३४. पकिण्णकविनिच्छयकथा

३४. पकिण्णकविनिच्छयकथा
एवं कम्माकम्मविनिच्छयकथं कथेत्वा इदानि पकिण्णकविनिच्छयकथं कथेतुं ‘‘इदानि पकिण्णककथा वेदितब्बा’’तिआदिमाह। तत्थ पकारेन किण्णाति पकिण्णा, दिवासेय्याति कथा विय विसुं विसुं अप्पवत्तित्वा एकस्मिंयेव परिच्छेदे करणवसेन पवत्ता गणभोजनकथादयो। पकिण्णका सकत्थे क-पच्चयवसेन।
तत्रायं पकिण्णकमातिका –
गणभोजनकथा च, परम्परा च भोजना।
अनापुच्छा पंसुकूलं, ततो अच्छिन्नचीवरं॥
पटिभानचित्तं विप्प-कतभोजनमेव च।
उद्दिसन्तुद्दिसापेन्ता, तिवस्सन्तरिका तथा॥
दीघासनं गिलानुप-ट्ठानं मरणवण्णकम्।
अत्तपातनमप्पच्च-वेक्खित्वा निसिन्नं तथा॥
दवाय सिलाविज्झनं, दायाळिम्पनकं तथा।
मिच्छादिट्ठिकुलाभतं, गोपकदानमेव च॥
धम्मिकायाचना चेव, उच्चारादीन छड्डनम्।
न्हाने रुक्खघंसनानि, वलिकादीन धारणं॥
दीघकेसा आदासादि, नच्चाद्यङ्गच्छेदादि च।
पत्तो सब्बपंसुकूलं, परिस्सवन नग्गियं॥
गन्धपुप्फं आसित्तकं, मळोरिकेकभाजनम्।
चेलपति पादघंसी, बीजनी छत्तमेव च॥
नखालोमा कायबन्धा, निवासनपारुपना।
काज दन्तकट्ठञ्चेव, रुक्खारोहनकम्पि च॥
छन्दारोपा लोकायता, खिपितं लसुणं तथा।
न अक्कमितब्बादीनि, अवन्दिया च वन्दिया॥
वन्दनाकारकथा च, आसन्दादिकथापि च।
उच्चासनमहासनं, पासादपरिभोगकं॥
उपाहनं यानञ्चेव, चीवरं छिन्नचीवरम्।
अकप्पियचीवरञ्च, चीवरस्स विचारणा॥
दण्डकथिनकञ्चेव, गहपतिचीवरं तथा।
छचीवरं रजनादि, अतिरेकञ्च चीवरं॥
अट्ठवरं निसीदनं, अधम्मकम्ममेव च।
ओकासो सद्धादेय्यो च, सन्तरुत्तरकोपि च॥
चीवरनिक्खेपो चेव, सत्थवत्थिकम्मं तथा।
नहापितो दसभागो, पाथेय्यं पदेसोपि च॥
संसट्ठं पञ्चभेसज्जं, दुतियं वसा मूलकम्।
पिट्ठं कसाव पण्णञ्च, फलञ्च जतु लोणकं॥
चुण्णं अमनुस्साबाधं, अञ्जनं नत्थुमेव च।
धूमनेत्तं तेलपाकं, सेदं लोहितमोचनं॥
पादब्भञ्जं गण्डाबाधो, विसञ्च घरदिन्नको।
दुट्ठगहणिको पण्डु-रोगो छविदोसोपि च॥
अभिसन्नदोसकायो, लोणसुवीरको तथा।
अन्तोवुत्थादिकथा च, उग्गहितपटिग्गहो॥
ततो निहतकथा च, पुरेभत्तपटिग्गहो।
वनट्ठं पोक्खरट्ठञ्च, तथा अकतकप्पतं॥
यागुकथा गुळकथा, महापदेसमेव च।
आनिसंसकथा चेति, पकिण्णकम्हि आगता॥

गणभोजनकथा

१. तत्थ गणितब्बो सङ्ख्यातब्बोति गणो, यो कोचि समूहो, इध पन चतुवग्गादिगणो अधिप्पेतो। भुञ्जते भोजनं, ब्यवहरणभावसङ्खाता भोजनकिरिया, गणस्स भोजनं गणभोजनं, तस्मिम्। गणभोजने पाचित्तियं होतीति एत्थ जनकहेतुम्हि भुम्मवचनम्। अञ्ञत्र समयाति गिलानादिसत्तविधं समयं ठपेत्वा। इमस्स सिक्खापदस्स विञ्ञत्तिं कत्वा भुञ्जनवत्थुस्मिं पञ्ञत्तत्ता विञ्ञत्तितो गणभोजनं वत्थुवसेनेव पाकटन्ति तं अवत्वा ‘‘गणभोजनं नाम यत्थ…पे॰… निमन्तिता भुञ्जन्ती’’ति निमन्तनवसेनेवस्स पदभाजने गणभोजनं वुत्तम्। किञ्चि पन सिक्खापदं वत्थुअनुरूपम्पि सियाति ‘‘पदभाजने वुत्तनयेनेव गणभोजनं होती’’ति केसञ्चि आसङ्का भवेय्याति तन्निवत्तनत्थं ‘‘गणभोजनं द्वीहि आकारेहि पसवती’’ति वुत्तम्। एकतो गण्हन्तीति एत्थ अञ्ञमञ्ञस्स द्वादसहत्थं अमुञ्चित्वा ठिता एकतो गण्हन्ति नामाति गहेतब्बम्। ‘‘अम्हाकं चतुन्नम्पि भत्तं देही’ति वा विञ्ञापेय्यु’’न्ति वचनतो, हेट्ठा ‘‘त्वं एकस्स भिक्खुनो भत्तं देहि, त्वं द्विन्नन्ति एवं विञ्ञापेत्वा’’ति वचनतो च अत्तनो अत्थाय अञ्ञेन विञ्ञत्तम्पि सादियन्तस्स गणभोजनं होतियेवाति दट्ठब्बम्। एवं विञ्ञत्तितो पसवतीति एत्थ विञ्ञत्तिया सति गणन्तस्स एकतो हुत्वा गहणे इमिना सिक्खापदेन आपत्ति, विसुं गहणे पणीतभोजनसूपोदनविञ्ञत्तीहि आपत्ति वेदितब्बा।
पञ्चन्नं भोजनानं नामं गहेत्वाति एत्थ ‘‘भोजनं गण्हथाति वुत्तेपि गणभोजनं होतियेवा’’ति वदन्ति। ‘‘हेट्ठा अद्धानगमनवत्थुस्मिं, नावाभिरुहनवत्थुस्मिञ्च ‘इधेव, भन्ते, भुञ्जथा’ति वुत्ते यस्मा कुक्कुच्चायन्ता न पटिग्गण्हिंसु, तस्मा ‘भुञ्जथा’ति वुत्तेपि गणभोजनं होतियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तम्। ‘‘पञ्चन्नं भोजनानं नामं गहेत्वा निमन्तेती’’ति वुत्तत्ता पन ‘‘ओदनं भुञ्जथा’’ति वा ‘‘भत्तं भुञ्जथा’’ति वा भोजननामं गहेत्वाव वुत्ते गणभोजनं होति, न अञ्ञथा। ‘‘इधेव, भन्ते, भुञ्जथा’’ति एत्थापि ‘‘ओदन’’न्ति वा ‘‘भत्त’’न्ति वा वत्वाव ते एवं निमन्तेसुन्ति गहेतब्बम्। गणवसेन वा निमन्तितत्ता ते भिक्खू अपकतञ्ञुताय कुक्कुच्चायन्ता न पटिग्गण्हिंसूति अयं अम्हाकं खन्ति, वीमंसित्वा युत्ततरं गहेतब्बम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.२१७-२१८) पन ‘‘येन केनचि वेवचनेनाति वुत्तत्ता ‘भोजनं गण्हथा’तिआदिसामञ्ञनामेनपि गणभोजनं होति। यं पन पाळियं अद्धानगमनादिवत्थूसु ‘इधेव भुञ्जथा’ति वुत्तवचनस्स कुक्कुच्चायनं, तम्पि ओदनादिनामं गहेत्वा वुत्तत्ता एव कतन्ति वेदितब्ब’’न्ति वुत्तम्।
कुरुन्दीवचने विचारेतीति पञ्चखण्डादिवसेन संविदहति। घट्टेतीति अनुवातं छिन्दित्वा हत्थेन, दण्डकेन वा घट्टेति। सुत्तं करोतीति सुत्तं वट्टेति। वलेतीति दण्डके वा हत्थे वा आवट्टेति। ‘‘अभिनवस्सेव चीवरस्स करणं इध चीवरकम्मं नाम, पुराणचीवरे सूचिकम्मं चीवरकम्मं नाम न होती’’ति वदन्ति। विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.२१७-२१८) पन ‘‘आगन्तुकपट्टन्ति अच्छिन्दित्वा अन्वाधिं आरोपेत्वा करणचीवरं सन्धाय वुत्तम्। ठपेतीति एकं अन्तं चीवरे बन्धनवसेन ठपेति। पच्चागतं सिब्बतीति तस्सेव दुतियअन्तं परिवत्तित्वा आहतं सिब्बति। आगन्तुकपट्टं बन्धतीति चीवरेन लग्गं करोन्तो पुनप्पुनं तत्थ तत्थ सुत्तेन बन्धति। घट्टेतीति पमाणेन गहेत्वा दण्डादीहि घट्टेति। सुत्तं करोतीति सुत्तं तिगुणादिभावेन वट्टेति। वलेतीति अनेकगुणसुत्तं हत्थेन वा चक्कदण्डेन वा वट्टेति एकत्तं करोति। परिवत्तनं करोतीति परिवत्तनदण्डयन्तकं करोति। यस्मिं सुत्तगुळं पवेसेत्वा वेळुनाळिकादीसु ठपेत्वा परिब्भमापेत्वा सुत्तकोटितो पट्ठाय आकड्ढन्ती’’ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाचित्तिय २०९-२१८) न ‘‘आगन्तुकपट्टं मोघसुत्तेन सिब्बित्वा ठपेन्ति। तत्थ अनुवाते यथा एकतलं होति, तथा हत्थेहि घट्टेति। वलेतीति आवट्टेति। परिवत्तनन्ति सुत्तं गण्हन्तानं सुखग्गहणत्थं सुत्तपरिवत्तनं करोति, पट्टं सिब्बन्तानं सुखसिब्बनत्थं पट्टपरिवत्तनञ्च, नवचीवरकारको इधाधिप्पेतो, न इतरो’’ति वुत्तम्।
अनिमन्तितचतुत्थन्ति अनिमन्तितो चतुत्थो यस्स भिक्खुचतुक्कस्स, तं अनिमन्तितचतुत्थम्। एवं सेसेसुपि। तेनाह ‘‘पञ्चन्नं चतुक्कान’’न्ति, ‘‘चतुत्थे आगते न यापेन्तीति वचनतो सचे अञ्ञो कोचि आगच्छन्तो नत्थि, चत्तारोयेव च तत्थ निसिन्ना यापेतुं न सक्कोन्ति, न वट्टती’’ति वदन्ति। गणभोजनापत्तिजनकनिमन्तनभावतो ‘‘अकप्पियनिमन्तन’’न्ति वुत्तम्। सम्पवेसेत्वाति निसीदापेत्वा। गणो भिज्जतीति गणो आपत्तिं न आपज्जतीति अधिप्पायो। विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.२२०) पन ‘‘सम्पवेसेत्वाति तेहि योजेत्वा। गणो भिज्जतीति निमन्तितसङ्घो न होतीति अत्थो’’ति वुत्तम्।
‘‘यत्थ चत्तारो भिक्खू…पे॰… भुञ्जन्ती’’ति इमाय पाळिया संसन्दनतो ‘‘इतरेसं पन गणपूरको होती’’ति वुत्तम्। अविसेसेनाति ‘‘गिलानो वा चीवरकारको वा’’ति अविसेसेत्वा सब्बसाधारणवचनेन। तस्माति अविसेसितत्ता।
अधिवासेत्वा गतेसूति एत्थ अकप्पियनिमन्तनाधिवासनक्खणे पुब्बपयोगे दुक्कटम्पि नत्थि, विञ्ञत्तितो पसवने पन विञ्ञत्तिक्खणे इतरसिक्खापदेहि दुक्कटं होतीति गहेतब्बम्। भुत्वा गतेसूति एत्थ आगतेसुपि भोजनकिच्चे निट्ठिते गण्हितुं वट्टति। तानि च तेहि एकतो न गहितानीति येहि भोजनेहि विसङ्केतो नत्थि, तानि भोजनानि तेहि भिक्खूहि एकतो न गहितानि एकेन पच्छा गहितत्ता। महाथेरेति भिक्खू सन्धाय वुत्तम्। निमन्तनं सादियथाति निमन्तनभत्तं पटिग्गण्हथ। यानीति कुम्मासादीनि तेहि भिक्खूहि एकेन पच्छा गहितत्ता एकतो न गहितानि। भत्तुद्देसकेन पण्डितेन भवितब्बं…पे॰… मोचेतब्बाति एतेन भत्तुद्देसकेन अकप्पियनिमन्तने सादिते सब्बेसम्पि सादितं होति, एकतो गण्हन्तानं गणभोजनापत्ति च होतीति दस्सेति। दूतस्स द्वारे आगन्त्वा पुन ‘‘भत्तं गण्हथा’’ति वचनभयेन ‘‘गामद्वारे अट्ठत्वा’’ति वुत्तम्। तत्थ तत्थ गन्त्वाति अन्तरवीथिआदीसु तत्थ तत्थ ठितानं सन्तिकं गन्त्वा। भिक्खूनं अत्थाय घरद्वारे ठपेत्वा दीयमानेपि एसेव नयो। निवत्तथाति वुत्ते पन निवत्तितुं वट्टतीति ‘‘निवत्तथा’’ति विच्छिन्दित्वा पच्छा ‘‘भत्तं गण्हथा’’ति वुत्तत्ता वट्टति।

परम्परभोजनकथा

२. परम्परभोजनकथायं पन परस्स परस्स भोजनं परम्परभोजनम्। किं तं? पठमं निमन्तितभत्तं ठपेत्वा अञ्ञस्स भोजनकिरिया। परम्परभोजनं गणभोजनं विय विञ्ञत्तितो च निमन्तनतो च न पसवतीति आह ‘‘परम्परभोजनं पना’’तिआदि। पन-सद्दो विसेसत्थजोतको। विकप्पनावसेनेव तं भत्तं असन्तं नाम होतीति अनुपञ्ञत्तिवसेन विकप्पनं अट्ठपेत्वा यथापञ्ञत्तसिक्खापदमेव ठपितम्। परिवारे (परि॰ ८६) पन विकप्पनायं अनुजाननम्पि अनुपञ्ञत्तिसदिसन्ति कत्वा ‘‘चतस्सो अनुपञ्ञत्तियो’’ति वुत्तं, महापच्चरियादीसु वुत्तनयं पच्छा वदन्तो पाळिया संसन्दनतो परम्मुखाविकप्पनमेव पतिट्ठापेति। केचि पन ‘‘तदा अत्तनो सन्तिके ठपेत्वा भगवन्तं अञ्ञस्स अभावतो थेरो सम्मुखाविकप्पनं नाकासि, भगवता च विसुं सम्मुखाविकप्पना न वुत्ता, तथापि सम्मुखाविकप्पनापि वट्टती’’ति वदन्ति। तेनेव मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ परम्परभोजनसिक्खापदवण्णना) ‘‘यो भिक्खु पञ्चसु सहधम्मिकेसु अञ्ञतरस्स ‘मय्हं भत्तपच्चासं तुय्हं दम्मी’ति वा ‘विकप्पेमी’ति वा एवं सम्मुखा वा ‘इत्थन्नामस्स दम्मी’ति वा ‘विकप्पेमी’ति वा एवं परम्मुखा वा पठमनिमन्तनं अविकप्पेत्वा पच्छा निमन्तितकुले लद्धभिक्खतो एकसित्थम्पि अज्झोहरति, पाचित्तिय’’न्ति वुत्तम्।
पञ्चहि भोजनेहि निमन्तितस्स येन येन पठमं निमन्तितो, तस्स तस्स भोजनतो उप्पटिपाटिया अविकप्पेत्वा वा परस्स परस्स भोजनं परम्परभोजनन्ति आह ‘‘सचे पन मूलनिमन्तनं हेट्ठा होति, पच्छिमं पच्छिमं उपरि, तं उपरितो पट्ठाय भुञ्जन्तस्स आपत्ती’’ति। हत्थं अन्तो पवेसेत्वा सब्बहेट्ठिमं गण्हन्तस्स मज्झे ठितम्पि अन्तोहत्थगतं होतीति आह ‘‘हत्थं पन…पे॰… यथा यथा वा भुञ्जन्तस्स अनापत्ती’’ति। खीरस्स रसस्स च भत्तेन अमिस्सं हुत्वा उपरि ठितत्ता ‘‘खीरं वा रसं वा पिवतो अनापत्ती’’ति वुत्तम्।
‘‘महाउपासकोति गेहस्सामिको। महाअट्ठकथायं ‘आपत्ती’ति वचनेन कुरुन्दियं ‘वट्टती’ति वचनं विरुद्धं विय दिस्सति। द्विन्नम्पि अधिप्पायो महापच्चरियं विभावितो’’ति महागण्ठिपदे वुत्तम्।
सब्बे निमन्तेन्तीति अकप्पियनिमन्तनवसेन निमन्तेन्ति। ‘‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो, तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’’ति वुत्तत्ता सतिपि भिक्खाचरियाय पठमं लद्धभावे ‘‘पिण्डाय चरित्वा लद्धं भत्तं भुञ्जति, आपत्ती’’ति वुत्तम्।
विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.२२९) पन ‘‘खीरं वा रसं वाति पञ्चभोजनामिस्सं भत्ततो उपरि ठितं सन्धाय वुत्तम्। तञ्हि अभोजनत्ता उप्पटिपाटिया पिवतोपि अनापत्ति। तेनाह ‘भुञ्जन्तेना’तिआदी’’ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाचित्तिय २२९) पन ‘‘एत्थ ‘महाउपासको भिक्खू निमन्तेति…पे॰… पच्छा लद्धं भत्तं भुञ्जन्तस्स आपत्ति। पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ती’ति अट्ठकथायं वचनतो, ‘कालस्सेव पिण्डाय चरित्वा भुञ्जिम्हा’ति पाळितो, खन्धके ‘न च, भिक्खवे, अञ्ञत्र निमन्तने अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा, यो भुञ्जेय्य, यथाधम्मो कारेतब्बो’ति वचनतो च निमन्तेत्वा वा पवेदेतु अनिमन्तेत्वा वा, पठमगहितनिमन्तितस्स भिक्खुनो पठमनिमन्तनभोजनतो अञ्ञं यं किञ्चि परसन्तकं भोजनं परम्परभोजनापत्तिं करोति। अत्तनो सन्तकं, सङ्घगणतो लद्धं वा अगहट्ठसन्तकं वट्टति, निमन्तनतो पठमं निबद्धत्ता पन निच्चभत्तादिपरसन्तकम्पि वट्टती’’ति वुत्तम्।

अनापुच्छाकथा

३. अनापुच्छाकथायं ‘‘पकतिवचनेनाति एत्थ यं द्वादसहत्थब्भन्तरे ठितेन सोतुं सक्का भवेय्य, तं पकतिवचनं नाम। आपुच्छितब्बोति ‘अहं इत्थन्नामस्स घरं गच्छामी’ति वा ‘चारित्तकं आपज्जामी’ति वा ईदिसेन वचनेन आपुच्छितब्बो। सेसमेत्थ उत्तानमेव। पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तनसादियनं, सन्तं भिक्खुं अनापुच्छा, भत्तियघरतो अञ्ञघरप्पवेसनं, मज्झन्हिकानतिक्कमो, समयस्स वा आपदानं वा अभावोति इमानि पनेत्थ पञ्च अङ्गानी’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ पाचित्तिय ३.२९८) एत्तकमेव वुत्तं, विमतिविनोदनियं (वि॰ वि॰ टी॰ पचित्तिय २.२९८) पन ‘‘परियेसित्वा आरोचनकिच्चं नत्थीति वुत्तत्ता यो अपरियेसितब्बो उपसङ्कमितुं युत्तट्ठाने दिस्सति, सो सचेपि पकतिवचनस्स सवनूपचारं अतिक्कम्म ठितो, उपसङ्कमित्वा आपुच्छितब्बो। तेनाह ‘अपिच…पे॰… यं पस्सति, सो आपुच्छितब्बो’तिआदि। अनापत्तिवारे चेत्थ अन्तरारामादीनञ्ञेव वुत्तत्ता विहारतो गामवीथिं अनुञ्ञातकारणं विना अतिक्कमन्तस्सापि आपत्ति होति, न पन घरूपचारं अतिक्कमन्तस्सेव। यं पन पाळियं ‘अञ्ञस्स घरूपचारं ओक्कमन्तस्स…पे॰… पठमपादं उम्मारं अतिक्कामेती’तिआदि वुत्तं, तं गामे पविट्ठं सन्धाय वुत्तं, तथापि अञ्ञस्स घरूपचारं अनोक्कमित्वा वीथिमज्झेनेव गन्त्वा इच्छितिच्छितघरद्वाराभिमुखे ठत्वा मनुस्से ओलोकेत्वा गच्छन्तस्सपि पाचित्तियमेव। तत्थ केचि ‘वीथियं अतिक्कमन्तस्स घरूपचारगणनाय आपत्तियो’ति वदन्ति। अञ्ञे पन ‘यानि कुलानि उद्दिस्स गतो, तेसं गणनाया’ति। पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तनसादियनं, सन्तं भिक्खुं अनापुच्छना, भत्तियघरतो अञ्ञघरूपसङ्कमनं, मज्झन्हिकानतिक्कमो, समयापदानं अभावोति इमानेत्थ पञ्च अङ्गानी’’ति। विकालगामप्पवेसनेपि ‘‘अपरिक्खित्तस्स गामस्स उपचारो अदिन्नादाने वुत्तनयेनेव वेदितब्बो’’ति इमिना दुतियलेड्डुपातो इध उपचारोति दस्सेति। सेसमेत्थ उत्तानमेव। सन्तं भिक्खुं अनापुच्छना, अनुञ्ञातकारणाभावो, विकाले गामप्पवेसनन्ति इमानि पनेत्थ तीणि अङ्गानि।

पंसुकूलकथा

४. पंसुकूलकथायं अभिन्ने सरीरेति अब्भुण्हे अल्लसरीरे। ‘‘अब्भुण्हे’’ति इमिनापि वुत्तमेव परियायभेदमन्तरेन विभावेतुं ‘‘अल्लसरीरे’’ति वुत्तम्।
विसभागसरीरेति इत्थिसरीरे। विसभागसरीरत्ता अच्चासन्नेन न भवितब्बन्ति आह ‘‘सीसे वा’’तिआदि। वट्टतीति विसभागसरीरेपि अत्तनाव वुत्तविधिं कातुं साटकञ्च गहेतुं वट्टति । केचि पन ‘‘किञ्चापि इमिना सिक्खापदेन अनापत्ति, इत्थिरूपं पन आमसन्तस्स दुक्कट’’न्ति वदन्ति। ‘‘यथाकम्मं गतोति ततो पेतत्तभावतो मतभावं दस्सेति। अब्भुण्हेति आसन्नमरणताय सरीरस्स उण्हसमङ्गितं दस्सेति, तेनेवाह ‘अल्लसरीरे’ति। कुणपसभावं उपगतम्पि भिन्नमेव अल्लभावतो भिन्नत्ता। विसभागसरीरेति इत्थिसरीरे। ‘सीसे वा’तिआदि अधक्खके उब्भजाणुमण्डले पदेसे चित्तविकारप्पत्तिं सन्धाय वुत्तं, यत्थ कत्थचि अनामसन्तेन कतं सुकतमेव। मतसरीरम्पि हि येन केनचि आकारेन सञ्चिच्च फुसन्तस्स अनामासदुक्कटमेवाति वदन्ति, तं युत्तमेव। न हि अपाराजिकवत्थुकेपि चित्तादिइत्थिरूपे भवन्तं दुक्कटं पाराजिकवत्थुभूते मतित्थिसरीरे निवत्तती’’ति विमतिविनोदनियं (वि॰ वि॰ टी॰ १.१३५) वुत्त।
इमस्मिं ठाने आचरियेन अवुत्तापि पंसुकूलकथा पंसुकूलसामञ्ञेन वेदितब्बा। सा हि चीवरक्खन्धके (महाव॰ ३४०) एवं आगता ‘‘तेन खो पन समयेन ये ते भिक्खू गहपतिचीवरं सादियन्ति, ते कुक्कुच्चायन्ता पंसुकूलं न सादियन्ति ‘एकंयेव भगवता चीवरं अनुञ्ञातं, न द्वे’ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, गहपतिचीवरं सादियन्तेन पंसुकूलम्पि सादियितुं, तदुभयेनपाहं, भिक्खवे, सन्तुट्ठिं वण्णेमी’’ति। तत्थ ‘‘एकंयेव भगवता चीवरं अनुञ्ञातं, न द्वेति ते ‘किर इतरीतरेन चीवरेना’ति एतस्स ‘गहपतिकेन वा पंसुकूलेन वा’ति एवं अत्थं सल्लक्खिंसु। तत्थ पन इतरीतरेनपीति अप्पग्घेनपि महग्घेनपि येन केनचीति अत्थो’’ति अट्ठकथायं वुत्तो, तस्मा धुतङ्गं असमादियित्वा विनयपंसुकूलमत्तसादियकेन भिक्खुना गहपतिचीवरम्पि सादितब्बं होति, पंसुकूलधुतङ्गधरस्स पन गहपतिचीवरं न वट्टति ‘‘गहपतिचीवरं पटिक्खिपामि, पंसुकूलिकङ्गं समादियामी’’ति समादानतोति दट्ठब्बम्।
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति। एकच्चे भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, एकच्चे भिक्खू नागमेसुम्। ये ते भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, ते पंसुकूलानि लभिंसु। ये ते भिक्खू नागमेसुं, ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति। ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे नागमित्था’’ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, नागमेन्तानं नाकामा भागं दातुन्ति। तत्थ नागमेसुन्ति याव ते सुसानतो आगच्छन्ति, ताव ते न अच्छिंसु, पक्कमिंसुयेव। नाकामा भागं दातुन्ति न अनिच्छाय दातुम्। यदि पन इच्छन्ति, दातब्बो।
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति। एकच्चे भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, एकच्चे भिक्खू आगमेसुम्। ये ते भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, ते पंसुकूलानि लभिंसु। ये ते भिक्खू आगमेसुं, ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसा,ए भागं देथा’’ति। ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे न ओक्कमित्था’’ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, आगमेन्तानं अकामा भागं दातुन्ति।
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति। एकच्चे भिक्खू पठमं सुसानं ओक्कमिंसु पंसुकूलाय, एकच्चे भिक्खू पच्छा ओक्कमिंसु। ये ते भिक्खू पठमं सुसानं ओक्कमिंसु पंसुकूलाय, ते पंसुकूलानि लभिंसु। ये ते भिक्खू पच्छा ओक्कमिंसु, ते न लभिंसु। ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति। ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे पच्छा ओक्कमित्था’’ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, पच्छा ओक्कन्तानं नाकामा भागं दातुन्ति।
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति। ते सदिसा सुसानं ओक्कमिंसु पंसुकूलाय। एकच्चे भिक्खू पंसुकूलानि लभिंसु, एकच्चे भिक्खू न लभिंसु। ये ते भिक्खू न लभिंसु, ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति। ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे न लभित्था’’ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, सदिसानं ओक्कन्तानं अकामा भागं दातुन्ति।
तत्थ आगमेसुन्ति उपचारे अच्छिंसु। तेनाह भगवा ‘‘अनुजानामि, भिक्खवे, आगमेन्तानं अकामा भागं दातु’’न्ति। उपचारेति सुसानस्स आसन्नप्पदेसे। यदि पन मनुस्सा ‘‘इधागता एव गण्हन्तू’’ति देन्ति, सञ्ञाणं वा कत्वा गच्छन्ति ‘‘सम्पत्ता गण्हन्तू’’ति । सम्पत्तानं सब्बेसम्पि पापुणाति। सचे छड्डेत्वा गता, येन गहितं, सो एव सामी। सदिसा सुसानं ओक्कमिंसूति सब्बे समं ओक्कमिंसु, एकदिसाय वा ओक्कमिंसूतिपि अत्थो।
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति। ते कतिकं कत्वा सुसानं ओक्कमिंसु पंसुकूलाय। एकच्चे भिक्खू पंसुकूलानि लभिंसु, एकच्चे भिक्खू न लभिंसु। ये ते भिक्खू न लभिंसु, ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति। ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे न लभित्था’’ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, कतिकं कत्वा ओक्कन्तानं अकामा भागं दातुन्ति। तत्थ ते कतिकं कत्वाति ‘‘लद्धं पंसुकूलं सब्बे भाजेत्वा गण्हिस्सामा’’ति बहिमेव कतिकं कत्वा। छड्डेत्वा गताति किञ्चि अवत्वायेव छड्डेत्वा गता। एतेन ‘‘भिक्खू गण्हन्तू’’ति छड्डिते एव अकामा भागदानं विहितं, केवलं छड्डिते पन कतिकाय असति एकतो बहूसु पविट्ठेसु येन गहितं, तेन अकामा भागो न दातब्बोति दस्सेति। समाना दिसा पुरत्थिमादिभेदा एतेसन्ति सदिसाति आह ‘‘एकदिसाय वा ओक्कमिंसू’’ति।

अच्छिन्नचीवरकथा

५. अच्छिन्नचीवरकथायं अनुपुब्बकथाति अनुपुब्बेन विनिच्छयकथा। सेसपरिक्खारानं सद्धिविहारिकेहि गहितत्ता निवासनपारुपनमेव अवसिट्ठन्ति आह ‘‘निवासनपारुपनमत्तंयेव हरित्वा’’ति। सद्धिविहारिकानं ताव आगमनस्स वा अनागमनस्स वा अजाननताय वुत्तं ‘‘थेरेहि नेव ताव…पे॰… भुञ्जितब्ब’’न्ति। परेसम्पि अत्थाय लभन्तीति अत्तनो चीवरं ददमाना सयं साखाभङ्गेन पटिच्छादेन्तीति तेसं अत्थायपि भञ्जितुं लभन्ति। ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति वचनतो ईदिसेसु भूतगामपातब्यतापि अनुञ्ञातायेव होतीति आह ‘‘नेव भूतगामपातब्यताय पाचित्तियं होती’’ति। न तेसं धारणे दुक्कटन्ति तेसं तित्थियधजानं धारणेपि दुक्कटं नत्थि।
यानि च नेसं वत्थानि देन्तीति सम्बन्धो। थेरानं सयमेव दिन्नत्ता वुत्तं ‘‘अच्छिन्नचीवरट्ठाने ठितत्ता’’ति। यदि लद्धिं गण्हाति, तित्थियपक्कन्तको नाम होति। तस्मा वुत्तं ‘‘लद्धिं अग्गहेत्वा’’ति। ‘‘नो चे होति, सङ्घस्स विहारचीवरं वा…पे॰… आपत्ति दुक्कटस्सा’’ति इमिना अन्तरामग्गे पविट्ठविहारतो निक्खमित्वा अञ्ञत्थ अत्तनो अभिरुचितट्ठानं गच्छन्तस्स दुक्कटं वुत्तं, इमिना च ‘‘यं आवासं पठमं उपगच्छती’’ति वुत्तं अन्तरामग्गे ठितविहारम्पि सचे नग्गो हुत्वा गच्छति, दुक्कटमेवाति वेदितब्बम्। यदि एवं तत्थ कस्मा न वुत्तन्ति चे? अनोकासत्ता। तत्थ हि ‘‘अनुजानामि, भिक्खवे, अच्छिन्नचीवरस्स वा…पे॰… चीवरं विञ्ञापेतु’’न्ति इमिना सम्बन्धेन सङ्घिकम्पि चीवरं निवासेतुं पारुपितुञ्च अनुजानन्तो ‘‘यं आवासं पठमं…पे॰… गहेत्वा पारुपितु’’न्ति आह, तस्मा तत्थ अनोकासत्ता दुक्कटं न वुत्तम्।
विहारचीवरन्ति सेनासनचीवरम्। चिमिलिकाहीति पटपिलोतिकाहि। तस्स उपरीति भूमत्थरणस्स उपरि। विदेसगतेनाति अञ्ञं चीवरं अलभित्वा विदेसगतेन। एकस्मिं…पे॰… ठपेतब्बन्ति एत्थ सेसेन गहेत्वा आगतत्ता ठपेन्तेन च सङ्घिकपरिभोगवसेनेव ठपितत्ता अञ्ञस्मिं सेनासने नियमितम्पि अञ्ञत्थ ठपेतुं वट्टतीति वदन्ति। परिभोगेनेवाति अञ्ञं चीवरं अलभित्वा परिभुञ्जनेन।
परिभोगजिण्णन्ति यथा तेन चीवरेन सरीरं पटिच्छादेतुं न सक्का, एवं जिण्णम्। कप्पियवोहारेनाति कयविक्कयापत्तितो मोचनत्थं वुत्तम्। ‘‘विञ्ञापेन्तस्सा’’ति इमस्सेव अत्थं विभावेति ‘‘चेतापेन्तस्स परिवत्तापेन्तस्सा’’ति। अत्तनो धनेन हि विञ्ञापनं नाम परिवत्तनमेवाति अधिप्पायो। सङ्घवसेन पवारितानं विञ्ञापने वत्तं दस्सेति ‘‘पमाणमेव वट्टती’’ति। सङ्घवसेन हि पवारिते सब्बेसं साधारणत्ता अधिकं विञ्ञापेतुं न वट्टति। यं यं पवारेतीति यं यं चीवरादिं दस्सामीति पवारेति। विञ्ञापनकिच्चं नत्थीति विना विञ्ञत्तिया दीयमानत्ता विञ्ञापेत्वा किं करिस्सतीति अधिप्पायो। अञ्ञस्सत्थायाति एत्थपि ‘‘ञातकानं पवारितान’’न्ति इदं अनुवत्ततियेवाति आह ‘‘अत्तनो ञातकपवारिते’’तिआदि। विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५१५) पन पाळियं धम्मनिमन्तनाति समणेसु वत्तब्बाचारधम्ममत्तवसेन निमन्तना, दातुकामताय कतनिमन्तना न होतीति अत्थो। तेनेव ‘‘विञ्ञापेस्सती’’ति वुत्तम्। अञ्ञातकअप्पवारिततो हि विञ्ञत्ति नाम होति।
‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति इमिना भूतगामविकोपनं अनुञ्ञातन्ति आह ‘‘नेवभूतगामपातब्यताया’’तिआदि। पठमं सुद्धचित्तेन लिङ्गं गहेत्वा पच्छा लद्धिं गण्हन्तोपि तित्थियपक्कन्तको एवाति आह ‘‘निवासेत्वापि लद्धि न गहेतब्बा’’ति।
यं आवासं पठमं उपगच्छतीति एत्थपि विहारचीवरादिअत्थाय पविसन्तेनपि तिणादीहि पटिच्छादेत्वाव गन्तब्बं, ‘‘न त्वेव नग्गेन आगन्तब्ब’’न्ति सामञ्ञतो दुक्कटस्स वुत्तत्ता। चिमिलिकाहीति पटपिलोतिकाहि। परिभोगेनेवाति अञ्ञं चीवरं अलभित्वा परिभुञ्जनेन। परिभोगजिण्णन्ति यथा तं चीवरं परिभुञ्जियमानं ओभग्गविभग्गताय असारुप्पं होति, एवं जिण्णम्।
अञ्ञस्सत्थायाति एत्थपि ‘‘ञातकानं पवारितान’’न्ति इदं अनुवत्ततेवाति आह ‘‘अत्तनो ञातकपवारिते’’तिआदि। इध पन अञ्ञस्स अच्छिन्ननट्ठचीवरस्स अत्थाय अञ्ञातकअप्पवारिते विञ्ञापेन्तस्स निस्सग्गियेन अनापत्तीति अत्थो गहेतब्बो, इतरथा ‘‘ञातकानं पवारितान’’न्ति इमिना विसेसो न भवेय्य, तेनेव अनन्तरसिक्खापदे वक्खति ‘‘अट्ठकथासु (पारा॰ अट्ठ॰ २.५२६) पन ञातकपवारितट्ठाने…पे॰… पमाणमेव वट्टतीति वुत्तं, तं पाळिया न समेती’’ति च ‘‘यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘अञ्ञस्सत्थाया’ति न वुत्त’’न्ति च। विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि।
‘‘तञ्चे अञ्ञातको गहपति वा गहपतानी वा बहूहि चीवरेहि अभिहट्ठुं पवारेय्य, सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्बं, ततो चे उत्तरि सादियेय्य, निस्सग्गियं पाचित्तिय’’न्ति इमस्मिं तदुत्तरिसिक्खापदे (पारा॰ ५२३) अभिहट्ठुन्ति एत्थ अभीति उपसग्गो, हरितुन्ति अत्थो, गण्हितुन्ति वुत्तं होति। पवारेय्याति इच्छापेय्य, इच्छं रुचिं उप्पादेय्य वदेय्य निमन्तेय्याति अत्थो। अभिहट्ठुं पवारेन्तेन पन यथा वत्तब्बम्। तं आकारं दस्सेतुं ‘‘यावत्तकं इच्छसि, तावत्तकं गण्हाही’’ति एवमस्स पदभाजनं वुत्तम्। अथ वा यथा ‘‘नेक्खम्मं दट्ठु खेमतो’’ति एत्थ दिस्वाति अत्थो, एवमिधपि अभिहट्ठुं पवारेय्याति अभिहरित्वा पवारेय्याति अत्थो। तत्थ कायाभिहारो वाचाभिहारोति दुविधो अभिहारो। कायेन वा हि वत्थादीनि अभिहरित्वा पादमूले ठपेत्वा ‘‘यत्तकं इच्छसि, तत्तकं गण्हाही’’ति वदन्तो पवारेय्य, वाचाय वा ‘‘अम्हाकं दुस्सकोट्ठागारं परिपुण्णं, यत्तकं इच्छसि, तत्तकं गण्हाही’’ति वदन्तो पवारेय्य, तदुभयम्पि एकज्झं कत्वा ‘‘अभिहट्ठुं पवारेय्या’’ति वुत्तम्।
सन्तरुत्तरपरमन्ति सअन्तरं उत्तरं परमं अस्स चीवरस्साति सन्तरुत्तरपरमं, निवासनेन सद्धिं पारुपनं उक्कट्ठपरिच्छेदो अस्साति वुत्तं होति। ततो चीवरं सादितब्बन्ति ततो अभिहटचीवरतो एत्तकं चीवरं गहेतब्बं, न इतो परन्ति अत्थो। यस्मा पन अच्छिन्नसब्बचीवरेन तेचीवरिकेनेव भिक्खुना एवं पटिपज्जितब्बं, अञ्ञेन अञ्ञथापि, तस्मा तं विभागं दस्सेतुं ‘‘सचे तीणि नट्ठानि होन्ती’’तिआदिना नयेनस्स पदभाजनं वुत्तम्।
तत्रायं विनिच्छयो – यस्स तीणि नट्ठानि, तेन द्वे सादितब्बानि, एकं निवासेत्वा एकं पारुपित्वा अञ्ञं सभागट्ठानतो परियेसिस्सति। यस्स द्वे नट्ठानि, तेन एकं सादितब्बम्। सचे पकतियाव सन्तरुत्तरेन चरति, द्वे सादितब्बानि, एवं एकं सादियन्तेनेव समो भविस्सति। यस्स तीसु एकं नट्ठं, न सादितब्बम्। यस्स पन द्वीसु एकं नट्ठं, एकं सादितब्बम्। यस्स एकंयेव होति, तञ्च नट्ठं, द्वे सादितब्बानि। भिक्खुनिया पन पञ्चसुपि नट्ठेसु द्वे सादितब्बानि, चतूसु नट्ठेसु एकं सादितब्बं, तीसु नट्ठेसु किञ्चि न सादितब्बं, को पन वादो द्वीसु वा एकस्मिं वा। येन केनचि हि सन्तरुत्तरपरमताय ठातब्बं, ततो उत्तरि न लब्भतीति इदमेत्थ लक्खणम्।
सेसकं आहरिस्सामीति द्वे चीवरानि कत्वा सेसं पुन आहरिस्सामीति अत्थो। न अच्छिन्नकारणाति बाहुसच्चादिगुणवसेन देन्ति। ञातकानन्तिआदीसु ञातकानं देन्तानं सादियन्तस्स, पवारितानं देन्तानं सादियन्तस्स, अत्तनो धनेन सादियन्तस्स अनापत्तीति अत्थो। अट्ठकथासु पन ‘‘ञातकपवारितट्ठाने पकतिया बहुम्पि वट्टति, अच्छिन्नकारणा पमाणमेव वट्टती’’ति वुत्तं, तं पाळिया न समेति। यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘‘अञ्ञस्सत्थाया’’ति न वुत्तम्। सेसं उत्तानत्थमेव। समुट्ठानादीसु इदम्पि छसमुट्ठानं , किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति।
सत्तमे पाळियं पग्गाहिकसालन्ति दुस्सवाणिजकानं आपणं, ‘‘पग्गाहितसाल’’न्तिपि पठन्ति। अभीति उपसग्गोति तस्स विसेसत्थाभावं दस्सेति। तेनाह ‘‘हरितुन्ति अत्थो’’ति। वरसद्दस्स इच्छायं वत्तमानत्ता आह ‘‘इच्छापेय्या’’ति। दट्ठु खेमतोति एत्थ गाथाबन्धवसेन अनुनासिकलोपो दट्ठब्बो। सअन्तरन्ति अन्तरवासकसहितम्। उत्तरन्ति उत्तरासङ्गम्। अस्स चीवरस्साति सादितब्बचीवरस्स। अच्छिन्नसब्बचीवरेनाति अच्छिन्नानि सब्बानि तीणि चीवरानि अस्साति अच्छिन्नसब्बचीवरो, तेनाति अत्थो। यस्स हि अच्छिन्दनसमये तीणि चीवरानि सन्निहितानि होन्ति, तानि सब्बानि अच्छिन्नानीति सो ‘‘अच्छिन्नसब्बचीवरो’’ति वुच्चति। तेनेव ‘‘अच्छिन्नसब्बचीवरेन तेचीवरिकेना’’ति वुत्तम्। तेचीवरिकेनाति हि अच्छिन्दनसमये तिचीवरस्स सन्निहितभावं सन्धाय वुत्तं, न पन विनये तेचीवरिकाभावं, धुतङ्गतेचीवरिकभावं वा सन्धाय। एवं पटिपज्जितब्बन्ति ‘‘सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्ब’’न्ति वुत्तविधिना पटिपज्जितब्बम्। अञ्ञेनाति अच्छिन्नअसब्बचीवरेन। यस्स तीसु चीवरेसु एकं वा द्वे वा चीवरानि अच्छिन्नानि होन्ति, तेनाति अत्थो। अञ्ञथापीति ‘‘सन्तरुत्तरपरम’’न्ति वुत्तविधानतो अञ्ञथापि। यस्स हि तीसु द्वे चीवरानि अच्छिन्नानि होन्ति, एकं सादितब्बं, एकस्मिं अच्छिन्ने न सादितब्बन्ति न तस्स सन्तरुत्तरपरमसादियनं सम्भवति। अयमेव च अत्थो पदभाजनेन विभावितो। तेनाह ‘‘तं विभागं दस्सेतु’’न्ति।
केचि पन ‘‘तेचीवरिकेनाति वुत्तत्ता तिचीवरं परिक्खारचोळवसेन अधिट्ठहित्वा परिभुञ्जतो तस्मिं नट्ठे बहूनिपि गहेतुं लभती’’ति वदन्ति, तं न गहेतब्बम्। पदभाजनस्स हि अधिप्पायं दस्सेन्तेन यस्मा पन ‘‘अच्छिन्नसब्बचीवरेन…पे॰… तं विभागं दस्सेतु’’न्ति वुत्तं, पदभाजने च न तादिसो अत्थो उपलब्भति, तस्मा तं न गहेतब्बमेव। यम्पि मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ ततुत्तरिसिक्खापदवण्णना) वुत्तं ‘‘यस्स अधिट्ठिततिचीवरस्स तीणि नट्ठानी’’ति, तत्थपि अधिट्ठितग्गहणं सरूपकथनमत्तन्ति गहेतब्बं, न पन तिचीवराधिट्ठानेन अधिट्ठितचीवरस्सेवाति एवमत्थो गहेतब्बो पाळियं अट्ठकथायञ्च तथा अत्थस्सासम्भवतो । न हि तिचीवराधिट्ठानेन अधिट्ठितचीवरस्सेव इदं सिक्खापदं पञ्ञत्तन्ति सक्का विञ्ञातुम्। पुरिमसिक्खापदेन हि अच्छिन्नचीवरस्स अञ्ञातकविञ्ञत्तिया अनुञ्ञातत्ता पमाणं अजानित्वा विञ्ञापनवत्थुस्मिं पमाणतो सादियनं अनुजानन्तेन भगवता इदं सिक्खापदं पञ्ञत्तं, तस्मा परिक्खारचोळिकस्स बहुम्पि सादितुं वट्टतीति अयमत्थो नेव पाळिया समेति, न च भगवतो अधिप्पायं अनुलोमेति।
यस्स तीणि नट्ठानि, तेन द्वे सादितब्बानीति एत्थ यस्स तिचीवरतो अधिकम्पि चीवरं अञ्ञत्थ ठितं अत्थि, तदा तस्स चीवरस्स अलब्भनीयभावतो तेनपि सादितुं वट्टतीति वेदितब्बम्। पकतियाव सन्तरुत्तरेन चरतीति सासङ्कसिक्खापदवसेन वा अविप्पवाससम्मुतिवसेन वा ततियस्स अलाभेन वा चरति। ‘‘द्वे नट्ठानी’’ति अधिकारत्ता वुत्तं ‘‘द्वे सादितब्बानी’’ति। एकं सादियन्तेनेव समो भविस्सतीति तिण्णं चीवरानं द्वीसु नट्ठेसु एकं सादियन्तेन समो भविस्सति उभिन्नम्पि सन्तरुत्तरपरमताय अवट्ठानतो। यस्स एकंयेव होतीति अञ्ञेन केनचि कारणेन विनट्ठसेसचीवरं सन्धाय वुत्तम्।
‘‘सेसकं तुम्हेव होतूति देन्ती’’ति वुत्तत्ता ‘‘पमाणयुत्तं गण्हिस्साम, सेसकं आहरिस्सामा’’ति वत्वा गहेत्वा गमनसमयेपि ‘‘सेसकम्पि तुम्हाकंयेव होतू’’ति वदन्ति, लद्धकप्पियमेव। पवारितानन्ति अच्छिन्नकालतो पुब्बेयेव पवारितानम्। पाळिया न समेतीति सन्तरुत्तरपरमतो उत्तरि सादियने अनापत्तिदस्सनत्थं ‘‘अनापत्ति ञातकानं पवारितान’’न्ति वुत्तत्ता न समेति। सन्तरुत्तरपरमं सादियन्तस्स हि आपत्तिप्पसङ्गोयेव नत्थि, सति च सिक्खापदेन आपत्तिप्पसङ्गे अनापत्ति युत्ता दस्सेतुन्ति अधिप्पायो। केचि पन ‘‘पमाणमेव वट्टतीति इदं सल्लेखदस्सनत्थं वुत्त’’न्ति वदन्ति।
यस्मा पनिदं…पे॰… न वुत्तन्ति एत्थायमधिप्पायो – ‘‘अञ्ञस्सत्थाया’’ति वुच्चमाने अञ्ञेसं अत्थाय पमाणं अतिक्कमित्वापि गण्हितुं वट्टतीति आपज्जति, तञ्च अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिं पञ्ञत्तत्ता वत्थुना संसन्दियमानं न समेति। न हि यं वत्थुं निस्साय सिक्खापदं पञ्ञत्तं, तस्मिंयेव अनापत्तिवचनं युत्तन्ति। गण्ठिपदेसु पन तीसुपि ‘‘इमस्स सिक्खापदस्स अत्तनो सादियनपटिबद्धतावसेन पवत्तत्ता ‘अञ्ञस्सत्थाया’ति वत्तुं ओकासोयेव नत्थि, तस्मा न वुत्त’’न्ति कथितम्। इध ‘‘अञ्ञस्सत्थाया’’ति अवुत्तत्ता अञ्ञेसं अत्थाय ञातकपवारितेसु अधिकं विञ्ञापेन्तस्स आपत्तीति चे? न, तत्थ पुरिमसिक्खापदेनेव अनापत्तिसिद्धितो। ततुत्तरिता, अच्छिन्नादिकारणता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५२२-५२४) पन ‘‘पाळियं पग्गाहिकसालन्ति दुस्सापणम्। तञ्हि वाणिजकेहि दुस्सानि पग्गहेत्वा दस्सनट्ठानताय ‘पग्गाहिकसाला’ति वुच्चति। अस्स चीवरस्साति सादितब्बचीवरस्स। तेचीवरिकेनाति इमिना अच्छिन्नतिचीवरतो अञ्ञस्स विहारादीसु निहितस्स चीवरस्स अभावं दस्सेति । यदि भवेय्य, विञ्ञापेतुं न वट्टेय्य, तावकालिकं निवासेत्वा अत्तनो चीवरं गहेतब्बम्। तावकालिकम्पि अलभन्तस्स भूतगामविकोपनं कत्वा तिणपण्णेहि छदनं विय विञ्ञापनम्पि वट्टति एव। अञ्ञेनाति अच्छिन्नअसब्बचीवरेन। ‘द्वे नट्ठानी’ति अधिकारतो वुत्तं ‘द्वे सादितब्बानी’ति। पाळिया न समेतीति ‘अनापत्ति ञातकानं पवारितान’न्ति (पारा॰ ५२६) इमाय पाळिया न समेति ततुत्तरि विञ्ञापनआपत्तिप्पसङ्गे एव वुत्तत्ता। अञ्ञस्सत्थायाति न वुत्तन्ति इदं अञ्ञस्सत्थाय ततुत्तरि विञ्ञापने निस्सग्गियं पाचित्तियं होतीति इममत्थं दीपेति। तञ्च पाचित्तियं येसं अत्थाय विञ्ञापेति, तेसं वा सिया विञ्ञापकस्सेव वा, न ताव तेसं, तेहि अविञ्ञापितत्ता, नापि विञ्ञापकस्स, अत्तानं उद्दिस्स अविञ्ञत्तत्ता। तस्मा अञ्ञस्सत्थाय विञ्ञापेन्तस्सपि निस्सग्गियं पाचित्तियं न दिस्सति। पाळियं पन इमस्स सिक्खापदस्स अत्तनो सादियनपटिबद्धतावसेन पवत्तत्ता ‘अञ्ञस्सत्थाया’ति अनापत्तिवारे न वुत्तन्ति वदन्ति, तञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बम्। ततुत्तरिचीवरता, अच्छिन्नादिकारणता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानी’’ति।
इदं ततुत्तरिसिक्खापदविनिच्छयं आचरियेन अवुत्तम्पि अच्छिन्नचीवराधिकारेयेव पवत्तत्ता अम्हेहि गहितं, अञ्ञातकविञ्ञत्तिसिक्खापदस्स समयेसु अच्छिन्नचीवरकाले अञ्ञातकानं विञ्ञापेतब्बभावो भगवता वुत्तो, तेहि दिन्नचीवरस्स मत्तसो गहितभावो ततुत्तरिसिक्खापदेन वुत्तो। तस्मा अच्छिन्नचीवरअधिकारोयेव होतीति।

