३०. गरुभण्डविनिच्छयकथा
२२७. एवं कथिनविनिच्छयं कथेत्वा इदानि गरुभण्डादिविनिच्छयं दस्सेतुं ‘‘गरुभण्डानीति एत्था’’तिआदिमाह। तत्थ गरूति –
‘‘पुमे आचरियादिम्हि, गरु मातापितूसुपि।
गरु तीसु महन्ते च, दुज्जरालहुकेसु चा’’ति॥ –
वुत्तेसु अनेकत्थेसु अलहुकवाचको। भण्ड-सद्दो ‘‘भाजनादिपरिक्खारे, भण्डं मूलधनेपि चा’’ति एत्थ भाजनादिपरिक्खारत्थो होति। वचनत्थो पन गरन्ति उग्गच्छन्ति उग्गता पाकटा होन्तीति गरूनि, भडितब्बानि इच्छितब्बानीति भण्डानि, गरूनि च तानि भण्डानि चाति गरुभण्डानि, आरामादीनि वत्थूनि। इति आदिना नयेन सेनासनक्खन्धके भगवता दस्सितानि इमानि पञ्च वत्थूनि गरुभण्डानि नामाति योजेतब्बम्।
मञ्चेसु मसारकोति मञ्चपादे विज्झित्वा तत्थ अटनियो पवेसेत्वा कतो। बुन्दिकाबद्धोति अटनीहि मञ्चपादे डंसापेत्वा पल्लङ्कसङ्खेपेन कतो। कुळीरपादकोति अस्समेण्डकादीनं पादसदिसेहि पादेहि कतो। यो वा पन कोचि वङ्कपादको, अयं वुच्चति ‘‘कुळीरपादको’’ति। आहच्चपादकोति अयं पन ‘‘आहच्चपादको नाम मञ्चो अङ्गे विज्झित्वा कतो होती’’ति एवं परतो पाळियंयेव (पाचि॰ १३१) वुत्तो, तस्मा अटनियो विज्झित्वा तत्थ पादसिखं पवेसेत्वा उपरि आणिं दत्वा कतमञ्चो आहच्चपादकोति वेदितब्बो। पीठेपि एसेव नयो।
उण्णभिसिआदीनं पञ्चन्नं अञ्ञतराति उण्णभिसि चोळभिसि वाकभिसि तिणभिसि पण्णभिसीति इमेसं पञ्चन्नं भिसीनं अञ्ञतरा । पञ्च भिसियोति पञ्चहि उण्णादीहि पूरितभिसियो। तूलगणनाय हि एतासं गणना। तत्थ उण्णग्गहणेन न केवलं एळकलोममेव गहितं, ठपेत्वा पन मनुस्सलोमं यं किञ्चि कप्पियाकप्पियमंसजातीनं पक्खिचतुप्पदानं लोमं, सब्बं इध उण्णग्गहणेनेव गहितं, तस्मा छन्नं चीवरानं, छन्नं अनुलोमचीवरानञ्च अञ्ञतरेन भिसिच्छविं कत्वा तं सब्बं पक्खिपित्वा भिसिं कातुं वट्टति। एळकलोमानि पन अपक्खिपित्वा कम्बलमेव चतुग्गुणं वा पञ्चगुणं वा पक्खिपित्वा कतापि उण्णभिसिसङ्खमेव गच्छति। चोळभिसिआदीसु यं किञ्चि नवचोळं वा पुराणचोळं वा संहरित्वा वा अन्तो पक्खिपित्वा वा कता चोळभिसि, यं किञ्चि वाकं पक्खिपित्वा कता वाकभिसि, यं किञ्चि तिणं पक्खिपित्वा कता तिणभिसि, अञ्ञत्र सुद्धतमालपत्तं यं किञ्चि पण्णं पक्खिपित्वा कता पण्णभिसीति वेदितब्बा। तमालपत्तं पन अञ्ञेन मिस्समेव वट्टति, सुद्धं न वट्टति। भिसिया पमाणनियमो नत्थि, मञ्चभिसि पीठभिसि भूमत्थरणभिसि चङ्कमनभिसि पादपुञ्छनभिसीति एतासं अनुरूपतो सल्लक्खेत्वा अत्तनो रुचिवसेन पमाणं कातब्बम्। यं पनेतं उण्णादिपञ्चविधतूलम्पि भिसियं वट्टति, तं मसूरकेपि वट्टतीति कुरुन्दियं वुत्तम्। तत्थ मसूरकेति चम्ममयभिसियम्। एतेन मसूरकं परिभुञ्जितुं वट्टतीति सिद्धं होति।
