३१. चोदनादिविनिच्छयकथा
२३०. एवं गरुभण्डविनिच्छयं कथेत्वा इदानि चोदनादिविनिच्छयं कथेतुं ‘‘चोदनादिविनिच्छयोति एत्थ पना’’तिआदिमाह। तत्थ चोदीयते चोदना, दोसारोपनन्ति अत्थो। आदि-सद्देन सारणादयो सङ्गण्हाति। वुत्तञ्हेतं कम्मक्खन्धके (चूळव॰ ४, ५) ‘‘चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं रोपेत्वा कतं होती’’ति। ‘‘चोदेतुं पन को लभति, को न लभती’’ति इदं अनुद्धंसनाधिप्पायं विनापि चोदनालक्खणं दस्सेतुं वुत्तम्। सीलसम्पन्नोति इदं दुस्सीलस्स वचनं अप्पमाणन्ति अधिप्पायेन वुत्तम्। भिक्खुनीनं पन भिक्खुं चोदेतुं अनिस्सरत्ता ‘भिक्खुनिमेवा’ति वुत्तम्। सतिपि भिक्खुनीनं भिक्खूसु अनिस्सरभावे ताहि कतचोदनापि चोदनारहत्ता चोदनायेवाति अधिप्पायेन ‘‘पञ्चपि सहधम्मिका लभन्ती’’ति वुत्तम्। भिक्खुस्स सुत्वा चोदेतीतिआदिना चोदको येसं सुत्वा चोदेति, तेसम्पि वचनं पमाणमेवाति सम्पटिच्छितत्ता तेसं चोदनापि रुहतेवाति दस्सेतुं ‘‘थेरो सुत्तं निदस्सेसी’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.३८५-३८६) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.३८६) पन ‘‘अमूलकचोदनापसङ्गेन समूलकचोदनालक्खणादिं दस्सेतुं ‘चोदेतुं पन को लभति, को न लभती’तिआदि आरद्धम्। ‘भिक्खुस्स सुत्वा चोदेती’तिआदिसुत्तं यस्मा ये चोदकस्स अञ्ञेसं विपत्तिं पकासेन्ति, तेपि तस्मिं खणे चोदकभावे ठत्वाव पकासेन्ति, तेसञ्च वचनं गहेत्वा इतरोपि यस्मा चोदेतुञ्च असम्पटिच्छन्तं तेहि तित्थियसावकपरियोसानेहि पठमचोदकेहि सम्पटिच्छापेतुञ्च लभति, तस्मा इध साधकभावेन उद्धटन्ति वेदितब्ब’’न्ति वुत्तम्।
गरुकानं द्विन्नन्ति पाराजिकसङ्घादिसेसानम्। अवसेसानन्ति थुल्लच्चयादीनं पञ्चन्नं आपत्तीनम्। मिच्छादिट्ठि नाम ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता दसवत्थुका दिट्ठि। ‘‘अन्तवा लोको अनन्तवा लोको’’तिआदिका अन्तं गण्हापकदिट्ठि अन्तग्गाहिका नाम। आजीवहेतु पञ्ञत्तानं छन्नन्ति आजीवहेतुपि आपज्जितब्बानं उत्तरिमनुस्सधम्मे पाराजिकं, सञ्चरित्ते सङ्घादिसेसो, ‘‘यो ते विहारे वसति, सो अरहा’’ति परियायेन थुल्लच्चयं, भिक्खुस्स पणीतभोजनविञ्ञत्तिया पाचित्तियं, भिक्खुनिया पणीतभोजनविञ्ञत्तिया पाटिदेसनीयं, सूपोदनविञ्ञत्तिया दुक्कटन्ति इमेसं परिवारे (परि॰ २८७) वुत्तानं छन्नम्। न हेता आपत्तियो आजीवहेतु एव पञ्ञत्ता सञ्चरित्तादीनं अञ्ञथापि आपज्जितब्बतो। आजीवहेतुपि एतासं आपज्जनं सन्धाय एवं वुत्तं, आजीवहेतुपि पञ्ञत्तानन्ति अत्थो। दिट्ठिविपत्तिआजीवविपत्तीहि चोदेन्तोपि तम्मूलिकाय आपत्तिया एव चोदेति।
‘‘कस्मा मं न वन्दसी’’ति पुच्छिते ‘‘अस्समणोसि, असक्यपुत्तियोसी’’ति अवन्दनकारणस्स वुत्तत्ता अन्तिमवत्थुं अज्झापन्नो न वन्दितब्बोति वदन्ति। चोदेतुकामताय एव अवन्दित्वा अत्तना वत्तब्बस्स वुत्तमत्थं ठपेत्वा अवन्दियभावे तं कारणं न होतीति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तम्। अन्तिमवत्थुअज्झापन्नस्स अवन्दियेसु अवुत्तत्ता तेन सद्धिं सयन्तस्स सहसेय्यापत्तिया अभावतो, तस्स च पटिग्गहणस्स रुहनतो तदेव युत्ततरन्ति विञ्ञायति। किञ्चापि याव सो भिक्खुभावं पटिजानाति, ताव वन्दितब्बो, यदा पन ‘‘अस्समणोम्ही’’ति पटिजानाति, तदा न वन्दितब्बोति अयमेत्थ विसेसो वेदितब्बो। अन्तिमवत्थुं अज्झापन्नस्स हि भिक्खुभावं पटिजानन्तस्सेव भिक्खुभावो, न ततो परम्। भिक्खुभावं अप्पटिजानन्तो हि अनुपसम्पन्नपक्खं भजति। यस्मा आमिसं देन्तो अत्तनो इच्छितट्ठानेयेव देति, तस्मा पटिपाटिया निसिन्नानं यागुभत्तादीनि देन्तेन एकस्स चोदेतुकामताय अदिन्नेपि चोदना नाम न होतीति आह ‘‘न ताव ता चोदना होती’’ति।
२३१. चोदेतब्बोति चुदितो, चुदितो एव चुदितको, अपराधवन्तो पुग्गलो। चोदेतीति चोदको, अपराधपकासको। चुदितको च चोदको च चुदितकचोदका। उब्बाहिकायाति उब्बहन्ति वियोजेन्ति एताय अलज्जीनं तज्जनिं वा कलहं वाति उब्बाहिका, सङ्घसम्मुति, ताय। विनिच्छिननं नाम ताय सम्मतभिक्खूहि विनिच्छिननमेव। अलज्जुस्सन्नाय हि परिसाय समथक्खन्धके आगतेहि दसहङ्गेहि समन्नागता द्वे तयो भिक्खू तत्थेव वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बा। वुत्तञ्हेतं समथक्खन्धके (चूळव॰ २३१-२३२) –
‘‘तेहि चे, भिक्खवे, भिक्खूहि तस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति । अनुजानामि, भिक्खवे, एवरूपं अधिकरणं उब्बाहिकाय वूपसमेतुम्। दसहङ्गेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बो, सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु , बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपस्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, विनये खो पन छेको होति असंहीरो, पटिबलो होति उभो अत्थपच्चत्थिके अस्सासेतुं सञ्ञापेतुं निज्झापेतुं पेक्खेतुं पस्सितुं पसादेतुं, अधिकरणसमुप्पादवूपसमकुसलो होति, अधिकरणं जानाति, अधिकरणसमुदयं जानाति, अधिकरणनिरोधं जानाति, अधिकरणनिरोधगामिनिपटिपदं जानाति। अनुजानामि, भिक्खवे, इमेहि दसहङ्गेहि समन्नागतं भिक्खुं उब्बाहिकाय सम्मन्नितुम्।
‘‘एवञ्च पन, भिक्खवे, सम्मन्नितब्बो। पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति। यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामञ्च इत्थन्नामञ्च भिक्खुं सम्मन्नेय्य उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, एसा ञत्ति।
‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति। सङ्घो इत्थन्नामञ्च इत्थन्नामञ्च भिक्खुं सम्मन्नति उब्बाहिकाय इमं अधिकरणं वूपसमेतुम्। यस्सायस्मतो खमति इत्थन्नामस्स च इत्थन्नामस्स च भिक्खुनो सम्मुति उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।
‘‘सम्मतो सङ्घेन इत्थन्नामो च इत्थन्नामो च भिक्खु उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।
तेहि च सम्मतेहि विसुं वा निसीदित्वा तस्सा एव वा परिसाय ‘‘अञ्ञेहि न किञ्चि कथेतब्ब’’न्ति सावेत्वा तं अधिकरणं विनिच्छितब्बम्। तुम्हाकन्ति चुदितकचोदके सन्धाय वुत्तम्।
‘‘किम्हीति किस्मिं वत्थुस्मिम्। किम्हि नम्पि न जानासीति किम्हि नन्ति वचनम्पि न जानासि। नास्स अनुयोगो दातब्बोति नास्स पुच्छा पटिपुच्छा दातब्बा’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.३८५-३८६) वुत्तं, विमतिविनोदनियं (वि॰ वि॰ टी॰ १.३८६) पन – किम्हीति किस्मिं वत्थुस्मिं, कतरविपत्तियन्ति अत्थो। किम्हि नं नामाति इदं ‘‘कतराय विपत्तिया एतं चोदेसी’’ति याय कायचि विञ्ञायमानाय भासाय वुत्तेपि चोदकस्स विनये अपकतञ्ञुताय ‘‘सीलाचारदिट्ठिआजीवविपत्तीसु कतरायाति मं पुच्छती’’ति विञ्ञातुं असक्कोन्तस्स पुच्छा, न पन ‘‘किम्ही’’तिआदिपदत्थमत्तं अजानन्तस्स। न हि अनुविज्जको चोदकं बालं अपरिचितभासाय ‘‘किम्हि न’’न्ति पुच्छति। किम्हि नम्पि न जानासीति इदम्पि वचनमत्तं सन्धाय वुत्तं न होति। ‘‘कतरविपत्तिया’’ति वुत्ते ‘‘असुकाय विपत्तिया’’ति वत्तुम्पि ‘‘न जानासी’’ति वचनस्स अधिप्पायमेव सन्धाय वुत्तन्ति गहेतब्बम्। तेनेव वक्खति ‘‘नास्स अनुयोगो दातब्बो’’ति।
‘‘तस्स नयो दातब्बो’’ति तस्साति बालस्स लज्जिस्स। ‘‘तस्स नयो दातब्बो’’ति वत्वा च ‘‘किम्हि नं चोदेसीति सीलविपत्तिया’’तिआदि अधिप्पायप्पकासनमेव नयदानं वुत्तं, न पन किम्हि-नं-पदानंपरियायमत्तदस्सनम्। न हि बालो ‘‘कतरविपत्तियं नं चोदेसी’’ति इमस्स वचनस्स अत्थे ञातेपि विपत्तिप्पभेदं, अत्तना चोदियमानं विपत्तिसरूपञ्च जानितुं सक्कोति, तस्मा तेनेव अजाननेन अलज्जी अपसादेतब्बो। किम्हि नन्ति इदम्पि उपलक्खणमत्तम्। अञ्ञेन वा येन केनचि आकारेन अविञ्ञुतं पकासेत्वा विस्सज्जेतब्बोव। ‘‘दुम्मङ्कूनं पुग्गलानं निग्गहाया’’तिआदिवचनतो ‘‘अलज्जीनिग्गहत्थाय…पे॰… पञ्ञत्त’’न्ति वुत्तम्। एहितीति एति, हि-कारो एत्थ आगमो दट्ठब्बो, आगमिस्सतीति अत्थो। दिट्ठसन्तानेनाति दिट्ठनियामेन। अलज्जिस्स पटिञ्ञाय एव कातब्बन्ति वचनपटिवचनक्कमेनेव दोसे आविभूतेपि अलज्जिस्स ‘‘असुद्धो अह’’न्ति दोससम्पटिच्छनपटिञ्ञाय एव आपत्तिया कातब्बन्ति अत्थो। केचि पन ‘‘अलज्जिस्स एतं नत्थीति सुद्धपटिञ्ञाय एव अनापत्तिया कातब्बन्ति अयमेत्थ अत्थो सङ्गहितो’’ति वदन्ति, तं न युत्तं अनुविज्जकस्सेव निरत्थकत्तापत्तितो, चोदकेनेव अलज्जिपटिञ्ञाय ठातब्बतो। दोसोपगमपटिञ्ञा एव हि इध पटिञ्ञाति अधिप्पेता, तेनेव वक्खति ‘‘एतम्पि नत्थि, एतम्पि नत्थीति पटिञ्ञं न देती’’तिआदि।
तदत्थदीपनत्थन्ति अलज्जिस्स दोसे आविभूतेपि तस्स दोसोपगमपटिञ्ञाय एव कातब्बतादीपनत्थम्। विवादवत्थुसङ्खाते अत्थे पच्चत्थिका अत्थपच्चत्थिका। सञ्ञं दत्वाति तेसं कथापच्छेदत्थं अभिमुखकरणत्थञ्च सद्दं कत्वा। विनिच्छिनितुं अननुच्छविकोति असुद्धोति सञ्ञाय चोदकपक्खे पविट्ठत्ता अनुविज्जकभावतो बहिभूतत्ता अनुविज्जितुं असक्कुणेय्यत्तं सन्धाय वुत्तम्। सन्देहे एव हि सति अनुविज्जितुं सक्का, असुद्धलद्धिया पन सति चुदितकेन वुत्तं सब्बं असच्चतोपि पटिभाति, कथं तत्थ अनुविज्जना सियाति।
