६७९.
‘‘सङ्घस्स भेदनादीनि, भविस्सन्ती’’ति वा पन।
न च छादेतुकामो वा, सभागं वा न पस्सति॥
१६८०.
‘‘पञ्ञायिस्सति कम्मेन, सकेनायन्ति कक्खळो’’।
अनारोचेति चे दोसो, नत्थि उम्मत्तकादिनो॥
१६८१.
धुरनिक्खेपतुल्याव, समुट्ठानादयो नया।
कायकम्मं वचीकम्मं, अक्रियं दुक्खवेदनं॥
दुट्ठुल्लकथा।
१६८२.
ऊनवीसतिवस्सं यो, करेय्य उपसम्पदम्।
तस्स पाचित्तियं होति, सेसानं होति दुक्कटं॥
१६८३.
उपसम्पादितो चेसो, जानता वा अजानता।
होतेवानुपसम्पन्नो, कातब्बो पुनरेव सो॥
१६८४.
दसवस्सच्चयेनस्स, उपज्झायस्स चे सतो।
उपसम्पादने दोसो, अञ्ञेसं नत्थि कोचिपि॥
१६८५.
मुञ्चित्वा पन तं भिक्खुं, गणो चे परिपूरति।
होन्ति ते सूपसम्पन्ना, न दोसो कोचि विज्जति॥
१६८६.
उपज्झायो सचे हुत्वा, गणं आचरियम्पि वा।
परियेसति पत्तं वा, सम्मन्नति च माळकं॥
१६८७.
‘‘उपसम्पादयिस्सामि’’ , इति सब्बेसु तस्स हि।
ञत्तिया च तथा द्वीसु, कम्मवाचासु दुक्कटं॥
१६८८.
कम्मवाचाय ओसाने, पाचित्ति परिदीपिता।
ऊनवीसतिसञ्ञिस्स, परिपुण्णेपि पुग्गले॥
१६८९.
विमतिस्सुभयत्थापि, होति आपत्ति दुक्कटम्।
परिपुण्णोति सञ्ञिस्स, उभयत्थ न दोसता॥
१६९०.
तथा उम्मत्तकस्सापि, आदिकम्मिकभिक्खुनो।
अदिन्नादानतुल्याव, समुट्ठानादयो नया॥
ऊनवीसतिकथा।
१६९१.
थेय्यसत्थेन जानन्तो, संविधाय सचे पन।
मग्गं गच्छति सद्धिं यो, तस्स पाचित्तियं सिया॥
१६९२.
गमने संविधाने च, वत्तब्बो यो विनिच्छयो।
सो च भिक्खुनिवग्गस्मिं, वुत्तत्ता न च उद्धटो॥
१६९३.
मग्गाटविविसङ्केते, यथावत्थुकमेव तु।
तेस्वसंविदहन्तेसु, सयं विदहतोपि च॥
१६९४.
तथेवाथेय्यसत्थेपि, थेय्यसत्थन्ति सञ्ञिनो।
विमतिस्सुभयत्थापि, होति आपत्ति दुक्कटं॥
१६९५.
अथेय्यसत्थसञ्ञिस्स , असंविदहतोपि च।
आपदासु अनापत्ति, विसङ्केते च कालिके॥
१६९६.
थेय्यसत्थसमुट्ठानं, कथितं कायचित्ततो।
कायवाचाचित्ततो च, तिचित्तञ्च तिवेदनं॥
थेय्यसत्थकथा।
१६९७.
होति भिक्खुनिया सद्धिं, संविधानेन सत्तमम्।
समुट्ठानादिना तुल्यं, विसेसो नत्थि कोचिपि॥
संविधानकथा।
१६९८.
कम्मं किलेसो पाको च, उपवादो अतिक्कमो।
अन्तरायकरा एते, पञ्च धम्मा पकासिता॥
१६९९.
‘‘अनन्तरायिका एते, यथा होन्ति तथा अहम्।
देसितं मुनिना धम्म-माजानामी’’ति यो वदे॥
१७००.
तिक्खत्तुं तेहि वत्तब्बो, ये पस्सन्ति सुणन्ति च।
‘‘मा हेवं अवचायस्मा’’, इति भिक्खूहि सो पन॥
१७०१.
दुक्कटं अवदन्तस्स, तं अनिस्सजतोपि च।
ञत्तिया च तथा द्वीहि, कम्मवाचाहि दुक्कटं॥
१७०२.
कम्मवाचाय ओसाने, पाचित्ति परिदीपिता।
तिकपाचित्तियं वुत्तं, अधम्मे तिकदुक्कटं॥
१७०३.
नापत्ताकतकम्मस्स, पटिनिस्सजतोपि च।
समुट्ठानादयो सब्बे, वुत्ता समनुभासने॥
अरिट्ठकथा।
१७०४.
ञत्वाकतानुधम्मेन, तथावादिकभिक्खुना।
संवसेय्य च भुञ्जेय्य, पाचित्ति सह सेय्य वा॥
१७०५.
उपोसथादिकं कम्मं, करोतो सह तेन हि।
कम्मस्स परियोसाने, तस्स पाचित्तियं सिया॥
१७०६.
एकेनेव पयोगेन, गण्हतो आमिसं बहुम्।
ददतोपि तथा एकं, बहूनि च बहूस्वपि॥
१७०७.
उक्खित्तके निपन्नस्मिं, इतरो सेति चे पन।
इतरस्मिं निपन्ने वा, परो सेति उभोपि वा॥
१७०८.
निपज्जनपयोगानं, वसेनापत्तियो सियुम्।
एकनानूपचारेसु, एकच्छन्ने विनिच्छयो॥
१७०९.
अनुक्खित्तेपि उक्खित्त-सञ्ञिनो पन भिक्खुनो।
विमतिस्सुभयत्थापि, दुक्कटं परिदीपितं॥
१७१०.
अनापत्तुभयत्थापि, अनुक्खित्तकसञ्ञिनो।
निस्सट्ठोति च तं दिट्ठिं, सञ्ञिस्सोसारितोति च॥
१७११.
तथा उम्मत्तकादीनं, इदं पण्णत्तिवज्जकम्।
अदिन्नादानतुल्याव, समुट्ठानादयो नया॥
उक्खित्तकथा।
१७१२.
तथा विनासितं जानं, उपलापेय्य तेन वा।
उपट्ठापेय्य पाचित्ति, संभुञ्जेय्य वसेय्य वा॥
१७१३.
संवासेन च लिङ्गेन, दण्डकम्मेन नासना।
तिस्सो एत्थ अधिप्पेता, दण्डकम्मेन नासना॥
१७१४.
सम्भोगा सहसेय्या च, अनन्तरसमा मता।
तत्थ वुत्तनयेनेव, वेदितब्बो विनिच्छयो॥
१७१५.