बिम्बोहने तीणि तूलानि रुक्खतूलं लतातूलं पोटकीतूलन्ति। तत्थ रुक्खतूलन्ति सिम्बलिरुक्खादीनं येसं केसञ्चि रुक्खानं तूलम्। लतातूलन्ति खीरवल्लिआदीनं यासं कासञ्चि लतानं तूलम्। पोटकीतूलन्ति पोटकीतिणादीनं येसं केसञ्चि तिणजातिकानं अन्तमसो उच्छुनळादीनम्पि तूलम्। सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२९७) पन ‘‘पोटकीतूलन्ति एरकतिणतूल’’न्ति वुत्तं, एतेहि तीहि सब्बभूतगामा सङ्गहिता होन्ति। रुक्खवल्लितिणजातियो हि मुञ्चित्वा अञ्ञो भूतगामो नाम नत्थि, तस्मा यस्स कस्सचि भूतगामस्स तूलं बिम्बोहने वट्टति, भिसिं पन पापुणित्वा सब्बम्पेतं ‘‘अकप्पियतूल’’न्ति वुच्चति न केवलञ्च बिम्बोहने एतं तूलमेव, हंसमोरादीनं सब्बसकुणानं, सीहादीनं सब्बचतुप्पदानञ्च लोमम्पि वट्टति। पियङ्गुपुप्फबकुळपुप्फादि पन यं किञ्चि पुप्फं न वट्टति। तमालपत्तं सुद्धमेव न वट्टति, मिस्सकं पन वट्टति, भिसीनं अनुञ्ञातं पञ्चविधं उण्णादितूलम्पि वट्टति। अद्धकायिकानि पन बिम्बोहनानि न वट्टन्ति। अद्धकायिकानीति उपड्ढकायप्पमाणानि, येसु कटितो पट्ठाय याव सीसं उपदहन्ति ठपेन्ति। सीसप्पमाणं पन वट्टति, सीसप्पमाणं नाम यस्स वित्थारतो तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं मिनियमानं विदत्थि चेव चतुरङ्गुलञ्च होति, मज्झट्ठानं मुट्ठिरतनं होति, दीघतो पन दियड्ढरतनं वा द्विरतनं वाति कुरुन्दियं वुत्तं, अयं सीसप्पमाणस्स उक्कट्ठपरिच्छेदो, इतो उद्धं न वट्टति, हेट्ठा पन वट्टतीति अट्ठकथायं (चूळव॰ अट्ठ॰ २९७) वुत्तम्। तत्थ ‘‘तीसु कण्णेसु द्विन्नं कण्णान’’न्ति पाठं उपनिधाय बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळकं तिकोणमेव करोन्ति एकच्चे। ‘‘इदञ्च ठानं गण्ठिट्ठान’’न्ति वदन्ति।
विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.२९७) पन ‘‘सीसप्पमाणं नाम यत्थ गीवाय सह सकलं सीसं ठपेतुं सक्का, तस्स च मुट्ठिरतनं वित्थारप्पमाणन्ति दस्सेन्तो ‘वित्थारतो’तिआदिमाह। इदञ्च बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळप्पमाणदस्सनं, तस्स वसेन बिम्बोहनस्स वित्थारप्पमाणं परिच्छिज्जति, तं वट्टं वा चतुरस्सं वा कत्वा सिब्बितं यथा कोटितो कोटि वित्थारतो पुथुलट्ठानं मुट्ठिरतनप्पमाणं होति, एवं सिब्बितब्बं, इतो अधिकं न वट्टति। तं पन अन्तेसु ठपितचोळं कोटिया कोटिं आहच्च दिगुणं कतं तिकण्णं होति, तेसु तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं विदत्थिचतुरङ्गुलं होति, मज्झट्ठानं कोटितो कोटिं आहच्च मुट्ठिरतनं होति, इदमस्स उक्कट्ठप्पमाण’’न्ति वुत्तत्ता बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळकं पकतियायेव तिकण्णं न होति, अथ खो कोटिया कोटिं आहच्च दिगुणकतकालेयेव होति, तस्मा तं चोळकं वट्टं वा होतु चतुरस्सं वा, दिगुणं कत्वा मिनियमानं तिकण्णमेव होति, द्विन्नञ्च कण्णानं अन्तरं चतुरङ्गुलाधिकविदत्थिमत्तं होति, तस्स च चोळकस्स मज्झट्ठानं मुट्ठिरतनं होति, तस्सेव चोळकस्स पमाणेन बिम्बोहनस्स मज्झट्ठानम्पि मुट्ठिरतनं होतीति विञ्ञायतीति।
