२९. कथिनत्थारविनिच्छयकथा
२२६. एवं चतुपच्चयभाजनविनिच्छयं कथेत्वा इदानि कथिनविनिच्छयं कथेतुमाह ‘‘कथिनन्ति एत्थ पना’’तिआदि। तत्थ कथिनन्ति कतमं कथिनं? समूहपञ्ञत्ति। न हि परमत्थतो कथिनं नाम एको धम्मो अत्थि, पुरिमवस्संवुत्था भिक्खू, अनूनपञ्चवग्गसङ्घो, चीवरमासो, धम्मेन समेन उप्पन्नचीवरन्तिआदीसु येसु नामरूपेसु समुप्पज्जमानेसु तेसं नामरूपधम्मानं समूहसमवायसङ्खातं समूहपञ्ञत्तिमत्तमेव कथिनम्। अयमत्थो कथं जानितब्बोति? ‘‘तेसञ्ञेव धम्मानं सङ्गहो समवायो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो, यदिदं कथिन’’न्ति परिवारपाळियं (परि॰ ४१२) आगतत्ता च, ‘‘तेसञ्ञेव धम्मानन्ति येसु रूपादिधम्मेसु सति कथिनं नाम होति, तेसं समोधानं मिस्सीभावो। नामं नामकम्मन्तिआदिना पन ‘कथिन’न्ति इदं बहूसु धम्मेसु नाममत्तं, न परमत्थतो एको धम्मो अत्थीति दस्सेती’’ति अट्ठकथायं (परि॰ अट्ठ॰ ४१२) आगतत्ता च, ‘‘येसु रूपादिधम्मेसूति पुरिमवस्संवुत्था भिक्खू, पञ्चहि अनूनो सङ्घो, चीवरमासो, धम्मेन समेन समुप्पन्नं चीवरन्ति एवमादीसु येसु रूपारूपधम्मेसु। सतीति सन्तेसु। मिस्सीभावोति संसग्गता समूहपञ्ञत्तिमत्तम्। तेनाह न परमत्थतो एको धम्मो अत्थीति दस्सेती’’ति विमतिविनोदनियं (वि॰ वि॰ टी॰ परिवार २.४१२) आगतत्ता च जानितब्बोति।
केनट्ठेन कथिनन्ति? थिरट्ठेन। कस्मा थिरन्ति? अनामन्तचारअसमादानचारगणभोजनयावदत्थचीवरयोचतत्थचीवरुप्पादसङ्खाते पञ्चानिसंसे अन्तोकरणसमत्थताय। वुत्तञ्हि सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.३०६) ‘‘पञ्चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो’’ति, तथा विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.३०६) वजिरबुद्धिटीकायञ्च (वजिर॰ टी॰ महावग्ग ३०६)। अथ वा केनट्ठेन कथिनन्ति? सङ्गण्हनट्ठेन। कथं सङ्गण्हातीति? पञ्चानिसंसे अञ्ञत्थ गन्तुं अदत्वा सङ्गण्हाति सङ्खिपित्वा गण्हाति। वुत्तञ्हि विनयत्थमञ्जूसायं (कङ्खा॰ अभि॰ टी॰ कथिनसिक्खापदवण्णना) ‘‘पञ्चानिसंसे अञ्ञत्थ गन्तुं अदत्वा सङ्गण्हनट्ठेन कथिन’’न्ति।
कथिन-सद्दो काय धातुया केन पच्चयेन सिज्झतीति? टीकाचरिया धातुपच्चये अचिन्तेत्वा अनिप्फन्नपाटिपदिकवसेनेव वण्णेन्ति, तस्मा अयं सद्दो रुळ्हीसुद्धनामभूतो अनिप्फन्नपाटिपदिकसद्दोति वुच्चति। कथं विञ्ञायतीति चे? तीसुपि विनयटीकासु (सारत्थ॰ टी॰ महावग्ग ३.३०६; वि॰ वि॰ टी॰ महावग्ग २.३०६; वजिर॰ टी॰ महावग्ग ३०६; कङ्खा॰ अभि॰ टी॰ कथिनसिक्खापदवण्णना) ‘‘थिरन्ति अत्थो’’ इच्चेव वण्णितत्ता। पञ्चानिसंसे अन्तोकरणसमत्थतायाति पन थिरता चस्स हेतुपदमेव। अथ वा कथिन-सद्दो कथधातुया इनपच्चयेन सिज्झति। कथं? कथ सङ्गहणेतिमस्स लद्धधातुसञ्ञादिस्स पञ्चानिसंसे अञ्ञत्थ गन्तुं अदत्वा सङ्गण्हातीति अत्थे ‘‘इन सब्बत्था’’ति योगविभागेन वा ‘‘सुपतो चा’’ति एत्थ च-सद्देन वा इनपच्चयं कत्वा परक्खरं नेत्वा कथिनसद्दतो स्युप्पत्तादिम्हि कते रूपम्। कथं विञ्ञायतीति चे? ‘‘सङ्गण्हनट्ठेना’’ति वुत्तं कङ्खावितरणीटीकापाठं निस्साय विञ्ञायति। अथ वा कठ किच्छजीवनेति धातुतो इनपच्चयं कत्वा सिज्झति। अयमत्थो ‘‘कठ किच्छजीवने, मुद्धजदुतियन्तो धातु, इनो’’ति अभिधानप्पदीपिकाटीकायं वुत्तत्ता विञ्ञायति।
बहू पन पण्डिता इमं पाठंयेव गहेत्वा ‘‘कथिन-सद्दो मुद्धजदुतियन्तोयेव होति, न दन्तजो’’ति वदन्ति चेव लिखन्ति च, न पनेवं एकन्ततो वत्तब्बम्। कस्मा? अभिधानप्पदीपिकाटीकायं कक्खळपरियायं गुणसद्दभूतं कठिनसद्दं सन्धाय वुत्तं, न सासनवोहारतो नामसद्दभूतम्। तेनेवाह ‘‘पञ्चकं कक्खळे’’ति। अनेकेसु पन पाळिअट्ठकथादिपोत्थकेसु जिनसासनवोहारतो नामसद्दभूतो कथिन-सद्दो दन्तजोयेव येभुय्येन पञ्ञायति , तेनेव च कारणेन अभिधानप्पदीपिकाटीकायम्पि वण्णविपरियाये कथिनन्तिपि वुत्तम्। अथ वा कत्थ सिलाघायन्ति धातुतो इनपच्चयं कत्वा ससंयोगत्थकारं निसंयोगं कत्वा सिज्झति। अयमत्थो सिलाघादिसुत्तस्स वुत्तियं ‘‘सिलाघ कत्थने’’ति वचनतो, सद्दनीतियञ्च ‘‘कत्थनं पसंसन’’न्ति वण्णितत्ता च विञ्ञायति। इदञ्च वचनं ‘‘इदञ्हि कथिनवत्तं नाम बुद्धप्पसत्थ’’न्ति अट्ठकथावचनेन (महाव॰ अट्ठ॰ ३०६) समेति। आचरिया पन ‘‘कठधातु इनपच्चयो’’ति विकप्पेत्वा ‘‘कठ समत्थने’’ति अत्थं वदन्ति, तं टीकासु (सारत्थ॰ टी॰ महावग्ग ३.३०६; वि॰ वि॰ टी॰ महावग्ग २.३०६; वजिर॰ टी॰ महावग्ग ३०६; कङ्खा॰ अभि॰ टी॰ कथिनसिक्खापदवण्णना) ‘‘थिरन्ति अत्थो’’ति वचनं अनपेक्खित्वा ‘‘पञ्चानिसंसे अन्तोकरणसमत्थताया’’ति हेतुमेव अत्थभावेन गहेत्वा वुत्तं सिया, तं पन थिरभावस्स हेतुयेव।
कथं विग्गहो कातब्बोति? अयं कथिन-सद्दो चतूसु पदेसु नामपदं, पञ्चसु नामेसु सुद्धनामं, चतूसु सुद्धनामेसु रुळ्हीसुद्धनामं, द्वीसु पाटिपदिकसद्देसु अनिप्फन्नपाटिपदिकसद्दओ, तस्मा विग्गहो न कातब्बो। वुत्तञ्हि –
‘‘रुळ्हीख्यातं निपातञ्चु-पसग्गालपनं तथा।
सब्बनामिकमेतेसु, न कतो विग्गहो छसू’’ति॥
अयमत्थो ‘‘कथिनन्ति…पे॰… थिरन्ति अत्थो’’ति टीकासु (सारत्थ॰ टी॰ महावग्ग ३.३०६; वि॰ वि॰ टी॰ महावग्ग २.३०६; वजिर॰ टी॰ महावग्ग ३०६; कङ्खा॰ अभि॰ टी॰ कथिनसिक्खापदवण्णना) वचनतो विञ्ञायति। अथ वा पञ्चानिसंसे अञ्ञत्थ गन्तुं अदत्वा कथति सङ्गण्हातीति कथिनं, अयं वचनत्थो यथावुत्तविनयत्थमञ्जूसापाठवसेन (कङ्खा॰ अभि॰ टी॰ कथिनसिक्खापदवण्णना) विञ्ञायति। अथ वा कठति किच्छेन जीवतीति कथिनो, रुक्खो, तस्स एसोति कथिनो, थिरभावो, सो एतस्स अत्थीति कथिनं, पञ्ञत्तिजातं ठ-कारस्स थ-कारं कत्वा कथिनन्ति वुत्तम्। अयं नयो ‘‘कठ किच्छजीवने’’ति धात्वत्थसंवण्णनाय च ‘‘पञ्चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो’’ति टीकावचनेन (सारत्थ॰ टी॰ महावग्ग ३.३०६; वि॰ वि॰ टी॰ महावग्ग २.३०६; वजिर॰ टी॰ महावग्ग ३०६; कङ्खा॰ अभि॰ कथिनसिक्खापदवण्णना) च समेतीति दट्ठब्बो। अथ वा कथीयते सिलाघते पसंसीयते बुद्धादीहीति कथिनं, अयं नयो ‘‘कत्थ सिलाघाय’’न्ति धात्वत्थसंवण्णनाय च ‘‘इदञ्हि कथिनवत्तं नाम बुद्धप्पसत्थ’’न्ति (महाव॰ अट्ठ॰ ३०६) अट्ठकथावचनेन च समेतीति दट्ठब्बो।