समुट्ठानादयो सब्बे, अरिट्ठेन समा मता।
न हेत्थ किञ्चि वत्तब्बं, सब्बं उत्तानमेविदं॥
कण्टककथा।
सप्पाणकवग्गो सत्तमो।
१७१६.
वुच्चमानो हि भिक्खूहि, भिक्खु सिक्खापदेन यो।
‘‘सिक्खापदे पनेतस्मिं, न सिक्खिस्सामि तावहं॥
१७१७.
याव नाञ्ञं वियत्तञ्च, पकतञ्ञुं बहुस्सुतम्।
पुच्छामी’’ति भणन्तस्स, तस्स पाचित्तियं सिया॥
१७१८.
सत्थुनानुपसम्पन्ने, दीपितं तिकदुक्कटम्।
न सल्लेखायिदं होति, वुच्चमानस्सुभोहिपि॥
१७१९.
अपञ्ञत्तेन तस्सेवं, वदतो होति दुक्कटम्।
न दोसुम्मत्तकादीनं, ‘‘सिक्खिस्सामी’’ति भासतो॥
सहधम्मिककथा।
१७२०.
उद्दिट्ठेहि किमेतेहि, कुक्कुच्चादिनिदानतो।
होति पाचित्तियापत्ति, सिक्खापदविवण्णने॥
१७२१.
तिकपाचित्तियं वुत्तं, तथेव तिकदुक्कटम्।
विवण्णेनुपसम्पन्न-सन्तिके तं सचे पन॥
१७२२.
दुक्कटं पनुभिन्नम्पि, अञ्ञधम्मविवण्णने।
नविवण्णेतुकामस्स, ‘‘सुत्तन्तं परियापुण॥
१७२३.
विनयं पन पच्छापि, हन्द परियापुणिस्ससि’’।
इच्चेवं तु वदन्तस्स, तथा उम्मत्तकादिनो॥
१७२४.
अनापत्तीति ञातब्बं, समुट्ठानादयो नया।
अनन्तरस्सिमस्सापि, ओमसवादसादिसा॥
विलेखनकथा।
१७२५.
अञ्ञाणेन पनापत्ति, मोक्खो नेवस्स विज्जति।
कारेतब्बो तथा भिक्खु, यथा धम्मो ठितो पन॥
१७२६.
तस्सारोपनियो मोहो, उत्तरिम्पि हि भिक्खुनो।
दुतियेनेव कम्मेन, निन्दित्वा तञ्हि पुग्गलं॥
१७२७.
एवं आरोपिते मोहे, यदि मोहेति यो पन।
तस्मिं मोहनके वुत्ता, पाचित्ति पन पुग्गले॥
१७२८.
अधम्मे पन कम्मस्मिं, दीपितं तिकदुक्कटम्।
तथानारोपिते मोहे, दुक्कटं परिकित्तितं॥
१७२९.
न च मोहेतुकामस्स, वित्थारेनासुतस्सपि।
ऊनके द्वत्तिक्खत्तुं वा, वित्थारेनासुतस्स च॥
१७३०.
अनापत्तीति विञ्ञेय्यं, तथा उम्मत्तकादिनो।
समुट्ठानादयो सब्बे, अनन्तरसमा मता॥
मोहनकथा।
१७३१.
कुद्धो देति पहारं चे, तस्स पाचित्तियं सिया।
सम्पहरितुकामेन, पहारे भिक्खुनो पन॥
१७३२.
दिन्ने भिज्जतु सीसं वा, पादो वा परिभिज्जतु।
सो चे मरतु वा, मा वा, पाचित्ति परिदीपिता॥
१७३३.
विरूपकरणापेक्खो, ‘‘इच्चायं न विरोचति’’।
कण्णं वा तस्स नासं वा, यदि छिन्दति दुक्कटं॥
१७३४.
तथेवानुपसम्पन्ने, इत्थिया पुरिसस्स वा।
तिरच्छानगतस्सापि, पहारं देति दुक्कटं॥
१७३५.
सचे पहरतित्थिञ्च, भिक्खु रत्तेन चेतसा।
गरुका तस्स आपत्ति, विनिद्दिट्ठा महेसिना॥
१७३६.
पहारं देति मोक्खाधि-प्पायो दोसो न विज्जति।
कायेन कायबद्धेन, तथा निस्सग्गियेन वा॥
१७३७.
पस्सित्वा अन्तरामग्गे, चोरं पच्चत्थिकम्पि वा।
हेठेतुकाममायन्तं, ‘‘मा इधागच्छुपासक’’॥
१७३८.
इति वत्वा पनायन्तं, ‘‘गच्छ रे’’ति च मुग्गरम्।
सत्थं वापि गहेत्वा वा, पहरित्वा तु याति चे॥
१७३९.
अनापत्ति सचे तेन, पहारेन मतेपि च।
एसेव च नयो वुत्तो, धुत्तवाळमिगेसुपि॥
१७४०.
तिकपाचित्तियं वुत्तं, सेसे च तिकदुक्कटम्।
कायचित्तसमुट्ठानं, सचित्तं दुक्खवेदनं॥
पहारकथा।
१७४१.
कायं वा कायबद्धं वा, उच्चारेय्य सचे पन।
होति पाचित्तियापत्ति, तस्सुग्गिरणपच्चया॥
१७४२.
उग्गिरित्वा विरद्धो सो, पहारं देति चे पन।
असम्पहरितुकामेन, दिन्नत्ता दुक्कटं सिया॥
१७४३.
सचे तेन पहारेन, पहटस्स च भिक्खुनो।
हत्थादीसुपि यं किञ्चि, अङ्गं भिज्जति दुक्कटं॥
१७४४.
सेसो अनन्तरे वुत्त-नयेन विनयञ्ञुना।
समुट्ठानादिना सद्धिं, वेदितब्बो विनिच्छयो॥
तलसत्तिकथा।
१७४५.
अमूलकेन सङ्घादि-सेसेन पन भिक्खु यो।
चोदापेय्यपि चोदेय्य, तस्स पाचित्तियं सिया॥
१७४६.
तिकपाचित्तियं तत्थ, दिट्ठाचारविपत्तिया।
चोदतो दुक्कटापत्ति, सेसे च तिकदुक्कटं॥
१७४७.
तथासञ्ञिस्सनापत्ति , तथा उम्मत्तकादिनो।
ओमसवादतुल्याव, समुट्ठानादयो नया॥
अमूलककथा।
१७४८.
सञ्चिच्च पन कुक्कुच्चं, उप्पादेन्तस्स भिक्खुनो।
‘‘ऊनवीसतिवस्सो त्वं, मञ्ञे’’ इच्चेवमादिना॥
१७४९.
होति वाचाय वाचाय, पाचित्ति पन भिक्खुनो।
तथारूपे पनञ्ञस्मिं, सचे असति पच्चये॥
१७५०.
तिकपाचित्तियं वुत्तं, सेसे च तिकदुक्कटम्।
नउप्पादेतुकामस्स, कुक्कुच्चं नत्थि वज्जता॥
१७५१.