‘‘कम्बलमेव…पे॰… उण्णभिसिसङ्खमेव गच्छतीति सामञ्ञतो वुत्तत्ता गोनकादिअकप्पियम्पि उण्णमयत्थरणं भिसियं पक्खिपित्वा सयितुं वट्टतीति दट्ठब्बम्। मसूरकेति चम्ममयभिसियं, चम्ममयं पन बिम्बोहनं तूलपुण्णम्पि न वट्टती’’ति च विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.२९७) वुत्तम्। सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.२९७) पन ‘‘सीसप्पमाणन्ति यत्थ गलवाटकतो पट्ठाय सब्बसीसं उपदहन्ति, तं सीसप्पमाणं होति, तञ्च उक्कट्ठपरिच्छेदतो तिरियं मुट्ठिरतनं होतीति दस्सेतुं ‘यत्थ वित्थारतो तीसु कण्णेसू’तिआदिमाह। मज्झट्ठानं मुट्ठिरतनं होतीति बिम्बोहनस्स मज्झट्ठानं तिरियतो मुट्ठिरतनप्पमाणं होती’’ति वुत्तम्। अरञ्जरोति बहुउदकगण्हनका महाचाटि। जलं गण्हितुं अलन्ति अरञ्जरो, वट्टचाटि विय हुत्वा थोकं दीघमुखो मज्झे परिच्छेदं दस्सेत्वा कतोति गण्ठिपदेसु वुत्तम्। वुत्तञ्हेतं अट्ठकथायन्ति अज्झाहारसम्बन्धो।
द्विसङ्गहानि द्वे होन्तीति द्वे पठमदुतियअविस्सज्जियानि ‘‘आरामो आरामवत्थू’’ति च ‘‘विहारो विहारवत्थू’’ति च वुत्तद्वेद्वेवत्थुसङ्गहानि होन्ति। ततियं अविस्सज्जियं ‘‘मञ्चो पीठं भिसि बिम्बोहन’’न्ति वुत्तचतुवत्थुसङ्गहं होति। चतुत्थं अविस्सज्जियं ‘‘लोहकुम्भी लोहभाणकं लोहवारको लोहकटाहं वासि फरसु कुठारी कुदालो निखादन’’न्ति वुत्तनवकोट्ठासवन्तं होति। पञ्चमं अविस्सज्जियं ‘‘वल्लि वेळु मुञ्जं पब्बजं तिणं मत्तिका दारुभण्डं मत्तिकाभण्ड’’न्ति वुत्तअट्ठभेदनं अट्ठपभेदवन्तं होतीति योजना। पञ्चनिम्मललोचनोति मंसचक्खुदिब्बचक्खुधम्मचक्खुबुद्धचक्खुसमन्तचक्खूनं वसेन निम्मलपञ्चलोचनो।
सेनासनक्खन्धके अविस्सज्जियं कीटागिरिवत्थुस्मिं अवेभङ्गियन्ति एत्थ ‘‘सेनासनक्खन्धके गामकावासवत्थुस्मिं अविस्सज्जियं कीटागिरिवत्थुस्मिं अवेभङ्गिय’’न्ति वत्तब्बम्। कस्मा? द्विन्नम्पि वत्थूनं सेनासनक्खन्धके आगतत्ता। सेनासनक्खन्धकेति अयं सामञ्ञाधारो। गामकावासवत्थुस्मिं कीटागिरिवत्थुस्मिन्ति विसेसाधारो। अयमत्थो पाळिं ओलोकेत्वा पच्चेतब्बो। तेनेव हि समन्तपासादिकायं (चूळव॰ अट्ठ॰ ३२१) ‘‘सेनासनक्खन्धके’’ति अवत्वा ‘‘इध’’इच्चेव वुत्तं, इधाति इमिना गामकावासवत्थुं दस्सेति, कीटागिरिवत्थु पन सरूपतो दस्सितमेव। सामञ्ञाधारो पन तंसंवण्णनाभावतो अवुत्तोपि सिज्झतीति न वुत्तोति विञ्ञायति।