चीवरअच्छिन्दनविनिच्छयकथा

इतो परं अच्छिन्दनसामञ्ञेन चीवरअच्छिन्दनविनिच्छयं वक्खाम – तत्थ यम्पि त्याहन्ति यम्पि ते अहम्। सो किर ‘‘मम पत्तचीवरउपाहनपच्चत्थरणानि वहन्तो मया सद्धिं चारिकं पक्कमिस्सती’’ति अदासि। तेनेवमाह ‘‘मया सद्धिं जनपदचारिकं पक्कमिस्सती’’ति। अच्छिन्दीति बलक्कारेन अग्गहेसि, सकसञ्ञाय गहितत्ता पनस्स पाराजिकं नत्थि, किलमेत्वा गहितत्ता आपत्ति पञ्ञत्ता।
सयं अच्छिन्दति, निस्सग्गियं पाचित्तियन्ति एकं चीवरं एकाबद्धानि च बहूनि अच्छिन्दतो एका आपत्ति, एकतो अबद्धानि विसुं विसुं ठितानि बहूनि अच्छिन्दतो, ‘‘सङ्घाटिं आहर, उत्तरासङ्गं आहरा’’ति एवं आहरापयतो च वत्थुगणनाय आपत्तियो। ‘‘मया दिन्नानि सब्बानि आहरा’’ति वदतोपि एकवचनेनेव सम्बहुला आपत्तियो।
अञ्ञं आणापेति, आपत्ति दुक्कटस्साति ‘‘चीवरं गण्हा’’ति आणापेति, एकं दुक्कटम्। आणत्तो बहूनि गण्हाति, एकं पाचित्तियम्। ‘‘सङ्घाटिं गण्ह, उत्तरासङ्गं गण्हा’’ति वदतो वाचाय वाचाय दुक्कटम्। ‘‘मया दिन्नानि सब्बानि गण्हा’’ति वदतो एकवाचाय सम्बहुला आपत्तियो।
अञ्ञं परिक्खारन्ति विकप्पनुपगपच्छिमं चीवरं ठपेत्वा यं किञ्चि अन्तमसो सूचिम्पि। वेठेत्वा ठपितसूचीसुपि वत्थुगणनाय दुक्कटानि। सिथिलवेठितासु एवम्। गाळ्हं कत्वा बद्धासु पन एकमेव दुक्कटन्ति महापच्चरियं वुत्तम्। सूचिघरे पक्खित्तासुपि एसेव नयो। थविकाय पक्खिपित्वा सिथिलबद्धगाळ्हबद्धेसु तिकटुकादीसु भेसज्जेसुपि एसेव नयो।
सो वा देतीति ‘‘भन्ते, तुम्हाकंयेव इदं सारुप्प’’न्ति एवं वा देति। अथ वा पन ‘‘आवुसो, मयं तुय्हं ‘वत्तपटिपत्तिं करिस्सति, अम्हाकं सन्तिके उपज्झं गण्हिस्सति, धम्मं परियापुणिस्सती’ति चीवरं अदम्हा, सोदानि त्वं न वत्तं करोसि, न उपज्झं गण्हासि, न धम्मं परियापुणासी’’ति एवमादीहि वुत्तो ‘‘भन्ते, चीवरत्थाय मञ्ञे भणथ, इदं वो चीवर’’न्ति देति, एवम्पि सो वा देति। दिसापक्कन्तं वा पन दहरं ‘‘निवत्तेथ न’’न्ति भणति, सो न निवत्तति। ‘‘चीवरं गहेत्वा रुन्धथा’’ति एवं चे निवत्तति, साधु। सचे ‘‘पत्तचीवरत्थाय मञ्ञे तुम्हे भणथ, गण्हथ न’’न्ति देति, एवम्पि सोयेव देति। विब्भन्तं वा दिस्वा ‘‘मयं तुय्हं ‘वत्तं करिस्सती’ति पत्तचीवरं अदम्हा, सोदानि त्वं विब्भमित्वा चरसी’’ति वदति, इतरो ‘‘गण्हथ तुम्हाकं पत्तचीवर’’न्ति देति, एवम्पि सो वा देति। ‘‘मम सन्तिके उपज्झं गण्हन्तस्सेव ते देमि, अञ्ञत्थ गण्हन्तस्स न देमि। वत्तं करोन्तस्सेव देमि, अकरोन्तस्स न देमि। धम्मं परियापुणन्तस्सेव देमि, अपरियापुणन्तस्स न देमि। अविब्भमन्तस्सेव देमि, विब्भमन्तस्स न देमी’’ति एवं पन दातुं न वट्टति, ददतो दुक्कटं, आहरापेतुं पन वट्टति। चजित्वा दिन्नं अच्छिन्दित्वा गण्हन्तो भण्डग्घेन कारेतब्बो। सेसमेत्थ उत्तानमेव। अयं समन्तपासादिकतो उद्धटविनिच्छयो।
यम्पि त्याहन्ति एत्थ यन्ति कारणवचनं, तस्मा एवमेत्थ सम्बन्धो वेदितब्बो – ‘‘मया सद्धिं जनपदचारिकं पक्कमिस्सतीति यं कारणं निस्साय अहं ते, आवुसो, चीवरं अदासिं, तं न करोसी’’ति कुपितो अनत्तमनो अच्छिन्दीति। यन्ति वा चीवरं परामसति। तत्थ ‘‘मया सद्धिं जनपदचारिकं पक्कमिस्सतीति यम्पि ते अहं चीवरं अदासिं, तं चीवरं गण्हिस्सामी’’ति कुपितो अनत्तमनो अच्छिन्दीति सम्बन्धितब्बम्।
आणत्तो बहूनि गण्हाति, एकं पाचित्तियन्ति ‘‘चीवरं गण्हा’’ति आणत्तिया एकचीवरविसयत्ता एकमेव पाचित्तियम्। वाचाय वाचाय दुक्कटन्ति एत्थ अच्छिन्नेसु वत्थुगणनाय पाचित्तियानि। एकवाचाय सम्बहुला आपत्तियोति इदं अच्छिन्नेसु वत्थुगणनाय आपज्जितब्बं पाचित्तियापत्तिं सन्धाय वुत्तं, आणत्तिया आपज्जितब्बं पन दुक्कटं एकमेव।
एवन्ति इमिना ‘‘वत्थुगणनाय दुक्कटानी’’ति इदं परामसति। एसेव नयोति सिथिलं गाळ्हञ्च पक्खित्तासु आपत्तिया बहुत्तं एकत्तञ्च अतिदिसति।
आवुसो मयन्तिआदीसु गण्हितुकामताय एवं वुत्तेपि तेनेव दिन्नत्ता अनापत्ति। अम्हाकं सन्तिके उपज्झं गण्हिस्सतीति इदं सामणेरस्सपि दानं दीपेति, तस्मा किञ्चापि पाळियं ‘‘भिक्खुस्स सामं चीवरं दत्वा’’ति वुत्तं, तथापि अनुपसम्पन्नकाले दत्वापि उपसम्पन्नकाले अच्छिन्दन्तस्स पाचित्तियमेवाति वेदितब्बम्। अच्छिन्दनसमये उपसम्पन्नभावोयेव हेत्थ पमाणम्। देतीति तुट्ठो वा कुपितो वा देति। रुद्धथाति निवारेथ। एवं पन दातुं न वट्टतीति एत्थ एवं दिन्नं न ताव ‘‘तस्स सन्तक’’न्ति अनधिट्ठहित्वाव परिभुञ्जितब्बन्ति वेदितब्बम्। आहरापेतुं पन वट्टतीति एवं दिन्नं भतिसदिसत्ता आहरापेतुं वट्टति। चजित्वा दिन्नन्ति वुत्तनयेन अदत्वा अनपेक्खेन हुत्वा तस्सेव दिन्नम्। भण्डग्घेन कारेतब्बोति सकसञ्ञाय विना गण्हन्तो भण्डं अग्घापेत्वा आपत्तिया कारेतब्बो। विकप्पनुपगपच्छिमचीवरता, सामं दिन्नता, सकसञ्ञिता, उपसम्पन्नता, कोधवसेन अच्छिन्दनं वा अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानि। अयं सारत्थदीपनीपाठो (सारत्थ॰ टी॰ २.६३५)।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.६३१) पन ‘‘यम्पि…पे॰… अच्छिन्दीति एत्थ यं ते अहं चीवरं अदासिं, तं ‘मया सद्धिं पक्कमिस्सती’ति सञ्ञाय अदासिं, न अञ्ञथाति कुपितो अच्छिन्दीति एवं अज्झाहरित्वा योजेतब्बम्। एकं दुक्कटन्ति यदि आणत्तो अवस्सं अच्छिन्दति, आणत्तिक्खणे एव पाचित्तियम्। यदि न अच्छिन्दति, तदा एव दुक्कटन्ति दट्ठब्बम्। एकवाचाय सम्बहुलापत्तियोति यदि आणत्तो अनन्तरायेन अच्छिन्दति, आणत्तिक्खणेयेव वत्थुगणनाय पाचित्तियापत्तियो पयोगकरणक्खणेयेव आपत्तिया आपज्जितब्बतो, चीवरं पन अच्छिन्नेयेव निस्सग्गियं होति। यदि सो न अच्छिन्दति, आणत्तिक्खणे एकमेव दुक्कटन्ति दट्ठब्बम्। एवमञ्ञत्थपि ईदिसेसु नयो ञातब्बो। उपज्झं गण्हिस्सतीति सामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वा उपसम्पन्नकाले अच्छिन्दतोपि पाचित्तियं दीपेति। ‘‘भिक्खुस्स सामं चीवरं दत्वा’’ति इदं उक्कट्ठवसेन वुत्तम्। आहरापेतुं पन वट्टतीति कम्मे अकते भतिसदिसत्ता वुत्तम्। विकप्पनुपगपच्छिमचीवरता, सामं दिन्नता, सकसञ्ञिता, उपसम्पन्नता, कोधवसेन अच्छिन्दनं वा अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानी’’ति वुत्तम्।

पटिभानचित्तकथा

६. पटिभानचित्तकथायं अट्ठकथायं वुत्तनयेनेव सुविञ्ञेय्यन्ति सारत्थदीपनियं न किञ्चि वुत्तं, विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.२९९) पन ‘‘करोहीति वत्तुं न वट्टतीति आणत्तिया एव पटिक्खित्तत्ता द्वारपालं ‘किं न करोसी’तिआदिना परियायेन वत्तुं वट्टति। जातकपकरणन्ति जातकपटिसंयुत्तं इत्थिपुरिसादि यं किञ्चि रूपं अधिप्पेतम्। ‘परेहि कारापेतु’न्ति वुत्तत्ता बुद्धरूपम्पि सयं कातुं न लभती’’ति वुत्तम्।

विप्पकतभोजनकथा

७. विप्पकतभोजनकथायम्पि सारत्थदीपनी विमतिविनोदनी वजिरबुद्धिटीकासु न किञ्चि वुत्तम्। पठमं कतं पकतं, वि अनिट्ठितं पकतं विप्पकतं, विप्पकतं भोजनं येन सो विप्पकतभोजनो, पठमं भुञ्जित्वा अनिट्ठितभोजनकिच्चो भिक्खु। वुत्तेन भिक्खुना पविसितब्बन्ति सम्बन्धो। रित्तहत्थम्पि उट्ठापेतुं न वट्टतीति एत्थ कारणमाह ‘‘विप्पकतभोजनोयेव हि सो होती’’ति, यागुखज्जकादीसुपि पीतेसु खादितेसुपि भत्तस्स अभुत्तत्ता अनिट्ठितभोजनकिच्चो होति। पवारितो होति, तेन वत्तब्बोति पवारितेन आसना वुट्ठितेन भुञ्जितुं अलभमानत्ता अत्तनो सन्तिके उदके असन्ते वत्तब्बोति अत्थो। सेसं सुविञ्ञेय्यमेव।

उद्दिसन्तउद्दिसापनकथा

८. उद्दिसन्तउद्दिसापनकथायं उद्दिसन्तेनाति उद्देसं देन्तेन, पाळिं वाचेन्तेनाति अत्थो। उद्दिसापेन्तेनाति उद्देसं गण्हन्तेन, पाळिं वाचापेन्तेनाति अत्थो। उच्चतरेपीति पि-सद्देन समानासनं सम्पिण्डेति। नीचतरेपीति एत्थापि एसेव नयो।

तिवस्सन्तरिककथा

९. तिवस्सन्तरिककथायं तीणि वस्सानि तिवस्सं, तीणि वा वस्सानि तिवस्सानि, तिवस्सानं अन्तरं तिवस्सन्तरं, तिवस्सन्तरे ठितोति तिवस्सन्तरो, तेन तिवस्सन्तरेन, अन्तर-सद्दो मज्झत्थवाचको, ण-पच्चयो ठितत्थे। तेनाह वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग ३२०) ‘‘तिवस्सन्तरेनाति तिण्णं वस्सानं अन्तो ठितेना’’ति। अट्ठकथायं (चूळव॰ अट्ठ॰ ३२०) पन सरूपमेव दस्सेन्तो ‘‘तिवस्सन्तरो नामा’’तिआदिमाह। इमे सब्बेति सब्बे तिविधा इमे समानासनिका। सेसं सुविञ्ञेय्यमेव।

दीघासनकथा

१०. दीघासनकथायं संहारिमं वाति संहरितुं युत्तं कटसारकादि। असंहारिमं वाति संहरितुं असक्कुणेय्यं पासाणादि आसनम्। तेनाह सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.३२०) ‘‘दीघासनं नाम मञ्चपीठविनिमुत्तं यं किञ्चि तिण्णन्नं एकतो सुखं निसीदितुं पहोती’’ति। कस्मा पन ‘‘तिण्णन्नं पहोती’’ति वुत्तं, ननु द्विन्नं पहोनकासनम्पि दीघमेवाति चोदनं सन्धायाह ‘‘अनुजानामि…पे॰… एत्तकं पच्छिमं दीघासनन्ति हि वुत्त’’न्ति। द्विन्नं पहोनके हि अदीघासने समानासनिकेहेव सह निसीदितुं वट्टति, तिण्णन्नं पहोनकतो पट्ठाय गहिते दीघासने पन असमानासनिकेहिपि सह निसीदितुं वट्टति। यदि एवं पण्डकादीहिपि सह निसीदितुं वट्टेय्याति चोदनं मनसि कत्वा आह ‘‘अनुजानामि, भिक्खवे, ठपेत्वा पण्डक’’न्तिआदि। तत्थ अत्थो सुविञ्ञेय्योव।

गिलानुपट्ठानकथा

११. गिलानुपट्ठानकथायं पलिपन्नोति निमुग्गो, मक्खितोति अत्थो। उच्चारेत्वाति उक्खिपित्वा। समानाचरियकोति एत्थ ‘‘सचेपि एकस्स आचरियस्स एको अन्तेवासिको होति, एको सद्धिविहारिको, एतेपि अञ्ञमञ्ञं समानाचरियका एवा’’ति वदन्ति। भेसज्जं योजेतुं असमत्थो होतीति वेज्जेन ‘‘इदञ्चिदञ्च भेसज्जं गहेत्वा इमिना योजेत्वा दातब्ब’’न्ति वुत्ते तथा कातुं असमत्थोति अत्थो। नीहातुन्ति नीहरितुं, छड्डेतुन्ति अत्थो। विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.३६५-३६६) पन ‘‘भूमियं परिभण्डं अकासीति गिलानेन निपन्नभूमियं किलिट्ठट्ठानं धोवित्वा हरितूपलित्तं कारेसीति अत्थो। भेसज्जं योजेतुं असमत्थोति परेहि वुत्तविधिम्पि कातुं असमत्थो’’ति वुत्तम्।

मरणवण्णकथा

१२. मरणवण्णकथायं मरणत्थिकाव हुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा। मरणत्थिकभावं अजानन्ताति ‘‘एवं अधिप्पायिनो मरणत्थिका नाम होन्ती’’ति अत्तनो मरणत्थिकभावं अजानन्ता। न हि ते अत्तनो चित्तप्पवत्तिं न जानन्ति। वोहारवसेनाति पुब्बभागवोहारवसेन, मरणाधिप्पायस्स सन्निट्ठापकचेतनाक्खणे करुणाय अभावतो कारुञ्ञेन पासे बद्धसूकरमोचनं विय न होतीति अधिप्पायो। ‘‘यथायुना’’ति वुत्तमेवत्थं यथानुसन्धिनाति परियायन्तरेन वुत्तं, यथानुसन्धिना यथायुपरिच्छेदेनाति वुत्तं होति। अथ वा यथानुसन्धिनाति यथानुप्पबन्धेन, याव तस्मिं भवे सन्तानस्स अनुप्पबन्धो अविच्छिन्नपवत्ति होति, ताव ठत्वाति वुत्तं होति।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.१८०) ‘‘वोहारवसेनाति पुब्बभागवोहारवसेन मरणाधिप्पायस्स सन्निट्ठापकचेतनाक्खणे करुणाय अभावतो, कारुञ्ञेन पासे बद्धसूकरमोचनं विय न होतीति अधिप्पायो। ‘यथायुना’ति वुत्तमेवत्थं यथानुसन्धिनाति परियायन्तरेन वुत्त’’न्ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक १८०) पन ‘‘मरणत्थिकाव हुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा। ‘‘एवंअधिप्पायिनो मरणत्थिका नाम होन्ती’’ति अत्तनो मरणत्थिकभावं अजानन्ता आपन्ना पाराजिकम्। न हि ते अत्तनो चित्तप्पवत्तिं न जानन्तीति वुच्चन्ति। वोहारवसेनाति पुब्बभागे वोहारवसेन, सन्निट्ठाने पनेतं नत्थि, पासे बद्धसूकरमोचने विय न होति। यथानुसन्धिनाति अन्तरा अमरित्वाति अत्थो’’ति वुत्तम्।

अत्तपातनकथा

१३. अत्तपातनकथायं विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन। विसेसाधिगमोति समाधि विपस्सना च। अतिविय पाकटत्ता ‘‘हत्थप्पत्तो विय दिस्सती’’ति वुत्तम्। उपच्छिन्दतीति विसेसाधिगमस्स विक्खेपो मा होतूति आहारं उपच्छिन्दति। विसेसाधिगमन्ति लोकुत्तरधम्मपटिलाभम्। ब्याकरित्वाति आरोचेत्वा। उपच्छिन्दति, न वट्टतीति यस्मा सभागानं लज्जीभिक्खूनंयेव अरिया अत्तना अधिगतविसेसं तादिसे कारणे सति आरोचेन्ति, ते च भिक्खू अप्पतिरूपाय अनेसनाय पच्चयं न परियेसन्ति, तस्मा तेहि परियेसितपच्चये कुक्कुच्चं उप्पादेत्वा आहारं उपच्छिन्दितुं न वट्टतीति अत्थो। सभागानञ्हि ब्याकतत्ता उपच्छिन्दितुं न लभति। ते हि कप्पियखेत्तं आरोचेन्ति। तेनेव ‘‘सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टतीति इदं ‘उपच्छिन्दति, न वट्टती’ति इमस्स कारणं दस्सेन्तेन वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। अथ वा विसेसाधिगमं ब्याकरित्वाति इदं विसेसस्स अधिगतभावदस्सनत्थं वुत्तं, अधिगमन्तरायं आसङ्कन्तेनेव च आहारुपच्छेदो कातब्बोति अनुञ्ञातत्ता अधिगतेन न कातब्बोति दस्सेतुं ‘‘विसेसाधिगमं ब्याकरित्वा आहारं उपच्छिन्दति, न वट्टती’’ति वुत्तम्। किं पन अरिया अत्तना अधिगतविसेसं अञ्ञेसं आरोचेन्तीति इमिस्सा चोदनाय ‘‘सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टती’’ति वुत्तं, अयमेत्थ युत्ततरोति अम्हाकं खन्ति, गण्ठिपदेपि अयमत्थो दस्सितोयेवाति।
विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ १.१८२-१८३) ‘‘विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन। विसेसाधिगमोति समाधि विपस्सना च। विसेसाधिगमन्ति लोकुत्तरधम्मपटिलाभम्। ब्याकरित्वाति आरोचेत्वा, इदञ्च विसेसस्स अधिगतभावदस्सनत्थं वुत्तम्। अधिगतविसेसा हि दिट्ठानुगतिआपज्जनत्थं लज्जीभिक्खूनं अवस्सं अधिगमं ब्याकरोन्ति, अधिगतविसेसेन पन अब्याकरित्वापि आहारं उपच्छिन्दितुं न वट्टति, अधिगमन्तरायविनोदनत्थमेव आहारुपच्छेदस्स अनुञ्ञातत्ता तदधिगमे सो न कातब्बोव। किं पनाधिगमं आरोचेतुं वट्टतीति आह सभागानञ्हीतिआदी’’ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक १८१-१८३) ‘‘हत्थप्पत्तो विय दिस्सति, ‘तस्स विक्खेपो मा होतू’ति उपच्छिन्दति, विसेसाधिगमं ब्याकरित्वा तप्पभवं सक्कारं लज्जायन्तो आहारं उपच्छिन्दति सभागानं ब्याकतत्ता। ते हि कप्पियखेत्तं आरोचेन्ती’’ति वुत्तम्।

अप्पच्चवेक्खित्वानिसिन्नकथा

१४. अप्पच्चवेक्खित्वा निसिन्नकथायं अप्पटिवेक्खित्वाति अनुपपरिक्खित्वा। उद्धं वा अधो वा सङ्कमन्तीति पच्छा आगतानं ओकासदानत्थं निसिन्नपाळिया उद्धं वा अधो वा गच्छन्ति। पटिवेक्खणकिच्चं नत्थीति पच्छा आगतेहि उपपरिक्खणकिच्चं नत्थि। हेट्ठा किस्मिञ्चि विज्जमाने साटकं वलिं गण्हातीति आह ‘‘यस्मिं वलि न पञ्ञायती’’ति। पटिवेक्खणञ्चेतं गिहीनं सन्तकेयेवाति दट्ठब्बम्। विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ १.१८०) ‘‘हेट्ठा किस्मिञ्चि विज्जमाने साटकं वलिं गण्हातीति आह ‘यस्मिं वलि न पञ्ञायती’ति। पटिवेक्खणञ्चेतं गिहीनं सन्तके एवाति दट्ठब्ब’’न्ति एत्तकमेव वुत्तं, वजिरबुद्धिटीकायम्पि (वजिर॰ टी॰ पाराजिक १८०) ‘‘अप्पटिवेक्खित्वाति अविचारेत्वा। हेट्ठिमभागे हि किस्मिञ्चि विज्जमाने वलि पञ्ञायती’’ति एत्तकमेव।

दवायसिलाविज्झनकथा

१५. दवायसिलाविज्झनकथायं दवासद्दो हसाधिप्पायवाचको। पटिपुब्बविध-धातु पवट्टनत्थोति आह ‘‘हसाधिप्पायेन पासाणो न पवट्टेतब्बो’’ति। सिलासद्दस्स पासाणवाचकत्ता सो एव न पटिविज्झितब्बोति चोदनं सन्धायाह ‘‘न केवलञ्चा’’तिआदि। यदि एवं सब्बेसम्पि अत्थाय न वट्टेय्याति आह ‘‘चेतियादीनं अत्थाया’’तिआदि। धोवनदण्डकन्ति भण्डधोवनदण्डम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.१८२-१८३) पन ‘‘भण्डकं वा धोवन्ताति चीवरं वा धोवन्ता। धोवनदण्डकन्ति चीवरधोवनदण्ड’’न्ति वुत्तम्।

दायालिम्पनकथा

१६. दायालिम्पनकथायं अल्ल…पे॰… पाचित्तियन्ति सुक्खट्ठानेपि अग्गिं पातेत्वा इमिना अधिप्पायेन आलिम्पेन्तस्स पाचित्तियमेव। दुक्कटन्ति सुक्खट्ठाने वा सुक्खं ‘‘असुक्ख’’न्ति अववत्थपेत्वा वा अग्गिं पातेन्तस्स दुक्कटम्। कीळाधिप्पायेपि एसेव नयो, कीळाधिप्पायो च पटपटायमानसद्दस्सादवसेनेव वेदितब्बो। पटिपक्खभूतो अग्गि पटग्गि। परित्तकरणन्ति आरक्खकरणम्। सयं वा उट्ठितन्ति वातेरितानं वेळुआदीनं अञ्ञमञ्ञसङ्घट्टनेन समुट्ठितम्। निरुपादानोति इन्धनरहितो। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.१९०) पन ‘‘खिड्डाधिप्पायेनपि दुक्कटन्ति सुक्खतिणादीसु अग्गिकरणं सन्धाय वुत्तम्। अल्लेसु पन कीळाधिप्पायेनपि करोन्तस्स पाचित्तियमेव। पटिपक्खभूतो, पटिमुखं गच्छन्तो वा अग्गि पटग्गि, तस्स अल्लतिणादीसुपि दानं अनुञ्ञातम्। तं देन्तेन दूरतोव आगच्छन्तं दावग्गिं दिस्वा विहारस्स समन्ततो एकक्खणे अकत्वा एकदेसतो पट्ठाय विहारस्स समन्ततो सणिकं झापेत्वा यथा महन्तोपि अग्गि विहारं पापुणितुं न सक्कोति, एवं विहारस्स समन्ता अब्भोकासं कत्वा पटग्गि दातब्बो। सो डावग्गिनो पटिपथं गन्त्वा एकतो हुत्वा तेन सह निब्बाति। परित्तकरणन्ति समन्ता रुक्खतिणादिच्छेदनपरिखाखणनादिआरक्खकरणम्। तेनाह ‘तिणकुटिकानं समन्ता भूमितच्छन’न्तिआदी’’ति, वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक १९०) पन ‘‘परित्तन्ति रक्खणं, तं दस्सेतुं ‘समन्ता भूमितच्छन’न्तिआदि वुत्त’’न्ति एत्तकमेव वुत्तम्।

मिच्छादिट्ठिकुलाभतकथा

१७. मिच्छादिट्ठिकुलाभतकथायं नत्थि सद्धा एतेसूति अस्सद्धा, मच्छरिनो, तेसु अस्सद्धेसु। मिच्छादिट्ठिया युत्तानि कुलानि मिच्छादिट्ठिकुलानि, मज्झेलोपततियातप्पुरिससमासो, ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ताय दसवत्थुकाय मिच्छादिट्ठिया युत्तकुलानि, तेसु। मिच्छादिट्ठिकुलेसु लभित्वाति सम्बन्धो। असक्कच्चकारीनं तेसं सक्कच्चकरणेन, अप्पणीतदायीनं तेसं पणीतदानेन भवितब्बमेत्थ कारणेनाति कारणं उपपरिक्खित्वाव भुञ्जितुं युत्तन्ति आह ‘‘अनुपपरिक्खित्वा नेव अत्तना भुञ्जितब्बं, न परेसं दातब्ब’’न्ति। येन कारणेन भवितब्बं, तं दस्सेतुं ‘‘विसमिस्सम्पि ही’’तिआदि वुत्तम्। न केवलं पिण्डपातमेवाति आह ‘‘यम्पी’’तिआदि। तत्थ कारणमाह ‘‘अपिहितवत्थुस्मिम्पि ही’’तिआदि। ततो अञ्ञम्पि दस्सेति गन्धहलिद्दादिमक्खितोतिआदिना । तत्थपि कारणं दस्सेतुमाह ‘‘सरीरे रोगट्ठानानी’’तिआदि।

