३२. गरुकापत्तिवुट्ठानविनिच्छयकथा
पटिच्छन्नपरिवासकथा
२३६. एवं चोदनादिविनिच्छयं कथेत्वा इदानि गरुकापत्तिवुट्ठानविनिच्छयं कथेतुं ‘‘गरुकापत्तिवुट्ठान’’न्तिआदिमाह। तत्थ गरु अलहुकं पटिकरणं एतिस्सा आपत्तियाति गरुका, आपज्जितब्बाति आपत्ति, गरुका च सा आपत्ति चाति गरुकापत्ति, वुट्ठहते वुट्ठानं, गरुकापत्तिया वुट्ठानं गरुकापत्ति वुट्ठानम्। किं तं? सङ्घादिसेसापत्तितो परिसुद्धभावो। तेनाह ‘‘परिवासमानत्तादीहि विनयकम्मेहि गरुकापत्तितो वुट्ठान’’न्ति। किञ्चापि चतुब्बिधो परिवासो, अप्पटिच्छन्नपरिवासो पन इध नाधिप्पेतोति आह ‘‘तिविधो परिवासो’’ति। तथा हि वुत्तं समन्तपासादिकायं (चूळव॰ अट्ठ॰ ७५) ‘‘तत्थ चतुब्बिधो परिवासो – अप्पटिच्छन्नपरिवासो पटिच्छन्नपरिवासो सुद्धन्तपरिवासो समोधानपरिवासोति। तेसु ‘यो सो, भिक्खवे, अञ्ञोपि अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, तस्स चत्तारो मासे परिवासो दातब्बो’ति एवं महाखन्धके (महाव॰ ८६) वुत्तो तित्थियपरिवासो अप्पटिच्छन्नपरिवासो नाम। तत्थ यं वत्तब्बं, तं वुत्तमेव। अयं पन इध अनधिप्पेतो’’ति। इतो परं अट्ठकथायं वुत्तनयेनेव सुविञ्ञेय्योति तस्मा दुब्बिञ्ञेय्यट्ठानेयेव वण्णयिस्साम।
२३७. एवं यो यो आपन्नो होति, तस्स तस्स नामं गहेत्वा कम्मवाचा कातब्बाति एतेन पाळियं सब्बसाधारणवसेन ‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खू’’ति च ‘‘यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो’’ति च आगतेपि कम्मवाचाभणनकाले तथा अभणित्वा ‘‘अयं बुद्धरक्खितो भिक्खू’’ति च ‘‘इमस्स बुद्धरक्खितस्स भिक्खुनो’’ति च एवं सकसकनामं उद्धरित्वाव कम्मवाचा कातब्बाति दस्सेति।
माळकसीमायमेव वत्तं समादातब्बं, न ततो बहि। कस्मा? ‘‘अञ्ञत्थ कम्मवाचा अञ्ञत्थ समादान’’न्ति वत्तब्बदोसप्पसङ्गतो। असमादिन्नवत्तस्स आरोचनासम्भवतो, माळकसीमाय सन्निपतितानं भिक्खूनं एकस्सपि अनारोचने सति रत्तिच्छेदसम्भवतो च। परिवासं समादियामि, वत्तं समादियामीति इमेसु द्वीसु पदेसु एकेकेन वा उभोहि पदेहि वा समादातब्बम्। कथं विञ्ञायतीति चे? ‘‘एकपदेनपि चेत्थ निक्खित्तो होति परिवासो, द्वीहि पन सुनिक्खित्तोयेव, समादानेपि एसेव नयो’’ति वक्खमानत्ता। समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं, न तत्थ अनारोचेत्वा अञ्ञत्थ गन्तब्बम्। कस्मा? वुट्ठिताय परिसाय पुन सन्निपातेतुं दुक्करत्ता, एकस्सपि भिक्खुनो अनारोचेत्वा अरुणुट्ठापने सति रत्तिच्छेदकरत्ता।
आरोचेन्तेन एवं आरोचेतब्बन्ति सम्बन्धो। ‘‘अहं भन्ते…पे॰… सङ्घो धारेतू’’ति एत्तकमेव वत्वा याचने विय ‘‘दुतियम्पि ततियम्पी’’ति अवुत्तत्ता अच्चायिककरणे सति एकवारं आरोचितेपि उपपन्नमेवाति दट्ठब्बम्। वेदियामहं भन्ते, वेदियतीति मं सङ्घो धारेतूति एत्थ ‘‘वेदियामीति चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्चया अहं दुक्खितोति अधिप्पायो’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.९७) वुत्तम्। एत्थ च ‘‘सुखं वेदेमि वेदन’’न्तिआदीसु विय पि-सद्दो अनुभवनत्थो होति। वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग ९७) पन ‘‘वेदियामीति जानेमि, चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्चया अहं दुक्खितोति अधिप्पायोति लिखित’’न्ति वुत्तम्। एत्थ पन ‘‘दीपङ्करो लोकविदू’’तिआदीसु विय ञाणत्थो अनुभवनत्थो च। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.९७) पन ‘‘वेदियामहन्ति जानापेमहं, आरोचेमीति अत्थो, अनुभवामीतिपिस्स अत्थं वदन्ति। पुरिमं पन पसंसन्ति आरोचनवचनत्ता’’ति। एत्थ तु –
‘‘सम्पन्नं सालिकेदारं, सुवा खादन्ति ब्राह्मण।
पटिवेदेमि ते ब्रह्मे, न नं वारेतुमुस्सहे’’ति॥ –
आदीसु विय आरोचनत्थोति दट्ठब्बो।
आरोचेत्वा…पे॰… निक्खिपितब्बन्ति दुक्कटपरिमोचनत्थं वुत्तम्। केचि पन ‘‘तदहेव पुन वत्तं समादियित्वा अरुणं उट्ठापेतुकामस्स रत्तिच्छेदपरिहारत्थम्पी’’ति वदन्ति। यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बम्। यस्स आरोचितं, तस्स पुन आरोचनकिच्चं नत्थि, केवलं निक्खिपितब्बमेव। ‘‘सभागा भिक्खू वसन्ती’’ति वुत्तत्ता विसभागानं वसनट्ठाने वत्तं असमादियित्वा बहि एव कातुम्पि वट्टतीति दट्ठब्बम्। द्वे लेड्डुपाते अतिक्कमित्वाति इदं विहारे भिक्खूनं सज्झायादिसद्दसवनूपचारविजहनत्थं वुत्तं, महामग्गतो ओक्कम्माति इदं मग्गपटिपन्नानं भिक्खूनं सवनूपचारातिक्कमनत्थं, गुम्बेन वातिआदि दस्सनूपचारविजहनत्थम्। सोपि केनचि कम्मेन पुरेअरुणे एव गच्छतीति इमिना आरोचनाय कताय सब्बेसु भिक्खूसु बहिविहारं गतेसुपि ऊनेगणेचरणदोसो वा विप्पवासदोसो वा न होति आरोचनत्थत्ता सहवासस्साति दस्सेति। तेनाह ‘‘अयञ्चा’’तिआदि। अनिक्खित्तवत्तेन अन्तोउपचारगतानं सब्बेसम्पि आरोचेतब्बा। ‘‘अयं निक्खित्तवत्तस्स परिहारो’’ति वुत्तं, तत्थ निक्खित्तवत्तस्साति वत्तं निक्खिपित्वा परिवसन्तस्साति अत्थो। अयं पनेत्थ थेरस्स अधिप्पायो – वत्तं निक्खिपित्वा परिवसन्तस्स उपचारगतानं सब्बेसं आरोचनकिच्चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठअसुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बम्। इदं वत्तं निक्खिपित्वा परिवसन्तस्स लक्खणन्ति। थेरस्साति महापदुमत्थेरस्स।
२३८. कुक्कुच्चविनोदनत्थायाति इमेसु पटिच्छन्नदिवसप्पमाणेन परिवसितदिवसेसु ‘‘सियुं नु खो तिविधरत्तिच्छेदकारणयुत्तानि कानिचि दिवसानि, एवं सति अपरिपुण्णपरिवासदिवसत्ता न मानत्तारहो भवेय्य, असति च मानत्तारहभावे मानत्तं दिन्नम्पि अदिन्नंयेव भवेय्य, एवञ्च सति आपन्नापत्तितो वुट्ठानं न भवेय्या’’ति इमस्स विनयकुक्कुच्चस्स विनोदनत्थाय। एकेन वा द्वीहि वा तीहि वा दिवसेहि अधिकतरानि दिवसानि परिवसित्वा ननु चायं परिवुत्थपरिवासो, तस्मानेन मानत्तमेव याचितब्बं, अथ कस्मा वत्तं समादियित्वा मानत्तं याचितब्बन्ति आहाति चोदनं मनसि करोन्तेन वुत्तं ‘‘अयञ्हि वत्ते समादिन्ने’’तिआदि। हि यस्मा अयं भिक्खु वत्ते समादिन्ने एव मानत्तारहो होति, न असमादिन्ने, इति तस्मा वत्तं समादियित्वा मानत्तं याचितब्बन्ति सम्बन्धो। ननु च कम्मवाचायं ‘‘सो परिवुत्थपरिवासो सङ्घं मानत्तं याचति’’इच्चेव वुत्तं, न वुत्तं ‘‘समादिन्नवत्तो’’ति, अथ कस्मा ‘‘वत्ते समादिन्ने एव मानत्तारहो होती’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘निक्खित्तवत्तेन परिवुत्थत्ता’’ति। यस्मा अयं भिक्खु निक्खित्तवत्तेन हुत्वा परिवुत्थो होति, नो अनिक्खित्तवत्तेन, तस्मा निक्खित्तवत्तेन हुत्वा परिवुत्थत्ता अयं भिक्खु वत्ते समादिन्ने एव मानत्तारहो होति, नो असमादिन्नेति योजना। तथा हि वुत्तं ‘‘अनिक्खित्तवत्तस्स पन पुन समादानकिच्चं नत्थि। सो हि पटिच्छन्नदिवसातिक्कमेनेव मानत्तारहो होति, तस्मा तस्स मानत्तं दातब्बमेवा’’ति।
चतूहि पञ्चहि वा भिक्खूहि सद्धिन्ति ऊनेगणेचरणदोसा विमुच्चनत्थम्। परिक्खित्तस्स विहारस्स परिक्खेपतोतिआदि किञ्चापि पाळियं नत्थि, अथ खो अट्ठकथाचरियानं वचनेन तथा एव पटिपज्जितब्बन्ति च वुत्तम्। ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्बन्ति च वुत्तम्। ‘निक्खिपन्तेन आरोचेत्वा निक्खिपितब्बं पयोजनं अत्थी’ति च वुत्तं, न पन तं पयोजनं दस्सित’’न्ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग ९७) वुत्तं, वत्तभेददुक्कटा मुच्चनपयोजनं होतीति वेदितब्बम्।
२३९. अब्भानं कातुं न वट्टतीति कतम्पि अकतमेव होतीति अत्थो। ‘‘तेनापि वत्तं समादियित्वा आरोचेत्वा अब्भानं याचितब्ब’’न्ति वुत्तत्ता अब्भानयाचनत्थं मानत्तस्स समादियनकालेपि आरोचेतब्बमेव। पुब्बे मानत्तचारितकाले आरोचितमेवाति अनारोचेत्वा अब्भानं न याचितब्बन्ति विञ्ञायति। एवं मानत्तयाचनकालेपि परिवासं समादियित्वा आरोचेतब्बमेवाति दट्ठब्बम्।
२४०. चिण्णमानत्तो भिक्खु अब्भेतब्बोति चिण्णमानत्तस्स च अब्भानारहस्स च निन्नानाकरणत्ता वुत्तम्। अञ्ञथा ‘‘अब्भानारहो अब्भेतब्बो’’ति वत्तब्बं सिया। उक्खेपनीयकम्मकतोपि अत्तनो लद्धिग्गहणवसेन सभागभिक्खुम्हि सति तस्स अनारोचापेतुं न लभति।
‘‘अनन्तरायिकस्स पन अन्तरायिकसञ्ञाय छादयतो अच्छन्नावा’’ति पाठो। अवेरिभावेन सभागो अवेरिसभागो। ‘‘सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आवि कातुं न वट्टती’’ति पसङ्गतो इधेव पकासितम्। लहुकेसु पटिक्खेपो नत्थि। तत्थ ञत्तिया आवि कत्वा उपोसथं कातुं अनुञ्ञातत्ता लहुकसभागं आवि कातुं वट्टतीति। सभागसङ्घादिसेसं पन ञत्तिया आरोचनं न वट्टतीति किर। ‘‘तस्स सन्तिके तं आपत्तिं पटिकरिस्सतीति (महाव॰ १७१) वुत्तत्ता लहुकस्सेवायं समनुञ्ञाता। न हि सक्का सुद्धस्स एकस्स सन्तिके सङ्घादिसेसस्स पटिकरणं कातु’’न्ति लिखितम्। लहुकेसुपि सभागं आवि कातुं न वट्टतीति। तस्मा एव हि ञत्तिया आविकरणं अनुञ्ञातं, इतरथा तं निरत्थकं सिया। अञ्ञमञ्ञारोचनस्स वट्टति, ततो न वट्टतीति दीपनत्थमेव ञत्तिया आविकरणमनुञ्ञातं , तेनेव इध ‘‘सभागसङ्घादिसेसं आपन्नस्सा’’तिआदि वुत्तं, अयमत्थो ‘‘एत्तावता ते द्वे निरापत्तिका होन्ति, तेसं सन्तिके सेसेहि सभागापत्तियो देसेतब्बा’’ति वचनेन कङ्खावितरणियम्पि (कङ्खा॰ अट्ठ॰ निदानवण्णना) पकासितोव। सङ्घादिसेसं पन ञत्तिया आरोचेत्वा उपोसथं कातुं वट्टति। तस्सा ञत्तिया अयमत्थो – यदा सुद्धं भिक्खुं पस्सिस्सति, तस्स सन्तिके अञ्ञमञ्ञारोचनवसेन पटिकरिस्सति, एवं पटिकते ‘‘न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्बं, यो सुणेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव॰ ३८६) वुत्तापत्तितो मोक्खो होति, तस्मा ‘‘गरुकं वा होतु लहुकं वा, ञत्तिया आवि कातुं वट्टती’’ति वुत्तम्। उभोसु नयेसु युत्ततरं गहेतब्बम्। ‘‘नामञ्चेव आपत्ति चाति तेन तेन वीतिक्कमेनापन्नापत्ति आपत्ति। नामन्ति तस्सा आपत्तिया नाम’’न्ति लिखितम्। आरोचेत्वा निक्खिपितब्बन्ति एत्थ आरोचनं वत्तभेददुक्कटपरिहरणप्पयोजनन्ति वेदितब्बम्।
‘‘सतियेव अन्तराये अन्तरायिकसञ्ञी छादेति, अच्छन्ना होति। अन्तरायिकस्स पन अन्तरायिकसञ्ञाय वा अनन्तरायिकसञ्ञाय वा छादयतो अच्छन्नावा’’तिपि पाठो। अवेरीति हितकामो। उद्धस्ते अरुणेति उट्ठिते अरुणे। सुद्धस्स सन्तिकेति सभागसङ्घादिसेसं अनापन्नस्स सन्तिके। वत्थुन्ति असुचिमोचनादिवीतिक्कमम्। सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्चाति ‘‘सुक्कविस्सट्ठी’’ति इदं असुचिमोचनलक्खणस्स वीतिक्कमस्स पकासनतो वत्थु चेव होति, सजातियसाधारणविजातियविनिवत्तसभावाय सुक्कविस्सट्ठिया एव पकासनतो गोत्तञ्च होतीति अत्थो। गं तायतीति हि गोत्तम्। सङ्घादिसेसोति नामञ्चेव आपत्ति चाति सङ्घादिसेसोति तेन तेन वीतिक्कमेन आपन्नस्स आपत्तिनिकायस्स नामपकासनतो नामञ्चेव होति, आपत्तिसभावतो आपत्ति च।
सुद्धस्साति सभागसङ्घादिसेसं अनापन्नस्स, ततो वुट्ठितस्स वा। अञ्ञस्मिन्ति सुद्धन्तपरिवासवसेन आपत्तिवुट्ठानतो अञ्ञस्मिं आपत्तिवुट्ठाने। पटिच्छादियित्थाति पटिच्छन्ना। का सा? आपत्ति। दिवसादीहि परिच्छिन्दित्वा वसनं परिवासो। को सो? विनयकम्मकरणम्। पटिच्छन्नाय आपत्तिया परिवासो पटिच्छन्नपरिवासो।
पटिच्छन्नपरिवासकथा निट्ठिता।
सुद्धन्तपरिवासकथा
२४२. सुज्झनं सुद्धो, को सो? आपत्तिविगमो। अमति ओसानभावं गच्छतीति अन्तो, सुद्धो अन्तो यस्स परिवासस्साति सुद्धन्तो, सुद्धन्तो च सो परिवासो चाति सुद्धन्तपरिवासो, सुद्धकालं परियन्तं कत्वा असुद्धकालप्पमाणेन परिच्छिन्दित्वा कतपरिवासो।
सुद्धन्तपरिवासकथा निट्ठिता।
ओधानसमोधानपरिवासकथा
