०० गन्थारम्भकथा

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
कङ्खावितरणीपुराण-टीका
गन्थारम्भकथा
बुद्धं धम्मञ्च सङ्घन्ति-आदिना या पकासिता।
भदन्तबुद्धघोसेन, मातिकाट्ठकथा सुभा।
तस्सा हि लीनपदं वि-कासनकोयमारम्भो॥

गन्थारम्भकथावण्णना

विप्पसन्नेनाति विविधप्पसन्नेन। कथं? ‘‘इतिपि सो…पे॰… बुद्धो भगवा, स्वाक्खातो…पे॰… विञ्ञूहि, सुप्पटिपन्नो…पे॰… लोकस्सा’’ति (अ॰ नि॰ ५.१०) एवमादिना। ‘‘चेतसा’’ति वुत्तत्ता तीसु वन्दनासु चेतोवन्दना अधिप्पेता। तन्निन्नतादिवसेन कायादीहि पणामकरणं वन्दना, गुणवसेन मनसापि तथाव करणं मानं, पच्चयप्पटिपत्तियादीहि पूजाकरणं पूजा, पच्चयादीनं अभिसङ्खरणं सक्कच्च करणं सक्कारो, तेसम्। भाजनन्ति आधारो, अधिकरणं वा।
थेरा महाकस्सपादयो, तेसं वंसोति थेरवंसो, आगमाधिगमसम्पदाय तस्स वंसस्स पदीपभूताति थेरवंसप्पदीपा, तेसं थेरवंसप्पदीपानम्। असंहीरत्ता थिरानम्। विनयक्कमेति विनयपिटके, आरम्भानुरूपवचनमेतम्। सुत्ताभिधम्मेसुपि ते थिरा एव। ‘‘बुद्धं धम्मञ्च सङ्घञ्च पुब्बाचरियसीहानञ्चा’’ति अवत्वा कस्मा विसुं वुत्तन्ति चे? पयोजनविसेसदस्सनत्थम्। वत्थुत्तयस्स हि पणामकरणस्स अन्तरायनिवारणं पयोजनं अत्तनो निस्सयभूतानं आचरियानं पणामकरणस्स उपकारञ्ञुतादस्सनम्। तेन बुद्धञ्च धम्मञ्च सङ्घञ्च वन्दित्वा, च-सद्देन पुब्बाचरियसीहानञ्च नमो कत्वाति योजना। अथ वा ‘‘वन्दित्वा’’ति चेतोवन्दनं दस्सेत्वा ततो ‘‘नमो कत्वा’’ति वाचावन्दना, ‘‘कतञ्जली’’ति कायवन्दनापि दस्सिताति योजेतब्बम्।
इदानि अभिधानप्पयोजनं दस्सेतुं ‘‘पामोक्ख’’न्तिआदिमाह। तत्थ पामोक्खन्ति पधानम्। सीलञ्हि सब्बेसं कुसलधम्मानं पधानं आदिभावतो। यथा च सत्तानं खज्जभोज्जलेय्यपेय्यवसेन चतुब्बिधोपि आहारो मुखेन पविसित्वा अङ्गमङ्गानि फरति, एवं योगिनोपि चातुभूमकं कुसलं सीलमुखेन पविसित्वा अत्थसिद्धिं सम्पादेति। तेन वुत्तं ‘‘मुख’’न्तिआदि। अथ वा मुखन्ति उपायो, तेन मोक्खप्पवेसाय निब्बानसच्छिकिरियाय मुखं उपायोति अत्थो। महेसिना यं पातिमोक्खं पकासितन्ति सम्बन्धो। महन्ते सीलादिक्खन्धे एसि गवेसीति महेसि।
सूरतेन निवातेनाति ‘‘तत्थ कतमं सोरच्चं? यो कायिको अवीतिक्कमो’’तिआदिना (ध॰ स॰ १३४९) सूरतेन, नीचवुत्तिना मानुद्धच्चवसेन अत्तानं अनुक्खिपनभावेन निवातेन। विनयाचारयुत्तेन चारित्तवारित्तेहि युत्तेन। ‘‘सोणत्थेरेन याचितो’’ति अवत्वा ‘‘सूरतेना’’तिआदि कस्मा वुत्तं, किं दुस्सीलेन वा दुट्ठेन वा अलज्जिना वा याचितेन वण्णना कातुं न वट्टतीति चे? न न वट्टति। थेरस्स वचनं पटिक्खिपितुं न सक्का, एवरूपगुणो थेरोव, याचनवसेन कत्तब्बो आदरेनाति दस्सेतुं वुत्तम्।