एत्थ पन सङ्खेपरुचित्ता आचरियस्स सद्दलक्खणं अविचारेत्वा अत्थमेव पुच्छं कत्वा विस्सज्जेतुं ‘‘कथिनं अत्थरितुं के लभन्ति, के न लभन्ती’’तिआदिमाह। तत्थ के लभन्तीति के साधेन्तीति अत्थो। पञ्च जना लभन्तीति पञ्च जना साधेन्ति। कथिनदुस्सस्स हि दायका पच्छिमकोटिया चत्तारो होन्ति, एको पटिग्गाहकोति। ‘‘तत्र, भिक्खवे, य्वायं चतुवग्गो भिक्खुसङ्घो ठपेत्वा तीणि कम्मानि उपसम्पदं पवारणं अब्भान’’न्ति चम्पेय्यक्खन्धके (महाव॰ ३८८) वुत्तत्ता न पञ्चवग्गकरणीयन्ति गहेतब्बम्। पठमप्पवारणाय पवारिताति इदं वस्सच्छेदं अकत्वा वस्संवुत्थभावसन्दस्सनत्थं वुत्तं अन्तरायेन अपवारितानम्पि वुत्थवस्सानं कथिनत्थारसम्भवतो। तेनेव ‘‘अप्पवारिता वा’’ति अवत्वा ‘‘छिन्नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ती’’ति एत्तकमेव वुत्तम्। अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति नानासीमाय अञ्ञस्मिं विहारे वुत्थवस्सा इमस्मिं विहारे कथिनत्थारं न लभन्तीति अत्थो। सब्बेति छिन्नवस्सादयो, अनुपगतापि तत्थेव सङ्गहिता। आनिसंसन्ति कथिनानिसंसचीवरम्। एकं अत्थतचीवरंयेव हि कथिनचीवरं नाम होति, अवसेसानि चीवरानि वा साटका वा कथिनानिसंसायेव नाम। वक्खति हि ‘‘अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानी’’ति। (वि॰ सङ्ग॰ अट्ठ॰ २२६) इतरेसन्ति पुरिमिकाय उपगतानम्।
सो चे पच्छिमिकाय उपसम्पज्जति, गणपूरको चेव होति, आनिसंसञ्च लभतीति इमिना सामणेरानं वस्सूपगमनं अनुञ्ञातं होति। सो हि पुरिमिकाय वस्सूपगतत्ता आनिसंसं लभति, पच्छिमिकाय पन उपसम्पज्जितत्ता गणपूरको होतीति। सचे पुरिमिकाय उपगता कथिनत्थारकुसला न होन्तीतिआदिना ‘‘अट्ठधम्मकोविदो भिक्खु, कथिनत्थारमरहती’’ति विनयविनिच्छये (वि॰ वि॰ २७०४) आगतत्ता सयं चे अट्ठधम्मकुसलो, सयमेव अत्थरितब्बम्। नो चे, अञ्ञे अट्ठधम्मकुसले परियेसित्वा नेतब्बा, एवं अकत्वा कथिनं अत्थरितुं न वट्टतीति दस्सेति। कथिनं अत्थरापेत्वाति सकारितवचनेन तेहि बाहिरतो आगतत्थेरेहि सयं कथिनं न अत्थरितब्बं, सब्बपुब्बकिच्चादिकं संविदहित्वा ते पुरिमिकाय वस्सूपगता अन्तोसीमट्ठभिक्खूयेव अत्थरापेतब्बाति दस्सेति, अञ्ञथा अञ्ञो कथिनं अत्थरति, अञ्ञो आनिसंसं लभतीति आपज्जति, न पनेवं युज्जति। वक्खति हि ‘‘आनिसंसो पन इतरेसंयेव होती’’ति। दानञ्च भुञ्जित्वाति खादनीयभोजनीयभूतं अन्नपानादिदानं भुञ्जित्वा। न हि ते वत्थुदानं लभन्ति।
कथिनचीवरं देमाति दातुं वट्टतीति एत्थ ‘‘सङ्घस्स कथिनचीवरं देमा’’ति वत्तब्बम्। एवञ्हि सति ‘‘इदं सङ्घस्स कथिनदुस्सं उप्पन्न’’न्ति (महाव॰ ३०७) कम्मवाचाय समेति। अथ च पन पुब्बे कतपरिचयत्ता ‘‘सङ्घस्सा’’ति अवुत्तेपि सम्पदानं पाकटन्ति कत्वा अवुत्तं सियाति। एत्थेके आचरिया वदन्ति ‘‘सङ्घस्साति अवुत्तेपि काले दिन्नं सङ्घिकं होती’’ति, तत्रेवं वत्तब्बं ‘‘न काले दिन्नं सब्बं सङ्घिकं होती’’ति। कथं विञ्ञायतीति चे? ‘‘यञ्च कालेपि सङ्घस्स वा इदं अकालचीवरन्ति, पुग्गलस्स वा इदं तुय्हं दम्मीतिआदिना नयेन दिन्नं, एतं अकालचीवरं नामा’’ति कङ्खावितरणियं (कङ्खा॰ अट्ठ॰ अकालचिवरसिक्खापदवण्णना) आगतत्ता पुग्गलिकम्पि होतीति विञ्ञायति, तस्मा परम्मुखापि नामं वत्वा सम्मुखापि पादमूले ठपेत्वा दिन्नं पुग्गलिकमेव होति, न सङ्घिकम्। वुत्तञ्हेतं अट्ठकथायं (महाव॰ अट्ठ॰ ३७९) ‘‘पुग्गलस्स देतीति ‘इमं चीवरं इत्थन्नामस्स दम्मी’ति एवं परम्मुखा वा, पादमूले ठपेत्वा ‘इमं, भन्ते, तुम्हाकं दम्मी’ति एवं सम्मुखा वा देती’’ति। एवं पुग्गलिके सति तं चीवरं सङ्घस्स भाजेतब्बं होति वा न होति वाति? सो पुग्गलो अत्तनो सद्धिविहारिकअन्तेवासिकभूतस्स सङ्घस्स वा अञ्ञस्स सहधम्मिकसङ्घस्स वा भाजेतुकामो भाजेय्य, अभाजेतुकामो ‘‘भाजेतू’’ति न केनचि वचनीयो। कथं विञ्ञायतीति चे? ‘‘न हि पुग्गलस्स आदिस्स दिन्नं केनचि भाजनीयं होती’’ति टीकासु आगमनतो विञ्ञायति। अथेके आचरिया एवं वदन्ति ‘‘कथिनस्स एकं मूलं सङ्घोति (परि॰ ४०८) वुत्तत्ता पुग्गलं उद्दिस्स दिन्नेपि सङ्घायत्तं सङ्घिकं होति। यथा किं ‘सीमाय दम्मि, सेनासनस्स दम्मी’ति वुत्तेपि तं दानं सङ्घिकं होति, यथा च ‘कथिनचीवरं दम्मी’ति वुत्ते सङ्घिकं होती’’ति।
तत्रेवं विचारेतब्बं – ‘‘कथिनस्स एकं मूलं सङ्घो’’ति वचनं (परि॰ ४०८) कथिनस्स मूलं कथिनस्स कारणं दस्सेति। यथा हि मूले विज्जमाने रुक्खो तिट्ठति, अविज्जमाने न तिट्ठति, तस्मा मूलं रुक्खस्स कारणं होति, पतिट्ठं होति, एवं सङ्घे विज्जमाने कथिनं होति, नो अविज्जमाने, तस्मा सङ्घो कथिनस्स मूलं कथिनस्स कारणं नाम होति। कथं सङ्घे विज्जमाने कथिनं होति? सब्बन्तिमेन परिच्छेदेन चतुवग्गभूतेन सङ्घेन अत्थारारहस्स भिक्खुनो ञत्तिदुतियकम्मवाचाय कथिनचीवरे दिन्नेयेव तेन चीवरेन अत्थतं कथिनं नाम होति, नो अदिन्ने, तस्मा चतुवग्गसङ्घे अलब्भमाने सहस्सक्खत्तुं ‘‘कथिनं दम्मी’’ति वुत्तेपि कथिनं नाम न होति, तस्मा उपचारसीमाय परिच्छिन्ने विहारे एको वा द्वे वा तयो वा चत्तारो वा भिक्खू विहरन्ति, तत्थ कथिनचीवरे उप्पन्ने अञ्ञतो परियेसित्वा चतुवग्गसङ्घो एको पटिग्गाहकोति पञ्चन्नं भिक्खूनं पूरणे सति कथिनं अत्थरितुं लभति, नासति, एवं सङ्घे विज्जमानेयेव कथिनं नाम होति, नो अविज्जमाने, तस्मा सङ्घस्स कथिनस्स मूलभूततं कारणभूततं सन्धाय ‘‘कथिनस्स एकं मूलं सङ्घो’’ति वुत्तम्। ‘‘कथिन’’न्ति वुत्ते सङ्घिकंयेव होति, नो पुग्गलिकन्ति अधिप्पायो एतस्मिं पाठे न लब्भति। यथा किं ‘‘किच्चाधिकरणस्स एकं मूलं सङ्घो’’ति (चूळव॰ २१९) एत्थ अपलोकनकम्मञत्तिकम्मञत्तिदुतियकम्मञत्तिचतुत्थकम्मसङ्खातं किच्चाधिकरणं चतुवग्गादिके सङ्घे विज्जमानेयेव होति, नो अविज्जमाने, तस्मा सङ्घस्स किच्चाधिकरणस्स मूलभूततं कारणभूततं सन्धाय ‘‘किच्चाधिकरणस्स एकं मूलं सङ्घो’’ति वुच्चति, एवंसम्पदमिदं दट्ठब्बम्।