तथा नासितकोव भविस्सतीति इमिना विनिच्छयम्पि अदत्वा सङ्घतो वियोजनं नाम लिङ्गनासना विय अयम्पि एको नासनप्पकारोति दस्सेति। एकसम्भोगपरिभोगाति इदं अत्तनो सन्तिका तेसं विमोचनत्थं वुत्तं, न पन तेसं अञ्ञमञ्ञसम्भोगे योजनत्थम्।
विरद्धं होतीति सञ्चिच्च आपत्तिं आपन्नो होति। आदितो पट्ठाय अलज्जी नाम नत्थीति इदं ‘‘पक्खानं अनुरक्खणत्थाय पटिञ्ञं न देती’’ति इमस्स अलज्जीलक्खणसम्भवस्स करणवचनम्। पटिच्छादितकालतो पट्ठाय अलज्जी नाम एव, पुरिमो लज्जिभावो न रक्खतीति अत्थो। पटिञ्ञं न देतीति ‘‘सचे मया कतदोसं वक्खामि, मय्हं अनुवत्तका भिज्जिस्सन्ती’’ति पटिञ्ञं न देति। ठाने न तिट्ठतीति लज्जिट्ठाने न तिट्ठति, कायवाचासु वीतिक्कमो होति एवाति अधिप्पायो। तेनाह ‘‘विनिच्छयो न दातब्बो’’ति, पुब्बे पक्खिकानं पटिञ्ञाय वूपसमितस्सपि अधिकरणस्स दुवूपसन्तताय अयम्पि तथा नासितकोव भविस्सतीति अधिप्पायो।
२३२. अदिन्नादानवत्थुं विनिच्छिनन्तेन पञ्चवीसति अवहारा साधुकं सल्लक्खेतब्बाति एत्थ पञ्चवीसति अवहारा नाम पञ्च पञ्चकानि, तत्थ पञ्च पञ्चकानि नाम नानाभण्डपञ्चकं एकभण्डपञ्चकं साहत्थिकपञ्चकं पुब्बपयोगपञ्चकं थेय्यावहारपञ्चकन्ति। तथा हि वुत्तं कङ्खावितरणियं (कङ्खा॰ अट्ठ॰ दुतियपाराजिकवण्णना) ‘‘ते पन अवहारा पञ्च पञ्चकानि समोधानेत्वा साधुकं सल्लक्खेतब्बा’’तिआदि। तत्थ नानाभण्डपञ्चकएकभण्डपञ्चकानि पदभाजने (पारा॰ ९२) वुत्तानं ‘‘आदियेय्य, हरेय्य, अवहरेय्य, इरियापथं विकोपेय्य, ठाना चावेय्या’’ति इमेसं पदानं वसेन लब्भन्ति। तथा हि वुत्तं पोराणेहि –
‘‘आदियन्तो हरन्तोव।
हरन्तो इरियापथम्।
विकोपेन्तो तथा ठाना।
चावेन्तोपि पराजिको’’ति॥
तत्थ नानाभण्डपञ्चकं सविञ्ञाणकअविञ्ञाणकवसेन दट्ठब्बं, इतरं सविञ्ञाणकवसेनेव। कथं? आदियेय्याति आरामं अभियुञ्जति, आपत्ति दुक्कटस्स। सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स। सामिको ‘‘न मय्हं भविस्सती’’ति धुरं निक्खिपति, आपत्ति पाराजिकस्स। हरेय्याति अञ्ञस्स भण्डं हरन्तो सीसे भारं थेय्यचित्तो आमसति, दुक्कटम्। फन्दापेति, थुल्लच्चयम्। खन्धं ओरोपेति, पाराजिकम्। अवहरेय्याति उपनिक्खित्तं भण्डं ‘‘देहि मे भण्ड’’न्ति वुच्चमानो ‘‘नाहं गण्हामी’’ति भणति, दुक्कटम्। सामिकस्स विमतिं उप्पादेति, थुल्लच्चयम्। सामिको ‘‘न मय्हं भविस्सती’’ति धुरं निक्खिपति, पाराजिकम्। इरियापथं विकोपेय्याति ‘‘सहभण्डहारकं नेस्सामी’’ति पठमं पादं अतिक्कामेति, थुल्लच्चयम्। दुतियं पादं अतिक्कामेति, पाराजिकम्। ठाना चावेय्याति थलट्ठं भण्डं थेय्यचित्तो आमसति, दुक्कटम्। फन्दापेति, थुल्लच्चयम्। ठाना चावेति, पाराजिकम्। एवं ताव नानाभण्डपञ्चकं वेदितब्बम्। सस्सामिकस्स पन दासस्स वा तिरच्छानगतस्स वा यथावुत्तेन अभियोगादिना नयेन आदियनहरण अवहरण इरियापथविकोपन ठानाचावनवसेन एकभण्डपञ्चकं वेदितब्बम्। तेनाहु पोराणा –
‘‘तत्थ नानेकभण्डानं, पञ्चकानं वसा पन।
आदियनादिपञ्चका, दुविधाति उदीरिता’’ति॥
कतमं साहत्थिकपञ्चकं? साहत्थिको आणत्तिको निस्सग्गियो अत्थसाधको धुरनिक्खेपोति। तथा हि वुत्तं –
‘‘साहत्थाणत्तिको चेव, निस्सग्गियोत्थसाधको।
धुरनिक्खेपको चाति, इदं साहत्थपञ्चक’’न्ति॥
तत्थ साहत्थिको नाम परस्स भण्डं सहत्था अवहरति। आणत्तिको नाम ‘‘असुकस्स भण्डं अवहरा’’ति अञ्ञं आणापेति। निस्सग्गियो नाम सुङ्कघातपरिकप्पितोकासानं अन्तो ठत्वा बहि पातनम्। अत्थसाधको नाम ‘‘असुकस्स भण्डं यदा सक्कोसि, तदा तं अवहरा’’ति आणापेति। तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापकस्स आणत्तिक्खणेयेव पाराजिकम्। परस्स वा पन तेलकुम्भिया पादग्घनकं तेलं अवस्सं पिवनकानि उपाहनादीनि पक्खिपति , हत्थतो मुत्तमत्तेयेव पाराजिकम्। धुरनिक्खेपो पन आरामाभियोगउपनिक्खित्तभण्डवसेन वेदितब्बो। तावकालिकभण्डदेय्यानि अदेन्तस्सपि एसेव नयोति इदं साहत्थिकपञ्चकम्।
कतमं पुब्बपयोगपञ्चकं? पुब्बपयोगो सहपयोगो संविदावहारो सङ्केतकम्मं निमित्तकम्मन्ति। तेन वुत्तं –
‘‘पुब्बसहपयोगो च, संविदाहरणं तथा।
सङ्केतकम्मं निमित्तं, इदं साहत्थपञ्चक’’न्ति॥
तत्थ आणत्तिवसेन पुब्बपयोगो वेदितब्बो। ठानाचावनवसेन, खिलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो। संविदावहारो नाम ‘‘असुकं नाम भण्डं अवहरिस्सामा’’ति संविदहित्वा सम्मन्तयित्वा अवहरणम्। एवं संविदहित्वा गतेसु हि एकेनपि तस्मिं भण्डे ठाना चाविते सब्बेसं अवहारो होति। सङ्केतकम्मं नाम सञ्जाननकम्मम्। सचे हि पुरेभत्तादीसु यं किञ्चि कालं परिच्छिन्दित्वा ‘‘असुकस्मिं काले इत्थन्नामं भण्डं अवहरा’’ति वुत्तो सङ्केततो अपच्छा अपुरे तं अवहरति, सङ्केतकारकस्स सङ्केतकरणक्खणेयेव अवहारो। निमित्तकम्मं नाम सञ्ञुप्पादनत्थं अक्खिनिखणनादिनिमित्तकरणम्। सचे हि एवं कतनिमित्ततो अपच्छा अपुरे ‘‘यं अवहरा’’ति वुत्तो, तं अवहरति, निमित्तकारकस्स निमित्तक्खणेयेव अवहारोति इदं पुब्बपयोगपञ्चकम्।
कतमं थेय्यावहारपञ्चकं? थेय्यावहारो पसय्हावहारो परिकप्पावहारो पटिच्छन्नावहारो कुसावहारोति। तेन वुत्तं –
‘‘थेय्या पसय्हा परिकप्पा, पटिच्छन्ना कुसा तथा।
अवहारा इमे पञ्च, थेय्यावहारपञ्चक’’न्ति॥
तत्थ यो सन्धिच्छेदादीनि कत्वा अदिस्समानो अवहरति, कूटतुलाकूटमानकूटकहापणादीहि वा वञ्चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो थेय्यावहारोति वेदितब्बो। यो पन पसय्ह बलक्कारेन परेसं सन्तकं गण्हाति गामघातकादयो विय, अत्तनो पत्तबलितो वा वुत्तनयेनेव अधिकं गण्हाति राजभटादयो विय, तस्सेवं गण्हतो अवहारो पसय्हावहारोति वेदितब्बो। परिकप्पेत्वा गहणं पन परिकप्पावहारो नाम।
सो भण्डोकासस्स वसेन दुविधो। तत्रायं भण्डपरिकप्पो – साटकत्थिको अन्तोगब्भं पविसित्वा ‘‘सचे साटको भविस्सति, गण्हिस्सामि। सचे सुत्तं, न गण्हिस्सामी’’ति परिकप्पेत्वा अन्धकारे पसिब्बकं गण्हाति। तत्र चे साटको होति, उद्धारेयेव पाराजिकम्। सुत्तञ्चे होति, रक्खति। बहि नीहरित्वा मुञ्चित्वा ‘‘सुत्त’’न्ति ञत्वा पुन आहरित्वा ठपेति, रक्खतियेव। ‘‘सुत्त’’न्ति ञत्वापि यं लद्धं, तं गहेतब्बन्ति गच्छति, पदवारेन कारेतब्बो। भूमियं ठपेत्वा गण्हाति, उद्धारे पाराजिकम्। ‘‘चोरो चोरो’’ति अनुबन्धो छड्डेत्वा पलायति, रक्खति। सामिका दिस्वा गण्हन्ति, रक्खतियेव। अञ्ञो चे गण्हाति, भण्डदेय्यम्। सामिकेसु निवत्तन्तेसु सयं दिस्वा पंसुकूलसञ्ञाय ‘‘पगेवेतं मया गहितं, मम दानि सन्तक’’न्ति गण्हन्तस्सपि भण्डदेय्यमेव। तत्थ य्वायं ‘‘सचे साटको भविस्सति, गण्हिस्सामी’’तिआदिना नयेन पवत्तो परिकप्पो, अयं भण्डपरिकप्पो नाम। ओकासपरिकप्पो पन एवं वेदितब्बो – एकच्चो पन परपरिवेणादीनि पविट्ठो किञ्चि लोभनेय्यभण्डं दिस्वा गब्भद्वारपमुखहेट्ठा पासादद्वारकोट्ठकरुक्खमूलादिवसेन परिच्छेदं कत्वा ‘‘सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय दस्सामि। नो चे पस्सिस्सन्ति , हरिस्सामी’’ति परिकप्पेति, तस्स तं आदाय परिकप्पितपरिच्छेदं अतिक्कन्तमत्ते अवहारो होति। इति य्वायं वुत्तनयेनेव पवत्तो परिकप्पो, अयं ओकासपरिकप्पो नाम। एवमिमेसं द्विन्नं परिकप्पानं वसेन परिकप्पेत्वा गण्हतो अवहारो परिकप्पावहारोति वेदितब्बो।
पटिच्छादेत्वा पन अवहरणं पटिच्छन्नावहारो। सो एवं वेदितब्बो – यो भिक्खु उय्यानादीसु परेसं ओमुञ्चित्वा ठपितं अङ्गुलिमुद्दिकादिं दिस्वा ‘‘पच्छा गण्हिस्सामी’’ति पंसुना वा पण्णेन वा पटिच्छादेति, तस्स एत्तावता उद्धारो नत्थीति न ताव अवहारो होति। यदा पन सामिका विचिनन्ता अपस्सित्वा ‘‘स्वे जानिस्सामा’’ति सालयाव गता होन्ति, अथस्स तं उद्धरतो उद्धारे अवहारो। ‘‘पटिच्छन्नकालेयेव एतं मम सन्तक’’न्ति सकसञ्ञाय वा ‘‘गतादानि ते, छड्डितभण्डं इद’’न्ति पंसुकूलसञ्ञाय वा गण्हन्तस्स पन भण्डदेय्यम्। तेसु दुतियततियदिवसे आगन्त्वा विचिनित्वा अदिस्वा धुरनिक्खेपं कत्वा गतेसुपि गहितं भण्डदेय्यमेव। पच्छा ञत्वा चोदियमानस्स अददतो सामिकानं धुरनिक्खेपे अवहारो होति। कस्मा? यस्मा तस्स पयोगेन तेहि न दिट्ठम्। यो पन तथारूपं भण्डं यथाठाने ठितंयेव अप्पटिच्छादेत्वा थेय्यचित्तो पादेन अक्कमित्वा कद्दमे वा वालिकाय वा पवेसेति, तस्स पवेसितमत्तेयेव अवहारो।
कुसं सङ्कामेत्वा पन अवहरणं कुसावहारो नाम। सोपि एवं वेदितब्बो – यो भिक्खु विलीवमयं वा तालपण्णमयं वा कतसञ्ञाणं यं किञ्चि कुसं पातेत्वा चीवरे भाजियमाने अत्तनो कोट्ठासस्स समीपे ठितं समग्घतरं वा महग्घतरं वा समसमं वा अग्घेन परस्स कोट्ठासं हरितुकामो अत्तनो कोट्ठासे पतितं कुसं परस्स कोट्ठासे पातेतुकामताय उद्धरति, रक्खति ताव। परस्स कोट्ठासे पातिते रक्खतेव। यदा पन तस्मिं पतिते परस्स कोट्ठासतो परस्स कुसं उद्धरति, उद्धटमत्ते अवहारो। सचे पठमतरं परस्स कोट्ठासतो कुसं उद्धरति, अत्तनो कोट्ठासे पातेतुकामताय उद्धारे रक्खति, पातनेपि रक्खति। अत्तनो कोट्ठासतो पन अत्तनो कुसं उद्धरतो उद्धारेयेव रक्खति, तं उद्धरित्वा परकोट्ठासे पातेन्तस्स हत्थतो मुत्तमत्ते अवहारो होति, अयं कुसावहारो। अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकतो (पारा॰ अट्ठ॰ १.९२) गहेतब्बो।
