३३. कम्माकम्मविनिच्छयकथा
२४९. एवं गरुकापत्तिवुट्ठानविनिच्छयकथं कथेत्वा इदानि कम्माकम्मविनिच्छयकथं कथेतुं ‘‘कम्माकम्मन्ति एत्थ पना’’तिआदिमाह। तत्थ समग्गेन सङ्घेन करीयते तन्ति कम्मं, अपलोकनादिचतुब्बिधविनयकम्मम्। इतरस्मिम्पि एसेव नयो। अ-कारो वुद्धिअत्थो, न वुद्धिप्पत्तं कम्मं अकम्मम्। कम्मञ्च अकम्मञ्च कम्माकम्मं वज्जावज्जं विय, फलाफलं विय च। तत्थ च कम्मन्ति अपलोकनकम्मञत्तिकम्मद्वयम्। अकम्मन्ति ञत्तिदुतियकम्मञत्तिचतउत्थकम्मद्वयम्। अथ वा कम्मन्ति चतूसुपि एतेसु लहुककम्मम्। अकम्मन्ति गरुककम्मम्। कम्माकम्मन्ति एत्थ पन विनिच्छयो एवं वेदितब्बोति योजना। तत्थ पनाति पक्खन्तरत्थे निपातो , गरुकापत्तिवुट्ठानविनिच्छयकथापक्खतो अञ्ञो कम्माकम्मविनिच्छयकथापक्खो वेदितब्बोति वा मया वुच्चतेति वा अत्थो।
चत्तारि कम्मानीति एत्थ चत्तारीति परिच्छेदनिदस्सनम्। तेन विनयकम्मानि नाम चत्तारि एव होन्ति, न इतो ऊनाधिकानीति दस्सेति। कम्मानीति परिच्छिन्नकम्मनिदस्सनम्। अपलोकनकम्मन्तिआदीनि परिच्छिन्नकम्मानं उद्देसकथनम्। तत्थ अपलोकीयते आयाचीयते अपलोकनं, अपपुब्बलोकधातु आयाचनत्थे, युपच्चयो भावत्थवाचको। अपलोकनवसेन कत्तब्बं कम्मं अपलोकनकम्मं, सीमट्ठकसङ्घं अपलोकेत्वा सङ्घानुमतिया कत्तब्बं कम्मम्। ञापना ञत्ति, सङ्घस्स जानापनाति अत्थो। ञत्तिया कत्तब्बं कम्मं ञत्तिकम्मं, अनुस्सावनं अकत्वा सुद्धञत्तियायेव कत्तब्बकम्मम्। द्विन्नं पूरणी दुतिया, ञत्ति दुतिया एतस्स कम्मस्साति ञत्तिदुतियं, ञत्तिदुतियञ्च तं कम्मञ्चाति ञत्तिदुतियकम्मं, एकाय ञत्तिया एकाय अनुस्सावनाय कत्तब्बकम्मम्। चतुन्नं पूरणी चतुत्थी, ञत्ति चतुत्थी एतस्स कम्मस्साति ञत्तिचतुत्थं, ञत्तिचतुत्थञ्च तं कम्मञ्चाति ञत्तिचतुत्थकम्मं, एकाय ञत्तिया तीहि अनुस्सावनाहि कत्तब्बकम्मम्। तेन वक्खति ‘‘अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा’’तिआदि।
एवं चत्तारि कम्मानि उद्दिसित्वा परिवारे (परि॰ ४८२ आदयो) कम्मवग्गे आगतनयेनेव तेसं चतुन्नं कम्मानं विपत्तिकारणानि पुच्छित्वा विस्सज्जेतुं ‘‘इमानि चत्तारि कम्मानि कतिहाकारेहि विपज्जन्ति? पञ्चहाकारेहि विपज्जन्ती’’तिआदिमाह। तत्थ वत्थुतोति विनयकम्मस्स कारणभूतवत्थुतो। ञत्तितो अनुस्सावनतोति द्वेपि कम्मवाचायमेव। सीमतोति कम्मकरणट्ठानभूतबद्धसीमतो। परिसतोति कम्मप्पत्तछन्दारहभूतकारकसङ्घतो। तानियेव हि पञ्च सब्बेसं विनयकम्मानं विपत्तिकारणानि होन्ति।
ततो तं कम्मविपत्तिकारणभूतं वत्थुं पाळिनयेन वित्थारेतुं ‘‘सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्म’’न्त्यादिमाह। तत्थ सम्मुखाकरणीयं पटिपुच्छाकरणीयं पटिञ्ञायकरणीयन्ति इमेसं तिण्णं अतथाकरणेन, सतिविनयो अमूळ्हविनयो तस्सपापियसिका तज्जनीयकम्मं नियसकम्मं पब्बाजनीयकम्मं पटिसारणीयकम्मं उक्खेपनीयकम्मं परिवासो मूलायपटिकस्सना मानत्तं अब्भानं उपसम्पदन्ति इमेसं तेरसकम्मानं अञ्ञकम्मारहस्स अञ्ञकम्मकरणेन, उपोसथो पवारणाति इमेसं द्विन्नं अदिवसे करणेन, पण्डको थेय्यसंवासको तित्थियपक्कन्तको तिरच्छानगतो मातुघातको पितुघातको अरहन्तघातको लोहितुप्पादको सङ्घभेदको भिक्खुनिदूसको उभतोब्यञ्जनको ऊनवीसतिवस्सो अन्तिमवत्थुअज्झापन्नपुब्बोति इमेसं तेरसन्नं पुग्गलानं उपसम्पदाकम्मकरणेन इति इमानि एकतिंस कम्मानि वत्थुविपन्नं अधम्मकम्मं होति। ञत्तितो पञ्च, अनुस्सावनतो पञ्चाति इमानि दस कारणानि अन्तोकम्मवाचायमेव लभन्ति, सीमतो एकादस कारणानि सीमासम्मुतिवसेन लभन्ति, परिसतो द्वादस कारणानि चतुवग्गपञ्चवग्गदसवग्गवीसतिवग्गसङ्खातेसु चतूसु सङ्घेसु एकेकस्मिं कम्मपत्तछन्दारहसम्मुखीभूतसङ्खातानं तिण्णं तिण्णं सङ्घानं वसेन लभन्तीति।
एवं कम्मविपत्तिकारणानि दस्सेत्वा पुन चतुवग्गसङ्घादीसु सन्निसिन्नानं भिक्खूनं विसेसनामं दस्सेतुं ‘‘चतुवग्गकरणे कम्मे’’तिआदिमाह। तं सुविञ्ञेय्यमेव।
२५०. ततो परं चतुन्नं कम्मानं ठानं सङ्खेपतो दस्सेतुं ‘‘अपलोकनकम्मं कति ठानानि गच्छती’’तिआदिमाह। तम्पि सुविञ्ञेय्यमेव।
२५१. ततो तानियेव कम्मानि तेसु ठानेसु पवत्तानि वित्थारतो पकासेतुकामो ‘‘अयं ताव पाळिनयो। अयं पनेत्थ आदितो पट्ठाय विनिच्छयकथा’’तिआदिमाह। तत्थ तस्सं विनिच्छयकथायं चतूसु कम्मेसु कतमं अपलोकनकम्मं नामाति पुच्छायं तं दस्सेतुमाह ‘‘अपलोकनकम्मं नामा’’तिआदि। तत्थ सीमट्ठकसङ्घं सोधेत्वाति अविप्पवाससङ्खातमहासीमट्ठकं सङ्घं सोधेत्वा। न हि खण्डसीमाय सन्निपतिते सङ्घे सोधेतब्बकिच्चं अत्थि, अविप्पवाससीमासङ्खाताय महासीमाय पन वित्थारत्ता बहूनं भिक्खूनं वसनट्ठानत्ता समग्गभावत्थं सोधेतब्बं होति। छन्दारहानं छन्दं आहरित्वाति तिस्सं सीमायं चतुवग्गादिगणं पूरेत्वा हत्थपासं अविजहित्वा ठितेहि भिक्खूहि अञ्ञेसं हत्थपासं अनागतानं पकतत्तभिक्खूनं छन्दं आहरित्वा। वुत्तञ्हि ‘‘चतुवग्गकरणे कम्मे चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता, अवसेसा पकतत्ता छन्दारहा’’ति (परि॰ ४९७)। समग्गस्स सङ्घस्स अनुमतियाति छन्दस्स आहरितत्ता हत्थपासं आगतापि अनागतापि सब्बे भिक्खू समग्गायेव होन्ति, तस्मा समग्गस्स सङ्घस्स अनुमतिया। तिक्खत्तुं सावेत्वाति ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना कम्मवाचं अभणित्वा ‘‘रुच्चति सङ्घस्स। दुतियम्पि…पे॰… ततियम्पि रुच्चति सङ्घस्सा’’ति तिक्खत्तुं सावेत्वा कत्तब्बकम्मं अपलोकनकम्मं नामाति योजना। वुत्तनयेनेवाति अपलोकनकम्मे वुत्तनयेनेव। इमिना ‘‘सीमट्ठकसङ्घं सोधेत्वा, छन्दारहानं छन्दं आहरित्वा’’ति इदं द्वयं अतिदिसति। इतरेसुपि एसेव नयो।
तत्थ तेसु चतूसु कम्मेसु किं अञ्ञकम्मं इतरकम्मवसेन कातब्बन्ति चोदनं सन्धायाह ‘‘तत्र’’इच्चादि। एवं होतु, एवं सन्ते अविसेसेन सब्बम्पि कम्मं अञ्ञवसेन कत्तब्बन्ति आह ‘‘ञत्तिदुतियकम्मं पना’’तिआदि। तत्थ पन-सद्दो विसेसत्थजोतको, ञत्तिदुतियकम्मे पन विसेसो अत्थीति अत्थो। इतो परानि सुविञ्ञेय्यानेव। पटिक्खित्तमेव अट्ठकथायन्ति अज्झाहारसम्बन्धो। यदि एवं अक्खरपरिहीनादीसु सन्तेसु कम्मकोपो सियाति चोदनं मनसि कत्वा आह ‘‘सचे पना’’तिआदि। तत्थ अक्खरपरिहीनन्ति ‘‘सुणातु मे’’तिआदीसु सु-कार णा-कार तु-कारादीनं भस्सनम्। पदपरिहीनन्ति सुणातूतिआदीनं विभत्यन्तपदानं भस्सनम्। दुरुत्तपदं पन उपरि वक्खति।