यदिपि वुत्तं ‘‘यथा ‘सीमाय दम्मि, सेनासनस्स दम्मी’तिआदीसु तं दानं सङ्घायत्तमेव होति, तथा ‘कथिन दम्मी’ति वुत्ते पुग्गलं उद्दिस्स दिन्नेपि सङ्घायत्तमेव सङ्घिकमेव होती’’ति, तथापि एवं विचारणा कातब्बा – ‘‘सीमाय दम्मि, सेनासनस्स दम्मी’’तिआदीसु सीमा च सेनासनञ्च दानपटिग्गाहका न होन्ति, तस्मा सीमट्ठस्स च सेनासनट्ठस्स च सङ्घस्स आयत्तं होति, पुग्गलो पन दानपटिग्गाहकोव, तस्मा ‘‘इमं कथिनचीवरं इत्थन्नामस्स भिक्खुनो दम्मी’’ति परम्मुखा वा तस्स भिक्खुनो पादमूले ठपेत्वा सम्मुखा वा दिन्नं कथं सङ्घायत्तं सङ्घसन्तकं भवेय्य, एवं सङ्घस्स अपरिणतं पुग्गलिकचीवरं सङ्घस्स परिणामेय्य, नवसु अधम्मिकदानेसु एकं भवेय्य, तस्स चीवरस्स पटिग्गहोपि नवसु अधम्मिकपटिग्गहेसु एको भवेय्य, तस्स चीवरस्स परिभोगोपि नवसु अधम्मिकपरिभोगेसु एको भवेय्य। कथं विञ्ञायतीति चे? नव अधम्मिकानि दानानीति सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेति, ‘‘नव अधम्मिका परिभोगा’’ति आगतं परिवारपाळिञ्च (परि॰ ३२९) ‘‘नव पटिग्गहपरिभोगाति एतेसंयेव दानानं पटिग्गहा च परिभोगा चा’’ति आगतं अट्ठकथञ्च (परि॰ अट्ठ॰ ३२९) ओलोकेत्वा विञ्ञायतीति।
अथापि एवं वदन्ति – दायको सङ्घत्थेरस्स वा गन्थधुतङ्गवसेन अभिञ्ञातस्स वा भत्तुद्देसकस्स वा पहिणति ‘‘अम्हाकं भत्तग्गहणत्थाय अट्ठ भिक्खू गहेत्वा आगच्छथा’’ति, सचेपि ञातिउपट्ठाकेहि पेसितं होति, इमे तयो जना पुच्छितुं न लभन्ति। आरुळ्हायेव मातिकं, सङ्घतो अट्ठ भिक्खू उद्दिसापेत्वा अत्तनवमेहि गन्तब्बम्। कस्मा? भिक्खुसङ्घस्स हि एते भिक्खू निस्साय लाभो उप्पज्जतीति। गन्थधुतङ्गादीहि पन अनभिञ्ञातो आवासिकभिक्खु पुच्छितुं लभति, तस्मा तेन ‘‘किं सङ्घतो गण्हामि, उदाहु ये जानामि, तेहि सद्धिं आगच्छामी’’ति मातिकं आरोपेत्वा यथा दायका वदन्ति, तथा पटिपज्जितब्बन्ति (चूळव॰ अट्ठ॰ ३२५), ईदिसेसु ठानेसु ‘‘सङ्घस्स लाभो पुग्गलं उपनिस्साय उप्पज्जती’’ति वचनं उपनिधाय ‘‘सङ्घस्स लाभो पुग्गलं निस्साय उप्पज्जति, पुग्गलस्स पत्तलाभो सङ्घं आमसित्वा देन्तो सङ्घायत्तो होती’’ति विञ्ञायतीति।
इमस्मिम्पि वचने एवं विचारणा कातब्बा – तस्मिं तु निमन्तने न पुग्गलंयेव निमन्तेति, अथ खो ससङ्घं पुग्गलं निमन्तेति। तत्थ तु ‘‘सङ्घ’’न्ति अवत्वा ‘‘अट्ठ भिक्खू’’ति वुत्तत्ता ‘‘किं सङ्घतो गण्हामि, उदाहु ये जानामि, तेहि सद्धिं आगच्छामी’’ति अनभिञ्ञातो पुग्गलो पुच्छितुं लभति। सङ्घत्थेरस्स पन सङ्घं परिहरित्वा वसितत्ता ‘‘अट्ठ भिक्खू’’ति वुत्ते सङ्घं ठपेत्वा अञ्ञेसं गहणकारणं नत्थि, गन्थधुतङ्गवसेन अभिञ्ञातपुग्गलोपि सङ्घस्स पुञ्ञनिस्सितत्ता ‘‘अट्ठ भिक्खू’’ति वुत्ते सङ्घतोयेव गण्हाति, भत्तुद्देसकस्सपि देवसिकं सङ्घस्सेव भत्तविचारणत्ता ‘‘अट्ठ भिक्खू’’ति वुत्ते सङ्घं ठपेत्वा अञ्ञेसं गहणकारणं नत्थि। एवं ‘‘अट्ठ भिक्खू गहेत्वा आगच्छथा’’ति सह सङ्घेन निमन्तितत्ता ‘‘इमे तयो जना पुच्छितुं न लभन्ती’’ति वुत्तं, न ‘‘त्वं आगच्छाही’’ति पुग्गलस्सेव निमन्तने सतिपि सङ्घं गहेत्वा आगन्तब्बतोति। एवं ‘‘अट्ठ भिक्खू गहेत्वा आगच्छथा’’ति ससङ्घस्सेव पुग्गलस्स निमन्तितत्ता सङ्घो गहेतब्बो होति, न ‘‘तुम्हे आगच्छथा’’ति पुग्गलस्सेव निमन्तितत्ता, तस्मा ‘‘पुग्गलस्स लाभो सङ्घायत्तो’’ति न सक्का वत्तुं , अट्ठकथादीसु पकरणेसुपि ‘‘पुग्गलं निस्साय सङ्घस्स लाभो उप्पज्जति’’ इच्चेव वुत्तो, न ‘‘पुग्गलस्स लाभो सङ्घायत्तो’’ति। चीवरलाभखेत्तभूतासु अट्ठसु मातिकासु च ‘‘सङ्घस्स देती’’ति च विसुं, ‘‘पुग्गलस्स देती’’ति च विसुं आगतम्। पुग्गलस्स देतीति ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति एवं परम्मुखा वा, पादमूले ठपेत्वा ‘‘इमं भन्ते तुम्हाकं दम्मी’’ति एवं सम्मुखा वा देतीति।
इदानि पन चीवरं दातुकामा उपासका वा उपासिकायो वा सयं अनागन्त्वा पुत्तदासादयो आणापेन्तापि ‘‘इमं चीवरं इत्थन्नामस्स थेरस्स देथा’’ति वत्वा पुग्गलस्सेव दापेन्ति, सामं गन्त्वा ददन्तापि पादमूले ठपेत्वा वा हत्थे ठपेत्वा वा हत्थेन फुसापेत्वा वा ददन्ति ‘‘इमं, भन्ते, चीवरं तुम्हे उद्दिस्स एत्तकं धनं परिच्चजित्वा कतं, एवञ्च एवञ्च हत्थकम्मं कत्वा सम्पादितं, तस्मा तुम्हे निवासथ पारुपथ परिभुञ्जथा’’तिआदीनि वदन्ति, तस्स पुग्गलस्स परिभोगकरणमेव इच्छन्ति, न सङ्घस्स दानम्। केचि अतुट्ठकथम्पि कथेन्ति। एवं पुग्गलमेव उद्दिस्स दिन्नचीवरस्स सङ्घेन आयत्तकारणं नत्थि। ‘‘सचे पन ‘इदं तुम्हाकञ्च तुम्हाकं अन्तेवासिकानञ्च दम्मी’ति एवं वदति, थेरस्स च अन्तेवासिकानञ्च पापुणाती’’ति (महाव॰ अट्ठ॰ ३७९) आगमनतो एवं वत्वा देन्ते पन आचरियन्तेवासिकानं पापुणाति, अनन्तेवासिकस्स पन न पापुणाति। ‘‘उद्देसं गहेतुं आगतो गहेत्वा गच्छन्तो च अत्थि, तस्सपि पापुणाती’’ति आगमनतो बहिसीमट्ठस्स धम्मन्तेवासिकस्सपि पापुणाति। ‘‘तुम्हेहि सद्धिं निबद्धचारिकभिक्खूनं दम्मीति वुत्ते उद्देसन्तेवासिकानं वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानं सब्बेसं पापुणाती’’ति (महाव॰ अट्ठ॰ ३७९) आगमनतो एवं वत्वा देन्ते धम्मन्तेवासिकानं वत्तपटिपत्तिकारकानञ्च अन्तेवासिकानं पापुणाति। एवं दायकानं वचनानुरूपमेव दानस्स पवत्तनतो ‘‘यथा दायका वदन्ति, तथा पटिपज्जितब्ब’’न्ति (चूळव॰ अट्ठ॰ ३२५) अट्ठकथाचरिया वदन्ति।
एवं इदानि दायका येभुय्येन पुग्गलस्सेव देन्ति, सतेसु सहस्सेसु एकोयेव पण्डितो बहुस्सुतो दायको सङ्घस्स ददेय्य, पुग्गलिकचीवरञ्च सङ्घिकभवनत्थाय अकरियमानं न ञत्तिया कम्मवाचाय च अरहं होति। कथं विञ्ञायतीति चे? ञत्तिकम्मवाचाविरोधतो। कथं विरोधोति चे? ञत्तिया कम्मवाचाय च ‘‘इदं सङ्घस्स कथिनदुस्सं उप्पन्न’’न्ति कथिनचीवरस्स सङ्घिकभावो वुत्तो, इदानि पन तं चीवरं ‘‘पुग्गलस्स दिन्नं पुग्गलिक’’न्ति वचनत्थानुरूपतो पुग्गलिकं होति, एवम्पि विरोधो। ‘‘सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितु’’न्ति एत्थ च सङ्घोति धातुया कत्ता होति, भिक्खुनोति सम्पदानं, इध पन सङ्घस्स तस्मिं कथिनचीवरे अनिस्सरभावतो सङ्घो कत्ता न होति, भिक्खु पटिग्गाहलक्खणाभावतो सम्पदानं न होति, एवम्पि विरोधो। दायकेन पन सङ्घस्स परिच्चत्तत्ता सङ्घिकभूतं कथिनचीवरं यस्मिं काले सङ्घो कथिनं अत्थरितुं अट्ठङ्गसमन्नागतस्स भिक्खुनो देति, तस्मिं काले ञत्तिदुतियकम्मवाचं इदानि मनुस्सा ‘‘ञत्ती’’ति वोहरन्ति, तञ्च चीवरं ‘‘ञत्तिलद्धचीवर’’न्ति, तं चीवरदायकञ्च ‘‘ञत्तिलद्धदायको’’ति , तस्मा सङ्घिकचीवरमेव ञत्तिलद्धं होति, नो पुग्गलिकचीवरम्। ञत्तिलद्धकालतो पन पट्ठाय तं चीवरं पुग्गलिकं होति। कस्मा? अत्थारकपुग्गलस्स चीवरभावतोति।