गोपकदानकथा

१८. गोपकदानकथायं परेसं सन्तकं गोपेति रक्खतीति गोपको, तस्स दानं गोपकदानं, उय्यानपालकादीहि भिक्खूनं दातब्बदानम्। तत्थ पण्णं आरोपेत्वाति ‘‘एत्तकेहेव रुक्खेहि एत्तकमेव गहेतब्ब’’न्ति पण्णं आरोपेत्वा, लिखित्वाति वुत्तं होति। निमित्तसञ्ञं कत्वाति सङ्केतं कत्वा। दारकाति तेसं पुत्तनत्तादयो दारका। अञ्ञेपि ये केचि गोपका होन्ति, ते सब्बेपि वुत्ता। सब्बत्थपि गिहीनं गोपकदाने यत्तकं गोपका देन्ति, तत्तकं गहेतब्बम्। सङ्घिके पन यथापरिच्छेदमेव गहेतब्बन्ति दीपितत्ता ‘‘अत्थतो एक’’न्ति वुत्तम्। विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ १.१५६) ‘‘पण्णं आरोपेत्वाति ‘एत्तके रुक्खे रक्खित्वा ततो एत्तकं गहेतब्ब’न्ति पण्णं आरोपेत्वा। निमित्तसञ्ञं कत्वाति सङ्केतं कत्वा। दारकाति तेसं पुत्तनत्तादयो ये केचि गोपेन्ति, ते सब्बेपि इध ‘दारका’ति वुत्ता’’ति, वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक १५६) पन ‘‘आरामरक्खकाति विस्सत्थवसेन गहेतब्बम्। अधिप्पायं ञत्वाति एत्थ यस्स दानं पटिग्गण्हन्तं भिक्खुं, भागं वा सामिका न रक्खन्ति न दण्डेन्ति, तस्स दानं अप्पटिच्छादेत्वा गहेतुं वट्टतीति इध सन्निट्ठानं, तम्पि ‘न वट्टति सङ्घिके’ति वुत्त’’न्ति वुत्तम्।
यत्थाति यस्मिं आवासे। अञ्ञेसं अभावन्ति अञ्ञेसं आगन्तुकभिक्खूनं अभावम्। तत्थाति तादिसे आवासे। भाजेत्वा खादन्तीति आगन्तुकानम्पि सम्पत्तानं भाजेत्वा खादन्तीति अधिप्पायो। चतूसु पच्चयेसु सम्मा उपनेन्तीति अम्बफलादीनि विक्किणित्वा चीवरादीसु चतूसु पच्चयेसु सम्मा उपनेन्ति। चीवरत्थाय नियमेत्वा दिन्नाति ‘‘इमेसं रुक्खानं फलानि विक्किणित्वा चीवरेसुयेव उपनेतब्बानि, न भाजेत्वा खादितब्बानी’’ति एवं नियमेत्वा दिन्ना। तेसुपि आगन्तुका अनिस्सराति पच्चयपरिभोगत्थाय नियमेत्वा दिन्नत्ता भाजेत्वा खादितुं अनिस्सरा। न तेसु…पे॰… ठातब्बन्ति एत्थ आगन्तुकेहि हेट्ठा वुत्तनयेन भाजेत्वा खादितब्बन्ति अधिप्पायो। तेसं कतिकाय ठातब्बन्ति ‘‘भाजेत्वा न खादितब्ब’’न्ति वा ‘‘एत्तकेसु रुक्खेसु फलानि गण्हिस्सामा’’ति वा ‘‘एत्तकानि फलानि गण्हिस्सामा’’ति वा ‘‘एत्तकानं दिवसानं अब्भन्तरे गण्हिस्सामा’’ति वा ‘‘न किञ्चि गण्हिस्सामा’’ति वा एवं कताय आवासिकानं कतिकाय आगन्तुकेहि ठातब्बम्। महाअट्ठकथायं ‘‘अनिस्सरा’’ति वचनेन दीपितोयेव अत्थो महापच्चरियं ‘‘चतुन्नं पच्चयान’’न्तिआदिना वित्थारेत्वा दस्सितो। परिभोगवसेनेवाति एत्थ एव-सद्दो अट्ठानप्पयुत्तो, परिभोगवसेन तमेव भाजेत्वाति योजेतब्बम्। एत्थ एतस्मिं विहारे, रट्ठेवा।
सेनासनपच्चयन्ति सेनासनञ्च तदत्थाय नियमेत्वा ठपितञ्च। लामककोटियाति लामकं आदिं कत्वा, लामकसेनासनतो पट्ठायाति वुत्तं होति। सेनासनेपि तिणादीनि लामककोटियाव विस्सज्जेतब्बानि, सेनासनपरिक्खारापि लामककोटियाव विस्सज्जेतब्बा। मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बन्ति इमिना किं वुत्तं होति? तीसुपि गण्ठिपदेसु ताव इदं वुत्तं ‘‘सब्बानि सेनासनानि न विस्सज्जेतब्बानीति वुत्तं होती’’ति। लामककोटिया विस्सज्जन्तेहिपि सेनासनभूमियो न विस्सज्जेतब्बाति अयमत्थो वुत्तो होतीति नो खन्ति। वीमंसित्वा यं रुच्चति, तं गहेतब्बम्।
धम्मसन्तकेन बुद्धपूजं कातुं, बुद्धसन्तकेन वा धम्मपूजं कातुं वट्टति न वट्टतीति? ‘‘तथागतस्स खो एतं, वासेट्ठ, अधिवचनं धम्मकायो इतिपी’’ति च ‘‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं॰ नि॰ ३.८७) च वचनतो वट्टतीति वदन्ति। केचि पन ‘‘एवं सन्ते ‘यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’ति (महाव॰ ३६५) वचनतो बुद्धसन्तकेन गिलानस्सपि भेसज्जं कातुं युत्तन्ति आपज्जेय्य, तस्मा न वट्टती’’ति वदन्ति, तं अकारणम्। न हि ‘‘यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’’ति (महाव॰ ३६५) इमिना अत्तनो च गिलानस्स च एकसदिसता, तदुपट्ठानस्स वा समफलता वुत्ता। अयञ्हेत्थ अत्थो – ‘‘यो मं ओवादानुसासनीकरणेन उपट्ठहेय्य, सो गिलानं उपट्ठहेय्य, मम ओवादकारकेन गिलानो उपट्ठातब्बो’’ति (महाव॰ अट्ठ॰ ३६५)। भगवतो च गिलानस्स च उपट्ठानं एकसदिसन्ति एवं पनेत्थ अत्थो न गहेतब्बो, तस्मा ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी॰ नि॰ २.२१६) वचनतो ‘‘अहञ्च खो पनिदानि एककोव ओवदामि अनुसासामि, मयि परिनिब्बुते इमानि चतुरासीति बुद्धसहस्सानि तुम्हे ओवदिस्सन्ति अनुसासिस्सन्ती’’ति (दी॰ नि॰ अट्ठ॰ २.२१६) वुत्तत्ता च बहुस्सुतं भिक्खुं पसंसन्तेन च ‘‘यो बहुस्सुतो, न सो तुम्हाकं सावको नाम, बुद्धो नाम एस चुन्दा’’ति वुत्तत्ता धम्मगरुकत्ता च तथागतस्स पुब्बनयो एव पसत्थतरोति अम्हाकं खन्ति। विमतिविनोदनियम्पि ‘‘यत्थाति यस्मिं आवासे। अञ्ञेसन्ति अञ्ञेसं आगन्तुकानम्। तेसुपि आगन्तुका अनिस्सराति सेनासने निरन्तरं वसन्तानं चीवरत्थाय दायकेहि, भिक्खूहि वा नियमेत्वा दिन्नत्ता भाजेत्वा खादितुं अनिस्सरा। आगन्तुकेहिपि इच्छन्तेहि तस्मिं विहारे वस्सानादीसु पविसित्वा चीवरत्थाय गहेतब्बम्। तेसं कतिकाय ठातब्बन्ति सब्बानि फलाफलानि अभाजेत्वा ‘एत्तकेसु रुक्खेसु फलानि भाजेत्वा परिभुञ्जिस्साम, अञ्ञेसु फलाफलेहि सेनासनानि पटिजग्गिस्सामा’ति वा ‘पिण्डपातादिपच्चयं सम्पादेस्सामा’ति वा ‘किञ्चिपि अभाजेत्वा चतुपच्चयत्थायेव उपनेमा’ति वा एवं सम्मा उपनेन्तानं आवासिकानं कतिकाय आगन्तुकेहि ठातब्बम्। महाअट्ठकथायं ‘अनिस्सरा’ति वचनेन दीपितो एव अत्थो, महापच्चरियं ‘चतुन्नं पच्चयान’न्तिआदिना वित्थारेत्वा दस्सितो। परिभोगवसेनेवाति एत्थ एव-सद्दो अट्ठानप्पयुत्तो, परिभोगवसेन तमेव भाजेत्वाति योजेतब्बम्। एत्थाति एतस्मिं विहारे, रट्ठे वा। सेनासनपच्चयन्ति सेनासनञ्च तदत्थाय नियमेत्वा ठपितञ्च। ‘एकं वा द्वे वा वरसेनासनानि ठपेत्वा’ति वुत्तमेवत्थं पुन ब्यतिरेकमुखेन दस्सेतुं ‘मूलवत्थुच्छेदं पन कत्वा न उपनेतब्ब’न्ति वुत्तं, सेनासनसङ्खातवत्थुनो मूलच्छेदं कत्वा सब्बानि सेनासनानि न विस्सज्जेतब्बानीति अत्थो। केचि पनेत्थ ‘एकं वा द्वे वा वरसेनासनानि ठपेत्वा लामकतो पट्ठाय विस्सज्जन्तेहिपि सेनासनभूमियो न विस्सज्जेतब्बाति अयमत्थो वुत्तो’ति वदन्ति, तम्पि युत्तमेव इमस्सपि अत्थस्स अवस्सं वत्तब्बतो, इतरथा केचि सह वत्थुनापि विस्सज्जेतब्बं मञ्ञेय्यु’’न्ति।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक १५३) ‘‘एत्थ एतस्मिं विहारे परचक्कादिभयं आगतम्। मूलवत्थुच्छेदन्ति ‘सब्बसेनासनानं एते इस्सरा’ति वचनतो इतरे अनिस्सराति दीपितं होति। अयमेव भिक्खु इस्सरोति यत्थ सो इच्छति, तत्थ अत्तञातहेतुं लभतीति किर अत्थो, अपि च ‘दहरो’ति वदन्ति। सवत्थुकन्ति सह भूमियाति वुत्तं होती’’ति।

धम्मिकारक्खयाचनकथा

१९. धम्मिकारक्खयाचनकथायं ‘‘गीवायेवाति आणत्तिया अभावतो। तेसं अनत्थकामतायाति ‘चोरो’ति वुत्तं मम वचनं सुत्वा केचि दण्डिस्सन्ति, जीविता वोरोपेस्सन्तीति एवं सञ्ञाय। एतेन केवलं भयेन वा परिक्खारग्गहणत्थं वा सहसा ‘चोरो’ति वुत्ते दण्डितेपि न दोसोति दस्सेति। राजपुरिसानञ्हि ‘चोरो अय’न्ति उद्दिस्सकथने एव गीवा। भिक्खूनं, पन आरामिकादीनं वा सम्मुखा ‘असुको चोरो एवमकासी’ति केनचि वुत्तवचनं निस्साय आरामिकादीसु राजपुरिसानं वत्वा दण्डापेन्तेसुपि भिक्खुस्स न गीवा राजपुरिसानं अवुत्तत्ता, येसञ्च वुत्तं, तेहि सयं चोरस्स अदण्डितत्ताति गहेतब्बम्। ‘त्वं एतस्स सन्तकं अच्छिन्दा’ति आणत्तोपि हि सचे अञ्ञेन अच्छिन्दापेति, आणापकस्स अनापत्ति विसङ्केतत्ता। अत्तनो वचनकरन्ति इदं सामीचिवसेन वुत्तम्। वचनं अकरोन्तानं राजपुरिसानम्पि ‘इमिना गहितपरिक्खारं आहरापेहि, मा चस्स दण्डं करोही’ति उद्दिस्स वदन्तस्सपि दण्डे गहितेपि न गीवा एव दण्डग्गहणस्स पटिक्खित्तत्ता ‘असुकभण्डं अवहरा’ति आणापेत्वा विप्पटिसारे उप्पन्ने पुन पटिक्खिपने (पारा॰ १२१) विय। दासादीनं सम्पटिच्छने विय तदत्थाय अड्डकरणे भिक्खूनम्पि दुक्कटन्ति आह ‘कप्पियअड्डो नाम, न वट्टती’ति। केनचि पन भिक्खुना खेत्तादिअत्थाय वोहारिकानं सन्तिकं गन्त्वा अड्डे कतेपि तं खेत्तादिसम्पटिच्छने विय सब्बेसं अकप्पियं न होति पुब्बे एव सङ्घसन्तकत्ता। भिक्खुस्सेव पन पयोगवसेन आपत्तियो होन्ति। दासादीनम्पि पन अत्थाय रक्खं याचितुं वोहारिकेन पुट्ठेन सङ्घस्स उप्पन्नं कप्पियक्कमं वत्तुं आरामिकादीहि च अड्डं कारापेतुं वट्टति एव। विहारवत्थादिकप्पियअड्डं पन भिक्खुना सयम्पि कातुं वट्टती’’ति विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.६७९) आगतो।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाचित्तिय ६८१) ‘‘गीवाति केवलं गीवा एव होति, न पाराजिकम्। कारापेत्वा दातब्बाति एत्थ सचे आवुधभण्डं होति, तस्स धारा न कारापेतब्बा, अञ्ञेन पन आकारेन सञ्ञापेतब्ब’’न्ति वुत्तम्।

उच्चारादिछड्डनकथा

२०. उच्चारादिछड्डनकथायं अट्ठमे उच्चारादिछड्डने ‘‘उच्चारादिभावो, अनपलोकनं, वळञ्जनट्ठानं, तिरोकुट्टपाकारता, छड्डनं वा छड्डापनं वाति इमानि पनेत्थ पञ्च अङ्गानि, नवमे हरितूपरि छड्डने सब्बेसन्ति भिक्खुस्स भिक्खुनिया च। इध खेत्तपालका आरामादिगोपका च सामिका एवा’’ति एत्तकमेव सारत्थदीपनियं (सारत्थ॰ टी॰ पाचित्तिय ३.८३०) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.८३०) पन ‘‘अट्ठमे वळञ्जियमानतिरोकुट्टादिता, अनपलोकेत्वा उच्चारादीनं छड्डनादीति द्वे अङ्गानि। नवमे ‘मत्थकच्छिन्ननाळिकेरम्पी’ति वुत्तत्ता हरितूपरि छड्डनमेव पटिक्खित्तम्। तेनाह ‘अनिक्खित्तबीजेसू’तिआदि। यत्थ च छड्डेतुं वट्टति, तत्थ हरिते वच्चादिं कातुम्पि वट्टति एव। सब्बेसन्ति भिक्खुभिक्खुनीन’’न्ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाचित्तिय ८३२) पन ‘‘सामिके अपलोकेत्वाव छड्डेतीति कत्थचि पोत्थके नत्थि, कत्थचि अत्थि, अत्थिभावोव सेय्यो किरियाकिरियत्ता सिक्खापदस्स। इध खेत्तपालका आरामादिगोपका च सामिका एव। ‘सङ्घस्स खेत्ते आरामे च तत्थ कचवरं न छड्डेतब्बन्ति कतिका चे नत्थि, भिक्खुस्स छड्डेतुं वट्टति सङ्घपरियापन्नत्ता, न भिक्खुनीनम्। तासम्पि भिक्खुनिसङ्घसन्तके वुत्तनयेन वट्टति, न तत्थ भिक्खुस्स। एवं सन्तेपि सारुप्पवसेनेव कातब्बन्ति वुत्त’’न्ति वुत्तम्।
भिक्खुविभङ्गे पन सेखियवण्णनायं (पाचि॰ अट्ठ॰ ६५१) ‘‘असञ्चिच्चाति पटिच्छन्नट्ठानं गच्छन्तस्स सहसा उच्चारो वा पस्सावो वा निक्खमति, असञ्चिच्चकतो नाम, अनापत्ति। न हरितेति एत्थ यम्पि जीवरुक्खस्स मूलं पथवियं दिस्समानं गच्छति, साखा वा भूमिलग्गा गच्छति, सब्बं हरितसङ्खातमेव, खन्धे निसीदित्वा अप्पहरितट्ठाने पातेतुं वट्टति। अप्पहरितट्ठानं ओलोकेन्तस्सेव सहसा निक्खमति, गिलानट्ठाने ठितो होति, वट्टति। अप्पहरिते कतोति अप्पहरितं अलभन्तेन तिणण्डुपकं वा पलालण्डुपकं वा ठपेत्वा कतोपि पच्छा हरितं ओत्थरति, वट्टतियेव। ‘खेळेन चेत्थ सिङ्घाणिकापि सङ्गहिता’ति महापच्चरियं वुत्तम्। न उदकेति एतं परिभोगउदकमेव सन्धाय वुत्तम्। वच्चकुटिसमउद्दादिउदकेसु पन अपरिभोगेसु अनापत्ति। देवे वस्सन्ते समन्ततो उदकोघो होति, अनुदकट्ठानं ओलोकेन्तस्सेव निक्खमति, वट्टति। महापच्चरियं वुत्तं एतादिसे काले अनुदकट्ठानं अलभन्तेन कातुं वट्टती’’ति वुत्तम्। तस्सं वण्णनायं विमतिविनोदनियञ्च (वि॰ वि॰ टी॰ पाचित्तिय २.६५२) ‘‘खेळेन चेत्थ सिङ्घाणिकापि सङ्गहिताति एत्थ उदकगण्डुसकं कत्वा उच्छुकचवरादिञ्च मुखेनेव हरितुं उदकेसु छड्डेतुं वट्टतीति दट्ठब्ब’’न्ति वुत्तम्।
इमस्मिं ठाने पण्डितेहि विचारेतब्बं अत्थि – ‘‘वच्चकुटिसमुद्दादिउदकेसु पन अपरिभोगेसु अनापत्ती’’ति अट्ठकथायं वुत्तं, एवं सन्ते नदीजातस्सरादीसु आपत्ति वा अनापत्ति वाति। तत्थ समुद्दादीति आदि-सद्देन नदीजातस्सरापि सङ्गहिताव, तस्मा अनापत्तीति चे? न चेवं दट्ठब्बम्। यदि हि समुद्दादीति एत्थ आदि-सद्देन नदीजातस्सरापि सङ्गहिता, एवं सति टीकाचरिया वदेय्युं, न पन वदन्ति, अट्ठकथायञ्च ‘‘वच्चकुटिसमुद्दादिउदकेसू’’ति एत्तकमेव वदेय्य, तथा पन अवत्वा ‘‘अपरिभोगेसू’’ति हेतुमन्तविसेसनपदम्पि गहितम्। तेन ञायति ‘‘आदिसद्देन अपरिभोगानि चन्दनिकादिउदकानि एव गहितानि, न परिभोगानि नदीजातस्सरादिउदकानी’’ति। तेन च वच्चकुटिसमुद्दादिउदकानि अपरिभोगत्ता अनापत्तिकरानि होन्ति, नदीजातस्सरादिउदकानि पन परिभोगत्ता आपत्तिकरानीति। कथं पन ‘‘अपरिभोगेसू’’ति इमस्स पदस्स हेतुमन्तपदभावो जानितब्बोति? युत्तितो आगमतो च। कथं युत्तितो? ‘‘वच्चकुटिसमुद्दादिउदकानि परिभोगानिपि सन्ति, अपरिभोगानिपी’’ति अब्यभिचारियभावतो। ब्यभिचारे हि सम्भवे एव सति विसेसनं सात्थकं सिया। कथं आगमतो? वुत्तञ्हेतं आचरियबुद्धदत्तत्थेरेन विनयविनिच्छये (वि॰ वि॰ १९५४) ‘‘तेसं अपरिभोगत्ता’’ति। तस्मा आदि-सद्देन अपरिभोगानियेव उदकानि गहितानि, न परिभोगानि। वुत्तञ्हेतं विनयविनिच्छयटीकायं ‘‘वच्चकुटिसमुद्दादिउदकेसूति एत्थ आदि-सद्देन सब्बं अपरिभोगजलं सङ्गय्हति, तेनेव तेसं अपरिभोगत्तमेव कारणमाहा’’ति, तस्मा मनुस्सानं परिभोगेसु नदीजातस्सरतळाकपोक्खरणियादिउदकेसु उच्चारपस्सावादिकरणं न वट्टतीति जानितब्बमेतम्। ‘‘देवे वस्सन्ते समन्ततो उदकोघो होति, अनुदकट्ठानं ओलोकेन्तस्सेव निक्खमति, वट्टति। महापच्चरियं वुत्तं एतादिसे काले अनुदकट्ठानं अलभन्तेन कातुं वट्टतीति वुत्त’’न्ति अट्ठकथायं आगतत्ता महन्तेसु नदीजातस्सरादीसु नावादीहि गतकाले तादिसे कारणे सति ‘‘तीरं उपनेही’’ति वत्वा ‘‘उपनेतुं असक्कुणेय्यट्ठाने उदकेपि कातुं वट्टति, अनापत्ती’’ति अट्ठकथानुलोमतो विञ्ञायति, उपपरिक्खित्वा गहेतब्बम्।

नहानेरुक्खादिघंसनकथा

२१. नहाने रुक्खादिघंसनन्ति एत्थ अट्ठपदाकारेनाति अट्ठपदफलकाकारेन, जूतफलकसदिसन्ति वुत्तं होति। मल्लकमूलकसण्ठानेनाति खेळमल्लकमूलसण्ठानेन। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.२४३) पन ‘‘अट्ठपदाकारेनाति जूतफलके अट्ठगब्भराजिआकारेन। मल्लकमूलसण्ठानेनाति खेळमल्लकमूलसण्ठानेन। इदञ्च वट्टाधारकं सन्धाय वुत्तम्। कण्टके उट्ठापेत्वा कतवट्टकपालस्सेतं अधिवचनम्। पुथुपाणिकन्ति मुट्ठिं अकत्वा विकसितहत्थतलेहि पिट्ठिपरिकम्मं वुच्चति। एतमेव सन्धाय हत्थपरिकम्म’’न्ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग २४४) पन ‘‘पुथुपाणिना कत्तब्बं कम्मं पुथुपाणिकम्म’’न्ति वुत्तम्।
एवं पाळिअनुसारेनेव नहाने कत्तब्बाकत्तब्बं दस्सेत्वा इदानि नहानतित्थे नहायन्तानं भिक्खूनं नहानविधिं दस्सेन्तो ‘‘इदं पनेत्थ नहानवत्त’’न्तिआदिमाह। तत्थ पस्सन्तानं अप्पसादावहनतो, गिहिपुरिसानं कम्मं वियाति गरहितब्बभावतो च वुत्तं ‘‘यत्थ वा तत्थ वा…पे॰… न ओतरितब्ब’’न्ति। अञ्ञेसु सम्मुखीभूतेसु अनुदकसाटकेन नहायितुं दुक्करत्ता ‘‘सब्बदिसा पन ओलोकेत्वा विवित्तभावं ञत्वा’’ति वुत्तम्। एवम्पि खाणुगुम्बलतादीहि पटिच्छन्नापि हुत्वा तिट्ठेय्युन्ति आह ‘‘खाणु…पे॰… उक्कासित्वा’’ति। उद्धंमुखेन चीवरापनयनं हरायितब्बं सियाति वुत्तं ‘‘अवकुज्ज…पे॰… अपनेत्वा’’ति। ततो कायबन्धनट्ठपनवत्तमाह ‘‘कायबन्धन’’न्त्यादिना । ततो उदकसाटिकाय सति तं निवासेत्वा ओतरितब्बं सिया, ताय असतिया किं कातब्बन्ति चोदनं सन्धायाह ‘‘सचे’’तिआदि। तत्थ पुब्बे ‘‘ठितकेनेव न ओतरितब्ब’’न्ति अहिरिकाकारस्स पटिसिद्धत्ता इध हिरिमन्ताकारं दस्सेति उदकन्ते उक्कुटिकं निसीदित्वा निवासनं मोचेत्वाति। उण्णट्ठाने, समट्ठाने वा पसारिते सति वा तेन अञ्ञत्थ गच्छेय्याति आह ‘‘सचे निन्नट्ठान’’न्तिआदि।
ओतरन्तेन किं कातब्बन्ति पुच्छं सन्धाय ‘‘ओतरन्तेन सणिक’’न्त्यादि। तत्थ पुब्बे ‘‘वेगेन न ओतरितब्ब’’न्ति पटिसिद्धानुरूपमाह ‘‘सणिक’’न्ति। अतिगम्भीरं गच्छन्तो उदकोघतरङ्गवातादीहि पहरन्तो चलितकायो सिया, अतिउत्ताने निसीदन्तो अप्पटिच्छन्नकायो सियाति वुत्तं ‘‘नाभिप्पमाणमत्तं ओतरित्वा’’ति। अत्तनो हत्थविकारादीहि वीचिं उट्ठापेन्तो, सद्दञ्च करोन्तो उद्धटचपलभावो सियाति वुत्तं ‘‘वीचिं अनुट्ठपेन्तेन सद्दं अकरोन्तेन निवत्तित्वा’’ति। निवत्तित्वा किं कातब्बन्ति आह आगतदिसाभिमुखेन निमुज्जितब्ब’’न्ति, अभिमुखेन हुत्वाति पाठसेसो। इदानि तप्फलं दस्सेन्तो ‘‘एव’’न्त्यादिमाह। ततो उम्मुज्जन्तेन किं कातब्बन्ति पुच्छायमाह ‘‘उम्मुज्जन्तेनपी’’तिआदि। सेसं सुविञ्ञेय्यमेव। चीवरं पारुपित्वाव ठातब्बं, कस्माति चे? न ताव कायतो उदकं ओतरति, तस्मा थोकं कालं उत्तरासङ्गं चीवरं उभोहि हत्थेहि अन्ते गहेत्वा पुरतो कत्वा ठातब्बम्। ततो कायस्स सुक्खभावं ञत्वा चीवरं पारुपित्वा यथारुचि गन्तब्बन्ति।

वलिकादिकथा

२२. वलिकादिकथायं ‘‘मुत्तोलम्बकादीनन्ति आदि-सद्देन कुण्डलादिं सङ्गण्हाति। पलम्बकसुत्तन्ति यञ्ञोपचिताकारेन ओलम्बकसुत्त’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२४५)। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.२४५) पन ‘‘मुत्तोलम्बकादीनन्ति आदि-सद्देन कुण्डलादिं सङ्गण्हाति। पलम्बकसुत्तन्ति ब्राह्मणानं यञ्ञोपचितसुत्तादिआकारं वुच्चति। वलयन्ति हत्थपादवलय’’न्ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग २४५) पन ‘‘कण्णतो निक्खन्तमुत्तोलम्बकादीनं कुण्डलादीनन्ति लिखितम्। ‘कायूर’न्ति पाळिपाठो। ‘केयूरादीनी’ति आचरियेनुद्धट’’न्ति वुत्तम्।

दीघकेसकथा

२३. दीघकेसकथायं सारत्थदीपनियं न किञ्चि वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.२४६) पन ‘‘द्वङ्गुलेति उपयोगबहुवचनं, द्वङ्गुलप्पमाणं अतिक्कामेतुं न वट्टतीति अत्थो। एत्थ च दुमासस्स वा द्वङ्गुलस्स वा अतिक्कन्तभावं अजानन्तस्सपि केसमस्सुगणनाय अचित्तकापत्तियो होन्तीति वदन्ति। कोच्छेनाति उसीरहीरादीनि बन्धित्वा समकं छिन्दित्वा गहितकोच्छेन। चिक्कलेनाति सिलेसयुत्ततेलेन। उण्हाभितत्तरजसिरानम्पीति उण्हाभितत्तानं रजोकिण्णसिरानम्। अद्दहत्थेनाति अल्लहत्थेना’’ति वुत्तम्।
उपरि पन पाळियं (चूळव॰ २७५) ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू मस्सुं कप्पापेन्ति। मस्सुं वड्ढापेन्ति। गोलोमिकं कारापेन्ति। चतुरस्सकं कारापेन्ति। परिमुखं कारापेन्ति। अड्ढदुकं कारापेन्ति। दाठिकं ठपेन्ति। सम्बाधे लोमं संहरापेन्ति। मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्ति ‘सेय्यथापि गिही कामभोगिनो’ति । भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, मस्सु कप्पापेतब्बम्। न मस्सु वड्ढापेतब्बम्। न गोलोमिकं कारापेतब्बम्। न चतुरस्सकं कारापेतब्बम्। न परिमुखं कारापेतब्बम्। न अड्ढदुकं कारापेतब्बम्। न दाठिका ठपेतब्बा। न सम्बाधे लोमं संहरापेतब्बं, यो संहरापेय्य, आपत्ति दुक्कटस्सा’’ति आगतम्। अट्ठकथायम्पि (चूळव॰ अट्ठ॰ २७५) ‘‘मस्सुं कप्पापेन्तीति कत्तरिया मस्सुं छेदापेन्ति। मस्सुं वड्ढापेन्तीति मस्सुं दीघं कारेन्ति। गोलोमिकन्ति हनुकम्हि दीघं कत्वा ठपितं एळकमस्सु वुच्चति। चतुरस्सकन्ति चतुकोणम्। परिमुखन्ति उदरे लोमसंहरणम्। अड्ढदुकन्ति उदरे लोमराजिट्ठपनम्। आपत्ति दुक्कटस्साति मस्सुकप्पापनादीसु सब्बत्थ आपत्ति दुक्कटस्सा’’ति वुत्तम्।
पुन पाळियं (चूळव॰ २७५) ‘‘तेन खो पन समयेन भिक्खू सक्खरिकायपि मधुसित्थकेनपि नासिकालोमं गाहापेन्ति, नासिका दुक्खा होन्ति। अनुजानामि, भिक्खवे, सण्डासन्ति। तेन खो पन समयेन छब्बग्गिया भिक्खू पलितं गाहापेन्ति। मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्ति ‘सेय्यथापि गिही कामभोगिनो’ति। भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, पलितं गाहापेतब्बं, यो गाहापेय्य, आपत्ति दुक्कटस्सा’’ति आगतम्। ‘‘सक्खरादीहि नासिकालोमग्गाहापने आपत्ति नत्थि, अनुरक्खणत्थं पन सण्डासो अनुञ्ञातो’’ति अट्ठकथायं वुत्तम्। ‘‘न, भिक्खवे, पलितं गाहापेतब्बन्ति एत्थ भमुकाय वा नलाटे वा दाठिकाय वा उग्गन्त्वा बीभच्छं ठितं, तादिसं लोमं पलितं वा अपलितं वा गाहापेतुं वट्टती’’ति च वुत्तम्।

आदासादिकथा

२४. आदासादिकथायं आदासो नाम मण्डनपकतिकानं मनुस्सानं अत्तनो मुखच्छायादस्सनत्थं कंसलोहादीहि कतो भण्डविसेसो। उदकपत्तो नाम उदकट्ठपनको पातिसरावादिको भाजनविसेसो। कंसपत्तादीनीति आदासभावेन अकतानि परिसुद्धभावेन आलोककरानि वत्थूनि। आदि-सद्देन सुवण्णरजतजातिफलिकादयो सङ्गण्हाति, कञ्जियादीनीति एत्थ आदि-सद्देन द्रवजातिकानि तेलमधुखीरादीनि। आबाधपच्चयाति अत्तनो मुखे उप्पन्नवणपच्चया। तेनाह ‘‘सञ्छवि नु खो मे वणो’’तिआदि। आयुं सङ्खरोतीति आयुसङ्खारो। को सो? अत्तभावो, तं आयुसङ्खारं, तं ओलोकेन्तो केनाकारेन ओलोकेय्याति पुच्छायमाह ‘‘जिण्णो नु खोम्हि नोति एव’’न्ति। तस्सत्थो – मम अत्तभावो जिण्णो नु खो वा, नो जिण्णो नु खो वाति एवं इमिना मनसिकारेन कम्मट्ठानसीसेन ओलोकेतुं वट्टति। ‘‘सोभति नु खो मे अत्तभावो, नो वा’’ति एवं पवत्तेन अत्तसिनेहवसेन ओलोकेतुं न वट्टतीति।
न मुखं आलिम्पितब्बन्ति विप्पसन्नछविवण्णकरेहि मुखलेपनेहि न लिम्पितब्बम्। न उम्मद्दितब्बन्ति नानाउम्मद्दनेहि न उम्मद्दितब्बम्। न चुण्णेतब्बन्ति मुखचुण्णकेन न मक्खेतब्बम्। न मनोसिलिकाय मुखं लञ्जेतब्बन्ति मनोसिलाय तिलकादिलञ्जनानि न कातब्बानि । न केवलं मनोसिलायमेव, हरितालादीहिपि तानि न वट्टन्तियेव। अङ्गरागादयो पाकटायेव।

नच्चादिकथा

२५. नच्चादिकथायं ‘‘साधुगीतन्ति अनिच्चतादिपटिसंयुत्तगीतम्। चतुरस्सेन वत्तेनाति परिपुण्णेन उच्चारणवत्तेन। तरङ्गवत्तादीनं उच्चारणविधानानि नट्ठप्पयोगानी’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२४८-२४९) वुत्तं, विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ चूळवग्ग २.२४८-२४९) ‘‘साधुगीतन्ति अनिच्चतादिपटिसञ्ञुत्तं गीतम्। चतुरस्सेन वत्तेनाति परिपुण्णेन उच्चारणवत्तेन। तरङ्गवत्तादीनं सब्बेसं सामञ्ञलक्खणं दस्सेतुं ‘सब्बेसं…पे॰… लक्खण’न्ति वुत्तम्। यत्तकाहि मत्ताहि अक्खरं परिपुण्णं होति, ततोपि अधिकमत्तायुत्तं कत्वा कथनं विकारकथनं नाम, तथा अकत्वा कथनमेव लक्खणन्ति अत्थो’’ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग २४८-२४९) पन ‘‘साधुगीतं नाम परिनिब्बुतट्ठाने गीतन्ति लिखितम्। दन्तगीतं गायितुकामानं वाक्करणीयम्। दन्तगीतस्स विभावनत्थं ‘यं गायिस्सामा’तिआदिमाह। चतुरस्सवत्तं नाम चतुपादगाथावत्तम्। ‘तरङ्गवत्तादीनि उच्चारणविधानानि नट्ठप्पयोगानी’ति लिखित’’न्ति वुत्तम्।

अङ्गच्छेदादिकथा

२६. अङ्गच्छेदादिकथायं ‘‘अत्तनो अङ्गजातं छिन्दन्तस्सेव थुल्लच्चयं, ततो अञ्ञं छिन्दन्तस्स दुक्कटं, आबाधपच्चया छिन्दन्तस्स अनापत्ती’’ति अट्ठकथायं वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.२५१) पन ‘‘अङ्गजातन्ति बीजविरहितं पुरिसनिमित्तम्। बीजे हि छिन्ने ओपक्कमिकपण्डको नाम अभब्बो होतीति वदन्ति। एके पन ‘बीजस्सपि छेदनक्खणे दुक्कटापत्ति एव, कमेन पुरिसिन्द्रियादिके अन्तरहिते पण्डको नाम अभब्बो होति, तदा लिङ्गनासनाय नासेतब्बो’ति वदन्ति। तादिसं वा दुक्खं उप्पादेन्तस्साति मुट्ठिप्पहारादीहि अत्तनो दुक्खं उप्पादेन्तस्सा’’ति वुत्तम्।

पत्तकथा

२८. पत्तकथायं ‘‘भूमिआधारकेति वलयाधारके। दारुआधारकदण्डाधारकेसूति एकदारुना कतआधारके, बहूहि दण्डकेहि कतआधारके वाति अत्थो । तीहि दण्डेहि कतो पन न वट्टति। भूमियं पन निक्कुज्जित्वा एकमेव ठपेतब्बन्ति एत्थ ‘द्वे ठपेन्तेन उपरि ठपितपत्तं एकेन पस्सेन भूमियं फुसापेत्वा ठपेतुं वट्टती’ति वदन्ति। आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनम्। परिवत्तेत्वा तत्थेव पतिट्ठातीति एत्थ ‘परिवत्तेत्वा ततियवारे तत्थेव मिड्ढिया पतिट्ठाती’ति गण्ठिपदेसु वुत्तम्। परिभण्डन्तेति एत्थ परिभण्डं नाम गेहस्स बहिकुट्टपादस्स थिरभावत्थं कता तनुकमिड्ढिका वुच्चति। तनुकमिड्ढिकायाति खुद्दकमिड्ढिकाय। मिड्ढन्तेपि आधारके ठपेतुं वट्टति। ‘अनुजानामि, भिक्खवे, आधारक’न्ति हि वचनतो मिड्ढादीसु यत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारके ठपनोकासस्स अनियमितत्ताति वदन्ति। ‘पत्तमाळो नाम वट्टेत्वा पत्तानं अगमनत्थं वट्टं वा चतुरस्सं वा इट्ठकादीहि परिक्खिपित्वा कतो’ति गण्ठिपदेसु वुत्तम्। घटिकन्ति उपरि योजितं अग्गळम्। तावकालिकं परिभुञ्जितुं वट्टतीति सकिदेव गहेत्वा तेन आमिसं परिभुञ्जित्वा छड्डेतुं वट्टतीति अधिप्पायो। घटिकटाहेति भाजनकपाले। पाळियं अभुं मेति एत्थ भवतीति भू, वड्ढि। न भूति अभू, अवड्ढि। भयवसेन पन सा इत्थी ‘अभु’न्ति आह, विनासो मय्हन्ति अत्थो। छवसीसस्स पत्तन्ति छवसीसमयं पत्तम्। पकतिविकारसम्बन्धे चेतं सामिवचनम्। अभेदेपि वा तदुपचारवसेनेवायं वोहारो ‘सिलापुत्तकस्स सरीर’न्तिआदीसु विय। चब्बेत्वाति खादित्वा। एकं उदकगण्डुसं गहेत्वाति वामहत्थेनेव पत्तं उक्खिपित्वा मुखेन गण्डुसं गहेत्वा। उच्छिट्ठहत्थेनाति सामिसेन हत्थेन। एत्तावताति एकगण्डुसं गहणमत्तेन। लुञ्चित्वाति ततो मंसं उद्धरित्वा। एतेसु सब्बेसु पण्णत्तिं जानातु वा, मा वा, आपत्तियेवा’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२५३-२५५) वुत्तम्।
विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.२५२) पन ‘‘गिहिविकटानीति गिहिसन्तकानि। पाळियं न अच्छुपियन्तीति न फुस्सितानि होन्ति। रूपकाकिण्णानि इत्थिरूपादिआकिण्णानि। भूमिआधारकेति दन्तादीहि कते वलयाधारके। एतस्स वलयाधारकस्स अनुच्छविताय ठपिता पत्ता न परिवत्तन्तीति ‘तयो पत्ते ठपेतुं वट्टती’ति वुत्तम्। अनुच्चतञ्हि सन्धाय अयं ‘भूमिआधारको’ति वुत्तो। दारुआधारकदण्डाधारकेसूति एकदारुना कतआधारके च बहूहि दण्डकेहि कतआधारके च, एते च उच्चतरा होन्ति पत्तेहि सह पतनसभावा, तेन ‘सुसज्जितेसू’ति वुत्तम्। भमकोटिसदिसेनाति यत्थ धमकरणादिं पवेसेत्वा लिखन्ति, तस्स भमकस्स कोटिया सदिसो। तादिसस्स दारुआधारकस्स अवित्थिण्णताय ठपितोपि पत्तो पततीति ‘अनोकासो’ति वुत्तो। आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनं, उच्चवत्थुकानन्ति अत्थो। बाहिरपस्सेति पासादादीनं बहिकुट्टे। तनुकमिड्ढिकायाति वेदिकाय। सब्बत्थ पन हत्थप्पमाणतो अब्भन्तरे ठपेतुं वट्टति, आधारके पन ततो बहिपि वट्टति। अञ्ञेन पन भण्डकेनाति अञ्ञेन भारभण्डेन भण्डकेन। ‘बन्धित्वा ओलम्बितु’न्ति च वुत्तत्ता पत्तत्थविकाय अंसबद्धको यथा लग्गितट्ठानतो न परिगळति, तथा सब्बथापि बन्धित्वा ठपेतुं वट्टति। बन्धित्वापि उपरि ठपेतुं न वट्टतीति ‘उपरि निसीदन्ता ओत्थरित्वा भिन्दन्ती’ति वुत्तम्। तत्थ ठपेतुं वट्टतीति निसीदनसङ्काभावतो वुत्तम्। बन्धित्वा वाति बन्धित्वा ठपितछत्ते वा। यो कोचीति भत्तपूरोपि तुच्छपत्तोपि। परिहरितुन्ति दिवसे दिवसे पिण्डाय चरणत्थाय ठपेतुम्। पत्तं अलभन्तेन पन एकदिवसं पिण्डाय चरित्वा भुञ्जित्वा छड्डेतुं वट्टति। पण्णपुटादीसुपि एसेव नयो। छवसीसस्स पत्तोति छवसीसमयो पत्तो, पकतिविकारसम्बन्धे चेतं सामिवचनम्। चब्बेत्वाति निट्ठुभित्वा। ‘पटिग्गहं कत्वा’ति वुत्तत्ता उच्छिट्ठहत्थेन उदकं गहेत्वा पत्तं परिप्फोसित्वा धोवनघंसनवसेन हत्थं धोवितुं वट्टति। एत्तकेन हि पत्तं पटिग्गहं कत्वा हत्थो धोवितो नाम न होति। एकं उदकगण्डुसं गहेत्वाति पत्तं अफुसित्वा तत्थ उदकमेव उच्छिट्ठहत्थेन उक्खिपित्वा गण्डुसं कत्वा, वामहत्थेनेव वा पत्तं उक्खिपित्वा मुखेन गण्डुसं गहेतुम्पि वट्टति। बहि उदकेन विक्खालेत्वाति द्वीसु अङ्गुलीसु आमिसमत्तं विक्खालेत्वा बहि गहेतुम्पि वट्टति। पटिखादितुकामोति एत्थ सयं न खादितुकामोपि अञ्ञेसं खादनारहं ठपेतुं लभति। तत्थेव कत्वाति पत्तेयेव यथाठपितट्ठानतो अनुद्धरित्वा। लुञ्चित्वाति ततो मंसमेव निरवसेसं उप्पट्टेत्वा’’ति वुत्तम्।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग २५४) पन ‘‘आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनम्। परिवत्तेत्वा तत्थेवाति एत्थ ‘परिवत्तेत्वा ततियवारे तत्थेव मिड्ढिकाय पतिट्ठाती’ति लिखितम्। परिभण्डं नाम गेहस्स बहिकुट्टपादस्स थिरभावत्थं कता तनुकमिड्ढिका वुच्चति, एत्थ ‘परिवत्तेत्वा पत्तो भिज्जतीति अधिकरणभेदासङ्कारअभावे ठाने ठपेतुं वट्टती’ति लिखितम्। पत्तमाळो वत्तेत्वा पत्तानं अपतनत्थं वट्टं वा चतुरस्सं वा इट्ठकादीहि परिक्खिपित्वा माळकच्छन्नेन कतो। ‘पत्तमण्डलिका पत्तपच्छिका कालपण्णादीहि कता’ति च लिखितम्। मिड्ढन्ते आधारके ठपेतुं वट्टति पत्तसन्धारणत्थं वुत्तत्ता। मञ्चे आधारकेपि न वट्टति निसीदनपच्चया वारितत्ता। आसन्नभूमिकत्ता ओलम्बेतुं वट्टति। ‘अंसकूटे लग्गेत्वाति (चूळव॰ अट्ठ॰ २५४) वचनतो अग्गहत्थे लग्गेत्वा अङ्के ठपेतुं न वट्टती’ति केचि वदन्ति, न सुन्दरम्। न केवलं यस्स पत्तोतिआदि यदि हत्थेन गहितपत्ते भेदसञ्ञा, पगेव अञ्ञेन सरीरावयवेनाति कत्वा वुत्तम्। पाळियं पन पचुरवोहारवसेन वुत्तम्। घटिकपालमयं घटिकटाहम्। छवसीसस्स पत्तन्ति ‘सिलापुत्तकस्स सरीरं, खीरस्स धारा’तिआदिवोहारवसेन वुत्तं, मञ्चे निसीदितुं आगतोति अत्थो। पिसाचिल्लिकाति पिसाचदारकातिपि वदन्ति। दिन्नकमेव पटिग्गहितमेव। चब्बेत्वाति खादित्वा। अट्ठीनि च कण्टकानि च अट्ठिकण्टकानि। एतेसु सब्बेसु पण्णत्तिं जानातु वा, मा वा, आपत्तियेवाति लिखित’’न्ति वुत्तम्।