इदानि पुनप्पुनवचने पयोजनं दस्सेन्तो ‘‘इदं अकुप्पकम्मे दळ्हिकम्मं होति, कुप्पकम्मे कम्मं हुत्वा तिट्ठती’’ति आह। तत्थ इदन्ति इदं पुनप्पुनं वुत्तकम्मम्। अकुप्पकम्मेति अकुप्पे ठानारहे पुरेकतकम्मे। दळ्हिकम्मं होतीति थिरतरकम्मं होति एकाय रज्जुया बन्धितब्बभारे दुतियततियादिरज्जूहि बन्धनं विय। कुप्पकम्मेति अक्खरपरिहीनादिवसेन कुप्पे अट्ठानारहे पुरेकतकम्मे। कम्मं हुत्वा तिट्ठतीति पुनप्पुनं वुत्ते सति तेसं अक्खरपरिहीनादीनं सोधितत्ता परिसुद्धकम्मं हुत्वा तिट्ठति। अकुप्पकम्मे कुप्पकम्मेति वा भावेनभावलक्खणत्थे भुम्मवचनम्। पुरेतरं कतकम्मस्मिं अकुप्पकम्मे सति पच्छा इदं पुनप्पुनं वुत्तकम्मं दळ्हिकम्मं होति, पुरेकतकम्मस्मिं कुप्पकम्मे सति इदं पुनप्पुनं वुत्तकम्मं अकुप्पं ठानारहं परिसुद्धकम्मं हुत्वा तिट्ठतीति। इमं पाठं निस्साय आचरियवरा एकपुग्गलम्पि अनेकक्खत्तुं उपसम्पदकम्मं करोन्ति। कस्मा पन ते भिक्खू लज्जीपेसलबहुस्सुतसिक्खाकामभूतानं अत्तनो आचरियुपज्झायानं सन्तिके सिक्खं गण्हन्तीति? न ते अत्तनो आचरियुपज्झायानं सन्तिका लद्धसिक्खं पच्चक्खाय अञ्ञं गण्हन्ति, अथ खो ताय एव सद्धिं दिगुणतिगुणं करोन्ति। एवं सन्तेपि पुरिमसिक्खाय असद्दहन्तायेव करेय्युं, नो सद्दहन्ताति? नो असद्दहन्ता , सद्दहन्तापि ते भिक्खू पुनप्पुनकरणे युत्तितोपि आगमतोपि आदीनवं अपस्सन्ता आनिसंसमेव पस्सन्ता करोन्तीति।
कथं युत्तितो आनिसंसं पस्सन्ति? यथा हि लोके अभिसित्तम्पि राजानं पुनप्पुनाभिसिञ्चने आदीनवं न पस्सन्ति, अथ खो अभिसेकानुभावेन राजिद्धिप्पत्ततादीहि कारणेहि आनिसंसमेव पस्सन्ति, यथा च सासने चेतियं वा पटिमं वा निट्ठितसब्बकिच्चं ‘‘अनेकजातिसंसार’’न्तिआदीहि भगवतो वचनेहि अभिसेकमङ्गलं करोन्तापि पुनप्पुनकरणे आदीनवं अपस्सन्ता अतिरेकतरं महिद्धिकतामहानुभावतादिआनिसंसमेव पस्सन्ता पुनप्पुनं करोन्तियेव, एवमेव कतउपसम्पदकम्मं भिक्खुं पुनदेव कम्मवाचाभणने आदीनवं अपस्सन्ता पुब्बे कतकम्मस्मिं वत्थुआदीसु पञ्चसु अङ्गेसु एकस्मिम्पि अङ्गे अपरिपुण्णे सति कम्मकोपसम्भवतो इदानि कतकम्मेन परिपुण्णअङ्गे सति कम्मसम्पत्तिसम्भवञ्च पुब्बेव कम्मसम्पत्तिसम्भवेपि दळ्हिकम्मथिरतरसम्भवञ्च आनिसंसं पस्सन्ता करोन्ति। कथं आगमतो आनिसंसं पस्सन्ति? यथावुत्तपरिवारट्ठकथापाठविनयसङ्गहपाठेसु दुरुत्तपदस्स सोधनत्थं पुनप्पुनं वत्तब्बभावस्स उपलक्खणनयेन वचनतो। सेसञत्तिदोसअनुस्सावनदोसानञ्च वत्थुविपत्तिसीमविपत्तिपरिसविपत्तिदोसानञ्च सोधनं दस्सितं होति। तेनेव च कारणेन अयम्पि पच्छिमपाठो आचरियेन वुत्तो। तस्सत्थो हेट्ठा वुत्तोव। इति पुब्बे कतकम्मस्स कोपसम्भवेपि इदानि कतकम्मेन सम्पज्जनसङ्खातं आनिसंसं आगमतो पस्सन्तीति दट्ठब्बम्।
केचि पन आचरिया इमं ‘‘पुनप्पुनं वत्तुं वट्टतीति पाठं तस्मिंयेव पठमकम्मकरणकाले दुरुत्तसोधनत्थं वत्तब्बतं सन्धाय वुत्तं, न चिरकाले’’ति वदन्ति, तदेतं वचनं नेव अट्ठकथायं आगतं, न टीकादीसु विनिच्छितं, तेसं मतिमत्तमेव, तस्मा न गहेतब्बम्। अपिच तस्मिं खणे पुनप्पुनं वचनतोपि अपरभागे वचनं महप्फलं होति महानिसंसम्। तस्मिञ्हि काले पुनप्पुनं भणने ञत्तिदोसअनुस्सावनदोसानि पच्छिमभणने सुट्ठु भणन्तो सोधेतुं सक्कुणेय्य, न वत्थुविपत्तिसीमविपत्तिपरिसविपत्तिदोसानि। तस्मिञ्हि खणे तमेव वत्थु, सा एव सीमा, सा एव परिसा, तस्मा तानि पुनप्पुनवचनेन सोधेतुमसक्कुणेय्यानि होन्ति। अपरभागे करोन्तो पन पुब्बे अपरिपुण्णवीसतिवस्सभावेन वत्थुविपत्तिभूतेपि इदानि परिपुण्णवीसतिवस्सत्ता वत्थुसम्पत्ति होति, पुब्बे सीमसङ्करादिभावेन सीमविपत्तिसम्भवेपि इदानि तदभावत्थाय सुट्ठु सोधितत्ता सीमसम्पत्ति होति, पुब्बे वग्गकम्मादिवसेन परिसविपत्तिसम्भवेपि इदानि तदभावत्थाय सुट्ठु सोधितत्ता परिससम्पत्ति होति, एवं पञ्च विपत्तियो सोधेत्वा पञ्च सम्पत्तियो सम्पादेत्वा कातुं सक्कुणेय्यतो पठमकाले पुनप्पुनं भणनतोपि अपरभागे भणनं महप्फलं होति महानिसंसन्ति वेदितब्बम्।
यदि एवं उपसम्पदसिक्खाय दहरो भवेय्याति? न भवेय्य। कस्मा? पोराणसिक्खं अप्पच्चक्खित्वा ताय एव पतिट्ठितत्ताति। एवं सन्तेपि पुरेकतकम्मस्स सम्पज्जनभावेन तिट्ठन्ते सति ताय ठितत्ता अदहरो सिया। पुरिमकम्मस्स असम्पज्जनभावेन इदानि कतकम्मेयेव उपसम्पदभावेन तिट्ठन्ते सति कस्मा दहरो न भवेय्याति? एवं सन्ते दहरो भवेय्य। एवं दहरो समानो पुरिमसिक्खाय वस्सं गणेत्वा यथावुड्ढं वन्दनादीनि सम्पटिच्छन्तो महासावज्जो भवेय्याति? एवं पुरिमसिक्खाय अट्ठितभावं पच्छिमसिक्खाय एव लद्धुपसम्पदभावं तथतो जानन्तो एवं करोन्तो सावज्जो होति, एवं पन अजानन्तो ‘‘पुरिमसिक्खायमेव ठितो’’ति मञ्ञित्वा एवं करोन्तो अनवज्जोति वेदितब्बो। कथं विञ्ञायतीति चे? ‘‘अनापत्ति ऊनवीसतिवस्सं परिपुण्णसञ्ञीति एत्थ किञ्चापि उपसम्पादेन्तस्स अनापत्ति, पुग्गलो पन अनुपसम्पन्नोव होति। सचे पन सो दसवस्सच्चयेन अञ्ञं उपसम्पादेति, तं चे मुञ्चित्वा गणो पूरति, सूपसम्पन्नो। सोपि च याव न जानाति, तावस्स नेव सग्गन्तरायो, न मोक्खन्तरायो। ञत्वा पन पुन उपसम्पज्जितब्ब’’न्ति समन्तपासादिकायं (पाचि॰ अट्ठ॰ ४०६) आगतत्ता विञ्ञायति। एवं वत्थुविपन्नत्ता कम्मकोपतो अनुपसम्पन्नस्स पुग्गलस्स उपज्झायो भवितुं युत्तकाले पुन उपसम्पज्जनेन उपसम्पन्नभूतभावस्स अट्ठकथायं आगतत्ता इमिना नयेन सीमविपन्नपअसविपन्नञत्तिविपन्नअनुस्सावनविपन्नभूतत्ता कम्मकोपतो पुब्बे अनुपसम्पन्नभूतं पुग्गलम्पि अपरभागे वुड्ढिप्पत्तिकालेपि पञ्च विपत्तिदोसानि सोधेत्वा पुन उपसम्पदकम्मवाचाकरणेन उपसम्पादेतुं वट्टति। सोपि पुग्गलो पुब्बकम्मकाले अनुपसम्पन्नो हुत्वापि अपरकम्मकाले उपसम्पन्नो होतीति दट्ठब्बो।