तुलयित्वाति उपपरिक्खित्वा।
सामीचीति वत्तं, आपत्ति पन नत्थीति अधिप्पायो।
महाजनसम्मद्दोति महाजनसङ्खोभो। भट्ठे जनकायेति अपगते जनकाये। ‘‘इदञ्च कासावं अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देही’’ति किं कारणा एवमाह? चीवरस्सामिकेन धुरनिक्खेपो कतो, तस्मा तस्स अदिन्नं गहेतुं न वट्टति। अवहारकोपि विप्पटिसारस्स उप्पन्नकालतो पट्ठाय चीवरस्सामिकं परियेसन्तो विचरति ‘‘दस्सामी’’ति, चीवरस्सामिकेन च ‘‘ममेत’’न्ति वुत्ते एतेनपि अवहारकेन आलयो परिच्चत्तो, तस्मा एवमाह। यदि एवं चीवरस्सामिकोयेव ‘‘अत्तनो सन्तकं गण्हाही’’ति कस्मा न वुत्तोति? उभिन्नं कुक्कुच्चविनोदनत्थम्। कथं? अवहारकस्स ‘‘मया सहत्थेन न दिन्नं, भण्डदेय्यमेत’’न्ति कुक्कुच्चं उप्पज्जेय्य , इतरस्स ‘‘मया पठमं धुरनिक्खेपं कत्वा पच्छा अदिन्नं गहित’’न्ति कुक्कुच्चं उप्पज्जेय्याति।
समग्घन्ति अप्पग्घम्।
दारुअत्थं फरतीति दारूहि कत्तब्बकिच्चं साधेति। मयि सन्तेतिआदि सब्बं रञ्ञा पसादेन वुत्तं, थेरेन पन ‘‘अननुच्छविकं कत’’न्ति न मञ्ञितब्बम्।
एकदिवसं दन्तकट्ठच्छेदनादिना या अयं अग्घहानि वुत्ता, सा भण्डस्सामिना किणित्वा गहितमेव सन्धाय वुत्ता। सब्बं पनेतं अट्ठकथाचरियप्पमाणेन गहेतब्बम्। पासाणञ्च सक्खरञ्च पासाणसक्खरम्।
‘‘धारेय्य अत्थं विचक्खणो’’ति इमस्सेव विवरणं ‘‘आपत्तिं वा अनापत्तिं वा’’तिआदि। ‘‘सिक्खापदं समं तेना’’ति इतो पुब्बे एका गाथा –
‘‘दुतियं अदुतियेन, यं जिनेन पकासितम्।
पराजितकिलेसेन, पाराजिकपदं इधा’’ति॥
ताय सद्धिं घटेत्वा अदुतियेन पराजितकिलेसेन जिनेन दुतियं यं इदं पाराजिकपदं पकासितं, इध तेन समं अनेकनयवोकिण्णं गम्भीरत्थविनिच्छयं अञ्ञं किञ्चि सिक्खापदं न विज्जतीति योजना। तत्थ पराजितकिलेसेनाति सन्ताने पुन अनुप्पत्तिधम्मतापादने चतूहि मग्गञाणेहि सह वासनाय समुच्छिन्नसब्बकिलेसेन। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.१५९) पन ‘‘पराजितकिलेसेनाति विजितकिलेसेन, निकिलेसेनाति अत्थो’’ति वुत्तम्। इधाति इमस्मिं सासने।
तेनाति तेन दुतियपाराजिकसिक्खापदेन। अत्थो नाम पाळिअत्थो। विनिच्छयो नाम पाळिमुत्तविनिच्छयो। अत्थो च विनिच्छयो च अत्थविनिच्छया, ते गम्भीरा यस्मिन्ति गम्भीरत्थविनिच्छयम्। वत्थुम्हि ओतिण्णेति चोदनावसेन वा अत्तनाव अत्तनो वीतिक्कमारोचनवसेन वा सङ्घमज्झे अदिन्नादानवत्थुस्मिं ओतिण्णे। एत्थाति ओतिण्णे वत्थुस्मिम्। विनिच्छयोति आपत्तानापत्तिनियमनम्। अवत्वावाति ‘‘त्वं पाराजिकं आपन्नो’’ति अवत्वाव। कप्पियेपि च वत्थुस्मिन्ति अत्तना गहेतुं कप्पिये मातुपितुआदिसन्तकेपि वत्थुस्मिम्। लहुवत्तिनोति थेय्यचित्तुप्पादेन लहुपरिवत्तिनो। आसीविसन्ति सीघमेव सकलसरीरे फरणसमत्थविसम्।
२३३. पकतिमनुस्सेहि उत्तरितरानं बुद्धादिउत्तमपुरिसानं अधिगमधम्मोति उत्तरिमनुस्सधम्मो, तस्स परेसं आरोचनं उत्तरिमनुस्सधम्मारोचनम्। तं विनिच्छिनन्तेन छ ठानानि सोधेतब्बानीति योजना। तत्थ किं ते अधिगतन्ति अधिगमपुच्छा। किन्ति ते अधिगतन्ति उपायपुच्छा। कदा ते अधिगतन्ति कालपुच्छा। कत्थ ते अधिगतन्ति ओकासपुच्छा। कतमे ते किलेसा पहीनाति पहीनकिलेसपुच्छा। कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा। इदानि तमेव छट्ठानविसोधनं वित्थारेतुमाह ‘‘सचे ही’’तिआदि। तत्थ एत्तावताति एत्तकेन ब्याकरणवचनमत्तेन न सक्कारो कातब्बो। ब्याकरणञ्हि एकस्स अयाथावतोपि होतीति। इमेसु छसु ठानेसु सोधनत्थं एवं वत्तब्बोति यथा नाम जातरूपपतिरूपकम्पि जातरूपं विय खायतीति जातरूपं निघंसनतापनछेदनेहि सोधेतब्बं, एवमेव इदानेव वुत्तेसु छसु ठानेसु पक्खिपित्वा सोधनत्थं वत्तब्बो। विमोक्खादीसूति आदि-सद्देन समापत्तिञाणदस्सनमग्गभावनाफलसच्छिकिरियादिं सङ्गण्हाति। पाकटो होति अधिगतविसेसस्स सतिसम्मोसाभावतो। सेसपुच्छासुपि ‘‘पाकटो होती’’ति पदे एसेव नयो।
सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीना किलेसा पाकटा होन्तीति इदं येभुय्यवसेन वुत्तम्। कस्सचि हि अत्तना अधिगतमग्गवज्झकिलेसेसु सन्देहो उप्पज्जतियेव महानामस्स सक्कस्स विय। सो हि सकदागामी समानोपि ‘‘तस्स मय्हं, भन्ते, एवं होति – को सु नाम मे धम्मो अज्झत्तं अप्पहीनो, येन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ती’’ति (म॰ नि॰ १.१७५) भगवन्तं पुच्छि। अयं किर राजा सकदागामिमग्गेन लोभदोसमोहा निरवसेसा पहीयन्तीति सञ्ञी अहोसीति।
याय पटिपदाय यस्स अरियमग्गो आगच्छति, सा पुब्बभागपटिपत्ति आगमनपटिपदा। सोधेतब्बाति सुद्धा, उदाहु न सुद्धाति विचारणवसेन सोधेतब्बा। ‘‘न सुज्झतीति तत्थ तत्थ पमादपटिपत्तिसम्भवतो। अपनेतब्बोति अत्तनो पटिञ्ञाय अपनेतब्बो’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.१९७-१९८)। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.१९७) पन ‘‘न सुज्झतीति पुच्छियमानो पटिपत्तिक्कमं उल्लङ्घित्वा कथेसि। अपनेतब्बोति तया वुत्तक्कमेनायं धम्मो न सक्का अधिगन्तुन्ति अधिगतमानतो अपनेतब्बो’’ति वुत्तम्। ‘‘सुज्झती’’ति वत्वा सुज्झनाकारं दस्सेतुं ‘‘दीघरत्त’’न्तिआदि वुत्तम्। पञ्ञायतीति एत्थापि ‘‘यदी’’ति पदं आनेत्वा यदि सो भिक्खु ताय पटिपदाय पञ्ञायतीति सम्बन्धो। चतूसु पच्चयेसु अलग्गत्ता ‘‘आकासे पाणिसमेन चेतसा’’ति वुत्तम्। वुत्तसदिसं ब्याकरणं होतीति योजना। तत्थ वुत्तसदिसन्ति तस्स भिक्खुनो ब्याकरणं इमस्मिं सुत्ते वुत्तेन सदिसं, समन्ति अत्थो। खीणासवस्स पटिपत्तिसदिसा पटिपत्ति होतीति दीघरत्तं सुविक्खम्भितकिलेसत्ता, इदञ्च अरहत्तं पटिजानन्तस्स वसेन वुत्तम्। तेनाह ‘‘खीणासवस्स नामा’’तिआदि। खीणासवस्स नाम…पे॰… न होतीति पहीनविपल्लासत्ता, जीवितनिकन्तिया च अभावतो न होति, पुथुज्जनस्स पन अप्पहीनविपल्लासत्ता जीवितनिकन्तिसब्भावतो च अप्पमत्तकेनपि होति, एवं सुविक्खम्भितकिलेसस्स वत्तनसेक्खधम्मपटिजाननं इमिना भयुप्पादनेन, अम्बिलादिदस्सने खेळुप्पादादिना च न सक्का वीमंसितुं, तस्मा तस्स वचनेनेव तं सद्धातब्बम्।
अयं भिक्खु सम्पन्नवेय्याकरणोति इदं न केवलं अभायनकमेव सन्धाय वुत्तं एकच्चस्स सूरजातिकस्स पुथुज्जनस्सपि अभायनतो, रज्जनीयारम्मणानं बदरसाळवादिअअबलमद्दनादीनं उपयोजनेपि खेळुप्पादादितण्हुप्पत्तिरहितं सब्बथा सुविसोधितमेव सन्धाय वुत्तन्ति वेदितब्बम्।
२३४. ‘‘नीहरित्वाति सासनतो नीहरित्वा’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.४५) वुत्तं, विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४५) पन ‘‘नीहरित्वाति पाळितो उद्धरित्वा’’ति। तथा हि ‘‘पञ्चहुपालि, अङ्गेहि समन्नागतेन भिक्खुना नानुयुञ्जितब्बम्। कतमेहि पञ्चहि? सुत्तं न जानाति, सुत्तानुलोमं न जानाती’’तिआदिपाळितो (परि॰ ४४२) सुत्तं सुत्तानुलोमञ्च नीहरिंसु, ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो परिपुच्छाति भणती’’ति एवमादितो आचरियवादं, ‘‘आयस्मा उपालि एवमाह ‘अनापत्ति आवुसो सुपिनन्तेना’’ति (पारा॰ ७८) एवमादितो अत्तनोमतिं नीहरिंसु। सा च थेरस्स अत्तनोमति सुत्तेन सङ्गहितत्ता सुत्तं जातं, एवमञ्ञापि सुत्तादीहि सङ्गहिताव गहेतब्बा, नेतराति वेदितब्बम्। अथ वा नीहरित्वाति विभजित्वा, साट्ठकथं सकलं विनयपिटकं सुत्तादीसु चतूसु पदेसेसु पक्खिपित्वा चतुधा विभजित्वा विनयं पकासेसुं तब्बिनिमुत्तस्स अभावाति अधिप्पायो। वजिरबुद्धिटीकायम्पि (वजिर॰ टी॰ पाराजिक ४५) ‘‘नीहरित्वाति एत्थ सासनतो नीहरित्वाति अत्थो…पे॰… ताय हि अत्तनोमतिया थेरो एतदग्गट्ठपनं लभति। अपिच वुत्तञ्हेतं भगवता ‘अनुपसम्पन्नेन पञ्ञत्तेन वा अपञ्ञत्तेन वा वुच्चमानो…पे॰… अनादरियं करोति, आपत्ति दुक्कटस्सा’ति। तत्थ हि पञ्ञत्तं नाम सुत्तं, सेसत्तयं अपञ्ञत्तं नाम। तेनायं ‘चतुब्बिधञ्हि विनयं, महाथेरा’ति गाथा सुवुत्ता’’ति वुत्तम्।
वुत्तन्ति मिलिन्दपञ्हे नागसेनत्थेरेन वुत्तम्। पज्जते अनेन अत्थोति पदं, भगवता कण्ठादिवण्णुप्पत्तिट्ठानं आहच्च विसेसेत्वा भासितं पदं आहच्चपदं, भगवतोयेव वचनम्। तेनाह ‘‘आहच्चपदन्ति सुत्तं अधिप्पेत’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.४५) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४५) पन ‘‘कण्ठादिवण्णुप्पत्तिट्ठानकरणादीहि नीहरित्वा अत्तनो वचीविञ्ञत्तियाव भासितं वचनं आहच्चपद’’न्ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक ४५) पन ‘‘अट्ठ वण्णट्ठानानि आहच्च वुत्तेन पदनिकायेनाति अत्थो, उदाहटेन कण्ठोक्कन्तेन पदसमूहेनाति अधिप्पायो’’ति वुत्तम्। ‘‘इदं कप्पति, इदं न कप्पती’’ति एवं अविसेसेत्वा ‘‘यं भिक्खवे मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं , तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पती’’तिआदिना (महाव॰ ३०५) वुत्तसामञ्ञलक्खणं इध रसोति अधिप्पेतन्ति आह ‘‘रसोति सुत्तानुलोम’’न्ति। रसोति सारो ‘‘पत्तरसो’’तिआदीसु (ध॰ स॰ ६२८-६३०) विय, पटिक्खित्तानुञ्ञातसुत्तसारोति अत्थो। रसोति वा लक्खणं पटिवत्थुकं अनुद्धरित्वा लक्खणानुलोमेन वुत्तत्ता। रसेनाति तस्स आहच्चभासितस्स रसेन, ततो उद्धटेन विनिच्छयेनाति अत्थो। सुत्तछाया विय हि सुत्तानुलोमन्ति। धम्मसङ्गाहकपभुतिआचरियपरम्परतो आनीता अट्ठकथातन्ति इध ‘‘आचरियवंसो’’ति अधिप्पेताति आह ‘‘आचरियवंसोति आचरियवादो’’ति, आचरियवादो ‘‘आचरियवंसो’’ति वुत्तो पाळियं वुत्तानं आचरियानं परम्पराय आभतोव पमाणन्ति दस्सनत्थम्। अधिप्पायोति कारणोपपत्तिसिद्धो उहापोहनयपवत्तो पच्चक्खादिपमाणपतिरूपको। अधिप्पायोति एत्थ ‘‘अत्तनोमती’’ति केचि अत्थं वदन्ति।