२२८. थावरेन च थावरं, गरुभण्डेन च गरुभण्डन्ति एत्थ पञ्चसु कोट्ठासेसु पुरिमद्वयं थावरं, पच्छिमत्तयं गरुभण्डन्ति वेदितब्बम्। समकमेव देतीति एत्थ ऊनकं देन्तम्पि विहारवत्थुसामन्तं गहेत्वा दूरतरं दुक्खगोपं विस्सज्जेतुं वट्टतीति दट्ठब्बम्। वक्खति हि ‘‘भिक्खूनञ्चे महग्घतरं…पे॰… सम्पटिच्छितुं वट्टती’’ति। जानापेत्वाति भिक्खुसङ्घस्स जानापेत्वा, अपलोकेत्वाति अत्थो। ननु तुम्हाकं बहुतरं रुक्खाति वत्तब्बन्ति इदं सामिकेसु अत्तनो भण्डस्स महग्घतं अजानित्वा देन्तेसु तं ञत्वा थेय्यचित्तेन गण्हतो अवहारो होतीति वुत्तम्। विहारेन विहारो परिवत्तेतब्बोति सवत्थुकेन अञ्ञेसं भूमियं कतपासादादिना, अवत्थुकेन वा सवत्थुकं परिवत्तेतब्बं, अवत्थुकं पन अवत्थुकेनेव परिवत्तेतब्बं केवलं पासादस्स भूमितो अथावरत्ता। एवं थावरेसुपि थावरविभागं ञत्वाव परिवत्तेतब्बम्।
‘‘कप्पियमञ्चा सम्पटिच्छितब्बाति इमिना सुवण्णादिविचित्तं अकप्पियमञ्चं ‘सङ्घस्सा’ति वुत्तेपि सम्पटिच्छितुं न वट्टतीति दस्सेति। ‘विहारस्स देमा’ति वुत्ते सङ्घस्स वट्टति, न पुग्गलस्स खेत्तादि वियाति दट्ठब्ब’’न्ति विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.३२१) वुत्तम्। सारत्थदीपनियं (सारत्थ॰ टी॰ चूळ्वग्ग ३.३२१) पन ‘‘कप्पियमञ्चा सम्पटिच्छितब्बाति ‘सङ्घस्स देमा’ति दिन्नं सन्धाय वुत्तम्। सचे पन ‘विहारस्स देमा’ति वदन्ति, सुवण्णरजतमयादिअकप्पियमञ्चेपि सम्पटिच्छितुं वट्टती’’ति वुत्तम्। न केवलं…पे॰… परिवत्तेतुं वट्टन्तीति इमिना अथावरेन थावरम्पि अथावरम्पि परिवत्तेतुं वट्टतीति दस्सेति। थावरेन अथावरमेव हि परिवत्तेतुं न वट्टति। ‘‘अकप्पियं वा महग्घं कप्पियं वाति एत्थ अकप्पियं नाम सुवण्णमयमञ्चादि अकप्पियभिसिबिम्बोहनानि च। महग्घं कप्पियं नाम दन्तमयमञ्चादि, पावारादिकप्पियअत्थरणादीनि चा’’ति सारत्थदीपनियं वुत्तं, विमतिविनोदनियं पन ‘‘अकप्पियं वाति आसन्दिआदि, पमाणातिक्कन्तं बिम्बोहनादि च। महग्घं कप्पियं वाति सुवण्णादिविचित्तं कप्पियवोहारेन दिन्न’’न्ति वुत्तम्।
२२९. ‘‘काळलोह …पे॰… भाजेतब्बो’’ति वुत्तत्ता वट्टकंसलोहमयम्पि भाजनं पुग्गलिकम्पि सम्पटिच्छितुम्पि परिहरितुम्पि वट्टति पुग्गलानं परिहरितब्बस्सेव भाजेतब्बत्ताति वदन्ति, तं उपरि ‘‘कंसलोहवट्टलोहभाजनविकति सङ्घिकपरिभोगेन वा गिहिविकटा वा वट्टती’’तिआदिकेन महापच्चरिवचनेन विरुज्झति। इमस्स हि ‘‘वट्टलोहकंसलोहानं येन केनचि कतो सीहळदीपे पादग्गण्हनको भाजेतब्बो’’ति वुत्तस्स महाअट्ठकथावचनस्स पटिक्खेपाय तं महापच्चरिवचनं पच्छा दस्सितं, तस्मा वट्टलोहकंसलोहमयं यं किञ्चि पादग्गण्हनकवारकम्पि उपादाय अभाजनीयमेव, गिहीहि दीयमानम्पि पुग्गलस्स सम्पटिच्छितुम्पि न वट्टति। पारिहारियं न वट्टतीति पत्तादिपरिक्खारं विय सयमेव पटिसामेत्वा परिभुञ्जितुं न वट्टति। गिहिसन्तकं विय आरामिकादयो चे सयमेव गोपेत्वा विनियोगकाले आनेत्वा पटिदेन्ति, परिभुञ्जितुं वट्टति, ‘‘पटिसामेत्वा भिक्खूनं देथा’’ति वत्तुम्पि वट्टतीति।