अथापि वदन्ति ‘‘दिन्नन्ति पाठञ्च ‘साधेन्ती’ति पाठञ्च ‘आनिसंसं लभन्ती’ति पाठञ्च उपनिधाय अयमत्थो विञ्ञायती’’ति, तत्थायमाचरियानमधिप्पायो – ‘‘दिन्नं इदं सङ्घेना’’ति एत्थ दा-धातुया सङ्घेनाति कत्ता, इदन्ति कम्मं, इमस्स कथिनचीवरस्स सङ्घिकत्ता सङ्घेन दिन्नं होति, तेन विञ्ञायति ‘‘कथिन’’न्ति वुत्ते सङ्घिकं होतीति। ‘‘कथिनत्थारं के लभन्तीति एत्थ के लभन्तीति के साधेन्तीति अत्थो। पञ्च जना साधेन्ती’’ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३०६) वुत्तम्। तत्थ पञ्च जनाति सङ्घो वुत्तो, इमिनापि विञ्ञायति ‘‘कथिनन्ति वुत्ते सङ्घिकं होती’’ति। आनिसंसं लभन्तीति एत्थ च सङ्घिकत्ता सब्बे सीमट्ठकभिक्खू आनिसंसं लभन्ति, इमिनापि विञ्ञायति ‘‘कथिनन्ति वुत्ते सङ्घिकं होती’’ति।
तत्राप्येवं विचारणा कातब्बा – पुब्बेदायका चत्तारोपि पच्चये येभुय्येन सङ्घस्सेव देन्ति, तस्मा सङ्घस्स चतुपच्चयभाजनकथा अतिवित्थारा होति। अप्पकतो पन पुग्गलस्स देन्ति, तस्मा सङ्घस्स दिन्नं कथिनचीवरं सङ्घेन अत्थारकस्स पुग्गलस्स दिन्नं सन्धाय वुत्तम्। साधेन्तीति च कथिनदुस्सस्स दायका चत्तारो, पटिग्गाहको एकोति पञ्च जना कथिनदानकम्मं साधेन्तीति वुत्तम्। आनिसंसं लभन्तीति इदञ्च अत्थारकस्स च अनुमोदनानञ्च भिक्खूनं आनिसंसलाभमेव वुत्तं, न एतेहि पाठेहि ‘‘कथिन’’न्ति वुत्ते सङ्घिकं होतीति अत्थो विञ्ञातब्बो होतीति दट्ठब्बो। सङ्घस्स उप्पन्नचीवरं सङ्घेन अत्थारकस्स दिन्नभावो कथं विञ्ञायतीति? ‘‘इदं सङ्घस्स कथिनदुस्सं उप्पन्नं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो देति कथिनं अत्थरितु’’न्ति वुत्तं पाळिपाठञ्च (महाव॰ ३०७) ‘‘सङ्घो अज्ज कथिनदुस्सं लभित्वा पुनदिवसे देति, अयं निचयसन्निधी’’ति वुत्तं अट्ठकथापाठञ्च दिस्वा विञ्ञायतीति। सङ्घसन्तकभूतं चीवरमेव दानकिरियाय कम्मं, सङ्घो कत्ता, पुग्गलो सम्पदानं भवितुं अरहभावो च यथावुत्तपाळिपाठमेव उपनिधाय विञ्ञायतीति।
एवं सन्ते पुग्गलस्स दिन्नं पुग्गलिकचीवरं सङ्घिकं कातुं कथं पटिपज्जितब्बन्ति? सचे सो पटिग्गाहकपुग्गलो दायकानं एवं वदति ‘‘उपासक दानं नाम पुग्गलस्स दिन्नतो सङ्घस्स दिन्नं महप्फलतरं होति, तस्मा सङ्घस्स देहि, सङ्घस्स दत्वा पुन सङ्घेन अत्थारारहस्स भिक्खुनो कम्मवाचाय दत्वा तेन पुग्गलेन यथाविनयं अत्थतेयेव कथिनं नाम होति, न पुग्गलस्स दत्वा पुग्गलेन सामंयेव अत्थते, तस्मा सङ्घस्स देही’’ति उय्योजेत्वा सङ्घस्स दापितेपि तं चीवरं सङ्घिकं होति कथिनत्थारारहम्। यदि पन दायको अप्पस्सुतताय ‘‘नाहं, भन्ते, किञ्चि जानामि, इमं चीवरं तुम्हाकमेव दम्मी’’ति वक्खति, एवं सति पुग्गलिकवसेनेव सम्पटिच्छित्वा तेन पुग्गलेन तं चीवरं सङ्घस्स दिन्नम्पि सङ्घिकं होति।
यदि एवं समणेनेव समणस्स दिन्नं चीवरं कथं कथिनत्थारारहं भवेय्याति? नो न भवेय्य। वुत्तञ्हेतं अट्ठकथायं (महाव॰ अट्ठ॰ ३०६) ‘‘कथिनं केन दिन्नं वट्टति? येन केनचि देवेन वा मनुस्सेन वा पञ्चन्नं वा सहधम्मिकानं अञ्ञतरेन दिन्नं वट्टती’’ति। अथ कस्मा परम्परभूतेहि आचरियेहि ञत्तिलद्धचीवरतो अवसेसानि चीवरानि सङ्घस्स भाजेत्वा एव परिभुञ्जितानीति? वुच्चते – एकच्चे भिक्खू आचरियपरम्परागतअनउसारेनेव पटिपज्जन्ति, केचि बहूनं किरियं दिस्वा दिट्ठानुगतिवसेन पटिपज्जन्ति, बहुस्सुतापि केचि थेरा अरुच्चन्तापि पवेणिभेदभयेन पटिपज्जन्ति, अपरे रुचिवसेन अत्थञ्च अधिप्पायञ्च परिणामेत्वा गण्हन्ति, पकरणमेवानुगतभिक्खू पन यथापकरणागतमेव अत्थं गहेत्वा सङ्घिकञ्च पुग्गलिकञ्च अमिस्सं कत्वा, कालचीवरञ्च अकालचीवरञ्च अमिस्सं कत्वा गण्हन्ति। भिक्खुनिविभङ्गे (पाचि॰ ७३८) ‘‘थूलनन्दा भिक्खुनी अकालचीवरं ‘कालचीवर’न्ति अधिट्ठहित्वा भाजापेस्सति, अथ भगवा निस्सग्गियपाचित्तियापत्तिं पञ्ञपेसी’’ति आगतं, तस्मा लज्जीपेसलबहुस्सुतसिक्खाकामभूतेन भिक्खुना अनेक-पाळिअट्ठकथादयो पकरणे ओलोकेत्वा संसन्दित्वा पकरणमेवानुगन्तब्बं, न अञ्ञेसं किरियं सद्दहितब्बं, न च अनुगन्तब्बम्। भगवतो हि धरमानकाले वा ततो पच्छा वा पुब्बे दायका येभुय्येन चत्तारो पच्चये सङ्घस्सेव देन्ति, तस्मा सङ्घिकसेनासनस्स सङ्घिकचीवरस्स च बाहुल्लतो पुब्बाचरिया सङ्घस्स भाजेत्वा एव परिभुञ्जिंसु।
इदानि पन दायका येभुय्येन चत्तारो पच्चये पुग्गलस्सेव देन्ति, तस्मा सेनासनम्पि अभिनवभूतं पुग्गलिकमेव बहुलं होति, चीवरम्पि पुग्गलिकमेव बहुलम्। दलिद्दापि सुत्तकन्तनकालतो पट्ठाय ‘‘इमं चीवरं कथिनकाले इत्थन्नामस्स भिक्खुनो दस्सामी’’ति चिन्तेत्वा च तथेव वत्वा च सब्बकिच्चानि करोन्ति, महद्धना च साटकस्स कीणितकालतो पट्ठाय तथेव चिन्तेत्वा कथेत्वा करोन्ति, दानकाले च ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति पुत्तदासादयो वा पेसेन्ति, सामं वा गन्त्वा चीवरं तस्स भिक्खुस्स पादमूले वा हत्थे वा ठपेत्वा ‘‘इमं चीवरं तुय्हं दम्मी’’ति वत्वा वा चिन्तेत्वा वा देन्ति, सतेसु वा सहस्सेसु वा एको पण्डितपुरिसो ‘‘पुग्गलस्स दिन्नदानतो सङ्घस्स दिन्नं महप्फल’’न्ति ञत्वा ‘‘इमं कथिनचीवरं सङ्घस्स दम्मी’’ति वत्वा वा चिन्तेत्वा वा देति, तस्स सा दक्खिणा सङ्घगता होति। सचे पन दायको पुग्गलस्स दातुकामो होति, पुग्गलो पन तस्स महप्फलभावमिच्छन्तो दक्खिणा-विभङ्गसुत्तादिधम्मदेसनाय (म॰ नि॰ ३.३७६ आदयो) पुग्गलिकदानतो सङ्घिकदानस्स महप्फलभावं जानापेत्वा ‘‘इमं तव चीवरं सङ्घस्स देही’’ति उय्योजेति, दायकोपि तस्स वचनं सम्पटिच्छित्वा ‘‘इमं कथिनचीवरं सङ्घस्स दम्मी’’ति वत्वा वा चिन्तेत्वा वा देति, एवम्पि सा दक्खिणा सङ्घगता होति।
