० विनयविनिच्छयो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयविनिच्छयो
गन्थारम्भकथा
१.
वन्दित्वा सिरसा सेट्ठं, बुद्धमप्पटिपुग्गलम्।
भवाभावकरं धम्मं, गणञ्चेव निरङ्गणं॥
२.
भिक्खूनं भिक्खुनीनञ्च, हितत्थाय समाहितो।
पवक्खामि समासेन, विनयस्सविनिच्छयं॥
३.
अनाकुलमसंकिण्णं, मधुरत्थपदक्कमम्।
पटुभावकरं एतं, परमं विनयक्कमे॥
४.
अपारं ओतरन्तानं, सारं विनयसागरम्।
भिक्खूनं भिक्खुनीनञ्च, नावाभूतं मनोरमं॥
५.
तस्मा विनयनूपायं, विनयस्सविनिच्छयम्।
अविक्खित्तेन चित्तेन, वदतो मे निबोधथ॥