२४३. समोधीयते समोधानं, नानाकालिका नानावत्थुका आपत्तियो अग्घादिवसेन समोधानं एकीकरणं , समोधानेत्वा कतो परिवासो समोधानपरिवासोति विग्गहो। कम्मवाचायं ‘‘पटिकस्सितो सङ्घेन इत्थन्नामो भिक्खु अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सना, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति एत्थ गत्यत्थधातुया कम्मनि च नयनत्थधातुया कम्मनि च तदत्थसम्पदाने च विभत्तिपरिणामे चाति इमेसु चतूसु ठानेसु आयादेसस्स वुत्तत्ता, पटिपुब्बकसधातुया च नयनत्थत्ता ‘‘मूलाया’’ति इदं ‘‘पटिकस्सितो’’ति एत्थ कम्मं, तस्मा ‘‘पटिकस्सितो…पे॰… मूलाय’’ इति एत्तकमेव भवितब्बं, न ‘‘मूलायपटिकस्सना’’ति एवं मञ्ञमाना सद्दविदुनो ‘‘पटिकस्सना’’ति इदं अधिकन्ति वा वदेय्युं मक्खेय्युं वा, न पनेतं वत्तब्बम्। नवपाठेसुयेव अयं पाठो सद्दलक्खणयुत्तो वा अयुत्तो वाति चिन्तेतब्बो, न पन पाळियट्ठकथादितो आगतेसु पोराणपाठेसु। तेसु पन कथं योजियमानो अयं पाठो सद्दयुत्तिया च अत्थयुत्तिया च समन्नागतो भवेय्याति योजनाकारोयेव चिन्तेतब्बो। अयञ्च पाठो पोराणपाळिपाठोव, तस्मा ‘‘मूलायपटिकस्सना’’ति इदं करणवसेन विपरिणामेत्वा ‘‘मूलायपटिकस्सनाय पटिकस्सितो’’ति योजेतब्बम्।
कथं पनेतस्स पोराणपाठभावो जानितब्बोति? पकरणे आगतत्ता। वुत्तञ्हि विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.१०२) ‘‘पाळियं पटिकस्सितो सङ्घेन उदायि भिक्खु अन्तरा एकिस्सा आपत्तिया…पे॰… मूलायपटिकस्सनाति इदं करणवसेन विपरिणामेत्वा मूलायपटिकस्सनाय पटिकस्सितोति योजेतब्ब’’न्ति। अथ वा ‘‘मूलाय पटिकस्सना मूलायपटिकस्सना’’ति अलुत्तसमासवसेन उत्तरपदेन समासं कत्वा सङ्घेन इत्थन्नामो भिक्खु अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं हेतु पटिकस्सितो। सा मूलायपटिकस्सना खमति सङ्घस्साति योजेतब्बम्। तथा हि वुत्तं तत्थेव (वि॰ वि॰ टी॰ चूळवग्ग २.१०२) ‘‘अथ वा मूलायपटिकस्सना खमति सङ्घस्साति उत्तरपदेन सह पच्चत्तवसेनेव योजेतुम्पि वट्टती’’ति।
तं देन्तेन पठमं मूलाय पटिकस्सित्वा पच्छापरिवासो दातब्बोति एत्थ तं ओधानसमोधानपरिवासं देन्तेन पठमं तं भिक्खुं मूलाय पटिकस्सित्वा मूलदिवसे आकड्ढित्वा तस्स अन्तरापत्तिया समोधानपरिवासो दातब्बोति अत्थो। यथा किं विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.१०२) ‘‘उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया…पे॰… मूलाय पटिकस्सित्वाति एत्थ अन्तरा एकिस्सा आपत्तिया हेतुभूताय उदायिं भिक्खुं मूलाय पटिकस्सित्वा मूलदिवसे आकड्ढित्वा तस्सा अन्तरापत्तिया समोधानपरिवासं देतूति योजना’’ति वुत्तम्। महासुमत्थेरवादे आविकारापेत्वा विस्सज्जेतब्बोति तस्स अतेकिच्छभावं तेनेव सङ्घस्स पाकटं कारेत्वा लज्जीगणतो वियोजनवसेन विस्सज्जेतब्बोति अत्थो।
ओधानसमोधानपरिवासकथा निट्ठिता।
अग्घसमोधानपरिवासकथा
२४४. अग्घेन अग्घवसेन अरहवसेन समोधानं अग्घसमोधानं, आपन्नासु सम्बहुलासु आपत्तीसु या आपत्तियो चिरतरप्पटिच्छन्नायो, तासं अग्घेन समोधाय तासं रत्तिपरिच्छेदवसेन अवसेसानं ऊनतरप्पटिच्छन्नानं आपत्तीनं परिवासो दीयति, अयं वुच्चति अग्घसमोधानो । सतं आपत्तियोति कायसंसग्गादिवसेन एकदिवसे आपन्ना सतं आपत्तियो। दससतन्ति सहस्सआपत्तियो। रत्तिसतं छादयित्वानाति योजेतब्बम्। ‘‘अग्घसमोधानो नाम सभागवत्थुकायो सम्बहुला आपत्तियो आपन्नस्स बहुरत्तिं पटिच्छादितापत्तियं निक्खिपित्वा दातब्बो, इतरो नानावत्थुकानं वसेनाति अयमेतेसं विसेसो’’ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग्ग १०२) वुत्तम्।
अग्घसमोधानपरिवासकथा निट्ठिता।
२४६. लिङ्गपरिवत्तनककथायं यदि कस्सचि भिक्खुनो इत्थिलिङ्गं पातु भवेय्य, किं तेन पुन उपज्झा गहेतब्बा, पुन उपसम्पदा कातब्बा, किं भिक्खूपसम्पदातो पट्ठाय वस्सगणना कातब्बा, उदाहु इतो पट्ठायाति पुच्छाय सति तं परिहरितुमाह ‘‘सचे’’तिआदि। एवं सन्ते सा भिक्खुनी भिक्खूनं मज्झेयेव वसितब्बं भवेय्याति चोदनं सन्धायाह ‘‘अप्पतिरूप’’न्तिआदि। एवं सन्ते भिक्खुभूतकाले आपज्जितापत्तियो कथं कातब्बाति चोदनं मनसि कत्वा आह ‘‘या देसनागामिनियो वा’’तिआदि। तत्थ भिक्खूनं भिक्खुनीहि साधारणाति सञ्चरित्तादयो। असाधारणाति सुक्कविस्सट्ठिआदयो। होतु भगवतो अनुञ्ञातवसेन लिङ्गे परिवत्ते असाधारणापत्तीहि वुट्ठितभावो, पुन पकतिलिङ्गे उप्पन्ने पुन आपत्ति सियाति आसङ्कं परिहरितुं ‘‘पुन पकतिलिङ्गे’’तिआदि वुत्तम्। इदानि तमत्थं पाळिया साधेतुं ‘‘वुत्तञ्चेत’’न्तिआदिमाह। तस्सत्थो पठमपाराजिकवण्णनाय टीकासु (सारत्थ॰ टी॰ २.६९; वजिर॰ टी॰ पाराजिक ६९) वुत्तनयेनेव दट्ठब्बो, इध पन गरुकापत्तिवुट्ठानकथाभूतत्ता सायेव कथा वुच्चते।
२४७. तत्थ भिक्खुनीहि साधारणाय पटिच्छन्नाय आपत्तियाति सञ्चरित्तादिआपत्तिया, हेत्वत्थे चेतं करणवचनम्। परिवसन्तस्साति अनादरे सामिवचनम्। पक्खमानत्तमेव दातब्बं, न पुन परिवासो दातब्बो भिक्खुनिभावे अपरिवासारहत्ताति अधिप्पायो। मानत्तं चरन्तस्साति अनादरेयेव सामिवचनं, छारत्तमानत्ते आचिण्णेयेव परिवत्तति, पुन पक्खमानत्तमेव दातब्बन्ति। तेन वक्खति ‘‘सचे चिण्णमानत्तस्सा’’तिआदि। अकुसलविपाके परिक्खीणेति पुरिसिन्द्रियस्स अन्तरधानं सन्धाय वुत्तम्। इत्थिन्द्रियपतिट्ठानं पन कुसलविपाकमेव। वुत्तञ्हि अट्ठकथायं ‘‘उभयम्पि अकुसलेन अन्तरधायति, कुसलेन पटिलब्भती’’ति। छारत्तं मानत्तमेव दातब्बं, न परिवासो दातब्बो, न वा पक्खमानत्तं दातब्बम्।
‘‘अयं पन विसेसो’’ति वत्वा तं विसेसं दस्सेतुमाह ‘‘सचे’’तिआदि। परिवासदानं नत्थि, छारत्तं मानत्तमेव दातब्बम्। कस्मा? भिक्खुनिकाले पटिच्छन्नत्ता। भिक्खुकाले छन्नायेव हि आपत्ति परिवासारहा होति, नो भिक्खुनिकालेति अयमेतासं विसेसो। पक्खमानत्तं चरन्तियाति अनादरे सामिवचनं, पक्खमानत्ते आचिण्णेयेवाति अत्थो। तथा हि वक्खति ‘‘चिण्णमानत्ताया’’तिआदि। छारत्तं मानत्तं चरन्तस्सातिआदि वुत्तनयमेव।
परिवासविनिच्छयकथा
इदानि सङ्घादिसेसापत्ति यस्मा सावसेसगरुकापत्ति होति सतेकिच्छा, तस्मा यथा नाम रोगातुरो पुग्गलो किञ्चि अत्तनो हितसुखकारणं कातुं न सक्कोति, तमेनं कारुणिको तिकिच्छको करुणासञ्चोदितो तिकिच्छं कत्वा गेलञ्ञतो वुट्ठापेत्वा हितसुखं जनेति, एवं सङ्घादिसेसापत्तिसमङ्गी पुग्गलो आणावीतिक्कमन्तरायिकभावतो सग्गमोक्खमग्गं सोधेतुं न सक्कोति, तमेनं महाकारुणिको भगवा महाकरुणाय सञ्चोदितमानसो अनेकेहि नयेहि आपत्तितो वुट्ठानं कत्वा सग्गमोक्खसुखे पतिट्ठपेति, भगवतो अधिप्पायञ्ञुनो अट्ठकथाचरियापि अनेकेहि कारणेहि भगवतो वचनस्स अत्थं पकासेत्वा विसुद्धकामानं नयं देन्ति, तथा टीकाचरियादयोपि। एवं दिन्ने पन नये योनिसो मनसि कातुं सक्कोन्ता पण्डिता यथानुसिट्ठं पटिपज्जन्ति, असक्कोन्ता अञ्ञथा अत्थं गहेत्वा न यथानुसिट्ठं पटिपज्जन्ति, तेसं दिट्ठानुगतिं अनुगच्छन्ता सिस्सादयोपि तथेव करोन्ति, तस्मा भगवतो वचनञ्च पुब्बेनापरं संसन्दित्वा अट्ठकथाटीकादिवचनञ्च सम्मा तुलयित्वा तथतो भगवतो अधिप्पायं ञत्वा यथानुसिट्ठं पटिपज्जन्तेहि गरुकापत्तितो वुट्ठहनत्थं योगो करणीयो।
तस्मा यदा भिक्खू आगच्छन्ति विनयधरस्स सन्तिकं ‘‘गरुकापत्तिवुट्ठानं करिस्सामा’’ति, तदा विनयधरेन ‘‘त्वं कतरापत्तिं आपन्नो’’ति पुच्छितब्बो। ‘‘सङ्घादिसेसं आपन्नो’’ति वुत्ते ‘‘कतरसङ्घादिसेस’’न्ति पुच्छित्वा ‘‘इमं नामा’’ति वुत्ते सुक्कविस्सट्ठियं मोचेतुकामचेतना, उपक्कमो, मुच्चनन्ति तीणि अङ्गानि। कायसंसग्गे मनुस्सित्थी, इत्थिसञ्ञिता, कायसंसग्गरागो, तेन रागेन वायामो, हत्थग्गाहादिसमापज्जनन्ति पञ्च अङ्गानि। दुट्ठुल्लवाचायं मनुस्सित्थी, इत्थिसञ्ञिता, दुट्ठुल्लवाचस्सादरागो, तेन रागेन ओभासनं, तङ्खणविजाननन्ति पञ्च अङ्गानि। अत्तकामे मनुस्सित्थी, इत्थिसञ्ञिता, अत्तकामपारिचरियाय रागो, तेन रागेन वण्णभणनं, तङ्खणविजाननन्ति पञ्च अङ्गानि। सञ्चरित्ते येसु सञ्चरित्तं समापज्जति, तेसं मनुस्सजातिकता , नालंवचनीयता, पटिग्गण्हनवीमंसनपच्चाहरणानीति पञ्च अङ्गानि। कुटिकारे उल्लित्तादीनं अञ्ञतरता, हेट्ठिमपमाणसम्भवो, अदेसितवत्थुकता, पमाणातिक्कन्तता, अत्तुद्देसिकता, वासागारता, लेपघटनाति सत्त पमाणयुत्तादीसु छधा अङ्गानि। विहारकारे तानियेव छ अङ्गानि। दुट्ठदोसे यं चोदेति, तस्स उपसम्पन्नोति सङ्ख्युपगमनं, तस्मिं सुद्धसञ्ञिता, येन पाराजिकेन चोदेति , तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन सम्मुखाचोदना, तस्स तङ्खणविजाननन्ति पञ्च अङ्गानि। अञ्ञभागिये अञ्ञभागियस्स अधिकरणस्स कञ्चिदेसं लेसमत्तं उपादियनता, पुरिमानि पञ्चाति छ अङ्गानि। सङ्घभेदे भेदाय परक्कमनं, धम्मकम्मेन समनुभासनं, कम्मवाचापरियोसानं, अप्पटिनिस्सज्जनन्ति चत्तारि अङ्गानि। भेदानुवत्तके अङ्गेसु यथा तत्थ परक्कमनं, एवं इध अनुवत्तनन्ति चत्तारि अङ्गानि। दुब्बचे अङ्गेसु यथा तत्थ परक्कमनं, एवं इध अवचनीयकरणताति चत्तारि अङ्गानि। कुलदूसके अङ्गेसु यथा तत्थ परक्कमनं, एवं इध छन्दादीहि पापनन्ति चत्तारि अङ्गानि। इति इमानि अङ्गानि सोधेत्वा सचे अङ्गपारिपूरी होति, ‘‘सङ्घादिसेसो’’ति वत्तब्बो। नो चे, ‘‘नायं सङ्घादिसेसो, थुल्लच्चयादीसु अञ्ञतरापत्ती’’ति वत्वा ‘‘नायं वुट्ठानगामिनी, देसनागामिनी अयं आपत्ति, तस्मा पतिरूपस्स भिक्खुस्स सन्तिके देसेही’’ति वत्वा देसापेतब्बो।
अथ पन अनापत्तिच्छाया पञ्ञायति, ‘‘अनापत्ती’’ति वत्वा उय्योजेतब्बा। सचे पन सङ्घादिसेसच्छाया पञ्ञायति, ‘‘त्वं इमं आपत्तिं आपज्जित्वा छादेसि, न छादेसी’’ति पुच्छित्वा ‘‘न छादेमी’’ति वुत्ते ‘‘तेन हि त्वं न परिवासारहो, मानत्तारहोव होती’’ति वत्तब्बो। ‘‘छादेमी’’ति पन वुत्ते ‘‘दससु आकारेसु अञ्ञतरकारणेन छादेसि, उदाहु अञ्ञकारणेना’’ति पुच्छित्वा ‘‘दससु अञ्ञतरकारणेना’’ति वुत्ते ‘‘एवम्पि मानत्तारहो होति, न परिवासारहो’’ति वत्तब्बो। अथ ‘‘अञ्ञकारणेना’’ति वदति, एवं सन्तेपि ‘‘त्वं आपत्तिआपन्नभावं जानन्तो पटिच्छादेसि, उदाहु अजानन्तो’’ति पुच्छित्वा ‘‘अजानन्तो पटिच्छादेमी’’ति वुत्ते च ‘‘आपत्तिआपन्नभावं सरन्तो पटिच्छादेसि, उदाहु विसरित्वा पटिच्छादेसी’’ति पुच्छित्वा ‘‘विसरित्वा पटिच्छादेमी’’ति वुत्ते च ‘‘आपत्तिआपन्नभावे वेमतिको हुत्वा पटिच्छादेसि, उदाहु निब्बेमतिको हुत्वा’’ति पुच्छित्वा ‘‘वेमतिको हुत्वा’’ति वुत्ते च ‘‘न त्वं परिवासारहो, मानत्तारहोव होती’’ति वत्तब्बो।
अथ ‘‘जानन्तो पटिच्छादेमी’’ति वुत्ते च ‘‘सरन्तो पटिच्छादेमी’’ति वुत्ते च ‘‘निब्बेमतिको हुत्वा पटिच्छादेमी’’ति वुत्ते च ‘‘त्वं परिवासारहो’’ति वत्तब्बो। वुत्तञ्हेतं समुच्चयक्खन्धके (चूळव॰ १४४) ‘‘सो एवं वदति ‘यायं, आवुसो, आपत्ति जानपटिच्छन्ना, धम्मिकं तस्सा आपत्तिया परिवासदानं, धम्मत्ता रुहति। या च ख्वायं, आवुसो, आपत्ति अजानप्पटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं, अधम्मत्ता न रुहति। एकिस्सा, आवुसो, आपत्तिया भिक्खु मानत्तारहो’’’ति च, ‘‘सो एवं वदति ‘यायं आपत्ति सरमानपटिच्छन्ना, धम्मिकं तस्सा आपत्तिया परिवासदानं, धम्मत्ता रुहति। या च ख्वायं आपत्ति असरमानपटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं, अधम्मत्ता न रुहति। एकिस्सा, आवुसो, आपत्तिया भिक्खु मानत्तारहो’’’ति च, ‘‘सो एवं वदति ‘यायं, आवुसो, आपत्ति निब्बेमतिकपटिच्छन्ना, धम्मिकं तस्सा आपत्तिया परिवासदानं, धम्मत्ता रुहति। या च ख्वायं, आवुसो, आपत्ति वेमतिकपटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं, अधम्मत्ता न रुहति। एकिस्सा, आवुसो, आपत्तिया भिक्खुमानत्तारहो’’’ति च।