नामेनाति अत्तनो गुणनामेन। सद्दलक्खणसुभतो, विनिच्छयसुभतो, विञ्ञेय्यसुभतो च सुभम्।
गन्थारम्भकथावण्णना निट्ठिता।

निदानवण्णना

‘‘आविकता हिस्स फासु होति, तत्थायस्मन्ते पुच्छामि…पे॰… तुण्ही, एवमेतं धारयामी’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदान’’न्तिआदिना नयेन वुत्तम्। एत्थेव यावततियानुसावनकथावसाने अथ खो उद्देसकाले ‘‘आविकता हिस्स फासु होती’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानम्। तत्थायस्मन्ते पुच्छामी’’तिआदिना नयेन आगतम्। उपोसथक्खन्धकेपि एवमेव आगतम्। तत्थ पुब्बे वुत्तं पच्छा आगतसुत्तेन विरुज्झति। तस्मा यथा न विरुज्झति, तथा उपपरिक्खित्वा गहेतब्बम्। एवं न विरुज्झतीति एके। कथं? ‘‘आविकता हिस्स फासु होती’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानम्। तत्थायस्मन्ते पुच्छामी’’तिआदिना सुउद्दिट्ठं होतीति एतं उद्देसलक्खणं इधापि खन्धकेपि वुत्तत्ता। तस्मा ‘‘फासु होती’’ति वत्वा ‘‘तत्थायस्मन्ते पुच्छामी’’ति वुत्तट्ठाने अवुत्तम्पि आनेत्वा गहेतब्बम्। कस्मा? इध निदानं न दस्सितं, उद्देसो उद्देसकाले उद्दिसितब्बलक्खणस्स तत्थ वुत्तत्ता। अपिच ‘‘निदानुद्देसो’’ति पदं उद्धरित्वा निदानुद्देसं दस्सेतुकामोपि ‘‘सुणातु मे, भन्ते, सङ्घो…पे॰… आविकता हिस्स फासु होती’’ति पाठवसेन आगतं निदानं निट्ठापेत्वा उपरि अट्ठकथावसेन योजेतब्बं पाळिं इध योजेत्वा ‘‘तत्थायस्मन्ते पुच्छामि…पे॰… धारयामी’’ति निदानपाळिं परिपुण्णं कत्वा पुन ‘‘तत्थ निदानुद्देसो’’ति उद्धटपदवसेन सङ्खेपतो निदानुद्देसलक्खणं दस्सेतुं ‘‘एवमेतं धारयामी’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदान’’न्तिआदि वुत्तं, तस्मा एवं उपरि च खन्धके च, अथ खो उद्देसकाले ‘‘आविकता हिस्स फासु होती’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानम्। तत्थायस्मन्ते पुच्छामी’’तिआदि निदानुद्देसोव दस्सितो, न निदानम्।
सवनाणत्तिवचनन्ति एत्थ सङ्घनवकतरेन वत्तुं अयुत्तन्ति चे? युत्तमेव। ‘‘पातिमोक्खुद्देसकेन एवं वत्तब्ब’’न्ति भगवता वुत्तत्ता भगवतोव आणत्ति, न उद्देसकस्स। इध नवकतरवसेन वुत्तम्। थेरोपि पन उद्दिसितुं लभतीति दस्सनत्थं ‘‘थेराधिकं पातिमोक्ख’’न्ति वुत्तम्। इमिना सुत्तेन नवकतरो न लभतीति चे? तं दस्सेतुं ‘‘यो तत्थ भिक्खू’’तिआदि वुत्तम्।