सब्बपंसुकूलादिकथा

२९. सब्बपंसुकूलादिकथायं पंसु विय कुच्छितभावेन उलति पवत्ततीति पंसुकूलं, सब्बं तं एतस्साति सब्बपंसुकूलिको, पत्तचीवरादिकं सब्बं समणपरिक्खारं पंसुकूलंयेव कत्वा धारणसीलोति अत्थो। समणपरिक्खारेसु कतमं पंसुकूलं कत्वा धारेतुं वट्टतीति पुच्छं सन्धायाह ‘‘एत्थ पन चीवरञ्च मञ्चपीठञ्च पंसुकूलं वट्टती’’ति। तत्थ च चीवरं विनयवसेन च धुतङ्गसमादानवसेन च वट्टति, मञ्चपीठं विनयवसेनेव। कतमं पंसुकूलं न वट्टतीति आह ‘‘अज्झोहरणीयं पन दिन्नमेव गहेतब्ब’’न्ति, न अदिन्नं, तस्मा पंसुकूलं न वट्टतीति अधिप्पायो। एत्थ च ‘‘अज्झोहरणीय’’न्ति वचनेन पिण्डपातगिलानपच्चयभेसज्जपअक्खारवसेन उभोपि पच्चये दस्सेति।

परिस्सावनकथा

३०. परिस्सावनकथायं अद्धानमग्गो नाम सब्बन्तिमपरिच्छेदेन अड्ढयोजनप्पमाणो, तत्तकं मग्गं परिस्सावनं अग्गहेत्वा गच्छन्तोपि अञ्ञेन अपरिस्सावनकेन भिक्खुना याचियमानो हुत्वा अदेन्तोपि न वट्टति, आपत्तियेव। ‘‘अनुजानामि, भिक्खवे, परिस्सावन’’न्ति अनुजानित्वा ‘‘चोळकं नप्पहोति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि , भिक्खवे, कटच्छुपरिस्सावन’’न्ति (चूळव॰ २५८) वुत्तत्ता पकतिपरिस्सावनतो कटच्छुपरिस्सावनं खुद्दकन्ति विञ्ञायति। पकतिपरिस्सावनस्स विधानं अट्ठकथायं न वुत्तं, कटच्छुपरिस्सावनस्स पन विधानं ‘‘कटच्छुपरिस्सावनं नाम तीसु दण्डकेसु विनन्धित्वा कत’’न्ति (चूळव॰ अट्ठ॰ २५८) वुत्तम्। कटच्छुपरिस्सावनं वत्वा पुन ‘‘चोळकं नप्पहोति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, धमकरण’’न्ति (चूळव॰ २५८) वुत्तत्ता कटच्छुपरिस्सावनतोपि धमकरणो खुद्दकतरोति विञ्ञायति। धमकरणस्स विधानं हेट्ठा परिक्खारकथायं वुत्तमेव। ‘‘भिक्खू नवकम्मं करोन्ति, परिस्सावनं न सम्मति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, दण्डपरिस्सावन’’न्ति (चूळव २५९) वुत्तत्ता पकतिपरिस्सावनतोपि दण्डपरिस्सावनं महन्ततरन्ति विञ्ञायति। ‘‘दण्डपरिस्सावनं न सम्मति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, ओत्थरक’’न्ति (चूळव॰ २५९) वचनतो दण्डपरिस्सावनतोपि ओत्थरकं महन्ततरन्ति विञ्ञायति। तेसं पन द्विन्नम्पि परिस्सावनानं विधानं अट्ठकथायं (चूळव॰ अट्ठ॰ २५९) आगतमेव।

नग्गकथा

३१. नग्गकथायं न नग्गेन नग्गो अभिवादेतब्बोति नग्गेन नवकतरेन भिक्खुना नग्गो वुड्ढतरो भिक्खु न अभिवादेतब्बो न वन्दितब्बो। कस्मा? ‘‘न, भिक्खवे, नग्गेन नग्गो अभिवादेतब्बो, यो अभिवादेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २६१) भगवता वचनतो न अभिवादेतब्बोति योजना । एत्थ पन वदि अभिवादनथुतीसूति धातुस्स चुरादिगणत्ता णे-पच्चयो होति, न हेत्वत्थत्ता।
‘‘अकम्मकेहि धातूहि, भावे किच्चा भवन्ति ते।
सकम्मकेहि कम्मत्थे, अरहसक्कत्थदीपका’’ति॥ –
वचनतो कम्मत्थे तब्ब-पच्चयोति दट्ठब्बो। न नग्गेन अभिवादेतब्बन्ति एत्थ तु नग्गेन भिक्खुना न अभिवादेतब्बन्ति एत्तकमेव योजना। ननु च भो –
‘‘किच्चा धातुह्यकम्मेहि, भावेयेव नपुंसके।
तदन्ता पायतो कम्मे, सकम्मेहि तिलिङ्गिका’’ति॥ –
वचनतो, इमिस्सा च धातुया सकम्मत्ता कम्मं अज्झाहरितब्बं, कम्मानुरूपञ्च लिङ्गं ठपेतब्बं, अथ कस्मा एत्तकमेव योजना कताति? कम्मवचनिच्छाभावतो। वुत्तञ्हि –
‘‘कम्मस्सावचनिच्छायं, सकम्माख्यातपच्चया।
भावेपि तं यथा गेहे, देवदत्तेन पच्चते’’ति॥
यथा आख्यातपच्चयसङ्खाता विभत्तियो सकम्मकधातुतो भवन्तापि कम्मवचनिच्छाय असति कम्मं अवत्वा भावत्थमेव वदन्ति, एवं किच्चपच्चयापि सकम्मकधातुतो भवन्तापि कम्मवचनिच्छायाभावतो कम्मं अवत्वा भावत्थमेव वदन्ति, तस्मा कम्मञ्च अनज्झाहरितं, कम्मानुरूपञ्च लिङ्गं न ठपितं, भावत्थानुरूपमेव ठपितन्ति दट्ठब्बम्। एत्थ हि ‘‘अयं नाम पुग्गलो अभिवादेतब्बो’’ति अचिन्तेत्वा सामञ्ञतो कत्तारमेव गहेत्वा ठपितोति वेदितब्बो।
न नग्गेन नग्गो अभिवादापेतब्बोति एत्थ पन नग्गेन वुड्ढतरेन भिक्खुना नग्गो नवकतरो भिक्खु न अभिवादापेतब्बो, न वन्दापेतब्बोति योजना। एत्थ हि सकारितस्स किच्चपच्चयस्स दिट्ठत्ता, धातुया च सकम्मकत्ता नवकतरो भिक्खु धातुकत्ता होति, वुड्ढतरो भिक्खु धातुकम्मं , पुन कारितसम्बन्धे वुड्ढतरो भिक्खु कारितकत्ता होति, नवकतरो भिक्खु कारितकम्मम्। वुत्तञ्हि –
‘‘हेतुक्रियाय सम्बन्धी-भावा कम्मन्ति मन्यते।
हेतुक्रियापधानत्ता, अञ्ञथानुपपत्तितो’’ति॥
न नग्गेन अभिवादापेतब्बन्ति एत्थ तु नग्गेन वुड्ढतरेन भिक्खुना न अभिवादापेतब्बं, न वन्दापेतब्बन्ति योजना, एत्थापि कम्मवचनिच्छायाभावतो वुत्तनयेन भावेयेव किच्चपच्चयो होतीति दट्ठब्बो। ननु वन्दापके सति वन्दापेतब्बो लब्भतियेव, अथ ‘‘कस्मा कम्मवचनिच्छायाभावतो’’ति वुत्तन्ति? ‘‘वत्तिच्छानुपुब्बिका सद्दपटिपत्ती’’ति वचनतो वत्तिच्छाभावतो न वुत्तन्ति। वुत्तञ्हेतं पुब्बाचरियेहि –
‘‘वत्तिच्छा न भवे सन्त-मप्यसन्तम्पि सा भवे।
तं यथानुदरा कञ्ञा, समुद्दो कुण्डिकाति चा’’ति॥
इतरेसुपि सुविञ्ञेय्यमेव। पटिच्छादेन्ति अङ्गमङ्गानि एताहीति पटिच्छादियो।

गन्धपुप्फकथा

३२. गन्धपुप्फकथायं ‘‘गन्धगन्धं पन गहेत्वा कवाटे पञ्चङ्गुलिं दातुं वट्टती’’ति वचनतो गन्धे दिन्ने पटिग्गहितुं वट्टति, नो लिम्पितुन्ति सिद्धम्। इदानि पन मनुस्सा भिक्खू भोजेत्वा हत्थधोवनावसाने हत्थवासत्थाय गन्धविलेपनं देन्ति, तं भिक्खू पटिग्गहेत्वा एकच्चे हत्थमेव लिम्पेन्ति, एकच्चे कायम्पि मुखम्पि आलिम्पेन्ति, ‘‘सुगन्धो वता’’तिआदीनि वत्वा हट्ठपहट्ठाकारं करोन्ति, तं वट्टति, न वट्टतीति? ‘‘कवाटे पञ्चङ्गुलिकं दातुं वट्टती’’ति विहारे कवाटधूपनमत्तस्सेव वुत्तत्ता कायधूपनस्स अवुत्तत्ता, ‘‘मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना वेरमणी’’ति वचनस्सानुलोमतो च न वट्टतीति दिस्सति, वीमंसित्वा गहेतब्बम्। ‘‘पुप्फं गहेत्वा विहारे एकमन्तं निक्खिपितु’’न्ति वचनतो पुप्फे दिन्ने गहेतुं वट्टति, न पिळन्धनादीनि कातुन्ति सिद्धम्। इदानि पन भिक्खूसु गन्धपुप्फेसु लद्धेसु ‘‘सुरभिगन्धं वतिदं पुप्फ’’न्तिआदीनि वत्वा पहट्ठाकारं कत्वा सिङ्घन्ति, तं वट्टति, न वट्टतीति? तम्पि विहारेयेव एकमन्तं ठपनस्स वुत्तत्ता सिङ्घितब्बादिभावस्स अवुत्तत्ता, मालागन्धादिपाठस्स अनुलोमतो च न वट्टतीति दिस्सति, वीमंसित्वा गहेतब्बम्। ‘‘एकमन्तं निक्खिपितु’’न्ति वचनस्स पन सामत्थियतो चेतियपटिमापूजनादीनि च कातुं वट्टतीति विञ्ञायति।

आसित्तकूपधानकथा

३३. आसित्तकूपधानकथायं मनुस्सानं भरणसीलतं सन्धाय ‘‘तम्बलोहेन वा रजतेन वा’’ति वुत्तं, विकप्पनत्थेन पन वा-सद्देन हिरञ्ञेन वा सुवण्णेन वातिआदिं सङ्गण्हाति। पटिक्खित्तत्ता पनाति भगवता पन आसित्तकूपधानस्स सामञ्ञवसेन पटिक्खित्तत्ता। न केवलं रतनपेळा एव न वट्टति, अथ खो दारुमयापीति। एत्थ पि-सद्दो सम्पिण्डनत्थो, तं न विलीवमयतालपण्णमयवेत्तमयादिकं सम्पिण्डेति।

मळोरिककथा

३४. मळोरिककथायं ‘‘अनुजानामि, भिक्खवे, मळोरिक’’न्ति गिलानो भिक्खु भुञ्जमानो न सक्कोति हत्थेन पत्तं सन्धारेतुं, तस्मा अनुञ्ञातम्। पुब्बे पत्तसङ्गोपनत्थं आधारको अनुञ्ञातो, इदानि भुञ्जनत्थम्। दण्डाधारको वुच्चतीति दण्डाधारको पधानतो मळोरिकोति वुच्चति। यट्ठि…पे॰… पीठादीनिपि आधारकसामञ्ञेन एत्थेव पविट्ठानीति सम्बन्धो। आधारकं नाम छिद्दं विद्धम्पि अत्थि, अविद्धम्पि अत्थि, तेसु कतमं वट्टतीति आह ‘‘आधारसङ्खेपगमनतो हि…पे॰… वट्टतियेवा’’ति।

एकभाजनादिकथा

३५. एकभाजनादिकथायं एकतोभुञ्जनं नाम एकभाजनस्मिं एकक्खणेयेव सहभुञ्जनं, न नानाभाजने। एकभाजनस्मिम्पि न नानाक्खणेति आह ‘‘सचे पना’’तिआदि। तस्मिं अपगते तस्स अपगतत्ता इतरस्स सेसकं भुञ्जितुं वट्टति। इमिना एकक्खणे अभुञ्जनभावं दस्सेति। इतरस्सपीतिआदीसु इतरस्सपीति इतरीतरकथनं, सेसभुञ्जकइतरतो इतरस्साति अत्थो। तेन पठमं गहेत्वा गतभिक्खुमेवाह। तस्मिं खीणे तस्स खणत्ता पठमं गहितवत्थुस्स खीणत्ता पुन गहेतुं वट्टति। इमिना सहअभुञ्जनभावं दस्सेति।
न एकमञ्चे निपज्जितब्बं सतिपि नानाअत्थरणे ‘‘न एकमञ्चे तुवट्टितब्बं, यो तुवट्टेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २६४) वचनतो। न एकत्थरणे निपज्जितब्बं सतिपि नानामञ्चे ‘‘न एकत्थरणा तुवट्टितब्ब’’न्ति (चूळव॰ २६४) वचनतो, पगेव उभिन्नं एकत्तेति अत्थो। यदि एवं नानामञ्चनानाअत्थरणेसु असन्तेसु कथं अनापत्ति सियाति चिन्तायमाह ‘‘ववत्थानं पना’’तिआदि। एकत्थरणपावुरणेहीति एत्थ पन अयं एकत्थरणपावुरणसद्दो न चत्थसमासो होति, अथ खो बाहिरत्थसमासोति आह ‘‘एकं अत्थरणञ्चेव पावुरणञ्च एतेसन्ति एकत्थरणपावुरणा’’ति, तिपदतुल्याधिकरणबाहिरत्थसमासोयम्। केसमेतमधिवचनन्त्याह ‘‘एकं अन्तं अत्थरित्वा एकं पारुपित्वा निपज्जन्तानमेतं अधिवचन’’न्ति, एवं निपज्जन्तानं भिक्खूनं एतं एकत्थरणपावुरणपदं अधिवचनं होतीति अधिप्पायो। केसं पन अन्तन्ति आह ‘‘संहारिमान’’न्तिआदि।

चेलपटिककथा

३६. चेलपटिककथायं चेलपटिकन्ति चेलसन्थरम्। किं पन भगवतो सिक्खापदपञ्ञापने कारणन्ति? ‘‘बोधिराजकुमारो किर ‘सचे अहं पुत्तं लच्छामि, अक्कमिस्सति मे भगवा चेलपटिक’न्ति इमिना अज्झासयेन सन्थरि, अभब्बो चेस पुत्तलाभाय, तस्मा भगवा न अक्कमि। यदि अक्कमेय्य, पच्छा पुत्तं अलभन्तो ‘नायं सब्बञ्ञू’ति दिट्ठिं गण्हेय्य, इदं ताव भगवतो अनक्कमने कारणम्। यस्मा पन भिक्खूपि ये अजानन्ता अक्कमेय्युं, ते गिहीनं परिभूता भवेय्युं, तस्मा भिक्खू परिभवतो मोचेतुं सिक्खापदं पञ्ञपेसि, इदं सिक्खापदपञ्ञापने कारण’’न्ति अट्ठकथायं (चूळव॰ अट्ठ॰ २६८) वुत्तम्।
सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२६८) पन ‘‘भगवा तुण्ही अहोसीति ‘किस्स नु खो अत्थाय राजकुमारेन अयं महासक्कारो कतो’ति आवज्जेन्तो पुत्तपत्थनाय कतभावं अञ्ञासि। सो हि राजपुत्तो अपुत्तको, सुतञ्चानेन अहोसि ‘बुद्धानं किर अधिकारं कत्वा मनसा इच्छितं लभन्ती’ति, सो ‘सचाहं पुत्तं लभिस्सामि, सम्मासम्बुद्धो इमं चेलपटिकं अक्कमिस्सति। नो चे लभिस्सामि, न अक्कमिस्सती’ति पत्थनं कत्वा सन्थरापेसि। अथ भगवा ‘निब्बत्तिस्सति नु खो एतस्स पुत्तो’ति आवज्जेत्वा ‘न निब्बत्तिस्सती’ति अद्दस। पुब्बे किर सो एकस्मिं दीपे वसमानो भरियाय समानच्छन्दो अनेकसकुणपोतके खादि। ‘सचस्स मातुगामो पुञ्ञवा भवेय्य, पुत्तं लभेय्य, उभोहि पन समानच्छन्देहि हुत्वा पापकम्मं कतं , तेनस्स पुत्तो न निब्बत्तिस्सतीति अञ्ञासि। दुस्से पन अक्कन्ते ‘बुद्धानं अधिकारं कत्वा पत्थितं लभन्तीति लोके अनुस्सवो, मया च महाअधिकारो कतो, न च पुत्तं लभामि, तुच्छं इदं वचन’न्ति मिच्छागाहं गण्हेय्य। तित्थियापि ‘नत्थि समणानं अकत्तब्बं नाम, चेलपटिकम्पि मद्दन्ता आहिण्डन्ती’ति उज्झायेय्युं, एतरहि च अक्कमन्तेसु बहू भिक्खू परचित्तविदुनो, ते भब्बत्तं जानित्वा अक्कमिस्सन्ति। अभब्बतं जानित्वा न अक्कमिस्सन्ति। अनागते पन उपनिस्सयो मन्दो भविस्सति, अनागतं न जानिस्सन्ति। तेसु अक्कमन्तेसु सचे पत्थितं समिज्झिस्सति, इच्चेतं कुसलम्। नो चे इज्झिस्सति, ‘पुब्बे भिक्खुसङ्घस्स अधिकारं कत्वा इच्छितिच्छितं लभन्ति, इदानि न लभन्ति, तेयेव मञ्ञे भिक्खू पटिपत्तिपूरका अहेसुं, इमे पन पटिपत्तिं पूरेतुं न सक्कोन्ती’ति मनुस्सा विप्पटिसारिनो भविस्सन्तीति इमेहि तीहि कारणेहि भगवा अक्कमितुं अनिच्छन्तो तुण्ही अहोसि। पच्छिमं जनतं तथागतो अनुकम्पतीति इदं पन थेरो वुत्तेसु कारणेसु ततियकारणं सन्धायाहा’’ति वुत्तम्।
पाळियं (चूळव॰ २६८) ‘‘याचियमानेन चेलपटिकं अक्कमितु’’न्ति वचनतो याचियमानेन एव अक्कमितब्बं, नो अयाचियमानेनाति सिद्धं, तत्थपि ‘‘मङ्गलत्थाया’’ति (चूळव॰ २६८) वचनतो मङ्गलत्थाय याचियमानेन अक्कमितब्बं, न सिरिसोभग्गादिअत्थाय याचियमानेनाति च, तत्थपि ‘‘गिहीन’’न्ति (चूळव॰ २६८) वचनतो गिहीनं एव चेलसन्थरं अक्कमितब्बं, न पब्बजितानन्ति च। अट्ठकथायं (चूळव॰ अट्ठ॰ २६८) ‘‘या काचि इत्थी अपगतगब्भा वा होतु, गरुगब्भा वा’’ति अनियमवाचकेन वा-सद्देन वचनतो न केवलं इमा द्वेयेव गहेतब्बा, अथ खो ‘‘पतिट्ठितगब्भा वा विजातिपुत्ता वा’’तिआदिना या काचि मङ्गलिकायो इत्थियोपि पुरिसापि गहेतब्बा। ‘‘एवरूपेसु ठानेसू’’ति वुत्तत्ता न केवलं यथावुत्तट्ठानेसुयेव, अथ खो तंसदिसेसु येसु केसुचि मङ्गलट्ठानेसु येसं केसञ्चि गिहीनं मङ्गलत्थाय याचियमानानं चेलसन्थरं अक्कमितुं वट्टतीति सिज्झति, वीमंसित्वा गहेतब्बम्। पाळियं (चूळव॰ २६८) ‘‘अनुजानामि, भिक्खवे, धोतपादकं अक्कमितु’’न्ति सामञ्ञवसेन वचनतो, अट्ठकथायञ्च (चूळव॰ अट्ठ॰ २६८) ‘‘तं अक्कमितुं वट्टती’’ति अविसेसेन वुत्तत्ता धोतपादकं अयाचियमानेनपि भिक्खुना अक्कमितब्बन्ति सिद्धं, ‘‘धोतेहि पादेहि अक्कमनत्थाया’’ति पन वुत्तत्ता अधोतेहि अक्कमितुं न वट्टतीति च, वीमंसित्वा गहेतब्बम्।

पादघंसनीयकथा

३७. पादघंसनीयकथायं पठमं ताव अकप्पियपादघंसनिं दस्सेतुं ‘‘कतकं न वट्टती’’ति आह। कतकं नाम कीदिसन्ति पुच्छाय सति वुत्तं ‘‘कतकं नाम पदुमकण्णिकाकार’’न्तिआदि। कस्मा पटिक्खित्तन्ति वुत्तं ‘‘बाहुलिकानुयोगत्ता’’ति। ततो कप्पियपादघंसनियो दस्सेतुमाह ‘‘अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो’’तिआदि। सेसं सुविञ्ञेय्यमेव।

बीजनीकथा

३८. बीजनीकथायं पठमं ताव अकप्पियबीजनिं दस्सेतुं ‘‘चमरीवालेहि कतबीजनी न वट्टती’’ति आह। ततो कप्पियछबीजनियो दस्सेतुं ‘‘मकसबीजनीआदि वट्टती’’ति आह। तत्थ कप्पियछबीजनियो नाम मकसबीजनी, वाकमयबीजनी, उसीरमयबीजनी, मोरपिञ्छमयबीजनी, विधूपनं, तालवण्टञ्चाति। तासं विसेसं दस्सेतुं ‘‘विधूपनन्ति बीजनी वुच्चती’’तिआदिमाह । उसीरमयं मोरपिञ्छमयञ्च सुविञ्ञेय्यत्ता न वुत्तम्। ‘‘बीजनिन्ति चतुरस्सबीजनिम्। तालवण्टन्ति तालपत्तादीहि कतं मण्डलिकबीजनि’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२६९) वुत्तम्।

छत्तकथा

३९. छत्तकथायं छत्तं नाम तीणि छत्तानि सेतच्छत्तं, किलञ्जच्छत्तं, पण्णच्छत्तन्ति। तत्थ सेतच्छत्तन्ति वत्थपलिगुण्ठितं पण्डरच्छत्तम्। किलञ्जच्छत्तन्ति विलीवच्छत्तम्। पण्णच्छत्तन्ति तालपण्णादीहि येहि केहिचि कतम्। मण्डलबद्धं सलाकबद्धन्ति इदं पन तिण्णम्पि छत्तानं पञ्जरदस्सनत्थं वुत्तम्। तानि हि मण्डलबद्धानि चेव होन्ति सलाकबद्धानि च। यम्पि तत्थजातकदण्डेन कतं एकपण्णच्छत्तं होति, तम्पि छत्तमेव। ‘‘विलीवच्छत्तन्ति वेणुविलीवेहि कतं छत्तम्। तत्थजातकदण्डकेन कतन्ति तालपण्णं सह दण्डकेन छिन्दित्वा तमेव छत्तदण्डं करोन्ति गोपालकादयो विय, तं सन्धायेतं वुत्त’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ पाचित्तिय ३.६३४) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.६३४) पन ‘‘विलीवच्छत्तन्ति वेणुपेसिकाहि कतम्। मण्डलबद्धानीति दीघसलाकासु तिरियं वलयाकारेन सलाकं ठपेत्वा सुत्तेहि बद्धानि दीघञ्च तिरियञ्च उजुकमेव सलाकायो ठपेत्वा दळ्हबद्धानि चेव तिरियं ठपेत्वा दीघदण्डकेहेव सङ्कोचारहं कत्वा सुत्तेहेव तिरियं बद्धानि। तत्थजातकदण्डकेन कतन्ति सह दण्डकेन छिन्नतालपण्णादीहि कत’’न्ति वुत्तम्। इध पन छत्तधारकपुग्गलवसेन वुत्तं, तस्मा अगिलानस्स भिक्खुनो छत्तं धारेतुं न वट्टति। सेसं सुविञ्ञेय्यमेव।

नखकथा

४०. नखकथायं दीघनखधारणपच्चया उप्पन्ने वत्थुस्मिं ‘‘न, भिक्खवे, दीघा नखा धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २७४) वचनतो धारेन्तस्स आपत्ति। ‘‘नखेनपि नखं छिन्दन्ति, मुखेनपि नखं छिन्दन्ति, कुट्टेपि घंसन्ति, अङ्गुलियो दुक्खा होन्ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, नखच्छेदन’’न्ति (चूळव॰ २७४) वचनतो नखच्छेदनसत्थकं धारेतुं वट्टति। हेट्ठा च ‘‘नखच्छेदनं वलितकंयेव करोन्ति, तस्मा तं वट्टती’’ति अट्ठकथायं (पारा॰ अट्ठ॰ १.८५) वुत्तम्। ‘‘वलितकन्ति नखच्छेदनकाले दळ्हग्गहणत्थं वलीहि युत्तमेव करोन्ति, तस्मा तं वट्टती’’ति विमतिविनोदनियं (वि॰ वि॰ टी॰ १.८५) वुत्तम्। मंसप्पमाणेनाति अङ्गुलग्गमंसप्पमाणेन। वीसतिमट्ठन्ति वीसतिपि हत्थपादनखे लिखितमट्ठे करोन्ति। सेसं सुविञ्ञेय्यमेव।

लोमकथा

लोमकथायं ‘‘सम्बाधेलोमं संहरापेन्ति। मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्ति सेय्यथापि गिही कामभोगिनो’’ति वत्थुस्मिं उप्पन्ने ‘‘न, भिक्खवे…पे॰… दुक्कटस्सा’’ति (चूळव॰ २७५) वचनतो संहरापेन्तस्स आपत्ति। अञ्ञतरस्स भिक्खुनो सम्बाधे वणो होति, भेसज्जं न तिट्ठतीति इमिस्सा अट्ठुप्पत्तिया ‘‘अनुजानामि, भिक्खवे, आबाधपच्चया सम्बाधे लोमं संहरापेतु’’न्ति (चूळव॰ २७५) वचनतो आबाधपच्चया भेसज्जपतिट्ठापनत्थाय सम्बाधे लोमं हरापेन्तस्स अनापत्ति। ‘‘सेय्यथापि पिसाचिल्लिका’’ति मनुस्सानं उज्झायनपच्चया ‘‘न, भिक्खवे, दीघं नासिकालोमं धारेतब्बं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २७५) वचनतो धारणपच्चया आपत्ति। ‘‘अनुजानामि, भिक्खवे, सण्डास’’न्ति अनुरक्खणत्थाय सण्डासो अनुञ्ञातो, तस्मा नासिकालोमं सण्डासेन हरापेतुं वट्टति। पलितन्ति पण्डरकेसम्। गाहेतुं न वट्टति ‘‘मा मे जराभावो होतू’’ति मनसि कतत्ता। बीभच्छं हुत्वाति विरूपं हुत्वा। पलितं वा अपलितं वाति पण्डरं वा अपण्डरं वा। गाहापेतुं वट्टति अप्पसादावहत्ताति।

कायबन्धनकथा

४१. कायबन्धनकथायं अकायबन्धनेनाति अबन्धितकायबन्धनेन। भिक्खुनाति सेसो। अथ वा अकायबन्धनेनाति अबन्धितकायबन्धनो हुत्वाति इत्थम्भूतत्थे करणवचनं यथा ‘‘भिन्नेन सीसेन पग्घरन्तेन लोहितेन पटिविसके उज्झापेसी’’ति। तेनाह ‘‘अबन्धित्वा निक्खमन्तेन यत्थ सरति, तत्थ बन्धितब्ब’’न्ति। कायबन्धनं नाम छ कायबन्धनानि कलाबुकं, देड्डुभकं, मुरजं, मद्दवीणं, पट्टिकं, सूकरन्तकन्ति। तत्थ कलाबुकं नाम बहुरज्जुकम्। देड्डुभकं नाम उदकसप्पसीससदिसम्। मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतम्। मद्दवीणं नाम पामङ्गसण्ठानम्। ईदिसञ्हि एकम्पि न वट्टति, पगेव बहूनि। तस्मा पटिक्खित्तानि अकप्पियकायबन्धनानि नाम चत्तारि होन्ति, पट्टिकं, सूकरन्तकन्ति इमानि द्वे कायबन्धनानि भगवता अनुञ्ञातानि कप्पियकायबन्धनानि नाम, तस्स पकतिवीता वा मच्छकण्टकवायिमा वा पट्टिका वट्टति, सेसा कुञ्जरच्छिकादिभेदा न वट्टति। सूकरन्तकं नाम कुञ्चिककोसकसण्ठानं होति, एकरज्जुकं, पन मुद्दिककायबन्धनञ्च सूकरन्तकं अनुलोमेति। इमेहि पन द्वीहि सद्धिं अट्ठ कायबन्धनानि होन्ति। ‘‘अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति इदं दसासुयेव अनुञ्ञातन्ति पामङ्गदसा चेत्थ चतुन्नं उपरि न वट्टति। सोभकं नाम वेठेत्वा मुखवट्टिसिब्बनम्। गुणकं नाम मुदिङ्गसण्ठानेन सिब्बनम्। एवं सिब्बिता हि अन्तो थिरा होन्तीति वुच्चति। पवनन्तोति पासन्तो वुच्चति। वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग २७७-२७८) पन ‘‘मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितम्। पामङ्गदसा चतुरस्सा। मुदिङ्गसण्ठानेनाति सङ्घाटिया मुदिङ्गसिब्बनाकारेन वरकसीसाकारेन। पवनन्तोति पासन्तो, ‘दसामूल’न्ति च लिखितम्। अकायबन्धनेन सञ्चिच्च वा असञ्चिच्च वा गामप्पवेसने आपत्ति। सरितट्ठानतो बन्धित्वा पविसितब्बं, निवत्तितब्बं वाति लिखित’’न्ति वुत्तम्।

निवासनपारुपनकथा

४२. निवासनपारुपनकथायं हत्थिसोण्डादिवसेन गिहिनिवत्थं न निवासेतब्बन्ति एत्थ हत्थिसोण्डकं (चूळव॰ अट्ठ॰ २८०; कङ्खा॰ अट्ठ॰ परिमण्डलसिक्खापदवण्णना) नाम नाभिमूलतो हत्थिसोण्डसण्ठानं ओलम्बकं कत्वा निवत्थं चोळिकइत्थीनं निवासनं विय। मच्छवाळकं नाम एकतो दसन्तं एकतो पासन्तं ओलम्बित्वा निवत्थम्। चतुकण्णकं नाम उपरितो द्वे, हेट्ठतो द्वेति एवं चत्तारो कण्णे दस्सेत्वा निवत्थम्। तालवण्टकं नाम तालवण्टाकारेन साटकं ओलम्बित्वा निवासनम्। सतवलिकं नाम दीघसाटकं अनेकक्खत्तुं ओभुजित्वा ओवट्टिकं करोन्तेन निवत्थं, वामदक्खिणपस्सेसु वा निरन्तरं वलियो दस्सेत्वा निवत्थम्। सचे पन जाणुतो पट्ठाय एकं वा द्वे वा वलियो पञ्ञायन्ति, वट्टति। संवेल्लियं निवासेन्तीति मल्लकम्मकारादयो विय कच्छं बन्धित्वा निवासेन्ति, एवं निवासेतुं गिलानस्सपि मग्गप्पटिपन्नस्सपि न वट्टति। सेतपटपारुतादिवसेन न गिहिपारुतं पारुपितब्बन्ति एत्थ यं किञ्चि सेतपटपारुतं परिब्बाजकपारुतं एकसाटकपारुतं सोण्डपारुतं अन्तेपुरिकपारुतं महाजेट्ठकपारुतं कुटिपवेसकपारुतं ब्राह्मणपारुतं पाळिकारकपारुतन्ति एवमादि परिमण्डललक्खणतो अञ्ञथा पारुतं सब्बमेतं गिहिपारुतं नाम, तस्मा यथा सेतपटा अड्ढपालकनिगण्ठा पारुपन्ति, यथा च एकच्चे परिब्बाजका उरं विवरित्वा द्वीसु अंसकूटेसु पावुरणं ठपेन्ति, यथा च एकसाटका मनुस्सा निवत्थसाटकस्स एकेन अन्तेन पिट्ठिं पारुपित्वा उभो कण्णे उभोसु अंसकूटेसु ठपेन्ति, यथा च सुरासोण्डादयो साटकेन गीवं परिक्खिपित्वा उभो अन्ते उरे वा ओलम्बेन्ति, पिट्ठियं वा खिपेन्ति, यथा च अन्तेपुरिकायो अक्खितारकमत्तं दस्सेत्वा ओगुण्ठिकं पारुपन्ति, यथा च महाजेट्ठा दीघसाटकं निवासेत्वा तस्सेव एकेन अन्तेन सकलसरीरं पारुपन्ति, यथा च कस्सका खेत्तकुटिं पविसन्ता साटकं पलिवेठेत्वा उपकच्छके पक्खिपित्वा तस्सेव एकेन अन्तेन सरीरं पारुपन्ति, यथा च ब्राह्मणा उभिन्नं उपकच्छकानं अन्तरे साटकं पवेसेत्वा अंसकूटेसु पारुपन्ति, यथा च पाळिकारको भिक्खु एकंसपारुपनेन पारुतं वामबाहुं विवरित्वा चीवरं अंसकूटे आरोपेति। एवं अपारुपित्वा सब्बेपि एते अञ्ञे च एवरूपे पारुपनदोसे वज्जेत्वा निब्बिकारं परिमण्डलं पारुपितब्बम्। तथा अपारुपित्वा आरामे वा अन्तरघरे वा अनादरेन यं किञ्चि विकारं करोन्तस्स दुक्कटम्।

काजकथा

४३. काजकथायं मुण्डवेठीति यथा रञ्ञो कुहिञ्चि गच्छन्तो परिक्खारभण्डग्गहणमनुस्साति अधिप्पायो। उभतोकाजन्ति एकस्मिंयेव काजे पुरतो च पच्छतो च उभोसु भागेसु लग्गेत्वा वहितब्बभारम्। एकतोकाजन्ति एकतो पच्छतोयेव लग्गेत्वा वहितब्बभारम्। अन्तराकाजन्ति मज्झे लग्गेत्वा द्वीहि वहितब्बभारम्। सीसभारादयो सीसादीहि वहितब्बभारादयो एव। ओलम्बकन्ति हत्थेन ओलम्बित्वा वहितब्बभारम्। एतेसु उभतोकाजमेव न वट्टति, सेसा वट्टन्ति।

दन्तकट्ठकथा

४४. दन्तकट्ठकथायं दन्तकट्ठस्स अखादने पञ्च दोसे, खादने पञ्चानिसंसे च दस्सेत्वा भगवता भिक्खूनं दन्तकट्ठं अनुञ्ञातम्। तत्थ पञ्च दोसा नाम अचक्खुस्सं, मुखं दुग्गन्धं, रसहरणियो न विसुज्झन्ति, पित्तं सेम्हं भत्तं परियोनन्धति, भत्तमस्स नच्छादेतीति। तत्थ अचक्खुस्सन्ति चक्खूनं हितं न होति, परिहानिं जनेति। नच्छादेतीति न रुच्चति। पञ्चानिसंसा वुत्तपटिपक्खतो वेदितब्बा। ततो दीघदन्तकट्ठखादने च अतिमदाहकदन्तकट्ठखादने च दुक्कटं पञ्ञपेत्वा अट्ठङ्गुलपरमं चतुरङ्गुलपच्छिमं दन्तकट्ठं अनुञ्ञातम्। तत्थ अट्ठङ्गुलं परमं एतस्स दन्तकट्ठस्साति अट्ठङ्गुलपरमम्। चतुरङ्गुलं पच्छिमं पमाणं एतस्स दन्तकट्ठस्साति चतुरङ्गुलपच्छिमम्। अतिमदाहकन्ति अतिखुद्दकम्। अट्ठङ्गुलं महादन्तकट्ठं नाम, चतुरङ्गुलं खुद्दकदन्तकट्ठं नाम, पञ्चछसत्तङ्गुलं मज्झिमदन्तकट्ठं नाम। तेन वुत्तं ‘‘दुविधेन उदकेन तिविधेन दन्तकट्ठेना’’ति। ‘‘अट्ठङ्गुलपरमन्ति मनुस्सानं पमाणङ्गुलेन अट्ठङ्गुलपरम’’न्ति अट्ठकथाय (चूळव॰ अट्ठ॰ २८२) माह।
एत्थ च पमाणङ्गुलेनाति इदं पकतिअङ्गुलेनाति गहेत्वा मनुस्सानं पकतिअङ्गुलेन अट्ठङ्गुलतो अधिकप्पमाणं दन्तकट्ठं न वट्टतीति वदन्ति। तत्तकमेव च कत्वा खादन्ति। अट्ठकथायं पन ‘‘मनुस्सानं पमाणङ्गुलेन’’ इच्चेव वुत्तं, न ‘‘पकतिअङ्गुलेना’’ति। तस्मा यं वड्ढकिहत्थतो अङ्गुलं पमाणं कत्वा मनुस्सा गेहादीनि मिनन्ति, तेन मनुस्सानं पमाणङ्गुलभूतेन वड्ढकिअङ्गुलेन अट्ठङ्गुलपरमन्ति अत्थो गहेतब्बो। वुत्तञ्हि सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२८०-२८२) ‘‘पमाणङ्गुलेनाति वड्ढकिअङ्गुलं सन्धाय वुत्त’’न्ति। विमतिविनोदनियञ्च (वि॰ वि॰ टी॰ चूळवग्ग २.२८२) ‘‘पमाणङ्गुलेनाति वड्ढकिअङ्गुलेन, केचि पन ‘पकतिअङ्गुलेना’ति वदन्ति, तं चतुरङ्गुलपच्छिमवचनेन समेति। न हि पकतिअङ्गुलेन चतुरङ्गुलप्पमाणं दन्तकट्ठं कण्ठे अविलग्गं खादितुं सक्का’’ति।

रुक्खरोहनकथा

४५. रुक्खारोहनकथायं पुरिसो पमाणो यस्स रुक्खस्साति पोरिसो, उद्धं उक्खिपितहत्थेन सद्धिं मनुस्सकायप्पमाणो पञ्चहत्थमत्तउच्चो रुक्खपदेसो, तं पोरिसं रुक्खं, अवयवे समुदायवोहारो यथा ‘‘समुद्दो दिट्ठो’’ति, आभुसो पदन्ति गच्छन्ति पवत्तन्तीति आपदा, परिस्सया। याव अत्थो अत्थि एतस्मिं रुक्खेति यावदत्थो, रुक्खो, अत्थ-सद्दो पयोजनवाचको। याव तस्मिं रुक्खे भिक्खुस्स अत्थो पयोजनं अत्थि, ताव अभिरुहितब्बोति अधिप्पायो। सेसं सुविञ्ञेय्यमेव।