एवं परिवासारहभावं पकासेत्वा ‘‘अयं भिक्खु परिवासारहो, तीसु परिवासेसु कतरपरिवासारहो’’ति चिन्तेत्वा ‘‘भिक्खु त्वं कति आपत्तियो छादेसी’’ति पुच्छित्वा ‘‘एकं आपत्ति’’न्ति वा ‘‘द्वे तीणि ततुत्तरि वा आपत्तियो छादेमी’’ति वा वुत्ते ‘‘कतीहं त्वं आपत्तिं पटिच्छादेसी’’ति पुच्छित्वा ‘‘एकाहमेवाहं पटिच्छादेमी’’ति वा ‘‘द्वीहं तीहं ततुत्तरि वा पटिच्छादेमी’’ति वा वुत्ते ‘‘यावतीहं पटिच्छादेसि, तावतीहं त्वं पटिवसिस्ससी’’ति वत्तब्बो। वुत्तञ्हेतं भगवता ‘‘यावतीहं जानं पटिच्छादेति, तावतीहं तेन भिक्खुना अकामा परिवत्थब्ब’’न्ति। ततो ‘‘अयं भिक्खु आपत्तिपरियन्तं जानाति, तस्मा पटिच्छन्नपरिवासारहो’’ति (पारा॰ ४४२) ञत्वा तदनुरूपा कम्मवाचा कातब्बा।
एत्थ च आपत्तिपरियन्तपुच्छनं कम्मवाचाकरणत्थमेव होति, रत्तिपरियन्तपुच्छनं पन तदत्थञ्चेव सुद्धन्तपरिवासस्स अननुरूपभावदस्सनत्थञ्च होति। वुत्तञ्हि अट्ठकथायं (चुळव॰ अट्ठ॰ १०२) ‘‘सो दुविधो चूळसुद्धन्तो महासुद्धन्तोति, दुविधोपि चेस रत्तिपरिच्छेदं सकलं वा एकच्चं वा अजानन्तस्स च असरन्तस्स च तत्थ वेमतिकस्स च दातब्बो। आपत्तिपरियन्तं पन ‘अहं एत्तका आपत्तियो आपन्नो’ति जानातु वा, मा वा, अकारणमेत’’न्ति। ततो तस्स भिक्खुनो निसीदनट्ठानं जानितब्बम्। दुविधञ्हि निसीदनट्ठानं अनिक्खित्तवत्तेन निसीदितब्बट्ठानं, निक्खित्तवत्तेन निसीदितब्बट्ठानन्ति।
तत्थ अप्पभिक्खुके विहारे सभागभिक्खूनं वसनट्ठाने उपचारसीमापरिच्छिन्नो अन्तोविहारो अनिक्खित्तवत्तेन निसीदितब्बट्ठानं होति। उपचारसीमं अतिक्कम्म महामग्गतो ओक्कम्म गुम्बवतिपटिच्छन्नट्ठानं निक्खित्तवत्तेन निसीदितब्बट्ठानं होति। वुत्तञ्हि अट्ठकथायं (चूळव॰ अट्ठ॰ १०२) ‘‘सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वा विहारेयेव रत्तिपरिग्गहो कातब्बो। अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तं निक्खिपित्वा पच्चूससमये एकेन भिक्खुना सद्धिं मानत्तवण्णनायं वुत्तनयेनेव उपचारसीमं अतिक्कमित्वा महामग्गा ओक्कम्म पटिच्छन्नट्ठाने निसीदित्वा अन्तोअरुणेयेव वुत्तनयेनेव वत्तं समादियित्वा तस्स भिक्खुनो परिवासो आरोचेतब्बो’’ति। ‘‘मानत्तवण्णनायं वुत्तनयेनेवा’’ति च ‘‘सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वा अन्तोविहारेयेव रत्तियो गणेतब्बा। अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तं निक्खिपित्वा पच्चूससमये चतूहि पञ्चहि वा भिक्खूहि सद्धिं परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतो ओक्कम्म गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदितब्ब’’न्ति (वि॰ सङ्ग॰ अट्ठ॰ २३८) इदं वचनं सन्धाय वुत्तम्।
तत्थ अप्पभिक्खुको विहारो होतीति इदं बहुभिक्खुके विहारे अञ्ञे भिक्खू गच्छन्ति, अञ्ञे भिक्खू आगच्छन्ति, तस्मा रत्तिच्छेदवत्तभेदकारणानि सोधेतुं दुक्करत्ता वुत्तम्। वक्खति हि ‘‘अथ न सक्का सोधेतु’’न्ति। सभागा भिक्खू वसन्तीति इदं विसभागानं वेरीभिक्खूनं सन्तिके वत्तं आरोचेन्तो पकासेतुकामो होति , तस्मा वुत्तम्। वुत्तञ्हि अट्ठकथायं (चूळव॰ अट्ठ॰ १०२; वि॰ सङ्ग॰ अट्ठ॰ २३६) ‘‘तस्मा अवेरिसभागस्स सन्तिके आरोचेतब्बा। यो पन विसभागो होति सुत्वा पकासेतुकामो, एवरूपस्स उपज्झायस्सपि सन्तिके नारोचेतब्बा’’ति, तस्मा विसभागानं वसनट्ठाने वत्तं असमादियित्वा बहियेव कातुम्पि वट्टतीति दट्ठब्बम्। विहारेयेवाति अन्तोउपचारसीमायमेव। वक्खति हि ‘‘अथ न सक्का…पे॰… उपचारसीमं अतिक्कमित्वा’’ति। रत्तिपरिग्गहो कातब्बोति रत्तिगणना कातब्बा। वुत्तञ्हि मानत्तवण्णनायं ‘‘रत्तियो गणेतब्बा’’ति। अथ न सक्का सोधेतुन्ति बहुभिक्खुकत्ता वा विहारस्स विसभागानं वसनट्ठानत्ता वा रत्तिच्छेदवत्ताभेदकारणानिपि सोधेतुं न सक्का। वत्तं निक्खिपित्वाति परिवासवत्तं निक्खिपित्वा। पच्चूससमयेति पच्छिमयामकाले अरुणोदयतो पुरेतरमेव। तथा हि वक्खति ‘‘अन्तोअरुणेयेव वुत्तनयेन वत्तं समादियित्वा तस्स भिक्खुनो परिवासो आरोचेतब्बो’’ति। एकेन भिक्खुना सद्धिन्ति विप्पवासरत्तिच्छेदविमुच्चनत्थं विना पकतत्तेन सभिक्खुकआवासअअक्खुकअनावासगमनसङ्खातवत्तभेदविमुच्चनत्थञ्च वुत्तम्। तथा हि वुत्तं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया’’ति (चूळव॰ ७६)।
मानत्तवण्णनायं वुत्तनयेनाति ‘‘परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा’’ति वुत्तनयेन। यदि एवं विसममिदं नयदस्सनं, परिक्खेपपरिक्खेपारहट्ठाने एव हि उपचारसीमा होति, कस्मा तत्थ उपचारसीमतो द्वेलेड्डुपातातिक्कमो वुत्तो, इध पन उपचारसीमातिक्कमो एवाति ? सच्चं, तथापि विहारे भिक्खूनं सज्झायादिसद्दसवनसब्भावतो सुविदूरातिक्कमो वुत्तो, इध पन उपचारसीमतो अतिक्कममत्तोपि अतिक्कमोयेवाति कत्वा वुत्तो। बुद्धमतञ्ञुनो हि अट्ठकथाचरिया। तथा हि वुत्तं वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग ९७) ‘‘परिक्खित्तस्स विहारस्स परिक्खेपतोतिआदि किञ्चापि पाळियं नत्थि, अथ खो अट्ठकथाचरियानं वचनेन तथा एव पटिपज्जितब्बन्ति च वुत्त’’न्ति।
मानत्तवण्णनायं चतूहि पञ्चहि वा भिक्खूहि सद्धिन्ति इदं पन ऊनेगणेचरणरत्तिच्छेदविमुच्चनत्थं वुत्तम्। द्वे लेड्डुपाते अतिक्कमित्वातिआदि अञ्ञेसं भिक्खूनं सवनूपचारदस्सनूपचारविजहनत्थं वुत्तम्। तेनेवाह टीकाचरियो ‘‘द्वे लेड्डुपाते अतिक्कमित्वाति इदं विहारे भिक्खूनं सज्झायादिसद्दसवनूपचारविजहनत्थं वुत्तं, ‘महामग्गतो ओक्कम्माति इदं मग्गपटिपन्नानं भिक्खूनं सवनूपचारविजहनत्थं, गुम्बेन वातिआदि दस्सनूपचारविजहनत्थ’’न्ति। तस्मा यथावुत्तं दुविधं ठानं परिवसन्तमानत्तचारिकभिक्खूहि निसीदितब्बट्ठानं होति। तेसु च यदि अन्तोविहारेयेव निसीदित्वा परिवसति, उपचारसीमगतानं सब्बेसं भिक्खूनं आरोचेतब्बं होति। अथ बहिउपचारसीमायं, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बम्। अदिट्ठअसुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बमेव। वुत्तञ्हि वजिरबुद्धिटीकायं ‘‘वत्तं निक्खिपित्वा वसन्तस्स उपचारसीमगतानं सब्बेसं आरोचनकिच्चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बम्। अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बम्। इदं वत्तं निक्खिपित्वा वसन्तस्स लक्खणन्ति वुत्त’’न्ति। इदञ्च वत्तं अनिक्खिपित्वा वसन्तस्स अन्तोविहारेयेव रत्तिपरिग्गहस्स च निक्खिपित्वा वसन्तस्स उपचारसीमं अतिक्कमित्वा वत्तसमादानस्स च अट्ठकथायं वुत्तत्ता वुत्तम्। उपचारो पन अन्तोसीमाय ठितानं सकलउपचारसीमा होति, बहिउपचारसीमाय ठितानं द्वादसहत्थमत्तम्। तेनेव हि उद्देसभत्तादिसङ्घलाभो यदि अन्तोसीमाय उप्पज्जति, सीमट्ठकसङ्घस्स होति। यदि बहिसीमायं, द्वादसहत्थब्भन्तरे पत्तभिक्खूनं, तस्मा उपचारवसेनपि एस अत्थो विञ्ञायति। तथा हि वुत्तं वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग ९७) ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्बन्ति च वुत्त’’न्ति।
एवं अनिक्खित्तवत्तानं हुत्वा परिवसन्तानं अन्तोविहारेयेव वसनस्स, निक्खित्तवत्तानं हुत्वा परिवसन्तानं विहारतो बहि द्वे लेड्डुपाते अतिक्कमित्वा वसनस्स च अट्ठकथादीसु पकरणेसु आगतत्ता तथागतनयो पकरणागतनयो होति। इदानि पन आचरिया अनिक्खित्तवत्तस्स च रत्तिच्छेदवत्तभेददोसे परिहरितुं अतिदुक्करत्ता, निक्खित्तवत्तस्स च देवसिकं पच्चूससमये बहिसीमगमनस्स दुक्खत्ता, वाळसरीसपादिपरिसयस्स च आसङ्कितब्बभावतो रत्तिच्छेदवत्तभेदपरिहरणवसेन लक्खणपारिपूरिमेव मनसि करोन्ता निक्खित्तवत्तापि समाना अन्तोविहारेयेव परिवासवसनञ्च मानत्तचरणञ्च करोन्ति।
एकच्चे आचरिया बहिउपचारसीमायं पतिरूपट्ठाने पकतत्तानं भिक्खूनं वसनसालं कारापेत्वा पारिवासिकभिक्खूनं निपज्जनमञ्चं सब्बतो छन्नपरिच्छिन्नं सद्वारबन्धनं सुगुत्तं कारापेत्वा तं पदेसं वतिया परिक्खिपापेत्वा सायन्हसमये तत्थ गन्त्वा उपट्ठाकसामणेरादयो निवत्तापेत्वा पुरिमयामे वा मज्झिमयामे वा समन्ततो सद्दछिज्जनकाले पकतत्तभिक्खू सालायं निपज्जापेत्वा पारिवासिकभिक्खू वत्तं समादापेत्वा आरोचापेत्वा अत्तनो अत्तनो मञ्चकेसु निपज्जापेत्वा पच्छिमयामकाले उट्ठापेत्वा अरुणे उट्ठिते आरोचापेत्वा वत्तं निक्खिपापेन्ति। एस नयो पकरणेसु अनागतत्ता आचरियानं मतेन कतत्ता आचरियनयो नाम। एस नयोपि यथारुततो पकरणेसु अनागतोपि पकरणानुलोमवसेन रत्तिच्छेदवत्तभेददोसे परिहरित्वा लज्जिपेसलेहि बहुस्सुतेहि सिक्खाकामेहि विनये पकतञ्ञूहि विचारितो समानो सुन्दरो पसत्थोव होति, तस्मा ‘‘अनुलोमनयो’’तिपि वत्तुं वट्टति।
ननु च अनिक्खित्तवत्तानंयेव अन्तोविहारे वसनं अट्ठकथायं वुत्तं, अथ कस्मा निक्खित्तवत्तापि समाना वसन्तीति? सच्चं, तत्थ पन अप्पभिक्खुकत्ता सभागभिक्खूनं वसनट्ठानत्ता च रत्तिच्छेदवत्तभेददोसे च परिहरितुं सक्कुणेय्यभावतो सकलरत्तिन्दिवम्पि वत्तं अनिक्खिपित्वा वसनं वुत्तं, इध पन तथा असक्कुणेय्यभावतो दिवा वत्तं निक्खिपित्वा रत्तियं समादियन्तो आगन्तुकानं अनागमनकालभावतो, सद्दछिज्जनकालभावतो च रत्तिच्छेदादिदोसे परिहरितुं सक्कुणेय्यत्ता तदनुलोमोयेव होतीति मन्त्वा आचरिया एवं करोन्तीति दट्ठब्बम्।
एवं होतु, बहिउपचारसीमाय वसन्तानं पटिच्छन्नट्ठाने निसीदनमेव अट्ठकथायं वुत्तं, न पकतत्तसालाकरणमञ्चकरणादीनि, अथ कस्मा एतानि करोन्तीति? सच्चं, तथापि पकतत्तसालाकरणं पारिवासिकानं भिक्खूनं पकतत्तेहि भिक्खूहि विप्पवासरत्तिच्छेदवत्तभेददोसपरिहरणत्थं, तं ‘‘तयो खो, उपालि, पारिवासिकस्स भिक्खुनो रत्तिच्छेदा सहवासो, विप्पवासो, अनारोचना’’ति वुत्तपाठं (चूळव॰ ८३) अनुलोमेति। मञ्चकरणं सहवासरत्तिच्छेदवत्तभेददोसपरिहरणत्थं, तं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्ब’’न्ति वुत्तपाठञ्च (चूळव॰ ८१) यथावुत्तपाठञ्च अनुलोमेति। आदि-सद्देन सायन्हसमये गमनादीनि सङ्गण्हाति। तेसु अट्ठकथायं पच्चूससमये गमने एव वुत्तेपि सायन्हसमये गमनं रत्तिगमनस्स बहुपरिस्सयत्ता परिस्सयविनोदनत्थं, तं ‘‘अन्तरायतो परिमुच्चनत्थाय गन्तब्बमेवा’’ति वुत्तं अट्ठकथापाठं (चूळव॰ अट्ठ॰ ७६) अनुलोमेति। उपट्ठाकसामणेरादीनं निवत्तापनं अनुपसम्पन्नेन सहसेय्यसङ्कानिवत्तनत्थं, तं ‘‘यो पन भिक्खु अनुपसम्पन्नेन सहसेय्यं कप्पेय्य, पाचित्तिय’’न्ति वुत्तं मातिकापाठं (पाचि॰ ४९) अनुलोमेति। पुरिमयामे वा मज्झिमयामे वा समन्ततो सद्दछिज्जनकाले पकतत्तभिक्खू सालायं निपज्जापेत्वा पारिवासिकभिक्खूनं वत्तसमादापनं अञ्ञभिक्खूनं सद्दसवनविवज्जनत्थं, तं अनारोचनरत्तिच्छेददोसपरिहरणत्थं, तं यथावुत्तरत्तिच्छेदपाठं अनुलोमेति।
ननु च अट्ठकथायं अन्तोअरुणेयेव वत्तसमादापनं वुत्तं, अथ कस्मा ‘‘पुरिमयाममज्झिमयामेसू’’ति वुत्तन्ति? नायं दोसो, हिय्योअरुणुग्गमनतो पट्ठाय हि याव अज्जअरुणुग्गमना एको रत्तिन्दिवो अज्जअरुणस्स अन्तो नाम, अज्जअरुणतो पट्ठाय पच्छाकालो अरुणस्स बहि नाम, तस्मा पुरिममज्झिमयामेसु कतवत्तसमादानम्पि अरुणोदयतो पुरे कतत्ता अन्तोअरुणे कतंयेव होति। वत्तं असमादियित्वा निपज्जने च सति निद्दावसेन अरुणुग्गमनकालं अजानित्वा वत्तसमादानं अतिक्कन्तं भवेय्य, तस्मा पुरेतरमेव समादानं कत्वा निपज्जनं ञायागतं होति, ‘‘अन्तोअरुणेयेव वुत्तनयेनेव वत्तं समादियित्वा’’ति वुत्तअट्ठकथापाठञ्च (चूळव॰ अट्ठ॰ १०२) अनुलोमेति।
एवं होतु, एवं सन्तेपि कस्मा ‘‘आरोचापेत्वा’’ति वुत्तं, ननु माळकसीमायं समादिन्नकालेयेव वत्तमारोचितन्ति? सच्चं आरोचितं, अयं पन भिक्खु दिवा वत्तं निक्खिपित्वा निसिन्नो, इदानि समादिन्नो, तस्मा माळकसीमाय आरोचितम्पि पुन आरोचेतब्बं होति। इदम्पि ‘‘अन्तोअरुणेयेव वुत्तनयेनेव वत्तं समादियित्वा तस्स भिक्खुनो परिवासो आरोचेतब्बो’’ति पाठं (चूळव॰ अट्ठ॰ १०२) अनुलोमेति। अथ ‘‘अत्तनो अत्तनो मञ्चकेसु निपज्जापेत्वा’’ति कस्मा वुत्तं, ननु अञ्ञमञ्ञस्स मञ्चेसु निपज्जमानापि पकतत्तसालतो निब्बोदकपतनट्ठानतो बहि निपज्जमाना सहवासरअआच्छेददोसतो मुत्तायेवाति? न पनेवं दट्ठब्बम्। न हि पारिवासिको पकतत्तभिक्खूहेव एकच्छन्ने निपन्नो सहवासरत्तिच्छेदप्पत्तो होति, अथ खो अञ्ञमञ्ञम्पि होतियेव। वुत्तञ्चेतं समन्तपासादिकायं (चूळव॰ अट्ठ॰ ८१) ‘‘सचे हि द्वे पारिवासिका एकतो वसेय्युं, ते अञ्ञमञ्ञस्स अज्झाचारं ञत्वा अगारवा वा विप्पटिसारिनो वा हुत्वा पापिट्ठतरं वा आपत्तिं आपज्जेय्युं विब्भमेय्युं वा, तस्मा नेसं सहसेय्या सब्बप्पकारेन पटिक्खित्ता’’ति। ‘‘पच्छिमयामकाले उट्ठापेत्वा अरुणे उट्ठिते आरोचापेत्वा वत्तं निक्खिपापेन्ती’’ति एत्थ अरुणे अनुट्ठितेयेव वत्तनिक्खिपने करियमाने रत्तिच्छेदो होति, सा रत्ति गणनूपगा न होति, तस्मा पठमपरिच्छेदे वुत्तं अरुणकथाविनिच्छयं ओलोकेत्वा अरुणुग्गमनभावो सुट्ठु जानितब्बो।