विनयपिटके पाळीति इध अधिकारवसेन वुत्तं, सेसपिटकेसुपि सुत्तादिचतुनया यथानुरूपं लब्भन्तेव।
‘‘महापदेसाति महाओकासा। महन्तानि विनयस्स पतिट्ठापनट्ठानानि, येसु पतिट्ठापितो विनयो विनिच्छिनीयति असन्देहतो, महन्तानि वा कारणानि महापदेसा, महन्तानि विनयविनिच्छयकारणानीति वुत्तं होति। अत्थतो पन ‘यं भिक्खवे’तिआदिना वुत्तासाधिप्पाया पाळियेव महापदेसाति वदन्ति। तेनेवाह ‘ये भगवता एवं वुत्ता’तिआदि। इमे च महापदेसा खन्धके आगता, तस्मा तेसं विनिच्छयकथा तत्थेव आवि भविस्सतीति इध न वुच्चती’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.४५) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४५) पन ‘‘महापदेसाति महाओकासा महाविसया, ते अत्थतो ‘यं भिक्खवेतिआदिपाळिवसेन अकप्पियानुलोमतो कप्पियानुलोमतो च पुग्गलेहि नयतो तथा तथा गय्हमाना अत्थनया एव। ते हि भगवता सरूपतो अवुत्तेसुपि पटिक्खित्तानुलोमेसु अनुञ्ञातानुलोमेसु च सेसेसु किच्चेसु निवत्तिपवत्तिहेतुताय महागोचराति ‘महापदेसा’ति वुत्ता, न पन ‘यं भिक्खवे मया इदं न कप्पती’तिआदिना वुत्ता साधिप्पाया पाळियेव तस्सा सुत्ते पविट्ठत्ता। ‘सुत्तानुलोमम्पि सुत्ते ओतारेतब्बं…पे॰… सुत्तमेव बलवतर’न्ति (पारा॰ अट्ठ॰ १.४५) हि वुत्तम्। न हेसा साधिप्पाया पाळि सुत्ते ओतारेतब्बा, न गहेतब्बा वा होति। येनायं सुत्तानुलोमं सिया, तस्मा इमं पाळिअधिप्पायं निस्साय पुग्गलेहि गहिता यथावुत्तअत्थाव सुत्तानुलोमं, तंपकासकत्ता पन अयं पाळिपि सुत्तानुलोमन्ति गहेतब्बम्। तेनाह ‘ये भगवता एवं वुत्ता’तिआदि। ‘यं भिक्खवे’तिआदिपाळिनयेन हि पुग्गलेहि गहितब्बा ये अकप्पियानुलोमादयो अत्था वुत्ता, ते महापदेसाति अत्थो’’ति वुत्तम्।
वजिरबुद्धिटीकायम्पि (वजिर॰ टी॰ पाराजिक ४५) ‘‘परिवारट्ठकथायं इध च किञ्चापि ‘सुत्तानुलोमं नाम चत्तारो महापदेसा’ति वुत्तं, अथ खो महापदेसनयसिद्धं पटिक्खित्तापटिक्खित्तं अनुञ्ञाताननुञ्ञातं कप्पियाकप्पियन्ति अत्थतो वुत्तं होति। तत्थ यस्मा ‘ठानं ओकासो पदेसोति कारणवेवचनानि ‘अट्ठानमेतं, आनन्द, अनवकासो’तिआदि सासनतो, ‘निग्गहट्ठान’न्ति च ‘असन्दिट्ठिट्ठान’न्ति च ‘असन्दिट्ठि च पन पदेसो’ति च लोकतो, तस्मा महापदेसाति महाकारणानीति अत्थो। कारणं नाम ञापको हेतु इधाधिप्पेतं, महन्तभावो पन तेसं महाविसयत्ता महाभूतानं विय। ते दुविधा विनयमहापदेसा सुत्तन्तिकमहापदेसा चाति। तत्थ विनयमहापदेसा विनये योगं गच्छन्ति, इतरे उभयत्थापि, तेनेव परिवारे (परि॰ ४४२) अनुयोगवत्ते ‘धम्मं न जानाति, धम्मानुलोमं न जानाती’ति’’ वुत्तम्। तत्थ धम्मन्ति ठपेत्वा विनयपिटकं अवसेसं पिटकद्वयं, धम्मानुलोमन्ति सुत्तन्तिके चत्तारो महापदेसेतिआदि।
यदि सापि तत्थ तत्थ भगवता पवत्तिता पकिण्णकदेसनाव अट्ठकथा, सा पन धम्मसङ्गाहकेहि पठमं तीणि पिटकानि सङ्गायित्वा तस्स अत्थवण्णनानुरूपेनेव वाचनामग्गं आरोपितत्ता ‘‘आचरियवादो’’ति वुच्चति ‘‘आचरिया वदन्ति संवण्णेन्ति पाळिं एतेना’’ति कत्वा। तेनाह ‘‘आचरियवादो नाम…पे॰… अट्ठकथातन्ती’’ति। तिस्सो हि सङ्गीतियो आरुळ्होयेव बुद्धवचनस्स अत्थसंवण्णनाभूतो कथामग्गो महामहिन्दत्थेरेन तम्बपण्णिदीपं आभतो, पच्छा तम्बपण्णियेहि महाथेरेहि सीहळभासाय ठपितो निकायन्तरलद्धिसङ्करपरिहरणत्थम्। भगवतो पकिण्णकदेसनाभूता च सुत्तानुलोमभूता च अट्ठकथा यस्मा धम्मसङ्गाहकत्थेरेहि पाळिवण्णनाक्कमेन सङ्गहेत्वा वुत्ता, तस्मा आचरियवादोति वुत्ता। एतेन च अट्ठकथा सुत्तसुत्तानुलोमेसु अत्थतो सङ्गय्हतीति वेदितब्बम्। यथा च एसा, एवं अत्तनोमतिपि पमाणभूता। न हि भगवतो वचनं वचनानुलोमञ्च अनिस्साय अग्गसावकादयोपि अत्तनो ञाणबलेन सुत्ताभिधम्मविनयेसु किञ्चि सम्मुतिपरमत्थभूतं अत्थं वत्तुं सक्कोन्ति, तस्मा सब्बम्पि वचनं सुत्ते सुत्तानुलोमे च सङ्गय्हति। विसुं पन अट्ठकथादीनं सङ्गहितत्ता तदवसेसं सुत्तसुत्तानुलोमतो गहेत्वा चतुधा विनयो निद्दिट्ठो।
किञ्चापि अत्तनोमति सुत्तादीहि संसन्दित्वाव परिकप्पीयति, तथापि सा न सुत्तादीसु विसेसतो निद्दिट्ठाति आह ‘‘सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा’’ति। अनुबुद्धियाति सुत्तादीनियेव अनुगतबुद्धिया। नयग्गाहेनाति सुत्तादितो लब्भमाननयग्गहणेन। अत्तनोमतिं सामञ्ञतो पठमं दस्सेत्वा इदानि तमेव विसेसेत्वा दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ ‘‘सुत्तन्ताभिधम्मविनयट्ठकथासू’’ति वचनतो पिटकत्तयस्सपि साधारणा एसा कथाति वेदितब्बा। थेरवादोति महासुमत्थेरादीनं गाहो। इदानि तत्थ पटिपज्जितब्बाकारं दस्सेन्तो आह ‘‘तं पना’’तिआदि। तत्थ अत्थेनाति अत्तना नयतो गहितेन अत्थेन। पाळिन्ति अत्तनो गाहस्स निस्सयभूतं साट्ठकथं पाळिम्। पाळियाति तप्पटिक्खेपत्थं परेनाभताय साट्ठकथाय पाळिया, अत्तना गहितं अत्थं निस्साय, पाळिञ्च संसन्दित्वाति अत्थो। आचरियवादेति अत्तना परेन च समुद्धटअट्ठकथाय। ओतारेतब्बाति ञाणेन अनुप्पवेसेतब्बा। ओतरति चेव समेति चाति अत्तना उद्धटेहि संसन्दनवसेन ओतरति, परेन उद्धटेन समेति। सब्बदुब्बलाति असब्बञ्ञुपुग्गलस्स दोसवासनाय याथावतो अत्थसम्पटिपत्तिअभावतो वुत्तम्।
पमादपाठवसेन आचरियवादस्स सुत्तानुलोमेन असंसन्दनापि सियाति आह ‘‘इतरो न गहेतब्बो’’ति। समेन्तमेव गहेतब्बन्ति ये सुत्तेन संसन्दन्ति, एवरूपाव अत्था महापदेसतो उद्धरितब्बाति दस्सेति तथा तथा उद्धटअत्थानंयेव सुत्तानुलोमत्ता। तेनाह ‘‘सुत्तानुलोमतो हि सुत्तमेव बलवतर’’न्ति। अथ वा सुत्तानुलोमस्स सुत्तेकदेसत्तेपि सुत्ते विय ‘‘इदं कप्पति, इदं न कप्पती’’ति परिच्छिन्दित्वा आहच्चभासितं किञ्चि नत्थीति आह ‘‘सुत्ता…पे॰… बलवतर’’न्ति। अप्पटिवत्तियन्ति अप्पटिबाहियम्। कारकसङ्घसदिसन्ति पमाणत्ता सङ्गीतिकारकसङ्घसदिसम्। ‘‘बुद्धानं ठितकालसदिस’’न्ति इमिना बुद्धानंयेव कथितधम्मभावं दस्सेति, धरमानबुद्धसदिसन्ति वुत्तं होति। सुत्ते हि पटिबाहिते बुद्धोव पटिबाहितो होति। ‘‘सकवादी सुत्तं गहेत्वा कथेतीति सकवादी अत्तनो सुत्तं गहेत्वा वोहरति। परवादी सुत्तानुलोमन्ति अञ्ञनिकायवादी अत्तनो निकाये सुत्तानुलोमं गहेत्वा कथेती’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.४५) वुत्तम्।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४५) पन ‘‘सकवादी सुत्तं गहेत्वा कथेतीतिआदीसु यो यथाभूतमत्थं गहेत्वा कथनसीलो, सो सकवादी। सुत्तन्ति सङ्गीतित्तयारुळ्हं पाळिवचनम्। परवादीति महाविहारवासी वा होतु अञ्ञनिकायवासी वा, यो विपरीततो अत्थं गहेत्वा कथनसीलो, सोव इध ‘परवादी’ति वुत्तो। सुत्तानुलोमन्ति सङ्गीतित्तयारुळ्हं वा अनारुळ्हं वा यं किञ्चि विपल्लासतो वा वञ्चनाय वा ‘सङ्गीतित्तयागतमिद’न्ति दस्सियमानं सुत्तानुलोमम्। केचि ‘अञ्ञनिकाये सुत्तानुलोम’न्ति वदन्ति, तं न युत्तं सकवादीपरवादीनं उभिन्नम्पि सङ्गीतित्तयारुळ्हसुत्तादीनमेव गहेतब्बतो। तथा हि वक्खति ‘तिस्सो सङ्गीतियो आरुळ्हं पाळिआगतं पञ्ञायति, गहेतब्ब’न्तिआदि (पारा॰ अट्ठ॰ १.४५)। न हि सकवादी अञ्ञनिकायसुत्तादिं पमाणतो गण्हाति। येन तेसु सुत्तादीसु दस्सितेसु तत्थ ठातब्बं भवेय्य, वक्खति च ‘परो तस्स अकप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति…पे॰… साधूति सम्पटिच्छित्वा अकप्पियेयेव ठातब्ब’न्ति (पारा॰ अट्ठ॰ १.४५), तस्मा परवादिनापि सङ्गीतित्तये अनारुळ्हम्पि अनारुळ्हमिच्चेव दस्सीयति, केवलं तस्स तस्स सुत्तादिनो सङ्गीतित्तये अनागतस्स कूटता, आगतस्स च ब्यञ्जनच्छायाय अञ्ञथा अधिप्पाययोजना च विसेसा, तत्थ च यं कूटं, तं अपनीयति। यं अञ्ञथा योजितं, तं तस्स विपरीततादस्सनत्थं तदञ्ञेन सुत्तादिना संसन्दना करीयति। यो पन परवादिना गहितो अधिप्पायो सुत्तन्तादिना संसन्दति, सो सकवादिनापि अत्तनो गाहं विस्सज्जेत्वा गहेतब्बोति उभिन्नम्पि सङ्गीतित्तयागतमेव सुत्तं पमाणन्ति वेदितब्बम्। तेनेव कथावत्थुपकरणे ‘सकवादे पञ्च सुत्तसतानि परवादे पञ्चा’ति, सुत्तसहस्सम्पि अधिप्पायग्गहणनानत्तेन सङ्गीतित्तयागतमेव गहितं, न निकायन्तरे’’ति वुत्तम्।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक ४५) पन ‘‘परवादीति अम्हाकं समयविजाननको अञ्ञनिकायिकोति वुत्तम्। परवादी सुत्तानुलोमन्ति कथं? ‘अञ्ञत्र उदकदन्तपोना’ति सुत्तं सकवादिस्स, तदनुलोमतो नाळिकेरफलस्स उदकम्पि उदकमेव होतीति परवादी च।
‘नाळिकेरस्स यं तोयं, पुराणं पित्तवड्ढनम्।
तमेव तरुणं तोयं, पित्तघं बलवड्ढन’न्ति॥ –