यदि पन भिक्खुना उय्योजितोपि दुप्पञ्ञो दायको तस्स वचनं अनादियित्वा पुग्गलस्सेव देति, तस्स सा दक्खिणा पुग्गलगता होति। अथ पन सो पुग्गलो सयं सम्पटिच्छित्वा पुन सङ्घस्स परिच्चजति, एवम्पि तं चीवरं सङ्घिकं होति, तं सङ्घिकवसेन भाजेतब्बम्। यदि पन दायकोपि पुग्गलस्सेव देति, पुग्गलोपि सम्पटिच्छित्वा न परिच्चजति, एवं सन्ते तं चीवरं पुग्गलिकं होति, न कथिनकालमत्तेन वा कथिनवचनमत्तेन वा सङ्घिकं होति। इदानि पन इमिना नयेन पुग्गलिकचीवरंयेव बहुलं होति। एवं सन्तेपि आचरियपरम्परा पवेणिं अभिन्दितुकामा सङ्घिकं विय कत्वा भाजेत्वा परिभुञ्जिंसु । यदि मुख्यतो सङ्घिकं सिया, सङ्घेन दिन्नतो परं एकसूचिमत्तम्पि पुग्गलो अधिकं गण्हितुं न लभेय्य।
एकच्चे थेरा सङ्घिकन्ति पन वदन्ति, भाजनकाले पन इस्सरवताय यथारुचि विचारेन्ति, एकच्चे भिक्खू मुख्यसङ्घिकन्ति मञ्ञमाना अभाजेतुकामम्पि पुग्गलं अभिभवित्वा भाजापेन्ति, तस्स पुग्गलस्स माता पिता ञातका उपासकादयो ‘‘अम्हाकं पुत्तस्स देम, अम्हाकं ञातकभिक्खुस्स देम, अम्हाकं कुलूपकस्स देमा’’ति, अञ्ञेपि सद्धा पसन्ना दायका ‘‘इत्थन्नामस्स पुग्गलस्स देमा’’ति विचारेत्वा परम्मुखापि ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति वत्वा सम्मुखापि पादमूले वा हत्थे वा ठपेत्वा देन्ति, एवरूपं चीवरं पुग्गलिकं होति, सङ्घं आमसित्वा अवुत्तत्ता सङ्घायत्तं न होति, ‘‘कथिनं दस्सामी’’ति वा ‘‘कथिनं दातुं गतो’’ति वा ‘‘कथिनचीवर’’न्ति वा पुब्बापरकालेसु वचनं पन मुख्यकथिनभूतस्स सङ्घिकचीवरस्स काले दिन्नत्ता तदुपचारतो वोहारमत्तं होति। यथा किं? ‘‘उपोसथिक’’न्ति वुत्तं भत्तं चुद्दससु सङ्घिकभत्तेसु अन्तोगधं मुख्यसङ्घिकं होति, समादिन्नउपोसथा दायका सायं भुञ्जितब्बभत्तभागं सङ्घस्स देन्ति, तं सङ्घो सलाकभत्तं विय ठितिकं कत्वा भुञ्जति, इति सङ्घस्स दिन्नत्ता सङ्घिकं होति। इदानि पन दायका अत्तनो अत्तनो कुलूपकस्स वा ञातिभिक्खुस्स वा उपोसथदिवसेसु भत्तं देन्ति, तं सङ्घस्स अदिन्नत्ता सङ्घिकं न होति। एवं सन्तेपि उपोसथदिवसे दिन्नत्ता मुख्यवसेन पवत्तउपोसथभत्तं विय तदुपचारेन ‘‘उपोसथभत्त’’न्ति वोहरीयति, एवंसम्पदमिदं दट्ठब्बम्।
एवं इमस्मिं काले येभुय्येन पुग्गलस्सेव दिन्नत्ता पुग्गलिकभूतं चीवरं ञत्तिकम्मवाचारहं न होति, सङ्घिकमेव ञत्तिकम्मवाचारहं होति, तदेव च पञ्चानिसंसकारणं होति, तस्मा पण्डितेन पुग्गलेन ‘‘उपासका सङ्घे देथ, सङ्घे दिन्नं महप्फलं होती’’तिआदिना नियोजेत्वा दापेतब्बं, सयं वा सम्पटिच्छित्वा सङ्घस्स परिच्चजितब्बम्। एवं परिच्चजितत्ता सङ्घिकभूतं चीवरं ञत्तिकम्मवाचारहञ्च होति पञ्चानिसंसनिप्फादकञ्च। एवं नियोजनञ्च ‘‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति (म॰ नि॰ ३.३७६) भगवता वुत्तवचनं अनुगतं होतीति दट्ठब्बम्।
परिकम्मं करोन्तानं भिक्खूनं यागुभत्तञ्च दातुं वट्टतीति इदं पुच्छितत्ता दोसो नत्थीति कत्वा वुत्तं, अपुच्छिते पन एवं कथेतुं न वट्टति। खलिमक्खितसाटकोति अहतवत्थं सन्धाय वुत्तम्। सुट्ठु धोवित्वातिआदिना सपुब्बकरणं अत्थारं दस्सेति। धोवनसिब्बनरजनकप्पकरणेन हि विचारणछेदनबन्धनानिपि दस्सितानियेव होन्ति, अत्थारदस्सनेन पच्चुद्धारअधिट्ठानानिपि दस्सेति। सूचिआदीनि चीवरकम्मुपकरणानि सज्जेत्वा बहूहि भिक्खूहि सद्धिन्ति इदं पन सिब्बनस्स उपकरणनिदस्सनम्। तदहेवाति इदं पन करणसन्निधिमोचनत्थं वुत्तम्। दायकस्स हत्थतो साटकं लद्धदिवसेयेव सङ्घेन अत्थारकस्स भिक्खुनो दातब्बं, एवं अदेन्ते निचयसन्निधि होति। अत्थारकेनपि सङ्घतो लद्धदिवसेयेव कथिनं अत्थरितब्बं, एवं अकरोन्ते करणसन्निधि होति।
अञ्ञानि च बहूनि आनिसंसवत्थानि देतीति इमिना अत्थरितब्बसाटकोयेव कथिनसाटको नाम, ततो अञ्ञे साटका बहवोपि कथिनानिसंसायेव नामाति दस्सेति। एतेन च ‘‘कथिनानिसंसो’’ति वत्थानियेव वुत्तानि न अग्घोति दीपेति। यदि अग्घो वुत्तो सिया, एवं सति ‘‘बह्वानिसंसानि कथिनवत्थानि देती’’ति वत्तब्बं, एवं पन अवत्वा ‘‘बहूनि कथिनानिसंसवत्थानि देती’’ति वुत्तं, तेन ञायति ‘‘न अग्घो वुत्तो’’ति, तस्मा बह्वानिसंसभावो अग्घवसेन न गहेतब्बो, अथ खो वत्थवसेनेव गहेतब्बोति। इतरोति अञ्ञो दायको। तथा तथा ओवदित्वा सञ्ञापेतब्बोति ‘‘उपासक दानं नाम सङ्घस्स दिन्नकालतो पट्ठाय महप्फलं होति महानिसंसं, अत्थारो पन भिक्खूनं उपकारत्थाय भगवता अनुञ्ञातो, तस्मा ञत्तिलद्धम्पि अलद्धम्पि महप्फलमेवा’’ति वा ‘‘उपासक अयम्पि दायको सङ्घस्सेव देति, त्वम्पि सङ्घस्सेव देसि, भगवता च –
‘यो सीलवा सीलवन्तेसु ददाति दानम्।
धम्मेन लद्धं सुपसन्नचित्तो।
अभिसद्दहं कम्मफलं उळारम्।
तं वे दानं विपुलफलन्ति ब्रूमी’ति॥ (म॰ नि॰ ३.३८२) –
वुत्तं, तस्मा सङ्घस्स दिन्नकालतो पट्ठाय महप्फलमेवा’’ति वा इतिआदीनि वत्वा सञ्ञापेतब्बो।
यस्स सङ्घो कथिनचीवरं देति, तेन भिक्खुना कथिनं अत्थरितब्बन्ति योजना। यो जिण्णचीवरो होति भिक्खु, तस्स दातब्बन्ति सम्बन्धो। इमस्मिं ठाने इदानि भिक्खू –
‘‘पटिग्गहणञ्च सप्पायं, ञत्ति च अनुसावनम्।
कप्पबिन्दु पच्चुद्धारो, अधिट्ठानत्थरानि च।
नियोजनानुमोदा च, इच्चयं कथिने विधी’’ति॥ –
इमं गाथं आहरित्वा कथिनदानकम्मवाचाय पठमं कथिनचीवरस्स पटिग्गहणञ्च सप्पायपुच्छनञ्च करोन्ति, तदयुत्तं विय दिस्सति। कस्माति चे? ‘‘अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं…पे॰… पुब्बकरणं जानाति, पच्चुद्धारं जानाति, अधिट्ठानं जानाति, अत्थारं जानाति, मातिकं जानाति, पलिबोधं जानाति, उद्धारं जानाति, आनिसंसं जानाती’’ति परिवारपाळियञ्च (परि॰ ४०९),
‘‘अट्ठधम्मविदो भिक्खु, कथिनत्थारमरहति।
पुब्बपच्चुद्धाराधिट्ठा-नत्थारो मातिकाति च।
पलिबोधो च उद्धारो, आनिसंसा पनट्ठिमे’’ति॥ (वि॰ वि॰ २७०४, २७०६) –
विनयविनिच्छयप्पकरणे च आगतेसु अट्ठसु अङ्गेसु अनागतत्ता च ‘‘पुब्बकरणं सत्तहि धम्मेहि सङ्गहितं धोवनेन विचारणेन छेदनेन बन्धनेन सिब्बनेन रजनेन कप्पकरणेना’’ति परिवारपाळियञ्च (परि॰ ४०८),