‘‘आरोचापेत्वा वत्तं निक्खिपापेतब्ब’’न्ति वुत्तम्। कस्मा आरोचापेति, ननु समादिन्नकालेयेव आरोचितन्ति? सच्चं, तथापि पारिवासिकवत्तसमादानकाले आरोचितेसु भिक्खूसु एकच्चे निक्खिपनकाले गच्छन्ति, अञ्ञे आगच्छन्ति, एवं परिससङ्कमनम्पि सिया, तथा च सति अभिनवागतानं सब्भावा आरोचेतब्बं होति, असति पन अभिनवागतभिक्खुम्हि आरोचनकिच्चं नत्थि। एवं सन्तेपि आरोचने दोसाभावतो पुन आरोचनं ञायागतं होति, मानत्तचरणकाले पन समादाने आरोचितेपि निक्खिपने अवस्सं आरोचेतब्बमेव । कस्मा? दिवसन्तरभावतो। ‘‘देवसिकं आरोचेतब्ब’’न्ति (चूळव॰ अट्ठ॰ ९०) हि वुत्तम्। एवं सन्तेपि सायं समादानकाले आरोचेस्सति, तस्मा निक्खिपने आरोचनकिच्चं नत्थीति चे? न, सायं समादानकाले एते भिक्खू आगच्छिस्सन्तिपि, न आगच्छिस्सन्तिपि, अनागतानं कथं आरोचेतुं लभिस्सति, अनारोचने च सति रत्तिच्छेदो सिया, तस्मा तस्मिं दिवसे अरुणे उट्ठिते वत्तनिक्खिपनतो पुरेयेव आरोचेतब्बन्ति नो मति, सुट्ठुतरं उपधारेत्वा गहेतब्बम्। एवं पकरणागतनयेन वा पकरणानुलोमआचरियनयेन वा सम्मासम्बुद्धस्स आणं पतिट्ठापेन्तेन विनयकोविदेन बहुस्सुतेन लज्जीपेसलभूतेन विनयधरेन विसुद्धिकामानं पेसलानं भिक्खूनं सीलविसुद्धत्थाय सुट्ठु विचारेत्वा परिवासवत्तामानत्तचरणवत्तानि आचिक्खितब्बानीति।
इमस्मिं ठाने लज्जीभिक्खूनं परिवासादिकथाय कुसलत्थं नानावादनयो वुच्चते – केचि भिक्खू ‘‘पकतत्तसालं कुरुमानेन तस्सा सालाय मज्झे थम्भं निमित्तं कत्वा ततो द्वादसहत्थमत्तं पदेसं सल्लक्खेत्वा यथा पञ्ञत्ते पारिवासिकानं मञ्चे निपन्नस्स भिक्खुस्स गीवा तस्स पदेसस्स उपरि होति, तथा पञ्ञापेतब्बो। एवं कते सुकतं होती’’ति वदन्ति करोन्ति च। एकच्चे ‘‘मञ्चे निपन्नस्स भिक्खुस्स कटि तस्स पदेसस्स उपरि होति, यथा पञ्ञापेतब्बो, एवं कते सुकतं होती’’ति वदन्ति करोन्ति च, तं वचनं नेव पाळियं, न अट्ठकथाटीकादीसु विज्जति, केवलं तेसं परिकप्पमेव। अयं पन नेसं अधिप्पायो सिया – ‘‘द्वादसहत्थं पन उपचारं मुञ्चित्वा निसीदितुं वट्टती’’ति अट्ठकथायं वुत्तवचनञ्च ‘‘अथ द्वादसहत्थं उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदो होति एव, वत्तभेदो पन नत्थी’’ति अट्ठकथावचनञ्च (चूळव॰ अट्ठ॰ ९७) ‘‘अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्ब’’न्ति वुत्तटीकावचनञ्च (सारत्थ॰ टी॰ चूळवग्ग ३.९७) ‘‘अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बं, ‘इदं वत्तं निक्खिपित्वा वसन्तस्स लक्खण’न्ति वुत्त’’न्ति वुत्तवजिरबुद्धिटीकावचनञ्च (वजिर॰ टी॰ चूळवग्ग ९७) ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्ब’’न्ति वुत्तं वजिरबुद्धिटीकावचनञ्च पस्सित्वा अयोनिसो अत्थं गहेत्वा सब्बत्थ द्वादसहत्थमेव पमाणं, ततो ऊनम्पि अधिकम्पि न वट्टति, तस्मा यथावुत्तनयेन मज्झे थम्भतो द्वादसहत्थमत्ते पदेसे निपन्नस्स भिक्खुस्स गीवा वा कटि वा होतु, एवं सन्ते द्वादसहत्थप्पदेसे पारिवासिकभिक्खु होति, ततो सहवासतो वा विप्पवासतो वा रत्तिच्छेदवत्तभेददोसा न होन्तीति।
तत्रेवं युत्तायुत्तविचारणा कातब्बा। यथावुत्तपाठेसु पठमपाठस्स अयमधिप्पायो – पकतत्तभिक्खुम्हि छमाय निसिन्ने यदि पारिवासिकभिक्खु आसने निसीदितुकामो, पकतत्तस्स भिक्खुनो निसिन्नट्ठानतो द्वादसहत्थं उपचारं मुञ्चित्वाव निसीदितुं वट्टति, न द्वादसहत्थब्भन्तरेति। एतेन द्वीसुपि छमाय निसिन्नेसु द्वादसहत्थब्भन्तरेपि वट्टति, द्वादसहत्थप्पदेसतो बहि निसीदन्तो आसनेपि निसीदितुं वट्टतीति दस्सेति। तेनाह ‘‘न छमाय निसिन्नेति पकतत्ते भूमियं निसिन्ने इतरेन अन्तमसो तिणसन्थरेपि उच्चतरे वालिकतलेपि वा न निसीदितब्बं, द्वादसहत्थं पन उपचारं मुञ्चित्वा निसीदितुं वट्टती’’ति (चूळव॰ अट्ठ॰ ८१)। इति पकतत्ते छमाय निसिन्ने पारिवासिकेन निसीदितब्बट्ठानदीपको अयं पाठो, न मञ्चपञ्ञापनट्ठानसयनट्ठानदीपको, तं पुब्बापरपरिपुण्णं सकलं पाठं अनोलोकेत्वा एकदेसमत्तमेव पस्सित्वा परिकप्पवसेन अयोनिसो अधिप्पायं गण्हन्ति।
दुतियपाठस्स पन अयमधिप्पायो – बहि उपचारसीमाय पटिच्छन्नट्ठाने वत्तं समादियित्वा निसिन्ने भिक्खुस्मिं तस्स निसिन्नट्ठानतो द्वादसहत्थं उपचारं ओक्कमित्वा तस्स अजानन्तस्सेव अञ्ञो भिक्खु गच्छति, तस्स पारिवासिकस्स भिक्खुनो रत्तिच्छेदो होति, वत्तभेदो पन नत्थि। कस्मा रत्तिच्छेदो होति? उपचारं ओक्कमितत्ता। कस्मा न वत्तभेदो? अजानन्तत्ताति। एतेन बहिउपचारसीमाय उपचारो द्वादसहत्थप्पमाणो होति आरोचनक्खेत्तभूतोति दस्सेति। तेनाह ‘‘गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदितब्बं, अन्तोअरुणेयेव वुत्तनयेन वत्तं समादियित्वा आरोचेतब्बम्। सचे अञ्ञो कोचि भिक्खु केनचिदेव करणीयेन तं ठानं आगच्छति, सचे एस तं पस्सति, सद्दं वास्स सुणाति, आरोचेतब्बम्। अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदो च। अथ द्वादसहत्थं उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदो होति एव, वत्तभेदो पन नत्थी’’ति (चूळव॰ अट्ठ॰ ९७)। इति अयम्पि पाठो आरोचनक्खेत्तदीपको होति, न मञ्चपञ्ञापनादिदीपकोति दट्ठब्बम्।
ततियपाठस्स पन अयमधिप्पायो – किं बहिउपचारसीमाय वत्तसमादानट्ठानं आगतभिक्खूनं दिट्ठरूपानं सुतसद्दानंयेव आरोचेतब्बन्ति पुच्छाय सति अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बन्ति विस्सज्जेतब्बन्ति। एतेन अदिट्ठअस्सुतानं पन अन्तोद्वादसहत्थगतानंयेव आरोचेतब्बं, न बहिद्वादसहत्थगतानं, दिट्ठसुतानं पन अन्तोद्वादसहत्थगतानम्पि बहिद्वादसहत्थगतानम्पि आकासादिगतानम्पि आरोचेतब्बमेवाति दस्सेति। तेनाह ‘‘अयं पनेत्थ थेरस्स अधिप्पायो – वत्तं निक्खिपित्वा परिवसन्तस्स उपचारगतानं सब्बेसं आरोचनकिच्चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बम्। इदं वत्तं निक्खिपित्वा परिवसन्तस्स लक्खण’’न्ति (सारत्थ॰ टी॰ चूळवग्ग ३.९७)। इति अयम्पि पाठो आरोचेतब्बलक्खणदीपको होति, न मञ्चपञ्ञापनादिदीपकोति। चतुत्थपाठस्स अधिप्पायोपि ततियपाठस्स अधिप्पायसदिसोव।
पञ्चमपाठस्स पन अयमधिप्पायो – अत्थिभावं सल्लक्खेत्वाति एत्थ एतस्मिं अट्ठकथावचने निक्खित्तवत्तानं भिक्खूनं अत्तनो निसिन्नट्ठानतो द्वादसहत्थे उपचारे अञ्ञेसं भिक्खूनं अत्थिभावं सल्लक्खेत्वा अनिक्खित्तवत्तानं उपचारसीमाय अञ्ञेसं भिक्खूनं आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्बम्। आदि-सद्देन विप्पवासअनारोचनऊनेगणेचरणानि सङ्गण्हाति। अयञ्च यस्मा गणस्स आरोचेत्वा भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वा वसि , तस्मा निक्खित्तवत्तानं बहिउपचारसीमाय समादिन्नत्ता अत्तनो निसिन्नट्ठानतो द्वादसहत्थे उपचारे अञ्ञेसं भिक्खूनं अत्थिभावं सल्लक्खेत्वा अनिक्खित्तवत्तानं अन्तोविहारे समादिन्नत्ता उपचारसीमाय अञ्ञेसं भिक्खूनं आगतभावं सल्लक्खेत्वा सहवासविप्पवासअनारोचनऊनेगणेचरणसङ्खातानि वत्तच्छेदकारणानि वेदितब्बानीति। वुत्तञ्हि अट्ठकथायं (चूळव॰ अट्ठ॰ ९७) ‘‘अयञ्च यस्मा गणस्स आरोचेत्वा भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाव वसि, तेनस्स ऊनेगणेचरणदोसो वा विप्पवासो वा न होती’’ति। इति अयञ्च पाठो पकतत्तभिक्खूसु गतेसुपि वत्तं आरोचेत्वा भिक्खूनं अत्थिभावं सल्लक्खेत्वा वसितत्ता दोसाभावमेव दीपेति, न मञ्चपञ्ञापनादीनि। इति इमेसं पाठानं अयोनिसो अधिप्पायं गहेत्वा ‘‘सब्बत्थ द्वादसहत्थमेव पमाण’’न्ति मञ्ञमाना विचारिंसु, तेसं दिट्ठानुगतिं आपज्जमाना सिस्सानुसिस्सादयोपि तथेव करोन्ति, तदेतं अप्पमाणम्।
कथं? यं तत्थ पकतत्तसालाय मज्झे थम्भं निमित्तं कत्वा द्वादसहत्थं मिनिंसु, तदप्पमाणम्। न हि थम्भेन वा सालाय वा सहवासो वा विप्पवासो वा वुत्तो, अथ खो पकतत्तभिक्खुनाव। वुत्तञ्हि समन्तपासादिकायं (चूळव॰ अट्ठ॰ ८३) ‘‘तत्थ सहवासोति य्वायं पकतत्तेन भिक्खुना सद्धिं एकच्छन्नेतिआदिना नयेन वुत्तो एकतो वासो। विप्पवासोति एककस्सेव वासो’’ति। यञ्हि ततो द्वादसहत्थमत्तट्ठाने भिक्खुस्स गीवाट्ठपनं वा कटिट्ठपनं वा वदन्ति, तदपि अप्पमाणम्। बहिउपचारसीमाय हि परिवसन्तस्स भिक्खुस्स सकलसरीरं पकतत्तभिक्खूनं अन्तोद्वादसहत्थे उपचारे ठपेतब्बं होति, न एकदेसमत्तम्।
तेसं पन अयमधिप्पायो सिया – द्वादसहत्थप्पदेसतो सकलसरीरस्स अन्तोकरणे सति सहवासो भवेय्य, बहिकरणे सति विप्पवासो, तेन उपड्ढं अन्तो उपड्ढं बहि होतूति, तं मिच्छाञाणवसेन होति। न हि सहवासदोसो द्वादसहत्थेन कथितो, अथ खो एकच्छन्ने सयनेन। वुत्तञ्हेतं भगवता पारिवासिकक्खन्धके (चूळव॰ ८१) ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्ब’’न्ति। अट्ठकथायम्पि (चूळव॰ अट्ठ॰ ८१) वुत्तं ‘‘एकच्छन्ने आवासे’’तिआदीसु आवासो नाम वसनत्थाय कतसेनासनम्। अनावासो नाम चेतियघरं बोधिघरं सम्मुञ्जनिअट्टको दारुअट्टको पानीयमाळो वच्चकुटि द्वारकोट्ठकोति एवमादि। ततियपदेन तदुभयम्पि गहितं, ‘एतेसु यत्थ कत्थचि एकच्छन्ने छदनतो उदकपतनट्ठानपरिच्छिन्ने ओकासे उक्खित्तको वसितुं न लभति, पारिवासिको पन अन्तोआवासेयेव न लभती’ति महापच्चरियं वुत्तम्। महाअट्ठकथायं पन ‘अविसेसेन उदकपातेन वारित’न्ति वुत्तम्। कुरुन्दियं ‘एतेसु एत्तकेसु पञ्चवण्णछदनबद्धट्ठानेसु पारिवासिकस्स च उक्खित्तकस्स च पकतत्तेन सद्धिं उदकपातेन वारित’न्ति वुत्तं, तस्मा नानूपचारेपि एकच्छन्ने न वट्टति। सचे पनेत्थ तदहुपसम्पन्नेपि पकतत्ते पठमं पविसित्वा निपन्ने सट्ठिवस्सोपि पारिवासिको पच्छा पविसित्वा जानन्तो निपज्जति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च, अजानन्तस्स रत्तिच्छेदोव, न वत्तभेददुक्कटम्। सचे पन तस्मिं पठमं निपन्ने पच्छा पकतत्तो पविसित्वा निपज्जति, पारिवासिको च जानाति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च। नो चे जानाति , रत्तिच्छेदोव, न वत्तभेददुक्कटन्ति, तस्मा सालायपि विहारेपि छदनतो उदकपतनट्ठानतो मुत्तमत्तेयेव सहवासदोसो न विज्जतीति दट्ठब्बम्।
एकच्चे पन मज्झिमत्थम्भतो द्वादसहत्थायामेन दण्डकेन चक्कं भमित्वा समन्ततो बाहिरे लेखं करोन्ति, एवं कते सा बाहिरलेखा आवट्टतो द्वासत्ततिहत्थमत्ता होति, ततो तं पदेसं द्वादसहत्थेन दण्डकेन मिनित्वा भाजियमानं छभागमेव होति, ततो तेसं छभागानं सीमाय एकेकस्मिं मञ्चे पञ्ञपियमाने छळेव मञ्चट्ठानानि होन्ति, तस्मा एकस्मिं वट्टमण्डले छ भिक्खूयेव अपुब्बं अचरिमं वसितुं लभन्ति, न ततो उद्धन्ति वदन्ति। कस्मा पन एवं करोन्तीति? पुब्बे वुत्तनयेन ‘‘सब्बत्थ द्वादसहत्थमत्तमेव पमाण’’न्ति गहितत्ता। एवं किर नेसमधिप्पायो – पारिवासिको पकतत्तस्स भिक्खुनो द्वादसहत्थब्भन्तरे सयमानो सहवासो सिया, बाहिरे सयमानो विप्पवासो, तथा अञ्ञमञ्ञस्सपीति। एवं करोन्तानं पन नेसं सकअधिप्पायोपि न सिज्झति, कुतो भगवतो अधिप्पायो।