एकच्चे पन भिक्खू पोराणसिक्खं पच्चक्खाय नवसिक्खमेव गण्हिंसु, ते पन भिक्खू नवसिक्खावसेन दहराव भवन्ति, एवं करणञ्च अतिविय गुणविसिट्ठं अत्तनो नवकतरं भिक्खुं दिस्वा तस्मिं पुग्गले पयिरुपासितुकामो तं पुग्गलं अत्तना वुड्ढतरं कातुकामो अत्तानं दहरं कातुकामो हुत्वा धम्मगारवेन करोन्तो युत्तो भवेय्य। अथ पन सिक्खासम्पन्नं कत्तुकामो एवं करेय्य, सिक्खा नाम पञ्चङ्गसमन्नागते सति सम्पज्जति, सीलविसुद्धियेव कारणं होति, तस्मा यदि पुरिमसिक्खा अट्ठिता भवेय्य, पच्चक्खानकिच्चं नत्थि, सयमेव पतिता होति। पुरिमसिक्खाय ठिताय सति विब्भमितुकामोयेव पच्चक्खानं करेय्य, न भिक्खुभवितुकामो, सो पन चतुपारिसुद्धिसीलमेव परिसुद्धं करेय्य, तस्मा पोराणसिक्खाय पच्चक्खानं अयुत्तं विय दिस्सति। ततो पोराणसिक्खं पच्चक्खाय नवसिक्खागहणतो पुनप्पुनं करणंयेव युत्ततरं दिस्सति। कस्मा? पोराणसिक्खं पच्चक्खाय नवसिक्खागहणे पुरिमकम्मं असम्पज्जित्वा पच्छिमकम्मसम्पज्जने सति किञ्चापि पुरिमसिक्खा नत्थि, या पच्चक्खातब्बा, तथापि नवसिक्खाय सम्पज्जितत्ता दोसो नत्थि, दहरभावं पत्तोपि युत्तरूपोयेव।
यदि पुरिमकम्मम्पि पच्छिमकम्मम्पि सम्पज्जतियेव, एवं सति पुरिमसिक्खाय पच्चक्खानं निरत्थकम्। पच्छिमसिक्खाय ठितोपि दहरभावं पत्तत्ता अयुत्तरूपो। यदि पन पुरिमकम्ममेव सम्पज्जति, न पच्छिमकम्मं, एवं सति पुब्बे ठितपोराणसिक्खापि पच्चक्खानेन पतिता। पच्छिमसिक्खापि पच्छिमकम्मस्स पञ्चन्नं विपत्तीनं अञ्ञतरेन योगतो न सम्पज्जति, तस्मा पुरिमसिक्खाय च पतितत्ता पच्छिमसिक्खाय च अलद्धत्ता उभतो भट्ठत्ता अयुत्तोव होति। पोराणसिक्खं अप्पच्चक्खाय नवसिक्खागहणे पन सति पुरिमकम्मं सम्पन्नं हुत्वा पच्छिमकम्मं असम्पन्नं होन्तम्पि पुरिमसिक्खाय पतिट्ठितोयेव, पुरिमं असम्पन्नं हुत्वा पच्छिमं सम्पन्नम्पि पच्छिमसिक्खाय ठितो एव। पुरिमपच्छिमकम्मद्वयम्पि पञ्चहङ्गेहि सम्पन्नम्पि दळ्हिकम्मथिरतरभूताय पुरिमसिक्खाय ठितोयेव सो भिक्खु होति, तस्मा पुरिमसिक्खं पच्चक्खाय नवसिक्खागहणतो पुरिमसिक्खं अप्पच्चक्खाय पुनप्पुनं नवसिक्खागहणं युत्ततरं होतीति दट्ठब्बम्।
इमं पन पुनप्पुनं करोन्तानं आचरियानं वादं अमनसिकरोन्ता अञ्ञे आचरिया अनेकप्पकारं अनिच्छितकथं कथेन्ति। कथं? एकच्चे थेरा एवं वदन्ति ‘‘किं इमे भिक्खू एवं करोन्ता पाराजिकप्पत्तं भिक्खुं पुन सिक्खाय पतिट्ठापेस्सामाति मञ्ञन्ती’’ति। ते थेरा पुनप्पुनं कम्मवाचं भणन्ते भिक्खू दिस्वा ‘‘इमे भिक्खू इमिना कारणेन एवं करोन्ती’’ति चिन्तेत्वा एवमाहंसु। एकच्चे पन थेरा ‘‘कस्मा इमे भिक्खू पुनप्पुनं करोन्ति, यथा नाम असनि एकवारमेव पतन्ती सत्ते जीवितक्खयं पापेति, एवमेव भगवतो आणाभूता कम्मवाचा एकवारं भणमाना कम्मं सिज्झापेति, न अनेकवार’’न्ति, तेपि ‘‘कम्मसिज्झनत्थाय पुनप्पुनं भणन्ती’’ति चिन्तेत्वा एवमाहंसु। बहवो पन भिक्खू पुनप्पुनं करोन्ते दिस्वा एवं वदन्ति ‘‘इमे भिक्खू आचरियुपज्झायेहि दिन्नसिक्खं असद्दहन्ता एवं करोन्ति, आचरियुपज्झायगुणापराधका एते समणा’’ति। ते ‘‘पुब्बसिक्खं असद्दहित्वा पुनप्पुनं करोन्ती’’ति मञ्ञन्ता एवमाहंसु।
अपरे पन थेरा ‘‘पठमं उपसम्पदकम्मवाचाभणनकालेयेव पुनप्पुनं वत्तब्बं, न अपरभागे’’ति, तत्थ कारणं हेट्ठा वुत्तमेव। अञ्ञे एवमाहंसु ‘‘ञत्तिदुतियकम्मवाचायमेव पुनप्पुनं वत्तब्बन्ति अट्ठकथायं वुत्तं, न ञत्तिचतुत्थकम्मे, अथ च पनिमे भिक्खू ञत्तिचतुत्थकम्मभूताय उपसम्पदकम्मवाचाय पुनप्पुनं करोन्ति, एतं अट्ठकथाय न समेती’’ति, तं नीतत्थमेव गहेत्वा वदिंसु। नेय्यत्थतो पन इमिना नयेन चतूसुपि कम्मेसु पुनप्पुनं कातब्बन्ति दस्सेति। कम्मसङ्करमेव हि ञत्तिदुतियकम्मे विसेसतो वदति, पुनप्पुनं वत्तब्बभावो पन सब्बेसूति दट्ठब्बो। तेनेव हि ञत्तिचतुत्थकम्मवाचाय उपसम्पन्नट्ठानेयेव पुब्बे अनुपसम्पन्नस्स पुग्गलस्स पच्छा उपसम्पज्जितब्बभावो अट्ठकथायं वुत्तोति।
पटिपुच्छाकरणीयादीसुपीति एत्थ आदिसद्देन पटिंञ्ञाय करणीयादयो सङ्गण्हाति। तत्थ पटिपुच्छाय करणीयं अप्पटिपुच्छा करोतीति पुच्छित्वा चोदेत्वा सारेत्वा कातब्बं अपुच्छित्वा अचोदेत्वा असारेत्वा करोति। पटिञ्ञाय करणीयं अप्पटिञ्ञाय करोतीति पटिञ्ञं आरोपेत्वा यथादिन्नाय पटिञ्ञाय कातब्बं अपटिञ्ञाय पटिञ्ञं अकरोन्तस्स विलपन्तस्स बलक्कारेन करोति। सतिविनयारहस्साति दब्बमल्लपुत्तत्थेरसदिसस्स खीणासवस्स। अमूळ्हविनयारहस्साति गग्गभिक्खुसदिसस्स उम्मत्तकस्स। तस्सपापियसिककम्मारहस्साति उपवाळभिक्खुसदिसस्स उस्सन्नपापस्स। तज्जनीयकम्मारहस्साति पण्डकलोहितकभिक्खुसदिसस्स भण्डनकारकस्स। नियसकम्मारहस्साति सेय्यसकभिक्खुसदिसस्स अभिण्हापत्तिकस्स। पब्बाजनीयकम्मारहस्साति अस्सजिपुनब्बसुकभिक्खुसदिसस्स कुलदूसकस्स। पटिसारणीयकम्मारहस्साति सुधम्मभिक्खुसअसस्स उपासके जातिआदीहि दूसेन्तस्स। उक्खेपनीयकम्मारहस्साति छन्नभिक्खुसदिसस्स आपत्तिं अपस्सन्तस्स आपत्तिं अदेसेन्तस्स अरिट्ठभिक्खुसदिसस्स मिच्छादिट्ठिं अविस्सज्जेन्तस्स। परिवासारहस्साति पटिच्छन्नसङ्घादिसेसापत्तिकस्स। मूलायपटिकस्सनारहस्साति अन्तरापत्तिं आपन्नस्स। मानत्तारहन्ति अप्पटिच्छन्नसङ्घादिसेसापत्तिकम्। अब्भानारहन्ति चिण्णमानत्तं भिक्खुम्। उपसम्पादेतीति उपसम्पदकम्मं करोति।
अनुपोसथे उपोसथं करोतीति अनुपोसथदिवसे उपोसथं करोति। उपोसथदिवसो नाम ठपेत्वा कत्तिकमासं अवसेसेसु एकादससु मासेसु भिन्नस्स सङ्घस्स सामग्गिदिवसो च यथावुत्ता चातुद्दसपन्नरसा च, एतं तिप्पकारम्पि उपोसथदिवसं ठपेत्वा अञ्ञस्मिं दिवसे उपोसथं करोन्तो अनुपोसथे उपोसथं करोति नाम। यत्र हि पत्तचीवरादिअत्थाय अप्पमत्तकेन कारणेन विवदन्ता उपोसथं वा पवारणं वा ठपेन्ति, तत्थ तस्मिं अधिकरणे विनिच्छिते ‘‘समग्गा जातम्हा’’ति अन्तरा सामग्गीउपोसथं कातुं न लभन्ति, करोन्तेहि अनुपोसथे उपोसथो कतो नाम होति।
अप्पवारणाय पवारेतीति अप्पवारणदिवसे पवारेति। पवारणदिवसो नाम एकस्मिं कत्तिकमासे भिन्नस्स सङ्घस्स सामग्गिदिवसो च पच्चुक्कड्ढित्वा ठपितदिवसो च द्वे च पुण्णमासियो, एतं चतुब्बिधं पवारणदिवसं ठपेत्वा अञ्ञस्मिं दिवसे पवारेन्तो अप्पवारणाय पवारेति नाम। इधापि अप्पमत्तकस्स विवादस्स वूपसमे सामग्गीपवारणं कातुं न लभन्ति। करोन्तेहि अप्पवारणाय पवारणा कता होतीति अयं अट्ठकथापाठो (परि॰ अट्ठ॰ ४८३)।