‘‘हितेसितायहं मञ्ञे, निसिन्नं इत्थिया सह।
विकाले च तया भुत्तं, मा एव’’न्ति च भासतो॥
१७५२.
तथा उम्मत्तकादीन-मनापत्ति पकासिता।
समुट्ठानादयो सब्बे, अनन्तरसमा मता॥
सञ्चिच्चकथा।
१७५३.
सचे भण्डनजातानं, भिक्खूनं पन भिक्खु यो।
तिट्ठेय्युपस्सुतिं सोतुं, तस्स पाचित्तियं सिया॥
१७५४.
‘‘यं इमे तु भणिस्सन्ति, तं सोस्सामी’’ति गच्छतो।
चोदेतुकामतायस्स, दुक्कटं तु पदे पदे॥
१७५५.
पुरतो गच्छतो सोतुं, ओहीयन्तस्स दुक्कटम्।
गच्छतो तुरितं वापि, अयमेव विनिच्छयो॥
१७५६.
ठितोकासं पनागन्त्वा, यदि मन्तेन्ति अत्तनो।
उक्कासित्वापि वा एत्थ, ञापेतब्बमहन्ति वा॥
१७५७.
तस्सेवमकरोन्तस्स , पाचित्ति सवने सिया।
तिकपाचित्तियं वुत्तं, सेसे च तिकदुक्कटं॥
१७५८.
‘‘इमेसं वचनं सुत्वा, ओरमिस्स’’न्ति गच्छतो।
तथा उम्मत्तकादीन-मनापत्ति पकासिता॥
१७५९.
थेय्यसत्थसमुट्ठानं, इदं होति क्रियाक्रियम्।
कायकम्मं वचीकम्मं, सदोसं दुक्खवेदनं॥
उपस्सुतिकथा।
१७६०.
धम्मिकानं तु कम्मानं, छन्दं दत्वा सचे पन।
पच्छा खीयति पाचित्ति, वाचतो वाचतो सिया॥
१७६१.
अधम्मे पन कम्मस्मिं, धम्मकम्मन्ति सञ्ञिनो।
विमतिस्सुभयत्थापि, होति आपत्ति दुक्कटं॥
१७६२.
‘‘अधम्मेन च वग्गेन, तथाकम्मारहस्स च।
इमे कम्मं करोन्ती’’ति, ञत्वा खीयति तस्स च॥
१७६३.
तथा उम्मत्तकादीन-मनापत्ति पकासिता।
अमूलकसमानाव, समुट्ठानादयो नया॥
कम्मपटिबाहनकथा।
१७६४.
याव आरोचितं वत्थु, अविनिच्छितमेव वा।
ठपिता ञत्ति वा निट्ठं, कम्मवाचा न गच्छति॥
१७६५.
एतस्मिं अन्तरे कम्मं, कोपेतुं परिसाय हि।
हत्थपासं जहन्तस्स, होति आपत्ति दुक्कटं॥
१७६६.
अदत्वा जहिते छन्दं, तस्स पाचित्तियं सिया।
धम्मकम्मे अधम्मे च, विमतिस्स च दुक्कटं॥
१७६७.
अधम्मेपि च कम्मस्मिं, धम्मकम्मन्ति सञ्ञिनो।
‘‘सङ्घस्स भण्डनादीनि, भविस्सन्ती’’ति सञ्ञिनो॥
१७६८.
गिलानो वा गिलानस्स, करणीये न दोसता।
न च कोपेतुकामस्स, कम्मं पस्सावनादिना॥
१७६९.
पीळितस्सागमिस्सामि, इच्चेवं गच्छतोपि वा।
समं समनुभासेन, समुट्ठानं क्रियाक्रियं॥
छन्दं अदत्वा गमनकथा।
१७७०.
समग्गेन च सङ्घेन, सद्धिं दत्वान चीवरम्।
सम्मतस्स हि भिक्खुस्स, पच्छा खीयति यो पन॥
१७७१.
तस्स वाचाय वाचाय, पाचित्ति परिदीपिता।
तिकपाचित्तियं धम्म- कम्मे वुत्तं तु चीवरं॥
१७७२.
ठपेत्वाञ्ञपरिक्खारं, दत्वा खीयति दुक्कटम्।
सङ्घेनासम्मतस्सापि, चीवरं अञ्ञमेव वा॥
१७७३.
तथेवानुपसम्पन्ने, सब्बत्थापि च दुक्कटम्।
छन्दादीनं वसेनेव, करोन्तञ्च सभावतो॥
१७७४.
खीयन्तस्स अनापत्ति, तथा उम्मत्तकादिनो।
अमूलकसमा ञेय्या, समुट्ठानादयो नया॥
दुब्बलकथा।
१७७५.
इदं तिंसककण्डस्मिं, अन्तिमेन च सब्बथा।
तुल्यं द्वादसमं सब्बं, अयमेव विसेसता॥
१७७६.
तत्थ निस्सग्गियं वुत्तं, अत्तनो परिणामना।
इध सुद्धिकपाचित्ति, पुग्गले परिणामना॥
परिणामनकथा।
सहधम्मिकवग्गो अट्ठमो।
१७७७.
अनिक्खन्ते चे राजस्मिं, अनिक्खन्ताय देविया।
सयनीयघरा तस्स, उम्मारं यो अतिक्कमे॥
१७७८.
दुक्कटं पठमे पादे, पाचित्ति दुतिये सिया।
देविया वापि रञ्ञो वा, सचे न विदितागमो॥
१७७९.
पटिसंविदिते नेव-पटिसंविदितसञ्ञिनो।
तत्थ वेमतिकस्सापि, दुक्कटं परिदीपितं॥
१७८०.
पटिसंविदितसञ्ञिस्स, नेव च खत्तियस्स वा।
न खत्तियाभिसेकेन, अभिसित्तस्स वा पन॥
१७८१.
उभोसुभिन्नमञ्ञस्मिं, निक्खन्ते विसतोपि वा।
न दोसुम्मत्तकादीनं, कथिनेन क्रियाक्रियं॥
अन्तेपुरकथा।
१७८२.
रजतं जातरूपं वा, उग्गण्हन्तस्स अत्तनो।
तस्स निस्सग्गियापत्ति, उग्गण्हापयतोपि वा॥
१७८३.
गणपुग्गलसङ्घानं, नवकम्मस्स चेतिये।
उग्गण्हापयतो होति, दुक्कटं गण्हतोपि वा॥
१७८४.
अवसेसञ्च मुत्तादि-रतनं अत्तनोपि वा।
सङ्घादीनम्पि अत्थाय, उग्गण्हन्तस्स दुक्कटं॥
१७८५.
सचे कप्पियवत्थुं वा, वत्थुं वापि अकप्पियम्।
तालपण्णम्पि वा होतु, मातुकण्णपिलन्धनं॥
१७८६.