एवं परवादिना वुत्ते सकवादी धञ्ञफलस्स गतिकत्ता, आहारत्थस्स च फरणतो ‘यावकालिकमेव त’न्ति वदन्तो पटिक्खिपती’’ति। खेपं वा गरहं वा अकत्वाति ‘‘किं इमिना’’ति खेपं पटिक्खेपं छड्डनं वा ‘‘किमेस बालो वदति, किमेस बालो जानाती’’ति गरहं निन्दं वा अकत्वा। सुत्तानुलोमन्ति अत्तना अवुत्तं अञ्ञनिकाये सुत्तानुलोमम्। ‘‘सुत्ते ओतारेतब्बन्ति सकवादिना सुत्ते ओतारेतब्ब’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.४५)। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४५) पन ‘‘सुत्ते ओतारेतब्बन्ति यस्स सुत्तस्स अनुलोमनतो इदं सुत्तानुलोमं अकासि, तस्मिं, तदनुरूपे वा अञ्ञतरस्मिं सुत्ते अत्तना गहितं सुत्तानुलोमं अत्थतो संसन्दनवसेन ओतारेतब्बम्। ‘इमिना च इमिना च कारणेन इमस्मिं सुत्ते संसन्दती’ति संसन्देत्वा दस्सेतब्बन्ति अत्थो’’ति वुत्तम्। सुत्तस्मिंयेव ठातब्बन्ति अत्तनो सुत्तेयेव ठातब्बम्। अयन्ति सकवादी। परोति परवादी। आचरियवादो सुत्ते ओतारेतब्बोति यस्स सुत्तस्स संवण्णनावसेन अयं आचरियवादो पवत्तो, तस्मिं, तादिसे च अञ्ञस्मिं सुत्ते पुब्बापरअत्थसंसन्दनवसेन ओतारेतब्बम्। गारय्हाचरियवादोति पमादलिखितो, भिन्नलद्धिकेहि च ठपितो, एस नयो सब्बत्थ।
वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक ४५) पन – परो आचरियवादन्ति ‘‘सुङ्कं परिहरतीति एत्थ उपचारं ओक्कमित्वा किञ्चापि परिहरति, अवहारो एवा’’ति अट्ठकथावचनतो ‘‘तथा करोन्तो पाराजिकमापज्जती’’ति परवादिना वुत्ते सकवादी ‘‘सुङ्कं परिहरति, आपत्ति दुक्कटस्सा’’ति सुत्तं तत्थेव आगतमहाअट्ठकथावचनेन सद्धिं दस्सेत्वा पटिसेधेति। तथा करोन्तस्स दुक्कटमेवाति। परो अत्तनोमतिन्ति एत्थ ‘‘पुरेभत्तं परसन्तकं अवहराति पुरेभत्तमेव हरिस्सामीति वायमन्तस्स पच्छाभत्तं होति, पुरेभत्तपयोगोव सो, तस्मा मूलट्ठो न मुच्चतीति तुम्हाकं थेरवादत्ता मूलट्ठस्स पाराजिकमेवा’’ति परवादिना वुत्ते सकवादी ‘‘तं सङ्केतं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ती’’ति सुत्तं दस्सेत्वा पटिक्खिपति।
परो सुत्तन्ति ‘‘अनियतहेतुधम्मो सम्मत्तनियतहेतुधम्मस्स आरम्मणपच्चयेन पच्चयो’’ति सुत्तं पट्ठाने लिखितं दस्सेत्वा ‘‘अरियमग्गस्स न निब्बानमेवारम्मण’’न्ति परवादिना वुत्ते सकवादी आरम्मणत्तिकादिसुत्तानुलोमेन ओतरतीति पटिक्खिपति। सुत्तानुलोमे ओतरन्तंयेव हि सुत्तं नाम, नेतरम्। तेन वुत्तं ‘‘पाळिआगतं पञ्ञायती’’ति एत्तकेनपि सिद्धे ‘‘तिस्सो सङ्गीतियो आरुळ्हं पाळिआगतं पञ्ञायती’’तिआदि। तादिसञ्हि पमादलेखन्ति आचरियो। ‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पद’’न्ति (ध॰ प॰ २१) वचनतो दिन्नभोजने भुञ्जित्वा परिस्सयानि परिवज्जित्वा सतिं पच्चुपट्ठपेत्वा विहरन्तो निच्चो होतीति। एवरूपस्स अत्थस्स आरुळ्हम्पि सुत्तं न गहेतब्बम्। तेन वुत्तं ‘‘नो चे तथा पञ्ञायती’’ति सिद्धेपि ‘‘नो चे तथा पञ्ञायति, न ओतरति न समेतीति। बाहिरकसुत्तं वा’’ति वुत्तत्ता अत्तनो सुत्तम्पि अत्थेन असमेन्तं न गहेतब्बम्। परो आचरियवादन्तिआदीसु द्वीसु नयेसु पमादलेखवसेन तत्थ तत्थ आगतट्ठकथावचनं थेरवादेहि सद्धिं योजेत्वा वेदितब्बम्।
अथायं आचरियवादं गहेत्वा कथेति, परो सुत्तन्ति परवादिना ‘‘मूलबीजं नाम हलिद्दि सिङ्गिवेरं वचा…पे॰… बीजे बीजसञ्ञी छिन्दति वा छेदापेति वा भिन्दति वा…पे॰… आपत्ति पाचित्तियस्सा’’ति (पाचि॰ ९१) तुम्हाकं पाठत्ता ‘‘हलिद्दिगण्ठिं छिन्दन्तस्स पाचित्तिय’’न्ति वुत्ते सकवादी ‘‘यानि वा पनञ्ञानि अत्थि मूले जायन्ति, मूले सञ्जायन्ती’’तिआदिं दस्सेत्वा तस्स अट्ठकथासङ्खातेन आचरियवादेन पटिक्खिपति। न हि गण्ठिम्हि गण्ठि जायतीति। परो सुत्तानुलोमन्ति परवादिना ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो’’ति वचनस्सानुलोमतो ‘‘अम्हाकं पोराणभिक्खू एकपासादे गब्भं थकेत्वा अनुपसम्पन्नेन सयितुं वट्टतीति तथा कत्वा आगता, तस्मा अम्हाकं वट्टतीति तुम्हेसु एव एकच्चेसु वदन्तेसु ‘‘तुम्हाकं न किञ्चि वत्तुं सक्का’’ति वुत्ते सकवादी ‘‘सुत्तं सुत्तानुलोमञ्च उग्गहितकानंयेव आचरियानं उग्गहो पमाण’’न्तिआदिअट्ठकथावचनं दस्सेत्वा पटिसेधेति। परो अत्तनोमतिन्ति ‘‘द्वारं विवरित्वा अनापुच्छा सयितेसु के मुच्चन्ती’’ति एत्थ पन द्वेपि जना मुच्चन्ति – यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितोति तुम्हाकं थेरवादत्ता अञ्ञे सब्बेपि यथा तथा वा निपन्नादयोपि मुच्चन्तीति पटिसेधेति।
अथ पनायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तन्ति ‘‘आपत्तिं आपज्जन्ती’’ति परवादिना वुत्ते सकवादी ‘‘दिवा किलन्तरूपो मञ्चे निसिन्नो पादे भूमितो अमोचेत्वाव निद्दावसेन निपज्जति, तस्स अनापत्ती’’तिआदिअट्ठकथावचनं दस्सेत्वा एकभङ्गेन निपन्नादयोपि मुच्चन्तीति पटिसेधेति।
अथायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तानुलोमन्ति ‘‘दोमनस्सम्पाहं देवानमिन्द दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पीतिआदिवचनेहि (दी॰ नि॰ २.३६०) संसन्दनतो सदारपोसे दोसो तुम्हाकं नत्थि, तेन वुत्तं ‘पुत्तदारस्स सङ्गहो’’ति (खु॰ पा॰ ५.६; सु॰ नि॰ २६५) परवादिना वुत्ते ‘‘किञ्चापि सकवादी बहुस्सुतो न होति, अथ खो रागसहितेनेव अकुसलेन भवितब्ब’’न्ति पटिक्खिपति। सेसेसुपि इमिना नयेन अञ्ञथापि अनुरूपतो योजेतब्बं, इदं सब्बं उपतिस्सत्थेरादयो आहु। धम्मसिरित्थेरो पन ‘‘एत्थ परोति वुत्तो अञ्ञनिकायिको, सो पन अत्तनो सुत्तादीनियेव आहरति, तानि सकवादी अत्तनो सुत्तादिम्हि ओतारेत्वा सचे समेति, गण्हाति। नो चे, पटिक्खिपती’’ति वदतीति आगतम्।
ननु च ‘‘सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति हेट्ठा वुत्तं, इध पन ‘‘सुत्तं सुत्तानुलोमे ओतारेतब्ब’’न्तिआदि कस्मा वुत्तन्ति? नायं विरोधो, ‘‘सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति इदञ्हि सकमतेयेव सुत्तं सन्धाय वुत्तम्। तत्थ हि सकमतिपरियापन्नमेव सुत्तादिं सन्धाय ‘‘अत्तनोमति सब्बदुब्बला, अत्तनोमतितो आचरियवादो बलवतरो, आचरियवादतो सुत्तानुलोमं बलवतरं, सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति च वुत्तम्। इध पन परवादिना आनीतं अञ्ञनिकाये सुत्तं सन्धाय ‘‘सुत्तानुलोमे सुत्तं ओतारेतब्ब’’न्तिआदि वुत्तं, तस्मा परवादिना आनीतं सुत्तादि अत्तनो सुत्तानुलोमआचरियवादअत्तनोमतीसु ओतारेत्वा समेन्तंयेव गहेतब्बं, इतरं न गहेतब्बन्ति अयं नयो इध वुच्चतीति न कोचि पुब्बापरविरोधोति अयं सारत्थदीपनियागतो (सारत्थ॰ टी॰ २.४५) नयो। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४५) पन ‘‘यं किञ्चि कूटसुत्तं बाहिरकसुत्तादिवचनं न गहेतब्बन्ति दस्सेतुं सुत्तं सुत्तानुलोमे ओतारेतब्बन्तिआदि वुत्त’’न्ति वुत्तम्।
बाहिरकसुत्तन्ति तिस्सो सङ्गीतियो अनारुळ्हगुळ्हवेस्सन्तरादीनि च महासङ्घिकनिकायवासीनं सुत्तानि। वेदल्लादीनन्ति आदि-सद्देन गुळ्हउम्मग्गादिग्गहणं वेदितब्बम्। इतरं गारय्हसुत्तं न गहेतब्बम्। ‘‘अत्तनोमतियमेव ठातब्ब’’न्ति इमिना अञ्ञनिकायतो आनीतसुत्ततोपि सकनिकाये अत्तनोमतियेव बलवतराति दस्सेति। ‘‘सकवादी सुत्तं गहेत्वा कथेति, परवादी सुत्तमेवा’’ति एवमादिना समानजातिकानं वसेन वारो न वुत्तो। सुत्तस्स सुत्तेयेव ओतारणं भिन्नं विय हुत्वा न पञ्ञायति, वुत्तनयेनेव च सक्का योजेतुन्ति।
इदानि सकवादीपरवादीनं कप्पियाकप्पियादिभावं सन्धाय विवादे उप्पन्ने तत्थ पटिपज्जितब्बविधिं दस्सेन्तो आह ‘‘अथ पनायं कप्पियन्ति गहेत्वा कथेती’’तिआदि। अथ वा एवं सुत्तसुत्तानुलोमादिमुखेन सामञ्ञतो विवादं दस्सेत्वा इदानि विसेसतो विवादवत्थुं तब्बिनिच्छयमुखेन सुत्तादिञ्च दस्सेतुं ‘‘अथ पनायं कप्पिय’’न्तिआदि वुत्तम्। तत्थ सुत्ते च सुत्तानुलोमे च ओतारेतब्बन्ति सकवादिना अत्तनोयेव सुत्ते च सुत्तानुलोमे च ओतारेतब्बम्। परो कारणं न विन्दतीति परवादी कारणं न लभति। सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेतीति परवादी अत्तनो सुत्ततो बहुं कारणञ्च विनिच्छयञ्च आहरित्वा दस्सेति, ‘‘साधूति सम्पटिच्छित्वा अकप्पियेयेव ठातब्ब’’न्ति इमिना अत्तनो निकाये सुत्तादीनि अलभन्तेन सकवादिना परवादीवचनेयेव ठातब्बन्ति वदति। सुत्ते च सुत्तानुलोमे चाति एत्थ च-कारो विकप्पनत्थो, तेन आचरियवादादीनम्पि सङ्गहो। तेनाह ‘‘कारणञ्च विनिच्छयञ्च दस्सेती’’ति। तत्थ कारणन्ति सुत्तादिनयं निस्साय अत्तनोमतिया उद्धटं हेतुम्। विनिच्छयन्ति अट्ठकथाविनिच्छयम्।
द्विन्नम्पि कारणच्छाया दिस्सतीति सकवादीपरवादीनं उभिन्नम्पि कप्पियाकप्पियभावसाधकं कारणपतिरूपकच्छाया दिस्सति। तत्थ कारणच्छायाति सुत्तादीसु ‘‘कप्पिय’’न्ति गाहस्स, ‘‘अकप्पिय’’न्ति गाहस्स च निमित्तभूतेन किच्छेन पटिपादनीयं अविभूतकारणं कारणच्छाया, कारणपतिरूपकन्ति अत्थो। यदि द्विन्नम्पि कारणच्छाया दिस्सति, कस्मा अकप्पियेयेव ठातब्बन्ति आह ‘‘विनयञ्हि पत्वा’’तिआदि। ‘‘विनयं पत्वा’’ति वुत्तमेवत्थं पाकटतरं कत्वा दस्सेन्तो आह ‘‘कप्पियाकप्पियविचारणं आगम्मा’’ति। रुन्धितब्बन्तिआदीसु दुब्बिञ्ञेय्यविनिच्छये कप्पियाकप्पियभावे सति ‘‘कप्पिय’’न्ति गहणं रुन्धितब्बं, ‘‘अकप्पिय’’न्ति गहणं गाळ्हं कातब्बं, अपरापरप्पवत्तं कप्पियग्गहणं सोतं पच्छिन्दितब्बं, गरुकभावसङ्खते अकप्पियेयेव ठातब्बन्ति अत्थो। अथ वा रुन्धितब्बन्ति कप्पियसञ्ञाय वीतिक्कमकारणं रुन्धितब्बं, तंनिवारणचित्तं दळ्हतरं कातब्बम्। सोतं पच्छिन्दितब्बन्ति तत्थ वीतिक्कमप्पवत्ति पच्छिन्दितब्बा। गरुकभावेति अकप्पियभावेति अत्थो।