‘‘उम्मत्तकस्स भिक्खुनो उम्मत्तकसम्मुति उम्मत्तकेन याचित्वा कते असम्मुखापि दातुं वट्टति, तत्थ निसिन्नेपि न कुप्पति नियमाभावतो। असम्मुखा कते पन दोसाभावं दस्सेतुं ‘असम्मुखा कतं सुकतं होती’ति वुत्तम्। दूतेन उपसम्पदा पन सम्मुखा कातुं न सक्का कम्मवाचानानत्तसम्भवतो। पत्तनिक्कुज्जनादयो हत्थपासतो अपनीतमत्तेपि कातुं वट्टन्ति। सङ्घसम्मुखतातिआदीसु यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहतो होति, सम्मुखीभूता न पटिक्कोसन्ति, अयं सङ्घसम्मुखता। येन धम्मेन येन विनयेन येन सत्थुसासनेन सङ्घो कम्मं करोति, अयं धम्मसम्मुखता विनयसम्मुखता। तत्थ धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनं नाम ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च। यस्स सङ्घो कम्मं करोति, तस्स सम्मुखाभावो पुग्गलसम्मुखता। कत्तिकमासस्स पवारणमासत्ता ‘ठपेत्वा कत्तिकमास’न्ति वुत्तम्। पच्चुक्कड्ढित्वा ठपितदिवसो चाति काळपक्खे चातुद्दसिं पन्नरसिं वा सन्धाय वुत्तम्। द्वे पुण्णमासियोति पठमपच्छिमवस्सूपगतानं वसेन वुत्त’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ परिवार ३.४८३) आगतम्।
‘‘ठपितउपोसथपवारणानं कत्तिकमासे सामग्गिया कताय सामग्गीपवारणं मुञ्चित्वा उपोसथं कातुं न वट्टतीति आह ‘ठपेत्वा कत्तिकमास’न्ति। सचे पन तेसं नानासीमासु महापवारणाय विसुं पवारितानं कत्तिकमासब्भन्तरे सामग्गी होति, सामग्गीउपोसथो एव तेहि कातब्बो, न पवारणा एकस्मिं वस्से कतपवारणानं पुन पवारणाय अविहितत्ता। सामग्गीदिवसो होतीति अनुपोसथदिवसे सामग्गीकरणं सन्धाय वुत्तम्। सचे पन चातुद्दसियं पन्नरसियं वा सङ्घो सामग्गिं करोति, तदा सामग्गीउपोसथदिवसो न होति, चातुद्दसीपन्नरसीउपोसथोव होति। उपरि पवारणायपि एसेव नयो। पच्चुक्कड्ढित्वा ठपितदिवसो चाति भण्डनकारकेहि उपद्दुता वा केनचिदेव करणीयेन पवारणसङ्गहं वा कत्वा ठपितो काळपक्खचातुद्दसीदिवसो च। द्वे च पुण्णमासियोति पुब्बकत्तिकपुण्णमा पच्छिमकत्तिकपुण्णमा चाति द्वे पुण्णमासियो। एतं चतुब्बिधन्ति पुण्णमासिद्वयेन सद्धिं सामग्गीपवारणं चातुद्दसीपवारणञ्च सम्पिण्डेत्वा, इदञ्च पकतिचारित्तवसेन वुत्तम्। तथारूपपच्चये पन सति उभिन्नं पुण्णमासीनं पुरिमा द्वे चातुद्दसियो, काळपक्खचातुद्दसिया अनन्तरा पन्नरसीपीति इमेपि तयो दिवसा पवारणादिवसा एवाति इमं सत्तविधम्पि पवारणादिवसं ठपेत्वा अञ्ञस्मिं दिवसे पवारेतुं न वट्टती’’ति विमतिविनोदनियं (वि॰ वि॰ टी॰ परिवार २.४८३) आगतम्।
एवं वत्थुविपत्तिविनिच्छयं दस्सेत्वा इदानि ञत्तिविपत्तिविनिच्छयं अनुस्सावनविपत्तिविनिच्छयञ्च दस्सेन्तो ‘‘ञत्तितो विपत्तियं पना’’तिआदिमाह। तत्थ पञ्चमञत्तिविपत्तियं ‘‘पच्छा वा ञत्तिं ठपेती’’ति एतस्स संवण्णनायं अनुस्सावनकम्मं कत्वाति पठमं अनुस्सावनं सावेत्वा ‘‘एसा ञत्ती’’ति अनुस्सावनानन्तरमेव सकलं ञत्तिं वत्वा, परियोसाने ‘‘एसा ञत्ती’’ति वत्वाति अधिप्पायो।
२५२. चतुत्थअनुस्सावनविपत्तिसंवण्णनायं ‘‘य्वायन्ति ब्यञ्जनप्पभेदो अधिप्पेतो। दसधा ब्यञ्जनबुद्धिया पभेदोति एत्थ दसधा दसविधेन ब्यञ्जनानं पभेदोति योजेतब्बम्। केनायं पभेदोति आह ‘ब्यञ्जनबुद्धिया’ति। यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनसङ्खातानं अक्खरानं जनिका बुद्धि ब्यञ्जनबुद्धि, ताय ब्यञ्जनबुद्धिया, अक्खरसमुट्ठापकचित्तभेदेनेवाति अत्थो। यं वा संयोगपरं कत्वा वुच्चति, इदम्पि गरुकन्ति योजना’’ति विमतिविनोदनियं वुत्तम्।
सारत्थदीपनियं (सारत्थ॰ टी॰ परिवार ३.४८५) पन ‘‘ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बमक्खरं सिथिलं, तानियेव धनितानि असिथिलानि कत्वा उच्चारेतब्बमक्खरं धनितम्। द्विमत्तकालं दीघं, एकमत्तकालं रस्सम्। दसधा ब्यञ्जनबुद्धिया पभेदोति एवं सिथिलादिवसेन ब्यञ्जनबुद्धिया अक्खरुप्पादकचित्तस्स दसप्पकारेन पभेदो। सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनानि च। संयोगो परो एतस्माति संयोगपरो। न संयोगपरो असंयोगपरो ‘आयस्मतो बुद्धरक्खितथेरस्स यस्स न खमती’ति एत्थ त-कार न-कारसहितारो असंयोगपरो। करणानीति कण्ठादीनि’’ इति एत्तकं वुत्तम्।
पुन विमतिविनोदनियं (वि॰ वि॰ टी॰ परिवार २.४८५) ‘‘तत्थ आयस्मतोतिआदीसु सरानन्तरितानि स-कार म-कारादिब्यञ्जनानि ‘संयोगो’ति वुच्चन्ति। यो संयोगो परो यस्स अ-कारादिनो, सो संयोगपरो नाम। रस्सन्ति अ-कारादिब्यञ्जनरहितं पदम्। असंयोगपरन्ति ‘यस्स न खमती’तिआदीसु स-कार न-कारादिब्यञ्जनसहितं पदं सन्धाय वुत्तम्। त-कारस्स थ-कारं अकत्वा ‘सुणातु मे’तिआदिं अवत्वा वग्गन्तरे सिथिलमेव कत्वा ‘सुणाटु मे’तिआदिं वदन्तोपि दुरुत्तं करोतियेव ठपेत्वा अनुरूपं आदेसम्। यञ्हि ‘सच्चिकत्थपरमत्थेना’ति वत्तब्बे ‘सच्चिकट्ठपरमट्ठेना’ति च ‘अत्थकथा’ति च वत्तब्बे ‘अट्ठकथा’ति च तत्थ तत्थ वुच्चति, तादिसं पाळिअट्ठकथादीसु दिट्ठपयोगं तदनुरूपञ्च वत्तुं वट्टति, ततो अञ्ञं न वट्टति। तेनाह ‘अनुक्कमागतं पवेणिं अविनासेन्तेना’तिआदि। ‘दीघे वत्तब्बे रस्स’न्तिआदीसु ‘भिक्खून’न्ति वत्तब्बे ‘भिक्खुन’न्ति वा ‘बहूसू’ति वत्तब्बे ‘बहुसू’ति वा ‘नक्खमती’ति वत्तब्बे ‘न खमती’ति वा ‘उपसम्पदापेक्खो’ति वत्तब्बे ‘उपसम्पदापेखो’ति वा एवं अनुरूपट्ठानेसु एव दीघरस्सादिरस्सदीघादिवसेन परिवत्तेतुं वट्टति, न पन ‘नागो’ति वत्तब्बे ‘नगो’ति वा ‘सङ्घो’ति वत्तब्बे ‘सघो’ति वा ‘तिस्सो’ति वत्तब्बे ‘तिसो’ति वा ‘याचती’ति वत्तब्बे ‘याचन्ती’ति वा एवं अननुरूपट्ठानेसु वत्तुम्। सम्बन्धं पन ववत्थानञ्च सब्बथापि वट्टतीति गहेतब्ब’’न्ति आगतम्। सेसानि अट्ठकथायं वुत्तनयेनेव सुट्ठु सल्लक्खेतब्बानि।
२५३. सीमविपत्तिविनिच्छयो पन हेट्ठा सीमकथायं सब्बेन कथितो, तस्मा तत्थ वुत्तनयेनेव गहेतब्बो।