भण्डागारिकसीसेन, यं किञ्चि गिहिसन्तकम्।
तस्स पाचित्तियापत्ति, पटिसामयतो पन॥
१७८७.
‘‘इदं ठपेत्वा देही’’ति, वुत्तेन पन केनचि।
‘‘न वट्टती’’ति वत्वा तं, न निधेतब्बमेव तु॥
१७८८.
‘‘ठपेही’’ति च पातेत्वा, सचे गच्छति पुग्गलो।
पलिबोधो हि नामेसो, ठपेतुं पन वट्टति॥
१७८९.
अनुञ्ञाते पनट्ठाने, उग्गहेत्वा अनादरा।
सम्मा अनिक्खिपन्तस्स, होति आपत्ति दुक्कटं॥
१७९०.
अनुञ्ञाते पनट्ठाने, गहेत्वा रतनं पन।
निक्खिपन्तस्स वा सम्मा, भण्डं रतनसम्मतं॥
१७९१.
गण्हन्तस्स च विस्सासं, तावकालिकमेव च।
न दोसुम्मत्तकादीनं, सञ्चरित्तसमोदयं॥
रतनकथा।
१७९२.
मज्झण्हसमया उद्धं, अरुणुग्गमतो पुरे।
एतस्मिं अन्तरे कालो, विकालोति पवुच्चति॥
१७९३.
सन्तं भिक्खुमनापुच्छा, विकाले पच्चयं विना।
परिक्खित्तस्स गामस्स, परिक्खेपोक्कमे पन॥
१७९४.
अपरिक्खित्तगामस्स, उपचारोक्कमेपि वा।
दुक्कटं पठमे पादे, पाचित्ति दुतिये सिया॥
१७९५.
अथ सम्बहुला गामं, विकाले पविसन्ति चे।
आपुच्छित्वाव गन्तब्बं, अञ्ञमञ्ञं न चञ्ञथा॥
१७९६.
गच्छन्ति चे ततो अञ्ञं, ततो अञ्ञन्ति वट्टति।
पुन आपुच्छने किच्चं, नत्थि गामसतेपि च॥
१७९७.
पस्सम्भेत्वान उस्साहं, विहारत्थाय निग्गता।
पविसन्ति सचे अञ्ञं, पुच्छितब्बं तु अन्तरा॥
१७९८.
कत्वा कुलघरे भत्त- किच्चं अञ्ञत्थ वा पन।
सचे चरितुकामो यो, सप्पिभिक्खाय वा सिया॥
१७९९.
आपुच्छित्वाव गन्तब्बं, पस्से चे भिक्खु लब्भति।
असन्ते पन नत्थीति, गन्तब्बं तु यथासुखं॥
१८००.
ओतरित्वा महावीथिं, भिक्खुं यदि च पस्सति।
नत्थि आपुच्छने किच्चं, चरितब्बं यथासुखं॥
१८०१.
गाममज्झेन मग्गेन, गच्छन्तस्सेव भिक्खुनो।
‘‘चरिस्सामी’’ति उप्पन्ने, तेलभिक्खाय मानसे॥
१८०२.
आपुच्छित्वाव गन्तब्बं, पस्से चे भिक्खु विज्जति।
अनोक्कम्म चरन्तस्स, मग्गा आपुच्छनेन किं?
१८०३.
तिकपाचित्तियं , काले, विकालोयन्ति सञ्ञिनो।
काले वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१८०४.
आपुच्छित्वाव सन्तं वा, अनापुच्छा असन्तकम्।
किच्चे अच्चायिके वापि, पविसन्तस्स भिक्खुनो॥
१८०५.
गच्छतो अन्तरारामं, भिक्खुनीनं उपस्सयम्।
तथा आसनसालं वा, तित्थियानं उपस्सयं॥
१८०६.
सिया गामेन मग्गो चे, अनापत्तापदासुपि।
समुट्ठानादयो सब्बे, कथिनेन समा मता॥
१८०७.
न केवलमनापुच्छा, अबन्धित्वा च बन्धनम्।
अपारुपित्वा सङ्घाटिं, गच्छतोपिनवज्जता॥
विकालगामप्पवेसनकथा।
१८०८.
अट्ठिदन्तमयं सूचि-घरं वापि विसाणजम्।
कारापने च करणे, भिक्खुनो होति दुक्कटं॥
१८०९.
लाभे भेदनकं तस्स, पाचित्तियमुदीरितम्।
अञ्ञस्सत्थाय करणे, तथा कारापनेपि च॥
१८१०.
अञ्ञेन च कतं लद्धा, दुक्कटं परिभुञ्जतो।
अनापत्तारणिके विधे, गण्ठिकञ्जनिकासुपि॥
१८११.
दकपुञ्छनिया वासि-जटे उम्मत्तकादिनो।
समुट्ठानादयो नया, सञ्चरित्तसमा मता॥
सूचिघरकथा।
१८१२.
नवं मञ्चम्पि पीठं वा, कारापेन्तेन भिक्खुना।
अट्ठङ्गुलप्पमाणेन, सुगतङ्गुलतो पन॥
१८१३.
कारापेतब्बमेवं तु, ठपेत्वा हेट्ठिमाटनिम्।
सच्छेदा तस्स पाचित्ति, तमतिक्कमतो सिया॥
१८१४.
अञ्ञस्सत्थाय करणे, तथा कारापनेपि च।
अञ्ञेन च कतं लद्धा, दुक्कटं परिभुञ्जतो॥
१८१५.
अनापत्ति पमाणेन, करोन्तस्सप्पमाणिकम्।
लभित्वा तस्स पादेसु, छिन्दित्वा परिभुञ्जतो॥
१८१६.
नेव छिन्दितुकामो चे, निखणित्वा पमाणतो।
उत्तानं वापि अट्टं वा, बन्धित्वा परिभुञ्जतो॥
मञ्चकथा।
१८१७.
मञ्चं वा पन पीठं वा, तूलोनद्धं करेय्य यो।
तस्सुद्दालनकं वुत्तं, पाचित्तियमनीतिना॥
१८१८.
अनापत्ति पनायोगे, बन्धने अंसबद्धके।
बिब्बोहने परिस्सावे, थविकादीसु भिक्खुनो॥
१८१९.
अञ्ञेन च कतं लद्धा, उद्दालेत्वा निसेवतो।
अनन्तरस्सिमस्सापि, सञ्चरित्तसमा नया॥
तूलोनद्धकथा।
१८२०.
निसीदनं करोन्तेन, कातब्बं तु पमाणतो।
पमाणातिक्कमे तस्स, पयोगे दुक्कटं सिया॥
१८२१.
पटिलाभेन सच्छेदं, पाचित्तियमुदीरितम्।
द्वीसु ठानेसु फालेत्वा, तस्स तिस्सो दसा सियुं॥
१८२२.
अनापत्ति पमाणेन, करोन्तस्स तदूनकम्।
वितानादिं करोन्तस्स, सञ्चरित्तसमा नया॥
निसीदनकथा।
१८२३.