‘‘धोवनञ्च विचारो च, छेदनं बन्धनम्पि च।
सिब्बनं रजनं कप्पं, पुब्बकिच्चन्ति वुच्चती’’ति॥ (वि॰ वि॰ २७०७) –
विनयविनिच्छयप्पकरणे च वुत्तेसु सत्तसु पुब्बकरणेसु अनागतत्ता च।
न केवलञ्च पकरणेसु अनागतमेव, अथ खो युत्तिपि न दिस्सति। कथं? पटिग्गहणं नाम ‘‘यो पन भिक्खु अदिन्नं मुखद्वारं आहारं आहारेय्य अञ्ञत्र उदकदन्तपोना, पाचित्तिय’’न्ति (पाचि॰ २६५) यावकालिकादीसु अज्झोहरितब्बेसु चतूसु कालिकवत्थूसु भगवता वुत्तं, न चीवरे, तं पन पादमूले ठपेत्वा दिन्नम्पि परम्मुखा दिन्नम्पि लब्भतेव। वुत्तञ्हि अट्ठकथायं (महाव॰ अट्ठ॰ ३७९) ‘‘इमं चीवरं इत्थन्नामस्स दम्मीति एवं परम्मुखा वा पादमूले ठपेत्वा ‘इमं तुम्हाक’न्ति एवं सम्मुखा वा देती’’ति, तस्मा पटिग्गहणकिच्चं नत्थि, दायकेन चीवरे दिन्ने सङ्घस्स चित्तेन सम्पटिच्छनमत्तमेव पमाणं होति।
सप्पायपुच्छनञ्च एवं करोन्ति – एकेन भिक्खुना ‘‘भोन्तो सङ्घा सङ्घस्स कथिने सम्पत्ते कस्स पुग्गलस्स सप्पायारहं होती’’ति पुच्छिते एको भिक्खु नामं वत्वा ‘‘इत्थन्नामस्स थेरस्स सप्पायारहं होती’’ति वदति, सप्पायइति च निवासनपारुपनत्थं गहेत्वा वदन्ति। एतस्मिं वचने सद्दतो च अत्थतो च अधिप्पायतो च युत्ति गवेसितब्बा होति। कथं? सद्दतो वग्गभेदे सतियेव बहुवचनं कत्तब्बं, न अभेदे, एवं सद्दतो। सप्पायइतिवचनञ्च अनुरूपत्थेयेव वत्तब्बं, न निवासनपारुपनत्थे, एवं अत्थतो। इदञ्च चीवरं सङ्घो कथिनं अत्थरितुं पुग्गलस्स देति, न निवासनपारुपनत्थम्। वुत्तञ्हि पाळियं (महाव॰ ३०७) ‘‘सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो देति कथिनं अत्थरितु’’न्ति, तस्मा युत्ति गवेसितब्बा होति। ‘‘पटिग्गहणञ्च सप्पाय’’न्तिआदिगाथापि कत्थचि पाळियं अट्ठकथाटीकादीसु च न दिस्सति, तस्मा इध वुत्तनयेनेव पटिपज्जितब्बम्।
सचे बहू जिण्णचीवरा, वुड्ढस्स दातब्बन्ति इदं कथिनचीवरस्स सङ्घिकत्ता ‘‘न च, भिक्खवे, सङ्घिकं यथावुड्ढं पटिबाहितब्बं, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति इमिना पाळिनयेन (चूळव॰ ३११) वुत्तम्। एतेनेव नयेन सब्बेसु बलवचीवरेसु सन्तेसुपि वुड्ढस्सेव दातब्बन्ति सिद्धम्। वुड्ढेसु…पे॰… दातब्बन्ति करणसन्निधिमोचनत्थं वुत्तम्। तेनेवाह ‘‘सचे वुड्ढो’’त्यादि। नवकतरेनपि हि करणसन्निधिं मोचेत्वा कथिने अत्थते अनुमोदनं करोन्तस्स सङ्घस्स पञ्चानिसंसलाभो होतीति। अपिचातिआदिना सङ्घेन कत्तब्बवत्तं दस्सेति। वचनक्कमो पन एवं कातब्बो – कथिनदुस्सं लभित्वा सङ्घे सीमाय सन्निपतिते एकेन भिक्खुना ‘‘भन्ते, सङ्घस्स इदं कथिनदुस्सं उप्पन्नं, सङ्घो इमं कथिनदुस्सं कथन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितु’’न्ति वुत्ते अञ्ञेन ‘‘यो जिण्णचीवरो, तस्सा’’ति वत्तब्बं, ततो पुरिमेन ‘‘बहू जिण्णचीवरा’’ति वा ‘‘नत्थि इध जिण्णचीवरा’’ति वा वुत्ते अपरेन ‘‘तेन हि वुड्ढस्सा’’ति वत्तब्बं, पुन पुरिमेन ‘‘को एत्थ वुड्ढो’’ति वुत्ते इतरेन ‘‘इत्थन्नामो भिक्खू’’ति वत्तब्बं, पुन पुरिमेन ‘‘सो भिक्खु तदहेव चीवरं कत्वा अत्थरितुं सक्कोती’’ति वुत्ते इतरेन ‘‘सो सक्कोती’’ति वा ‘‘सङ्घो महाथेरस्स सङ्गहं करिस्सती’’ति वा वत्तब्बं, पुन पुरिमेन ‘‘सो महाथेरो अट्ठहि अङ्गेहि समन्नागतो’’ति वुत्ते इतरेन ‘‘आम समन्नागतो’’ति वत्तब्बं, ततो ‘‘साधु सुट्ठु तस्स दातब्ब’’न्ति वुत्ते ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञातब्बो।
एत्थ च ‘‘भन्ते, सङ्घस्सा’’तिआदिवचनं ‘‘सुणातु मे, भन्ते, सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्नं, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितु’’न्ति इमाय ञत्तिपाळिया समेति। ‘‘यो जिण्णचीवरो, तस्सा’’तिआदि ‘‘सङ्घेन कस्सा’’तिआदि ‘‘सङ्घेन कस्स दातब्बं, यो जिण्णचीवरो होती’’तिआदिना अट्ठकथावचनेन (महाव॰ अट्ठ॰ ३०६) समेति। ‘‘सो महाथेरो अट्ठहङ्गेहि समन्नागतो’’तिआदि ‘‘अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितु’’न्तिआदिकाय परिवारपाळिया (परि॰ ४०९) समेतीति दट्ठब्बम्। यस्स पन दीयति, तस्स ञत्तिदुतियकम्मवाचाय दातब्बन्ति सम्बन्धो। इमिना इमस्स कथिनदानकम्मस्स गरुकत्ता न अपलोकनमत्तेन दातब्बन्ति इममत्थं पकासेति। गरुकलहुकानं भेदो कम्माकम्मविनिच्छयकथायं आवि भविस्सति।
एवं दिन्ने पन कथिने पच्चुद्धरितब्बा अधिट्ठातब्बा वाचा भिन्दितब्बाति सम्बन्धो। सचे तं कथिनदुस्सं निट्ठितपरिकम्ममेव होतीति इमिना कथिनदुस्सं नाम न केवलं पकतिसाटकमेव होति, अथ खो परिनिट्ठितसत्तविधपुब्बकिच्चचीवरम्पि होतीति दस्सेति, तस्मा निट्ठितचीवरस्मिं दिन्ने सत्तविधपुब्बकिच्चकरणेन अत्थो नत्थि, केवलं पच्चुद्धरणादीनियेव कातब्बानि। सचे पन किञ्चि अपरिनिट्ठितं होति, अन्तमसो कप्पबिन्दुमत्तम्पि, तं निट्ठापेत्वायेव पच्चुद्धरणादीनि कातब्बानि। गण्ठिकपट्टपासकपट्टानि पन सिब्बनन्तोगधानि, तानिपि निट्ठापेत्वायेव कातब्बानि। अनिट्ठापेन्तो अनिट्ठितसिब्बनकिच्चमेव होति। वुत्तञ्हि अट्ठकथायं (पारा॰ अट्ठ॰ २.४६२-४६३) ‘‘तत्थ कतन्ति सूचिकम्मपरियोसानेन कतं, सूचिकम्मपरियोसानं नाम यं किञ्चि सूचिया कत्तब्बम्। पासकपट्टगण्ठिकपट्टपरियोसानं कत्वा सूचिया पटिसामन’’न्ति। इदञ्हि कथिनवत्तं नाम बुद्धप्पसत्थन्ति ‘‘अत्थतकथिनानं वो भिक्खवे पञ्च कप्पिस्सन्ती’’तिआदिना पसत्थम्।
कतपरियोसितं पन कथिनं गहेत्वाति –
‘‘धोवनञ्च विचारो च, छेदनं बन्धनम्पि च।
सिब्बनं रजनं कप्पं, पुब्बकिच्चन्ति वुच्चती’’ति॥ (वि॰ वि॰ २७०७) –
वुत्तानि सत्तविधपुब्बकरणानि कत्वा परियोसापितं कथिनचीवरं गहेत्वा। अत्थारकेन भिक्खुना पच्चुद्धरितब्बा अधिट्ठातब्बा वाचा भिन्दितब्बाति सम्बन्धो। सङ्घाटिया कथिनं अत्थरितुकामो भिक्खु पुब्बे तिचीवराधिट्ठानेन अधिट्ठितं पोराणिकं सङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति वत्वा पच्चुद्धरितब्बा, ततो अनधिट्ठितं नवं सङ्घाटिं ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति वत्वा अधिट्ठातब्बा, ततो अत्थरणकाले तमेव अधिट्ठितसङ्घाटिं ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचा भिन्दितब्बाति अत्थो। एस नयो इतरेसु। एतेन कथिनत्थारणं नाम वचीभेदकरणमेव होति, न किञ्चि कायविकारकरणन्ति इममत्थं दीपेति । तथा हि वुत्तं विनयत्थमञ्जूसायं (कङ्खा॰ अभि॰ टी॰ कथिनसिक्खापदवण्णना) ‘‘अत्थरितब्बन्ति अत्थरणं कातब्बं, तञ्च खो तथावचीभेदकरणमेवाति दट्ठब्ब’’न्ति।