बहूहि सुत्तविनिच्छयकारणेहीति बहूहि सुत्तेहि चेव ततो आनीतविनिच्छयकारणेहि च। अथ वा सुत्तेन अट्ठकथाविनिच्छयेन च लद्धकारणेहि। अत्तनो गहणं न विस्सज्जेतब्बन्ति सकवादिना अत्तनो ‘‘अकप्पिय’’न्ति गहणं न विस्सज्जेतब्बन्ति अत्थो।
इदानि वुत्तमेवत्थं निगमेन्तो ‘‘एव’’न्तिआदिमाह। तत्थ योति सकवादीपरवादीसु यो कोचि। केचि पन ‘‘सकवादीसुयेव यो कोचि इधाधिप्पेतो’’ति वदन्ति, एवं सन्ते ‘‘अथ पनायं कप्पियन्ति गहेत्वा कथेती’’तिआदीसु सब्बत्थ उभोपि सकवादिनोयेव सियुं हेट्ठा वुत्तस्सेव निगमनवसेन ‘‘एव’’न्तिआदिना वुत्तत्ता, तस्मा तं न गहेतब्बम्। अतिरेककारणं लभतीति एत्थ सुत्तादीसु पुरिमं पुरिमं अतिरेककारणं नाम, यो वा सुत्तादीसु चतूसु बहुतरं कारणं लभति, सो अतिरेककारणं लभति नाम।
सुट्ठु पवत्ति एतस्साति, सुट्ठु पवत्तति सीलेनाति वा सुप्पवत्ति। तेनाह ‘‘सुप्पवत्तीति सुट्ठु पवत्त’’न्ति। वाचाय उग्गतं वाचुग्गतं, वचसा सुग्गहितन्ति वुत्तं होति। अथ वा वाचुग्गतन्ति वाचाय उग्गतं, तत्थ निरन्तरं ठितन्ति अत्थो। सुत्ततोति इमस्स विवरणं ‘‘पाळितो’’ति। एत्थ च ‘‘सुत्तं नाम सकलं विनयपिटक’’न्ति वुत्तत्ता पुन सुत्ततोति तदत्थपटिपादकं सुत्ताभिधम्मपाळिवचनं अधिप्पेतम्। अनुब्यञ्जनसोति इमस्स विवरणं ‘‘परिपुच्छतो च अट्ठकथातो चा’’ति। पाळिं अनुगन्त्वा अत्थस्स ब्यञ्जनतो पकासनतो ‘‘अनुब्यञ्जन’’न्ति हि परिपुच्छा अट्ठकथा च वुच्चति। एत्थ च अट्ठकथाय विसुं गहितत्ता ‘‘परिपुच्छा’’ति थेरवादो वुत्तो। अथ वा परिपुच्छाति आचरियस्स सन्तिका पाळिया अत्थसवनम्। अट्ठकथाति पाळिमुत्तकविनिच्छयो। तदुभयम्पि पाळिं अनुगन्त्वा अत्थस्स ब्यञ्जनतो ‘‘अनुब्यञ्जन’’न्ति वुत्तम्।
विनयेति विनयाचारे। तेनेव वक्खति ‘‘विनयं अजहन्तो अवोक्कमन्तो’’तिआदि। तत्थ पतिट्ठानं नाम सञ्चिच्च आपत्तिया अनापज्जनादिना होतीति आह ‘‘लज्जिभावेन पतिट्ठितो’’ति, तेन लज्जी होतीति वुत्तं होति। विनयधरस्स लक्खणे वत्तब्बे किं इमिना लज्जिभावेनाति आह ‘‘अलज्जी ही’’तिआदि। तत्थ बहुस्सुतोपीति इमिना पठमलक्खणसमन्नागमं दस्सेति। लाभगरुकतायाति इमिना विनये ठितताय अभावे पठमलक्खणयोगा किच्चकरो न होति, अथ खो अकिच्चकरो अनत्थकरो एवाति दस्सेति। सङ्घभेदस्स पुब्बभागे पवत्तकलहस्सेतं अधिवचनं सङ्घराजीति। कुक्कुच्चकोति अणुमत्तेसुपि वज्जेसु भयदस्सनवसेन कुक्कुच्चं उप्पादेन्तो। तन्तिं अविसंवादेत्वाति पाळिं अञ्ञथा अकत्वा। अवोक्कमन्तोति अनतिक्कमन्तो।
वित्थुनतीति अत्थं अदिस्वा नित्थुनति, वित्थम्भति वा। विप्फन्दतीति कम्पति। सन्तिट्ठितुं न सक्कोतीति एकस्मिंयेव अत्थे पतिट्ठातुं न सक्कोति। तेनाह ‘‘यं यं परेन वुच्चति, तं तं अनुजानाती’’ति। सकवादं छड्डेत्वा परवादं गण्हातीति ‘‘उच्छुम्हि कसटं यावजीविकं, रसो सत्ताहकालिको, तदुभयविनिमुत्तो च उच्छु नाम विसुं नत्थि, तस्मा उच्छुपि विकाले वट्टती’’ति परवादिना वुत्ते तम्पि गण्हाति। एकेकलोमन्ति पलितं सन्धाय वुत्तम्। यम्हीति यस्मिं पुग्गले। परिक्खयं परियादानन्ति अत्थतो एकम्।
आचरियपरम्पराति आचरियानं विनिच्छयपरम्परा। तेनेव वक्खति ‘‘अत्तनोमतिं पहाय…पे॰… यथा आचरियो च आचरियाचरियो च पाळिञ्च परिपुच्छञ्च वदन्ति, तथा ञातुं वट्टती’’ति। न हि आचरियानं नाममत्ततो परम्परजानने पयोजनं अत्थि। पुब्बापरानुसन्धितोति पुब्बवचनस्स अपरवचनेन सह अत्थसम्बन्धजाननतो। अत्थतोति सद्दत्थपिण्डत्थअधिप्पेतत्थादितो। कारणतोति तदत्थुपपत्तितो। आचरियपरम्परन्ति इमस्सेव वेवचनं ‘‘थेरवादङ्ग’’न्ति, थेरपटिपाटिन्ति अत्थो। द्वे तयो परिवट्टाति द्वे तयो परम्परा।
इमेहि च पन तीहि लक्खणेहीति एत्थ पठमेन लक्खणेन विनयस्स सुट्ठु उग्गहितभावो वुत्तो, दुतियेन तत्थ लज्जिभावेन चेव अचलताय च सुप्पतिट्ठितता, ततियेन पाळिअट्ठकथासु सरूपेन अनागतानम्पि तदनुलोमतो आचरियेहि दिन्ननयतो विनिच्छिनितुं समत्थता। ओतिण्णे वत्थुस्मिन्ति चोदनावसेन वीतिक्कमवत्थुस्मिं सङ्घमज्झे ओतिण्णे। चोदकेन च चुदितकेन च वुत्ते वत्तब्बेति एवं ओतिण्णवत्थुं निस्साय चोदकेन ‘‘दिट्ठं सुत’’न्तिआदिना, चुदितकेन ‘‘अत्थी’’तिआदिना च यं वत्तब्बं, तस्मिं वत्तब्बे वुत्तेति अत्थो। वत्थु ओलोकेतब्बन्ति तस्स तस्स सिक्खापदस्स वत्थु ओलोकेतब्बम्। ‘‘तिणेन वा पण्णेन वा…पे॰… यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’ति हिदं निस्सग्गिये अञ्ञातकविञ्ञत्तिसिक्खापदस्स (पारा॰ ५१७) वत्थुस्मिं पञ्ञत्तम्।
थुल्लच्चयदुब्भासितापत्तीनं मातिकाय अनागतत्ता ‘‘पञ्चन्नं आपत्तीनं अञ्ञतर’’न्ति वुत्तम्। तिकदुक्कटन्ति ‘‘अनुपसम्पन्ने उपसम्पन्नसञ्ञी उज्झायति खीयति, आपत्ति दुक्कटस्सा’’तिआदिना (पाचि॰ १०६) आगतं तिकदुक्कटम्। अञ्ञतरं वा आपत्तिन्ति ‘‘काले विकालसञ्ञी, आपत्ति दुक्कटस्स, काले वेमतिको, आपत्ति दुक्कटस्सा’’तिआदिकं (पाचि॰ २५०) दुकदुक्कटं सन्धाय वुत्तम्।
अन्तरापत्तिन्ति एत्थ तस्मिं तस्मिं सिक्खापदे आगतवत्थुवीतिक्कमं विना अञ्ञस्मिं वत्थुवीतिक्कमे निदानतो पभुति विनीतवत्थुपरियोसाना अन्तरन्तरा वुत्ता आपत्ति। इध पन ‘‘वत्थुं ओलोकेती’’ति विसुं गहितत्ता तदवसेसा अन्तरापत्तीति गहिता। पटिलातं उक्खिपतीति इदम्पि विसिब्बनसिक्खापदे (पाचि॰ ३५०) आगतं, तत्थ डय्हमानं अलातं अग्गिकपालादितो बहि पतितं अविज्झातमेव पटिउक्खिपति, पुन यथाठाने ठपेतीति अत्थो। विज्झातं पन पटिक्खिपन्तस्स पाचित्तियमेव।
अनापत्तिन्ति एत्थ अन्तरन्तरा वुत्ता अनापत्तिपि अत्थि, ‘‘अनापत्ति, भिक्खवे, इद्धिमस्स इद्धिविसये’’तिआदि विय सापि सङ्गय्हति। सिक्खापदन्तरेसूति विनीतवत्थुं अन्तोकत्वा एकेकस्मिं सिक्खापदन्तरे।
पाराजिकापत्तीति न वत्तब्बन्ति इदं आपन्नपुग्गलेन लज्जिधम्मे ठत्वा यथाभूतं आविकरणेपि दुब्बिनिच्छयं अदिन्नादानादिं सन्धाय वुत्तम्। यं पन मेथुनादीसु विजाननं, तं वत्तब्बमेव। तेनाह ‘‘मेथुनधम्मवीतिक्कमो ही’’तिआदि। यो पन अलज्जिताय पटिञ्ञं अदत्वा विक्खेपं करोति, तस्स आपत्ति न सक्का ओळारिकापि विनिच्छिनितुम्। याव सो यथाभूतं नाविकरोति, सङ्घस्स च आपत्तिसन्देहो न विगच्छति, ताव नासितकोव भविस्सति। सुखुमाति अत्तनोपि दुविञ्ञेय्यसभावस्स लहुपरिवत्तिनो चित्तस्स सीघपरिवत्तिताय वुत्तम्। सुखुमाति वा चित्तपरिवत्तिया सुखुमताय सुखुमा। तेनाह ‘‘चित्तलहुका’’ति, चित्तं विय लहुकाति अत्थो। अथ वा चित्तं लहु सीघपरिवत्ति एतेसन्ति चित्तलहुका। तेति ते वीतिक्कमे। तंवत्थुकन्ति ते अदिन्नादानमनउस्सविग्गहवीतिक्कमा वत्थु अधिट्ठानं कारणमेतस्साति तंवत्थुकम्।
यं आचरियो भणति, तं करोहीतिआदि सब्बं लज्जीपेसलं कुक्कुच्चकमेव सन्धाय वुत्तम्। यो याथावतो पकासेत्वा सुद्धिमेव गवेसति, तेनपि। पाराजिकोसीति न वत्तब्बोति अनापत्तिकोटियापि सङ्कियमानत्ता वुत्तम्। तेनेव ‘‘पाराजिकच्छाया’’ति वुत्तम्। ‘‘सीलानि सोधेत्वाति यंवत्थुकं कुक्कुच्चं उप्पन्नं, तं अमनसिकरित्वा अवसेससीलानि सोधेत्वा’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.४५) वुत्तं, विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४५) पन ‘‘सीलानि सोधेत्वाति यस्मिं वीतिक्कमे पाराजिकासङ्का वत्तति, तत्थ पाराजिकाभावपक्खं गहेत्वा देसनावुट्ठानगामिनीनं आपत्तीनं सोधनवसेन सीलानि सोधेत्वा’’ति। पाकटभावतो सुखवलञ्जताय च ‘‘द्वत्तिंसाकारं ताव मनसि करोही’’ति वुत्तं, उपलक्खणवसेन वा। अञ्ञस्मिं कम्मट्ठाने कतपरिचयेन तमेव मनसि कातब्बम्। यं किञ्चि वा अभिरुचितं मनसि कातुं वट्टतेव। कम्मट्ठानं घटयतीति अन्तरन्तरा खण्डं अदस्सेत्वा चित्तेन सद्धिं आरम्मणभावेन चिरकालं घटयति। सङ्खारा पाकटा हुत्वा उपट्ठहन्तीति विपस्सनाकम्मट्ठानिको चे, तस्स सङ्खारा पाकटा हुत्वा उपट्ठहन्ति।
सचे कतपाराजिकवीतिक्कमो भवेय्य, तस्स सतिपि असरितुकामताय विप्पटिसारवत्थुवसेन पुनप्पुनं तं उपट्ठहतीति चित्तेकग्गतं न विन्दति। तेन वुत्तं ‘‘कम्मट्ठानं न घटयती’’तिआदि। कम्मट्ठानं न घटयतीति चित्तक्खोभादिबहुलस्स सुद्धसीलस्सपि चित्तं न समाधियति, तं इध पाराजिकमूलन्ति न गहेतब्बम्। कतपापमूलकेन विप्पटिसारेनेवेत्थ चित्तस्स असमाधियनं सन्धाय ‘‘कम्मट्ठानं न घटयती’’तिआदि वुत्तम्। तेनाह ‘‘विप्पटिसारग्गिना’’तिआदि। अत्तनाति चित्तेन करणभूतेन पुग्गलो कत्ता जानाति, पच्चत्ते वा करणवचनं, अत्ता सयं जानातीति अत्थो। अञ्ञा च देवता जानन्तीति आरक्खदेवताहि अञ्ञा परचित्तविदुनियो देवता जानन्ति।