यथा चतुवग्गेन ठपेत्वा उपसम्पदापवारणाअब्भानानि सब्बं सङ्घकम्मं कातुं वट्टति, एवं ‘‘अतिरेकवीसतिवग्गेन इमं नाम कम्मं कातब्ब’’न्ति अवत्वा अतिरेकवचनत्ता अञ्ञं अत्थं सूचेति, किं तन्ति ‘‘चतुवग्गादिना’’तिआदि। तञ्हि तेहि एव सिद्धम्। कथं? चतुवग्गेन उपसम्पदापवारणा…पे॰… वीसतिवग्गेन न किञ्चि सङ्घकम्मं कातुं न वट्टतीति। एत्थ ‘‘दसवग्गेन अब्भानकम्ममत्तं ठपेत्वा’’ति वदन्तेन चतुपञ्चवग्गेन करणीयानिपि दसवग्गेन कातुं अनुञ्ञातानि। तस्मा अतिरेकेन वट्टतीति दीपितं, ‘‘ठपेत्वा’’ति वचनेन ऊनतरेन न वट्टतीति दीपितमेव। तस्मा न वत्तब्बं अतिरेकवीसतिवग्गोति चे? वत्तब्बमेव। चतुपञ्चवग्गेन कत्तब्बं छसत्तअट्ठनववग्गेन कातब्बन्ति च, दसवग्गेन कातब्बं एकादसद्वादस…पे॰… एकूनवीसतिवग्गेन कातब्बन्ति च दीपितम्। ऊनतरेन न वट्टतीति दीपितं पाकटतो। सब्बप्पकारेन पन अतिरेकवीसतिअनतिरेकवीसतिवग्गे वुत्तेपि दीपितं होतीति वजिरबुद्धित्थेरेन लिखितम्। इतो पट्ठाय ‘‘लिखित’’न्ति वुत्ते वजिरबुद्धित्थेरेनाति गहेतब्बम्।
सचे अनुपोसथेपि वट्टेय्य, ‘‘उपोसथं करेय्या’’ति न वदेय्य, यस्मा अनुपोसथे कातुं न वट्टति, तस्मा ‘‘अज्जुपोसथो’’ति वत्वा पुन ‘‘उपोसथं करेय्या’’ति वुत्तम्। ‘‘पच्छिमकत्तिकपुण्णमा एवा’’ति अवधारणं ततो परं पवारणादिवसस्स नत्थिताय कतम्। उद्धं पकतिउपोसथे वुत्तेन पकतिचारित्तेन सद्धिं इदम्पि।
‘‘निमित्तेन निमित्तं सम्बन्धित्वा’’ति न वत्तब्बं ‘‘तिविधसम्पत्तियुत्ता’’ति वुत्तत्ताति चे? वत्तब्बमेव। कस्मा? तिविधसम्पत्ति नाम निमित्तसम्पत्ति, परिसासम्पत्ति, कम्मवाचासम्पत्तीतिआदिं वत्वा ‘‘निमित्तसम्पत्ति नाम पब्बतनिमित्तं, पासाणनिमित्त’’न्तिआदि वुत्तं, न निमित्तेन निमित्तसम्बन्धनं वुत्तम्। अपिच ‘‘तिविधसम्पत्तियुत्ता’’ति सम्पयोगङ्गेसु दस्सेत्वा पुन तमेव पहानङ्गेसु दस्सेतुं ‘‘निमित्तेन निमित्तं सम्बन्धित्वा’’ति वुत्तम्। नदिसमुद्दजातस्सरेसु सम्मतसीमातो कम्मानि न विपज्जन्ति उदकुक्खेपसीमत्ताति ‘‘विपत्तिसीमायो नामा’’ति कस्मा वुत्ताति चे? सेसलक्खणानि सम्पादेत्वा नदियं सीमाय बद्धाय उदकपरियन्तं कत्वा सीमागतत्ता पुन तं नदिं अन्तो कत्वा तळाके कते सचे तस्सा सीमाय कम्मं कातुं वट्टेय्य, सीमातो कम्मानि न विपज्जेय्युम्। यस्मा पन एवं कातुं न वट्टति, तस्मा ‘‘उदकुक्खेपसीमत्ता’’ति वुत्तं अकारणम्।