परिसविपत्तिकथाय चतुवग्गकरणेति चतुवग्गेन सङ्घेन कत्तब्बे। अनिस्सारिताति उपोसथट्ठपनादिना वा लद्धिनानासंवासकभावेन वा न बहिकता। अट्ठकथायञ्हि ‘‘अपकतत्तस्साति उक्खित्तकस्स वा यस्स वा उपोसथपवारणा ठपिता होन्ती’’ति (परि॰ अट्ठ॰ ४२५) वुत्तत्ता ठपितउपोसथपवारणो भिक्खु अपकतत्तो एवाति गहेतब्बम्। परिसुद्धसीलाति पाराजिकं अनापन्ना अधिप्पेता। परिवासादिकम्मेसु पन गरुकट्ठापि अपकतत्ता एवाति गहेतब्बम्। अवसेसा…पे॰… छन्दारहाव होन्तीति हत्थपासं विजहित्वा ठिते सन्धाय वुत्तं, अविजहित्वा ठिता पन छन्दारहा न होन्ति, तेपि चतुवग्गादितो अधिका हत्थपासं विजहित्वाव छन्दारहा होन्ति, तस्मा सङ्घतो हत्थपासं विजहित्वा ठितेनेव छन्दो वा पारिसुद्धि वा दातब्बा।
सारत्थदीपनियं (सारत्थ॰ टी॰ परिवार ३.४८८) पन ‘‘अनुक्खित्ता पाराजिकं अनापन्ना च पकतत्ताति आह ‘पकतत्ता अनुक्खित्ता’तिआदि। तत्थ अनिस्सारिताति पुरिमपदस्सेव वेवचनम्। परिसुद्धसीलाति पाराजिकं अनापन्ना। न तेसं छन्दो वा पारिसुद्धि वा एतीति तीसु द्वीसु वा निसिन्नेसु एकस्स वा द्विन्नं वा छन्दपारिसुद्धि आहटापि अनाहटाव होतीति अधिप्पायो’’ति आगतो। एवं पाळियञ्च अट्ठकथाय च चतुन्नम्पि कम्मानं सम्पत्ति च विपत्ति च आगता, टीकाचरियेहि च विनिच्छिता, तस्मा अट्ठकथायं वुत्तनयेनेव चत्तारि कम्मानि कत्तब्बानि, न अवुत्तनयेन। वुत्तञ्हि समन्तपासादिकायं (पारा॰ अट्ठ॰ १. गन्थारम्भकथा; २.४३१) –
‘‘बुद्धेन धम्मो विनयो च वुत्तो।
यो तस्स पुत्तेहि तथेव ञातो।
सो येहि तेसं मतिमच्चजन्ता।
यस्मा पुरे अट्ठकथा अकंसु॥
‘‘तस्मा हि यं अट्ठकथासु वुत्तम्।
तं वज्जयित्वान पमादलेखम्।
सब्बम्पि सिक्खासु सगारवानम्।
यस्मा पमाणं इध पण्डितान’’न्ति॥
इमस्मिञ्हि कम्मवग्गे अपलोकनादीनं चतुन्नं कम्मानं करणट्ठानं एकादसविपत्तिसीमविमुत्तं बद्धसीमभूतंयेव वुत्तं, ‘‘एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ती’’ति (परि॰ ४८६) वचनतो न अबद्धउपचारसीमभूतम्। न हि तत्थ एकादसविपत्ति अत्थि। अट्ठकथायम्पि (परि॰ अट्ठ॰ ४८२) ‘‘अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बं कम्म’’न्ति अपलोकनकम्मस्सापि बद्धसीमायमेव कत्तब्बभावो वुत्तो, न उपचारसीमायम्। न हि तत्थ सीमट्ठकसङ्घसोधनञ्च छन्दारहानञ्च अत्थि, अन्तोसीमं पविट्ठपविट्ठानं सङ्घलाभो दातब्बोयेव होति, तस्मा ‘‘ञत्तिकम्मभूतं उपोसथपवारणाकम्मं अबद्धसीमविहारेपि कत्तब्ब’’न्ति गण्हन्तानं आचरियानं वादोपि ‘‘ञत्तिदुतियकम्मभूतं कथिनदानकम्मं उपचारसीमायमेव कत्तब्ब’’न्ति गण्हन्तानं आचरियानं वादोपि पाळिविरोधो अट्ठकथाविरोधो च होतीति वेदितब्बो। यमेत्थ वत्तब्बं, तं उपोसथपवारणकथावण्णनायञ्च कथिनकथावण्णनायञ्च वुत्तं, अत्थिकेहि तत्थ सुट्ठु ओलोकेत्वा संसयो विनोदेतब्बो।
इदानि सब्बे भिक्खू लेखकारेहि परिचयवसेन सब्बगन्थानं आदिम्हि लिखितं महानमक्कारपाठं सरणगमनस्स, कम्मवाचाय च आरम्भकाले महता उस्साहेन भणन्ति, सो पन पाठो नेव सरणगमनपरियापन्नो, न कम्मवाचापरियापन्नो, नापि कम्मवाचाय पुब्बकरणपरियापन्नो, तस्मिं अभणितेपि न सरणगमनस्स वा कम्मवाचाय वा हानि अत्थि, न भणिते वड्ढि, तस्मा पकरणाचरिया सरणगमनारम्भेपि कम्मवाचारम्भेपि तस्स महानमक्कारपाठस्स वण्णनं न वदन्ति, वदन्तो पन ‘‘भगवतो अरहतो सम्मासम्बुद्धस्स’’ इति पदानं अत्थो विसुद्धिमग्गसमन्तपासादिकासारत्थदीपनीआदिप्पकरणेसु ‘‘भगवा अरहं सम्मासम्बुद्धो’’ इतिपदानं अत्थो विय वित्थारेन वत्तब्बो सिया, एवं सन्तेपि भगवतो यथाभूतगुणदीपनवसेन पवत्तत्ता सब्बेपि आचरिया सब्बेसु गन्थारम्भेसु तिक्खत्तुं मङ्गलत्थं भणन्ति। भणन्तेहि च पन न-कार मो-कारादीनं ठानकरणादिसम्पदं अहापेन्तेन सिथिलधनितदीघरस्सादिविसेसं मनसि करोन्तेन समणसारुप्पेन परिमण्डलेन पदब्यञ्जनेन भणितब्बो होति, न अतिआयतकेन गीतसद्दसदिसेन सद्देन। वुत्तञ्हेतं भगवता ‘‘न, भिक्खवे, आयतकेन गीतस्सरेन धम्मो गायितब्बो, यो गायेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ २४९)।
‘‘एकमत्तो भवे रस्सो, द्विमत्तो दीघमुच्चते।
तिमत्तो तु प्लुतो ञेय्यो, ब्यञ्जनञ्चड्ढमत्तिक’’न्ति॥ –
सद्दप्पकरणाचरियेहि वुत्तं सद्दलक्खणं निस्साय न-कारादीसु रस्सभूते असरे एकमत्तं, न-ब्यञ्जने अड्ढमत्तं सम्पिण्डेत्वा दियड्ढमत्तकालं पमाणं कत्वा उच्चारीयते। मो-कारादीसु दीघभूते ओ-कारादिसरे द्विमत्तं, म-कारादिब्यञ्जने अड्ढमत्तं सम्पिण्डेत्वा अड्ढतेय्यमत्ताकालं पमाणं कत्वा उच्चारीयते, न ततो उद्धन्ति। ननु ‘‘प्लुतो तिमत्तो ञेय्यो’’ति वुत्तन्ति? सच्चं, सा पन दूरतो अव्हायनादीसुयेव लब्भति, नाञ्ञत्थ। वुत्तञ्हि कारिकायं –
‘‘दूरतो अव्हाने गीते, तथेव रोदनेपि च।
प्लुता तिमत्तिका वुत्ता, सब्बेते नेत्थ गय्हरे’’ति॥ –
कित्तकेन पन कालेन एकमत्ता विञ्ञेय्याति? अक्खिनिमिसउम्मिसमत्तकालेनाति आचरिया। एके पन आचरिया ‘‘अङ्गुलिफोटनकालप्पमाणेना’’ति वदन्ति। वुत्तञ्हि आचरियधम्मसेनापतित्थेरेन –
‘‘पमाणं एकमत्तस्स, निमिसुम्मिसतोब्रवुम्।
अङ्गुलिफोटकालस्स, पमाणेनापि अब्रवु’’न्ति॥
एवं सद्दसत्थाचरियेहि वचनतो सुद्धरस्ससरट्ठाने एकमत्तापमाणं, सब्यञ्जनरस्ससरट्ठाने दियड्ढमत्तापमाणं, सुद्धदीघसरट्ठाने द्विमत्तापमाणं, सब्यञ्जनदीघसरट्ठाने अड्ढतेय्यमत्तापमाणं कालं सल्लक्खेत्वा उच्चारीयते।
इदानि पन भिक्खू महानमक्कारभणने बलवउस्साहं कत्वा भणन्ता रस्सट्ठानेसु द्वितिमत्ताकालं दीघट्ठानेसु चतुपञ्चमत्ताकालं सरं पठपेत्वा भणन्ति, तदयुत्तं विय दिस्सति। अपरे पठमवारे भणित्वा ‘‘सम्मासम्बुद्धस्सा’’ति परियोसानपदं पत्वापि तत्थ अट्ठपेत्वा पुन ‘‘नमो तस्सा’’ति भणित्वा स-कारे ठपेत्वा थोकं विस्समित्वा दुतियवारे ‘‘भगवतो’’ति इदं आदिं कत्वा याव परियोसानं भणित्वा ठपेन्ति। ततियवारे पन आदितो पट्ठाय परियोसाने ठपेन्ति। एवं भणन्तञ्च बहू पसंसन्ति, एवं पन कातब्बन्ति नेव पाळियं, न अट्ठकथायं विज्जति। यथा ञत्तिचतुत्थकम्मे करियमाने तीणि अनुस्सावनानि सद्दतो च अत्थतो च अभिन्नानि अञ्ञमञ्ञं सङ्करविरहितानि कत्वा भणितब्बानि, एवं महानमक्कारपाठे तिक्खत्तुं भञ्ञमाने तयो वारा सद्दतो च अत्थतो च अभिन्ने कत्वा सङ्करविरहिते कत्वा आदितो आरभित्वा परियोसाने ठपेतब्बा होन्तीति।