तत्थ पच्चुद्धारो तिविधो ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति सङ्घाटिया पच्चुद्धारो, ‘‘इमं उत्तरासङ्गं पच्चुद्धरामी’’ति उत्तरासङ्गस्स पच्चुद्धारो, ‘‘इमं अन्तरवासकं पच्चुद्धरामी’’ति अन्तरवासकस्स पच्चुद्धारोति। वुत्तञ्हेतं परिवारे (परि॰ ४०८) ‘‘पच्चुद्धारो तीहि धम्मेहि सङ्गहितो सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेना’’ति। अधिट्ठानं तिविधं ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति सङ्घाटिया अधिट्ठानं, ‘‘इमं उत्तरासङ्गं अधिट्ठामी’’ति उत्तरासङ्गस्स अधिट्ठानं, ‘‘इमं अन्तरवासकं अधिट्ठामी’’ति अन्तरवासकस्स अधिट्ठानन्ति। वुत्तञ्हेतं परिवारे (परि॰ ४०८) ‘‘अधिट्ठानं तीहि धम्मेहि सङ्गहितं सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेना’’ति।
अथ वा अधिट्ठानं दुविधं कायेन अधिट्ठानं, वाचाय अधिट्ठानन्ति। तत्थ पोराणिकं सङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति पच्चुद्धरित्वा नवं सङ्घाटिं हत्थेन गहेत्वा ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारकरणेन कायेन वा अधिट्ठातब्बं, वचीभेदं कत्वा वाचाय वा अधिट्ठातब्बम्। वुत्तञ्हि अट्ठकथायं (पारा॰ अट्ठ॰ २.४६९; कङ्खा॰ अट्ठ॰ कथिनसिक्खापदवण्णना) ‘‘तत्थ यस्मा द्वे चीवरस्स अधिट्ठानानि कायेन वा अधिट्ठेति, वाचाय वा अधिट्ठेतीति वुत्तं, तस्मा…पे॰… अधिट्ठातब्बा’’ति। अथ वा अधिट्ठानं दुविधं सम्मुखाधिट्ठानपरम्मुखाधिट्ठानवसेन। तत्थ यदि चीवरं हत्थपासे ठितं होति, ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति वचीभेदं कत्वा अधिट्ठातब्बं, अथ अन्तोगब्भे वा सामन्तविहारे वा होति, ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं सङ्घाटिं अधिट्ठामी’’ति वचीभेदं कत्वा अधिट्ठातब्बम्। वुत्तञ्हि अट्ठकथायं (पारा॰ अट्ठ॰ २.४६९; कङ्खा॰ अट्ठ॰ कथिनसिक्खापदवण्णना) ‘‘तत्र दुविधं अधिट्ठानं सचे हत्थपासे होती’’तिआदि, विनयत्थमञ्जूसायञ्च (कङ्खा॰ अभि॰ टी॰ कथिनसिक्खापदवण्णना) ‘‘दुविधन्ति सम्मुखापरम्मुखाभेदेन दुविध’’न्ति।
अत्थारो कतिविधो? अत्थारो एकविधो। वचीभेदकरणेनेव हि अत्थारो सम्पज्जति, न कायविकारकरणेन। अयमत्थो यथावुत्त-परिवारपाळिया च ‘‘अत्थरितब्बन्ति अत्थरणं कातब्बं, तञ्च खो तथावचीभेदकरणमेवाति दट्ठब्ब’’न्ति विनयत्थमञ्जूसावचनेन च विञ्ञायति। अथ वा अत्थारो तिविधो वत्थुप्पभेदेन। तत्थ यदि सङ्घाटिया कथिनं अत्थरितुकामो होति, पोराणिका सङ्घाटि पच्चुद्धरितब्बा, नवा सङ्घाटि अधिट्ठातब्बा, ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा। अथ उत्तरासङ्गेन कथिनं अत्थरितुकामो होति, पोराणको उत्तरासङ्गो पच्चुद्धरितब्बो, नवो उत्तरासङ्गो अधिट्ठातब्बो, ‘‘इमिना उत्तरासङ्गेन कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा। अथ अन्तरवासकेन कथिनं अत्थरितुकामो होति, पोराणको अन्तरवासको पच्चुद्धरितब्बो, नवो अन्तरवासको अधिट्ठातब्बो, ‘‘इमिना अन्तरवासकेन कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा। वुत्तञ्हेतं परिवारे (परि॰ ४१३) ‘‘सचे सङ्घाटिया’’तिआदि।
एत्थ सिया – किं पन ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति विसेसं कत्वाव पच्चुद्धरितब्बा, उदाहु ‘‘इमं पच्चुद्धरामी’’ति सामञ्ञतोपि पच्चुद्धरितब्बाति? परिक्खारचोळाधिट्ठानेन अधिट्ठितं चीवरं ‘‘इमं पच्चुद्धरामी’’ति सामञ्ञतो पच्चुद्धरितब्बं, न ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति विसेसतो पच्चुद्धरितब्बम्। कस्मा? पुब्बे अलद्धनामत्ता। तिचीवराधिट्ठानेन अधिट्ठितं पन चीवरं विसेसतोयेव पच्चुद्धरितब्बं, न सामञ्ञतो। कस्मा? पटिलद्धविसेसनामत्ता । इध पन कथिनाधिकारे पुब्बेव तिचीवराधिट्ठानेन अधिट्ठितत्ता विसेसतोयेव पच्चुद्धरितब्बन्ति दट्ठब्बम्। वुत्तञ्हेतं परिवारे (परि॰ ४०८) कथिनाधिकारे ‘‘पच्चुद्धारो तीहि धम्मेहि सङ्गहितो सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेना’’ति। किं पन निच्चतेचीवरिकोयेव कथिनं अत्थरितुं लभति, उदाहु अवत्थातेचीवरिकोपीति? तेचीवरिको दुविधो धुतङ्गतेचीवरिकविनयतेचीवरिकवसेन। तत्थ धुतङ्गतेचीवरिको ‘‘अतिरेकचीवरं पटिक्खिपामि, तेचीवरिकङ्गं समादियामी’’ति अधिट्ठहित्वा धारणतो सब्बकालमेव धारेति। विनयतेचीवरिको पन यदा तिचीवराधिट्ठानेन अधिट्ठहित्वा धारेतुकामो होति, तदा तथा अधिट्ठहित्वा धारेति। यदा पन परिक्खारचोळाधिट्ठानेन अधिट्ठहित्वा धारेतुकामो होति, तदा तथा अधिट्ठहित्वा धारेति, तस्मा तिचीवराधिट्ठानस्स दुप्परिहारत्ता सब्बदा धारेतुं असक्कोन्तो हुत्वा परिक्खारचोळवसेन धारेन्तोपि तं पच्चुद्धरित्वा आसन्ने काले तिचीवराधिट्ठानेन अधिट्ठहन्तोपि कथिनं अत्थरितुं लभतियेवाति दट्ठब्बम्।