कथं? पारिवासिको भिक्खु पकतत्तभिक्खूनञ्च अञ्ञमञ्ञस्स च द्वादसहत्थमत्ते पदेसे होतूति नेसमधिप्पायो। अथ पन मज्झिमत्थम्भं निमित्तं कत्वा मिनियमाना समन्ततो बाहिरलेखा थम्भतोयेव द्वादसहत्थमत्ता होति, न पकतत्तभिक्खूहि। ते हि थम्भतो बहि एकरतनद्वितिरतनादिट्ठाने ठिता, बाहिरतोपि लेखायेव थम्भतो द्वादसहत्थमत्ता होति, न तस्सूपरि निपन्नभिक्खु। सो हि द्विरतनमत्तेनपि तिरतनमत्तेनपि लेखाय अन्तोपि होति बहिपि। अञ्ञमञ्ञस्सपि छभागसीमायेव अञ्ञमञ्ञस्स द्वादसहत्थमत्ता होति , न तस्सूपरि पञ्ञत्तमञ्चो वा तत्थ निपन्नभिक्खु वा। मञ्चो हि एकरतनमत्तेन वा द्विरतनमत्तेन वा सीमं अतिक्कमित्वा ठितो, भिक्खूपि सयमाना न सीमाय उपरियेव सयन्ति, विदत्थिमत्तेन वा रतनमत्तेन वा सीमं अतिक्कमित्वा वा अप्पत्वा वा सयन्ति, तस्मा ते पारिवासिका भिक्खू पकतत्तभिक्खूनम्पि अञ्ञमञ्ञस्सपि द्वादसहत्थमत्तट्ठायिनो न होन्ति, ततो ऊनाव होन्ति, तस्मा सकअधिप्पायोपि न सिज्झति।
भगवतो पन अधिप्पायो – यदि अप्पभिक्खुकादिअङ्गसम्पन्नत्ता विहारस्स वत्तं अनिक्खिपित्वा अन्तोविहारेयेव परिवसति, एवं सति पकतत्तेन भिक्खुना न एकच्छन्ने आवासे वसितब्बम्। यदि तादिसआवासे वा अनावासे वा छदनतो उदकपतनट्ठानस्स अन्तो सयेय्य, सहवासो नाम, रत्तिच्छेदो होतीति अयमत्थो यथावुत्त-पाळिया च अट्ठकथाय च पकासेतब्बो। न एकच्छन्ने आवासे द्वीहि वत्थब्बम्। यदि वसेय्य, वुड्ढस्स रत्तिच्छेदोयेव, नवकस्स रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च होति। समवस्सा चे, अजानन्तस्स रत्तिच्छेदोयेव , जानन्तस्स उभयम्पीति अयमत्थो ‘‘तयो खो, उपालि, पारिवासिकस्स भिक्खुनो रत्तिच्छेदा सहवासो विप्पवासो अनारोचना’’ति च ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकेन वुड्ढतरेन सद्धिं न एकच्छन्ने आवासे वत्थब्ब’’न्ति (चूळव॰ ८२) च ‘‘वुड्ढतरेनाति एत्थ…पे॰… सचे हि द्वे पारिवासिका एकतो वसेय्युं, ते अञ्ञमञ्ञस्स अज्झाचारं ञत्वा अगारवा वा विप्पटिसारिनो वा हुत्वा पापिट्ठतरं वा आपत्तिं आपज्जेय्युं विब्भमेय्युं वा, तस्मा नेसं सहसेय्या सब्बप्पकारेन पटिक्खित्ता’’ति (चूळव॰ अट्ठ॰ ८१) च इमेहि पाळिअट्ठकथापाठेहि पकासेतब्बो। विप्पवासेपि पारिवासिकेन अभिक्खुके आवासे न वत्थब्बं, पकतत्तेन विना अभिक्खुको आवासो न गन्तब्बो, बहिसीमायं भिक्खूनं वसनट्ठानतो द्वादसहत्थप्पमाणस्स उपचारस्स अन्तो निसीदितब्बन्ति भगवतो अधिप्पायो।
अयमत्थो ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया’’तिआदि (चूळव॰ ७६) च ‘‘तयो खो, उपालि…पे॰… अनारोचना’’ति च ‘‘चत्तारो खो, उपालि, मानत्तचारिकस्स भिक्खुनो रत्तिच्छेदा सहवासो, विप्पवासो, अनारोचना, ऊनेगणेचरण’’न्ति (चूळव॰ ९२) च ‘‘विप्पवासोति एककस्सेव वासो’’ति च ‘‘अयञ्च यस्मा गणस्स आरोचेत्वा भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाव वसि, तेनस्स ऊनेगणेचरणदोसो वा विप्पवासो वा न होती’’ति च ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्ब’’न्ति च आगतेहि पाळियट्ठकथा-वजिरबुद्धिटीकापाठेहि पकासेतब्बो, तस्मा विहारे परिवसन्तस्स उपचारसीमाय अब्भन्तरे यत्थ कत्थचि वसन्तस्स नत्थि विप्पवासो, बहिउपचारसीमायं परिवसन्तस्स भिक्खूनं निसिन्नपरियन्ततो द्वादसहत्थब्भन्तरे वसन्तस्स च नत्थि विप्पवासोति, तञ्च परिवासकाले ‘‘एकेन भिक्खुना सद्धि’’न्ति वचनतो एकस्सपि भिक्खुनो, मानत्तचरणकाले ‘‘चतूहि पञ्चहि वा भिक्खूहि सद्धि’’न्ति (चूळव॰ अट्ठ॰ १०२) वचनतो च चतुन्नं पञ्चन्नम्पि भिक्खूनं हत्थपासभूते द्वादसहत्थब्भन्तरेपि वसितुं लभति, नत्थि विप्पवासोति दट्ठब्बम्।
वत्तं समादियित्वा तेसं भिक्खूनं आरोचितकालतो पन पट्ठाय केनचि करणीयेन तेसु भिक्खूसु गतेसुपि यथावुत्तअट्ठकथापाठनयेन विप्पवासो न होति। तथा हि वुत्तं विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.९७) ‘‘सोपि केनचि कम्मेन पुरेअरुणे एव गच्छतीति इमिना आरोचनाय कताय सब्बेसुपि भिक्खूसु बहिविहारं गतेसु ऊनेगणेचरणदोसो वा विप्पवासदोसो वा न होति आरोचितत्ता सहवासस्साति दस्सेति। तेनाह ‘अयञ्चा’तिआदी’’ति। अपरे पन आचरिया ‘‘बहिसीमाय वत्तसमादानट्ठाने वतिपरिक्खेपोपि पकतत्तभिक्खूहेव कातब्बो, न कम्मारहभिक्खूहि। यथा लोके बन्धनागारादि दण्डकारकेहि एव कत्तब्बं, न दण्डारहेहि, एवमिधापी’’ति वदन्ति, तम्पि अट्ठकथादीसु न दिस्सति। न हि वतिपरिक्खेपो दण्डकम्मत्थाय कारितो, अथ खो दस्सनूपचारविजहनत्थमेव। तथा हि वुत्तं सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.९७) ‘‘गुम्बेन वा वतिया वा पटिच्छन्नट्ठानेति दस्सनूपचारविजहनत्थ’’न्ति। तथा विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ चूळवग्ग २.९७) ‘‘गुम्बेन वातिआदि दस्सनूपचारविजहनत्थ’’न्ति। इतो परं अट्ठकथायं वुत्तनयेनेव परिवासदानञ्च मानत्तदानञ्च वेदितब्बम्। यत्थ पन संसयितब्बं अत्थि, तत्थ संसयविनोदनत्थाय कथेतब्बं कथयाम।
एकच्चे भिक्खू एवं वदन्ति – पारिवासिको भिक्खु वुड्ढतरोपि समानो वत्ते समादिन्ने नवकट्ठाने ठितो। तथा हि वुत्तं ‘‘यत्थ पन निसीदापेत्वा परिविसन्ति, तत्थ सामणेरानं जेट्ठकेन, भिक्खूनं सङ्घनवकेन हुत्वा निसीदितब्ब’’न्ति (चूळव॰ अट्ठ॰ ७५) तस्मा आरोचितकालादीसु ‘‘अहं भन्ते’’इच्चेव वत्तब्बं, न ‘‘अहं आवुसो’’ति। तत्रेवं विचारणा कातब्बा – पारिवासिकादयो भिक्खू सेय्यापरियन्तआसनपरियन्तभागिताय नवकट्ठाने ठिता, न एकन्तेन नवकभूतत्ता। तथा हि वुत्तं भगवता ‘‘अनुजानामि, भिक्खवे, पारिवासिकानं भिक्खूनं पञ्च यथावुड्ढं उपोसथं पवारणं वस्सिकसाटिकं ओणोजनं भत्त’’न्ति (चूळव॰ ७५)। अट्ठकथायञ्च (चूळव॰ अट्ठ॰ ८१) ‘‘पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, पकतत्तो भिक्खु आसनेन निमन्तेतब्बो’’ति एतिस्सा पाळिया संवण्णनाय ‘‘वुट्ठातब्बं, निमन्तेतब्बोति तदहुपसम्पन्नम्पि दिस्वा वुट्ठातब्बमेव, वुट्ठाय च ‘अहं इमिना सुखनिसिन्नो वुट्ठापितो’ति परम्मुखेन न गन्तब्बं, ‘इदं आचरिय आसनं, एत्थ निसीदथा’ति एवं निमन्तेतब्बोयेवा’’ति एत्थेव ‘‘आचरिया’’ति आलपनविसेसो वुत्तो, न अञ्ञत्थ। यदि वुड्ढतरेनपि ‘‘भन्ते’’इच्चेव वत्तब्बो सिया, इधापि ‘‘इदं, भन्ते, आसन’’न्ति वत्तब्बं भवेय्य, न पन वुत्तं, तस्मा न तेसं तं वचनं सारतो पच्चेतब्बम्। इमस्मिं पन विनयसङ्गहप्पकरणे (वि॰ सङ्ग॰ अट्ठ॰ २३७) ‘‘आरोचेन्तेन सचे नवकतरो होति, ‘आवुसो’ति वत्तब्बम्। सचे वुड्ढतरो, ‘भन्ते’ति वत्तब्ब’’न्ति वुत्तं, इदञ्च ‘‘एकेन भिक्खुना सद्धि’’न्ति हेट्ठा वुत्तत्ता तं पटिग्गाहकभूतं पकतत्तं भिक्खुं सन्धाय वुत्तन्ति दट्ठब्बम्।
बहवो पन भिक्खू पारिवासिकं भिक्खुं सङ्घमज्झे निसीदापेत्वा वत्तं याचापेत्वा कम्मवाचापरियोसाने समादापेत्वा आरोचनमकारेत्वा सङ्घमज्झतो निक्खमापेत्वा परिसपरियन्ते निसीदापेत्वा तत्थ निसिन्नेन आरोचापेत्वा वत्तं निक्खिपापेन्ति, एवं करोन्तानञ्च नेसं अयमधिप्पायो – अयं भिक्खु वत्ते असमादिन्ने वुड्ढट्ठानियोपि होति, तस्मा याचनकाले च कम्मवाचासवनकाले च वत्तसमादानकाले च सङ्घमज्झे निसीदनारहो होति, वत्ते पन समादिन्ने नवकट्ठानियो, तस्मा न सङ्घमज्झे निसीदनारहो, आसनपरियन्तभागिताय परिसपरियन्तेयेव निसीदनारहोति, तदेतं एवं विचारेतब्बं – अयं भिक्खु सङ्घमज्झे निसीदमानो आसनं गहेत्वा यथावुड्ढं निसिन्नो न होति, अथ खो कम्मारहभावेन आसनं अग्गहेत्वा अञ्जलिं पग्गहेत्वा उक्कुटिकमेव निसिन्नो होति, कम्मारहो च नाम सङ्घमज्झेयेव ठपेतब्बो होति, नो बहि, तस्मा ‘‘सङ्घमज्झे निसीदनारहो न होती’’ति न सक्का वत्तुं तस्मिं काले, निक्खमापिते च वत्तारोचनवत्तनिक्खिपनानं अनिट्ठितत्ता अञ्ञमञ्ञं आहच्च सुट्ठु निसिन्नं भिक्खुसङ्घं परिहरितुमसक्कुणेय्यत्ता, चीवरकण्णपादपिट्ठिआदीहि बाधितत्ता अगारवकिरिया विय दिस्सति, आरोचनकिरियञ्च वत्तनिक्खिपनञ्च सङ्घमज्झेयेव कत्तब्बं परियन्ते निसीदित्वा करोन्तो अट्ठकथाविरोधो होति। वुत्तञ्हि अट्ठकथायं (चूळव॰ अट्ठ॰ ९७) ‘‘वत्तं समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं…पे॰… आरोचेत्वा सचे निक्खिपितुकामो, वुत्तनयेनेव सङ्घमज्झे निक्खिपितब्ब’’न्ति। कस्मा? समादानट्ठानेयेव आरोचापेत्वा तत्थेव निक्खिपापेत्वा निट्ठितसब्बकिच्चमेव निक्खमापेत्वा अत्तनो आसने निसीदापेन्तो ञायागतोति अम्हाकं खन्ति।
तथा सायं वत्तारोचनकाले बहूसु पारिवासिकेसु वुड्ढतरं पठमं समादापेत्वा आरोचापेत्वा अनुक्कमेन सब्बपच्छा नवकतरं समादापेन्ति आरोचापेन्ति, पातो निक्खिपनकाले पन नवकतरं पठमं आरोचापेत्वा निक्खिपापेन्ति, ततो अनुक्कमेन वुड्ढतरं सब्बपच्छा आरोचापेत्वा निक्खिपापेन्ति। तेसं अयमधिप्पायो सिया – यदा दस भिक्खू पकतत्ता दस भिक्खू पारिवासिका होन्ति, तदा वुड्ढतरेन पठमं समादियित्वा आरोचिते तस्स आरोचनं अवसेसा एकूनवीसति भिक्खू सुणन्ति, दुतियस्स अट्ठारस, ततियस्स सत्तरसाति अनुक्कमेन हायित्वा सब्बनवकस्स आरोचनं दस पकतत्ता सुणन्ति सेसानं अपकतत्तभावतो। ततो निक्खिपनकाले सब्बनवको पुब्बे अत्तना आरोचितानं दसन्नं भिक्खूनं आरोचेत्वा निक्खिपति, ततो पटिलोमेन दुतियो एकादसन्नं, ततियो द्वादसन्नन्ति अनुक्कमेन वड्ढित्वा सब्बजेट्ठको अत्तना पुब्बे आरोचितानं एकूनवीसतिभिक्खूनं आरोचेत्वा निक्खिपति, एवं यथानुक्कमेन निक्खिपनं होति। सब्बजेट्ठके पन पठमं निक्खित्ते सति पुब्बे अत्तना आरोचितानं नवन्नं भिक्खूनं तदा अपकतत्तभावतो आरोचितानं सन्तिके निक्खिपनं न होति, तथा सेसानम्। तेसं पन एकच्चानं ऊनं होति, एकच्चानं अधिकं, तस्मा यथावुत्तनयेन सब्बनवकतो पट्ठाय अनुक्कमेन निक्खिपितब्बन्ति।
एवंवादीनं पन तेसमायस्मन्तानं वादे पकतत्तायेव भिक्खू आरोचेतब्बा होन्ति, नो अपकतत्ता। पुब्बे आरोचितानंयेव सन्तिके वत्तं निक्खिपितब्बं होति, नो अनारोचितानम्। एवं पन पकतत्तायेव भिक्खू आरोचेतब्बा न होन्ति, अथ खो अपकतत्तापि ‘‘सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहि अञ्ञमञ्ञस्स आरोचेतब्ब’’न्ति अट्ठकथायं वुत्तत्ता। पुब्बे आरोचितानम्पि अनारोचितानम्पि सन्तिके आरोचेत्वा निक्खिपितब्बमेव ‘‘सचे सो भिक्खु केनचिदेव करणीयेन पक्कन्तो होति, यं अञ्ञं सब्बपठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्ब’’न्ति (चूळव॰ अट्ठ॰ १०२) वुत्तत्ता, तस्मा तथा अकरोन्तेपि सब्बेसं आरोचितत्ता नत्थि दोसो। अप्पेकच्चे भिक्खू ‘‘पकतत्तस्सेवायं आरोचना’’ति मञ्ञमाना सायं वुड्ढपटिपाटिया वत्तं समादियित्वा आरोचेत्वा अत्तनो सयनं पविसित्वा द्वारजग्गनसयनसोधनादीनि करोन्ता अञ्ञेसं आरोचितं न सुणन्ति। अप्पेकच्चे पातो सयं आरोचेत्वा निक्खिपित्वा अञ्ञेसं आरोचनं वा निक्खिपनं वा अनागमेत्वा भिक्खाचारादीनं अत्थाय गच्छन्ति, एवं करोन्तानं तेसं आरोचनं एकच्चानं असुतभावसम्भवतो सासङ्को होति पारिवासिकानं अञ्ञमञ्ञारोचनस्स पकरणेसु आगतत्ता। न केवलं सारत्थदीपनियंयेव, अथ खो वजिरबुद्धिटीकायम्पि (वजिर॰ टी॰ चूळवग्ग ७६) ‘‘सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहिपि अञ्ञमञ्ञस्स आरोचेतब्बं अविसेसेन ‘आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्ब’न्ति वुत्तत्ता’’ति वुत्तम्।
तथा अप्पेकच्चे पकतत्ता भिक्खू पारिवासिकेसु भिक्खूसु सायं वत्तसमादानत्थं पकतत्तसालतो निक्खमित्वा अत्तनो अत्तनो सयनसमीपं गतेसु अत्तनो सयनपञ्ञापनपअक्खारठपनअञ्ञमञ्ञआलापसल्लापकरणादिवसेन आळोलेन्ता पारिवासिकानं वत्तारोचनं न सुणन्ति, न मनसि करोन्ति। अप्पेकच्चे पातो वत्तनिक्खिपनकाले पारिवासिकभिक्खूसु वत्तारोचनवत्तनिक्खिपनानि करोन्तेसुपि निद्दापसुता हुत्वा न सुणन्ति। एवं करोन्तानम्पि तेसं एकच्चानं अस्सुतसम्भवतो वत्तारोचनं सासङ्कं होतीति। होतु सासङ्कं, सुणन्तानं अस्सुतसम्भवेपि आरोचकानं सम्माआरोचनेन वत्तस्स परिपुण्णत्ता को दोसोति चे? आरोचकानं सम्मा आरोचितत्ता वत्ते परिपुण्णेपि वत्तभेददुक्कटतोव विमुत्तो सिया, न रत्तिच्छेदतो। वुत्तञ्हि समन्तपासादिकायं (चूळव॰ अट्ठ॰ ७६) ‘‘सचे वायमन्तोपि सम्पापुणितुं वा सावेतुं वा न सक्कोति, रत्तिच्छेदोव होति, न वत्तभेददुक्कट’’न्ति।