छन्दारोपनकथा

४६. छन्दारोपनकथायं छन्दसोति सक्कटभासाय। न आरोपेतब्बन्ति वाचनामग्गं न आरोपेतब्बम्। सकाय निरुत्तियाति मागधभासाय। तत्थ सन्तेहि कताति सक्कटा, अट्ठकवामकादीहि समितपापेहि इसीहि कताति अत्थो। अथ वा सक्करितब्बा पूजितब्बाति सक्कटा मनुस्सानं हितसुखावहनतो, तदत्थिकेहि मनुस्सेहि पूजितब्बाति अत्थो। भासीयतेति भासा, सक्कटा च सा भासा चाति सक्कटभासा। वेदत्तयगता निरुत्ति, सस्स एसाति सका, भगवतो वचनन्त्यत्थो। मगधे जाता मागधिका, आदिकप्पकाले मगधरट्ठे जाताति अत्थो। उच्चतेति उत्ति, नीहरित्वा उत्ति निरुत्ति, पिटकत्तयतो नीहरित्वा कथीयतेत्यत्थो। वुत्तञ्हेतं पोराणेहि –
‘‘सा मागधी मूलभासा।
नरा यायादिकप्पिका।
ब्रह्मानो चास्सुतालापा।
सम्बुद्धा चापि भासरे’’ति॥
सेसं सुविञ्ञेय्यमेव।

लोकायतकथा

४७. लोकायतकथायं लोकियन्ति पतिट्ठहन्ति पुञ्ञापुञ्ञानि तब्बिपाको चाति लोको, सत्तलोको। आभुसो यतन्ति वीरियं करोन्ति एत्थाति आयतं, लोकस्स आयतं लोकायतं, सत्तानं भुसो वीरियकरणट्ठानन्त्यत्थो। किं तं? तित्थियसत्थम्। सब्बं उच्छिट्ठं, कस्मा? सकुणादीहि परिभुत्तपुब्बत्ता। सब्बं अनुच्छिट्ठं इमस्स अवसेसभोजनस्स केनचि अपरिभुत्तपुब्बत्ता। सेतो काको अट्ठिस्स सेतत्ता, काळो बको पादस्स काळत्ताति। नत्थि अत्थो एत्थाति निरत्थकं, निरत्थकमेव कारणं निरत्थककारणम्। तेन पटिसंयुत्तं निरत्थककारणपटिसंयुत्तम्। तरन्ति एत्थाति तित्थं, पट्टनम्। तित्थं वियाति तित्थं, लद्धि, तं एतेसं अत्थीति तित्थिया, विपरीतदस्सना। सासन्ति अत्तनो सावके एत्थाति सत्थं, तित्थियानं सत्थं तित्थियसत्थम्। न तिरच्छानविज्जा परियापुणितब्बाति एत्थ तिरच्छानविज्जा नाम या काचि बाहिरका अनत्थसञ्हिता। न परियापुणितब्बाति अत्तना न परियापुणितब्बा। न वाचेतब्बाति परेसं न वाचेतब्बा। सेसं सुविञ्ञेय्यमेव।

खिपितकथा

४८. खिपितकथायं खिपीयित्थाति खिपितो। खिपि अब्यत्तसद्देति धातु। भावेनभावलक्खणत्ता तस्मिं खिपितेति विभत्यन्तम्। ‘‘यस्मिं किस्मिञ्चि पुग्गले’’ति लक्खणवन्तकत्ता अज्झाहरितब्बो। जीवाति जीव पाणधारणेति धातु, विभत्तिलोपो। यस्मिं किस्मिञ्चि पुग्गले खिपिते भिक्खुना ‘‘जीवा’’ति वचनं न वत्तब्बं, भिक्खुस्मिं खिपिते गिहिना ‘‘जीवथ भन्ते’’ति वुच्चमाने सति ‘‘चिरं जीवा’’ति भिक्खुना वत्तुं वट्टतीति योजना। ‘‘वुच्चमाने’’ति एत्थ पन लक्खणस्स कम्मवाचकत्ता तेन समानाधिकरणं कम्मभूतं ‘‘भिक्खुस्मि’’न्ति लक्खणवन्तकम्मं अज्झाहरितब्बं यथा किं ‘‘गोसु दुय्हमानासु पुरिसो आगतो’’ति । अपरे पन आचरिया ईदिसेसु ठानेसु ‘‘सन्तेसू’’ति पदं अज्झाहरित्वा इदमेव लक्खणपदं, ‘‘गोसु दुय्हमानासू’’ति पदद्वयं पन ‘‘सन्तेसू’’ति एत्थ पकतिविकतिवसेन कत्ता एवाति वदन्ति, वीमंसित्वा गहेतब्बम्।

लसुणकथा

४९. लसुणकथायं ‘‘लसुणं नाम मागधक’’न्ति (पाचि॰ ७९५) पाळियं आगतम्। अट्ठकथायं (पाचि॰ अट्ठ॰ ७९५) पन ‘‘मागधकन्ति मगधेसु जातम्। मगधरट्ठे जातलसुणमेव हि इध लसुणन्ति अधिप्पेतं, तम्पि भण्डिकलसुणमेव, न एकद्वितिमिञ्जकम्। कुरुन्दियं पन ‘जातिदेसं अवत्वा ‘मागधकं नाम भण्डिकलसुण’न्ति वुत्त’’न्ति वुत्तम्। सचे द्वे तयो भण्डिके एकतोयेव सङ्खरित्वा अज्झोहरति, एकं पाचित्तियम्। भिन्दित्वा एकेकं मिञ्जं खादन्तिया पन पयोगगणनाय पाचित्तियानि, इदं भिक्खुनीनं वसेन पाचित्तियं, भिक्खुस्स पन दुक्कटम्।
पलण्डुकादीनं वण्णेन वा मिञ्जाय वा नानत्तं वेदितब्बम्। वण्णेन ताव पलण्डुको नाम पण्डुवण्णो होति। भञ्जनको लोहितवण्णो, हरितको हरितवण्णो, मिञ्जाय पन पलण्डुकस्स एका मिञ्जा होति, भञ्जनकस्स द्वे, हरितकस्स तिस्सो, चापलसुणो अमिञ्जको। अङ्कुरमत्तमेव हि तस्स होति। महापच्चरियादीसु पन ‘‘पलण्डुकस्स तीणि मिञ्जानि, भञ्जनकस्स द्वे, हरितकस्स एक’’न्ति वुत्तम्। एते पलण्डुकादयो सभावेनेव वट्टन्ति, सूपसम्पाकादीसु पन मागधकम्पि वट्टति। तञ्हि पच्चमानेसु मुग्गसूपादीसु वा मच्छमंसविकतिया वा तेलादीसु वा बदरसाळवादीसु वा अम्बिलपाकादीसु वा उत्तरिभङ्गे वा यत्थ कत्थचि अन्तमसो यागुपत्तेपि पक्खिपितुं वट्टतीति वुत्तम्। ‘‘सभावेनेवाति सूपसम्पाकादिं विनाव। बदरसाळवं नाम बदरफलानि सुक्खापेत्वा चुण्णेत्वा कत्तब्बा खादनीयविकती’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ पाचित्तिय ३.७९३-७९७) वुत्तम्।

नअक्कमितब्बादिकथा

५०. नअक्कमितब्बादिकथायं ‘‘परिभण्डकतभूमि नाम सण्हमत्तिकाहि कता काळवण्णादिभूमि । सेनासनं मञ्चपीठादिकायेव। तथेव वळञ्जेतुं वट्टतीति अञ्ञेहि आवासिकेहि भिक्खूहि परिभुत्तनीहारेन परिभुञ्जितुं वट्टति। ‘नेवासिका पकतिया अनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवा’ति गण्ठिपदेसु वुत्तम्। ‘द्वारम्पी’तिआदिना वुत्तद्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा। लोमेसूति लोमेसु फुसन्तेसू’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.३२४) वुत्तम्। विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ चूळवग्ग २.३२४) ‘‘परिभण्डकतभूमि वाति काळवण्णादिकतसण्हभूमि वा। सेनासनं वाति मञ्चपीठादि वा। तथेव वळञ्जेतुं वट्टतीति इमिना नेवासिकेहि धोतपादादीहि वळञ्जनट्ठाने सञ्चिच्च अधोतपादादीहि वळञ्जन्तस्सेव आपत्ति पञ्ञत्ताति दस्सेति , ‘द्वारम्पी’तिआदिना सामञ्ञतो वुत्तत्ता द्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा। अजानित्वा अपस्सयन्तस्सपि इध लोमगणनाय आपत्ती’’ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग ३२३-३२४) ‘‘नेवासिका पकतिया अनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवाति लिखितं, द्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बाति लिखित’’न्ति वुत्तम्।

अवन्दियवन्दियकथा

५१. अवन्दियवन्दियकथायं इध पकरणाचरियेन सेनासनक्खन्धकपाळिवसेन दस अवन्दिया, तयो वन्दिया च वुत्ता, अट्ठकथाटीकासु च न किञ्चि वुत्ता, तस्मा इध आगतनयेनेव अत्थो दट्ठब्बो। परिवारपाळियं (परि॰ ४६७ आदयो) पन उपालिपञ्चके पञ्चपञ्चकवसेन पञ्चवीसति अवन्दिया, पञ्च वन्दिया च वुत्ता। कथं? ‘‘कति नु खो, भन्ते, अवन्दियाति? पञ्चिमे, उपालि, अवन्दिया। कतमे पञ्च? अन्तरघरं पविट्ठो अवन्दियो, रच्छगतो अवन्दियो, ओतमसिको अवन्दियो, असमन्नाहरन्तो अवन्दियो, सुत्तो अवन्दियो। इमे खो, उपालि, पञ्च अवन्दिया। अपरेपि, उपालि, पञ्च अवन्दिया। कतमे पञ्च? यागुपाने अवन्दियो, भत्तग्गे अवन्दियो, एकावत्तो अवन्दियो, अञ्ञविहितो अवन्दियो, नग्गो अवन्दियो। इमे खो, उपालि, पञ्च अवन्दिया। अपरेपि, उपालि, पञ्च अवन्दिया। कतमे पञ्च? खादन्तो अवन्दियो, भुञ्जन्तो अवन्दियो, उच्चारं करोन्तो अवन्दियो, पस्सावं करोन्तो अवन्दियो, उक्खित्तको अवन्दियो। इमे खो, उपालि, पञ्च अवन्दिया। अपरेपि, उपालि, पञ्च अवन्दिया। कतमे पञ्च? पुरेउपसम्पन्नेन पच्छाउपसम्पन्नो अवन्दियो, अनुपसम्पन्नो अवन्दियो , नानासंवासको वुड्ढतरो अधम्मवादी अवन्दियो, मातुगामो अवन्दियो, पण्डको अवन्दियो। इमे खो, उपालि, पञ्च अवन्दिया। अपरेपि, उपालि, पञ्च अवन्दिया। कतमे पञ्च? पारिवासिको अवन्दियो, मूलायपटिकस्सनारहो अवन्दियो, मानत्तारहो अवन्दियो, मानत्तचारिको अवन्दियो, अब्भानारहो अवन्दियो। इमे खो, उपालि, पञ्च अवन्दिया’’ति।
‘‘कति नु खो, भन्ते, वन्दियाति? पञ्चिमे, उपालि, वन्दिया। कतमे पञ्च? पच्छाउपसम्पन्नेन पुरेउपसम्पन्नो वन्दियो, नानासंवासको वुड्ढतरो धम्मवादी वन्दियो, आचरियो वन्दियो, उपज्झायो वन्दियो, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अरहं सम्मासम्बुद्धो वन्दियो। इमे खो, उपालि, पञ्च वन्दिया’’ति।
अट्ठकथायञ्च (परि॰ अट्ठ॰ ४६७) ‘‘ओतमसितोति अन्धकारगतो। तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्य। असमन्नाहरन्तोति किच्चप्पसुतत्ता वन्दनं असमन्नाहरन्तो। सुत्तोति निद्दं ओक्कन्तो। एकावत्तोति एकतो आवत्तो सपत्तपक्खे ठितो वेरी विसभागपुग्गलो वुच्चति, अयं अवन्दियो। अयञ्हि वन्दियमानो पादेनपि पहरेय्य। अञ्ञविहितोति अञ्ञं चिन्तयमानो। खादन्तोति पिट्ठखज्जकादीनि खादन्तो। उच्चारञ्च पस्सावञ्च करोन्तो अनोकासगतत्ता अवन्दियो। उक्खित्तकोति तिविधेनपि उक्खेपनीयकम्मेन उक्खित्तको अवन्दियो, तज्जनीयादिकम्मकता पन चत्तारो वन्दितब्बा, उपोसथपवारणापि तेहि सद्धिं लब्भन्ति। आदितो पट्ठाय च वुत्तेसु अवन्दियेसु नग्गञ्च उक्खित्तकञ्च वन्दन्तस्सेव होति आपत्ति , इतरेसं पन असारुप्पट्ठेन च अन्तरा वुत्तकारणेन च वन्दना पटिक्खित्ता। इतो परं पच्छाउपसम्पन्नादयो दसपि आपत्तिवत्थुभावेनेव अवन्दिया। ते वन्दन्तस्स हि नियमेनेव आपत्ति। इति इमेसु पञ्चसु पञ्चकेसु तेरस जने वन्दन्तस्स अनापत्ति, द्वादसन्नं वन्दनाय आपत्ति। आचरियो वन्दियोति पब्बज्जाचरियो उपसम्पदाचरियो निस्सयाचरियो उद्देसाचरियो ओवादाचरियोति अयं पञ्चविधोपि आचरियो वन्दियो’’ति आगतो।
‘‘अन्तरा वुत्तकारणेनाति तञ्हि वन्दन्तस्स मञ्चपादादीसु नलाटं पटिहञ्ञेय्यातिआदिना वुत्तकारणेना’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ परिवार ३.४६७) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टि॰ परिवार २.४६७) पन ‘‘मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्याति अन्धकारे चम्मखण्डं पञ्ञपेत्वा वन्दितुं ओनमन्तस्स नलाटं वा अक्खि वा मञ्चादीसु पटिहञ्ञति। एतेन वन्दतोपि आपत्तिअभावं वत्वा वन्दनाय सब्बथा पटिक्खेपाभावञ्च दीपेति। एवं सब्बत्थ सुत्तन्तरेहि अप्पटिक्खित्तेसु। नग्गादीसु पन वन्दितुं न वट्टतीति। एकतो आवत्तोति एकस्मिं दोसागतिपक्खे परिवत्तो, पविट्ठोति अत्थो। तेनाह ‘सपत्तपक्खे ठितो’ति। वन्दियमानोति ओनमित्वा वन्दियमानो। वन्दितब्बेसु उद्देसाचरियो निस्सयाचरियो च यस्मा नवकापि होन्ति, तस्मा ‘ते वुड्ढा एव वन्दिया’ति वन्दितब्बा’’ति आगतम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ परिवार ४६७) ‘‘एकावत्तोतिपि पठन्ति, तस्स कुद्धो कोधाभिभूतोति किर अत्थो। एकवत्थोतिपि केचि, उत्तरासङ्गं अपनेत्वा ठितोति किर अत्थो। तं सब्बं अट्ठकथायं उद्धटपाळिया विरुज्झति। एकावत्तोति हि उद्धटं, तस्मा न गहेतब्बम्। अन्तरा वुत्तकारणेनाति किच्चप्पसुतत्ता असमन्नाहरन्तो ‘नलाटं पटिहञ्ञेय्या’तिआदिवुत्तकारणेना’’ति आगतम्।
दुतियगाथासङ्गणिकट्ठकथायं (परि॰ अट्ठ॰ ४७७) ‘‘दस पुग्गला नाभिवादेतब्बाति सेनासनक्खन्धके वुत्ता दस जना। अञ्जलिसामीचेन चाति सामीचिकम्मेन सद्धिं अञ्जलि च तेसं न कातब्बो। नेव पानीयपुच्छनतालवण्टग्गहणादि खन्धकवत्तं तेसं दस्सेतब्बं, न अञ्जलि पग्गण्हितब्बोति अत्थो। दसन्नं दुक्कटन्ति तेसंयेव दसन्नं एवं करोन्तस्स दुक्कटं होती’’ति आगतं, तस्मा अञ्जलिकम्ममत्तम्पि नेसं न कत्तब्बन्ति।
‘‘नवकतरेन, भन्ते, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन कति धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बाति? नवकतरेनुपालि, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा। कतमे पञ्च? नवकतरेनुपालि, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन एकंसं उत्तरासङ्गं कत्वा अञ्जलिं पग्गहेत्वा उभोहि पाणितलेहि पादानि परिसम्बाहन्तेन पेमञ्च गारवञ्च उपट्ठापेत्वा पादा वन्दितब्बा। नवकतरेनुपालि, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन इमे पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा’’ति (परि॰ ४६९) इमस्मिं ठाने सम्मासम्बुद्धेन आयस्मतो उपालिस्स वन्दनानयोव आचिक्खितो।
पञ्चपतिट्ठितेन वन्दित्वाति एत्थ पञ्चसरूपञ्च कथितम्। कथं? वुड्ढतरस्स पादे वन्दन्तेन उभो अंसे विवरित्वा वन्दितब्बा, न च उभो अंसे पारुपित्वा वन्दितब्बा, अथ खो एकंसं उत्तरासङ्गं करित्वा वन्दितब्बाति। एतेन सङ्घाटि पन एकंसं कतापि अकतापि नत्थि दोसोति पकासितो होति। ‘‘दसनखसमोधानसमुज्जलं करपुटसङ्खातं अञ्जलिं पग्गहेत्वाव वन्दितब्बा, न हत्थतलपकासनमत्तेन वा न हत्थमुट्ठिपकासनादिना वा वन्दितब्बा’’ति च ‘‘न एकेन हत्थेन चीवरकण्णछुपनादिमत्तेन वन्दितब्बा, अथ खो उभोहि पाणितलेहि पादानि परिसम्बाहन्तेन वन्दितब्बा’’ति च ‘‘एवं वन्दन्तेहि न दुट्ठचित्तञ्च अनादरञ्च उपट्ठापेत्वा वन्दितब्बा, अथ खो पेमञ्च गारवञ्च उपट्ठापेत्वा पादा वन्दितब्बा’’ति च एवं वन्दनानयो आचिक्खितो होति।
कथं पञ्चपतिट्ठितसरूपं कथितं? इध एकंसं उत्तरासङ्गं करित्वाति एकं, अञ्जलिं पग्गहेत्वाति एकं, उभोहि पाणितलेहि पादानि परिसम्बाहन्तेनाति एकं, पेमञ्च उपट्ठापेत्वाति एकं, गारवञ्च उपट्ठापेत्वाति एकं, एवं पञ्चपतिट्ठितसरूपं कथितं होति। तेनाह ‘‘पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा’’ति। एवं सकललोकस्स हितसुखकारकेन धम्मस्सामिना कायपणाममनोपणामवसेन महतो हितसुखस्स पवत्तनत्थं आयस्मतो उपालित्थेरस्स आचिक्खितेन वन्दनानयेन वन्दितुं वट्टति।
इदानि पन आचरिया अभिनवआगतानं दहरानञ्च सामणेरानञ्च वन्दनानयं सिक्खन्ता न इमं आहच्चभासितं पाळिं गहेत्वा सिक्खन्ति, अथ खो पवेणीआगतनयंयेव गहेत्वा सिक्खन्ति। कथं? यदि ठत्वा वन्दथ, द्वे पादतलानि समं भूमियं पतिट्ठापेत्वा द्वे हत्थतलानि समं फुसापेत्वा नलाटे पतिट्ठापेत्वा वन्दितब्बाभिमुखं ओनमित्वा वन्दथाति, अयं नयो ‘‘एवं महासत्तो सुवण्णकदलि विय बाराणसिनगराभिमुखं ओनमित्वा मातापितरो वन्दित्वा’’ति इमं जातकट्ठकथावचनञ्च ‘‘दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह सिरस्मिं पतिट्ठापेत्वा’’तिआदिअट्ठकथावचनञ्च अनुलोमेति। इध पन द्वे पादतलानि, द्वे हत्थतलानि, नलाटञ्चाति पञ्चसु पतिट्ठितानीति सरूपं वदन्ति। यदि निसीदित्वा वन्दथ, पठमं द्वे पादतलानि भूमियं समं पतिट्ठापेत्वा द्वे जाणुमण्डलानि समं उस्सापेत्वा द्वे कप्परानि द्विन्नं जाणूनं उपरि समं ठपेत्वा द्वे हत्थतलानि समं फुसितानि कत्वा अञ्जलिसङ्खातं करपुटं सिरसङ्खाते नलाटे पतिट्ठापेत्वा वन्दथ। ततो ओनमित्वा द्वे जाणुमण्डलानि च द्वे कप्परानि च भूमियं समं पतिट्ठापेत्वा द्वे हत्थतलानि पसारेत्वा समं भूमियं ठपेत्वा सीसं उभिन्नं हत्थपिट्ठीनं उपरि कत्वा भूमियं पतिट्ठापेत्वा वन्दथाति। एत्थ तु द्वे पादतलानि एकं कत्वा, तथा द्वे जाणुमण्डलानि एकं, द्वे कप्परानि एकं, द्वे हत्थतलानि एकं, सीसं एकं कत्वा पञ्चपतिट्ठितसरूपं कथेन्ति। एस नयो पाळिअट्ठकथाटीकासु न दिट्ठो।
समीपं गन्त्वा पादानं वन्दनकाले पन एकच्चे पठमं अत्तनो सीसं हत्थेन परामसित्वा तेन हत्थद्वयेन थेरानं जाणुमण्डलं चीवरस्स उपरियेव सम्बाहन्ति। एकच्चे पठमं थेरानं जाणुमण्डलं सचीवरंयेव परामसित्वा तेनेव हत्थद्वयेन अत्तनो सीसं परामसन्ति। एकच्चे छुपनमत्तमेव करोन्ति। एसपि नयो न किस्मिञ्चि दिट्ठो। रामञ्ञदेसिया पन भिक्खू एवं समीपं गन्त्वा वन्दनकाले थेरानं पादग्गं अपस्सन्तापि परियेसित्वा चीवरतो नीहरित्वा पादग्गमेव पुनप्पुनं हत्थेन सम्बाहित्वा सीसेन पवट्टेत्वा चुम्बित्वा लेहित्वा चिरप्पवासागतपियमनापउपज्झायं वा आचरियं वा पस्सन्ता विय कत्वा वन्दन्ति। तं किरियं परिवारपाळियं ‘‘उभोहि पाणितलेहि पादानि परिसम्बाहन्तेन पेमञ्च गारवञ्च उपट्ठापेत्वा पादा वन्दितब्बा’’ति आगतपाळिया संसन्दति विय दिस्सति। तेपि न सब्बे पाळिं पस्सन्ति, पवेणीवसेनेव करोन्ति, तस्मा सब्बेसं हितत्थं पाळिनयो अम्हेहि उद्धटो। पवेणीआगतनयतो हि पाळिनयो बलवतरो, तस्मा भगवतो आणं गरुं करोन्तेहि सप्पुरिसेहि पाळिनयो समासेवितब्बोति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बम्।

आसन्दादिकथा

५५. आसन्दादिकथायं चतुरस्सपीठन्ति समचतुरस्सम्। अट्ठङ्गुलपादं वट्टतीति अट्ठङ्गुलपादकमेव वट्टति। पमाणातिक्कन्तोपि वट्टतीति समचतुरस्समेव सन्धाय वुत्तम्। आयतचतुरस्सा पन सत्तङ्गपञ्चङ्गापि उच्चपादा न वट्टन्ति। वेत्तेहेव चतुरस्सादिआकारेन कतं भद्दपीठन्ति आह ‘‘वेत्तमयपीठ’’न्ति। दारुपट्टिकाय उपरीति अटनिआकारेन ठितदारुपटलस्स हेट्ठा। उद्धं पादं कत्वा पवेसनकालञ्हि सन्धाय ‘‘उपरी’’ति वुत्तम्। एळकस्स पच्छिमपादद्वयं विय वङ्काकारेन ठितत्ता पनेतं ‘‘एळकपादपीठ’’न्ति (वि॰ वि॰ टी॰ चूळवग्ग २.२९७) वुत्तम्।

उच्चासयनमहासयनकथा

५६. उच्चासयनमहासयनकथायं ‘‘वाळरूपानीति आहरिमानि वाळरूपानि, ‘अकप्पियरूपाकुलो अकप्पियमञ्चो पल्लङ्को’ति सारसमासे वुत्तम्। दीघलोमको महाकोजवोति चतुरङ्गुलाधिकलोमो काळकोजवो। ‘चतुरङ्गुलाधिकानि किर तस्स लोमानी’ति वचनतो चतुरङ्गुलतो हेट्ठा वट्टतीति वदन्ति। वानचित्रो उण्णामयत्थरणोति भित्तिच्छेदादिवसेन विचित्रो उण्णामयत्थरणो। घनपुप्फको उण्णामयत्थरणोति उण्णामयलोहितत्थरणो । पकतितूलिकाति रुक्खतूललतातूलपोटकीतूलसङ्खातानं तिण्णं तूलानं अञ्ञतरपुण्णा तूलिका। ‘उद्दलोमीति उभतोदसं उण्णामयत्थरणम्। एकन्तलोमीति एकतोदसं उण्णामयत्थरण’न्ति दीघनिकायट्ठकथायं वुत्तम्। सारसमासे पन ‘उद्दलोमीति एकतोउग्गतपुप्फम्। एकन्तलोमीति उभतोउग्गतपुप्फ’न्ति वुत्तम्। ‘कोसेय्यकट्टिस्समयन्ति कोसेय्यकसटमय’न्ति आचरियधम्मपालत्थेरेन वुत्तम्। सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितम्। दीघनिकायट्ठकथायं पनेत्थ ‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती’ति वुत्तम्। तत्थ ‘ठपेत्वा तूलिक’न्ति एतेन रतनपरिसिब्बनरहितापि तूलिका न वट्टतीति दीपेति। ‘रतनपरिसिब्बितानि न वट्टन्ती’ति इमिना पन यानि रतनपरिसिब्बितानि, तानि भूमत्थरणवसेन यथानुरूपं मञ्चादीसु च उपनेतुं वट्टतीति दीपितन्ति वेदितब्बम्। एत्थ च विनयपरियायं पत्वा गरुके ठातब्बत्ता इध वुत्तनयेनेवेत्थ विनिच्छयो वेदितब्बो। सुत्तन्तिकदेसनाय पन गहट्ठानम्पि वसेन वुत्तत्ता तेसं सङ्गण्हनत्थं ‘ठपेत्वा तूलिकं…पे॰… वट्टती’ति वुत्तन्ति अपरे।
अजिनचम्मेहीति अजिनमिगचम्मेहि। तानि किर चम्मानि सुखुमतरानि, तस्मा दुपट्टतिपट्टानि कत्वा सिब्बन्ति। तेन वुत्तं ‘अजिनप्पवेणी’ति। उत्तरं उपरिभागं छादेतीति उत्तरच्छदो, वितानं, तञ्च लोहितवितानं इधाधिप्पेतन्ति आह ‘उपरिबद्धेन रत्तवितानेना’ति, ‘रत्तवितानेसु च कासावं वट्टति, कुसुम्भादिरत्तमेव न वट्टती’ति गण्ठिपदेसु वुत्तम्। महाउपधानन्ति पमाणातिक्कन्तं उपधानम्। एत्थ च किञ्चापि दीघनिकायट्ठकथायं ‘अलोहितकानि द्वेपि वट्टन्तियेव, ततो उत्तरि लभित्वा अञ्ञेसं दातब्बानि। दातुमसक्कोन्तो मञ्चे तिरियं अत्थरित्वा उपरिपच्चत्थरणं दत्वा निपज्जितुम्पि लभती’ति अविसेसेन वुत्तं, सेनासनक्खन्धकवण्णनायं (चूळव॰ अट्ठ॰ २९७) पन ‘अगिलानस्स सीसूपधानञ्च पादूपधानञ्चाति द्वयमेव वट्टति। गिलानस्स बिम्बोहनानि सन्थरित्वा उपरि च पच्चत्थरणं दत्वा निपज्जितुम्पि वट्टती’ति वुत्तत्ता गिलानोयेव मञ्चे तिरियं अत्थरित्वा निपज्जितुं वट्टतीति वेदितब्बम्। अभिनिस्साय निसीदितुन्ति अपस्साय निसीदितु’’न्ति एत्तको विनिच्छयो सारत्थदीपनियं आगतो।
विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२५४) – पन वाळरूपानीति आहरिमानि वाळरूपानि। चतुरङ्गुलाधिकानीति उद्दलोमीएकन्तलोमीहि विसेसदस्सनम्। चतुरङ्गुलतो हि ऊनानि किर उद्दलोमीआदीसु पविसन्ति। वानचित्रो उण्णामयत्थरणोति नानावण्णेहि उण्णामयसुत्तेहि भित्तिच्छेदादिवसेन वायित्वा कतचित्तत्थरणो। घनपुप्फकोति बहलरागो। पकतितूलिकाति तूलपुण्णा भिसि। विकतिकाति सीहरूपादिवसेन वानचित्राव गय्हति। ‘‘उद्दलोमीति उभतोदसं उण्णामयत्थरणम्। एकन्तलोमीति एकन्तदसं उण्णामयत्थरण’’न्ति दीघनिकायट्ठकथायं वुत्तम्। कोसेय्यकट्टिस्समयन्ति कोसियसुत्तानं अन्तरा सुवण्णमयसुत्तानि पवेसेत्वा वीतं, सुवण्णसुत्तं किर कट्टिस्सं कसटन्ति च वुच्चति। तेनेव ‘‘कोसेय्यकसटमय’’न्ति आचरियधम्मपालत्थेरेन वुत्तन्ति वदन्ति। रतनपरिसिब्बितन्ति सुवण्णलित्तम्। सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितम्।
अजिनमिगचम्मानं अतिसुखुमत्ता दुपट्टतिपट्टानि कत्वा सिब्बन्तीति वुत्तं ‘‘अजिनप्पवेणी’’ति। रत्तवितानेनाति सब्बरत्तेन वितानेन। यं पन नानावण्णं वानचित्तं वा लेपचित्तं वा, तं वट्टति। उभतोलोहितकूपधानेपि एसेव नयो। चित्रं वाति इदं पन सब्बथा कप्पियत्ता वुत्तं, न पन उभतोउपधानेसु अकप्पियत्ता। न हि लोहितकसद्दो चित्ते वट्टति। पटलिग्गहणेनेव चित्तकस्सपि अत्थरणस्स सङ्गहेतब्बप्पसङ्गतो। कासावं पन लोहितङ्गवोहारं न गच्छति, तस्मा वितानेपि उभतोउपधानेपि वट्टति। सचे पमाणयुत्तन्तिआदि अञ्ञस्स पमाणातिक्कन्तस्स बिम्बोहनस्स पटिक्खित्तभावदस्सनत्थं वुत्तं, न पन उच्चासयनमहासयनभावदस्सनत्थं तथा अवुत्तत्ता, तं पन उपधानं उपोसथिकानं गहट्ठानं वट्टति। उच्चासयनमहासयनमेव हि तदा तेसं न वट्टति। दीघनिकायट्ठकथादीसु किञ्चापि ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती’’ति वुत्तं, विनयट्ठकथा एव पन कप्पियाकप्पियभावे पमाणन्ति गहेतब्बम्। अभिनिस्सायाति अपस्सायाति वुत्तम्।

पासादपरिभोगकथा

पासादपरिभोगकथायं सारत्थदीपनियं वजिरबुद्धिटीकायञ्च न किञ्चि वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.३२०) पन ‘‘सुवण्णरजतादिविचित्रानीति सङ्घिकसेनासनं सन्धाय वुत्तम्। पुग्गलिकं पन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति ‘न केनचि परियायेन जातरूपरजतं सादितब्ब’न्ति (महाव॰ २९९) वुत्तत्ता। तेनेवेत्थ अट्ठकथायं (चूळव॰ अट्ठ॰ ३२०) ‘सङ्घिकविहारे वा पुग्गलिकविहारे वा’ति वुत्तम्। गोनकादिअकप्पियभण्डविसये एव वुत्तं एकभिक्खुस्सपि तेसं गहणे दोसाभावा’’ति वुत्तम्।

उपाहनकथा

उपाहनकथायं ‘‘अद्दारिट्ठकवण्णाति अभिनवारिट्ठफलवण्णा, उदकेन तिन्तकाकपत्तवण्णातिपि वदन्ति। उण्णाहि कतपादुकाति उण्णालोममयकम्बलेहि, उण्णालोमेहि एव वा कतपादुका। काळसीहोति काळमुखवानरजाति। सेसमेत्थ पाळितो च अट्ठकथातो च सुविञ्ञेय्यमेवा’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.२४६) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२४६) पन ‘‘अद्दारिट्ठकवण्णाति अल्लारिट्ठफलवण्णा, तिन्तकाकपक्खवण्णातिपि वदन्ति। रजनन्ति उपरिलित्तनीलादिवण्णं सन्धाय वुत्तम्। तेनाह ‘चोळकेन पुञ्छित्वा’ति। तञ्हि तथा पुञ्छिते विगच्छति। यं पन चम्मस्स दुग्गन्धापनयनत्थं काळरत्तादिरजनेहि रञ्जितत्ता काळरत्तादिवण्णं होति, तं चोळादीहि अपनेतुं न सक्का चम्मगतिकमेव, तस्मा तं वट्टतीति दट्ठब्बम्। खल्लकन्ति सब्बपण्हिपिधानचम्मं अपरिगळनत्थं पण्हिया उपरिभागे अपिधाय आरोपनबन्धनमत्तं वट्टति। विचित्राति सण्ठानतो विचित्रपट्टा अधिप्पेता, न वण्णतो सब्बसो अपनेतब्बेसु खल्लकादीसु पविट्ठत्ता। बिळालसदिसमुखत्ता महाउलूका पक्खिबिळालाति वुच्चन्ति, तेसं चम्मं नाम पक्खलोममेव। उण्णाहि कतपादुकाति एत्थ उण्णामयकम्बलेहि कतपादुका सङ्गय्हन्ति। काळसीहोति काळमुखवानरजाति। चम्मं न वट्टतीति निसीदनत्थरणं कातुं न वट्टति, भूमत्थरणादिवसेन परिभोगो वट्टतेवा’’ति वुत्तम्।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग २५९) पन ‘‘मिगमातुकोति तस्स नामं, वातमिगोति च तस्स नामम्। ‘काळसीहो काळमुखो कपी’ति लिखितम्। चम्मं न वट्टतीति येन परियायेन चम्मं वट्टिस्सति, सो परतो आविभविस्सति। ‘अत्तनो पुग्गलिकवसेन पच्चाहारो पटिक्खित्तो’ति वुत्तम्। ‘न, भिक्खवे, किञ्चि चम्मं धारेतब्ब’न्ति एत्तावता सिद्धे ‘न, भिक्खवे, गोचम्म’न्ति इदं परतो ‘अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु चम्मानि अत्थरणानी’ति (महाव॰ २५९) एत्थ अनुमतिप्पसङ्गभया वुत्तन्ति वेदितब्ब’’न्ति वुत्तम्।

यानकथा

यानकथायं ‘‘अनुजानामि, भिक्खवे, पुरिसयुत्तं हत्थवट्टक’’न्ति (महाव॰ २५३) एत्थ अनुजानामि, भिक्खवे, पुरिसयुत्तं, अनुजानामि, भिक्खवे, हत्थवट्टकन्ति एवं पच्चेकं वाक्यपरिसमापनं अधिप्पेतन्ति आह ‘‘पुरिसयुत्तं इत्थिसारथि वा…पे॰… पुरिसा वा, वट्टतियेवा’’ति। ‘‘पीठकसिविकन्ति पीठकयानम्। पाटङ्किन्ति अन्दोलिकायेतं अधिवचन’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.२५३) वुत्तं, ‘‘पीठकसिविकन्ति फलकादिना कतं पीठकयानम्। पटपोतलिकं अन्दोलिका। सब्बम्पि यानं उपाहनेनपि गन्तुं असमत्थस्स गिलानस्स अनुञ्ञात’’न्ति विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२५३)।

चीवरकथा

५७. चीवरकथायं ‘‘अहतकप्पानन्ति एकवारधोतानम्। उतुद्धटानन्ति उतुतो दीघकालतो उद्धटानं हतवत्थकानं, पिलोतिकानन्ति वुत्तं होति। पापणिकेति अन्तरापणतो पतितपिलोतिकचीवरे। उस्साहो करणीयोति परियेसना कातब्बा। परिच्छेदो पनेत्थ नत्थि, पट्टसतम्पि वट्टति। सब्बमिदं सादियन्तस्स भिक्खुनो वसेन वुत्तम्। अग्गळं तुन्नन्ति एत्थ उद्धरित्वा अल्लीयापनखण्डं अग्गळं, सुत्तेन संसिब्बितं तुन्नं, वट्टेत्वा करणं ओवट्टिकम्। कण्डुपकं वुच्चति मुद्दिका। दळीकम्मन्ति अनुद्धरित्वाव उपस्सयं कत्वा अल्लीयापनकं वत्थखण्ड’’न्ति अट्ठकथायं आगतम्। सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.३४८) पन ‘‘अच्छुपेय्यन्ति पतिट्ठपेय्यम्। हतवत्थकानन्ति कालातीतवत्थानम्। उद्धरित्वा अल्लीयापनखण्डन्ति दुब्बलट्ठानं अपनेत्वा अल्लीयापनवत्थखण्ड’’न्ति वुत्तम्। दिगुणं सङ्घाटिन्ति दुपट्टं सङ्घाटिम्। एकच्चियन्ति एकपट्टं अग्गपट्टम्। अग्गळं अज्झापेस्सन्ति जिण्णट्ठाने पिलोतिकखण्डं लग्गापेय्यम्।

छिन्नचीवरकथा

छिन्नचीवरकथायं तीसु पन चीवरेसु द्वे वा एकं वा छिन्दित्वा कातब्बन्ति एत्थ ‘‘अनुजानामि, भिक्खवे, छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासक’’न्ति (महाव॰ ३४५) वचनतो पञ्चखण्डसत्तखण्डादिवसेन छिन्दित्वाव कातब्बं, न अच्छिन्दित्वाति अत्थो। सचे नप्पहोति, आगन्तुकपट्टं दातब्बन्ति एत्थ यदि छिन्दित्वा कते तिण्णम्पि चीवरानं अत्थाय साटको नप्पहोति, द्वे चीवरानि छिन्नकानि कातब्बानि, एकं चीवरं अच्छिन्नकं कत्तब्बम्। द्वीसु चीवरेसु छिन्दित्वा कतेसु साटको नप्पहोति, द्वे चीवरानि अच्छिन्नकानि, एकं चीवरं छिन्नकं कातब्बम्। एकस्मिम्पि चीवरे छिन्दित्वा कते साटको नप्पहोति, एवं सति अच्छिन्दित्वा आगन्तुकपट्टं दातब्बन्ति अत्थो। तमत्थं पाळिया साधेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह। तत्थ अन्वाधिकम्पि आरोपेतुन्ति एवं अप्पहोन्ते सति आगन्तुकपट्टम्पि आरोपेतुं अनुजानामीति अत्थो।

अकप्पियचीवरकथा

अकप्पियचीवरकथायं ‘‘नग्गियं कुसचीरं फलकचीरं केसकम्बलं वाळकम्बलं उलूकपक्खिकं अजिनक्खिप’’न्ति इमानि तित्थियसमादानत्ता थुल्लच्चयवत्थूनीति भगवता पटिक्खित्तानि । तत्थ नग्गियन्ति नग्गभावो अचेलकभावो। कुसचीरन्ति कुसेन गन्थेत्वा कतचीवरम्। वाकचीरन्ति तापसानं वक्कलम्। फलकचीरन्ति फलकसण्ठानानि फलकानि सिब्बित्वा कतचीवरम्। केसकम्बलन्ति केसेहि तन्ते वायित्वा कतकम्बलम्। वालकम्बलन्ति चामरीवालेहि वायित्वा कतकम्बलम्। उलूकपक्खिकन्ति उलूकसकुणस्स पक्खेहि कतनिवासनम्। अजिनक्खिपन्ति सलोमं सखुरं अजिनमिगचम्मम्। तानि तित्थियद्धजभूतानि अचीवरभावेन पाकटानीति आचरियेन इध न वुत्तानि। पोत्थको पन अपाकटोति तं वत्वा सब्बनीलकादीनि दुक्कटवत्थुकानि वुत्तानि। ‘‘तिपट्टचीवरस्स वा मज्झे दातब्बानी’’ति वुत्तत्ता तिपट्टचीवरं धारेतुं वट्टतीति सिद्धम्। तिपट्टादीनञ्च बहुपट्टचीवरानं अन्तरे ईदिसानि असारुप्पवण्णानि पटपिलोतिकानि कातब्बानीति दस्सेति। कञ्चुकं नाम सीसतो पटिमुञ्चित्वा कायारुळ्हवत्थम्। तेनाह ‘‘फालेत्वा रजित्वा परिभुञ्जितुं वट्टती’’ति। वेठनन्ति सीसवेठनम्। तिरीटन्ति मकुटम्। तस्स विसेसं दस्सेतुं ‘‘तिरीटकं पना’’तिआदिमाह।