रोगे कण्डुपटिच्छादि, कातब्बा हि पमाणतो।
पमाणातिक्कमे तस्स, पयोगे दुक्कटं सिया॥
१८२४.
पटिलाभेन सच्छेदं, पाचित्तियमुदीरितम्।
अनापत्तिनयोपेत्थ, अनन्तरसमो मतो॥
कण्डुपटिच्छादिकथा।
१८२५.
पमाणेनेव कातब्बा, तथा वस्सिकसाटिका।
पमाणातिक्कमे तस्स, अनन्तरसमो नयो॥
वस्सिकसाटिककथा।
१८२६.
चीवरेन सचे तुल्य-प्पमाणं सुगतस्स तु।
चीवरं भिक्खु कारेय्य, करणे दुक्कटं सिया॥
१८२७.
पटिलाभेन सच्छेदं, पाचित्तियमुदीरितम्।
अनन्तरसमोयेव, अनापत्तिनयो मतो॥
१८२८.
दीघसो च पमाणेन, नव तस्स विदत्थियो।
तिरियं छ विनिद्दिट्ठा, सुगतस्स विदत्थिया॥
१८२९.
अञ्ञेन च कतं लद्धा, सेवतो दुक्कटं भवे।
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता॥
नन्दकथा।
राजवग्गो नवमो।
इति विनयविनिच्छये पाचित्तियकथा निट्ठिता।
पाटिदेसनीयकथा
१८३०.
यो चन्तरघरं भिक्खु, पविट्ठाय तु हत्थतो।
अञ्ञातिकाय यं किञ्चि, तस्स भिक्खुनिया पन॥
१८३१.
सहत्था पटिग्गण्हेय्य, खादनं भोजनम्पि वा।
गहणे दुक्कटं भोगे, पाटिदेसनियं सिया॥
१८३२.
रथिकायपि वा ब्यूहे, सन्धिसिङ्घाटकेसु वा।
हत्थिसालादिके ठत्वा, गण्हतोपि अयं नयो॥
१८३३.
रथिकाय सचे ठत्वा, देति भिक्खुनि भोजनम्।
आपत्ति अन्तरारामे, ठत्वा गण्हाति भिक्खु चे॥
१८३४.
एत्थन्तरघरं तस्सा, पविट्ठाय हि वाक्यतो।
भिक्खुस्स च ठितट्ठानं, नप्पमाणन्ति वण्णितं॥
१८३५.
तस्मा भिक्खुनिया ठत्वा, आरामादीसु देन्तिया।
वीथियादीसु चे ठत्वा, न दोसो पटिगण्हतो॥
१८३६.
यामकालिकसत्ताह-कालिकं यावजीविकम्।
आहारत्थाय गहणे, अज्झोहारे च दुक्कटं॥
१८३७.
आमिसेन असम्भिन्न-रसं सन्धाय भासितम्।
पाटिदेसनियापत्ति, सम्भिन्नेकरसे सिया॥
१८३८.
एकतोउपसम्पन्न-हत्थतो पटिगण्हतो।
कालिकानं चतुन्नम्पि, आहारत्थाय दुक्कटं॥
१८३९.
ञातिकायपि अञ्ञाति-सञ्ञिनो विमतिस्स वा।
दुक्कटं ञातिसञ्ञिस्स, तथा अञ्ञातिकाय वा॥
१८४०.
दापेन्तिया अनापत्ति, ददमानाय वा पन।
निक्खिपित्वान्तरारामा-दीसु ठत्वापि देन्तिया॥
१८४१.
गामतो नीहरित्वा वा, देति चे बहि वट्टति।
‘‘पच्चये सति भुञ्जा’’ति, देति चे कालिकत्तयं॥
१८४२.
हत्थतो सामणेरीनं, सिक्खमानाय वा तथा।
इदं एळकलोमेन, समुट्ठानं समं मतं॥
पठमपाटिदेसनीयकथा।
१८४३.
अवुत्ते ‘‘अपसक्का’’ति, एकेनापि च भिक्खुना।
सचेज्झोहरणत्थाय, आमिसं पटिगण्हति॥
१८४४.
गहणे दुक्कटं भोगे, पाटिदेसनियं सिया।
एकतोउपसम्पन्नं, न वारेन्तस्स दुक्कटं॥
१८४५.
तथेवानुपसम्पन्ना-युपसम्पन्नसञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१८४६.
अनापत्तित्तनो भत्तं, पदापेति न देति चे।
तथा अञ्ञस्स भत्तं वा, न दापेति पदेति चे॥
१८४७.
यं न दिन्नं तं दापेति, न दिन्नं यत्थ वापि च।
तत्थ तम्पि च सब्बेसं, समं दापेति भिक्खुनी॥
१८४८.
वोसासन्ती ठिता सिक्ख-माना वा सामणेरिका।
भोजनानि च पञ्चेव, विना, उम्मत्तकादिनो॥
१८४९.
कथिनेन समुट्ठानं, समानन्ति पकासितम्।
क्रियाक्रियमिदं वुत्तं, तिचित्तञ्च तिवेदनं॥
दुतियपाटिदेसनीयकथा।
१८५०.
सेक्खन्ति सम्मते भिक्खु, लद्धसम्मुतिके कुले।
घरूपचारोक्कमना, पुब्बेव अनिमन्तितो॥
१८५१.
अगिलानो गहेत्वा चे, परिभुञ्जेय्य आमिसम्।
गहणे दुक्कटं भोगे, पाटिदेसनियं सिया॥
१८५२.
यामकालिकसत्ताह-कालिके यावजीविके।
गहणे परिभोगे च, होति आपत्ति दुक्कटं॥
१८५३.
असेक्खसम्मते सेक्ख-सम्मतन्ति च सञ्ञिनो।
तत्थ वेमतिकस्सापि, तथेव परिदीपितं॥
१८५४.
अनापत्ति गिलानस्स, गिलानस्सावसेसके।
निमन्तितस्स वा भिक्खा, अञ्ञेसं तत्थ दीयति॥
१८५५.
घरतो नीहरित्वा वा, देन्ति चे यत्थ कत्थचि।
निच्चभत्तादिके वापि, तथा उम्मत्तकादिनो॥
१८५६.
अनागते हि भिक्खुम्हि, घरतो पठमं पन।
नीहरित्वा सचे द्वारे, सम्पत्ते देन्ति वट्टति॥
१८५७.
भिक्खुं पन च दिस्वाव, नीहरित्वान गेहतो।
न वट्टति सचे देन्ति, समुट्ठानेळकूपमं॥
ततियपाटिदेसनीयकथा।
१८५८.
गहट्ठेनागहट्ठेन , इत्थिया पुरिसेन वा।
आरामं उपचारं वा, पविसित्वा सचे पन॥
१८५९.
‘‘इत्थन्नामस्स ते भत्तं, यागु वा आहरीयति’’।
एवमारोचितं वुत्तं, पटिसंविदितन्ति हि॥
१८६०.