वीसतिवग्गकरणीयत्ता सङ्घकम्मस्स कम्मारहेन सद्धिं एकवीसति भिक्खू निसीदितुं न सक्कोन्ती’’ति वुत्तं, सुखनिसज्जावसेन निसीदितुन्ति अधिप्पायो। ‘‘परिमण्डलाकारेन निसीदितु’’न्ति अट्ठकथायं वुत्तम्। तियोजनं अतिक्कमित्वाति मज्झे ठत्वा दियड्ढं कत्वा तियोजनम्। कोणतो हि कोणं तियोजनं अतिक्कामेति, आपत्तिञ्च आपज्जति, सीमा च असीमा होति। कित्तेत्वाति निमित्तानि सम्पन्नानिपि अञ्ञमञ्ञनामविपरियायेन, अनिमित्तानं नामेहि च कित्तेत्वाति अत्थो।
रासिकतं पंसुपि रुक्खेसु जातेसु सुद्धपंसुपब्बतो होति। गुळपिण्डपरिमाणो थूलताय, न तुलगणनाय। भूमियं पतिट्ठितो’’ति इमिना कुटसरावादीसु रोपितं पटिक्खिपति, ततो अपनेत्वा पन तङ्खणम्पि भूमियं रोपितो वट्टति। नवमूलसाखानिग्गमनं पन अकारणम्। खन्धं छिन्दित्वा रोपिते पन एतं युज्जति। सूचिदण्डकप्पमाणो कनिट्ठङ्गुलिपरिमाणमत्तो। ‘‘अट्ठङ्गुलुब्बेधो’’ति इमिना उब्बेधो परिच्छिन्नो होति, ‘‘गोविसाणमत्तो’’ति इमिना परिणाहो। ‘‘एवं सन्तेपि गोविसाणपरिणाहे परिच्छेदो नत्थि, तस्मा खुद्दकोपि महन्तोपि वट्टति एवाति वदन्ति।
जातस्सरे परिपुण्णमेव उदकं निमित्तूपगं दिस्वा अपरिपुण्णं अन्तरा ठितिभूतं ‘‘जातस्सरे सम्मता’’ति वुत्तं विपत्तिं न आपज्जतीति ‘‘नदिया सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता’’ति एत्थापि लोणी न गहिता। बद्धसीमं वा नदिसमुद्दजातस्सरे वा अनोक्कमित्वाति एत्थापि ‘‘नदिया वा, भिक्खवे, समुद्दे वा जातस्सरे वा’’ति (महाव॰ १४७) एत्थापि न गहिता। तस्मा लोणी न अबद्धसीमाति चे? अबद्धसीमाव। ‘‘योपि नदिं वा समुद्दं वा भिन्दित्वा निक्खन्तउदकेन कतो सोब्भो एतं लक्खणं पापुणाति, अयम्पि जातस्सरोयेवा’’ति (कङ्खा॰ अट्ठ॰ निदानवण्णना) वुत्तत्ता जातस्सरग्गहणेन गहिताति तत्थ तत्थ अवुत्ता। ‘‘यावतिका तस्मिं गामखेत्ते’’ति वुत्तत्ता अञ्ञम्पि गामं अन्तो कत्वा समानसंवासकसीमासम्मन्ननकाले तस्मिं गामे भिक्खू आगच्छन्तु वा मा वा, वट्टति। अविप्पवाससीमासम्मन्ननकाले आगन्तब्बमेव।
अगमनपथेसूति एत्थ एकदिवसेन गन्त्वा पच्चागन्तुं असक्कुणेय्यट्ठानेति वदन्ति, बद्धसीमाभावं पटिक्खिपित्वाति अत्थो।