चीवरविचारणकथा

चीवरविचारणकथायं ‘‘पण्डितो, भिक्खवे, आनन्दो, महापञ्ञो, भिक्खवे, आनन्दो। यत्र हि नाम मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानिस्सति, कुसिम्पि नाम करिस्सति, अड्ढकुसिम्पि नाम करिस्सति, मण्डलम्पि नाम करिस्सति, अड्ढमण्डलम्पि नाम करिस्सति, विवट्टम्पि नाम करिस्सति, अनुविवट्टम्पि नाम करिस्सति, गीवेय्यकम्पि नाम करिस्सति, जङ्घेय्यकम्पि नाम करिस्सति, बाहन्तम्पि नाम करिस्सति, छिन्नकं भविस्सति, सत्थलूखं समणसारुप्पं पच्चत्थिकानञ्च अनभिच्छित’’न्ति (महाव॰ ३४५) वचनतो ‘‘पस्ससि त्वं, आनन्द, मगधखेत्तं अच्छिबद्धं पाळिबद्धं मरियादबद्धं सिङ्घाटकबद्ध’’न्ति भगवतो संखित्तेन वुत्तवचनं सुत्वा आयस्मा आनन्दो भगवतो अज्झासयानुरूपं सम्बहुलानं भिक्खूनं चीवरं संविदहि। तथा इदानिपि एवरूपं चीवरं संविदहितब्बम्।
तत्थ ‘‘अच्छिबद्धन्ति चतुरस्सकेदारबद्धम्। पाळिबद्धन्ति आयामतो च वित्थारतो च दीघमरियादबद्धम्। मरियादबद्धन्ति अन्तरन्तरा रस्समरियादबद्धम्। सिङ्घाटकबद्धन्ति मरियादाय मरियादं विनिविज्झित्वा गतट्ठाने सिङ्घाटकबद्धं, चतुक्कसण्ठानन्ति अत्थो। यत्र हि नामाति यो नाम। कुसिम्पि नामातिआदीसु कुसीति आयामतो च वित्थारतो च अनुवातादीनं दीघपट्टानमेतं अधिवचनम्। अड्ढकुसीति अन्तरन्तरारस्सपट्टानं नामम्। मण्डलन्ति पञ्चखण्डिकस्स चीवरस्स एकेकस्मिं खण्डे महामण्डलम्। अड्ढमण्डलन्ति खुद्दकमण्डलम्। विवट्टन्ति मण्डलञ्च अड्ढमण्डलञ्च एकतो कत्वा सिब्बितं मज्झिमखण्डम्। अनुविवट्टन्ति तस्स उभोसु पस्सेसु द्वे खण्डानि। गीवेय्यकन्ति गीवावेठनट्ठाने दळ्हीकरणत्थं अञ्ञसुत्तसंसिब्बितं आगन्तुकपट्टम्। जङ्घेय्यकन्ति जङ्घपापुणनट्ठाने तथेव संसिब्बितं पट्टम्। गीवाट्ठाने च जङ्घट्ठाने च पट्टानमेतं नामन्ति। बाहन्तन्ति अनुविवट्टानं बहि एकेकं खण्डम्। इति पञ्चखण्डिकचीवरेनेतं विचारितन्ति। अथ वा अनुविवट्टन्ति विवट्टस्स एकपस्सतो द्विन्नं एकपस्सतो द्विन्नन्ति चतुन्नम्पि खण्डानमेतं नामम्। बाहन्तन्ति सुप्पमाणं चीवरं पारुपन्तेन संहरित्वा बाहाय उपरि ठपिता उभो अन्ता बहिमुखा तिट्ठन्ति, तेसं एतं नामम्। अयमेव हि नयो महाअट्ठकथायं वुत्तो’’ति अट्ठकथायं (महाव॰ अट्ठ॰ ३४५) आगतो।

चीवरसिब्बनकथा

दण्डकथिनेनचीवरसिब्बनकथायं – तेन खो पन समयेन भिक्खू तत्थ तत्थ खीलं निक्खनित्वा सम्बन्धित्वा चीवरं सिब्बेन्ति, चीवरं विकण्णं होति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, कथिनं कथिनरज्जुं, तत्थ तत्थ ओबन्धित्वा चीवरं सिब्बेतुन्ति। विसमे कथिनं पत्थरन्ति, कथिनं परिभिज्जति…पे॰… न, भिक्खवे, विसमे कथिनं पत्थरितब्बं, यो पत्थरेय्य, आपत्ति दुक्कटस्साति।
छमाय कथिनं पत्थरन्ति, कथिनं पंसुकितं होति। अनुजानामि, भिक्खवे, तिणसन्थारकन्ति। कथिनस्स अन्तो जीरति। अनुजानामि, भिक्खवे, अनुवातं परिभण्डं आरोपेतुन्ति। कथिनं नप्पहोति। अनुजानामि, भिक्खवे, दण्डकथिनं बिदलकं सलाकं विनन्धनरज्जुं विनन्धनसुत्तकं विनन्धित्वा चीवरं सिब्बेतुन्ति। सुत्तन्तरिकायो विसमा होन्ति। अनुजानामि, भिक्खवे, कळिम्भकन्ति। सुत्ता वङ्का होन्ति। अनुजानामि, भिक्खवे, मोघसुत्तकन्ति।
तेन खो पन समयेन भिक्खू अधोतेहि पादेहि कथिनं अक्कमन्ति, कथिनं दुस्सति। भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, अधोतेहि पादेहि कथिनं अक्कमितब्बं, यो अक्कमेय्य, आपत्ति दुक्कटस्साति।
तेन खो पन समयेन भिक्खू अल्लेहि पादेहि कथिनं अक्कमन्ति, कथिनं दुस्सति। भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, अल्लेहि पादेहि कथिनं अक्कमितब्बं, यो अक्कमेय्य, आपत्ति दुक्कटस्साति।
तेन खो पन समयेन भिक्खू सउपाहना कथिनं अक्कमन्ति, कथिनं दुस्सति। भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, सउपाहनेन कथिनं अक्कमितब्बम्। यो अक्कमेय्य, आपत्ति दुक्कटस्साति।
तेन खो पन समयेन भिक्खू चीवरं सिब्बन्ता अङ्गुलिया पटिग्गण्हन्ति, अङ्गुलियो दुक्खा होन्ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, पटिग्गहन्ति।
तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचे पटिग्गहे धारेन्ति सुवण्णमयं रूपियमयम्। मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्ति ‘‘सेय्यथापि गिही कामभोगिनो’’ति। भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, उच्चावचा पटिग्गहा धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्साति। अनुजानामि, भिक्खवे, अट्ठिमयं…पे॰… सङ्खनाभिमयन्ति।
तेन खो पन समयेन सूचियोपि सत्थकापि पटिग्गहापि नस्सन्ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, आवेसनवित्थकन्ति। आवेसनवित्थके समाकुला होन्ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, पटिग्गहथविकन्ति। अंसबद्धको न होति…पे॰… अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तकन्ति।
तेन खो पन समयेन भिक्खू अब्भोकासे चीवरं सिब्बन्ता सीतेनपि उण्हेनपि किलमन्ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, कथिनसालं कथिनमण्डपन्ति। कथिनसाला नीचवत्थुका होति, उदकेन ओत्थरीयति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, उच्चवत्थुकं कातुन्ति। चयो परिपतति। अनुजानामि, भिक्खवे, चिनितुं तयो चये इट्ठकचयं, सिलाचयं, दारुचयन्ति। आरोहन्ता विहञ्ञन्ति। अनुजानामि, भिक्खवे, तयो सोपाने इट्ठकसोपानं, सिलासोपानं, दारुसोपानन्ति। आरोहन्ता परिपतन्ति। अनुजानामि, भिक्खवे, आलम्बनबाहन्ति। कथिनसालाय तिणचुण्णं परिपतति । अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवररज्जुन्ति।
तेन खो पन समयेन भिक्खू चीवरं सिब्बेत्वा तथेव कथिनं उज्झित्वा पक्कमन्ति, उन्दूरेहिपि उपचिकाहिपि खज्जति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, कथिनं सङ्घरितुन्ति। कथिनं परिभिज्जति। अनुजानामि, भिक्खवे, गोघंसिकाय कथिनं सङ्घरितुन्ति। कथिनं विनिवेठियति। अनुजानामि, भिक्खवे, बन्धनरज्जुन्ति।
तेन खो पन समयेन भिक्खू कुट्टेपि थम्भेपि कथिनं उस्सापेत्वा पक्कमन्ति, परिपतित्वा कथिनं भिज्जति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, भित्तिखीले वा नागदन्ते वा लग्गेतुन्ति। अयं खुद्दकवत्थुखन्धके आगतो पाळिपाठो।
‘‘कथिनन्ति निस्सेणिम्पि, तत्थ अत्थरितब्बकटसारककिलञ्जानं अञ्ञतरम्पि। कथिनरज्जुन्ति याय दुपट्टचीवरं सिब्बन्ता कथिने चीवरं विबन्धन्ति। कथिनं नप्पहोतीति दीघस्स भिक्खुनो पमाणेन कतं कथिनं इत्तरस्स भिक्खुनो चीवरं पत्थरियमानं नप्पहोति, अन्तोयेव होति, दण्डके न पापुणातीति अत्थो। दण्डकथिनन्ति तस्स मज्झे इत्तरस्स भिक्खुनो पमाणेन अञ्ञं निस्सेणिं बन्धितुं अनुजानामीति अत्थो। बिदलकन्ति दण्डकथिनप्पमाणेन कटसारकस्स परियन्ते पटिसंहरित्वा दुगुणकरणम्। सलाकन्ति दुपट्टचीवरस्स अन्तरे पवेसनसलाकम्। विनन्धनरज्जुन्ति महानिस्सेणिया सद्धिं खुद्दकनिस्सेणिं विनन्धितुं रज्जुम्। विनन्धनसुत्तकन्ति खुद्दकनिस्सेणिया चीवरं विनन्धितुं सुत्तकम्। विनन्धित्वा चीवरं सिब्बितुन्ति तेन सुत्तकेन तत्थ चीवरं विनन्धित्वा सिब्बेतुम्। विसमा होन्तीति काचि खुद्दका होन्ति, काचि महन्ता। कळिम्भकन्ति पमाणसञ्ञाकरणं यं किञ्चि तालपण्णादिम्। मोघसुत्तकन्ति वड्ढकीनं दारूसु काळसुत्तेन विय हलिद्दिसुत्तेन सञ्ञाकरणम्। अङ्गुलिया पटिग्गण्हन्तीति सूचिमुखं अङ्गुलिया पटिच्छन्ति। पटिग्गहन्ति अङ्गुलिकोसकम्। आवेसनवित्थकं नाम यं किञ्चि पातिचङ्कोटकादि। उच्चवत्थुकन्ति पंसुं आकिरित्वा उच्चवत्थुकं कातुं अनुजानामीति अत्थो। ओगुम्फेत्वा उल्लित्तावलित्तं कातुन्ति छदनं ओधुनित्वा घनदण्डकं कत्वा अन्तो चेव बहि च मत्तिकाय लिम्पितुन्ति अत्थो। गोघंसिकायाति वेळुं वा रुक्खदण्डकं वा अन्तो कत्वा तेन सद्धिं संहरितुन्ति अत्थो। बन्धनरज्जुन्ति तथा संहरितस्स बन्धनरज्जु’’न्ति अयं अट्ठकथापाठो (चूळव॰ अट्ठ॰ २५६)।
‘‘अनुवातं परिभण्डन्ति किलञ्जादीसु करोतीति गण्ठिपदेसु वुत्तम्। बिदलकन्ति दुगुणकरणसङ्खातस्स किरियाविसेसस्स अधिवचनम्। कस्स दुगुणकरणं? येन किलञ्जादिना महन्तं कथिनं अत्थतं, तस्स। तञ्हि दण्डकथिनप्पमाणेन परियन्ते संहरित्वा दुगुणं कातब्बम्। पटिग्गहन्ति अङ्गुलिकञ्चुकम्। पाति नाम पटिग्गहसण्ठानेन कतो भाजनविसेसो। न सम्मतीति नप्पहोति। नीचवत्थुकं चिनितुन्ति बहिकुट्टस्स समन्ततो नीचवत्थुकं कत्वा चिनितु’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२६०-२६२)।
‘‘निस्सेणिम्पीति चतूहि दण्डेहि चीवरप्पमाणेन आयतचतुरस्सं कत्वा बद्धपटलम्पि। एत्थ हि चीवरकोटियो समकं बन्धित्वा चीवरं यथासुखं सिब्बन्ति। तत्थ अत्थरितब्बन्ति तस्सा निस्सेणिया उपरि चीवरस्स उपत्थम्भनत्थाय अत्थरितब्बम्। कथिनसङ्खाताय निस्सेणिया चीवरस्स बन्धनकरज्जु कथिनरज्जूति मज्झिमपदलोपी समासोति आह ‘‘याया’’तिआदि। तत्थ यस्मा द्विन्नं पटलानं एकस्मिं अधिके जाते तत्थ वलियो होन्ति, तस्मा दुपट्टचीवरस्स पटलद्वयम्पि समकं कत्वा बन्धनकरज्जु कथिनरज्जूति वेदितब्बम्। पाळियं (चूळव॰ २५६) कथिनस्स अन्तो जीरतीति कथिने बद्धस्स चीवरस्स परियन्तो जीरती’’ति विमतिविनोदनियं वुत्तम्।
‘‘बिदलकं नाम दिगुणकरणसङ्खातस्स किरियाविसेसस्स अधिवचनम्। कस्स दिगुणकरणं? येन किलञ्जादिना महन्तं कथिनं अत्थतं, तस्स। तञ्हि दण्डकथिनप्पमाणेन परियन्ते संहरित्वा दिगुणं कातब्बं, अञ्ञथा खुद्दकचीवरस्स अनुवातपरिभण्डादिविधानकरणे हत्थस्स ओकासो न होति। सलाकाय सति द्विन्नं चीवरानं अञ्ञतरं ञत्वा सिब्बितासिब्बितं सुखं पञ्ञायति। दण्डकथिने कते न बहूहि सहायेहि पयोजनम्। ‘असंकुटित्वा चीवरं समं होति, कोणापि समा होन्ती’ति लिखितं, ‘हलिद्दिसुत्तेन सञ्ञाकरण’न्ति वुत्तत्ता ‘हलिद्दिसुत्तेन चीवरं सिब्बेतुम्पि वट्टती’ति सिद्धम्। तत्थ हि केचि अकप्पियसञ्ञिनो। पटिग्गहो नाम अङ्गुलिकोसो। पातीति पटिग्गहसण्ठानम्। पटिग्गहथविकन्ति अङ्गुलिकोसथविक’’न्ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग २५६) आगतम्।

गहपतिचीवरादिकथा

गहपतिचीवरादिकथायं ‘‘अनुजानामि, भिक्खवे, गहपतिचीवरं, यो इच्छति, पंसुकूलिको होतु, यो इच्छति, गहपतिचीवरं सादियतु, इतरीतरेनपाहं, भिक्खवे, सन्तुट्ठिं वण्णेमी’’ति (महाव॰ ३३७) वचनतो असमादिन्नधुतङ्गो यो भिक्खु पंसुकूलं धारेतुं इच्छति, तेन पंसुकूलिकेन भवितब्बम्। यो पन गिहीहि दिन्नं गहपतिचीवरं सादियितुं इच्छति, तेन गहपतिचीवरसादियकेन भवितब्बम्। समादिन्नधुतङ्गो पन भिक्खु ‘‘गहपतिचीवरं पटिक्खिपामि, पंसुकूलिकङ्गं समादियामी’’ति अधिट्ठहनतो गहपतिचीवरं सादियितुं न वट्टति। गहपतिचीवरन्ति गहपतीहि दिन्नं चीवरम्। इतरीतरेनपीति अप्पग्घेनपि महग्घेनपि येन केनचीति अत्थो।
‘‘इतरीतरेनाति इतरेन इतरेन। इतर-सद्दो पन अनियमवचनो द्विक्खत्तुं वुच्चमानो यंकिञ्चि-सद्देहि समानत्थो होतीति वुत्तं अप्पग्घेनपि महग्घेनपि येन केनची’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.३३७), ‘‘अनुजानामि, भिक्खवे, पावारं, अनुजानामि, भिक्खवे, कोसेय्यपावारं, अनुजानामि, भिक्खवे, कोजव’’न्ति (महाव॰ ३३७) वचनतो पावारादीनिपि सम्पटिच्छितुं वट्टति। तत्थ पावारोति सलोमको कप्पासादिभेदो। अनुजानामि, भिक्खवे, कोजवन्ति एत्थ पकतिकोजवमेव वट्टति, महापिट्ठियकोजवं न वट्टति। कोजवन्ति उण्णामयो पावारसदिसो। ‘‘महापिट्ठि कोजवन्ति हत्थिपिट्ठीसु अत्थरितब्बताय ‘महापिट्ठिय’न्ति लद्धसमञ्ञं चतुरङ्गुलपुप्फं कोजव’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.३३७) वुत्तम्। विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ महावग्ग २.३३७) ‘‘महापिट्ठियकोजवन्ति हत्थिपिट्ठियं अत्थरितब्बताय ‘महापिट्ठिय’न्ति लद्धसमञ्ञं उण्णामयत्थरण’’न्ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३३७) पन ‘‘महापिट्ठियकोजवं नाम अतिरेकचतुरङ्गुलपुप्फं किरा’’ति वुत्तम्। ‘‘अनुजानामि, भिक्खवे, कम्बल’’न्ति (महाव॰ ३३८) वचनतो अड्ढकासियादीनि महग्घानिपि कम्बलानि वट्टन्ति । अड्ढकासियन्ति एत्थ कासीति सहस्सं वुच्चति, तंअग्घनको कासियो। अयं पन पञ्च सतानि अग्घति, तस्मा अड्ढकासियोति वुत्तो।

छचीवरकथा

छचीवरकथायं ‘‘अनुजानामि, भिक्खवे, छ चीवरानि खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्ग’’न्ति (महाव॰ ३३९) वचनतो खोमादीनि छ चीवरानि दुकूलादीनि छ अनुलोमचीवरानि च वट्टन्ति। तत्थ ‘‘खोमन्ति खोमसुत्तेहि वायितं खोमपट्टचीवरम्। कप्पासिकन्ति कप्पासतो निब्बत्तसुत्तेहि वायितम्। कोसेय्यन्ति कोसकारकपाणकेहि निब्बत्तसुत्तेहि वायितम्। कम्बलन्ति उण्णामयचीवरम्। साणन्ति साणसुत्तेहि कतचीवरम्। भङ्गन्ति खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा कतचीवरम्। भङ्गम्पि वाकमयमेवाति केचि। दुकूलं पट्टुण्णं सोमारपटं चीनपटं इद्धिजं देवदिन्नन्ति इमानि पन छ चीवरानि एतेसंयेव अनुलोमानीति विसुं न वुत्तानि। दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता। पट्टुण्णदेसे सञ्जातवत्थं पट्टुण्णम्। ‘पट्टुण्णकोसेय्यविसेसो’ति हि अभिधानकोसे वुत्तम्। सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपटानि। पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता। इद्धिजं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं अञ्ञतरं होतीति तेसं एव अनुलोमम्। देवताहि दिन्नं चीवरं देवदिन्नम्। कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.४६२-४६३) वुत्तम्।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४६३) पन ‘‘खोमन्ति खोमसुत्तेहि वायितं खोमपटचीवरं, तं वाकमयन्ति वदन्ति। कप्पाससुत्तेहि वायितं कप्पासिकम्। एवं सेसानिपि। कम्बलन्ति एळकादीनं लोममयसुत्तेन वायितं पटम्। भङ्गन्ति खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा वायितं चीवरं, भङ्गम्पि वाकमयमेवाति केचि । दुकूलं पट्टुण्णं सोमारपटं चीनपटं इद्धिजं देवदिन्नन्ति इमानि छ चीवरानि एतेसञ्ञेव अनुलोमानीति विसुं न वुत्तानि। दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता। ‘पट्टुण्णं कोसेय्यविसेसो’ति अभिधानकोसे वुत्तम्। सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपटानि। पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता। इद्धिजन्ति एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, कप्परुक्खेहि निब्बत्तं, देवदिन्नञ्च खोमादीनं अञ्ञतरं होतीति तेसं सब्बेसं अनुलोमानी’’ति वुत्तम्।

रजनादिकथा

रजनादिकथायं ‘‘अनुजानामि, भिक्खवे, छ रजनानि मूलरजनं खन्धरजनं तचरजनं पत्तरजनं पुप्फरजनं फलरजन’’न्ति वचनतो इमेसु छसु रजनेसु एककेन चीवरं रजितब्बं, न छकणेन वा पण्डुमत्तिकाय वा रजितब्बम्। ताय रजितचीवरं दुब्बण्णं होति। छरजनानं सरूपं हेट्ठा परिक्खारकथायं वुत्तमेव। तत्थ छकणेनाति गोमयेन। पण्डुमत्तिकायाति तम्बमत्तिकाय। ‘‘अनुजानामि, भिक्खवे, रजनं पचितुं चुल्लं रजनकुम्भि’’न्ति (महाव॰ ३४४) वचनतो सीतुदकाय चीवरं न रजितब्बम्। ताय हि रजितचीवरं दुग्गन्धं होति। तत्थ सीतुदकाति अपक्करजनं वुच्चति। ‘‘अनुजानामि, भिक्खवे, उत्तराळुम्पं बन्धितु’’न्ति वचनतो उत्तराळुम्पं बन्धितुं वट्टति। तत्थ उत्तराळुम्पन्ति वट्टाधारकं, रजनकुम्भिया मज्झे ठपेत्वा तं आधारकं परिक्खिपित्वा रजनं पक्खिपितुं अनुजानामीति अत्थो। एवञ्हि कते रजनं न उत्तरति। तत्थ ‘‘रजनकुम्भिया मज्झे ठपेत्वाति अन्तोरजनकुम्भिया मज्झे ठपेत्वा। एवं वट्टाधारके अन्तोरजनकुम्भिया पक्खित्ते मज्झे उदकं तिट्ठति, वट्टाधारकतो बहि समन्ता अन्तोकुम्भियं रजनच्छल्लि। पक्खिपितुन्ति रजनच्छल्लिं पक्खिपितु’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.३४४) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.३४४) पन ‘‘एवञ्हि कतेति वट्टाधारस्स अन्तो रजनोदकं, बहि छल्लिकञ्च कत्वा वियोजने कते। न उत्तरतीति केवलं उदकतो फेणुट्ठानाभावा न उत्तरती’’ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३४४) पन ‘‘गोमये आपत्ति नत्थि, विरूपत्ता वारितम्। कुङ्कुमपुप्फं न वट्टतीति वदन्ती’’ति वुत्तम्।
‘‘अनुजानामि, भिक्खवे, उदके वा नखपिट्ठिकाय वा थेवकं दातु’’न्ति (महाव॰ ३४४) वचनतो तथा कत्वा रजनस्स पक्कापक्कभावो जानितब्बो। तत्थ उदके वा नखपिट्ठिकाय वाति सचे परिपक्कं होति, उदकपातिया दिन्नो थेवो सहसा न विसरति, नखपिट्ठियम्पि अविसरन्तो तिट्ठति। ‘‘अनुजानामि, भिक्खवे, रजनुळुङ्कं दण्डकथालक’’न्ति (महाव॰ ३४४) वचनतो रजनस्स ओलोकनकाले कुम्भिया रक्खणत्थं उळुङ्कदण्डकथालिकानि इच्छितब्बानि। तत्थ रजनुळुङ्कन्ति रजनउळुङ्कम्। दण्डकथालकन्ति दण्डमेव दण्डकम्। ‘‘अनुजानामि, भिक्खवे, रजनकोलम्बं रजनघट’’न्ति (महाव॰ ३४४) वचनतो तानिपि इच्छितब्बानि। तत्थ रजनकोलम्बन्ति रजनकुण्डम्। तत्थ रजनकुण्डन्ति पक्करजनट्ठपनकं महाघटम्। ‘‘अनुजानामि, भिक्खवे, रजनदोणिक’’न्ति (महाव॰ ३४४) वचनतो पातियम्पि पत्ते चीवरे मद्दन्ते चीवरस्स परिभिज्जनतो चीवररक्खणत्थं रजनदोणिका इच्छितब्बा। ‘‘अनुजानामि, भिक्खवे, तिणसन्थरक’’न्ति (महाव॰ ३४४) वचनतो छमाय चीवरे पत्थरियमाने चीवरस्स पंसुकितत्ता ततो रक्खणत्थं तिणसन्थरं कातब्बम्। ‘‘अनुजानामि, भिक्खवे, चीवरवंसं चीवररज्जु’’न्ति (महाव॰ ३४४) वचनतो तिणसन्थारके उपचिकादीहि खज्जमाने चीवरवंसे वा चीवररज्जुया वा चीवरं पत्थरितब्बं मज्झेन चीवरे लग्गिते रजनस्स उभतो गळितत्ता।
‘‘अनुजानामि, भिक्खवे, कण्णे बन्धितु’’न्ति (महाव॰ ३४४) वचनतो कण्णे बन्धितब्बं चीवरस्स कण्णे बन्धियमाने कण्णस्स जिण्णत्ता। ‘‘अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति (महाव॰ ३४४) वचनतो कण्णसुत्तकेन बन्धितब्बं एवं बन्धन्ते रजनस्स एकतो गळितत्ता। ‘‘अनुजानामि, भिक्खवे, सम्परिवत्तकं सम्परिवत्तकं रजेतुं, न च अच्छिन्ने थेवे पक्कमितु’’न्ति (महाव॰ ३४४) वचनतो तथा रजितब्बम्। याव रजनबिन्दु गळितं न छिज्जति, ताव न अञ्ञत्र गन्तब्बम्। ‘‘अनुजानामि, भिक्खवे, उदके ओसारेतु’’न्ति (महाव॰ ३४४) वचनतो पत्थिन्नं चीवरं उदके ओसारेतब्बम्। तत्थ पत्थिन्नन्ति अतिरजितत्ता थद्धम्। उदके ओसारेतुन्ति उदके पक्खिपित्वा ठपेतुम्। रजने पन निक्खन्ते तं उदकं छड्डेत्वा चीवरं मद्दितब्बम्। ‘‘अनुजानामि, भिक्खवे, पाणिना आकोटेतु’’न्ति (महाव॰ ३४४) वचनतो फरुसं चीवरं पाणिना आकोटेतब्बम्। ‘‘न, भिक्खवे, अच्छिन्नकानि चीवरानि धारेतब्बानि, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३४४) वचनतो अच्छिन्नकानि चीवरानि दन्तकासावानि न धारेतब्बानि। तत्थ दन्तकासावानीति एकं वा द्वे वा वारे रजित्वा दन्तवण्णानि धारेन्ति।

अतिरेकचीवरकथा

अतिरेकचीवरकथायं ‘‘न, भिक्खवे, अतिरेकचीवरं धारेतब्बं, यो धारेय्य, यथाधम्मो कारेतब्बो’’ति (महाव॰ ३४७) वचनतो निट्ठितचीवरस्मिं उब्भतस्मिं कथिने दसाहतो परं अतिरेकचीवरं धारेन्तस्स निस्सग्गियं पाचित्तियम्। ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतु’’न्ति (महाव॰ ३४७) वचनतो उब्भतेपि कथिने दसाहब्भन्तरे धारेन्तस्स अत्थतकथिनानं अनुब्भतेपि कथिने पञ्चमासब्भन्तरे ततो परम्पि दसाहब्भन्तरे अनत्थतकथिनानम्पि दसाहब्भन्तरे अतिरेकचीवरं अनापत्ति। ‘‘अनुजानामि, भिक्खवे, अतिरेकचीवरं विकप्पेतु’’न्ति (महाव॰ ३४७) वचनतो दसाहतो परं विकप्पेत्वा अतिरेकचीवरं धारेतुं वट्टति। कित्तकं पन चीवरं विकप्पेतब्बन्ति? ‘‘अनुजानामि, भिक्खवे, आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरं विकप्पेतु’’न्ति (महाव॰ ३५८) वचनतो सब्बन्तिमेन परिच्छेदेन सुगतङ्गुलेन अट्ठङ्गुलायामं चतुरङ्गुलवित्थारं चीवरं विकप्पेतुं वट्टति। तत्थ सुगतङ्गुलं नाम मज्झिमपुरिसङ्गुलसङ्खातेन वड्ढकीअङ्गुलेन तिवङ्गुलं होति, मनुस्सानं पकतिअङ्गुलेन अड्ढपञ्चकङ्गुलं, तस्मा दीघतो वड्ढकीहत्थेन एकहत्थं पकतिहत्थेन दियड्ढहत्थं वित्थारतो वड्ढकीहत्थेन विदत्थिप्पमाणं पकतिहत्थेन छळङ्गुलाधिकविदत्थिप्पमाणं पच्छिमं चीवरं विकप्पेतुं वट्टति, ततो ऊनप्पमाणं न वट्टति, अधिकप्पमाणं पन वट्टतीति दट्ठब्बम्।

अट्ठवरकथा

अट्ठवरकथायं ‘‘अनुजानामि, भिक्खवे, वस्सिकसाटिकं आगन्तुकभत्तं गमिकभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तं गिलानभेसज्जं धुवयागुं भिक्खुनिसङ्घस्स उदकसाटिक’’न्ति वचनतो इमानि अट्ठ दानानि सम्पटिच्छितुं वट्टति। तत्थ निक्खित्तचीवरा हुत्वा कायं ओवस्सन्तानं भिक्खूनं नग्गियं असुचि जेगुच्छं पटिकूलं होति, तस्मा वस्सिकसाटिका अनुञ्ञाता। आगन्तुको भिक्खु न वीथिकुसलो होति, न गोचरकुसलो, किलन्तो पिण्डाय चरति, तस्मा आगन्तुकभत्तं अनुञ्ञातं, गमिको भिक्खु अत्तनो भत्तं परियेसमानो सत्था वा विहायिस्सति , यत्थ वा वासं गन्तुकामो भविस्सति, तत्थ विकालेन उपगच्छिस्सति, किलन्तो अद्धानं गमिस्सति, तस्मा गमिकभत्तम्। गिलानस्स भिक्खुनो सप्पायानि भोजनानि अलभन्तस्स आबाधो वा अभिवड्ढिस्सति, कालकिरिया वा भविस्सति, तस्मा गिलानभत्तम्। गिलानुपट्ठाको भिक्खु अत्तनो भत्तं परियेसमानो गिलानस्स उस्सूरे भत्तं नीहरिस्सति, तस्मा गिलानुपट्ठाकभत्तम्। गिलानस्स भिक्खुनो सप्पायानि भेसज्जानि अलभन्तस्स आबाधो वा अभिवड्ढिस्सति, कालकिरिया वा भविस्सति, तस्मा गिलानभेसज्जम्। यस्मा भगवता अन्धकविन्दे दसानिसंसे सम्पस्समानेन यागु अनुञ्ञाता, तस्मा धुवयागु। यस्मा मातुगामस्स नग्गियं असुचि जेगुच्छं पटिकूलं होति, तस्मा भिक्खुनिसङ्घस्स उदकसाटिका अनुञ्ञाता।

निसीदनादिकथा

निसीदनादिकथायं ‘‘अनुजानामि, भिक्खवे, कायगुत्तिया चीवरगुत्तिया सेनासनगुत्तिया निसीदन’’न्ति (महाव॰ ३५३) वचनतो कायादीनं असुचिमुच्चनादितो गोपनत्थाय निसीदनं धारेतुं वट्टति। तस्स विधानं हेट्ठा वुत्तमेव। ‘‘अनुजानामि, भिक्खवे, यावमहन्तं पच्चत्थरणं आकङ्खति, तावमहन्तं पच्चत्थरणं कातु’’न्ति वचनतो अतिखुद्दकेन निसीदनेन सेनासनस्स अगोपनत्ता महन्तम्पि पच्चत्थरणं कातुं वट्टति। ‘‘अनुजानामि, भिक्खवे, यस्स कण्डु वा पीळका वा अस्सावो वा थुल्लकच्छु वा आबाधो, कण्डुपटिच्छादि’’न्ति वचनतो ईदिसेसु आबाधेसु सन्तेसु चीवरादिगुत्तत्थाय कण्डुपटिच्छादि वट्टति। तत्थ पमाणं हेट्ठा वुत्तमेव। ‘‘अनुजानामि, भिक्खवे , मुखपुञ्छनचोळ’’न्ति (महाव॰ ३५५) वचनतो मुखसोधनत्थाय मुखपुञ्छनचोळं वट्टति। तम्पि हेट्ठा वुत्तमेव। ‘‘अनुजानामि, भिक्खवे, परिक्खारचोळक’’न्ति वचनतो तिचीवरे परिपुण्णे परिस्सावनथविकादीहि अत्थे सति परिक्खारचोळं वट्टति। ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं, वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं ततो परं विकप्पेतुं, निसीदनं अधिट्ठातुं न विकप्पेतुं, पच्चत्थरणं अधिट्ठातुं न विकप्पेतुं, कण्डुपटिच्छादिं याव आबाधा अधिट्ठातुं ततो परं विकप्पेतुं, मुखपुञ्छनचोळं अधिट्ठातुं न विकप्पेतुं, परिक्खारचोळं अधिट्ठातुं न विकप्पेतु’’न्ति (महाव॰ ३५८) वचनतो वुत्तनयेन अधिट्ठानञ्च विकप्पना च कातब्बा। अयमेत्थ सङ्खेपो, वित्थारो पन हेट्ठा वुत्तोव।

अधम्मकम्मकथा

५८. अधम्मकम्मकथायं न, भिक्खवे…पे॰… दुक्कटस्साति इदं ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घमज्झे अधम्मकम्मं करोन्ति। भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, अधम्मकम्मं कातब्बं, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १५४) इमं उपोसथक्खन्धके आगतपाठं सन्धाय वुत्तम्। अनुजानामि…पे॰… पटिक्कोसितुन्ति तथेव आगतं ‘‘भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, अधम्मकम्मे कयिरमाने पटिक्कोसितु’’न्ति इमम्। तत्थ करोन्तियेवाति पञ्ञत्तम्पि सिक्खापदं मद्दित्वा अधम्मकम्मं करोन्तियेवाति अत्थो। ‘‘अनुजानामि…पे॰… पटिक्कोसितु’’न्ति एवं अधम्मकम्मे कयिरमाने सति ‘‘पेसलेहि भिक्खूहि तं अधम्मकम्मं अकतं, कम्मं दुक्कटं कम्मं पुन कातब्ब’’न्ति एवं पटिक्कोसितब्बं, न तुण्हीभावेन खमितब्बन्ति अत्थो। इति वचनतोति इदं पन पुब्बपाठं गहेत्वा इति वचनतो। अधम्मकम्मं न कातब्बन्ति अपरपाठं गहेत्वा इति वचनतो कयिरमानञ्च अधम्मकम्मं भिक्खूहि निवारेतब्बन्ति द्विधा योजना कातब्बा।
निवारेन्तेहि चातिआदि पन ‘‘तेन खो पन समयेन पेसला भिक्खू छब्बग्गियेहि भिक्खूहि अधम्मकम्मे कयिरमाने पटिक्कोसन्ति, छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, दिट्ठिम्पि आविकातु’’न्ति (महाव॰ १५४) पाठञ्च ‘‘तेसंयेव सन्तिके दिट्ठिं आविकरोन्ति, छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, चतूहि पञ्चहि पटिक्कोसितुं, द्वीहि तीहि दिट्ठिं आविकातुं, एकेन अधिट्ठातुं न मेतं खमती’’ति इमे पाठे सन्धाय वुत्तम्। वचनतोति इदं पन पाळियं तीणि सम्पदानानि गहेत्वा तीहि किरियापदेहि विसुं विसुं योजेतब्बम्। सब्बञ्चेतं अनुपद्दवत्थाय वुत्तं, न आपत्तिसब्भावतोति योजना। कथं अनुपद्दवसम्भवोति? निग्गहकम्मं कातुं असक्कुणेय्यभावतो, अञ्ञस्स उपद्दवस्स च निवारणतो। तेन वुत्तं वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग १५४) ‘‘तेसं अनुपद्दवत्थायाति सङ्घो सङ्घस्स कम्मं न करोति, अञ्ञोपि उपद्दवो बहूनं होति, तस्मा वुत्त’’न्ति।

ओकासकतकथा

५९. ओकासकतकथायं न, भिक्खवे, अनोकासकतोतिआदि ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू अनोकासकतं भिक्खुं आपत्तिया चोदेन्ति। भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, अनोकासकतो भिक्खु आपत्तिया चोदेतब्बो, यो चोदेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, ओकासं कारापेत्वा आपत्तिया चोदेतुं, करोतु आयस्मा ओकासं, अहं तं वत्तुकामो’’ति (महाव॰ १५३) इदं पाठं सन्धाय वुत्तम्। अधिप्पायेसु चावनाधिप्पायोति, सासनतो चावेतुकामो। अक्कोसाधिप्पायोति परं अक्कोसितुकामो परिभासितुकामो। कम्माधिप्पायोति तज्जनीयादिकम्मं कत्तुकामो। वुट्ठानाधिप्पायोति आपत्तितो वुट्ठापेतुकामो। उपोसथप्पवारणट्ठपनाधिप्पायोति उपोसथं, पवारणं वा ठपेतुकामो। अनुविज्जनाधिप्पायोति उपपरिक्खितुकामो। धम्मकथाधिप्पायोति धम्मं देसेतुकामो। इति परं चोदेन्तानं भिक्खूनं अधिप्पायभेदो अनेकविधो होतीति अत्थो। पुरिमेसु चतूसु अधिप्पायेसूति चावनाधिप्पायअक्कोसाधिप्पायकम्माधिप्पायवुट्ठानाधिप्पायेसु ओकासं अकारापेन्तस्स दुक्कटम्। कारापेत्वापि सम्मुखा चोदेन्तस्स यथानुरूपं सङ्घादिसेसपाचित्तियदुक्कटानि, असम्मुखा पन दुक्कटमेवाति अयमेत्थ पिण्डत्थो। सेसं सुविञ्ञेय्यमेव।
‘‘ठपनक्खेत्तं पन जानितब्ब’’न्ति वत्वा तं दस्सेन्तो ‘‘सुणातु मे’’तिआदिमाह। अनुविज्जकस्स अनुविज्जनाधिप्पायेन वदन्तस्स ओकासकम्मं नत्थीति योजना। धम्मकथिकस्स अनोदिस्स कम्मं कथेन्तस्स ओकासकम्मं नत्थि। सचे पन ओदिस्स कथेति, आपत्ति, तस्मा तं दस्सेत्वा गन्तब्बन्ति योजेतब्बम्। सेसं सुविञ्ञेय्यमेव।

सद्धादेय्यविनिपातनकथा

६०. सद्धादेय्यविनिपातनकथायं ‘‘मातापितरोति खो, भिक्खवे, वदमाने किं वदेय्याम। अनुजानामि, भिक्खवे, मातापितूनं दातुं, न च, भिक्खवे, सद्धादेय्यं विनिपातेतब्बं, यो विनिपातेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३६१) वचनतो दायकेहि सद्धाय भिक्खुस्स दिन्नं विनिपातेत्वा गिहीनं दातुं न वट्टति। ‘‘न च, भिक्खवे, सद्धादेय्यन्ति एत्थ सेसञातीनं देन्तो विनिपातेतियेव। मातापितरो पन सचे रज्जे ठितापि पत्थयन्ति, दातब्ब’’न्ति अट्ठकथायं (महाव॰ अट्ठ॰ ३६१) वुत्तत्ता भातुभगिनीआदीनं ञातकानम्पि दातुं न वट्टति। वुत्तञ्हि आचरियधम्मसिरित्थेरेन खुद्दसिक्खायं –
‘‘न लब्भं विनिपातेतुं, सद्धादेय्यञ्च चीवरम्।
लब्भं पितूनं सेसानं, ञातीनम्पि न लब्भती’’ति॥
कयविक्कयसमापत्तिसिक्खापदवण्णनायम्पि ‘‘मातरं पन पितरं वा ‘इमं देही’ति वदतो विञ्ञत्ति न होति, ‘इमं गण्हाही’ति वदतो सद्धादेय्यविनिपातनं न होति। अञ्ञातकं ‘इमं देही’ति वदतो विञ्ञत्ति होति, ‘इमं गण्हाही’ति वदतो सद्धादेय्यविनिपातनं होति। ‘इमिना इमं देही’ति कयविक्कयं आपज्जतो निस्सग्गियं होती’’ति अट्ठकथायं (पारा॰ अट्ठ॰ २.५९५) वुत्तम्। तत्थ ‘‘सेसञातकेसु सद्धादेय्यविनिपातसम्भवतो तदभावट्ठानम्पि दस्सेतुं ‘मातरं पन पितरं वा’ति वुत्त’’न्ति विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५९३-५९५) वुत्तम्।