पण्णसूचि नाम लेखनीति वदन्ति। अत्तना लद्धानिपीतिआदिना पटिग्गहणे दोसो नत्थि, परिहरित्वा परिभोगोव आपत्तिकरोति दस्सेति। यथा चेत्थ, एवं उपरि भाजनीयवासिआदीसु अत्तनो सन्तकेसुपि।
अनामासम्पीति सुवण्णादिमयम्पि, सब्बं तं आमसित्वा परिभुञ्जितुं वट्टति।
उपक्खरेति उपकरणे। सिखरं नाम येन परिब्भमन्ता छिन्दन्ति। पत्तबन्धको नाम पत्तस्स गण्ठिआदिकारको। ‘‘पटिमानं सुवण्णादिपत्तकारको’’तिपि वदन्ति।
‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूट’’न्ति गण्ठिपदेसु वुत्तम्। ‘‘अड्ढबाहु नाम विदत्थिचतुरङ्गुलन्तिपि वदन्ती’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग २.३२१) वुत्तम्। वजिरबुद्धिटीकायम्पि (वजिर॰ टी॰ चूळवग्ग ३२१) ‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूटन्ति लिखित’’न्ति वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.३२१) पन ‘‘अड्ढबाहुप्पमाणा नाम अड्ढबाहुमत्ता, अड्ढब्याममत्तातिपि वदन्ती’’ति वुत्तम्। योत्तानीति चम्मरज्जुका। तत्थजातकाति सङ्घिकभूमियं जाता।
‘‘अट्ठङ्गुलसूचिदण्डमत्तोति दीघसो अट्ठङ्गुलमत्तो परिणाहतो पण्णसूचिदण्डमत्तो’’ति सारत्थदीपनियं (सारत्थ॰ टी॰। चूळवग्ग ३.३२१) विमतिविनोदनियं पन (वि॰ वि॰ टी॰ चूळवग्ग २.३२१) ‘‘अट्ठङ्गुलसूचिदण्डमत्तोति सरदण्डादिसूचिआकारतनुदण्डकमत्तोपी’’ति वुत्तम्। अट्ठङ्गुलप्पमाणोति दीघतो अट्ठङ्गुलप्पमाणो। रित्तपोत्थकोपीति अलिखितपोत्थकोपि, इदञ्च पण्णप्पसङ्गेन वुत्तम्।
आसन्दिकोति चतुरस्सपीठं वुच्चति ‘‘उच्चकम्पि आसन्दिक’’न्ति (चूळव॰ २९७) वचनतो । एकतोभागेन दीघपीठमेव हि अट्ठङ्गुलपादकं वट्टति, चतुरस्सासन्दिको पन पमाणातिक्कन्तोपि वट्टतीति वेदितब्बो। सत्तङ्गो नाम तीसु दिसासु अपस्सयं कत्वा कतमञ्चो, अयम्पि पमाणातिक्कन्तोपि वट्टति। भद्दपीठन्ति वेत्तमयं पीठं वुच्चति। पीठिकाति पिलोतिकबन्धं पीठमेव। एळकपादपीठं नाम दारुपटिकाय उपरिपादे ठपेत्वा भोजनफलकं विय कतपीठं वुच्चति। आमण्डकवण्टकपीठं नाम आमलकाकारेन योजितबहउपादपीठम्। इमानि ताव पाळियं आगतपीठानि। दारुमयं पन सब्बम्पि पीठं वट्टति।