‘‘समन्ता उदकुक्खेपा’’ति वुत्तत्ता सब्बदिसासु गहेतब्बमेवाति चे? यतो लब्भति, ततो गहेतब्बो ‘‘यस्मिं पदेसे पकतिवीचियो ओत्थरित्वा सण्ठहन्ति, ततो पट्ठाय कप्पियभूमि, तत्थ ठत्वा उपोसथादिकम्मं कातुं वट्टती’’ति वुत्तत्ता। अनुबन्धो अड्ढमासो अन्वड्ढमासो, अड्ढमासस्स वा अनु। यो पन केनचि अन्तमसो तिरच्छानेनपि खणित्वा अकतोति अधिप्पायो।
‘‘अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेती’’ति वुत्तत्ता अतिक्कमित्वा ठितो न कोपेतीति दीपितमेव होतीति उपतिस्सत्थेरो, तं पन ‘‘द्विन्नं उदकुक्खेपानं अन्तरे अञ्ञो एको उदकुक्खेपो उपचारत्थाय ठपेतब्बो’’ति वचनेन विरुज्झति। समन्तपासादिकायञ्हि ‘‘अञ्ञं तत्तकंयेवा’’ति पदं नत्थि। तस्मा तस्साधिप्पायो परियेसितब्बो। अन्तोउदकुक्खेपसीमाय उपचारत्थाय ठपितं उदकुक्खेपपरिच्छेदं अनतिक्कमित्वाति अत्थो गहेतब्बो। थेरेन अञ्ञथा पपञ्चित्वा लिखितम्।
‘‘सभागवत्थुना लहुकापत्ति’’न्ति वुत्तत्ता सभागसङ्घादिसेसं आरोचेतुं वट्टतीति चे? न वट्टति देसनागामिनिं सन्धाय इध वुत्तत्ता। तस्मा एव समुच्चयक्खन्धके ‘‘सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आविकातुं न वट्टति। सचे आविकरोति, आपत्ति आविकता होति, दुक्कटा पन न मुच्चती’’ति (चूळव॰ अट्ठ॰ १०२) वुत्तम्। यथा सङ्घेन ‘‘सुणातु मे, भन्ते, सङ्घो…पे॰… पटिकरिस्सती’’ति वत्वा उपोसथं कातुं लभति, एवं तीहि द्वीहिपि अञ्ञं सुद्धं पस्सित्वा ‘‘पटिकरिस्सामा’’ति वत्वा उपोसथं कातुं वट्टति। एकेनापि ‘‘परिसुद्धं लभित्वा पटिकरिस्सामी’’ति आभोगं कत्वा उपोसथं कातुं वट्टतीति। अट्ठकथायम्पि ‘‘सामन्तो भिक्खु एवमस्स वचनीयोति एत्थ सभागो एव वत्तब्बो। विसभागस्स हि वुच्चमाने भण्डनकलहसङ्घभेदादीनिपि होन्ति, तस्मा तस्स अवत्वा इतो वुट्ठहित्वा पटिकरिस्सामी’’ति आभोगं कत्वा उपोसथो कातब्बोति अन्धकट्ठकथायं वुत्त’’न्ति वत्वा तस्स अप्पटिक्खित्तत्ता वट्टतीति दीपितमेव। ‘‘यदा अञ्ञं सुद्धं भिक्खुं अनापत्तिकं पस्सिस्सति, तदा तस्स सन्तिके’’ति वुत्तत्ता लहुकस्सेव अनुञ्ञातत्ता समुच्चयक्खन्धके वुत्तत्ता सभागसङ्घादिसेसं पन ञत्तिया आरोचेत्वा उपोसथं कातुं न वट्टति।
देवब्रह्मा पन ‘‘तिरच्छानगतो’’ति पदं ठपेत्वा येन केनचि पदेन असङ्गहितापि इमिना सङ्गहिताति दस्सनत्थं ‘‘यस्स उपसम्पदा पटिक्खित्ता’’ति वुत्तम्।