सन्तरुत्तरकथा

६१. सन्तरुत्तरकथायं अन्तर-सद्दो मज्झवाचको। वसति सीलेनाति वासको, ‘‘अन्तरे वासको अन्तरवासको’’ति वत्तब्बे ‘‘रूपभवो रूप’’न्तिआदीसु विय उत्तरपदलोपीसमासवसेन ‘‘अन्तरो’’ति वुत्तो। उत्तरसद्दो उपरिवाचको, आभुसो सज्जतीति आसङ्गो, ‘‘उत्तरे आसङ्गो उत्तरासङ्गो’’ति वत्तब्बे वुत्तनयेन ‘‘उत्तरो’’ति वुत्तो, अन्तरो च उत्तरो च अन्तरुत्तरा, सह अन्तरुत्तरेहि यो वत्ततीति सन्तरुत्तरो, सहपुब्बपदभिन्नाधिकरणद्विपदबहुब्बीहिसमासो। अथ वा सह अन्तरेन च उत्तरेन च यो वत्ततीति सन्तरुत्तरो, तिपदबहुब्बीहिसमासो। सङ्घाटिं ठपेत्वा अन्तरवासकउत्तरासङ्गमत्तधरो हुत्वा गामो न पविसितब्बोति अत्थो। ‘‘परिब्बाजकमदक्खि तिदण्डकेना’’तिआदीसु विय इत्थम्भूतलक्खणे चेतं करणवचनं, तस्मा अन्तरवासकं तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सङ्घाटिञ्च उत्तरासङ्गञ्च दिगुणं कत्वा पारुपित्वा गामो पविसितब्बो।

चीवरनिक्खेपकथा

६२. चीवरनिक्खेपकथायं संहरीयतेति सङ्घाटि, तस्सा सङ्घाटिया, भावयोगे कम्मत्थे छट्ठी। निक्खेपायाति ठपनाय, सङ्घाटिं अग्गहेत्वा विहारे ठपेत्वा गमनाय पञ्च कारणानि होन्तीति अत्थो। गिलानो वा होतीति गहेत्वा गन्तुं असमत्थो गिलानो वा होति। वस्सिकसङ्केतं वा होतीति ‘‘वस्सिककालो अय’’न्ति सङ्केतं वा कतं होति। नदीपारगतं वा होतीति नदिया पारं गन्त्वा भुञ्जितब्बं होति। अग्गळगुत्तिविहारो वा होतीति अग्गळं दत्वापि दातब्बो सुगुत्तविहारो वा होति। अत्थतकथिनं वा होतीति तस्मिं विहारे कथिनं अत्थतं वा होति अत्थतकथिनानं असमादानचारसम्भवतो। सेसं सुविञ्ञेय्यमेव। आरञ्ञिकस्स पन विहारो न सुगुत्तो होतीति अप्पभिक्खुकत्ता चोरादीनं गमनट्ठानतो च। भण्डुक्खलिकायाति चीवरादिट्ठपनभण्डुक्खलिकाय। सेसं सुविञ्ञेय्यम्।

सत्थकम्मवत्थिकम्मकथा

६३. सत्थकम्मवत्थिकम्मकथायं सत्थकम्मं वा वत्थिकम्मं वाति एत्थ येन केनचि सत्थादिना छिन्दनादि सत्थकम्मं नाम होति। येन केनचि चम्मादिना वत्थिपीळनं वत्थिकम्मं नाम। ‘‘सम्बाधे दहनकम्मं पटिक्खेपाभावा वट्टती’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.२७९)। विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२७९) पन ‘‘वत्थिपीळनन्ति यथा वत्थिगततेलादि अन्तोसरीरे आरोहन्ति, एवं हत्थेन वत्थिमद्दन’’न्ति वुत्तम्।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग २७९) पन ‘‘सम्बाधेति वच्चमग्गे, भिक्खुस्स भिक्खुनिया च पस्सावमग्गेपि अनुलोमतो दहनं पटिक्खेपाभावा वट्टति। सत्थवत्थिकम्मानुलोमतो न वट्टतीति चे? न, पटिक्खित्तपटिक्खेपा, पटिक्खिपितब्बस्स तप्परमतादीपनतो। किं वुत्तं होति? पुब्बे पटिक्खित्तम्पि सत्थकम्मं सम्पिण्डेत्वा पच्छा ‘न, भिक्खवे…पे॰… थुल्लच्चयस्सा’ति द्विक्खत्तुं सत्थकम्मस्स परिक्खेपो कतो। तेन सम्बाधस्स सामन्ता द्वङ्गुलं पटिक्खिपितब्बं नाम सत्थवत्थिकम्मतो उद्धं नत्थीति दस्सेति। किञ्च भिय्यो – पुब्बे सम्बाधेयेव सत्थकम्मं पटिक्खित्तं, पच्छा सम्बाधस्स सामन्ता द्वङ्गुलम्पि पटिक्खित्तं , तस्मा तस्सेव पटिक्खेपो, नेतरस्साति सिद्धम्। एत्थ ‘सत्थं नाम सत्थहारकं वास्स परियेसेय्या’तिआदीसु (पारा॰ १६७) विय येन छिन्दति, तं सब्बम्। तेन वुत्तं ‘कण्टकेन वा’तिआदि। खारुदानं पनेत्थ भिक्खुनीविभङ्गे पसाखे पमुखे अनुञ्ञातन्ति वेदितब्बं, एके पन ‘सत्थकम्मं वा’ति पाठं विकप्पेत्वा वत्थिकम्मं करोन्ति। वत्थीति किं? अग्घिका वुच्चति, ताय छिन्दनं वत्थिकम्मं नामाति च अत्थं वण्णयन्ति, ते ‘सत्थहारकं वास्स परियेसेय्या’ति इमस्स पदभाजनीयं दस्सेत्वा पटिक्खिपितब्बा। अण्डवुद्धीति वातण्डका, आदानवत्तीति अनाहवत्ती’’ति वुत्तम्। सेसं अट्ठकथायं वुत्तनयेनेव वेदितब्बम्।

नहापितपुब्बकथा

६४. नहापितपुब्बकथायं नहापितो पुब्बेति नहापितपुब्बो, पुब्बे नहापितो हुत्वा इदानि भिक्खुभूतोति अत्थो। तेन नहापितपुब्बेन भिक्खुना। खुरभण्डन्ति खुरादिनहापितभण्डं, ‘‘लद्धातपत्तो राजकुमारो’’तिआदीसु विय उपलक्खणनयोयम्। ‘‘न, भिक्खवे, पब्बजितेन अकप्पियं समादपेतब्बं, यो समादपेय्य, आपत्ति दुक्कटस्स। न च, भिक्खवे, नहापितपुब्बेन खुरभण्डं परिहरितब्बं, यो परिहरेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ ३०३) च द्विधा पञ्ञत्ति, तस्मा नहापितपुब्बेन वा अनहापितपुब्बेन वा पब्बजितेन नाम अकप्पियसमादपनं न कातब्बम्। नहापितपुब्बेन पन भिक्खुना खुरेन अभिलक्खितं खुरभण्डं, खुरभण्डखुरकोसनिसितपासाणखुरथविकादयो न परिहरितब्बा एव। सेसं अट्ठकथायं वुत्तनयेनेव वेदितब्बम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३००) पन ‘‘न, भिक्खवे, पब्बजितेन अकप्पिये समादपेतब्बन्ति वुत्तत्ता अनुपसम्पन्नस्सपि न केवलं दससु एव सिक्खापदेसु, अथ खो यं भिक्खुस्स न कप्पति, तस्मिम्पीति अधिप्पायो’’ति वुत्तम्।

दसभागकथा

६५. दसभागकथायं सङ्घिकानीति सङ्घसन्तकानि बीजानि। पुग्गलिकायाति पुग्गलस्स सन्तकाय भूमिया। भागं दत्वाति मूलभागसङ्खातं दसमभागं भूमिसामिकानं दत्वा। परिभुञ्जितब्बानीति तेसं बीजानं फलानि रोपकेहि परिभुञ्जितब्बानीति अत्थो। सेसं सुविञ्ञेय्यमेव । इदं किर जम्बुदीपे पोराणकचारित्तन्ति आदिकप्पकाले पठमकप्पिका मनुस्सा बोधिसत्तं महासम्मतं नाम राजानं कत्वा सब्बेपि अत्तनो अत्तनो तण्डुलफलसालिखेत्ततो पवत्ततण्डुलफलानि दस कोट्ठासे कत्वा एकं कोट्ठासं भूमिसामिकभूतस्स महासम्मतराजिनो दत्वा परिभुञ्जिंसु। ततो पट्ठाय जम्बुदीपिकानं मनुस्सानं चारितत्ता वुत्तम्। तेनेव सारत्थदीपनीनामिकायम्पि विनयटीकायं (वजिर॰ टी॰ महावग्ग ३०४) ‘‘दसभागं दत्वाति दसमभागं दत्वा। तेनेवाह ‘दस कोट्ठासे कत्वा एको कोट्ठासो भूमिसामिकानं दातब्बो’ति’’ वुत्तम्।

पाथेय्यकथा

६६. पाथेय्यकथायं ‘‘अनुजानामि, भिक्खवे’’तिआदि भद्दियनगरे अमितपरिभोगभूतेन मेण्डकसेट्ठिना अभियाचितो हुत्वा अनुञ्ञातं, इध पन पठमं ‘‘अनुजानामि, भिक्खवे, पञ्च गोरसे खीरं दधिं तक्कं नवनीतं सप्पि’’न्ति (महाव॰ २९९) पञ्च गोरसा अनुञ्ञाता। ततो परं सेट्ठिनो अभियाचनानुरूपं वत्वा अनुजानितुं ‘‘सन्ति, भिक्खवे, मग्गा कन्तारा’’तिआदिमाह। सेसं अट्ठकथायं वुत्तनयेनेव वेदितब्बम्। तथा अलभन्तेन अञ्ञातकअप्पवारितट्ठानतो याचित्वापि गहेतब्बन्ति एतेन एवरूपेसु कालेसु विञ्ञत्तिपच्चया दोसो नत्थीति दस्सेति। ‘‘एकदिवसेन गमनीये मग्गे एकभत्तत्थाय परियेसितब्ब’’न्ति वुत्तत्ता पन ततो उपरि याचनं न वट्टतीति दस्सितम्। ‘‘दीघे अद्धाने’’तिआदिना सचे मासगमनीये मग्गे सत्ताहगमनीयो एव कन्तारो होति, तत्थ सत्ताहयापनीयमत्तमेव पाथेय्यं परियेसितब्बं, ततो परं पिण्डचारिकादिवसेन सुभिक्खसुलभपिण्डमग्गत्ता न परियेसितब्बन्ति।

महापदेसकथा

६७. महापदेसकथायं महापदेसा नाम अप्पटिक्खित्ता द्वे, अननुञ्ञाता द्वेति चत्तारोति दस्सेन्तो ‘‘यं भिक्खवे’’तिआदिमाह। तेसु अप्पटिक्खित्तेपि अकप्पियानुलोमकप्पियानुलोमवसेन द्वे, तथा अननुञ्ञातेपीति।
तत्थ ‘‘परिमद्दन्ताति उपपरिक्खन्ता। पट्टण्णुदेसे सञ्जातवत्थं पट्टुण्णम्। ‘पट्टुण्णं कोसेय्यविसेसो’ति हि अभिधानकोसे वुत्तम्। चीनदेसे सोमारदेसे च सञ्जातवत्थानि चीनसोमारपटानि। पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता। इद्धिमयं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं अञ्ञतरं होतीति तेसंयेव अनुलोमम्। देवताहि दिन्नचीवरं देवदत्तियं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो। द्वे पटानि देसनामेन वुत्तानीति तेसं सरूपदस्सनमत्तमेतं, नाञ्ञनिवत्तनपदं पट्टुण्णपट्टस्सपि देसनामेनेव वुत्तत्ता। तुम्बाति तीणि भाजनानि। फलकतुम्बो लाबुआदि। उदकतुम्बो उदकुक्खिपनकुटको। किलञ्जच्छत्तन्ति वेळुविलीवेहि वायित्वा कतछत्त’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.३०५) वुत्तम्।
‘‘यावकालिकपक्कानन्ति पक्के सन्धाय वुत्तम्। आमानि पन अनुपसम्पन्नेहि सीतुदके मद्दित्वा परिस्सावेत्वा दिन्नपानं पच्छाभत्तम्पि कप्पति एव। अयञ्च अत्थो महाअट्ठकथायं सरूपतो अवुत्तोति आह ‘कुरुन्दियं पना’तिआदि। उच्छुरसो निकसटोति इदं पातब्बतासामञ्ञेन यामकालिककथायं वुत्तं, तं पन सत्ताहकालिकमेवाति गहेतब्बम्। इमे चत्तारो रसाति फलपत्तपुप्फउच्छुरसा चत्तारो’’ति विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.३००) वुत्तम्। ‘‘द्वे पटा देसनामेनेवाति चीनपटसोमारपटानि। तीणीति पट्टुण्णेन सह तीणि। इद्धिमयं एहिभिक्खूनं निब्बत्तम्। देवदत्तियं अनुरुद्धत्थेरेन लद्ध’’न्ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३०५)।

संसट्ठकथा

संसट्ठकथायं तदहुपटिग्गहितं काले कप्पतीतिआदि सब्बं सम्भिन्नरसं सन्धाय वुत्तम्। सचे हि छल्लिम्पि अपनेत्वा सकलेनेव नाळिकेरफलेन सद्धिं पानकं पटिग्गहितं होति, नाळिकेरं अपनेत्वा तं विकालेपि कप्पति। उपरि सप्पिपिण्डं ठपेत्वा सीतलपायासं देन्ति, यं पायासेन असंसट्ठं सप्पि, तं अपनेत्वा सत्ताहं परिभुञ्जितुं वट्टति। बद्धमधुफाणितादीसुपि एसेव नयो। तक्कोलजातिफलादीहि अलङ्करित्वा पिण्डपातं देन्ति, तानि उद्धरित्वा धोवित्वा यावजीवं परिभुञ्जितब्बानि, यागुयं पक्खिपित्वा दिन्नसिङ्गिवेरादीसुपि, तेलादीसु पक्खिपित्वा दिन्नलट्ठिमधुकादीसुपि एसेव नयो। एवं यं यं असम्भिन्नरसं होति, तं तं एकतो पटिग्गहितम्पि यथा सुद्धं होति, तथा धोवित्वा वा तच्छेत्वा वा तस्स तस्स कालस्स वसेन परिभुञ्जितुं वट्टति।
सचे पन सम्भिन्नरसं होति संसट्ठं, न वट्टति। यावकालिकञ्हि अत्तना सद्धिं सम्भिन्नरसानि तीणिपि यामकालिकादीनि अत्तनो सभावं उपनेति। यामकालिकं द्वेपि सत्ताहकालिकादीनि अत्तनो सभावं उपनेति। सत्ताहकालिकं अत्तना सद्धिं संसट्ठं यावजीविकं अत्तनो सभावञ्ञेव उपनेति, तस्मा तेन तदहुपटिग्गहितेन सद्धिं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पति, द्वीहपटिग्गहितेन छाहं…पे॰… सत्ताहपटिग्गहितेन तदहेव कप्पतीति वेदितब्बम्। तस्मायेव हि ‘‘सत्ताहकालिकेन, भिक्खवे, यावजीविकं तदहुपटिग्गहित’’न्ति अवत्वा ‘‘पटिग्गहितं सत्ताहं कप्पती’’ति वुत्तम्।
कालयामसत्ताहातिक्कमेसु चेत्थ विकालभोजनसन्निधिभेसज्जसिक्खापदानं वसेन आपत्तियो वेदितब्बा। इमेसु च पन चतूसु कालिकेसु यावकालिकं यामकालिकन्ति इदमेव द्वयं अन्तोवुत्थकञ्चेव सन्निधिकारकञ्च होति, सत्ताहकालिकञ्च यावजीविकञ्च अकप्पियकुटियं निक्खिपितुम्पि वट्टति, सन्निधिम्पि न जनेतीति। सेसं सब्बत्थ उत्तानत्थमेव।

पञ्चभेसज्जकथा

पञ्चभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितु’’न्ति (महाव॰ २६१) वचनतो सारदिकेन आबाधेन फुट्ठानं भिक्खूनं यागुपि पीता उग्गच्छति, भत्तम्पि भुत्तं उग्गच्छति, ते तेन किसा होन्ति लूखा दुब्बण्णा उप्पण्डुप्पण्डुकजाता धमनिसन्थतगत्ता। तेसं यं भेसज्जञ्चेव अस्स भेसज्जसम्मतञ्च, लोकस्स आहारत्थञ्च फरेय्य, न च ओळारिको आहारो पञ्ञायेय्य। तत्रिमानि पञ्च भेसज्जानि। सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं, तानि भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितुं वट्टति। तत्थ ‘‘सारदिकेन आबाधेनाति सरदकाले उप्पन्नेन पित्ताबाधेन। तस्मिञ्हि काले वस्सोदकेनपि तेमेन्ति, कद्दमम्पि मद्दन्ति, अन्तरन्तरा आबाधोपि खरो होति, तेन तेसं पित्तं कोट्ठब्भन्तरगतं होति। आहारत्थञ्च फरेय्याति आहारत्थं साधेय्या’’ति अट्ठकथायं (महाव॰ अट्ठ॰ २६०) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२६०) ‘‘पित्तं कोट्ठब्भन्तरगतं होतीति बहिसरीरे ब्यापेत्वा ठितं अबद्धपित्तं कोट्ठब्भन्तरगतं होति, तेन पित्तं कुपितं होतीति अधिप्पायो’’ति वुत्तम्।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग २६०) ‘‘यं भेसज्जञ्चेव अस्साति परतो ‘तदुभयेन भिय्योसोमत्ताय किसा होन्ती’तिआदिना विरोधदस्सनतो निदानानपेक्खं यथालाभवसेन वुत्तन्ति वेदितब्बम्। यथानिदानं कस्मा न वुत्तन्ति चे? तदञ्ञापेक्खाधिप्पायतो। सब्बबुद्धकालेपि हि सप्पिआदीनं सत्ताहकालिकभावापेक्खोति। तथा वचनेन भगवतो अधिप्पायो। तेनेव ‘आहारत्थञ्च फरेय्य, न च ओळारिको आहारो पञ्ञायेय्या’ति वुत्तम्। तथा हि काले पटिग्गहेत्वा काले परिभुञ्जितुन्ति एत्थ च कालपरिच्छेदो न कतो, कुतोयेव पन लब्भा तदञ्ञापेक्खाधिप्पायो भगवता मूलभेसज्जादीनि तानि पटिग्गहेत्वा यावजीवन्ति कालपरिच्छेदो। यं पन ‘अनुजानामि, भिक्खवे, तानि भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितु’न्ति (महाव॰ २६०) वचनं, तं ‘सन्निधिं कत्वा अपरापरस्मिं दिवसे काले एव परिभुञ्जितुं अनुजानामी’ति अधिप्पायतो वुत्तन्ति वेदितब्बम्। अञ्ञथा अतिसयत्ता भगवतो ‘यं भेसज्जञ्चेव अस्सा’तिआदिवितक्कुप्पादो न सम्भवति। पणीतभोजनानुमतिया पसिद्धत्ता आबाधानुरूपसप्पायापेक्खाय वुत्तानीति चे? तञ्च न, ‘भिय्योसोमत्ताया’ति किसादिभावापत्तिदस्सनतो। यथा उच्छुरसं उपादाय फाणितन्ति वुत्तं, तथा नवनीतं उपादाय सप्पीति वत्तब्बतो नवनीतं विसुं न वत्तब्बन्ति चे? न विसेसदस्सनाधिप्पायतो। यथा फाणितग्गहणेन सिद्धेपि परतो उच्छुरसो विसुं अनुञ्ञातो उच्छुसामञ्ञतो गुळोदकट्ठाने ठपनाधिप्पायतो, तथा नवनीते विसेसविधिदस्सनाधिप्पायतो नवनीतं विसुं अनुञ्ञातन्ति वेदितब्बम्। विसेसविधि पनस्स भेसज्जसिक्खापदट्ठकथावसेन (पारा॰ अट्ठ॰ २.६१९-६२१) वेदितब्बो। वुत्तञ्हि तत्थ ‘पचित्वा सप्पिं कत्वा परिभुञ्जितुकामेन अधोतम्पि पचितुं वट्टती’ति। तत्थ सप्पि पक्काव होति, नापक्का, तथा फाणितम्पि। नवनीतं अपक्कमेवा’’तिआदि।

दुतियभेसज्जकथा

दुतियभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि पटिग्गहेत्वा कालेपि विकालेपि परिभुञ्जितु’’न्ति (महाव॰ २६१) वचनतो ‘‘तानि पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जन्तानं तेसं भिक्खूनं यानिपि तानि पाकतिकानि लूखानि भोजनानि, तानि नच्छादेन्ति, पगेव सेनेसितानि। ते तेन चेव सारदिकेन आबाधेन फुट्ठा इमिना च भत्ताच्छादकेन तदुभयेन भिय्योसोमत्ताय किसा होन्ती’’ति इमस्मिं वत्थुस्मिं कालेपि विकालेपीति अनुञ्ञातत्ता विकालेपि परिभुञ्जितुं वट्टति। तत्थ ‘‘नच्छादेन्तीति न जीरन्ति, न वातरोगं पटिप्पस्सम्भेतुं सक्कोन्ति। सेनेसितानीति सिनिद्धानि। भत्ताच्छादकेनाति भत्तं अरोचिकेना’’ति अट्ठकथायं (महाव॰ अट्ठ॰ २६१) वुत्तं, टीकासु (सारत्थ॰ टी॰ महावग्ग ३.२६१; वि॰ वि॰ टी॰ महावग्ग २.२६१-२६२) पन ‘‘नच्छादेन्तीति रुचिं न उप्पादेन्ती’’ति एत्तकमेव वुत्तं, महाविभङ्गे (पारा॰ ६२२) पन ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि। सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति वचनतो इमेसं पञ्चभेसज्जानं सत्ताहकालिकभावो वेदितब्बो, इध पन अट्ठुप्पत्तिवसेन वुत्तोति।

वसाभेसज्जकथा

वसाभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सूकरवसं गद्रभवसं काले पटिग्गहितं काले निप्पक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितुम्। विकाले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानम्। काले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानम्। काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं विकाले संसट्ठं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स। काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं काले संसट्ठं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव॰ २६२)। तत्थ ‘‘काले पटिग्गहितन्तिआदीसु मज्झन्हिके अवीतिवत्ते पटिग्गहेत्वा पचित्वा परिस्सावेत्वा चाति अत्थो। तेलपरिभोगेन परिभुञ्जितुन्ति सत्ताहकालिकतेलपरिभोगेन परिभुञ्जितु’’न्ति अट्ठकथायं (महाव॰ अट्ठ॰ २६२) वुत्तं, टीकासु (सारत्थ॰ टी॰ महावग्ग ३.२६२; वि॰ वि॰ टी॰ महावग्ग २.२६१-२६२) पन ‘‘सुसुकाति समुद्दे भवा एका मच्छजाति, कुम्भिलातिपि वदन्ति। संसट्ठन्ति परिस्सावितम्। तेलपरिभोगेनाति सत्ताहकालिकपरिभोगं सन्धाय वुत्त’’न्ति वुत्तम्। अयमेत्थ सङ्खेपो, वित्थारो पन हेट्ठा चतुकालिककथायं वुत्तोयेव।

मूलभेसज्जकथा

मूलभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, मूलानि भेसज्जानि, हलिद्दिं सिङ्गिवेरं वचं वचत्तं अतिविसं कटुकरोहिणिं उसीरं भद्दमुत्तकं, यानि वा पनञ्ञानिपि अत्थि मूलानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुम्। असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति। तत्थ वचत्तन्ति सेतवचम्। सेसं हेट्ठा वुत्तमेव।

पिट्ठभेसज्जकथा

पिट्ठभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, निसदं निसदपोतक’’न्ति (महाव॰ २६३) वचनतो पिसितेहि चुण्णकतेहि मूलभेसज्जेहि अत्थे सति निसदञ्च निसदपोतकञ्च परिहरितुं वट्टति। तत्थ निसदं निसदपोतकन्ति पिसनसिला च पिसनपोतो च। निसदन्ति पिसन्ति चुण्णविचुण्णं करोन्ति मूलभेसज्जादयो एत्थाति निसदं, पिसनसिला। निसदन्ति पिसन्ति चुण्णविचुण्णं करोन्ति मूलभेसज्जादयो एतेनाति निसदं, पोसेतब्बोति पोतो, दारको। खुद्दकप्पमाणताय पोतो वियाति पोतो, निसदञ्च तं पोतो चाति निसदपोतो, तं निसदपोतकम्। निपुब्बसद चुण्णकरणेति धातु।

कसावभेसज्जकथा

कसावभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, कसावानि भेसज्जानि निम्बकसावं कुटजकसावं पटोलकसावं फग्गवकसावं नत्तमालकसावं, यानि वा पनञ्ञानिपि अत्थि कसावानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव॰ २६३) वचनतो तानिपि कसावभेसज्जानि पटिग्गहेत्वा यावजीवं परिहरितुं सति पच्चये परिभुञ्जितुं वट्टति। तत्थ फग्गवन्ति लताजाति। नत्तमालन्ति करञ्जम्। ‘‘कसावेहीति तचादीनि उदके तापेत्वा गहितऊसरेही’’ति विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२६३) वुत्तम्।

पण्णभेसज्जकथा

पण्णभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, पण्णानि भेसज्जानि निम्बपण्णं कुटजपण्णं पटोलपण्णं नत्तमालपण्णं फग्गवपण्णं सुलसिपण्णं कप्पासपण्णं, यानि वा पनञ्ञानिपि अत्थि पण्णानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव॰ २६३) वचनतो खादनीयभोजनीयत्थं अफरन्तानि तानिपि पण्णानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं वट्टति। अच्छवसन्तिआदीसु निस्सग्गियवण्णनायं (पारा॰ अट्ठ॰ २.६२३) वुत्तनयेनेव अत्थो वेदितब्बो। मूलभेसज्जादिविनिच्छयोपि खुद्दकवण्णनायं वुत्तोयेव, तस्मा इध यं यं पुब्बे अवुत्तं, तं तदेव वण्णयिस्साम।

फलभेसज्जकथा

फलभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, फलानि भेसज्जानि बिळङ्गं पिप्पलिं मरिचं हरीतकं विभीतकं आमलकं गोट्ठफलं, यानि वा पनञ्ञानिपि अत्थि फलानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव॰ २६३) वचनतो खादनीयभोजनीयत्थं अफरन्तानि तानि फलानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुम्पि वट्टति।

जतुभेसज्जकथा

जतुभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, जतूनि भेसज्जानि हिङ्गुं हिङ्गुजतुं हिङ्गुसिपाटिकं तकं तकपत्तिं तकपण्णिं सज्जुलसं, यानि वा पनञ्ञानिपि अत्थि जतूनि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव॰ २६३) वचनतो तानि जतूनि भेसज्जानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं वट्टति। तत्थ हिङ्गुहिङ्गुजतुहिङ्गुसिपाटिका हिङ्गुजातियोयेव। तकतकपत्तितकपण्णयो लाखाजातियो।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग २६३) पन ‘‘हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपल्लवपवाळपाकनिप्फन्ना। हिङ्गुसिपाटिका नाम तस्स मूलसाखपाकनिप्फन्ना। तकं नाम तस्स रुक्खस्स तचपाकोदकम्। तकपत्तीति तस्स पत्तपाकोदकम्। तकपण्णीति तस्स फलपाकोदकम्। अथ वा ‘तकं नाम लाखा। तकपत्तीति कित्तिमलोहसाखा । तकपण्णीति पक्कलाखा’ति लिखितम्। सति पच्चयेति एत्थ सतिपच्चयता गिलानागिलानवसेन द्विधा वेदितब्बा। विकालभोजनसिक्खापदस्स हि अनापत्तिवारे यामकालिकादीनं तिण्णम्पि अविसेसेन सतिपच्चयता वुत्ता। इमस्मिं खन्धके ‘अनुजानामि, भिक्खवे, गिलानस्स गुळं अगिलानस्स गुळोदकम्। अनुजानामि, भिक्खवे, गिलानस्स लोणसोवीरकं, अगिलानस्स उदकसम्भिन्न’न्ति (महाव॰ २७३) वुत्तं, तस्मा सिद्धं ‘सतिपच्चयता गिलानागिलानवसेन दुविधा’ति, अञ्ञथा असति पच्चये गुळोदकादि आपज्जति, ततो च पाळिविरोधो। आहारत्थन्ति आहारपयोजनं, आहारकिच्चयापनन्ति अत्थोति च। तेलपरिभोगेनाति सत्ताहकालिकपरिभोगेन। पिट्ठेहीति पिसिततेलेहि। कोट्ठफलन्ति कोट्ठरुक्खस्स फलं, मदनफलं वाति च लिखित’’न्ति वुत्तम्।

लोणभेसज्जकथा

लोणभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, लोणानि भेसज्जानि सामुद्दिकं काळलोणं सिन्धवं उब्भिदं बिलं, यानि वा पनञ्ञानिपि अत्थि लोणानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव॰ २६३) वचनतो तानि लोणानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं वट्टति। तत्थ सामुद्दन्ति समुद्दतीरे वालुकं विय सन्तिट्ठति। काळलोणन्ति पकतिलोणम्। सिन्धवन्ति सेतवण्णं पब्बते उट्ठहति। उब्भिदन्ति भूमितो अङ्कुरं विय उट्ठहति। बिलन्ति दब्बसम्भारेहि सद्धिं पचितं, तं रत्तवण्णम्। सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.२६३) पन ‘‘उब्भिदं नाम ऊसरपंसुमय’’न्ति वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२६३) पन ‘‘उब्भिदन्ति ऊसरपंसुमयं लोणम्। बिलन्ति लोणविसेसो’’ति वुत्तम्। वजिरबुद्धिटीकायम्पि तथेव वुत्तम्।

चुण्णकथा

चुण्णकथायं ‘‘अनुजानामि, भिक्खवे, यस्स कण्डु वा पीळका वा अस्सावो वा थुल्लकच्छु वा आबाधो कायो वा दुग्गन्धो चुण्णानि भेसज्जानि, अगिलानस्स छकणं मत्तिकं रजननिप्पक्कम्। अनुजानामि, भिक्खवे, उदुक्खलं मुसल’’न्ति (महाव॰ २६४)। ‘‘कायो वा दुग्गन्धोति कस्सचि अस्सादीनं विय कायगन्धो होति, तस्सपि सिरीसकोसुम्बादिचुण्णानि वा गन्धचुण्णानि वा सब्बानि वट्टन्ति। छकणन्ति गोमयम्। रजननिप्पक्कन्ति रजनकसटं, पाकतिकचुण्णम्पि कोट्टेत्वा उदकेन तेमेत्वा न्हायितुं वट्टति, एतम्पि रजननिप्पक्कसङ्खमेव गच्छती’’ति अट्ठकथायं (महाव॰ अट्ठ॰ २६४) वुत्तम्। सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.२६४) पन ‘‘छकणन्ति गोमयम्। पाकतिकचुण्णं नाम अपक्ककसावचुण्णम्। तेन ठपेत्वा गन्धचुण्णं सब्बं वट्टतीति वदन्ती’’ति वुत्तम्। विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ महावग्ग २.२६४-२६५) ‘‘छकणन्ति गोमयम्। पाकतिकचुण्णन्ति अपक्ककसावचुण्णं, गन्धचुण्णं पन न वट्टती’’ति वुत्तम्। वजिरबुद्धिटीकायम्पि (वजिर॰ टी॰ महावग्ग २६४) ‘‘छकणन्ति गोमयम्। पाकतिकचुण्णं नाम अपक्ककसावचुण्णम्। तेन ठपेत्वा गन्धचुण्णं सब्बं वट्टतीति वदन्ती’’ति वुत्तम्। ‘‘अनुजानामि, भिक्खवे, चुण्णचालिनि’’न्ति (महाव॰ २६४) वचनतो गिलानानं भिक्खूनं चुण्णेहि भेसज्जेहि चालितेहि अत्थे सति चुण्णचालिनी वट्टति। ‘‘अनुजानामि, भिक्खवे, दुस्सचालिनि’’न्ति (महाव॰ २६४) वचनतो सण्हेहि चुण्णेहि अत्थे सति दुस्सचालिनी वट्टति । ‘‘चुण्णचालिनिन्ति उदुक्खले कोट्टितचुण्णपरिस्सावनि’’न्ति विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२६४-२६५) वुत्तम्। वजिरबुद्धिटीकायम्पि (वजिर॰ टी॰ महावग्ग २६४) ‘‘चालितेहीति परिस्सावितेही’’ति वुत्तम्।

अमनुस्सिकाबाधकथा

अमनुस्सिकाबाधकथायं ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकमंसलोहित’’न्ति (महाव॰ २६४) वचनतो यस्स भिक्खुनो आमकमंसं खादितस्स आमकलोहितं पिवितस्स सो अमनुस्साबाधो पटिप्पस्सम्भति, तस्स अनापत्ति। तत्थ आमकमंसञ्च खादि, आमकलोहितञ्च पिवीति न तं भिक्खु खादि, न पिवि, अमनुस्सो खादित्वा च पिवित्वा च पक्कन्तो। तेन वुत्तं ‘‘तस्स सो अमनुस्सिकाबाधो पटिप्पस्सम्भी’’ति।

अञ्जनकथा

अञ्जनकथायं ‘‘अनुजानामि, भिक्खवे, अञ्जनं काळञ्जनं रसञ्जनं सोतञ्जनं गेरुकं कपल्ल’’न्ति (महाव॰ २६५) वचनतो भिक्खूनं चक्खुरोगे सति अञ्जनादीनि वट्टन्ति। तत्थ ‘‘अञ्जनन्ति सब्बसङ्गाहिकवचनमेतम्। काळञ्जनन्ति एका अञ्जनजाति। रसञ्जनन्ति नानासम्भारेहि कतम्। सोतञ्जनन्ति नदीसोतादीसु उप्पज्जनकअञ्जनम्। गेरुको नाम सुवण्णगेरुको। कपल्लन्ति दीपसिखतो गहितमसी’’ति अट्ठकथायं (महाव॰ अट्ठ॰ २६४) वुत्तम्। सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.२६५) ‘‘सुवण्णगेरुकोति सुवण्णतुत्थादी’’ति वुत्तम्। विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ महावग्ग २.२६४-२६५) तथेव वुत्तम्। ‘‘अनुजानामि, भिक्खवे, चन्दनं तगरं काळानुसारियं तालीसं भद्दमुत्तक’’न्ति (महाव॰ २६५) वचनतो अञ्जनूपपिसनेहि अत्थे सति इमानि चन्दनादीनि वट्टन्ति। तत्थ ‘‘चन्दनन्ति लोहितचन्दनादिकं यं किञ्चि चन्दनम्। तगरादीनि पाकटानि। अञ्ञानिपि नीलुप्पलादीनि वट्टन्तियेव। अञ्जनूपपिसनेहीति अञ्जनेहि सद्धिं एकतो पिसितब्बेहि। न हि किञ्चि अञ्जनूपपिसनं न वट्टती’’ति अट्ठकथायं (महाव॰ अट्ठ॰ २६४) टीकायं (सारत्थ॰ टी॰ महावग्ग ३.२६५) पन ‘‘अञ्जनूपपिसनन्ति अञ्जनत्थाय उपपिसितब्बं यं किञ्चि चुण्णजाती’’ति वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२६४-२६५) पन ‘‘पाळियं अञ्जनूपपिसनन्ति अञ्जने उपनेतुं पिसितब्बभेसज्ज’’न्ति वुत्तम्।
‘‘अनुजानामि, भिक्खवे, अञ्जनि’’न्ति (महाव॰ २६५) वचनतो अञ्जनठपनट्ठानं वट्टति। ‘‘न, भिक्खवे, उच्चावचा अञ्जनी धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, अट्ठिमयं दन्तमयं विसाणमयं नळमयं वेळुमयं कट्ठमयं जतुमयं लोहमयं सङ्खनाभिमय’’न्ति (महाव॰ २६५) वचनतो एतानि कप्पियानि। तत्थ अट्ठिमयन्ति मनुस्सट्ठिं ठपेत्वा अवसेसअट्ठिमयम्। दन्तमयन्ति हत्थिदन्तादिसब्बदन्तमयम्। विसाणमयेपि अकप्पियं नाम नत्थि। नळमयादयो एकन्तकप्पियायेव।
‘‘अनुजानामि, भिक्खवे, अपिधान’’न्ति (महाव॰ २६५) वचनतो अञ्जनीअपिधानम्पि वट्टति। ‘‘अनुजानामि, भिक्खवे, सुत्तकेन बन्धित्वा अञ्जनिया बन्धितु’’न्ति (महाव॰ २६५) वचनतो अपिधानं सुत्तकेन बन्धित्वा अञ्जनिया बन्धितब्बम्। ‘‘अनुजानामि, भिक्खवे, सुत्तकेन सिब्बेतु’’न्ति (महाव॰ २६५) वचनतो अपतनत्थाय अञ्जनीसुत्तकेन सिब्बेतुं वट्टति। ‘‘अनुजानामि, भिक्खवे, अञ्जनिसलाक’’न्ति (महाव॰ २६५) वचनतो अञ्जनिसलाकम्पि वट्टति। ‘‘न, भिक्खवे, उच्चावचा अञ्जनिसलाका धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, अट्ठिमयं…पे॰… सङ्खनाभिमय’’न्ति (महाव॰ २६५) वचनतो एतायेव अञ्जनिसलाका वट्टन्ति। ‘‘अनुजानामि, भिक्खवे, सलाकट्ठानिय’’न्ति (महाव॰ २६५) वचनतो अञ्जनिसलाकट्ठानियम्पि वट्टति। तत्थ सलाकट्ठानियन्ति यत्थ सलाकं ओदहन्ति, तं सुसिरदण्डकं वा थविकं वा अनुजानामीति अत्थो। ‘‘अनुजानामि, भिक्खवे, अञ्जनित्थविक’’न्ति (महाव॰ २६५) वचनतो थविकम्पि वट्टति। ‘‘अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तक’’न्ति (महाव॰ २६५) वचनतो अञ्जनित्थविकाय अंसे लग्गनत्थाय अंसबद्धकम्पि बन्धनसुत्तकम्पि वट्टति।

नत्थुकथा

नत्थुकथायं ‘‘अनुजानामि, भिक्खवे, मुद्धनि तेलक’’न्ति (महाव॰ २६६) वचनतो सीसाभितापस्स भिक्खुनो मुद्धनि तेलं वट्टति। ‘‘अनुजानामि, भिक्खवे, नत्थुकम्म’’न्ति (महाव॰ २६६) वचनतो नक्खमनीये सति नत्थुकम्मं वट्टति। ‘‘अनुजानामि, भिक्खवे, नत्थुकरणि’’न्ति (महाव॰ २६६) वचनतो नत्थुया अगळनत्थं नत्थुकरणी वट्टति। ‘‘न, भिक्खवे, उच्चावचा नत्थुकरणी धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, अट्ठिमयं…पे॰… सङ्खनाभिमय’’न्ति (महाव॰ २६६) वचनतो एतायेव नत्थुकरणियो वट्टन्ति। ‘‘अनुजानामि, भिक्खवे, यमकनत्थुकरणि’’न्ति (महाव॰ २६६) वचनतो नत्थु विसमं आसिञ्चयन्ति चे, यमकनत्थुकरणिं धारेतब्बम्। तत्थ यमकनत्थुकरणिन्ति समसो ताहि द्वीहि पनाळिकाहि एकं नत्थुकरणिम्।

धूमनेत्तकथा

धूमनेत्तकथायं ‘‘अनुजानामि, भिक्खवे, धूमं पातु’’न्ति (महाव॰ २६६) वचनतो यमकनत्थुकरणिया नक्खमनीये सति धूमं पातुं वट्टति। ‘‘अनुजानामि, भिक्खवे, धूमनेत्त’’न्ति (महाव॰ २६६) वचनतो तमेव वट्टिं आलिम्बेत्वा पिवनपच्चया कण्ठे दहन्तेन धूमनेत्तधूमो पिवितब्बो। ‘‘न, भिक्खवे, उच्चावचानि धूमनेत्तानि धारेतब्बानि, यो धारेय्य, आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, अट्ठिमयं…पे॰… सङ्खनाभिमय’’न्ति (महाव॰ २६६) वचनतो एतानि एव धूमनेत्तानि धारेतब्बानि। ‘‘अनुजानामि , भिक्खवे, अपिधान’’न्ति (महाव॰ २६६) वचनतो पाणकादिअप्पविसनत्थं धूमनेत्तत्थविकम्पि वट्टति। ‘‘अनुजानामि, भिक्खवे, यमकत्थविक’’न्ति (महाव॰ २६६) वचनतो एकतो घंसियमाने सति यमकत्थविकं वट्टति। ‘‘अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तक’’न्ति (महाव॰ २६६) वचनतो धूमनेत्तत्थविकस्स अंसबद्धबन्धनसुत्तं वट्टति।