तत्रायमेकेएवं वदन्ति – यथा नाम जवेन गच्छन्तस्स ठातब्बट्ठानं पत्वापि सहसा ठातुं न सक्कोति, एकपादमत्तं गन्त्वा तिट्ठति, एवं आदितो भणन्तस्स बलवउस्साहत्ता परियोसाने पत्तेपि ठपेतुं न सक्कोति, ‘‘नमो तस्सा’’ति द्विपदमत्तं भणित्वा सक्कोतीति। एवं सन्ते दुतियततियवारेसु कस्मा सक्कोतीति? तदा पन दुतियवारे थोकं विस्समितत्ता लद्धस्सासो हुत्वा सक्कोतीति। एवं ते आयस्मन्तो सयमेव अत्तानं विघातं पापेन्ति। न हि ‘‘महानमक्कारं भणन्तेन पठमवारे बलवउस्साहेन भणितब्बो’’ति भगवता पञ्ञत्तो, धम्मसङ्गाहकत्थेरेहि वा ठपितो अत्थि। एवं सन्ते यथा पातिमोक्खुद्देसकेन पातिमोक्खं उद्दिसन्तेन यत्तका भिक्खू पातिमोक्खं सुणन्ति, तेसं सवनप्पमाणेन याव परियोसाना उद्दिसितुं अत्तनो सरप्पमाणं गहेत्वा पातिमोक्खो उद्दिसितब्बो, एवं कम्मवाचं भणन्तेनपि सीममण्डले निसिन्नभिक्खूनं सवनप्पमाणेन याव परियोसाना अत्तनो सरप्पमाणं गहेत्वा भणितब्बाति।
अपरे पन आचरिया मो-कारादीसु ओ-कारन्तपदेसु अञ्ञेसं पदानं अतिरेकेन सरेन द्वत्तिक्खत्तुं अनुकरणसद्दं अनुबन्धापयमाना भणन्ति, तेसं आचरियानं तादिसं भणनं सुत्वा परिचयप्पत्ता अञ्ञे भिक्खू वा गहट्ठा वा अञ्ञेसं आचरियानं कम्मवाचं न गरुं करोन्ति, ताय कम्मवाचाय उपसम्पदा अलभितब्बा विय मञ्ञन्ति, तादिसं पन भणनं तेसं आचरियानं सिस्सानुसिस्सा एव तथा भणन्ति, न अञ्ञे आचरिया। ते पन पोराणाचरियानं सरसम्पन्नानं अनुकरणसद्दरहितम्पि सहितं विय खायमानं सुणन्तानं अतिमनोरथं सद्दं सुत्वा दिट्ठानुगतिं आपज्जन्ता एवं करोन्ति मञ्ञे। न हि विनये वा सद्दसत्थेसु वा तथा भणितब्बन्ति अत्थि, तस्मा विचारेतब्बमेतन्ति।
बहू पन भिक्खू ‘‘सिथिलं धनितञ्च दीघरस्स’’न्तिआदिना विनये कथितविनिच्छयञ्च ‘‘एत्थ पञ्चसु वग्गेसू’’तिआदिना सद्दसत्थेसु कतविनिच्छयञ्च अजानन्ता पिटकत्तयकोविदानं विनयधरबहुस्सुतत्थेरानं सन्तिका अलद्धोपदेसा हुत्वा तत्थ तत्थ उपसम्पदं करोन्तानं भिक्खूनं वचनमेव गहेत्वा हेय्योपादेय्यं अजानन्ता पुब्बे परदेसतो आगतानं पुञ्ञवन्तानं सरसम्पन्नानं महाथेरानं अनोसरेन भणमानानं सरं सुत्वा तेसं थेरवरानं मतिं अपुच्छित्वाव यथादिट्ठं यथासुतं लिखित्वा ठपेन्ता अनुक्कमेन पण्डितेहि हसितब्बं अयुत्तं कथं दीपेन्ता ‘‘इमस्मिं ठाने ब्यग्घिया सद्दसदिसं सद्दं करोन्ति, इमस्मिं ठाने सकुणिया सद्दसदिसं सद्दं करोन्ति, इमस्मिं ठाने तम्बुलकसटपातं करोन्ति, इमस्मिं ठाने दक्खिणतो नमन्ता भणन्ति, इमस्मिं ठाने वामतो नमन्ता भणन्ति, इमस्मिं ठाने विलासं कुरुमाना भणन्ती’’तिआदीनि वत्वा तदेव सद्दहन्ता रुक्खमूलउमङ्गलेणादीसु निसीदित्वा तमेव वचनं अनुसिक्खन्ता तदनुरूपं कम्मवाचं भणन्ता ‘‘अहं कम्मवाचाकुसलो’’ति वत्वा बालजने सञ्ञापेत्वा तेसं तेसं उपसम्पदापेक्खानं कम्मवाचं भणन्ति, इमे भिक्खू भगवतो आणं अतिक्कामेन्ति, सासनं ओसक्कापेन्तीति दट्ठब्बा।
अथापरेपि भिक्खू गामकावासादीसु वसन्ता पण्डितानं सन्तिके अपयिरुपासमाना वत्थुसम्पत्तिम्पि वत्थुविपत्तिम्पि ञत्तिअनुस्सावनसीमपरिससम्पत्तिम्पि विपत्तिम्पि तथतो अजानन्ता बहवो सिस्से ठपेत्वा पब्बज्जञ्च उपसम्पदञ्च करोन्ता परिसं वड्ढापेन्ति, तेपि भगवतो सासनं ओसक्कापेन्ति, तस्मा भगवतो आणं करोन्तेहि लज्जीपेसलेहि बहुस्सुतेहि सिक्खाकामेहि सप्पुरिसभिक्खूहि एवरूपानं भिक्खूनं सहायकेहि उपत्थम्भकेहि एकसम्भोगसंवासकरेहि न भवितब्बम्। इदानि भिक्खू –
‘‘च-कारन्तं स-कारन्तं, त-कारन्तसमं वदे।
ञ-कारन्तं ल-कारन्तं, न-कारन्तसमं वदे’’ति॥ –
इमं सिलोकं उपनिस्साय सरणगमनेपि ‘‘बुद्धं सरणं गच्छामी’’ति पाठं ‘‘बुद्धं सरणं गच्छामी’’ति पठन्ति। कम्मवाचायम्पि ‘‘पठमं उपज्झं गाहापेतब्बो’’तिआदिपाठं ‘‘पठमं उपज्झं गाहापेतब्बो’’तिआदिना पठन्ति। एत्थ युत्तितोपि आगमतोपि कारणं चिन्तेतब्बम्।
तत्रायं युत्तिचिन्ता – ‘‘च-कारन्तं स-कारन्तं, त-कारन्तसमं वदे’’ति एत्थ च-कारो तालुजो, त-कारो दन्तजो, एवमेते अक्खरा ठानतोपि असमाना। च-कारो जिव्हामज्झकरणो, त-कारो जिव्हग्गकरणो, एवं करणतोपि असमाना। च-कारो दुतियवग्गपरियापन्नो, त-कारो चतुत्थवग्गपरियापन्नो, एवं वग्गतोपि असमाना। संयोगक्खरवसेन न पुब्बक्खरा सुतिं लभन्ता सरविसेसं पापुणन्ति, तेनेव च-कारेन सद्दसत्थकाराचरिया ‘‘संयोगे परे रस्सत्त’’न्ति च ‘‘संयोगपुब्बा ए-कारो-कारा रस्साइव वत्तब्बा’’ति च वदन्ति। एवं सन्ते कथं असमानट्ठानिकेन असमानकरणेन असमानवग्गेन संयोगक्खरेन लद्धसुतिका अक्खरा ततो अञ्ञेन असमानट्ठानिकेन असमानकरणेन असमानवग्गेन संयोगक्खरेन लद्धसमानसुतिका भवेय्युम्। न केवलञ्च एते अक्खरा असमानट्ठानिका असमानकरणा असमानवग्गाव होन्ति, अथ खो अनासन्नट्ठानिका अनासन्नकरणा अनासन्नवग्गा च होन्ति। यथा च वीणं वादेन्तानं दूरे तन्तिस्सरेन ततो दूरे तन्तिस्सरो असमानो होति, एवं दूरट्ठानिकेन अक्खरेन दूरकरणेन ततो दूरट्ठानिको दूरकरणो समानसुतिको कथं भवेय्य, वग्गक्खरानञ्च अञ्ञमञ्ञं असङ्करवसेन असमानसुतिवसेन पवत्तनतो ‘‘वग्गन्तं वा वग्गे’’ति सुत्ते निग्गहितस्स वग्गन्तकरणे सति अञ्ञवग्गस्मिं परे अञ्ञवग्गन्तं न पापुणाति, ‘‘वग्गे घोसाघोसानं ततियपठमा’’ति सुत्तेन च असदिसद्वेभावकरणे अञ्ञवग्गे अञ्ञवग्गद्वेभावो न होति।
यदि च च-कारन्तक्खरो त-कारन्तक्खरेन समानसुतिको सिया, एवं सति किं च-कारन्तक्खरलेखनेन सब्बत्थ त-कारन्तमेव लिखेय्य, तथा पन अलिखित्वा पयोगानुरूपं पठमक्खरस्स सदिसद्वेभावट्ठाने ‘‘कच्चो कच्चायनो’’ति, असदिसद्वेभावट्ठाने ‘‘वच्छो वच्छायनो’’ति ततियक्खरस्स सदिसद्वेभावट्ठाने ‘‘मज्जं सम्मज्ज’’न्ति, असदिसद्वेभावट्ठाने ‘‘उपज्झा उपज्झायो’’ति समानट्ठानसमानकरणसमानवग्गक्खरानमेव द्वेभावो लिखीयति, नो इतरेसं, तस्मा पयोगानुरूपं च-कारन्त ज-कारन्तट्ठानेसु सकवग्गसुतिवसेनेव वत्तब्बं, न अञ्ञवग्गसुतिवसेन। स-कारन्ते पन स-कारस्स त-कारेन समानट्ठानिकत्ता समानकरणत्ता च वग्गअवग्गवसेन भिन्नेपि अवग्गक्खरानं वग्गक्खरेहि साधारणत्ता च अवग्गक्खरानं वग्गक्खरानं विय विसुं सुतिया अभावतो च स-कारन्तस्स त-कारन्तभणनं युत्तं सिया। स-कारोपि हि दन्तजो, त-कारोपि, स-कारोपि जिव्हग्गकरणो, त-कारोपि , तस्मा समानट्ठानिकानं समानकरणानं अक्खरानं समानसुतिभावो युत्तो। ञ-कारन्त ल-कारन्तानं न-कारन्तभणनेपि इमिना नयेन ञ-कारन्त न-कारन्तानं असमानसुतिभावो ल-कारन्त न-कारन्तानं समानसुतिभावो दट्ठब्बोति। अयमेत्थ युत्तिचिन्ता।