आहरीयतु तं पच्छा, यथारोचितमेव वा।
तस्स वा परिवारम्पि, अञ्ञं कत्वा बहुं पन॥
१८६१.
यागुया विदितं कत्वा, पूवं भत्तं हरन्ति चे।
इदम्पि विदितं वुत्तं, वट्टतीति कुरुन्दियं॥
१८६२.
कुलानि पन अञ्ञानि, देय्यधम्मं पनत्तनो।
हरन्ति तेन सद्धिं चे, सब्बं वट्टति तम्पि च॥
१८६३.
अनारोचितमेवं यं, यं आराममनाभतम्।
तं असंविदितं नाम, सहधम्मिकञापितं॥
१८६४.
यं असंविदितं कत्वा, आभतं पन तं बहि।
आरामं पन पेसेत्वा, कारापेत्वा तमाहरे॥
१८६५.
गन्त्वा वा अन्तरामग्गे, गहेतब्बं तु भिक्खुना।
सचे एवमकत्वा तं, आरामे उपचारतो॥
१८६६.
गहेत्वाज्झोहरन्तस्स, गहणे दुक्कटं सिया।
अज्झोहारपयोगेसु, पाटिदेसनियं मतं॥
१८६७.
पटिसंविदितेयेव, असंविदितसञ्ञिनो।
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं॥
१८६८.
पटिसंविदिते तस्स, गिलानस्सावसेसके।
बहारामे गहेत्वा वा, अन्तोयेवस्स भुञ्जतो॥
१८६९.
तत्थजातफलादीनि, अनापत्तेव खादतो।
समुट्ठानादयो सब्बे, कथिनेन समा मता॥
चतुत्थपाटिदेसनीयकथा।
इति विनयविनिच्छये पाटिदेसनीयकथा निट्ठिता।
सेखियकथा
१८७०.
यो अनादरियेनेव, पुरतो पच्छतोपि वा।
ओलम्बेत्वा निवासेय्य, तस्स चापत्ति दुक्कटं॥
१८७१.
हत्थिसोण्डादितुल्यं तु, निवासेन्तस्स दुक्कटम्।
आपत्तिभीरुना निच्चं, वत्थब्बं परिमण्डलं॥
१८७२.
जाणुमण्डलतो हेट्ठा, अट्ठङ्गुलप्पमाणकम्।
ओतारेत्वा निवत्थब्बं, ततो ऊनं न वट्टति॥
१८७३.
असञ्चिच्चासतिस्सापि, अजानन्तस्स केवलम्।
अनापत्ति गिलानस्सा-पदासुम्मत्तकादिनो॥
परिमण्डलकथा।
१८७४.
उभो कोणे समं कत्वा, सादरं परिमण्डलम्।
कत्वा पारुपितब्बेवं, अकरोन्तस्स दुक्कटं॥
१८७५.
अविसेसेन वुत्तं तु, इदं सिक्खापदद्वयम्।
तस्मा घरे विहारे वा, कत्तब्बं परिमण्डलं॥
दुतियम्।
१८७६.
गण्ठिकं पटिमुञ्चित्वा, कत्वा कोणे उभो समम्।
छादेत्वा मणिबन्धञ्च, गन्तब्बं गीवमेव च॥
१८७७.
तथा अकत्वा भिक्खुस्स, जत्तूनिपि उरम्पि च।
विवरित्वा यथाकामं, गच्छतो होति दुक्कटं॥
ततियम्।
१८७८.
गलवाटकतो उद्धं, सीसञ्च मणिबन्धतो।
हत्थे पिण्डिकमंसम्हा, हेट्ठा पादे उभोपि च॥
१८७९.
विवरित्वावसेसञ्च , छादेत्वा चे निसीदति।
होति सो सुप्पटिच्छन्नो, दोसो वासूपगस्स न॥
चतुत्थम्।
१८८०.
हत्थं वा पन पादं वा, अचालेन्तेन भिक्खुना।
सुविनीतेन गन्तब्बं, छट्ठे नत्थि विसेसता॥
पञ्चमछट्ठानि।
१८८१.
सतीमताविकारेन, युगमत्तञ्च पेक्खिना।
सुसंवुतेन गन्तब्बं, भिक्खुनोक्खित्तचक्खुना॥
१८८२.
यत्थ कत्थचि हि ट्ठाने, एकस्मिं अन्तरे घरे।
ठत्वा परिस्सयाभावं, ओलोकेतुम्पि वट्टति॥
१८८३.
यो अनादरियं कत्वा, ओलोकेन्तो तहिं तहिम्।
सचेन्तरघरे याति, दुक्कटं अट्ठमं तथा॥
सत्तमट्ठमानि।
१८८४.
एकतो उभतो वापि, हुत्वा उक्खित्तचीवरो।
इन्दखीलकतो अन्तो, गच्छतो होति दुक्कटं॥
नवमम्।
१८८५.
तथा निसिन्नकालेपि, नीहरन्तेन कुण्डिकम्।
अनुक्खिपित्वा दातब्बा, दोसो वासूपगस्स न॥
दसमम्।
पठमो वग्गो।
१८८६.
न वट्टति हसन्तेन, गन्तुञ्चेव निसीदितुम्।
वत्थुस्मिं हसनीयस्मिं, सितमत्तं तु वट्टति॥
पठमदुतियानि।
१८८७.
अप्पसद्देन गन्तब्बं, चतुत्थेपि अयं नयो।
महासद्दं करोन्तस्स, उभयत्थापि दुक्कटं॥
ततियचतुत्थानि।
१८८८.
कायप्पचालकं कत्वा, बाहुसीसप्पचालकम्।
गच्छतो दुक्कटं होति, तथेव च निसीदतो॥
१८८९.
कायं बाहुञ्च सीसञ्च, पग्गहेत्वा उजुं पन।
गन्तब्बमासितब्बञ्च, समेनिरियापथेन तु॥
१८९०.
निसीदनेन युत्तेसु, तीसु वासूपगस्स हि।
अनापत्तीति ञातब्बं, विञ्ञुना विनयञ्ञुना॥
दुतियो वग्गो।
१८९१.
खम्भं कत्वा ससीसं वा, पारुपित्वान गच्छतो।
दुक्कटं मुनिना वुत्तं, तथा उक्कुटिकाय वा॥
१८९२.
हत्थपल्लत्थिकायापि, दुस्सपल्लत्थिकाय वा।
तस्सन्तरघरे होति, निसीदन्तस्स दुक्कटं॥
१८९३.
दुतिये च चतुत्थे च, छट्ठे वासूपगस्स तु।
अनापत्तीति सारुप्पा, छब्बीसति पकासिता॥
छट्ठम्।
१८९४.
सक्कच्चं सतियुत्तेन, भिक्खुना पत्तसञ्ञिना।
पिण्डपातो गहेतब्बो, समसूपोव विञ्ञुना॥
१८९५.