अथञ्ञे भिक्खू वत्तं समादियित्वा रत्तिं निपन्ना निद्दाभावेन मनुस्ससद्दम्पि सुणन्ति, भेरिआदिसद्दम्पि सुणन्ति, सकटनावादियानसद्दम्पि सुणन्ति, ते तेन सद्देन आसङ्कन्ति ‘‘भिक्खूनं नु खो अय’’न्ति, ते तेन कारणेन रत्तिच्छेदं मञ्ञन्ति। कस्मा? ‘‘अयञ्च नेसं छत्तसद्दं वा उक्कासितसद्दं वा खिपितसद्दं वा सुत्वा आगन्तुकभावं जानाति, गन्त्वा आरोचेतब्बम्। गतकाले जानन्तेनपि अनुबन्धित्वा आरोचेतब्बमेव। सम्पापुणितुं असक्कोन्तस्स रत्तिच्छेदोव होति, न वत्तभेददुक्कट’’न्ति (चूळव॰ अट्ठ॰ ७६) वुत्तत्ताति। ते एवं सञ्ञापेतब्बा – मायस्मन्तो एवं मञ्ञित्थ, नायं पाठो बहिसीमट्ठवसेन वुत्तो, अथ खो उपचारसीमट्ठवसेन वुत्तो। वुत्तञ्हि तत्थेव ‘‘येपि अन्तोविहारं अप्पविसित्वा उपचारसीमं ओक्कमित्वा गच्छन्ती’’ति। तत्थपि आगन्तुकभावस्स जानितत्ता रत्तिच्छेदो होति, तस्मा दूरेसद्दसवनमत्तेन रत्तिच्छेदो नत्थि, ‘‘अयं भिक्खूनं सद्दो, अयं भिक्खूहि वादितभेरिघण्टादिसद्दो, अयं भिक्खूहि पाजितसकटनावादिसद्दो’’ति निसिन्नट्ठानतो जानन्तोयेव रत्तिच्छेदकरो होति। तेनाह ‘‘आयस्मा करवीकतिस्सत्थेरो ‘समणो अय’न्ति ववत्थानमेव पमाण’’न्ति।
दिवा दूरे गच्छन्तं जनकायं दिस्वापि ‘‘इमे भिक्खू नु खो’’ति परिकप्पेन्ता रत्तिच्छेदं मञ्ञन्ति, तम्पि अकारणम्। कस्मा? ‘‘भिक्खू’’ति ववत्थानस्स अभावा। वुत्तञ्हि अट्ठकथायं ‘‘नदीआदीसु नावाय गच्छन्तम्पि परतीरे ठितम्पि आकासे गच्छन्तम्पि पब्बतथलअरञ्ञादीसु दूरे ठितम्पि भिक्खुं दिस्वा सचे ‘भिक्खू’ति ववत्थानं अत्थि, नावादीहि वा गन्त्वा महासद्दं कत्वा वा वेगेन अनुबन्धित्वा वा आरोचेतब्ब’’न्ति। इति भिक्खुं दिस्वापि ‘‘भिक्खू’’ति ववत्थानमेव पमाणम्। अभिक्खुं पन ‘‘भिक्खू’’ति ववत्थाने सन्तेपि वा असन्तेपि वा किं वत्तब्बं अत्थि, बहवो पन भिक्खू इदं रूपदस्सनं सद्दसवनञ्च आसङ्कन्ता ‘‘पभाते सति तं द्वयं भवेय्य, तस्मा मनुस्सानं गमनकालसद्दकरणकालतो पुब्बेयेव वत्तं निक्खिपितब्ब’’न्ति मञ्ञमाना अनुग्गतेयेव अरुणे वत्तं निक्खिपन्ति, तदयुत्तं रत्तिच्छेदत्ताति।
अथ पन विनयधरेन ‘‘कित्तका ते आपत्तियो, छादेसि, कीवतीहं पटिच्छादेसी’’ति पुट्ठो समानो ‘‘अहं, भन्ते, आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि, आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको’’ति वुत्ते ‘‘अयं भिक्खु सुद्धन्तपरिवासारहो’’ति ञत्वा तस्सपि दुविधत्ता चूळसुद्धन्तमहासुद्धन्तवसेन ‘‘तेसु अयं भिक्खु इमस्स अरहो’’ति ञापनत्थं उपसम्पदतो पट्ठाय अनुलोमक्कमेन वा आरोचितदिवसतो पट्ठाय पटिलोमक्कमेन वा ‘‘कित्तकं कालं त्वं आरोचनआविकरणादिवसेन सुद्धो’’ति पुच्छित्वा ‘‘आम भन्ते, एत्तकं कालं अहं सुद्धोम्ही’’ति वुत्ते ‘‘अयं भिक्खु एकच्चं रत्तिपरियन्तं जानाति, तस्मा चूळसुद्धन्तारहो’’ति ञत्वा तस्स सुद्धकालं अपनेत्वा असुद्धकालवसेन परियन्तं कत्वा चूळसुद्धन्तपरिवासो दातब्बो। अयं उद्धम्पि आरोहति, अधोपि ओरोहति। यो पन अनुलोमवसेन वा पटिलोमवसेन वा पुच्छियमानो ‘‘सकलम्पि रत्तिपरियन्तं अहं न जानामि नस्सरामि, वेमतिको होमी’’ति वुत्ते ‘‘अयं भिक्खु सकलम्पि रत्तिपरियन्तं न जानाति, तस्मा महासुद्धन्तारहो’’ति ञत्वा तस्स उपसम्पदतो पट्ठाय याव वत्तसमादाना एत्तकं कालं परियन्तं कत्वा महासुद्धन्तपरिवासो दातब्बो। उद्धंआरोहनअधोओरोहनभावो पनेसं अट्ठकथायं (चूळव॰ अट्ठ॰ १०२) वुत्तोयेव। इतो परम्पि विधानं अट्ठकथायं आगतनयेनेव दट्ठब्बम्।
इदानि पन बहवो भिक्खू ‘‘अयं चूळसुद्धन्तारहो, अयं महासुद्धन्तारहो’’ति अविचिनन्ता अन्तोकम्मवाचायं ‘‘आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको’’ति अविसेसवचनमेव मनसि करोन्ता ‘‘इमाय कम्मवाचाय दिन्नं सुद्धन्तपरिवासं गहेत्वा पञ्चाहमत्तं वा दसाहमत्तं वा परिवसित्वा अपरियन्तरत्तिपटिच्छादिताहि अपरियन्ताहि आपत्तीहि मोक्खो होती’’ति मञ्ञन्ता पञ्चाहमत्तं वा दसाहमत्तं वा परिवसित्वा मानत्तं याचन्ति, एवं करोन्ता ते भिक्खू सहस्सक्खत्तुं परिवसन्तापि आपत्तितो न मुच्चेय्युम्। कस्माति चे? पाळिया च अट्ठकथाय च विरुज्झनतो। वुत्तञ्हि पाळियं (पारा॰ ४४२) ‘‘यावतीहं जानं पटिच्छादेति, तावतीहं तेन भिक्खुना अकामा परिवत्थब्बम्। परिवुत्थपरिवासेन भिक्खुना उत्तरि छारत्तं भिक्खुमानत्ताय पटिपज्जितब्बम्। चिण्णमानत्तो भिक्खु यत्थ सिया वीसतिगणो भिक्खुसङ्घो, तत्थ सो भिक्खु अब्भेतब्बो’’ति, तस्मा पटिच्छन्नदिवसमत्तं अपरिवसित्वा मानत्तारहो नाम न होति, अमानत्तारहस्स मानत्तदानं न रुहति, अचिण्णमानत्तो अब्भानारहो न होति, अनब्भानारहस्स अब्भानं न रुहति, अनब्भितो भिक्खु आपत्तिमुत्तो पकतत्तो न होतीति अयमेत्थ भगवतो अधिप्पायो।
अट्ठकथायं (चूळव॰ अट्ठ॰ १०२) पन चूळसुद्धन्ते ‘‘तं गहेत्वा परिवसन्तेन यत्तकं कालं अत्तनो सुद्धिं जानाति, तत्तकं अपनेत्वा अवसेसं मासं वा द्विमासं वा परिवसितब्ब’’न्ति, महासुद्धन्ते ‘‘तं गहेत्वा गहितदिवसतो याव उपसम्पददिवसो, ताव रत्तियो गणेत्वा परिवसितब्ब’’न्ति वुत्तं, तस्मा पटिच्छन्नरत्तिप्पमाणं परिवसन्तोयेव मानत्तारहो होति, न पञ्चाहदसाहरत्तिप्पमाणमत्तं परिवसन्तोति अयं अट्ठकथाचरियानं अधिप्पायो। तेनेव च कारणेन देसनाआरोचनादीहि सब्बकालं आपत्तिं सोधेत्वा वसन्तानं लज्जीपेसलानं सिक्खाकामानं भिक्खूनं सुद्धन्तपरिवासं दातुं अयुत्तरूपो, देसनाआरोचनादीहि आपत्तिं असोधेत्वा पमादवसेन चिरकालं वसन्तानं जनपदवासिकादीनं दातुं युत्तरूपोति वेदितब्बम्। एत्थापि अवसेसविनिच्छयो अट्ठकथायं वुत्तनयेनेव वेदितब्बो।
अथ पन विनयधरेन ‘‘त्वं, आवुसो, कतरआपत्तिं आपन्नो, कति रत्तियो ते छादिता’’ति पुट्ठो ‘‘अहं, भन्ते, सङ्घादिसेसं आपत्तिं आपज्जित्वा पक्खमत्तं पटिच्छादिता, तेनाहं सङ्घं पक्खपरिवासं याचित्वा सङ्घेन दिन्ने पक्खपरिवासे परिवसित्वा अनिक्खित्तवत्तोव हुत्वा अन्तरा सङ्घादिसेसापत्तिं आपज्जित्वा पञ्चाहमत्तं छादिता’’ति वुत्ते ‘‘अयं भिक्खु समोधानपरिवासारहो, तीसु च समोधानपरिवासेसु ओधानसमोधानारहो’’ति ञत्वा ‘‘तेन हि भिक्खु त्वं मूलायपटिकस्सनारहो’’ति वत्वा तं मूलाय पटिकस्सित्वा परिवुत्थदिवसे अदिवसे कत्वा अन्तरा पटिच्छन्ने पञ्च दिवसे मूलापत्तिया पटिच्छन्नेसु दिवसेसु समोधानेत्वा ओधानसमोधानो दातब्बो। इतो परानि ओधानसमोधाने वत्तब्बवचनानि पाळियं अट्ठकथायञ्च वुत्तनयेनेव वेदितब्बानि।
अथ पन विनयधरेन पुट्ठो ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे॰… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो’’ति वुत्ते ‘‘अयं भिक्खु अग्घसमोधानारहो’’ति ञत्वा तासं आपत्तीनं या आपत्तियो चिरतरप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासो दातब्बो। तत्रेवं वदन्ति – ‘‘या आपत्तियो चिरतरप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासो दातब्बो’’ति वुत्तो, एवं सन्ते पक्खप्पटिच्छन्नमासप्पटिच्छन्नादीसु कथन्ति? तेसुपि ‘‘या आपत्तियो पक्खप्पटिच्छन्नायो, या आपत्तियो मासप्पटिच्छन्नायो’’ति वत्तब्बोति। यदि एवं पाळिविरोधो आपज्जति। पाळियञ्हि दसाहप्पटिच्छन्नपरियोसाना एव आपत्ति दस्सिता, न पक्खप्पटिच्छन्नमासप्पटिच्छन्नादयोति? सच्चं, पाळियं तथादस्सनं पन नयदस्सनमत्तम्। तथा हि वुत्तं अट्ठकथायं (चूळव॰ अट्ठ॰ १०२) ‘‘पञ्चदस दिवसानि पटिच्छन्नाय ‘पक्खप्पटिच्छन्न’न्ति वत्वा योजना कातब्बा…पे॰… एवं याव सट्ठिसंवच्छरं, अतिरेकसट्ठिसंवच्छरप्पटिच्छन्नन्ति वा ततो वा भिय्योपि वत्वा योजना कातब्बा’’ति। महापदुमत्थेरेनपि वुत्तं ‘‘अयं समुच्चयक्खन्धको नाम बुद्धानं ठितकालसदिसो, आपत्ति नाम पटिच्छन्ना वा होतु अप्पटिच्छन्ना वा समकऊनतरअतिरेकप्पटिच्छन्ना वा, विनयधरस्स कम्मवाचं योजेतुं समत्थभावोयेवेत्थ पमाण’’न्ति, तस्मा पक्खप्पटिच्छन्नादीनं कम्मवाचाकरणे कुक्कुच्चं न कातब्बन्ति।
होतु, एवम्पि पक्खप्पटिच्छन्नं परियन्तं कत्वा कताय कम्मवाचाय ततो उद्धं आपत्ति नत्थीति कथं जानेय्याति? इदानि सिक्खाकामा भिक्खू देवसिकम्पि देसनारोचनाविकरणानि करोन्ति एकाहिकद्वीहिकादिवसेनपि, किच्चपसुता हुत्वा तथा असक्कोन्तापि उपोसथदिवसं नातिक्कमन्ति, गिलानादिवसेन तदतिक्कन्तापि अतिक्कन्तभावं जानन्ति, तस्मा तदतिक्कन्तभावे सति अतिरेकपक्खप्पटिच्छन्नमासप्पटिच्छन्नादिवसेन वड्ढेत्वा कम्मवाचं करेय्य, तदतिक्कन्तभावे पन असति पक्खप्पटिच्छन्नपरियन्ता होति, तस्मा पक्खपरियन्तकम्मवाचाकरणं ञायागतं होतीति दट्ठब्बम्।
एवं होतु, तथापि यदेतं ‘‘सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे॰… सम्बहुला आपत्तियो पक्खप्पटिच्छन्नायो’’ति वुत्तं, तत्थ इमिनायेव अनुक्कमेन मया पटिच्छादिता आपत्तियो होन्तीति कथं जानेय्य, अजानने च सति ‘‘या च ख्वायं, आवुसो, आपत्ति अजानप्पटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं, अधम्मत्ता न रुहती’’ति इदं आपज्जतीति? नापज्जति। तत्थ हि आपत्तिया आपन्नभावं अजानन्तो हुत्वा पटिच्छादेति, तस्मा ‘‘आपत्ति च होति आपत्तिसञ्ञी चा’’ति वुत्तआपत्तिसञ्ञिताभावा अप्पटिच्छन्नमेव होति, तस्मा अप्पटिच्छन्नाय आपत्तिया परिवासदानं अधम्मिकं होति। इध पन ‘‘एत्तका रत्तियो मया छादिता’’ति छन्नकालमेव न जानाति, तदजानभावे सतिपि परिवासदानं रुहति। तेनेव च कारणेन सुद्धन्तपरिवासे (चूळव॰ १५६-१५७) ‘‘आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको’’ति रत्तिपरियन्तस्स अजाननअसरणवेमतिकभावे सतिपि परिवासदानं वुत्तं, तस्मा छादितकालं तथतो अजानन्तोपि ‘‘सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे॰… सम्बहुला आपत्तियो पक्खप्पटिच्छन्नायो’’ति एत्थ अप्पविट्ठस्स अभावा सम्पज्जतियेवाति दट्ठब्बम्।
अथापि एवं वदेय्युं – ‘‘सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे॰… सम्बहुला आपत्तियो पक्खप्पटिच्छन्नायो’’ति वुत्ते तेसु दिवसेसु आपत्तियो अत्थि पटिच्छन्नायोपि, अत्थि अप्पटिच्छन्नायोपि, अत्थि चिरप्पटिच्छन्नायोपि, अत्थि अचिरप्पटिच्छन्नायोपि, अत्थि एकापि, अत्थि सम्बहुलापि, सब्बा ता आपत्तियो एतेनेव पदेन सङ्गहिता सियुन्ति? सङ्गहिता एव। न हेत्थ संसयो कातब्बो। वुत्तञ्हेतं अट्ठकथायं (चूळव॰ अट्ठ॰ १०२) ‘‘अञ्ञस्मिं पन आपत्तिवुट्ठाने इदं लक्खणं – यो अप्पटिच्छन्नं आपत्तिं ‘पटिच्छन्ना’ति विनयकम्मं करोति, तस्स आपत्ति वुट्ठाति। यो पटिच्छन्नं ‘अप्पटिच्छन्ना’ति विनयकम्मं करोति, तस्स न वुट्ठाति। अचिरप्पटिच्छन्नं ‘चिरप्पटिच्छन्ना’ति करोन्तस्सपि वुट्ठाति, चिरप्पटिच्छन्नं ‘अचिरप्पटिच्छन्ना’ति करोन्तस्स न वुट्ठाति। एकं आपत्तिं आपज्जित्वा ‘सम्बहुला’ति करोन्तस्सपि वुट्ठाति एकं विना सम्बहुलानं अभावतो। सम्बहुला पन आपज्जित्वा ‘एकं आपज्जि’न्ति करोन्तस्स न वुट्ठाती’’ति, तस्मा एतेहि पदेहि सब्बासं पटिच्छन्नापत्तीनं सङ्गहितत्ता ताहि आपत्तीहि वुट्ठानं सम्भवतीति दट्ठब्बम्।
अथ पन विनयधरेन पुट्ठो ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं, एकं कायसंसग्गं, एकं दुट्ठुल्लवाचं, एकं अत्तकामं, एकं सञ्चरित्तं, एकं कुटिकारं, एकं विहारकारं, एकं दुट्ठदोसं, एकं अञ्ञभागियं, एकं सङ्घभेदं, एकं भेदानुवत्तकं, एकं दुब्बचं, एकं कुलदूसक’’न्ति वुत्ते ‘‘अयं भिक्खु मिस्सकसमोधानपरिवासारहो’’ति ञत्वा अट्ठकथायं (चूळव॰ अट्ठ॰ १०२) आगतनयेन परिवासो दातब्बो। एत्थाह – अग्घसमोधानमिस्सकसमोधानानं को विसेसो, किं नानाकरणन्ति? वुच्चते – अग्घसमोधानपरिवासो अचिरप्पटिच्छन्ना आपत्तियो चिरप्पटिच्छन्नायं आपत्तियं समोधानेत्वा तस्सा चिरप्पटिच्छन्नाय आपत्तिया अग्घवसेन दीयति, मिस्सकसमोधानपरिवासो नानावत्थुका आपत्तियो समोधानेत्वा तासं मिस्सकवसेन दीयति, अयमेतेसं विसेसो। अथ वा अग्घसमोधानो सभागवत्थूनं आपत्तीनं समोधानवसेन होति, इतरो विसभागवत्थूनन्ति आचरिया। तेनेवाह आचरियवजिरबुद्धित्थेरो (वजिर॰ टी॰ चूळवग्ग १०२) ‘‘अग्घसमोधानो नाम सभागवत्थुकायो सम्बहुला आपत्तियो आपन्नस्स बहुरत्तिं पटिच्छादितापत्तियं निक्खिपित्वा दातब्बो, इतरो नानावत्थुकानं वसेनाति अयमेतेसं विसेसो’’ति।