आगमचिन्ता पन एवं कातब्बा –
‘‘च-कारन्तं स-कारन्तं, त-कारन्तसमं वदे।
ञ-कारन्तं ल-कारन्तं, न-कारन्तसमं वदे’’ति॥ –
अयं सिलोको कुतो पभवो, कत्थ आगतो, केन कारितोति? तत्थ कुतो पभवोति भगवन्तस्मा वा धम्मसङ्गाहकत्थेरेहि वा अट्ठकथाचरियेहि वा पभवो। कत्थ आगतोति विनये वा सुत्तन्ते वा अभिधम्मे वा पाळियं वा अट्ठकथाय वा टीकादीसु वा आगतो। केन कारितोति नेत्तिनिरुत्तिपेटकोपदेसकच्चायनप्पकरणकारकेन आयस्मता महाकच्चायनत्थेरेन वा मुखमत्तदीपनिकारकेन वजिरबुद्धाचरियेन वा पदरूपसिद्धिकारकेन बुद्धपियाचरियेन वा सद्दनीतिप्पकरणकारकेन अग्गवंसाचरियेन वा तदञ्ञसत्थकारकेहि महाथेरेहि वा कारितोति एवं आगमचिन्तायं सति अयं सिलोको भगवन्तस्मा पभवो धम्मसङ्गाहकत्थेरेहि वा अट्ठकथाचरियेहि वाति न पञ्ञायति। ‘‘विनये वा सुत्तन्ते वा अभिधम्मे वा पाळियं वा अट्ठकथाय वा टीकासु वा आगतो’’ति हि न सक्का वत्तुम्। कच्चायनाचरियादीहि सद्दसत्थकारकेहि आचरियेहि कतोतिपि न दिस्सति। एवं सन्ते अप्पाटिहीरकतं इदं वचनं आपज्जति।
एवं पन मयं चिन्तयिम्हा – रामञ्ञदेसे किर सकभासायं च-कारन्त ञ-कारन्ता न सन्ति , तेनेव रामञ्ञदेसिया भिक्खू ‘‘सच्च’’इति इमं पाठं वदन्ता ‘‘सत्च’’इति वदन्ति, ‘‘पञ्चङ्ग’’इति पाठं वदन्ता ‘‘पन्चङ्ग’’इति वदन्ति, तस्मा अत्तनो विसये अविज्जमानं च-कारन्त ञ-कारन्तं यथापाठं वत्तुमसक्कोन्तेहि तेहि भिक्खूहि सकभासानुरूपतो अयं सिलोको कारितो भविस्सतीति। एवं सन्तेपि मरम्मभासाय च-कारन्त ञ-कारन्तपदानं सुतिविसेसवसेन विसुं पञ्ञायनतो मरम्मदेसिया भिक्खू तं सिलोकं अनुवत्तित्वा ‘‘बुद्धं सरणं गच्छामी’’ति वा ‘‘पठमं उपत्झं गाहापेतब्बो’’ति वा ‘‘हेतुपत्चयो आरम्मणपत्चयो’’ति वा वत्तुं न अरहन्ति। रामञ्ञदेसियापि सकभासाय विसुं अविज्जमानम्पि च-कारन्त ञ-कारन्तपदं सकभासाकथनकालेयेव भासानुरूपं त-कारन्त न-कारन्तभावेन कथेतब्बं, मागधभासाकथनकाले पन मागधभासाय च-कारन्त ञ-कारन्तपदानं विसुं पयोगदस्सनतो मागधभासानुरूपं च-कारन्त ञ-कारन्तपदानं विसुं सुतिवसेन यथापाठमेव कथेतब्बानीति नो मति। अयमेत्थ आगमचिन्ता।
जिनसासनमारब्भ, कथायं कथिता मया।
युत्तायुत्तं चिन्तयन्तु, पण्डिता जिनसावका॥
युत्तायुत्तं चिन्तयित्वा, युत्तञ्चे धारयन्तु तम्।
अयुत्तञ्चे पजहन्तु, मानदोसविवज्जिताति॥
२५४. एवं चतुन्नं कम्मानं सम्पत्तिविपत्तिं दस्सेत्वा इदानि तेसं कम्मानं ठानप्पभेदं दस्सेन्तो ‘‘अपलोकनकम्मं कतमानि पञ्च ठानानि गच्छती’’तिआदिमाह। तत्थ विनिच्छयो अट्ठकथायं वुत्तनयेनेव वेदितब्बो। अनुत्तानपदत्थमेव दस्सयिस्साम। ‘‘एतरहि सचेपि सामणेरो’’तिआदीसु बुद्धादीनं अवण्णभासनम्पि अकप्पियादिं कप्पियादिभावेन दीपनम्पि दिट्ठिविपत्तियंयेव पविसति, तेनेव वक्खति ‘‘तं लद्धिं विस्सज्जापेतब्बो’’ति। भिक्खूनम्पि एसेव नयो। मिच्छादिट्ठिकोति बुद्धवचनाधिप्पायं विपरीततो गण्हन्तो, सो एव ‘‘अन्तग्गाहिकाय दिट्ठिया समन्नागतो’’ति वुत्तो। केचि पन ‘‘सस्सतुच्छेदानं अञ्ञतरदिट्ठिया समन्नागतो’’ति वदन्ति, तं न युत्तम्। सस्सतुच्छेदगाहस्स सामणेरानं लिङ्गनासनाय कारणत्तेन हेट्ठा अट्ठकथायमेव वुत्तत्ता इध च दण्डकम्मनासनाय एव अधिप्पेतत्ता। कायसम्भोगसामग्गीति सहसेय्यपटिग्गहणादि। सोरतोति सुभे रतो, सुट्ठु ओरतोति वा सोरतो। निवातवुत्तीति नीचवुत्ति।
तस्सापि दातब्बोति विज्जमानं मुखरादिभावं निस्साय अप्पटिपुच्छित्वापि पटिञ्ञं अग्गहेत्वापि आपत्तिं अनारोपेत्वापि देसितायपि आपत्तिया खुंसनादितो अनोरमन्तस्स दातब्बोव। ओरमन्तस्स पन खमापेन्तस्स न दातब्बो। ब्रह्मदण्डस्स दानन्ति खरदण्डस्स उक्कट्ठदण्डस्स दानम्। तज्जनीयादिकम्मे हि कते ओवादानुसासनिप्पदानपटिक्खेपो नत्थि, दिन्नब्रह्मदण्डे पन तस्मिं सद्धिं तज्जनीयकम्मादिकतेहि पटिक्खित्तम्पि कातुं न वट्टति ‘‘नेव वत्तब्बो’’तिआदिना आलापसल्लापमत्तस्सपि न-कारेन पटिक्खितत्ता। तञ्हि दिस्वा भिक्खू गीवं परिवत्तेत्वा ओलोकनमत्तम्पि न करोन्ति, एवं विवज्जेतब्बं निम्मदनकरणत्थमेव तस्स दण्डस्स अनुञ्ञातत्ता। तेनेव छन्नत्थेरोपि उक्खेपनीयादिकम्मकतोपि अभायित्वा ब्रह्मदण्डे दिन्ने ‘‘सङ्घेनाहं सब्बथा विवज्जितो’’ति मुच्छितो पपति। यो पन ब्रह्मदण्डकतेन सद्धिं ञत्वा संसट्ठो अविवज्जेत्वा विहरति, तस्स दुक्कटमेवाति गहेतब्बम्। अञ्ञथा ब्रह्मदण्डविधानस्स निरत्थकतापसङ्गतो। तेनाति ब्रह्मदण्डकतेन। यथा तज्जनीयादिकम्मकतेहि, एवमेव ततो अधिकम्पि सङ्घं आराधेन्तेन सम्मा वत्तितब्बं, तञ्च ‘‘सोरतो निवातवुत्ती’’तिआदिना सरूपतो दस्सितमेव। तेनाह ‘‘सम्मा वत्तित्वा खमापेन्तस्स ब्रह्मदण्डो पटिप्पस्सम्भेतब्बो’’ति। पटिसङ्खाति पटिसङ्खाय, ञाणेन उपपरिक्खित्वा।
यं तं भगवता अवन्दियकम्मं अनुञ्ञातन्ति सम्बन्धो। ‘‘तस्स भिक्खुनो दण्डकम्मं कातु’’न्ति सामञ्ञतो अनुञ्ञातप्पकारं दस्सेत्वा पुन विसेसतो अनुञ्ञातप्पकारं दस्सेतुं ‘‘अथ खो’’तिआदि पाळिउद्धटाति वेदितब्बम्। इमस्स अपलोकनकम्मस्स ठानं होतीति अपलोकनकम्मसामञ्ञस्स पवत्तिट्ठानं होति। विसेसब्यतिरेकेन अविज्जमानम्पि तदञ्ञत्थ अप्पवत्तिं दस्सेतुं विसेसनिस्सितं विय वोहरीयति। ‘‘कम्मञ्ञेव लक्खण’’न्ति इमिना ओसारणादिवसेन गहितावसेसानं सब्बेसं अपलोकनकम्मसामञ्ञलक्खणवसेन गहितत्ता ‘‘कम्मञ्ञेव लक्खणमस्साति कम्मलक्खण’’न्ति निब्बचनं दस्सेति, इदञ्च वुत्तावसेसानं कम्मानं निट्ठानट्ठानं सङ्खारक्खन्धधम्मायतनादीनि विय वुत्तावसेसखन्धायतनानन्ति दट्ठब्बम्। तेनेव वक्खति ‘‘अयं पनेत्थ पाळिमुत्तकोपि कम्मलक्खणविनिच्छयो’’तिआदि। यथा चेत्थ, एवं उपरि ञत्तिकम्मादीसुपि कम्मलक्खणं वुत्तन्ति वेदितब्बम्। सारत्थदीपनियं (सारत्थ॰ टी॰ परिवार ३.