‘‘चातुमासिनियं पन पवारितानं सन्तिके अनुपगतेन वा छिन्नवस्सेन वा वुट्ठवस्सेन वा’’ति अवत्वा ‘‘अनुपगतेन वा छिन्नवस्सेन वा’’ति एत्तकमेव वुत्तम्। वुट्ठवस्सो पन तस्मिं काले अनुपगतत्ता ‘‘अनुपगतो’’ति सङ्ख्यं गतोति। सब्बाय वुट्ठिताय सब्बे वुट्ठहित्वा गते सन्निपातेतुं न सक्का, एकच्चे सन्निपातेत्वा पारिसुद्धिं आरोचेतुं वट्टतीति वदन्ति। कस्मा? ञत्तिं ठपेत्वा कत्तब्बसङ्घकम्माभावा वग्गं न होतीति। पवारणायपि एसेव नयो। अयञ्हेत्थ विसेसो – सचे पुरिमिकाय उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्ति समसमा च, सङ्घपवारणाय च गणं पूरेन्ति, सङ्घपवारणावसेन ञत्ति ठपेतब्बाति। ‘‘एकोव भिक्खु होति…पे॰… अञ्ञेसं अनागतभावं ञत्वा’’ति वुत्तत्ता अधिट्ठानुपोसथं सीमं पविसित्वा कातुं न सक्काति वदन्ति।
‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति इदं न ञत्तिं ठपेत्वा वत्तब्बम्। तञ्हि ञत्तितो पुरेतरमेव करीयति। तस्मा ‘‘सुणातु मे, भन्ते, सङ्घो, किं सङ्घस्स पुब्बकिच्चं, यदि सङ्घस्स पत्तकल्ल’’न्ति वत्तब्बं सियाति। तथापि न वत्तब्बम्। न हि तं ञत्तिया अन्तो करीयतीति। एवं सन्ते नेतं वत्तब्बन्ति आपज्जति पयोजनाभावाति चे? न, यथागतट्ठाने एव वत्तब्बतो, परपदापेक्खतायाति वुत्तं होति। इदं पुब्बकिच्चं अकत्वा उपोसथकम्मं करोन्तो सङ्घो, पुग्गलो वा ठपनक्खेत्तातिक्कमे आपज्जति। तस्मिञ्हि खेत्ते अतिक्कन्ते सम्मज्जनादिकरणे आपत्तिमोक्खो न होति उपोसथकम्मतो पुब्बे कत्तब्बकम्माकरणपच्चयत्ता तस्सा आपत्तिया। न सा कम्मपरियोसानापेक्खा एत्थागतसम्पजानमुसावादापत्ति विय, तस्मा पातिमोक्खुद्देसको भिक्खु ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’ति वत्तुकामो पठममेव पारिसुद्धापारिसुद्धिपच्चयं पुब्बकिच्चं सरापेति। तञ्हि कतं पारिसुद्धिपच्चयो होति, अकतं अपारिसुद्धिपच्चयो। तेनेव उभयापेक्खाधिप्पायेन कतं, न कतन्ति अवत्वा ‘‘किं सङ्घस्स पुब्बकिच्च’’मिच्चेवाह। तत्थ अकतपक्खे ताव पारिसुद्धिआरोचनक्कमनिदस्सनत्थं परतो ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’ति च, कतपक्खे ‘‘असन्तिया आपत्तिया तुण्ही भवितब्ब’’न्ति च वक्खति।
‘‘सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा’’ति च, ‘‘उपोसथकरणत्थं सन्निपतिते सङ्घे बहि…पे॰… अदेन्तेन छन्दो दातब्बो’’ति च वदन्ति। असन्निपतितेपि पन वट्टति। इदञ्हि छन्ददानसमयदस्सनत्थं वुत्तम्। उपोसथकरणत्थं सन्निपतिते सङ्घे बहि उपोसथं कत्वा आगतस्स कत्तब्बाकारदस्सनत्थञ्च वुत्तम्। पधानघरवासिनो पधानघरं पविसितुकामा अत्तनो सभागभिक्खूनं छन्दं दत्वा सचे सङ्घो सन्निपतति, ‘‘मय्हं छन्दो