इमस्मिं ठाने पण्डितेहि विचारेतब्बं कारणं अत्थि। कथं? इदानि एकच्चे विनयधरा पठमपाराजिकविसये वत्थुम्हि ओतिण्णे इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा चोदियमाने चुदितकं भिक्खुं पुच्छित्वा पटिञ्ञाय अदीयमानाय तं भिक्खुं सुसाने एककमेव सयापेन्ति, एवं सयापियमानो सो भिक्खु सचे भयसन्तासविरहितो सब्बरत्तिं तस्मिं सुसाने सयितुं वा निसीदितुं वा सक्कोति, तं ‘‘परिसुद्धो एसो’’ति विनिच्छिनन्ति। सचे पन भयसन्तासप्पत्तो सब्बरत्तिं सयितुं वा निसीदितुं वा न सक्कोति, तं ‘‘असुद्धो’’ति विनिच्छिनन्ति, तं अयुत्तं विय दिस्सति। कस्माति चे? अट्ठकथाय विरुद्धोति, अट्ठकथायं दुतियततियपाराजिकविसये एव तथारूपो विचारो वुत्तो, न पठमचतउत्थपाराजिकविसये। वुत्तञ्हि तत्थ ‘‘मेथुनधम्मवीतिक्कमो हि उत्तरिमनुस्सधम्मवीतिक्कमो च ओळारिको, अदिन्नादानमनुस्सविग्गहवीतिक्कमा पन सुखुमा चित्तलहुका, ते सुखुमेनेव आपज्जति, सुखुमेन रक्खति, तस्मा विसेसेन तंवत्थुकं कुक्कुच्चं पुच्छियमानो’’ति। टीकायञ्च (सारत्थ॰ टी॰ २.४५) वुत्तं ‘‘तंवत्थुकन्ति ते अदिन्नादानमनुस्सविग्गहवीतिक्कमा वत्थु अधिट्ठानं कारणमेतस्साति तंवत्थुक’’न्ति, इदम्पि एकं कारणम्।
तत्थापि अञ्ञे पण्डितेपि विनिच्छिनापेत्वा तेसम्पि पाराजिकच्छायादिस्सनेयेव तथा विनिच्छयो कातब्बो, न सुद्धभावदिस्सने। वुत्तञ्हि अट्ठकथायं ‘‘आपत्तीति अवत्वा ‘सचस्स आचरियो धरति…पे॰… अथ दहरस्सपि पाराजिकच्छायाव उपट्ठाति, तेनपि ‘पाराजिकोसी’ति न वत्तब्बो। दुल्लभो हि बुद्धुप्पादो, ततो दुल्लभतरा पब्बज्जा च उपसम्पदा च, एवं पन वत्तब्ब’’न्ति, इदमेकम्। निसीदापियमानोपि विवित्तोकासेयेव निसीदापेतब्बो, न सुसाने। वुत्तञ्हि तत्थ ‘‘विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा’’तिआदि, इदमेकम्। विवित्तोकासे निसीदापियमानोपि दिवायेव निसीदापेतब्बो, न रत्तिम्। तथा हि वुत्तं ‘‘दिवसं अतिक्कन्तम्पि न जानाति, सो दिवसातिक्कमे उपट्ठानं आगतो एवं वत्तब्बो’’ति, इदमेकम्।
ईदिसं विधानं सयं आरोचिते एव विधातब्बं, न परेहि चोदियमाने। तथा हि वुत्तं ‘‘एवं कतवीतिक्कमेन भिक्खुना सयमेव आगन्त्वा आरोचिते पटिपज्जितब्ब’’न्ति। अथ कस्मा इदानि एवं करोन्तीति? गिहीनं असक्खिकअट्टकरणे उदके निमुज्जापनं विय मञ्ञमाना एवं करोन्ति। तम्पि मायाकुसला मनुस्सा विविधेहि उपायेहि वितथं करोन्ति, तस्मा सच्चम्पि होति, असच्चम्पि होति। तेनेव च कारणेन महोसधपण्डितादयो बोधिसत्ता असक्खिकम्पि अट्टं उदकनिमुज्जापनादिना न विनिच्छिनन्ति, उभिन्नं वचनं परिसं गाहापेत्वा तेसं वचनञ्च किरियञ्च परिग्गहेत्वा सच्चञ्च वितथञ्च ञत्वाव विनिच्छिनन्ति। सासने पन भिक्खू सूरजातिकापि सन्ति, भीरुकजातिकापि सन्ति। सुसानञ्च नाम पकतिमनुस्सानम्पि भयसन्तासकरं होति, रत्तिकाले पन अतिविय भयानकं हुत्वा उपट्ठाति , एवंभूते सुसाने रत्तियं एको असहायो हुत्वा निपज्जापियमानो भीरुकजातिको भिक्खु परिसुद्धसीलोपि समानो किं न भायेय्य, कथं सब्बरत्तिं सयितुं वा निसीदितुं वा सक्कुणेय्य, तथारूपं भिक्खुं ‘‘अपरिसुद्धो’’ति वदन्तो कथं किच्चकरो भविस्सति।
अलज्जी पन सूरजातिको अत्तनो वज्जं पटिच्छादेतुकामो भायन्तोपि अभायन्तो विय हुत्वा ‘‘सचे विकारं दस्सेस्सामि, अनत्थं मे करिस्सन्ती’’ति अनत्थभयेन अधिवासेत्वा सयितुं वा निसीदितुं वा सक्कुणेय्य, एवरूपं पुग्गलं ‘‘परिसुद्धो’’ति वदन्तो कथं सुविनिच्छितो भविस्सतीति। इदम्पि एकं कारणम्।
अथापि वदेय्युं – यथा उदके निमुज्जापितमनुस्सानं असच्चवादीनं देवतानुभावेन कुम्भीलादयो आगन्त्वा गण्हन्ता विय उपट्ठहन्ति, तस्मा असच्चवादिनो सीघं प्लवन्ति, सच्चवादीनं पन न उपट्ठहन्ति, तस्मा ते सुखेन निसीदितुं सक्कोन्ति, एवं तेसम्पि भिक्खूनं अपरिसुद्धसीलानं देवतानुभावेन सीहब्यग्घादयो आगता विय पञ्ञायन्ति, तस्मा ते सब्बरत्तिं सयितुं वा निसीदितुं वा न सक्कोन्ति। परिसुद्धसीलानं पन तथा न पञ्ञायन्ति, तस्मा ते सब्बरत्तिं देवताहि रक्खिता हुत्वा भयसन्तासरहिता सुसाने सयितुं वा निसीदितुं वा सक्कोन्ति, एवं देवता सक्खिं कत्वा विनिच्छितत्ता सुविनिच्छितमेव होतीति, तम्पि तथा न सक्का वत्तुम्। कस्मा? अट्ठकथाटीकादीसु तथा अवुत्तत्ता। अट्ठकथायञ्हि ‘‘विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि सोधेत्वा ‘द्वत्तिंसाकारं ताव मनसिकरोही’ति वत्तब्बो। सचे तस्स अरोगं सीलं कम्मट्ठानं घटयति, सङ्खारा पाकटा हुत्वा उपट्ठहन्ति, उपचारप्पनाप्पत्तं विय चित्तं एकग्गं होति, दिवसं अतिक्कन्तम्पि न जानाति…पे॰… यस्स पन सीलं भिन्नं होति, तस्स कम्मट्ठानं न घटयति, पतोदाभितुन्नं विय चित्तं कम्पति, विप्पटिसारग्गिना डय्हति, तत्तपासाणे निसिन्नो विय तङ्खणञ्ञेव वुट्ठाती’’ति एत्तकमेव वुत्तम्।
टीकायम्पि (सारत्थ॰ टी॰ २.४५) ‘‘कम्मट्ठानं घटयतीति अन्तरन्तरा खण्डं अदस्सेत्वा चित्तेन सद्धिं आरम्मणभावेन चिरकालं घटयति। सङ्खारा पाकटा उपट्ठहन्तीति विपस्सनाकम्मट्ठानिको चे, तस्स सङ्खारा पाकटा हुत्वा उपट्ठहन्ति। सचे कतपाराजिकवीतिक्कमो भवेय्य, तस्स सतिपि असरितुकामताय विप्पटिसारवत्थुवसेन पुनप्पुनं तं उपट्ठहतीति चित्तेकग्गतं न विन्दती’’ति एत्तकमेव वुत्तम्।
विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ १.४५) ‘‘कम्मट्ठानं घटयतीति विप्पटिसारमूलकेन विक्खेपेन अन्तरन्तरा खण्डं अदस्सेत्वा पबन्धवसेन चित्तेन सङ्घटयति। सङ्खाराति विपस्सनाकम्मट्ठानवसेन वुत्तम्। सापत्तिकस्स हि पगुणम्पि कम्मट्ठानं न सुट्ठु उपट्ठाति। पगेव पाराजिकस्स। तस्स हि विप्पटिसारनिन्नताय चित्तं एकग्गं न होति। एकस्स पन वितक्कविक्खेपादिबहुलस्स सुद्धसीलस्सपि चित्तं न समाधियति, तं इध पाराजिकमूलन्ति न गहेतब्बम्। कतपापमूलकेन विप्पटिसारेनेवेत्थ चित्तस्स असमाधियनं सन्धाय ‘कम्मट्ठानं न घटयती’तिआदि वुत्त’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘देवतानुभावेना’’तिआदि, तस्मा यदि बुद्धसासने सगारवो सिक्खाकामो भिक्खु दुतियततियपाराजिकविसये अत्तनो कञ्चि वीतिक्कमं दिस्वा ‘‘पाराजिकं आपन्नो नु खो अहं, न नु खो’’ति संसयपक्खन्दो विनयधरं उपसङ्कमित्वा तं वीतिक्कमं यथाभूतं आचिक्खित्वा पुच्छेय्य, ततो विनयधरेन अट्ठकथायं वुत्तनयेनेव ‘‘सब्बं पुब्बविधानं कत्वा विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि सोधेत्वा द्वत्तिंसाकारे ताव मनसिकरोही’’ति एत्तकमेव वत्तब्बो , न वत्तब्बो ‘‘सुसाने सेय्यं कप्पेही’’तिआदि। आगतकालेपि अट्ठकथायं आगतनयेनेव पुच्छित्वा अट्ठकथायं आगतनयेनेवस्स सुद्धासुद्धभावो वत्तब्बोति दट्ठब्बम्।
एवं होतु, एवं सन्ते इदानि पठमपाराजिकविसये चोदेन्तानं कथं विनिच्छयो कातब्बोति? चोदकेन वत्थुस्मिं आरोचिते चुदितको पुच्छितब्बो ‘‘सन्तमेतं, नो’’ति एवं वत्थुं उपपरिक्खित्वा भूतेन वत्थुना चोदेत्वा सारेत्वा ञत्तिसम्पदाय अनुस्सावनसम्पदाय तं अधिकरणं वूपसमेतब्बम्। एवम्पि अलज्जी नाम ‘‘एतम्पि नत्थि, एतम्पि नत्थी’’ति वदेय्य, पटिञ्ञं न ददेय्य, अथ किं कातब्बन्ति? एवम्पि अलज्जिस्स पटिञ्ञाय एव आपत्तिया कारेतब्बं यथा तं तिपिटकचूळाभयत्थेरेनाति। वुत्तञ्हेतं अट्ठकथायं (पारा॰ अट्ठ॰ २.३८५-३८६) ‘‘एवं लज्जिना चोदियमानो अलज्जी बहूसुपि वत्थूसु उप्पन्नेसु पटिञ्ञं न देति, सो ‘नेव सुद्धो’ति वत्तब्बो, न ‘असुद्धो’ति, जीवमतको नाम आमकपूतिको नाम चेस। सचे पनस्स अञ्ञम्पि तादिसं वत्थु उप्पज्जति, न विनिच्छितब्बं, तथा नासितकोव भविस्सती’’तिआदि।
२३५. एवं विनयधरलक्खणञ्च छट्ठानओलोकनञ्च विदित्वा इदानि…पे॰… विनिच्छयो वेदितब्बोति योजना। किमत्थन्ति आह ‘‘या सा…पे॰… जाननत्थ’’न्ति। या सा पुब्बे वुत्तप्पभेदा चोदना अत्थि, तस्सायेव सम्पत्तिविपत्तिजाननत्थं आदिमज्झपअयोसानादीनं वसेन विनिच्छयो वेदितब्बो, न अवुत्तचोदनापभेदजाननत्थन्ति अत्थो। सेय्यथिदन्ति पुच्छनत्थे निपातो, सो विनिच्छयो कतमोति अत्थो।
चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियोति एत्थ ‘‘कतिहाकारेही’’तिपि वत्तब्बम्। वुत्तञ्हेतं परिवारे (परि॰ ३६२) चोदनाकण्डे ‘‘चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियो, कतिहाकारेहि चोदेती’’ति। मेत्तचित्तो वक्खामि, नो दोसन्तरोति एतस्सपि परतो ‘‘चोदनाय इमा पञ्च भूमियो। कतमेहि द्वीहाकारेहि चोदेति, कायेन वा चोदेति, वाचाय वा चोदेति, इमेहि द्वीहाकारेहि चोदेती’’ति वत्तब्बम्। कस्मा? चोदनाकण्डे (परि॰ ३६२) तथा विज्जमानतोति। पन्नरससु धम्मेसु पतिट्ठातब्बन्ति परिसुद्धकायसमाचारता, परिसुद्धवचीसमाचारता, मेत्तचित्ते पच्चुपट्ठितता, बहुस्सुतता, उभयपातिमोक्खस्वागतता, कालेन वचनता, भूतेन वचनता, सण्हेन वचनता, अत्थसञ्हितेन वचनता, मेत्तचित्तो हुत्वा वचनता, कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारताति। वुत्तञ्हेतं उपालिपञ्चके (परि॰ ४३६) ‘‘चोदकेनुपालि भिक्खुना परं चोदेतुकामेन एवं पच्चवेक्खितब्बं – परिसुद्धकायसमाचारो नु खोम्हि…पे॰… परिसुद्धवचीसमाचारो नु खोम्हि…पे॰… मेत्तं नु खो मे चित्तं पच्चुपट्ठितं सब्रह्मचारीसु…पे॰… बहुस्सुतो नु खोम्हि सुतधरो सुतसन्निचयो…पे॰… उभयानि खो मे पातिमोक्खानि वित्थारेन स्वागतानि…पे॰… कालेन वक्खामि, नो अकालेन, भूतेन वक्खामि, नो अभूतेन, सण्हेन वक्खामि, नो फरुसेन, अत्थसञ्हितेन वक्खामि, नो अनत्थसञ्हितेन, मेत्तचित्तो वक्खामि, नो दोसन्तरो…पे॰… कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारता’’ति।