‘‘घट्टनफलकं नाम यत्थ ठपेत्वा रजितचीवरं हत्थेन घट्टेन्ति। घट्टनमुग्गरो नाम अनुवातादिघट्टनत्थं कतोति वदन्ती’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.३२१) वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.३२१) ‘‘घट्टनफलकं घट्टनमुग्गरोति इदं रजितचीवरं एकस्मिं मट्ठे दण्डमुग्गरे वेठेत्वा एकस्स मट्ठफलकस्स उपरि ठपेत्वा उपरि अपरेन मट्ठफलकेन निक्कुज्जित्वा एको उपरि अक्कमित्वा तिट्ठति, द्वे जना उपरिफलकं द्वीसु कोटीसु गहेत्वा अपरापरं आकड्ढनविकड्ढनं करोन्ति, एतं सन्धाय वुत्तम्। हत्थे ठपापेत्वा हत्थेन पहरणं पन निट्ठितरजनस्स चीवरस्स अल्लकाले कातब्बं, इदं पन फलकमुग्गरेहि घट्टनं सुक्खकाले थद्धभावविमोचनत्थन्ति दट्ठब्ब’’न्ति वुत्तम्। ‘‘अम्बणन्ति फलकेहि पोक्खरणीसदिसकतपानीयभाजनम्। रजनदोणीति यत्थ पक्करजनं आकिरित्वा ठपेन्ती’’ति सारत्थदीपनियम्। विमतिविनोदनियं पन ‘‘अम्बणन्ति एकदोणिकनावाफलकेहि पोक्खरणीसदिसं कतम्। पानीयभाजनन्तिपि वदन्ति। रजनदोणीति एकदारुनाव कतं रजनभाजनम्। उदकदोणीति एकदारुनाव कतं उदकभाजन’’न्ति वुत्तम्।
‘‘भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तम्। पच्चत्थरणगतिकन्ति इमिना मञ्चपीठेपि अत्थरितुं वट्टतीति दीपेति। पावारादिपच्चत्थरणम्पि गरुभण्डन्ति एके। नोति अपरे, वीमंसित्वा गहेतब्ब’’न्ति सारत्थदीपनियं (सारत्थ॰ टी॰ चूळवग्ग ३.३२१) वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ चूळवग्ग ३२१) पन ‘‘दण्डमुग्गरो नाम ‘येन रजितचीवरं पोथेन्ति, तम्पि गरुभण्डमेवा’ति वुत्तत्ता, ‘पच्चत्थरणगतिक’न्ति वुत्तत्ता च अपि-सद्देन पावारादिपच्चत्थरणं सब्बं गरुभण्डमेवाति वदन्ति। एतेनेव सुत्तेन अञ्ञथा अत्थं वत्वा पावारादिपच्चत्थरणं न गरुभण्डं, भाजनीयमेव, सेनासनत्थाय दिन्नपच्चत्थरणमेव गरुभण्डन्ति वदन्ति। उपपरिक्खितब्ब’’न्ति वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.३२१) पन ‘‘भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तम्। तत्थ भूमत्थरणसङ्खेपेन सयितुम्पि वट्टतियेव। पच्चत्थरणगतिकन्ति इमिना मञ्चादीसु अत्थरितब्बं महाचम्मं एळकचम्मं नामाति दस्सेती’’ति वुत्तम्। छत्तमुट्ठिपण्णन्ति तालपण्णं सन्धाय वुत्तम्। पत्तकटाहन्ति पत्तपचनकटाहम्। गण्ठिकाति चीवरगण्ठिका। विधोति कायबन्धनविधो।
इदानि विनयत्थमञ्जूसायं (कङ्खा॰ अभि॰ टी॰ दुब्बलसिक्खापदवण्णना) आगतनयो वुच्चते – आरामो नाम पुप्फारामो वा फलारामो वा। आरामवत्थु नाम तेसंयेव आरामानं अत्थाय परिच्छिन्दित्वा ठपितोकासो। तेसु वा आरामेसु विनट्ठेसु तेसं पोराणकभूमिभागो। विहारो नाम यं किञ्चि पासादादिसेनासनम्। विहारवत्थु नाम तस्स पतिट्ठानोकासो। मञ्चो नाम मसारको बुन्दिकाबद्धो कुळीरपादको आहच्चपादकोति इमेसं पुब्बे वुत्तानं चतुन्नं मञ्चानं अञ्ञतरो। पीठं नाम मसारकादीनंयेव चतुन्नं पीठानं अञ्ञतरम्। भिसि नाम उण्णभिसिआदीनं पञ्चन्नं भिसीनं अञ्ञतरम्। बिम्बोहनं नाम रुक्खतूललतातूलपोटकीतूलानं अञ्ञतरेन पुण्णम्। लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा येन केनचि कतकुम्भी। लोहभाणकादीसुपि एसेव नयो। एत्थ पन भाणकन्ति अरञ्जरो वुच्चति। वारकोति घटो। कटाहं कटाहमेव। वासिआदीसु वल्लिआदीसु च दुविञ्ञेय्यं नाम नत्थि…पे॰…।