अथ सिया ‘‘एवं चिरप्पटिच्छन्नायो च अचिरप्पटिच्छन्नायो च नानावत्थुकायो आपत्तियो आपज्जन्तस्स को परिवासो दातब्बो अग्घसमोधानो वा मिस्सकसमोधानो वा, अथ तदुभया वा’’ति। किञ्चेत्थ – यदि अग्घसमोधानं ददेय्य, चिरप्पटिच्छन्नाहि च अचिरप्पटिच्छन्नाहि च सभागवत्थुकाहि आपत्तीहि वुट्ठितो भवेय्य, चिरप्पटिच्छन्नाहि च अचिरप्पटिच्छन्नाहि च नो विसभागवत्थुकाहि। यदि च मिस्सकसमोधानं ददेय्य, समानकालप्पटिच्छन्नाहि विसभागवत्थूहि आपत्तीहि वुट्ठितो भवेय्य, नो असमानकआलप्पटिच्छन्नाहि सभागवत्थुकाहि च, अथ तदुभयम्पि ददेय्य, ‘‘एकस्मिं कम्मे द्वे परिवासा दातब्बा’’ति नेव पाळियं, न अट्ठकथायं वुत्तन्ति? वुच्चते – इदञ्हि सब्बम्पि परिवासादिकं विनयकम्मं वत्थुवसेन वा गोत्तवसेन वा नामवसेन वा आपत्तिवसेन वा कातुं वट्टतियेव।
तत्थ सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्च। सङ्घादिसेसोति नामञ्चेव आपत्ति च। तत्थ ‘‘सुक्कविस्सट्ठिं कायसंसग्ग’’न्तिआदिवचनेनापि ‘‘नानावत्थुकायो’’ति वचनेनपि वत्थु चेव गोत्तञ्च गहितं होति, ‘‘सङ्घादिसेसो’’ति वचनेनपि ‘‘आपत्तियो’’ति वचनेनपि नामञ्चेव आपत्ति च गहिता होति, तस्मा अग्घसमोधानवसेन परिवासे दिन्ने ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि’’न्तिआदिवचनेनेव वत्थुस्स च गोत्तस्स च नामस्स च आपत्तिया च गहितत्ता चिरप्पटिच्छन्नाहि अचिरप्पटिच्छन्नाहि च सभागवत्थुकाहि च विसभागवत्थुकाहि च सब्बाहि आपत्तीहि वुट्ठातीति दट्ठब्बम्। वुत्तञ्हेतं समन्तपासादिकायं ‘‘एत्थ च ‘सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकायो’तिपि ‘सङ्घादिसेसा आपत्तियो आपज्जि’न्तिपि एवं पुब्बे वुत्तनयेन वत्थुवसेनपि गोत्तवसेनपि नामवसेनपि आपत्तिवसेनपि योजेत्वा कम्मवाचं कातुं वट्टतियेवाति अयं मिस्सकसमोधानो’’ति, इमस्मिञ्च विनयसङ्गहप्पकरणे (वि॰ सङ्ग॰ अट्ठ॰ २४५) तथेव वत्वा ‘‘तस्मा न इध विसुं कम्मवाचं योजेत्वा दस्सयिस्साम, पुब्बे सब्बापत्तिसाधारणं कत्वा योजेत्वा दस्सिताय एव कम्मवाचाय नानावत्थुकाहिपि आपत्तीहि वुट्ठानसम्भवतो सायेवेत्थ कम्मवाचा अल’’न्ति।
यदि एवं आचरियवजिरबुद्धित्थेरेन द्विन्नं विसेसो न वत्तब्बो, अथ कस्मा वुत्तोति? तीसु समोधानपरिवासेसु ओधानसमोधानो मूलायपटिकस्सनाय ओधूनितकालेयेव दातब्बो, अग्घसमोधानमिस्सकसमोधानपरिवासा पन विसुंयेव दातब्बा। ‘‘एवं दिन्ने एतेसं को विसेसो’’ति चिन्तायं विसेससम्भवमत्तदस्सनत्थं वुत्तो। अट्ठकथायं पन परिवासादिकम्मस्स लक्खणं दस्सेतुं ‘‘वत्थुवसेन वा’’तिआदिमाह, तस्मा लक्खणवसेनेव सभागवत्थुकाहिपि आपत्तीहि वुट्ठानं सम्भवति। तेनेव च कारणेन सारत्थदीपनिनामिकायं विनयटीकायञ्च विमतिविनोदनिनामिकायं विनयटीकायञ्च न कोचि विसेसो वुत्तोति दट्ठब्बो।
यदि एवं मिस्सकसमोधानकम्मवाचायपि चिरप्पटिच्छन्नाहि अचिरप्पटिच्छन्नाहिपि आपत्तीहि वुट्ठानं सम्भवेय्य। तत्थपि हि ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकायो’’तिपि ‘‘एका सुक्कविस्सट्ठि…पे॰… एका कुलदूसका’’तिपि वत्तब्बम्। एवं सति ‘‘सम्बहुला’’तिपि ‘‘सङ्घादिसेसा आपत्तियो’’तिपि वत्थुगोत्तनामापत्तीहि कित्तनसम्भवतो चिरप्पटिच्छन्नाहिपि अचिरप्पटिच्छन्नाहिपि आपत्तीहि वुट्ठानं सम्भवेय्याति? न पनेवं दट्ठब्बम्। वत्थादिकित्तनञ्हि सब्बापत्तीनं गण्हनत्थं होति। एवं गण्हन्तेपि पटिच्छन्नकालस्स अकथितत्ता ‘‘एत्तकं नाम कालं परिवसितब्ब’’न्ति न पञ्ञायति, तस्मिं अपञ्ञायमाने तेन पमाणेन परिवासो न होति, तस्मिं असति आपत्तितो वुट्ठानं न सम्भवति, तस्मा मिस्सकसमोधानकम्मवाचाय चिरप्पटिच्छन्नाहिपि अचिरप्पटिच्छन्नाहिपि आपत्तीहि वुट्ठानं न सम्भवतीति दट्ठब्बम्।
परिवासविनिच्छयकथा निट्ठिता।
मानत्तविनिच्छयकथा
मानत्तकथायम्पि मानत्तं नाम अप्पटिच्छन्नमानत्तं पटिच्छन्नमानत्तं पक्खमानत्तं समोधानमानत्तन्ति चतुब्बिधं होति। तत्थ यो भिक्खु सङ्घादिसेसं आपत्तिं आपज्जित्वा तं दिवसमेव आरोचेति, एकरत्तिमत्तम्पि न पटिच्छादेति, तस्स परिवासं अदत्वाव दिन्नं मानत्तं अप्पटिच्छन्नमानत्तं नाम। यो आपज्जित्वा दसहि आकारेहि विना तं दिवसं नारोचेति, एकरत्तादिवसेन पटिच्छादेति, तत्थ यथापटिच्छन्नदिवसं परिवासं दत्वा परिवुत्थपरिवासस्स दिन्नं मानत्तं पटिच्छन्नमानत्तं नाम। आपत्तिं आपज्जित्वा पटिच्छन्नाय वा अप्पटिच्छन्नाय वा भिक्खुनिया पक्खमत्तमेव दिन्नं मानत्तं पक्खमानत्तं नाम। भिक्खु पन पटिच्छन्नाय आपत्तिया परिवसित्वा अनिक्खित्तवत्तकालेयेव पुन आपज्जित्वा न पटिच्छादेति, तस्स मूलाय पटिकस्सित्वा परिवुत्थदिवसे अदिवसे कत्वा अप्पटिच्छादितत्ता समोधानपरिवासं अदत्वा दिन्नं मानत्तं समोधानमानत्तं नाम। मानत्तारहकालेपि मानत्तचरणकालेपि अब्भानारहकालेपि एसेव नयो। तेसु तीणि मानत्तानि अट्ठकथायं वुत्तनयेन सुविञ्ञेय्यत्ता न वुत्तानि। पक्खमानत्तं पच्छा आगमिस्सति।
यानि पन परिवासमानत्तानि अनवट्ठितत्ता पुथुज्जनस्स गिहिआदिवसेन परिवत्तने सति पुन दातब्बादातब्बभावे सङ्कितब्बानि, तानि दस्सेतुं पाळियं अनेकेहि पकारेहि वित्थारतो वुत्तानि। तेसु भिक्खूनं संसयविनोदनत्थाय एकदेसं दस्सेतुं ‘‘सचे कोची’’तिआदिमाह। तत्थ विब्भमतीति विरूपो हुत्वा भमति, हीनायावत्तति गिही होतीति अत्थो। सामणेरो होतीति उपसम्पन्नभावं जहित्वा सामणेरभावं उपगच्छति। तत्थ पाराजिकप्पत्तभावेन वा ‘‘गिहीति मं धारेथा’’तिआदिना सिक्खापच्चक्खानेन वा गिही होति । तेसु पठमेन पुन उपसम्पदाय अभब्बत्ता पुन परिवासो न रुहतियेव, दुतियेन पन पुन उपसम्पदाय भब्बत्ता ‘‘सो चे पुन उपसम्पज्जती’’ति वुत्तम्। इतरो पन पाराजिकप्पत्तभावेन सामणेरो न होति। कस्मा? सरणगमनादीनं विनस्सनतो। वुत्तञ्हि विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.१०८) ‘‘उपसम्पन्नानम्पि पाराजिकसमआपत्तिया सरणगमनादिसामणेरभावस्सपि विनस्सनतो सेनासनग्गाहो च पटिप्पस्सम्भति, सङ्घलाभम्पि तेन लभन्तीति वेदितब्ब’’न्ति, गिही पन हुत्वा पुन सामणेरभावमत्तं लद्धब्बं होति। ‘‘सामणेरोति मं धारेथा’’तिआदिना पन सिक्खापच्चक्खाने कते सिया सामणेरभावो, ततोपि पुन उपसम्पज्जितुकामताय सति सिया उपसम्पन्नभावो। ‘‘गिहीति मं धारेथा’’तिआदिना सिक्खापच्चक्खानं कत्वा गिहिभावं उपगतेपि पुन सामणेरपब्बज्जं पब्बजित्वा सामणेरो होति। ततो पुन उपसम्पज्जितुं लद्धब्बत्ता ‘‘पुन उपसम्पज्जती’’ति वुत्तो। तेसं भिक्खुभावे परिवासे अनिट्ठितेपि गिहिसामणेरभावं पत्तत्ता परिवासो न रुहति उपसम्पन्नानमेव परिवासस्स भगवता पञ्ञत्तत्ताति अत्थो।
एवं सन्ते पुन उपसम्पज्जन्तस्स किं परिवासो पुन दातब्बोति आह ‘‘सो चे पुन उपसम्पज्जती’’तिआदि। तस्सत्थो – सो विब्भन्तको सो वा सामणेरो पुन उपसम्पन्नभावं उपगच्छति, पुरिमं पुब्बे भिक्खुभूतकाले दिन्नं परिवासदानं एव इदानि परिवासदानं होति। यो परिवासो पुब्बे भिक्खुभूतकाले दिन्नो, सो परिवासो सुदिन्नो, दुदिन्नो न होति। यो यत्तको कालो परिवुत्थो, सो तत्तको कालो सुपरिवुत्थोयेव होति, न दुपरिवुत्थो, तस्मा अवसेसो कालो परिवसितब्बोति। इदं वुत्तं होति – पुब्बे भिक्खुकाले पक्खप्पटिच्छन्नाय आपत्तिया परिवासं गहेत्वा दसदिवसमत्तं परिवसित्वा अनिट्ठितेयेव परिवासे विब्भमित्वा सामणेरो वा हुत्वा पुन उपसम्पन्नेन अवसेसपञ्चदिवसे परिवसित्वा परिवासो निट्ठापेतब्बोति। मानत्तारहादीसुपि एसेव नयो। उम्मत्तकादीसुपि तस्मिं काले अजानन्तत्ता ‘‘परिवासो न रुहती’’ति वुत्तम्। तिण्णम्पि उक्खित्तकानं कम्मनानासंवासकत्ता तेहि सहसंवासोयेव नत्थीति उक्खित्तकानं परिवासो न रुहतीति वुत्तम्।
सचे पुन ओसारीयतीति उक्खेपनीयकम्मं पटिप्पस्सम्भनवसेन समानसंवासकभावं पवेसीयति। ‘‘सचे कस्सचि भिक्खुनो इत्थिलिङ्गं पातुभवती’’तिआदीसु अट्ठकथायं वुत्तनयेनेव अत्थो सुविञ्ञेय्यो होति। यं पन वुत्तं ‘‘पक्खमानत्तं पच्छा आगमिस्सती’’ति, तत्रेवं जानितब्बं – पक्खमानत्तन्ति भिक्खुनिया दातब्बमानत्तम्। तं पन पटिच्छन्नायपि अप्पटिच्छन्नायपि आपत्तिया अड्ढमासमत्तमेव दातब्बम्। वुत्तञ्हेतं ‘‘गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्ब’’न्ति (पाचि॰ १४९; चूळव॰ ४०३; अ॰ नि॰ ८.५१)। तं पन भिक्खुनीहि अत्तनो सीमं सोधेत्वा विहारसीमाय वा विहारसीमं सोधेतुं असक्कोन्तीहि खण्डसीमाय वा सब्बन्तिमेन परिच्छेदेन चतुवग्गगणं सन्निपातापेत्वा दातब्बम्। सचे एका आपत्ति होति, एकिस्सा वसेन, सचे द्वे वा तिस्सो वा सम्बहुला वा एकवत्थुका वा नानावत्थुका वा, तासं तासं वसेन वत्थुगोत्तनामआपत्तीसु यं यं इच्छति, तं तं आदाय योजना कातब्बा।
तत्रिदं एकापत्तिवसेन मुखमत्तनिदस्सनं – ताय आपन्नाय भिक्खुनिया भिक्खुनिसङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खुनीनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अहं , अय्ये, एकं आपत्तिं आपज्जिं गामन्तरं, साहं, अय्य,ए एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचामी’’ति। एवं तिक्खत्तुं याचापेत्वा ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो ‘‘सुणातु मे, अय्ये, सङ्घो, अयं इत्थन्नामा भिक्खुनी एकं आपत्तिं आपज्जि गामन्तरं, सा सङ्घं एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचति। यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामाय भिक्खुनिया एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं ददेय्य, एसा ञत्ति। सुणातु मे, अय्ये, सङ्घो…पे॰… दुतियम्पि। ततियम्पि एतमत्थं वदामि। सुणातु मे, अय्ये, सङ्घो…पे॰… भासेय्य। दिन्नं सङ्घेन इत्थन्नामाय भिक्खुनिया एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।
कम्मवाचापरियोसाने वत्तं समादियित्वा भिक्खुमानत्तकथायं वुत्तनयेनेव सङ्घस्स आरोचेत्वा निक्खित्तवत्तं वसितुकामाय तथेव सङ्घस्स मज्झे वा पक्कन्तासु भिक्खुनीसु एकभिक्खुनिया वा दुतियिकाय वा सन्तिके वुत्तनयेनेव निक्खिपितब्बम्। अञ्ञिस्सा पन आगन्तुकाय सन्तिके आरोचेत्वा निक्खिपितब्बं, निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति।
पुन समादियित्वा अरुणं उट्ठपेन्तिया पन भिक्खुनीनंयेव सन्तिके वसितुं न लब्भति । ‘‘उभतोसङ्घे पक्खमानत्तं चरितब्ब’’न्ति हि वुत्तं, तस्मा अस्सा आचरियुपज्झायाहि विहारं गन्त्वा सङ्गाहकपक्खे ठितो एको महाथेरो वा धम्मकथिको वा भिक्खु वत्तब्बो ‘‘एकिस्सा भिक्खुनिया विनयकम्मं कत्तब्बमत्थि, तत्र नो अय्या चत्तारो भिक्खू पेसेथा’’ति। सङ्गहं अकातुं न लब्भति, ‘‘पेसेस्सामा’’ति वत्तब्बम्। चतूहि पकतत्तभिक्खुनीहि मानत्तचारिनिं भिक्खुनिं गहेत्वा अन्तोअरुणेयेव निक्खिपित्वा गामूपचारतो द्वे लेड्डुपाते अतिक्कमित्वा मग्गा ओक्कम्म गुम्बवतिआदीहि पटिच्छन्ने ठाने निसीदितब्बं, विहारूपचारतोपि द्वे लेड्डुपाता अतिक्कमितब्बा। चतूहि पकतत्तभिक्खूहिपि तत्थ गन्तब्बं, गन्त्वा पन भिक्खुनीहि सद्धिं न एकट्ठाने निसीदितब्बं, पटिक्कमित्वा अविदूरे ठाने निसीदितब्बम्। कुरुन्दिमहापच्चरीसु पन ‘‘भिक्खुनीहि ब्यत्तं एकं वा द्वे वा उपासिकायो भिक्खूहिपि एकं वा द्वे वा उपासके अत्तरक्खणत्थाय गहेत्वा गन्तब्ब’’न्ति वुत्तम्। कुरुन्दियंयेव च ‘‘भिक्खुनुपस्सयस्स च विहारस्स च उपचारं मुञ्चितुं वट्टती’’ति वुत्तं, ‘‘गामस्सा’’ति न वुत्तम्।