तत्थ कारुञ्ञताति कारुणिकभावो। इमिना करुणा च करुणापुब्बभागो च दस्सितो । हितेसिताति हितगवेसनता । अनुकम्पताति तेन हितेन संयोजनता। आपत्तिवुट्ठानताति आपत्तितो वुट्ठापेत्वा सुद्धन्ते पतिट्ठापनता। वत्थुं चोदेत्वा सारेत्वा पटिञ्ञं आरोपेत्वा यथापटिञ्ञाय कम्मकरणं विनयपुरेक्खारता नाम। अमूलकम्पि समूलकम्पि ‘‘मूल’’न्ति गहेत्वा वदन्तीति आह ‘‘द्वे मूलानी’’ति। कालेन वक्खामीतिआदीसु एको एकं ओकासं कारेत्वा चोदेन्तो कालेन वदति नाम। सङ्घमज्झे गणमज्झे सलाकग्गयागुअग्गवितक्कमाळकभिक्खाचारमग्गआसनसालादीसु, उपट्ठाकेहि परिवारितक्खणे वा चोदेन्तो अकालेन वदति नाम। तच्छेन वत्थुना चोदेन्तो भूतेन वदति नाम। तुच्छेन चोदेन्तो अभूतेन वदति नाम। ‘‘अम्भो महल्लक परिसावचर पंसुकूलिक धम्मकथिक पतिरूपं तव इद’’न्ति वदन्तो फरुसेन वदति नाम। ‘‘भन्ते, महल्लका परिसावचरा पंसुकूलिका धम्मकथिका पतिरूपं तुम्हाकं इद’’न्ति वदन्तो सण्हेन वदति नाम। कारणनिस्सितं कत्वा वदन्तो अत्थसञ्हितेन वदति नाम। मेत्तचित्तो वक्खामि, नो दोसन्तरोति मेत्तचित्तं उपट्ठापेत्वा वक्खामि, न दुट्ठचित्तो हुत्वा। सच्चे च अकुप्पे चाति वचीसच्चे च अकुप्पताय च। चुदितकेन हि सच्चञ्च वत्तब्बं, कोपो च न कातब्बो, अत्तना च न कुच्छितब्बं, परो च न घट्टेतब्बोति अत्थो।
इमस्मिं ठाने ‘‘सङ्घेन ओतिण्णानोतिण्णं जानितब्बं – अनुविज्जकेन येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति, तथा तं अधिकरणं वूपसमेतब्ब’’न्ति वत्तब्बम्। वुत्तञ्हेतं चोदनाकण्डे (परि॰ ३६३) ‘‘चोदकेन कथं पटिपज्जितब्बं? चुदितकेन कथं पटिपज्जितब्बं? सङ्घेन कथं पटिपज्जितब्बं? अनुविज्जकेन कथं पटिपज्जितब्बं? चोदकेन कथं पटिपज्जितब्बन्ति? चोदकेन पञ्चसु धम्मेसु पतिट्ठाय परो चोदेतब्बो। कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसञ्हितेन वक्खामि नो अनत्थसञ्हितेन, मेत्तचित्तो वक्खामि नो दोसन्तरोति। चोदकेन एवं पटिपज्जितब्बम्। चुदितकेन कथं पटिपज्जितब्बन्ति? चुदितकेन द्वीसु धम्मेसु पतिट्ठातब्बं सच्चे च अकुप्पे च। चुदितकेन एवं पटिपज्जितब्बम्। सङ्घेन कथं पटिपज्जितब्बन्ति? सङ्घेन ओतिण्णानोतिण्णं जानितब्बम्। सङ्घेन एवं पटिपज्जितब्बम्। अनुविज्जकेन कथं पटिपज्जितब्बन्ति? अनुविज्जकेन येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति, तथा तं अधिकरणं वूपसमेतब्बम्। अनुविज्जकेन एवं पटिपज्जितब्ब’’न्ति।
अट्ठकथायम्पि (परि॰ अट्ठ॰ ३६२-३६३) ‘‘चोदनाय को आदीतिआदिपुच्छानं विस्सज्जने सच्चे अकुप्पे चाति एत्थ सच्चे पतिट्ठातब्बं अकुप्पे च, यं कतं वा अकतं वा, तदेव वत्तब्बं, न चोदके वा अनुविज्जके वा सङ्घे वा कोपो उप्पादेतब्बो। ओतिण्णानोतिण्णं जानितब्बन्ति ओतिण्णञ्च अनोतिण्णञ्च वचनं जानितब्बम्। तत्रायं जाननविधि – एत्तका चोदकस्स पुब्बकथा, एत्तका पच्छिमकथा, एत्तका चुदितकस्स पुब्बकथा, एत्तका पच्छिमकथाति जानितब्बा। चोदकस्स पमाणं गण्हितब्बं, चुदितकस्स पमाणं गण्हितब्बं, अनुविज्जकस्स पमाणं गण्हितब्बम्। अनुविज्जको अप्पमत्तकम्पि अहापेन्तो ‘आवुसो, समन्नाहरित्वा उजुं कत्वा आहरा’ति वत्तब्बो, सङ्घेन एवं पटिपज्जितब्बम्। येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मतीति एत्थ धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च। एतेन हि धम्मेन च विनयेन च सत्थुसासनेन च अधिकरणं वूपसम्मति, तस्मा अनुविज्जकेन भूतेन वत्थुना चोदेत्वा आपत्तिं सारेत्वा ञत्तिसम्पदाय चेव अनुस्सावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं, अनुविज्जकेन एवं पटिपज्जितब्ब’’न्ति आगतं, तस्मा वत्तब्बमेत्तकं द्वयन्ति।
एवं एकदेसेन चोदनाकण्डनयं दस्सेत्वा इदानि एकदेसेनेव महासङ्गामनयं दस्सेन्तो ‘‘अनुविज्जकेन चोदको पुच्छितब्बो’’तिआदिमाह। तत्थ यं खो त्वं, आवुसो, इमं भिक्खुं चोदेसि, किम्हि नं चोदेसीति चोदनासामञ्ञतो वुत्तं, पाळियं (महाव॰ २३७) पन पवारणट्ठपनवसेन चोदनं सन्धाय ‘‘यं खो त्वं, आवुसो, इमस्स भिक्खुनो पवारणं ठपेसी’’ति वुत्तम्। सेसं सुविञ्ञेय्यमेव।
एवं एकदेसेन महासङ्गामनयं दस्सेत्वा इदानि एकदेसेनेव चूळसङ्गामनयं दस्सेतुं ‘‘सङ्गामावचरेन भिक्खुना’’तिआदिमाह। तत्थ सङ्गामावचरेन भिक्खुनाति सङ्गामो वुच्चति अधिकरणविनिच्छयत्थाय सङ्घसन्निपातो। तत्र हि अत्तपच्चत्थिका चेव सासनपच्चत्थिका च उद्धम्मं उब्बिनयं सत्थुसासनं दीपेन्ता समोसरन्ति वेसालिका वज्जिपुत्तका विय। यो भिक्खु तेसं पच्चत्थिकानं लद्धिं मद्दित्वा सकवाददीपनत्थाय तत्थ अवचरति, अज्झोगाहेत्वा विनिच्छयं पवत्तेति, सो सङ्गामावचरो नाम यसत्थेरो विय, तेन सङ्गामावचरेन भिक्खुना सङ्घं उपसङ्कमन्तेन नीचचित्तेन सङ्घो उपसङ्कमितब्बो। नीचचित्तेनाति मानद्धजं निपातेत्वा निहतमानचित्तेन । रजोहरणसमेनाति पादपुञ्छनसमेन, यथा रजोहरणस्स संकिलिट्ठे वा असंकिलिट्ठे वा पादे पुञ्छियमाने नेव रागो न दोसो, एवं इट्ठानिट्ठेसु अरज्जन्तेन अदुस्सन्तेनाति अत्थो। यथापतिरूपे आसनेति यथापतिरूपं आसनं ञत्वा अत्तनो पापुणनट्ठाने थेरानं भिक्खूनं पिट्ठिं अदस्सेत्वा निसीदितब्बम्।
अनानाकथिकेनाति नानाविधं तं तं अनत्थकथं अकथेन्तेन। अतिरच्छानकथिकेनाति दिट्ठसुतमुतम्पि राजकथादिकं तिरच्छानकथं अकथेन्तेन। सामं वा धम्मो भासितब्बोति सङ्घसन्निपातट्ठाने कप्पियाकप्पियसन्निस्सिता वा रूपारूपपरिच्छेदसमथचारविपस्सनाचारट्ठाननिसज्जवत्तादिनिस्सिता वा कथा धम्मो नाम। एवरूपो धम्मो सयं वा भासितब्बो, परो वा अज्झेसितब्बो। यो भिक्खु तथारूपिं कथं कथेतुं पहोति, सो वत्तब्बो ‘‘आवुसो, सङ्घमज्झम्हि पञ्हे उप्पन्ने त्वं कथेय्यासी’’ति। अरियो वा तुण्हीभावो नातिमञ्ञितब्बोति अरिया तुण्ही निसीदन्ता न बालपुथुज्जना विय निसीदन्ति, अञ्ञतरं कम्मट्ठानं गहेत्वाव निसीदन्ति। इति कम्मट्ठानमनसिकारवसेन तुण्हीभावो अरियो तुण्हीभावो नाम, सो नातिमञ्ञितब्बो, ‘‘किं कम्मट्ठानानुयोगेना’’ति नावजानितब्बो, अत्तनो पतिरूपं कम्मट्ठानं गहेत्वाव निसीदितब्बन्ति अत्थो।
न उपज्झायो पुच्छितब्बोति ‘‘को नाम तुय्हं उपज्झायो’’ति न पुच्छितब्बो। एस नयो सब्बत्थ। न जातीति ‘‘खत्तियजातियो त्वं ब्राह्मणजातियो’’ति एवं जाति न पुच्छितब्बा। न आगमोति ‘‘दीघभाणको त्वं मज्झिमभाणको’’ति एवं आगमो न पुच्छितब्बो। कुलपदेसोपि खत्तियकुलादिवसेनेव वेदितब्बो। अत्रस्स पेमं वा दोसो वाति तत्र पुग्गले एतेसं कारणानं अञ्ञतरवसेन पेमं वा भवेय्य दोसो वा।
नो परिसकप्पिकेनाति परिसकप्पकेन परिसानुविधायकेन न भवितब्बं, यं परिसाय रुच्चति, तदेव चेतेत्वा कप्पेत्वा न कथेतब्बन्ति अत्थो। न हत्थमुद्दा दस्सेतब्बाति कथेतब्बे च अकथेतब्बे च सञ्ञाजननत्थं हत्थविकारो न कातब्बो।
अत्थं अनुविधियन्तेनाति विनिच्छयपटिवेधमेव सल्लक्खेन्तेन, ‘‘इदं सुत्तं उपलब्भति, इमस्मिं विनिच्छये इदं वक्खामी’’ति एवं परितुलयन्तेन निसीदितब्बन्ति अत्थो। न च आसना वुट्ठातब्बन्ति न आसना वुट्ठाय सन्निपातमण्डले विचरितब्बम्। विनयधरे हि उट्ठिते सब्बा परिसा वुट्ठहन्ति, तस्मा न वुट्ठातब्बम्। न वीतिहातब्बन्ति न विनिच्छयो हापेतब्बो। न कुम्मग्गो सेवितब्बोति न आपत्ति दीपेतब्बा। असाहसिकेन भवितब्बन्ति न सहसा कारिना भवितब्बं, न सहसा दुरुत्तवचनं कथेतब्बन्ति अत्थो। वचनक्खमेनाति दुरुत्तवाचं खमनसीलेन। हितपरिसक्किनाति हितेसिना हितगवेसिना करुणा च करुणापुब्बभागो च उपट्ठापेतब्बोति अयं पदद्वयेपि अधिप्पायो। अनसुरुत्तेनाति न असुरुत्तेन, असुरुत्तं वुच्चति विग्गाहिककथासङ्खातं असुन्दरवचनं, तं न कथेतब्बन्ति अत्थो। अत्ता परिग्गहेतब्बोति ‘‘विनिच्छिनितुं वूपसमेतुं सक्खिस्सामि नु खो, नो’’ति एवं अत्ता परिग्गहेतब्बो, अत्तनो पमाणं जानितब्बन्ति अत्थो। परो परिग्गहेतब्बोति ‘‘लज्जिया नु खो अयं परिसा सक्का सञ्ञापेतुं, उदाहु नो’’ति एवं परो परिग्गहेतब्बो। चोदको परिग्गहेतब्बोति ‘‘धम्मचोदको नु खो, नो’’ति एवं परिग्गहेतब्बो। चुदितको परिग्गहेतब्बोति ‘‘धम्मचुदितको नु खो, नो’’ति एवं परिग्गहेतब्बो। अधम्मचोदको परिग्गहेतब्बोति तस्स पमाणं जानितब्बम्। सेसेसुपि एसेव नयो।
वुत्तं अहापेन्तेनाति चोदकचुदितकेहि वुत्तवचनं अहापेन्तेन। अवुत्तं अपकासेन्तेनाति अनोसटं वत्थुं अपकासेन्तेन। मन्दो हासेतब्बोति मन्दो मोमूळ्हो पग्गण्हितब्बो, ‘‘ननु त्वं कुलपुत्तो’’ति उत्तेजेत्वा अनुयोगवत्तं कथापेत्वा तस्स अनुयोगो गण्हितब्बो। भीरु अस्सासेतब्बोति यस्स सङ्घमज्झं वा गणमज्झं वा अनोसटपुब्बत्ता सारज्जं उप्पज्जति, तादिसो ‘‘मा भायि, विस्सत्थो कथयाहि, मयं ते उपत्थम्भा भविस्सामा’’ति वत्वापि अनुयोगवत्तं कथापेतब्बो। चण्डो निसेधेतब्बोति अपसारेतब्बो तज्जेतब्बो। असुचि विभावेतब्बोति अलज्जिं पकासेत्वा आपत्तिं देसापेतब्बो। उजुमद्दवेनाति यो भिक्खु उजु सीलवा कायवङ्कादिरहितो, सो मद्दवेनेव उपचरितब्बो। धम्मेसु च पुग्गलेसु चाति एत्थ यो धम्मगरुको होति, न पुग्गलगरुको, अयमेव धम्मेसु च पुग्गलेसु च मज्झत्तोति वेदितब्बो। सेसं सुविञ्ञेय्यमेव।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
चोदनादिविनिच्छयकथालङ्कारो नाम
एकतिंसतिमो परिच्छेदो।