तत्थ थावरेन थावरन्ति विहारविहारवत्थुना आरामआरामवत्थुं विहारविहारवत्थुम्। इतरेनाति अथावरेन, पच्छिमरासित्तयेनाति वुत्तं होति। अकप्पियेनाति सुवण्णमयमञ्चादिना चेव अकप्पियभिसिबिम्बोहनेहि च। महग्घकप्पियेनाति दन्तमयमञ्चादिना चेव पावारादिना च। इतरन्ति अथावरम्। कप्पियपरिवत्तनेन परिवत्तेतुन्ति यथा अकप्पियं न होति, एवं परिवत्तेतुं…पे॰… एवं ताव थावरेन थावरपरिवत्तनं वेदितब्बम्। इतरेन इतरपरिवत्तने पन मञ्चपीठं महन्तं वा होतु, खुद्दकं वा, अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होति…पे॰… सतग्घनकेन वा सहस्सग्घनकेन वा मञ्चेन अञ्ञं मञ्चसतम्पि लभति, परिवत्तेत्वा गहेतब्बम्। न केवलं मञ्चेन मञ्चोयेव, आरामआरामवत्थुविहारविहारवत्थुपीठभिसिबिम्बोहनानिपि परिवत्तेतुं वट्टन्ति। एस नयो पीठभिसिबिम्बोहनेसुपि।
काळलोहतम्बलोहकंसलोहवट्टलोहानन्ति एत्थ कंसलोहं वट्टलोहञ्च कित्तिमलोहम्। तीणि हि कित्तिमलोहानि कंसलोहं वट्टलोहं हारकूटन्ति। तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहम्। सीसतम्बे मिस्सेत्वा कतं वट्टलोहम्। रसतम्बे मिस्सेत्वा कतं हारकूटम्। तेन वुत्तं ‘‘कंसलोहं वट्टलोहञ्च कित्तिमलोह’’न्ति। ततो अतिरेकन्ति ततो अतिरेकगण्हनको। सारकोति मज्झे मकुळं दस्सेत्वा मुखवट्टिवित्थतं कत्वा पिट्ठितो नामेत्वा कातब्बं एकं भाजनम्। सरावन्तिपि वदन्ति। आदि-सद्देन कञ्चनकादीनं गिहिउपकरणानं गहणम्। तानि हि खुद्दकानिपि गरुभण्डानेव गिहिउपकरणत्ता। पि-सद्देन पगेव महन्तानीति दस्सेति, इमानि पन भाजनीयानि भिक्खुपकरणत्ताति अधिप्पायो। यथा च एतानि, एवं कुण्डिकापि भाजनीया। वक्खति हि ‘‘यथा च मत्तिकाभण्डे, एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजती’’ति। सङ्घिकपरिभोगेनाति आगन्तुकानं वुड्ढतरानं दत्वा परिभोगेन। गिहिविकटाति गिहीहि विकता पञ्ञत्ता, अत्तनो वा सन्तककरणेन विरूपं कता। पुग्गलिकपरिभोगेन न वट्टतीति आगन्तुकानं अदत्वा अत्तनो सन्तकं विय गहेत्वा परिभुञ्जितुं न वट्टति। पिप्फलिकोति कत्तरि। आरकण्टकं सूचिवेधकम्। ताळं यन्तम्। कत्तरयट्ठिवेधको कत्तरयट्ठिवलयम्। यथा तथा घनकतं लोहन्ति लोहवट्टि लोहगुळो लोहपिण्डि लोहचक्कलिकन्ति एवं घनकतं लोहम्। खीरपासाणमयानीति मुदुकखीरवण्णपासाणमयानि।
गिहिविकटानिपि न वट्टन्ति अनामासत्ता। पि-सद्देन पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वाति दस्सेति। सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपादिमयआ सब्बापि सेनासनपरिक्खारा आमासा। तेनाह ‘‘सेनासनपरिभोगे पना’’तिआदि।