एवं निसिन्नेसु पन भिक्खुनीसु च भिक्खूसु च ताय भिक्खुनिया ‘‘मानत्तं समादियामि, वत्तं समादियामी’’ति वत्तं समादियित्वा भिक्खुनिसङ्घस्स ताव एवं आरोचेतब्बं ‘‘अहं, अय्ये, एकं आपत्तिं आपज्जिं गामन्तरं, साहं सङ्घं एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचिं, तस्सा मे सङ्घो एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं अदासि, साहं मानत्तं चरामि, वेदियामहं अय्ये, वेदियतीति मं सङ्घो धारेतू’’ति।
ततो भिक्खुसङ्घस्स सन्तिकं गन्त्वा एवं आरोचेतब्बं ‘‘अहं, अय्या, एकं आपत्तिं आपज्जिं…पे॰… वेदियामहं अय्या, वेदियतीति मं सङ्घो धारेतू’’ति। इधापि याय कायचि भासाय आरोचेतुं वट्टति। आरोचेत्वा च भिक्खुनिसङ्घस्सेव सन्तिके निसीदितब्बं, आरोचितकालतो पट्ठाय भिक्खूनं गन्तुं वट्टति। सचे सासङ्का होति, भिक्खुनियो तत्थेव ठानं पच्चासीसन्ति, ठातब्बम्। सचे अञ्ञो भिक्खु वा भिक्खुनी वा तं ठानं एति, पस्सन्तिया आरोचेतब्बम्। नो चे आरोचेति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च । सचे अजानन्तिया एव उपचारं ओक्कमित्वा गच्छति, रत्तिच्छेदोव होति, न वत्तभेददुक्कटम्। सचे भिक्खुनियो उपज्झायादीनं वत्तकरणत्थं पगेव गन्तुकामा होन्ति, रत्तिविप्पवासगणओहीयनगामन्तरापत्तिरक्खणत्थं एकं भिक्खुनिं ठपेत्वा गन्तब्बं, ताय अरुणे उट्ठिते तस्सा सन्तिके वत्तं निक्खिपितब्बम्। एतेनुपायेन अखण्डा पञ्चदस रत्तियो मानत्तं चरितब्बम्।
अनिक्खित्तवत्ताय पन पारिवासिकक्खन्धके वुत्तनयेनेव सम्मा वत्तितब्बम्। अयं पन विसेसो – ‘‘आगन्तुकस्स आरोचेतब्ब’’न्ति एत्थ यत्तका पुरेभत्तं वा पच्छाभत्तं वा तं गामं भिक्खू वा भिक्खुनियो वा आगच्छन्ति, सब्बेसं आरोचेतब्बम्। अनारोचेन्तिया रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च। सचेपि रत्तिं कोचि भिक्खु तं गामूपचारं ओक्कमित्वा गच्छति, रत्तिच्छेदो होतियेव, अजाननपच्चया पन वत्तभेदतो मुच्चति। कुरुन्दीआदीसु पन ‘‘अनिक्खित्तवत्तभिक्खूनं वुत्तनयेनेव कथेतब्ब’’न्ति वुत्तं, तं पारिवासिकवत्तादीनं उपचारसीमाय परिच्छिन्नत्ता युत्ततरं दिस्सति। उपोसथे आरोचेतब्बं, पवारणाय आरोचेतब्बं, चतुन्नं भिक्खूनञ्च भिक्खुनीनञ्च देवसिकं आरोचेतब्बम्। सचे भिक्खूनं तस्मिं गामे भिक्खाचारो सम्पज्जति, तत्थेव गन्तब्बम्। नो चे सम्पज्जति, अञ्ञत्र चरित्वापि तत्र आगन्त्वा अत्तानं दस्सेत्वा गन्तब्बं, बहिगामे वा सङ्केतट्ठानं कातब्बं ‘‘असुकस्मिं नाम ठाने अम्हे पस्सिस्सती’’ति। ताय सङ्केतट्ठानं गन्त्वा आरोचेतब्बं, सङ्केतट्ठाने अदिस्वा विहारं गन्त्वा आरोचेतब्बम्। विहारे सब्बभिक्खूनं आरोचेतब्बम्। सचे सब्बेसं सक्का न होति आरोचेतुं, बहि उपचारसीमाय ठत्वा भिक्खुनियो पेसेतब्बा, ताहि आनीतानं चतुन्नं भिक्खूनं आरोचेतब्बम्। सचे विहारो दूरो होति सासङ्को, उपासके च उपासिकायो च गहेत्वा गन्तब्बम्। सचे पन अयं एका वसति, रत्तिविप्पवासं आपज्जति, तस्मास्सा एका पकतत्ता भिक्खुनी सम्मन्नित्वा दातब्बा एकच्छन्ने वसनत्थाय।
एवं अखण्डं मानत्तं चरित्वा वीसतिगणे भिक्खुनिसङ्घे वुत्तनयेनेव अब्भानं कातब्बम्। ‘‘सचे मानत्तं चरमाना अन्तरापत्तिं आपज्जति, मूलाय पटिकस्सित्वा तस्सा आपत्तिया मानत्तं दातब्ब’’न्ति कुरुन्दियं वुत्तं, इदं पक्खमानत्तं नाम। इदं पन पक्खमानत्तं समन्तपासादिकायं (चूळव॰ अट्ठ॰ १०२) पाळिमुत्तविनयविनिच्छयभावेन आगतम्पि इमस्मिं विनयसङ्गहप्पकरणे आचरियेन अनुद्धटम्। अयं पनाचरियस्स अधिप्पायो सिया – इदं पक्खमानत्तं भिक्खुनियोयेव सन्धाय भगवता विसुं पञ्ञत्तं, भिक्खूहि असाधारणं, इमस्मिञ्च काले भिक्खुनिसङ्घो नत्थि, तस्मा गन्थस्स लहुभावत्थं इदम्पि अञ्ञम्पि ईदिसं अज्झुपेक्खितब्बन्ति। अम्हेहि पन भिक्खुनिसङ्घे अविज्जमानेपि ‘‘भिक्खुसङ्घो भिक्खुनीहि समादातब्बवत्तं जानिस्सति। ‘दुब्बलजातिका हि भीरुकजातिका भिक्खुनियो भगवतो आणं पतिट्ठापेन्तियो एवरूपं दुक्करं दुरभिसम्भवं वत्तं समादयिंसु, किमङ्गं पन मय’न्ति मनसि करोन्ता भगवतो आणं पतिट्ठापेन्ता परिवासादिवत्तं समादियिस्सन्ती’’ति मन्त्वा आचरियेन अनुद्धटम्पि इमस्मिं विनयालङ्कारप्पकरणे उद्धटं, तस्मा सम्मासम्बुद्धे सञ्जातसद्धापेमगारवादियुत्तेहि सत्थुसासनकरेहि भिक्खूहि सम्मा सिक्खितब्बम्। इतो परानि अट्ठकथायं आगतनयेनेव वेदितब्बानि।
मानत्तविनिच्छयकथा निट्ठिता।
२४८. पारिवासिकवत्तकथायं नवकतरं पारिवासिकन्ति अत्तना नवकतरं पारिवासिकम्। पारिवासिकस्स हि अत्तना नवकतरं पारिवासिकं ठपेत्वा अञ्ञे मूलायपटिकस्सनारह मानत्तारह मानत्तचारिक अब्भानारहापि पकतत्तट्ठानेयेव तिट्ठन्ति। तेनाह ‘‘अन्तमसो मूलायपटिकस्सनारहादीनम्पी’’ति। अन्तमसो मूलायपटिकस्सनारहादीनम्पीति आदि-सद्देन मानत्तारहमानत्तचारिकअब्भानारहे सङ्गण्हाति। ते हि पारिवासिकानं, पारिवासिका च तेसं पकतत्तट्ठाने एव तिट्ठन्ति। अधोतपादट्ठपनकन्ति यत्थ ठत्वा पादे धोवन्ति, तादिसं दारुफलकखण्डादिम्। पादघंसनन्ति सक्खरकथलादिम्। पादे घंसन्ति एतेनाति पादघंसनं, सक्खरकथलादि। वुत्तञ्हि भगवता ‘‘अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो सक्खरं कथलं समुद्दफेण’’न्ति (चूळव॰ २६९)। सद्धिविहारिकानम्पि सादियन्तस्साति सद्धिविहारिकानम्पि अभिवादनादिं सादियन्तस्स। वत्तं करोन्तीति एत्तकमत्तस्सेव वुत्तत्ता सद्धिविहारिकादीहिपि अभिवादनादिं कातुं न वट्टति। ‘‘मा मं गामप्पवेसनं आपुच्छथा’’ति वुत्ते अनापुच्छापि गामं पविसितुं वट्टति।
यो यो वुड्ढोति पारिवासिकेसु भिक्खूसु यो यो वुड्ढो। नवकतरस्स सादितुन्ति पारिवासिकनवकतरस्स अभिवादनादिं सादितुम्। ‘‘पारिसुद्धिउपोसथे करियमाने’’ति इदं पवारणदिवसेसु सङ्घे पवारेन्ते अनुपगतछिन्नवस्सादीहि करियमानं पारिसुद्धिउपोसथम्पि सन्धाय वुत्तम्। तत्थेवाति सङ्घनवकट्ठानेयेव। अत्तनो पाळिया पवारेतब्बन्ति अत्तनो वस्सग्गेन पत्तपाळिया पवारेतब्बं, न पन सब्बेसु पवारितेसूति अत्थो।
ओणोजनं नाम विस्सज्जनं, तं पन पारिवासिकेन पापितस्स अत्तना सम्पटिच्छितस्सेव पुनदिवसादिअत्थाय विस्सज्जनं कातब्बम्। असम्पटिच्छित्वा चे विस्सज्जेति, न लभतीति वुत्तम्। यदि पन न गण्हाति न विस्सज्जेतीति यदि पुरिमदिवसे अत्तनो न गण्हाति, गहेत्वा च न विस्सज्जेति।
चतुस्सालभत्तन्ति भोजनसालाय पटिपाटिया दीयमानं भत्तम्। हत्थपासे ठितेनाति दायकस्स हत्थपासे ठितेन, पटिग्गहणरुहनट्ठानेति अधिप्पायो। महापेळभत्तेपीति महन्तेसु भत्तपच्छिआदिभाजनेसु ठपेत्वा दीयमानभत्तेसुपि। इतो परम्पि पारिवासिकवत्तं पाळियं (चूळव॰ ७५) आगतनयेनेव वेदितब्बम्। तत्थ पन अट्ठकथायं आगतनयेनेव अत्थो सुविञ्ञेय्यो होति, तस्मा दुब्बिञ्ञेय्यट्ठानेयेव कथयिस्साम।
‘‘न सामणेरो उपट्ठापेतब्बो’’ति एत्थ दुब्बिधं सामणेरं दस्सेतुं ‘‘अञ्ञो’’तिआदिमाह। ‘‘न भिक्खुनियो ओवदितब्बा’’ति एत्थ लद्धसम्मुतिकेन आणत्तोपि गरुधम्मेहि अञ्ञेहि वा ओवदितुं न लभतीति आह ‘‘पटिबलस्स वा भिक्खुस्स भारो कातब्बो’’ति। आगता भिक्खुनियो वत्तब्बाति सम्बन्धो। सवचनीयन्ति सदोसम्। जेट्ठकट्ठानं न कातब्बन्ति पधानट्ठानं न कातब्बम्। किं तन्ति आह ‘‘पातिमोक्खुद्देसकेना’’तिआदि।
रजेहि हता उपहता भूमि एतिस्साति रजोहतभूमि, रजोकिण्णभूमीति अत्थो। पच्चयन्ति वस्सावासिकलाभं सन्धाय वुत्तम्। एकपस्से ठत्वाति पाळिं विहाय भिक्खूनं पच्छतो ठत्वा। सेनासनं न लभतीति सेय्यपरियन्तभागिताय वस्सग्गेन गण्हितुं न लभति। अस्साति भवेय्य। ‘‘आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्ब’’न्ति अविसेसेन वुत्तत्ता सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहिपि अञ्ञमञ्ञस्स आरोचेतब्बम्। यथा बहि दिस्वा आरोचितस्स भिक्खुनो विहारं आगतेन पुन आरोचनकिच्चं नत्थि, एवं अञ्ञविहारं गतेनपि तत्थ पुब्बे आरोचितस्स पुन आरोचनकिच्चं नत्थीति वदन्ति। अविसेसेनाति पारिवासिकस्स च उक्खित्तकस्स च अविसेसेन।
ओबद्धन्ति पलिबुद्धम्। सहवासोति वुत्तप्पकारे छन्ने भिक्खुना सद्धिं सयनमेव अधिप्पेतं, न सेसइरियापथकप्पनम्। सेसमेत्थ सुविञ्ञेय्यमेव।
पापिट्ठतराति पाराजिकापत्तीति उक्कंसवसेन वुत्तम्। सञ्चरित्तादिपण्णत्तिवज्जतो पन सुक्कविस्सट्ठादिका लोकवज्जाव। तत्थपि सङ्घभेदादिका पापिट्ठतरा एव। कम्मन्ति पारिवासिककम्मवाचाति एतेन ‘‘कम्मभूता वाचा कम्मवाचा’’ति कम्मवाचासद्दस्स अत्थोपि सिद्धोति वेदितब्बो। सवचनीयन्ति एत्थ स-सद्दो ‘‘सन्ति’’अत्थं वदति, अत्तनो वचनेन अत्तनो पवत्तनकम्मन्ति एवमेत्थ अत्थो दट्ठब्बो, ‘‘मा पक्कमाही’’ति वा ‘‘एहि विनयधरानं सम्मुखीभाव’’न्ति वा एवं अत्तनो आणाय पवत्तनककम्मं न कातब्बन्ति अधिप्पायो। एवञ्हि केनचि सवचनीये कते अनादरेन अतिक्कमितुं न वट्टति, बुद्धस्स सङ्घस्स आणा अतिक्कन्ता नाम होति। रजोहतभूमीति पण्णसालाविसेसनम्। पच्चयन्ति वस्सावासिकचीवरम्। सेनासनं न लभतीति वस्सग्गेन न लभति। अपण्णकपटिपदाति अविरद्धपटिपदा। सचे वायमन्तोपीति एत्थ अविसयभावं ञत्वा अवायमन्तोपि सङ्गय्हति। अविसेसेनाति पारिवासिकुक्खित्तकानं सामञ्ञेन। पञ्चवण्णछदनबन्धनट्ठानेसूति पञ्चप्पकारछदनेहि छन्नट्ठानेसु। ओबद्धन्ति उट्ठानादिब्यापारपटिबद्धं, पीळितन्ति अत्थो। मञ्चे वा पीठे वाति एत्थ वासद्दो समुच्चयत्थो। तेन तट्टिकाचम्मखण्डादीसु दीघासनेसुपि निसीदितुं न वट्टतीति दीपितं होति। न वत्तभेददुक्कटन्ति वुड्ढतरस्स जानन्तस्सपि वत्तभेदे दुक्कटं नत्थीति दस्सेति। वत्तं निक्खिपापेत्वाति इदम्पि परिवासादिमेव सन्धाय वुत्तं, न सेसकम्मानि।
‘‘सेनासनं न लभति सेय्यपरियन्तभागिताय। उद्देसादीनि दातुम्पि न लभतीति वदन्ति। ‘तदहुपसम्पन्नेपि पकतत्ते’ति वचनतो अनुपसम्पन्नेहि वसितुं वट्टति। समवस्साति एतेन अपच्छा अपुरिमं निपज्जने द्विन्नम्पि वत्तभेदापत्तिभावं दीपेति। अत्तनो अत्तनो नवकतरन्ति पारिवासिकादिनवकतरम्। पठमं सङ्घमज्झे परिवासं गहेत्वा निक्खित्तवत्तेन पुन एकस्सपि सन्तिके समादियितुं निक्खिपितुञ्च वट्टति, मानत्ते पन निक्खिपितुं वट्टति। ऊनेगणेचरणदोसत्ता न गहेतुन्ति एके। पठमं आदिन्नवत्तं एकस्स सन्तिके यथा निक्खिपितुं वट्टति, तथा समादियितुम्पि वट्टतीति पोराणगण्ठिपदे’’ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग ७६) वुत्तन्ति।
इदं एत्थ यं वत्तं ‘‘चतुनवुतिपारिवासिकवत्त’’न्ति पारिवासिकक्खन्धकपाळियं (चूळव॰ ७५) आगतं, समन्तपासादिकायम्पि एत्तकाय पाळिया (चूळव॰ अट्ठ॰ ७५-८४) वण्णनं वत्वा ‘‘पारिवासिकवत्तकथा निट्ठिता’’ति आह। इमस्मिं विनयसङ्गहपकरणे (वि॰ सङ्ग॰ अट्ठ॰ २४८) पन ‘‘न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति इमस्सानन्तरं ‘‘पारिवासिकचतुत्थो चे, भिक्खवे’’तिआदीनि अग्गहेत्वा ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सादितब्ब’’न्तिआदीनि पठमं पञ्ञत्तपदानि गहेत्वा तेसं पदानं संवण्णनं कत्वा ‘‘इदं पारिवासिकवत्त’’न्ति अञ्ञथा अनुक्कमो वुत्तो, सो पाळिया च अट्ठकथाय च न समेति। आचरियस्स पन अयमधिप्पायो सिया – ‘‘पारिवासिकचतुत्थो चे, भिक्खवे’’तिआदीनि पारिवासिकभिक्खूनं समादियितब्बानि न होन्ति , अथ खो कम्मकारकानं भिक्खूनं कत्तब्बाकत्तब्बकम्मदस्सनमेतं, तस्मा पारिवासिकवत्ते न पवेसेतब्बम्। ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सादितब्ब’’न्तिआदीनि पन पारिवासिकभिक्खूनं सम्मावत्तितब्बवत्तानियेव होन्ति, तस्मा इमानियेव पारिवासिकवत्ते पवेसेतब्बानीति। अम्हेहि पन पाळिअट्ठकथाटीकासु आगतानुक्कमेन पठमं पञ्ञत्तवत्तानं अत्थं पठमं दस्सेत्वा पच्छा पञ्ञत्तपदानं अत्थो पच्छा वुत्तोति दट्ठब्बो।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
गरुकापत्तिवुट्ठानविनिच्छयकथालङ्कारो नाम
द्वत्तिंसतिमो परिच्छेदो।