सूपो भत्तचतुब्भागो, ‘‘समसूपो’’ति वुच्चति।
मुग्गमासकुलत्थानं, सूपो ‘‘सूपो’’ति वुच्चति॥
१८९६.
अनापत्ति असञ्चिच्च, गिलानस्स रसेरसे।
तथेव ञातकादीनं, अञ्ञत्थाय धनेन वा॥
सत्तमट्ठमनवमानि।
१८९७.
अन्तोलेखापमाणेन , पत्तस्स मुखवट्टिया।
पूरितोव गहेतब्बो, अधिट्ठानूपगस्स तु॥
१८९८.
तत्थ थूपीकतं कत्वा, गण्हतो यावकालिकम्।
यं किञ्चि पन भिक्खुस्स, होति आपत्ति दुक्कटं॥
१८९९.
अधिट्ठानूपगे पत्ते, कालिकत्तयमेव च।
सेसे थूपीकतं सब्बं, वट्टतेव न संसयो॥
१९००.
द्वीसु पत्तेसु भत्तं तु, गहेत्वा पत्तमेककम्।
पूरेत्वा यदि पेसेति, भिक्खूनं पन वट्टति॥
१९०१.
पत्ते पक्खिप्पमानं यं, उच्छुखण्डफलादिकम्।
ओरोहति सचे हेट्ठा, न तं थूपीकतं सिया॥
१९०२.
पुप्फतक्कोलकादीनं, ठपेत्वा चे वटंसकम्।
दिन्नं अयावकालित्ता, न तं थूपीकतं सिया॥
१९०३.
वटंसकं तु पूवस्स, ठपेत्वा ओदनोपरि।
पिण्डपातं सचे देन्ति, इदं थूपीकतं सिया॥
१९०४.
भत्तस्सूपरि पण्णं वा, थालकं वापि किञ्चिपि।
ठपेत्वा परिपूरेत्वा, सचे गण्हाति वट्टति॥
१९०५.
पटिग्गहेतुमेवस्स, तं तु सब्बं न वट्टति।
गहितं सुगहितं, पच्छा, भुञ्जितब्बं यथासुखं॥
ततियो वग्गो।
१९०६.
पठमं दुतियं वुत्त-नयं तु ततिये पन।
उपरोधिमदस्सेत्वा, भोत्तब्बं पटिपाटिया॥
१९०७.
अञ्ञेसं अत्तनो भत्तं, आकिरं पन भाजने।
नत्थोमसति चे दोसो, तथा उत्तरिभङ्गकं॥
ततियम्।
१९०८.
चतुत्थे यं तु वत्तब्बं, वुत्तं पुब्बे असेसतो।
पञ्चमे मत्थकं दोसो, मद्दित्वा परिभुञ्जतो॥
१९०९.
अनापत्ति गिलानस्स, परित्तेपि च सेसके।
एकतो पन मद्दित्वा, संकड्ढित्वान भुञ्जतो॥
चतुत्थपञ्चमानि।
१९१०.
यो भिय्योकम्यताहेतु, सूपं वा ब्यञ्जनम्पि वा।
पटिच्छादेय्य भत्तेन, तस्स चापत्ति दुक्कटं॥
छट्ठम्।
१९११.
विञ्ञत्तियं तु वत्तब्बं, अपुब्बं नत्थि किञ्चिपि।
अट्ठमे पन उज्झाने, गिलानोपि न मुच्चति॥
१९१२.
‘‘दस्सामि दापेस्सामी’’ति, ओलोकेन्तस्स भिक्खुनो।
अनापत्तीति ञातब्बं, न च उज्झानसञ्ञिनो॥
अट्ठमम्।
१९१३.
महन्तं पन मोरण्डं, कुक्कुटण्डञ्च खुद्दकम्।
तेसं मज्झप्पमाणेन, कत्तब्बो कबळो पन॥
१९१४.
खज्जके पन सब्बत्थ, मूलखादनियादिके।
फलाफले अनापत्ति, गिलानुम्मत्तकादिनो॥
नवमम्।
१९१५.
अदीघो पन कातब्बो, आलोपो परिमण्डलो।
खज्जतुत्तरिभङ्गस्मिं, अनापत्ति फलाफले॥
दसमम्।
चतुत्थो वग्गो।
१९१६.
अनाहटे मुखद्वारं, अप्पत्ते कबळे पन।
अत्तनो च मुखद्वारं, विवरन्तस्स दुक्कटं॥
पठमम्।
१९१७.
मुखे च सकलं हत्थं, पक्खिपन्तस्स दुक्कटम्।
मुखे च कबळं कत्वा, कथेतुं न च वट्टति॥
१९१८.
वचनं यत्तकेनस्स, परिपुण्णं न होति हि।
मुखस्मिंतत्तके सन्ते, ब्याहरन्तस्स दुक्कटं॥
१९१९.
मुखे हरीतकादीनि, पक्खिपित्वा कथेति यो।
वचनं परिपुण्णं चे, कथेतुं पन वट्टति॥
दुतियततियानि।
१९२०.
यो पिण्डुक्खेपकं भिक्खु, कबळच्छेदकम्पि वा।
मक्कटो विय गण्डे वा, कत्वा भुञ्जेय्य दुक्कटं॥
चतुत्थपञ्चमछट्ठानि।
१९२१.
निद्धुनित्वान हत्थं वा, भत्तं सित्थावकारकम्।
जिव्हानिच्छारकं वापि, तथा ‘‘चपु चपू’’ति वा॥
१९२२.
अनादरवसेनेव, भुञ्जतो होति दुक्कटम्।
सत्तमे अट्ठमे नत्थि, दोसो कचवरुज्झने॥
सत्तमदसमानि।
पञ्चमो वग्गो।
१९२३.
कत्वा एवं न भोत्तब्बं, सद्दं ‘‘सुरु सुरू’’ति च।
हत्थनिल्लेहकं वापि, न च वट्टति भुञ्जितुं॥
१९२४.
फाणितं घनयागुं वा, गहेत्वा अङ्गुलीहि तम्।
मुखे अङ्गुलियो भोत्तुं, पवेसेत्वापि वट्टति॥
१९२५.
न पत्तो लेहितब्बोव, एकायङ्गुलिकाय वा।
एकओट्ठोपि जिव्हाय, न च निल्लेहितब्बको॥
चतुत्थम्।
१९२६.
सामिसेन तु हत्थेन, न च पानीयथालकम्।
गहेतब्बं, पटिक्खित्तं, पटिक्कूलवसेन हि॥
१९२७.
पुग्गलस्स च सङ्घस्स, गहट्ठस्सत्तनोपि च।
सन्तको पन सङ्खो वा, सरावं वापि थालकं॥
१९२८.
तस्मा न च गहेतब्बं, गण्हतो होति दुक्कटम्।
अनामिसेन हत्थेन, गहणं पन वट्टति॥
पञ्चमम्।
१९२९.