सेसाति ततो महत्तरी वासि। या पनाति या कुठारी पन। कुदालो अन्तमसो चतुरङ्गुलमत्तोपि गरुभण्डमेव। निखादनं चतुरस्समुखं वा होतु दोणिमुखं वा वङ्कं वा उजुकं वा, अन्तमसो सम्मुञ्जनीदण्डवेधनम्पि, दण्डबन्धञ्चे, गरुभण्डमेव। तेनाह ‘‘कुदालो दण्डबन्धनिखादनं वा अगरुभण्डं नाम नत्थी’’ति। सिपाटिका नाम खुरकोसो, सिखरं पन दण्डबन्धनिखादनं अनुलोमेतीति आह ‘‘सिखरम्पि निखादनेनेव सङ्गहित’’न्ति। सचे पन वासि अदण्डकं फलमत्तं, भाजनीयम्। उपक्खरेति वासिआदिभण्डे।
पत्तबन्धको नाम पत्तस्स गण्ठिकादिकारको। ‘‘पटिमानं सुवण्णादिपत्तकारको’’तिपि वदन्ति। तिपुच्छेदनकसत्थं सुवण्णच्छेदनकसत्थं कतपरिकम्मचम्मच्छिन्दनकखुद्दकसत्थन्ति इमानि चेत्थ तीणि पिप्फलिकं अनुलोमन्तीति आह ‘‘अयं पन विसेसो’’तिआदि। इतरानीति महाकत्तरिआदीनि।
अड्ढबाहुप्पमाणाति कप्परतो पट्ठाय याव अंसकूटप्पमाणा, विदत्थिचतुरङ्गुलप्पमाणाति वुत्तं होति। तत्थजातकाति सङ्घिकभूमियं जाता, आरक्खसंविधानेन रक्खितत्ता रक्खिता च सा मञ्जूसादीसु पक्खित्तं विय यथा तं न नस्सति, एवं गोपनतो गोपिता चाति रक्खितगोपिता। तत्थजातकापि पन अरक्खिता गरुभण्डमेव न होति। सङ्घकम्मे च चेतियकम्मे च कतेति इमिना सङ्घसन्तकेन चेतियसन्तकं रक्खितुं परिवत्तितुञ्च वट्टतीति दीपेति। सुत्तं पनाति वट्टितञ्चेव अवट्टितञ्च सुत्तम्।
अट्ठङ्गुलसूचिदण्डमत्तोति अन्तमसो दीघसो अट्ठङ्गुलमत्तो परिणाहतो सीहळ-पण्णसूचिदण्डमत्तो। एत्थाति वेळुभण्डे। दड्ढं गेहं येसं तेति दड्ढगेहा। न वारेतब्बाति ‘‘मा गण्हित्वा गच्छथा’’ति न निसेधेतब्बा। देसन्तरगतेन सम्पत्तविहारे सङ्घिकावासे ठपेतब्बा।
अवसेसञ्च छदनतिणन्ति मुञ्जपब्बजेहि अवसेसं यं किञ्चि छदनतिणम्। अट्ठङ्गुलप्पमाणोपीति वित्थारतो अट्ठङ्गुलप्पमाणो। लिखितपोत्थको पन गरुभण्डं न होति। कप्पियचम्मानीति मिगादीनं चम्मानि। सब्बं चक्कयुत्तयानन्ति रथसकटादिकं सब्बं चक्कयुत्तयानम्। विसङ्खतचक्कं पन यानं भाजनीयम्। अनुञ्ञातवासि नाम या सिपाटिकाय पक्खिपित्वा परिहरितुं सक्काति वुत्ता। मुट्ठिपण्णं तालपत्तम्। तञ्हि मुट्ठिना गहेत्वा परिहरन्तीति ‘‘मुट्ठिपण्ण’’न्ति वुच्चति। ‘‘मुट्ठिपण्णन्ति छत्तच्छदपण्णमेवा’’ति केचि। अरणीसहितन्ति अरणीयुगळं, उत्तरारणी अधरारणीति अरणीद्वयन्ति अत्थो। फातिकम्मं कत्वाति अन्तमसो तंअग्घनकवालिकायपि थावरं वड्ढिकम्मं कत्वा। कुण्डिकाति अयकुण्डिका चेव तम्बलोहकुण्डिका च। भाजनीयकोट्ठासमेव भजतीति भाजनीयपक्खमेव सेवति , न तु गरुभण्डन्ति अत्थो। कञ्चनको पन गरुभण्डमेवाति अधिप्पायो।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
गरुभण्डविनिच्छयकथालङ्कारो नाम
तिंसतिमो परिच्छेदो।