तेलपाककथा

तेलपाककथायं ‘‘अनुजानामि, भिक्खवे, तेलपाक’’न्ति (महाव॰ २६७) वचनतो वाताबाधे सति तेलपाको वट्टति। तत्थ अनुजानामि, भिक्खवे, तेलपाकन्ति यं किञ्चि भेसज्जपक्खित्तं सब्बं अनुञ्ञातमेव होति। ‘‘न, भिक्खवे, अतिपक्खित्तमज्जं तेलं पातब्बं, यो पिवेय्य, यथाधम्मो कारेतब्बो। अनुजानामि, भिक्खवे, यस्मिं तेलपाके मज्जस्स न वण्णो न गन्धो न रसो पञ्ञायति, एवरूपं मज्जपक्खित्तं तेलं पातु’’न्ति (महाव॰ २६७) वचनतो यस्मिं तेलपाके पक्खित्तस्स मज्जस्स वण्णो वा गन्धो वा रसो वा न पञ्ञायति, तादिसं तेलं पिवितब्बम्। तत्थ अतिपक्खित्तमज्जानीति अतिविय खित्तमज्जानि, बहुं मज्जं पक्खिपित्वा योजितानीति अत्थो। ‘‘अनुजानामि, भिक्खवे, अब्भञ्जनं अधिट्ठातु’’न्ति (महाव॰ २६७) वचनतो अतिपक्खित्तमज्जत्ता अपिवितब्बे तेले सति अब्भञ्जनं अधिट्ठातुं वट्टति। ‘‘अनुजानामि, भिक्खवे, तीणि तुम्बानि लोहतुम्बं कट्ठतुम्बं फलतुम्ब’’न्ति (महाव॰ २६७) वचनतो तेलपक्कभाजनानि इमानि तीणि तुम्बानि वट्टन्ति।

सेदकम्मकथा

सेदकम्मकथायं ‘‘अनुजानामि, भिक्खवे, सेदकम्म’’न्ति (महाव॰ २६७) वचनतो अङ्गवाते सति सेदकम्मं कातुं वट्टति । तत्थ अङ्गवातोति हत्थपादे वातो। नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, सम्भारसेद’’न्ति (महाव॰ २६७) वचनतो सेदकम्मेन नक्खमनीये सति सम्भारसेदं कातुं वट्टति। तत्थ सम्भारसेदन्ति नानाविधपण्णसम्भारसेदम्। नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, महासेद’’न्ति (महाव॰ २६७) वचनतो सम्भारसेदनक्खमनीये सति महासेदं कातुं वट्टति। तत्थ महासेदन्ति महन्तं सेदं, पोरिसप्पमाणं आवाटं अङ्गारानं पूरेत्वा पंसुवालिकादीहि पिदहित्वा तत्थ नानाविधानि वातहरणपण्णानि सन्थरित्वा तेलमक्खितेन गत्तेन तत्थ निपज्जित्वा सम्परिवत्तन्तेन सरीरं सेदेतुं अनुजानामीति अत्थो। नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, भङ्गोदक’’न्ति (महाव॰ २६७) वचनतो महासेदेन नक्खमनीये सति भङ्गोदकं कातुं वट्टति। तत्थ भङ्गोदकन्ति नानापण्णभङ्गकुथितं उदकं, तेहि पण्णेहि च उदकेन च सिञ्चित्वा सिञ्चित्वा सेदेतब्बो। नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, उदककोट्ठक’’न्ति (महाव॰ २६७) वचनतो भङ्गोदकेन नक्खमनीये सति उदककोट्ठकं कातुं वट्टति। तत्थ उदककोट्ठकन्ति उदककोट्ठे चाटिं वा दोणिं वा उण्होदकस्स पूरेत्वा तत्थ पविसित्वा सेदकम्मकरणं अनुजानामीति अत्थो।

लोहितमोचनकथा

लोहितमोचनकथायं ‘‘अनुजानामि, भिक्खवे, लोहितं मोचेतु’’न्ति (महाव॰ २६७) वचनतो पब्बवाते सति लोहितं मोचेतुं वट्टति। तत्थ पब्बवातो होतीति पब्बे पब्बे वातो विज्झति। लोहितं मोचेतुन्ति सत्थकेन लोहितं मोचेतुम्। नक्खमनीयो होति, अनुजानामि, भिक्खवे, लोहितं मोचेत्वा विसाणेन गाहेतुन्ति (महाव॰ २६७)।

पादब्भञ्जनकथा

पादब्भञ्जनकथायं ‘‘अनुजानामि, भिक्खवे, पादब्भञ्जन’’न्ति (महाव॰ २६७) वचनतो पादेसु फलितेसु पादब्भञ्जनं पचितब्बम्। नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, पज्जं अभिसङ्खरितु’’न्ति (महाव॰ २६७) वचनतो पादब्भञ्जनतेलेन नक्खमनीये सति पज्जं अभिसङ्खरितब्बम्। तत्थ पज्जं अभिसङ्खरितुन्ति येन फलितपादा पाकतिका होन्ति, तं नाळिकेरादीसु नानाभेसज्जानि पक्खिपित्वा पज्जं अभिसङ्खरितुं, पादानं सप्पायभेसज्जं पचितुन्ति अत्थो।

गण्डाबाधकथा

गण्डाबाधकथायं ‘‘अनुजानामि, भिक्खवे, सत्थकम्म’’न्ति (महाव॰ २६७) वचनतो गण्डाबाधे सति सत्थकम्मं कातब्बम्। ‘‘अनुजानामि, भिक्खवे, कसावोदक’’न्ति (महाव॰ २६७) वचनतो कसावोदकेन अत्थे सति कसावोदकं दातब्बम्। ‘‘अनुजानामि, भिक्खवे, तिलकक्क’’न्ति (महाव॰ २६७) वचनतो तिलकक्केन अत्थे सति तिलकक्कं दातब्बम्। तिलकक्केन अत्थोति पिट्ठेहि तिलेहि अत्थो। ‘‘अनुजानामि भिक्खवे कबळिक’’न्ति (महाव॰ २६७) वचनतो कबळिकाय अत्थे सति कबळिका दातब्बा। तत्थ कबळिकन्ति वणमुखे सत्तुपिण्डं पक्खिपितुम्। ‘‘अनुजानामि, भिक्खवे, वणबन्धनचोळ’’न्ति (महाव॰ २६७) वचनतो वणबन्धनचोळेन अत्थे सति वणबन्धनचोळं दातब्बम्। ‘‘अनुजानामि, भिक्खवे, सासपकुट्टेन फोसितु’’न्ति (महाव॰ २६७) वचनतो सचे वणो कुण्डवती, सासपकुट्टेन फोसितब्बम्। तत्थ सासपकुट्टेनाति सासपपिट्ठेन।
‘‘अनुजानामि, भिक्खवे, धूमं कातु’’न्ति (महाव॰ २६७) वचनतो यदि वणो किलिज्जित्थ, धूमं कातुं वट्टति। ‘‘अनुजानामि, भिक्खवे, लोणसक्खरिकाय छिन्दितु’’न्ति (महाव॰ २६७) वचनतो यदि वड्ढमंसं वुट्ठाति , छिन्दितब्बम्। तत्थ वड्ढमंसन्ति अधिकमंसं आणी विय उट्ठहति। लोणसक्खरिकाय छिन्दितुन्ति खारेन छिन्दितुम्। ‘‘अनुजानामि, भिक्खवे, वणतेल’’न्ति (महाव॰ २६७) वचनतो यदि वणो न रुहति, वणरुहनतेलं पचितब्बम्। ‘‘अनुजानामि, भिक्खवे, विकासिकं सब्बं वणपटिकम्म’’न्ति (महाव॰ २६७) वचनतो यदि तेलं गळति, विकासिकं दातब्बं, सब्बं वणपटिकम्मं कातब्बम्। तत्थ विकासिकन्ति तेलरुन्धनपिलोतिकम्। सब्बं वणपटिकम्मन्ति यं किञ्चि वणपटिकम्मं नाम अत्थि, सब्बं अनुजानामीति अत्थो। महाविकटकथा पुब्बे वुत्ताव।
सामं गहेत्वाति इदं न केवलं सप्पदट्ठस्सेव, अञ्ञस्मिम्पि दट्ठविसे सति सामं गहेत्वा परिभुञ्जितब्बं, अञ्ञेसु पन कारणेसु पटिग्गहितमेव वट्टति।

विसपीतकथा

विसपीतकथायं ‘‘अनुजानामि, भिक्खवे, गूथं पायेतु’’न्ति (महाव॰ २६८) वचनतो पीतविसं भिक्खुं गूथं पायेतुं वट्टति। ‘‘अनुजानामि, भिक्खवे, यं करोन्तो पटिग्गण्हाति, स्वेव पटिग्गहो कतो, न पुन पटिग्गहेतब्बो’’ति (महाव॰ २६८) वचनतो तदेव वट्टति। अट्ठकथायं (महाव॰ अट्ठ॰ २६८) पन न पुन पटिग्गहेतब्बोति सचे भूमिप्पत्तो, पटिग्गहापेतब्बो, अप्पत्तं पन गहेतुं वट्टति।

घरदिन्नकाबाधकथा

घरदिन्नकाबाधकथायं ‘‘अनुजानामि, भिक्खवे, सीतालोळिं पायेतु’’न्ति (महाव॰ २६९) वचनतो घरदिन्नकाबाधस्स भिक्खुनो सीतालोळिं पायेतुं वट्टति। तत्थ घरदिन्नकाबाधोति वसीकरणपाणकसमुट्ठितरोगो। टीकायं (सारत्थ॰ टी॰ महावग्ग ३.२६९) पन ‘‘घरदिन्नकाबाधो नाम वसीकरणत्थाय घरणिया दिन्नभेसज्जसमुट्ठितो आबाधो। तेनाह ‘वसीकरणपाणकसमुट्ठितरोगो’ति। घर-सद्दो चेत्थ अभेदेन घरणिया वत्तमानो अधिप्पेतो’’ति वुत्तम्। विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ महावग्ग २.२६७-२६९) ‘‘घरदिन्नकाबाधो नाम घरणिया दिन्नवसीकरणभेसज्जसमुट्ठितो आबाधो’’ति वुत्तम्। सीतालोळिन्ति नङ्गलेन कसन्तस्स फाले लग्गमत्तिकं उदकेन आलोळेत्वा पायेतुं अनुजानामीति अत्थो।

दुट्ठगहणिककथा

दुट्ठगहणिककथायं ‘‘अनुजानामि, भिक्खवे, आमिसखारं पायेतु’’न्ति (महाव॰ २६९) वचनतो दुट्ठगहणिकस्स भिक्खुनो आमिसखारं पायेतुं वट्टति। तत्थ दुट्ठगहणिकोति विपन्नगहणिको, किच्छेन उच्चारो निक्खमतीति अत्थो। आमिसखारन्ति सुक्खोदनं झापेत्वा ताय छारिकाय पग्घरितं खारोदकम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२६७-२६९) पन ‘‘ताय छारिकाय पग्घरितं खारोदकन्ति परिस्सावने तं छारिकं पक्खिपित्वा उदके अभिसिञ्चिते ततो छारिकतो हेट्ठा पग्घरितं खारोदक’’न्ति वुत्तम्।

पण्डुरोगाबाधकथा

पण्डुरोगाबाधकथायं ‘‘अनुजानामि, भिक्खवे, मुत्तहरीतकं पायेतु’’न्ति (महाव॰ २६९) वचनतो पण्डुरोगाबाधस्स भिक्खुनो मुत्तहरीतकं पायेतुं वट्टति। तत्थ मुत्तहरीतकन्ति गोमुत्तपरिभावितं हरीतकम्।

छविदोसाबाधकथा

छविदोसाबाधकथायं ‘‘अनुजानामि, भिक्खवे, गन्धालेपं कातु’’न्ति (महाव॰ २६९) वचनतो छविदोसाबाधस्स भिक्खुनो गन्धालेपं कातुं वट्टति।

अभिसन्नकायकथा

अभिसन्नकायकथायं ‘‘अनुजानामि, भिक्खवे, विरेचनं पातु’’न्ति (महाव॰ २६९) वचनतो अभिसन्नकायस्स भिक्खुनो विरेचनं पातुं वट्टति। तत्थ अभिसन्नकायोति उस्सन्नदोसकायो। अच्छकञ्जिया अत्थो होति, ‘‘अनुजानामि, भिक्खवे, अच्छकञ्जिय’’न्ति (महाव॰ २६९) वचनतो अच्छकञ्जियं पातुं वट्टति। तत्थ अच्छकञ्जियन्ति तण्डुलोदकमण्डो। अकटयूसेन अत्थो होति, ‘‘अनुजानामि, भिक्खवे, अकटयूस’’न्ति (महाव॰ २६९) वचनतो अकटयूसं पातुं वट्टति। तत्थ अकटयूसन्ति असिनिद्धो मुग्गपचितपानीयो। सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.२६९) पन विमतिविनोदनियञ्च (वि॰ वि॰ टी॰ महावग्ग २.२६७-२६९) ‘‘अकटयूसेनाति अनभिसङ्खतेन मुग्गयूसेना’’ति वुत्तम्। कटाकटेन अत्थो होति, ‘‘अनुजानामि, भिक्खवे, कटाकट’’न्ति (महाव॰ २६९) वचनतो कटाकटं पायेतुं वट्टति। तत्थ कटाकटन्ति सोव धोतसिनिद्धो। सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.२६९) विमतिविनोदनियञ्च (वि॰ वि॰ टी॰ महावग्ग २.२६७-२६९) ‘‘कटाकटेनाति मुग्गे पचित्वा अचालेत्वाव परिस्सावितेन मुग्गयूसेना’’ति वुत्तम्। पटिच्छादनीयेन अत्थो होति, ‘‘अनुजानामि, भिक्खवे, पटिच्छादनीय’’न्ति (महाव॰ २६९) वचनतो पटिच्छादनीयं पातुं वट्टति। तत्थ पटिच्छादनीयेनाति मंसरसेन।

लोणसोवीरककथा

लोणसोवीरककथायं ‘‘अनुजानामि, भिक्खवे, गिलानस्स लोणसोवीरकं, अगिलानस्स उदकसम्भिन्नं पानपरिभोगेन परिभुञ्जितु’’न्ति (महाव॰ २७३) वचनतो गिलानेन भिक्खुना लोणसोवीरकं पातब्बं, अगिलानेन उदकसम्भिन्नं कत्वा परिभुञ्जितब्बं, तञ्च ‘‘पानपरिभोगेना’’ति वचनतो विकालेपि वट्टति।
तत्थ लोणसोवीरकं नाम सब्बरसाभिसङ्खतं एकं भेसज्जं, तं किर करोन्तो हरीतकामलकविभीतककसावे सब्बधञ्ञानि सब्बअपरण्णानि सत्तन्नम्पि धञ्ञानं ओदनं कदलिफलादीनि सब्बफलानि वेत्तकेतकखज्जूरिकळीरादयो सब्बकळीरे मच्छमंसखण्डानि अनेकानि च मधुफाणितसिन्धवलोणतिकटुकादीनि भेसज्जानि पक्खिपित्वा कुम्भिमुखं लिम्पित्वा एकं द्वे तीणि संवच्छरानि ठपेन्ति, तं परिपच्चित्वा जम्बुरसवण्णं होति, वातकासकुट्ठपण्डुभगण्डलादीनं सिनिद्धभोजनभुत्तानञ्च उत्तरपानं भत्तजीरणकभेसज्जं तादिसं नत्थि, तं पनेतं भिक्खूनं पच्छाभत्तम्पि वट्टति, गिलानानं पाकतिकमेव। अगिलानानं पन उदकसम्भिन्नं पानपरिभोगेनाति।
सारत्थदीपनियं (सारत्थ॰ टी॰ २.१९१-१९२) पन ‘‘पानपरिभोगेनाति वुत्तत्ता लोणसोवीरकं यामकालिक’’न्ति वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.१९२) पन ‘‘पानपरिभोगेन वट्टतीति सम्बन्धो। एवं पन वुत्तत्ता लोणसोवीरकं यामकालिकन्ति केचि वदन्ति, केचि पन ‘गिलानानं पाकतिकमेव, अगिलानानं पन उदकसम्भिन्न’न्ति वुत्तत्ता गुळं विय सत्ताहकालिक’’न्ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग २६३) पन ‘‘अविसेसेन सतिपच्चयता वुत्ता । इमस्मिं खन्धके ‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदकं, गिलानस्स लोणसोवीरकं, अगिलानस्स उदकसम्भिन्न’न्ति (महाव॰ २८४) वुत्तं, तस्मा सिद्धं ‘सतिपच्चयता गिलानागिलानवसेन दुविधा’ति’’ वुत्तम्।

अन्तोवुत्थादिकथा

अन्तोवुत्थादिकथायं ‘‘तेन खो पन समयेन भगवतो उदरवाताबाधो होति, अथ खो आयस्मा आनन्दो ‘पुब्बेपि भगवतो उदरवाताबाधो तेकटुलयागुया फासु होती’ति सामं तिलम्पि तण्डुलम्पि मुग्गम्पि विञ्ञापेत्वा अन्तो वासेत्वा अन्तो सामं पचित्वा भगवतो उपनामेसि ‘पिवतु भगवा तेकटुलयागु’न्ति। जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ति, कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति, अत्थसञ्हितं तथागता पुच्छन्ति, नो अनत्थसञ्हितं, अनत्थसञ्हिते सेतुघातो तथागतानम्। द्वीहि आकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ति ‘धम्मं वा देसेस्साम, सावकानं वा सिक्खापदं पञ्ञपेस्सामा’ति।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि ‘कुतायं, आनन्द, यागू’ति। अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि। विगरहि बुद्धो भगवा अननुच्छविकं, आनन्द, अननुलोमिकं अप्पतिरूपं अस्समणकं अकप्पियं अकरणीयं, कथञ्हि नाम त्वं, आनन्द, एवरूपाय बाहुल्लाय चेतेस्ससि, यदपि, आनन्द, अन्तो वुत्थं, तदपि अकप्पियम्। यदपि अन्तो पक्कं, तदपि अकप्पियम्। यदपि सामं पक्कं, तदपि अकप्पियम्। नेतं, आनन्द, अप्पसन्नानं वा पसादाय…पे॰… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – न, भिक्खवे, अन्तो वुत्थं अन्तो पक्कं सामं पक्कं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स। अन्तो चे, भिक्खवे, वुत्थं अन्तो पक्कं सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानम्। अन्तो चे, भिक्खवे, वुत्थं अन्तो पक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानम्। अन्तो चे, भिक्खवे, वुत्थं बहि पक्कं सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानम्। बहि चे, भिक्खवे, वुत्थं अन्तो पक्कं सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानम्। अन्तो चे, भिक्खवे, वुत्थं बहि पक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स। बहि चे, भिक्खवे, वुत्थं अन्तो पक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स। बहि चे, भिक्खवे, वुत्थं बहि पक्कं सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स। बहि चे, भिक्खवे, वुत्थं बहि पक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव॰ २७४) वचनतो सहसेय्यप्पहोनके ठाने वुत्थता, तत्थ पक्कता, उपसम्पन्नेन सामं पक्कताति इमेसं तिण्णं अङ्गानं सम्भवे सति तिस्सो आपत्तियो, द्विन्नं सम्भवे द्वे आपत्तियो, एकस्स अङ्गस्स सम्भवे एका आपत्तीति वेदितब्बम्।
अन्तो वुत्थन्ति अकप्पियकुटियं वुत्थम्। सामं पक्कन्ति एत्थ यं किञ्चि आमिसं भिक्खुनो पचितुं न वट्टति। सचेपिस्स उण्हयागुया सुलसिपण्णानि वा सिङ्गिवेरं वा लोणं वा पक्खिपन्ति, तम्पि चालेतुं न वट्टति। ‘‘यागुं निब्बापेमी’’ति पन चालेतुं वट्टति। उत्तण्डुभत्तं लभित्वापि पिदहितुं न वट्टति। सचे पन मनुस्सा पिदहित्वाव देन्ति, वट्टति। ‘‘भत्तं वा मा निब्बायतू’’ति पिदहितुं वट्टति। ‘‘अनुजानामि, भिक्खवे, पुन पाकं पचितु’’न्ति (महाव॰ २७४) वचनतो पुब्बे अनुपसम्पन्नेहि पक्कं पुन पचितुं वट्टति। वुत्तञ्हि अट्ठकथायं (महाव॰ अट्ठ॰ २७४) ‘‘खीरतक्कादीसु पन सकिं कुथितेसु अग्गिं दातुं वट्टति पुनपाकस्स अनुञ्ञातत्ता’’ति। ‘‘अनुजानामि, भिक्खवे, अन्तो वासेतु’’न्ति (महाव॰ २७४) वचनतो दुब्भिक्खसमये तण्डुलादीनि अन्तो वासेतुं वट्टति। ‘‘अनुजानामि, भिक्खवे, अन्तो पचितु’’न्ति (महाव॰ २७४) वचनतो दुब्भिक्खसमये अन्तो पचितुं वट्टति। ‘‘अनुजानामि, भिक्खवे, सामं पचितु’’न्ति (महाव॰ २७४) वचनतो दुब्भिक्खसमये सामम्पि पचितुं वट्टति। ‘‘अनुजानामि, भिक्खवे, अन्तो वुत्थं अन्तो पक्कं सामं पक्क’’न्ति (महाव॰ २७४) वचनतो दुब्भिक्खसमये तीणिपि वट्टन्ति।

उग्गहितपटिग्गहितकथा

उग्गहितपटिग्गहितकथायं ‘‘अनुजानामि, भिक्खवे, यत्थ फलखादनीयं पस्सति, कप्पियकारको च न होति, सामं गहेत्वा हरित्वा कप्पियकारके पस्सित्वा भूमियं निक्खिपित्वा पटिग्गहापेत्वा परिभुञ्जितुं, अनुजानामि, भिक्खवे, उग्गहितं पटिग्गहितु’’न्ति (महाव॰ २७५) वचनतो तथा कत्वा परिभुञ्जितुं वट्टति, आपत्ति न होतीति।

ततोनीहटकथा

ततो नीहटकथायं ‘‘पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ। अनुजानामि, भिक्खवे, ततो नीहटं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितु’’न्ति (महाव॰ २७६) वचनतो यस्मिं दाने निमन्तिता हुत्वा भिक्खू भुञ्जन्ति, ततो दानतो नीहटं भोजनं पवारितेन भिक्खुना भुञ्जितब्बं, न पवारितसिक्खापदेन आपत्ति होति। वुत्तञ्हि अट्ठकथायं (महाव॰ अट्ठ॰ २७६) ‘‘ततो नीहटन्ति यत्थ निमन्तिता भुञ्जन्ति, ततो नीहट’’न्ति।

पुरेभत्तपटिग्गहितकथा

पुरेभत्तपटिग्गहितकथायं ‘‘पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ, अनुजानामि, भिक्खवे, पुरेभत्तं पटिग्गहितं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितु’’न्ति (महाव॰ २७७) वचनतो पुरेभत्तं पटिग्गहेत्वा निक्खिपितं पवारितेन भिक्खुना अतिरित्तं अकत्वा भुञ्जितुं वट्टति, पवारितसिक्खापदेन आपत्ति न होति।

वनट्ठपोक्खरट्ठकथा

वनट्ठपोक्खरट्ठकथायं ‘‘तेन खो पन समयेन आयस्मतो सारिपुत्तस्स कायडाहाबाधो होति। अथ खो आयस्मा महामोग्गल्लानो येनायस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच ‘पुब्बे ते, आवुसो सारिपुत्त, कायडाहाबाधो केन फासु होती’ति। भिसेहि च मे, आवुसो, मुळालिकाहि चाति…पे॰… अथ खो आयस्मतो सारिपुत्तस्स भिसे च मुळालिकायो च परिभुत्तस्स कायडाहाबाधो पटिप्पस्सम्भि…पे॰… पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ। अनुजानामि, भिक्खवे, वनट्ठं पोक्खरट्ठं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितु’’न्ति (महाव॰ २७८) वचनतो वनट्ठं पोक्खरट्ठं पवारितेन भिक्खुना परिभुञ्जितुं वट्टति, पवारितसिक्खापदेन आपत्ति न होति। तत्थ वनट्ठं पोक्खरट्ठन्ति वने चेव पदुमिनिगच्छे च जातम्।

अकतकप्पकथा

अकतकप्पकथायं ‘‘अनुजानामि, भिक्खवे, अबीजं निब्बट्टबीजं अकतकप्पं फलं परिभुञ्जितु’’न्ति (महाव॰ २७८) वचनतो अबीजञ्च निब्बट्टबीजञ्च फलं अग्गिसत्थनखेहि समणकप्पं अकत्वापि परिभुञ्जितुं वट्टति। तत्थ अबीजन्ति तरुणफलं, यस्स बीजं अङ्कुरं न जनेति। निब्बट्टबीजन्ति बीजं निब्बट्टेत्वा अपनेत्वा परिभुञ्जितब्बकं अम्बपनसादि, तानि फलानि कप्पियकारके असति कप्पं अकत्वापि परिभुञ्जितुं वट्टति।

यागुकथा

यागुकथायं ‘‘दसयिमे, ब्राह्मण, आनिसंसा यागुया। कतमे दस, यागुं देन्तो आयुं देति, वण्णं देति, सुखं देति, बलं देति, पटिभानं देति, यागुपीता खुदं पटिहनति, पिपासं विनेति, वातं अनुलोमेति, वत्थिं सोधेति, आमावसेसं पाचेति। इमे खो, ब्राह्मण, दसानिसंसा यागुयाति।
‘यो सञ्ञतानं परदत्तभोजिनम्।
कालेन सक्कच्च ददाति यागुम्।
दसस्स ठानानि अनुप्पवेच्छति।
आयुञ्च वण्णञ्च सुखं बलञ्च॥
‘पटिभानमस्स उपजायते ततो।
खुद्दं पिपासञ्च ब्यपनेति वातम्।
सोधेति वत्थिं परिणामेति भत्तम्।
भेसज्जमेतं सुगतेन वण्णितं॥
‘तस्मा हि यागुं अलमेव दातुम्।
निच्चं मनुस्सेन सुखत्थिकेन।
दिब्बानि वा पत्थयता सुखानि।
मानुस्ससोभग्यतमिच्छता वा’ति॥
अथ खो भगवा तं ब्राह्मणं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – अनुजानामि, भिक्खवे, यागुञ्च मधुगोळकञ्चा’’ति (महाव॰ २८२) वचनतो यागुञ्च मधुगोळकञ्च सम्पटिच्छितुं वट्टति। अनुमोदनागाथाय ‘‘पत्थयतं इच्छत’’न्ति पदानं ‘‘अलमेव दातु’’न्ति इमिना सम्बन्धो। सचे पन ‘‘पत्थयता इच्छता’’ति पाठो अत्थि, सोयेव गहेतब्बो। ‘‘न, भिक्खवे, अञ्ञत्र निमन्तितेन अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा, यो परिभुञ्जेय्य, यथाधम्मो कारेतब्बो’’ति (महाव॰ २८३) वचनतो तथा भुञ्जन्तस्स परम्परभोजनसिक्खापदेन आपत्ति होति। भोज्जयागूति या पवारणं जनेति। यथाधम्मो कारेतब्बोति परम्परभोजनेन कारेतब्बो।

गुळकथा

गुळकथायं ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदक’’न्ति (महाव॰ २८४) वचनतो गिलानो भिक्खु गुळपिण्डं विकालेपि खादितुं वट्टति। अगिलानो पन उदकसम्भिन्नं कत्वा गुळोदकपरिभोगेन परिभुञ्जितुं वट्टति। ‘‘गिलानस्स गुळन्ति तथारूपेन ब्याधिना गिलानस्स पच्छाभत्तं गुळं अनुजानामीति अत्थो’’ति अट्ठकथायं (महाव॰ अट्ठ॰ २८४) वुत्तम्। ‘‘तथारूपेन ब्याधिना’’ति वुत्तत्ता यथारूपेन ब्याधिना गिलानस्स गुळो परिभुञ्जितब्बो होति, तथारूपेन एव ब्याधिना गिलानस्साति वुत्तं विय दिस्सति, वीमंसित्वा गहेतब्बम्।
एत्तकासु कथासु या या संवण्णेतब्बप्पकरणे न दिस्सति, सा सा अम्हेहि पेसलानं भिक्खूनं कोसल्लत्थं पाळितो च अट्ठकथातो च गहेत्वा टीकाचरियानं वचनेहि अलङ्करित्वा ठपिता, तस्मा निक्कङ्खा हुत्वा पण्डिता उपधारेन्तु।

चतुमहापदेसकथा

६७. यं भिक्खवेतिआदि महापदेसकथा नाम। तत्थ महन्ते अत्थे उपदिस्सति एतेहीति महापदेसा, महन्ता वा अत्था पदिस्सन्ति पञ्ञायन्ति एत्थाति महापदेसा, महन्तानं वा अत्थानं पदेसो पवत्तिदेसोति महापदेसा। के ते? इमेयेव चत्तारो पाठा, अत्था वा। तेन वुत्तं ‘‘इमे चत्तारो महापदेसे’’तिआदि। तत्थ धम्मसङ्गाहकत्थेराति महाकस्सपादयो। सुत्तं गहेत्वाति ‘‘ठपेत्वा धञ्ञफलरस’’न्तिआदिकं सुत्तं गहेत्वा उपधारेन्तो। सत्त धञ्ञानीति –
‘‘सालि वीहि च कुद्रूसो, गोधुमो वरको यवो।
कङ्गूति सत्त धञ्ञानि, नीवारादी तु तब्भिदा’’ति –॥
वुत्तानि सत्त धञ्ञानि। सब्बं अपरण्णन्ति मुग्गमासादयो। अट्ठ पानानीति अम्बपानं जम्बुपानं चोचपानं मोचपानं सालुकपानं मुद्दिकपानं मधुकपानं फारुसकपानञ्च।
इमिना नयेनाति सुत्तानुलोमनयेन। वुत्तञ्हेतं अट्ठकथायं ‘‘सुत्तानुलोमं नाम चत्तारो महापदेसा’’ति। पाळिञ्च अट्ठकथञ्च अनपेक्खित्वाति पाळियं नीतत्थतो आगतमेव अग्गहेत्वा । अञ्ञानिपीति ततो अञ्ञानिपि। एतेन महापदेसा नाम न केवलं यथावुत्ता एव, अथ खो अनेकानि नानप्पकारानि विनयधरस्स ञाणानुभावप्पकासितानीति दस्सेति।

आनिसंसकथा

६८. आनिसंसकथायं विनयं धारेतीति विनयधरो, सिक्खनवाचनमनसिकारविनिच्छयनतदनुलोमकरणादिना विनयपरियत्तिकुसलो भिक्खु। विनयपरियत्तिमूलं एतेसन्ति विनयपरियत्तिमूलका। के ते? पञ्चानिसंसा। विनयपरियत्तियेव मूलं कारणं कत्वा लभितब्बआनिसंसा, न अञ्ञपरियत्तिं वा पटिपत्तिआदयो वा मूलं कत्वाति अत्थो। अथ वा परियापुणनं परियत्ति, विनयस्स परियत्ति विनयपरियत्ति, सा मूलं एतेसन्ति विनयपरियत्तिमूलका, विनयपरियापुणनहेतुभवा आनिसंसाति अत्थो। ‘‘कतमे’’तिआदिना तेसं पञ्चानिसंसादीनं सरूपं पुच्छित्वा ‘‘अत्तनो’’तिआदिना विस्सज्जेत्वा तं वचनं पाळिया समत्थेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह।
एवं पञ्चानिसंसानं सरूपं दस्सेत्वा इदानि तेयेव वित्थारतो दस्सेतुं ‘‘कथमस्सा’’तिआदिना पुच्छित्वा ‘‘इधेकच्चो’’तिआदिना विस्सज्जेति। तत्थ अत्तनो सीलक्खन्धसुगुत्तभावो नाम आपत्तिअनापज्जनभावेनेव होति, नो अञ्ञथाति आपत्तिआपज्जनकारणं दस्सेत्वा तदभावेन अनापज्जनं दस्सेतुं ‘‘आपत्तिं आपज्जन्तो छहाकारेहि आपज्जती’’तिआदिमाह। तत्थ –
‘‘सञ्चिच्च आपत्तिं आपज्जति।
आपत्तिं परिगूहति।
अगतिगमनञ्च गच्छति।
एदिसो वुच्चति अलज्जिपुग्गलो’’ति॥ (परि॰ ३५९) –
वुत्तेन अलज्जीलक्खणेन न लज्जति न हिरीयतीति अलज्जी, तस्स भावो अलज्जिता। नत्थि ञाणं एतस्साति अञ्ञाणं, तस्स भावो अञ्ञाणता। कुकतस्स भावो कुक्कुच्चं, तेन पकतो कुक्कुच्चपकतो, तस्स भावो कुक्कुच्चपकतता। कप्पतीति कप्पियं, न कप्पियं अकप्पियं , तस्मिं अकप्पिये , कप्पियं इति सञ्ञा यस्स सो कप्पियसञ्ञी, तस्स भावो कप्पियसञ्ञिता। इतरं तप्पटिपक्खतो कातब्बं, इमेसु पञ्चसु पदेसु यकारलोपो, तस्मा ‘‘अलज्जिताय आपत्तिं आपज्जती’’तिआदिना योजेतब्बानि। हेत्वत्थे चेतं निस्सक्कवचनम्। सरतीति सति, समुस्सनं सम्मोसो। सतिया सम्मोसो सतिसम्मोसो, तस्मा सतिसम्मोसा। हेत्वत्थे चेतं करणवचनम्। इदानि तानि कारणानि वित्थारतो दस्सेतुं ‘‘कथ’’न्त्यादिमाह। तं नयानुयोगेन विञ्ञेय्यमेव।
अरिट्ठो इति भिक्खु अरिट्ठभिक्खु, कण्टको इति सामणेरो कण्टकसामणेरो, वेसालिया जाता वेसालिका, वज्जीनं पुत्ता वज्जिपुत्ता, वेसालिका च ते वज्जिपुत्ता चाति वेसालिकवज्जिपुत्ता, अरिट्ठभिक्खु च कण्टकसामणेरो च वेसालिकवज्जिपुत्ता च अरिट्ठभिक्खुकण्टकसामणेरवेसालिकवज्जिपुत्तका। परूपहारो च अञ्ञाणञ्च कङ्खावितरणञ्च परूपहारअञ्ञाणकङ्खावितरणा। के ते? वादा। ते आदि येसं तेति परूपहारअञ्ञाणकङ्खावितरणादयो। वदन्ति एतेहीति वादा, परूपहारअञ्ञाणकङ्खावितरणादयो वादा एतेसन्ति परू…पे॰… वादा। के ते? मिच्छावादिनो। अरिट्ठ…पे॰… पुत्ता च परूपहार…पे॰… वादा च महासङ्घिकादयो च सासनपच्चत्थिका नामाति समुच्चयद्वन्दवसेन योजना कातब्बा। सेसं सुविञ्ञेय्यमेव।
आनिसंसकथा निट्ठिता।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पकिण्णकविनिच्छयकथालङ्कारो नाम
चतुत्तिंसतिमो परिच्छेदो।
निगमनकथावण्णना
निगमगाथासु पठमगाथायं सद्धम्मट्ठितिकामेन सासनुज्जोतकारिना परक्कमबाहुना नरिन्देन अज्झेसितो सो अहं विनयसङ्गहं अकासिन्ति योजना।
दुतियततियगाथायं तेनेव परक्कमबाहुनरिन्देनेव कारिते रम्मे रमणीये पासादसतमण्डिते पासादानं सतेन पटिमण्डिते नानादुमगणाकिण्णे भावनाभिरतालये भावनाय अभिरतानं भिक्खूनं आलयभूते सीतलूदकसम्पन्ने जेतवने जेतवननामके विहारे वसं वसन्तो हुत्वा, अथ वा वसं वसन्तो सोहं सो अहं योगीनं हितं हितभूतं सारं सारवन्तं इमं ईदिसं विनयसङ्गहं अकासिन्ति योजना।
सेसगाथासु इमिना गन्थकरणेन यं पुञ्ञं मय्हं सिद्धं, अञ्ञं इतो गन्थकरणतो अञ्ञभूतं यं पुञ्ञं मया पसुतं होति, एतेन पुञ्ञकम्मेन दुतिये अत्तसम्भवे तावतिंसे पमोदेन्तो सीलाचारगुणे रतो पञ्चकामेसु अलग्गो देवपुत्तो हुत्वा पठमं पठमभूतं फलं सोतापत्तिफलं पत्वान अन्तिमे अत्तभावम्हि लोकग्गपुग्गलं नाथं नाथभूतं सब्बसत्तहिते रतं मेत्तेय्यं मेत्तेय्यनामकं मुनिपुङ्गवं मुनिसेट्ठं दिस्वान तस्स धीरस्स सद्धम्मदेसनं सुत्वा अग्गं फलं अरहत्तफलं अधिगन्त्वा लभित्वा जिनसासनं सोभेय्यं सोभापेय्यन्ति अयं पाकटयोजना।
एतिस्साय पन योजनाय सति आचरियवरस्स वचनं न सम्पटिच्छन्ति पण्डिता। कथं? एत्थ हि इतो दुतियभवे तावतिंसभवने देवपुत्तो हुत्वा सोतापत्तिफलं पत्वा अन्तिमभवे मेत्तेय्यस्स भगवतो धम्मदेसनं सुत्वा अरहत्तफलं लभेय्यन्ति आचरियस्स पत्थना, सा अयुत्तरूपा होति। सोतापन्नस्स हि सत्तभवतो उद्धं पटिसन्धि नत्थि, तावतिंसानञ्च देवानं भवसतेनपि भवसहस्सेनपि भवसतसहस्सेनपि मेत्तेय्यस्स भगवतो उप्पज्जनकालो अप्पत्तब्बो होति। अथापि वदेय्य ‘‘अन्तरा ब्रह्मलोके निब्बत्तित्वा मेत्तेय्यस्स भगवतो काले मनुस्सो भवेय्या’’ति, एवम्पि न युज्जति। न हि ब्रह्मलोकगतानं अरियानं पुन कामभवूपपत्ति अत्थि। वुत्तञ्हि अभिधम्मे यमकप्पकरणे (यम॰ २.अनुसययमक. ३१२) ‘‘रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ती’’ति। अथापि वदेय्य ‘‘ब्रह्मलोकेयेव ठत्वा अग्गफलं लभेय्या’’ति, तथा च आचरियस्स वचने न दिस्सति, ‘‘सोभेय्यं जिनसासन’’न्ति वुत्तत्ता भिक्खुभूतत्तमेव दिस्सति। न हि भिक्खुभूतो सासनं सोभापेतुं सक्कोति। अभिधम्मत्थविभावनियञ्च –
‘‘जोतयन्तं तदा तस्स, सासनं सुद्धमानसम्।
पस्सेय्यं सक्करेय्यञ्च, गरुं मे सारिसम्भव’’न्ति॥ –
भिक्खुभूतमेव वुत्तम्। अथापि वदेय्य ‘‘अन्तरा दीघायुको भुम्मदेवो हुत्वा तदा मनुस्सो भवेय्या’’ति, एवम्पि एकस्स बुद्धस्स सावकभूतो अरियपुग्गलो पुन अञ्ञस्स बुद्धस्स सावको न भवेय्याति, आचरियो पन सब्बपरियत्तिधरो अनेकगन्थकारको अनेकेसं गन्थकारकानं थेरानं आचरियपाचरियभूतो, तेन न केवलं इधेव इमा गाथायो ठपिता, अथ खो सारत्थदीपनीनामिकाय विनयटीकाय अवसाने च ठपिता, तस्मा भवितब्बमेत्थ कारणेनाति वीमंसितब्बमेतम्।
अथ वा इमिना…पे॰… देवपुत्तो हुत्वा पठमं ताव फलं यथावुत्तं तावतिंसे पमोदनसीलाचारगुणे रतं पञ्चकामेसु अलग्गभावसङ्खातं आनिसंसं पत्वान अन्तिमे अत्तभावम्हि…पे॰… सोभेय्यन्ति योजना। अथ वा इमिना…पे॰… पञ्चकामेसु अलग्गो हुत्वा अन्तिमे अत्तभावम्हि…पे॰… सद्धम्मदेसनं सुत्वा पठमं फलं सोतापत्तिफलं पत्वा ततो परं अग्गफलं अरहत्तफलं अधिगन्त्वा जिनसासनं सोभेय्यन्ति योजना। यथा अम्हाकं भगवतो धम्मचक्कप्पवत्तनसुत्तन्तधम्मदेसनं सुत्वा अञ्ञातकोण्डञ्ञत्थेरो सोतापत्तिफलं पत्वा पच्छा अरहत्तफलं अधिगन्त्वा जिनसासनं सोभेसि, एवन्ति अत्थो। इतो अञ्ञानिपि नयानि यथा थेरस्स वचनानुकूलानि, तानि पण्डितेहि चिन्तेतब्बानि।
निगमनकथावण्णना निट्ठिता।