४९५-४९६) पन ‘‘कम्ममेव लक्खणन्ति कम्मलक्खणम्। ओसारणनिस्सारणभण्डुकम्मादयो विय कम्मञ्च हुत्वा अञ्ञञ्च नामं न लभति, कम्ममेव हुत्वा उपलक्खीयतीति कम्मलक्खणन्ति वुच्चती’’ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ परिवार ४९५-४९६) पन ‘‘इमस्स अपलोकनकम्मस्स ठानं होतीति एवम्पि अपलोकनकम्मं पवत्ततीति अत्थो। कम्मञ्ञेव लक्खणन्ति कम्मलक्खणम्। ओसारणनिस्सारणभण्डुकम्मादयो विय कम्मञ्च हुत्वा अञ्ञञ्च नामं न लभति, कम्ममेव हुत्वा उपलक्खीयतीति कम्मलक्खणं उपनिस्सयो विय। हेतुपच्चयादिलक्खणविमुत्तो हि सब्बो पच्चयविसेसो तत्थ सङ्गय्हती’’ति वुत्तम्। तस्स करणन्ति अवन्दियकम्मस्स करणविधानम्। न वन्दितब्बोति, इमिना वन्दन्तिया दुक्कटन्ति दस्सेतीति दट्ठब्बम्। सङ्घेन कतं कतिकं ञत्वा मद्दनं विय हि सङ्घसम्मुतिं अनादरेन अतिक्कमन्तस्स आपत्ति एव होति।
२५५. भिक्खुसङ्घस्सपि पनेतं लब्भतियेवाति अवन्दियकम्मस्स उपलक्खणमत्तेन गहितत्ता भिक्खुसङ्घस्सपि कम्मलक्खणं लब्भति एव। सलाकदानट्ठानं सलाकग्गं नाम, यागुभत्तानं भाजनट्ठानानि यागग्गभत्तग्गानि नाम। एतेसुपि हि ठानेसु सब्बो सङ्घो उपोसथे विय सन्निपतितो, कम्मञ्च वग्गकम्मं न होति, ‘‘मयमेतं न जानिम्हा’’ति पच्छा खीयन्तापि न होन्ति, खण्डसीमाय पन कते खीयन्ति। सङ्घिकपच्चयञ्हि अच्छिन्नचीवरादीनं दातुं अपलोकेन्तेहि उपचारसीमट्ठानं सब्बेसं अनुमतिं गहेत्वाव कातब्बम्। यो पन विसभागपुग्गलो धम्मिकं अपलोकनं पटिबाहति, तं उपायेन बहिउपचारसीमगतं वा कत्वा खण्डसीमं वा पविसित्वा कातुं वट्टति। यं सन्धाय ‘‘अपलोकनकम्मं करोती’’ति सामञ्ञतो दस्सेति, तं अपलोकनकम्मं सरूपतो दस्सेतुं आह ‘‘अच्छिन्नचीवरं’’इच्चादि। यदि अपलोकेत्वाव चीवरं दातब्बं, किं पन अप्पमत्तकविस्सज्जकसम्मुतियाति आह ‘‘अप्पमत्तकविस्सज्जकेन पना’’तिआदि। नाळि वा उपड्ढनाळि वाति दिवसे दिवसे अपलोकेत्वा दातब्बस्स पमाणदस्सनम्। तेन यापनमत्तमेव अपलोकेतब्बं, न अधिकन्ति दस्सेति। एकदिवसंयेव वातिआदि दसवीसतिदिवसानं एकस्मिं दिवसेयेव दातब्बपरिच्छेददस्सनम्। तेन ‘‘यावजीव’’न्ति वा ‘‘यावरोगा वुट्ठहती’’ति वा एवं अपलोकेतुं न वट्टतीति दस्सेति। इणपलिबोधन्ति इणवत्थुं दातुं वट्टतीति सम्बन्धो। तञ्च इणायिकेहि पलिबुद्धस्स लज्जीपेसलस्स सासनुपकारकस्स पमाणयुत्तमेव कप्पियभण्डं नियमेत्वा भिक्खूहि अपलोकेत्वा दातब्बं, न पन सहस्सं वा सतसहस्सं वा महाइणम्। तादिसञ्हि भिक्खाचरियवत्तेन सब्बेहि भिक्खूहि तादिसस्स भिक्खुनो परियेसित्वा दातब्बम्।
‘‘छत्तं वा वेदिकं वाति एत्थ वेदिकाति चेतियस्स उपरि चतुरस्सचयो वुच्चति। छत्तन्ति ततो उद्धं वलयानि दस्सेत्वा कतो अग्गचयो वुच्चती’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ परिवार ३.४९५-४९६) वुत्तम्। चेतियस्स उपनिक्खेपतोति चेतियस्स पटिजग्गनत्थाय वड्ढिया पयोजेत्वा कप्पियकारकेहि ठपितवत्थुतो। सङ्घिकेनपीति न केवलञ्च तत्रुप्पादतो पच्चयदायकेहि चतुपच्चयत्थाय सङ्घस्स दिन्नवत्थुनापीति अत्थो। सङ्घभत्तं कातुं न वट्टतीति महादानं ददन्तेहिपि करियमानं सङ्घभत्तं विय कारेतुं न वट्टतीति अधिप्पायो। ‘‘यथासुखं परिभुञ्जितुं रुच्चती’’ति वुत्तत्ता अत्तनो अत्तनो परिभोगपहोनकं अप्पं वा बहुं वा गहेतब्बं, अधिकं पन गहेतुं न लभति।
उपोसथदिवसेति निदस्सनमत्तं, यस्मिं किस्मिञ्चि दिवसेपि कतं सुकतमेव होति। करोन्तेन ‘‘यं इमस्मिं विहारे अन्तोसीमाय सङ्घसन्तकं…पे॰… यथासुखं परिभुञ्जितुं मय्हं रुच्चती’’ति एवं कतिका कातब्बा। तथा द्वीहि तीहिपि ‘‘आयस्मन्तानं रुच्चती’’ति वचनमेव हेत्थ विसेसो। तेसम्पीति रुक्खानम्। सा एव कतिकाति विसुं कतिका न कातब्बाति अत्थो।
तेसन्ति रुक्खानं, सङ्घो सामीति सम्बन्धो। पुरिमविहारेति पुरिमे यथासुखं परिभोगत्थाय कतकतिके विहारे। परिवेणानि कत्वा जग्गन्तीति यत्थ अरक्खियमाने फलाफलानि रुक्खा च विनस्सन्ति, तादिसं ठानं सन्धाय वुत्तं, तत्थ सङ्घस्स कतिका न पवत्ततीति अधिप्पायो। येहि पन रुक्खबीजानि रोपेत्वा आदितो पट्ठाय पटिजग्गिता, तेपि दसमभागं दत्वा रोपकेहेव परिभुञ्जितब्बानि। तेहीति जग्गितेहि।
तत्थाति तस्मिं विहारे। मूलेतिआदिकाले, पुब्बेति अत्थो। दीघा कतिकाति अपरिच्छिन्नकाला यथासुखं परिभोगत्थाय कतिका। निक्कुक्कुच्चेनाति ‘‘अभाजितमिद’’न्ति कुक्कुच्चं अकत्वाति अत्थो। खीयनमत्तमेव तन्ति तेन खीयनेन बहुं खादन्तानं दोसो नत्थि अत्तनो परिभोगप्पमाणस्सेव गहितत्ता, खीयन्तेपि अत्तनो पहोनकं गहेत्वा खादितब्बन्ति अधिप्पायो।
गण्हथाति न वत्तब्बाति तथा वुत्ते तेनेव भिक्खुना दिन्नं विय मञ्ञेय्युम्। तं निस्साय मिच्छाजीवसम्भवो होतीति वुत्तम्। तेनाह ‘‘अनुविचरित्वा’’तिआदि। उपड्ढभागोति एकस्स भिक्खुनो पटिवीसतो उपड्ढभागो, देन्तेन च ‘‘एत्तकं दातुं सङ्घो अनुञ्ञासी’’ति एवं अत्तानं परिमोचेत्वा यथा ते सङ्घे एव पसीदन्ति, एवं वत्वा दातब्बम्। अपच्चासीसन्तेनाति गिलानगमिकिस्सरादीनं अनुञ्ञातपुग्गलानम्पि अत्तनो सन्तकं देन्तेन अपच्चासीसन्तेनेव दातब्बम्। अननुञ्ञातपुग्गलानं पन अपच्चासीसन्तेनपि दातुं न वट्टतीति। सङ्घिकमेव यथाकतिकाय दापेतब्बम्। अत्तनो सन्तकम्पि पच्चयदायकादयो सयमेव विस्सासेन गण्हन्ति, न वारेतब्बा, ‘‘लद्धकप्पिय’’न्ति तुण्ही भवितब्बम्। पुब्बे वुत्तमेवाति ‘‘कुद्धो हि सो रुक्खेपि छिन्देय्या’’तिआदिना तुण्हीभावे कारणं पुब्बे वुत्तमेव, तेहि कतअनत्थाभावेपि कारुञ्ञेन तुण्ही भवितुं वट्टति, ‘‘गण्हथा’’तिआदि पन वत्तुं न वट्टति।
गरुभण्डत्ता…पे॰… न दातब्बन्ति जीवरुक्खानं आरामट्ठानियत्ता दारूनञ्च गेहसम्भारानुपगतत्ता ‘‘सब्बं त्वमेव गण्हाति दातुं न वट्टती’’ति वुत्तम्। अकतावासं वा कत्वाति पुब्बे अविज्जमानं सेनासनं कत्वा। जग्गितकालेति फलवारे सम्पत्ते। जग्गनकालेति जग्गितुं आरद्धकाले।
२५६. ञत्तिकम्मट्ठानभेदेति ञत्तिकम्मस्स ठानभेदे।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कम्माकम्मविनिच्छयकथालङ्कारो नाम
तेत्तिंसतिमो परिच्छेदो।