उद्धरित्वापि भिन्दित्वा, गहेत्वा वा पटिग्गहे।
नीहरित्वा अनापत्ति, छड्डेन्तस्स घरा बहि॥
छट्ठम्।
१९३०.
छत्तं यं किञ्चि हत्थेन, सरीरावयवेन वा।
सचे धारयमानस्स, धम्मं देसेति दुक्कटं॥
सत्तमम्।
१९३१.
अयमेव नयो वुत्तो, दण्डपाणिम्हि पुग्गले।
चतुहत्थप्पमाणोव, दण्डो मज्झिमहत्थतो॥
अट्ठमम्।
१९३२.
तथेव सत्थपाणिस्स, धम्मं देसेति दुक्कटम्।
सत्थपाणी न होतासिं, सन्नय्हित्वा ठितो पन॥
नवमम्।
१९३३.
धनुं सरेन सद्धिं वा, धनुं वा सरमेव वा।
सजियं निजियं वापि, गहेत्वा धनुदण्डकं॥
१९३४.
ठितस्सपि निसिन्नस्स, निपन्नस्सापि वा तथा।
सचे देसेति सद्धम्मं, होति आपत्ति दुक्कटं॥
१९३५.
पटिमुक्कम्पि कण्ठम्हि, धनुं हत्थेन यावता।
न गण्हाति नरो ताव, धम्मं देसेय्य वट्टति॥
छट्ठो वग्गो।
१९३६.
पादुकारुळ्हकस्सापि, धम्मं देसेति दुक्कटम्।
अक्कमित्वा ठितस्सापि, पटिमुक्कस्स वा तथा॥
पठमम्।
१९३७.
उपाहनगतस्सापि, अयमेव विनिच्छयो।
सब्बत्थ अगिलानस्स, याने वा सयनेपि वा॥
१९३८.
निपन्नस्सागिलानस्स, कटसारे छमाय वा।
पीठे मञ्चेपि वा उच्चे, निसिन्नेन ठितेन वा॥
१९३९.
न च वट्टति देसेतुं, ठत्वा वा उच्चभूमियम्।
सयनेसु गतेनापि, सयनेसु गतस्स च॥
१९४०.
समाने वापि उच्चे वा, निपन्ने नेव वट्टति।
निपन्नेन ठितस्सापि, निपन्नस्सपि वट्टति॥
१९४१.
निसिन्नेन निसिन्नस्स, ठितस्सापि च वट्टति।
ठितस्सेव ठितेनापि, देसेतुम्पि तथेव च॥
दुतियततियचतुत्थानि।
१९४२.
पल्लत्थिका निसिन्नस्स, अगिलानस्स देहिनो।
तथा वेठितसीसस्स, धम्मं देसेति दुक्कटं॥
१९४३.
केसन्तं विवरापेत्वा, देसेति यदि वट्टति।
ससीसं पारुतस्सापि, अयमेव विनिच्छयो॥
पञ्चमछट्ठसत्तमानि।
१९४४.
अट्ठमे नवमे वापि, दसमे नत्थि किञ्चिपि।
सचेपि थेरुपट्ठानं, गन्त्वान दहरं ठितं॥
१९४५.
पञ्हं पुच्छति चे थेरो, कथेतुं न च वट्टति।
तस्स पस्से पनञ्ञस्स, कथेतब्बं विजानता॥
अट्ठमनवमदसमानि।
सत्तमो वग्गो।
१९४६.
गच्छतो पुरतो पञ्हं, न वत्तब्बं तु पच्छतो।
‘‘पच्छिमस्स कथेमी’’ति, वत्तब्बं विनयञ्ञुना॥
१९४७.
सद्धिं उग्गहितं धम्मं, सज्झायति हि वट्टति।
सममेव युगग्गाहं, कथेतुं गच्छतोपि च॥
पठमम्।
१९४८.
एकेकस्सापि चक्कस्स, पथेनापि च गच्छतो।
उप्पथेन समं वापि, गच्छन्तस्सेव वट्टति॥
दुतियम्।
१९४९.
ततिये नत्थि वत्तब्बं, चतुत्थे हरिते पन।
उच्चारादिचतुक्कं तु, करोतो दुक्कटं सिया॥
१९५०.
जीवरुक्खस्स यं मूलं, दिस्समानं तु गच्छति।
साखा वा भूमिलग्गा तं, सब्बं हरितमेव हि॥
१९५१.
सचे अहरितं ठानं, पेक्खन्तस्सेव भिक्खुनो।
वच्चं निक्खमतेवस्स, सहसा पन वट्टति॥
१९५२.
पलालण्डुपके वापि, गोमये वापि किस्मिचि।
कत्तब्बं, हरितं पच्छा, तमोत्थरति वट्टति॥
१९५३.
कतो अहरिते ठाने, हरितं एति वट्टति।
सिङ्घाणिका गता एत्थ, खेळेनेव च सङ्गहं॥
चतुत्थम्।
१९५४.
वच्चकुटिसमुद्दादि-उदकेसुपि भिक्खुनो।
तेसं अपरिभोगत्ता, करोतो नत्थि दुक्कटं॥
१९५५.
देवे पन च वस्सन्ते, उदकोघे समन्ततो।
अजलं अलभन्तेन, जले कातुम्पि वट्टति॥
पञ्चमम्।
अट्ठमो वग्गो।
१९५६.
समुट्ठानादयो ञेय्या, सेखियानं पनेत्थ हि।
उज्जग्घिकादिचत्तारि, कबळेन मुखेन च॥
१९५७.
छमानीचासनट्ठान-पच्छा उप्पथवा दस।
समुट्ठानादयो तुल्या, वुत्ता समनुभासने॥
१९५८.
छत्तं दण्डावुधं सत्थं, पादुकारुळ्हुपाहना।
यानं सयनपल्लत्थ-वेठितोगुण्ठितानि च॥
१९५९.
धम्मदेसनातुल्याव, समुट्ठानादिना पन।
सूपोदनेन विञ्ञत्ति, थेय्यसत्थसमं मतं॥
१९६०.
अवसेसा तिपञ्ञास, समाना पठमेन तु।
सेखियेसुपि सब्बेसु, अनापत्तापदासुपि॥
१९६१.
उज्झानसञ्ञिके थूपी-कते सूपपटिच्छदे।
तीसु सिक्खापदेस्वेव, गिलानो न पनागतो॥
सेखियकथा।
१९६२.
इमं विदित्वा विनये विनिच्छयम्।
विसारदो होति, विनीतमानसो।
परेहि सो होति च दुप्पधंसियो।
ततो हि सिक्खे सततं समाहितो॥
१९६३.
इमं परमसंकरं संकरम्।
अवेच्च सवनामतं नामतम्।
पटुत्तमधिके हिते के हि ते।
न यन्ति कलिसासने सासने॥
इति विनयविनिच्छये
भिक्खुविभङ्गकथा निट्ठिता।