आरोचेतब्बो’’ति वत्वा पधानघरं पविसन्ति। अयं सीहळदीपे पयोगो। आरोचेन्तेन पन सन्निपतिते आरोचेतब्बम्। पञ्चसु भिक्खूसु एकस्मिं विहारे वसन्तेसु एकस्स छन्दपारिसुद्धिं आहरित्वा चतुन्नं पातिमोक्खं उद्दिसितुं अनुञ्ञातत्ता सन्निपतिते छन्दो गहेतब्बो आरोचेतब्बोति वचनं निरत्थकं विय। ‘‘थेय्यसंवासको पटिजानातीति (महाव॰ १६५) वचनतो सामणेरेन आहटापि वट्टति। कम्मं न कोपेती’’ति च, ‘‘सचे पुब्बे छन्दं दत्वा बहिसीमागतो पुन पविसति, पच्छा छन्दग्गहणकिच्चं नत्थि, तस्स पयोगो सीमासम्मुतिवसेन वेदितब्बो’’ति च ‘‘छन्ददाने तिक्खत्तुं वचने इदं पयोजनं – पठमं समग्गभावं, दुतियं पच्छा विधातब्बभावं, ततियं छन्दहारकस्स दुक्कटमोचनं दीपेती’’ति (वजिर॰ टी॰ महावग्ग १६४) च लिखितम्। बिळालसङ्खलिकाबद्धाव होति अन्तोगेहे एव सम्पयोजनत्ता, यथा सा न कत्थचि गच्छति, तथा सापि न कत्थचि गच्छतीति अधिप्पायो। इतरथा विसेसनं निरत्थकं होतीति आचरियेन गहितम्।
‘‘न हि तं अकत्वा उपोसथं कातुं वट्टती’’ति पुब्बे दस्सितत्ता ‘‘इदम्पि हि उभय’’न्ति कस्मा वुत्तन्ति चे? सेसानि थेरेन आणत्तेन कातब्बानि दस्सितानि, इमे पन द्वे थेरेन वा पातिमोक्खुद्देसकेन वा ञत्तिट्ठपनकेन वा येन वा तेन वा कातब्बानीति च, सम्मज्जनादीनि तत्थ तत्थ तादिसानि पयोजनानि निप्फादेन्ति, इमे पन द्वे तत्थ तत्थ न किञ्चि कम्मं साधेन्ति, तस्मा ‘‘किं इमिना’’ति अवत्वा कातब्बमेवाति दस्सेतुञ्च ‘‘इदम्पि हि उभय’’न्तिआदि वुत्तम्। ‘‘आयस्मन्तानं पादे वन्दती’’ति गणवसेन वत्वा पुग्गलवसेन न वुत्तं तेन आरोचेतब्बस्स अञ्ञस्स अभावा।
सङ्घस्स उद्दिट्ठं होतीति सङ्घेन उद्दिट्ठं होतीति अत्थो। समग्गस्स हि सङ्घस्साति एत्थ समग्गभावस्स कायसामग्गिकारणत्ता नत्थि दोसोति चे? तं न, उद्देसेपि सवनेपि समग्गभावस्स इच्छितब्बत्ता। ‘‘सुणातु मे, भन्ते’’ति हि इमिना चित्तसामग्गिं दीपेति सवने सब्बेहि एकीभूतभावतो।
सञ्चिच्च आपत्तिं आपज्जतीति एत्थ अनादरियवसेन आपज्जन्तो एव अलज्जी होति, न इतरोति। आपत्तिं परिगूहतीति एत्थ लज्जाय परिगूहन्तो अलज्जी न होति, ‘किं इमिना’ति अनादरियवसेन परिगूहन्तो होती’’ति च लिखितम्।
‘‘सत्तन्नं आपत्तिक्खन्धान’’न्ति न वत्तब्बं, ‘‘छन्न’’न्ति वत्तब्बन्ति चे? सत्तन्नमेवाति वत्तब्बम्। पाराजिकापत्तिं आपन्नो हि सचे अत्तनो सापत्तिकभावं पकासेति, सङ्घस्स च उपोसथो सम्पज्जति, तस्स च गिहिभावेन वा सामणेरभावेन वा सुद्धि होतीति।
एकच्चे आचरिया नाम धम्मभारिको किर आचरियो। कस्मा एवं वुत्तन्ति चे? यावततियानुसावना नाम तिक्खत्तुं वचनम्। तथा पाठे अनागतत्ता केवलं ‘‘यावततियं अनुसावित’’न्ति पदमेव दिस्वा ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’ति इदं ‘‘सचे आपत्तिं आपन्ना, आविकरोथा’’ति इममत्थं दीपेति। ‘‘असन्तिया आपत्तिया तुण्ही भवितब्ब’’न्ति इदम्पि तमेवत्थं दीपेति। ‘‘तुण्हीभावेन खो पनायस्मन्ते परिसुद्धाति वेदिस्सामी’’ति इदम्पि तमेवाति एवमत्थं गहेत्वा वुत्तं किर।
अपरेति अत्थदस्सित्थेरो किर। एतं सन्धायाति एत्थ ‘‘सकिम्पि अनुसावित’’न्ति पदस्स वचनेन तिक्खत्तुं अनुसावना कातब्बाति एत्तकमेव दीपितं विय दिस्सति।
इममत्थं सन्धाय वुत्तन्ति कथं विञ्ञायतीति चे? ‘‘अयमेत्थ आचरियपरम्पराभतो विनिच्छयो’’ति वुत्तम्।
‘‘सरमानेना’’ति इमिना सम्पजानमुसावादस्स सचित्तकत्तं दस्सेति। सङ्घमज्झे वातिआदि लक्खणवचनं किर। सङ्घुपोसथकरणत्थं सङ्घमज्झे चे निसिन्नो, तस्मिं सङ्घमज्झे आविकातब्बा। गणुपोसथकरणत्थञ्चे गणमज्झे निसिन्नो, तस्मिं गणमज्झे। एकस्सेव सन्तिके चे पारिसुद्धिउपोसथं कत्तुकामो, तस्मिं एकपुग्गले आविकातब्बाति, एतेन न केवलं सङ्घमज्झे एवायं मुसावादो सम्भवति, अथ खो एत्थ वुत्तलक्खणेन असतिपि ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’तिआदिविधाने गणुपोसथेपि सापत्तिको हुत्वा उपोसथं कत्तुकामो अनारोचेत्वा तुण्हीभूतोव चे करोति, अयं सम्पजानमुसावादापत्तिं आपज्जतीति इमस्सत्थस्स आविकरणतो लक्खणवचनं किरेतन्ति वुत्तन्ति तक्किका। अञ्ञथा ‘‘गणमज्झे वा’’ति न वत्तब्बन्ति तेसं अधिप्पायो। आरोचनाधिप्पायवसेन वुत्तन्ति आचरियस्स तक्को। आरोचेन्तो हि ‘‘सङ्घस्स आरोचेमी’’ति अधिप्पायेन आविकरोन्तो सङ्घमज्झे आविकरोति नाम, उभतोपस्से निसिन्नानं आरोचेन्तो गणमज्झे आविकरोति नाम, ‘‘एकस्सेव आरोचेस्सामी’’ति अधिप्पायेन आविकरोन्तो एकपुग्गले आविकरोति नाम। सचेपि वेमतिको होति…पे॰… पटिकरिस्सामीति एवं कते याव वेमतिको होति, ताव सभागापत्तिं पटिग्गहेतुं लभति, अञ्ञेसञ्च कम्मानं परिसुद्धो नाम होति। पुन निब्बेमतिको हुत्वा देसेतब्बं वा न वाति नेव पाळियं, न अट्ठकथायं अत्थि, देसिते पन दोसो नत्थि। तथा इतो वुट्ठहित्वा तं आपत्तिं पटिकरिस्सामीति एत्थ च सकलसङ्घे सभागापत्तिं आपन्ने, वेमतिके चाति लिखितं (वजिर॰ टी॰ महावग्ग १६९-१७०)।
निदानवण्णना निट्ठिता।