कच्चि नु भो कथिनदानकम्मवाचाभणनसीमायमेव कथिनं अत्थरितब्बं, उदाहु अञ्ञसीमायाति? यदि कथिनदानकम्मवाचाभणनबद्धसीमा वस्सूपनायिकखेत्तभूतउपचारसीमाय अन्तो ठिता, एवं सति तस्मिंयेव सीममण्डले अत्थरणं कातब्बम्। कथं विञ्ञायतीति चे? ‘‘परिनिट्ठितपुब्बकरणमेव चे दायको सङ्घस्स देति, सम्पटिच्छित्वा कम्मवाचाय दातब्बम्। तेन च तस्मिंयेव सीममण्डले अधिट्ठहित्वा अत्थरित्वा सङ्घो अनुमोदापेतब्बो’’ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३०८) आगतत्ता विञ्ञायतीति। यदि एवं ‘‘तस्मिंयेव सीममण्डले’’इच्चेव टीकायं वुत्तत्ता ‘‘यस्मिं किस्मिञ्चि सीममण्डले कम्मवाचं भणित्वा तस्मिंयेव सीममण्डले अत्थरितब्ब’’न्ति वत्तब्बं, न ‘‘कथिनदानकम्मवाचाभणनबद्धसीमा वस्सूपनायिकखेत्तभूतउपचारसीमाय अन्तो ठिता’’ति विसेसं कत्वा वत्तब्बन्ति? न न वत्तब्बम्। कम्मवाचाभणनसीमा हि बद्धसीमाभूता, कथिनत्थारसीमा पन उपचारसीमाभूता, उपचारसीमा च नाम बद्धसीमं अवत्थरित्वापि गच्छति, तस्मा सा सीमा बद्धसीमा च होति उपचारसीमा चाति तस्मिंयेव सीममण्डले कथिनदानकम्मवाचं भणित्वा तत्थेव अत्थरणं कातब्बं, न यस्मिं किस्मिञ्चि सीममण्डले कम्मवाचं भणित्वा तत्थेव अत्थरणं कत्तब्बन्ति दट्ठब्बम्। एवम्पि ‘‘उपचारसीमाय’’इच्चेव वत्तब्बं, न ‘‘वस्सूपनायिकखेत्तभूतउपचारसीमाया’’ति, तम्पि वत्तब्बमेव। तेसं भिक्खूनं वस्सूपनायिकखेत्तभूताय एव उपचारसीमाय कथिनत्थारं कातुं लभति, न अञ्ञउपचारसीमाय। वुत्तञ्हि अट्ठकथायं (महाव॰ अट्ठ॰ ३०६) ‘‘अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति महापच्चरियं वुत्त’’न्ति।
यथिच्छसि, तथा भवतु, अपि तु खलु ‘‘कम्मवाचाभणनसीमा बद्धसीमाभूता, कथिनत्थारसीमा उपचारसीमाभूता’’ति तुम्हेहि वुत्तं, तथाभूतभावो कथं जानितब्बोति? वुच्चते – कथिनत्थारसीमायं ताव उपचारसीमाभूतभावो ‘‘सचे पन एकसीमाय बहू विहारा होन्ति, सब्बे भिक्खू सन्निपातेत्वा एकत्थ कथिनं अत्थरितब्ब’’न्ति इमिस्सा अट्ठकथाय (महाव॰ अट्ठ॰ ३०६) अत्थं संवण्णेतुं ‘‘एकसीमायाति एकउपचारसीमायाति अत्थो युज्जती’’ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३०६) आगतत्ता विञ्ञायति। कम्मवाचाभणनसीमाय बद्धसीमाभूतभावो पन ‘‘ते च खो हत्थपासं अविजहित्वा एकसीमायं ठिता। सीमा च नामेसा बद्धसीमा अबद्धसीमाति दुविधा होती’’ति कङ्खावितरणियं (कङ्खा॰ अट्ठ॰ निदानवण्णना) आगतत्ता च ‘‘सीमा च नामेसा कतमा, यत्थ हत्थपासं अविजहित्वा ठिता कम्मप्पत्ता नाम होन्तीति अनुयोगं सन्धाय सीमं दस्सेन्तो विभागवन्तानं सभावविभावनं विभागदस्सनमुखेनेव होतीति ‘सीमा च नामेसा’तिआदिमाहा’’ति विनयत्थमञ्जूसायं (कङ्खा॰ अभि॰ टी॰ निदानवण्णना) आगतत्ता च विञ्ञायति।
तत्थ कतिविधा बद्धसीमा, कतिविधा अबद्धसीमाति? तिविधा बद्धसीमा खण्डसीमासमानसंवाससीमाअविप्पवाससीमावसेन। तिविधा अबद्धसीमा गामसीमाउदकुक्खेपसीमासत्तब्भन्तरसीमावसेनाति दट्ठब्बा। कथं विञ्ञायतीति चे? ‘‘एवं एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं सम्बन्धित्वा सम्मता सीमा बद्धसीमाति वेदितब्बा। खण्डसीमा समानसंवाससीमा अविप्पवाससीमाति तस्सायेव भेदो। अबद्धसीमा पन गामसीमा सत्तब्भन्तरसीमा उदकुक्खेपसीमाति तिविधा’’ति कङ्खावितरणियं (कङ्खा॰ अट्ठ॰ निदानवण्णना) आगतत्ता विञ्ञायति। एवं तीसु बद्धसीमासु , तीसु अबद्धसीमासूति छसुयेव सीमासु कम्मप्पत्तसङ्घस्स चतुवग्गकरणीयादिकम्मस्स कत्तब्बभाववचनतो सुद्धाय उपचारसीमाय कम्मवाचाय अभणितब्बभावो विञ्ञायति। अन्तोउपचारसीमाय बद्धसीमाय सति तं बद्धसीमं अवत्थरित्वापि उपचारसीमाय गमनतो सा बद्धसीमा कम्मवाचाभणनारहा च होति कथिनत्थारारहा चाति वेदितब्बम्।
ननु च पन्नरसविधा सीमा अट्ठकथासु (महाव॰ अट्ठ॰ ३७९; कङ्खा॰ अट्ठ॰ अकालचीवरसिक्खापदवण्णना) आगता, अथ कस्मा छळेव वुत्ताति? सच्चं, तासु पन पन्नरससु सीमासु उपचारसीमा सङ्घलाभविभजनादिट्ठानमेव होति, लाभसीमा तत्रुप्पादगहणट्ठानमेव होतीति इमा द्वे सीमायो सङ्घकम्मकरणट्ठानं न होन्ति, निगमसीमा नगरसीमा जनपदसीमा रट्ठसीमा रज्जसीमा दीपसीमा चक्कवाळसीमाति इमा पन सीमायो गामसीमाय समानगतिका गामसीमायमेव अन्तोगधाति न विसुं वुत्ताति दट्ठब्बम्। एत्थ च उपचारसीमाय बद्धसीमं अवत्थरित्वा गतभावो कथं जानितब्बोति? ‘‘उपचारसीमा परिक्खित्तस्स विहारस्स परिक्खेपेन, अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्ना’’ति अट्ठकथायं (महाव॰ अट्ठ॰ ३७९) वुत्तत्ता परिक्खेपपरिक्खेपारहट्ठानानं अन्तो बद्धसीमाय विज्जमानाय तं अवत्थरित्वा उपचारसीमा गता। तथा हि ‘‘इमिस्सा उपचारसीमाय ‘सङ्घस्स दम्मी’ति दिन्नं पन खण्डसीमसीमन्तरिकासु ठितानम्पि पापुणाती’’ति (महाव॰ अट्ठ॰ ३७९) वुत्तम्। तेन ञायति ‘‘उपचारसीमाय अन्तो ठिता बद्धसीमा उपचारसीमापि नाम होती’’ति। होतु, एवं सति अन्तोउपचारसीमायं बद्धसीमाय सति तत्थेव कथिनदानकम्मवाचं वाचापेत्वा तत्थेव कथिनं अत्थरितब्बं भवेय्य, अन्तोउपचारसीमायं बद्धसीमाय अविज्जमानाय कथं करिस्सन्तीति? अन्तोउपचारसीमायं बद्धसीमाय अविज्जमानाय बहिउपचारसीमायं विज्जमानबद्धसीमं वा उदकुक्खेपलभनट्ठानं वा गन्त्वा कम्मवाचं वाचापेत्वा पुन विहारं आगन्त्वा वस्सूपनायिकखेत्तभूताय उपचारसीमायं ठत्वा कथिनं अत्थरितब्बन्ति दट्ठब्बम्।
ननु च भो एवं सन्ते अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अत्थारो होति, एवं सन्ते ‘‘परिनिट्ठितपुब्बकरणमेव चे दायको सङ्घस्स देति, सम्पटिच्छित्वा कम्मवाचाय दातब्बम्। तेन च तस्मिंयेव सीममण्डले अधिट्ठहित्वा अत्थरित्वा सङ्घो अनुमोदापेतब्बो’’ति वुत्तेन वजिरबुद्धिटीकावचनेन (वजिर॰ टी॰ महावग्ग ३०८) विरुज्झतीति? ननु अवोचुम्ह ‘‘कम्मवाचाभणनसीमा बद्धसीमाभूता, कथिनत्थारसीमा उपचारसीमाभूता’’ति। तस्मा वजिरबुद्धिटीकावचनेन न विरुज्झति। तत्थ पुब्बे येभुय्येन बद्धसीमविहारत्ता समग्गं सङ्घं सन्निपातेत्वा कम्मवाचं वाचापेत्वा उपचारसीमबद्धसीमभूते तस्मिंयेव विहारे अत्थरणं सन्धाय वुत्तम्। बद्धसीमविहारे अहोन्तेपि अन्तोउपचारसीमायं बद्धसीमाय विज्जमानाय तत्थेव सीममण्डले कम्मवाचं वाचापेत्वा तत्थेव अत्थरितब्बभावो अम्हेहिपि वुत्तोयेव। यदि पन न चेव बद्धसीमविहारो होति, न च अन्तोउपचारसीमायं बद्धसीमा अत्थि, एवरूपे विहारे कम्मवाचं वाचापेतुं न लभति, अञ्ञं बद्धसीमं वा उदकुक्खेपं वा गन्त्वा कम्मवाचं वाचापेत्वा अत्तनो विहारं आगन्त्वा वस्सूपनायिकखेत्तभूताय उपचारसीमाय ठत्वा कथिनं अत्थरितब्बम्। एवमेव परम्परभूता बहवो आचरियवरा करोन्तीति दट्ठब्बम्।
अपरे पन आचरिया ‘‘बद्धसीमविरहाय सुद्धउपचारसीमाय सति तस्संयेव उपचारसीमायं ञत्तिकम्मवाचापि वाचेतब्बा, कथिनं अत्थरितब्बं, न अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अत्थरणं कातब्ब’’न्ति वदन्ति। अयं पन नेसमधिप्पायो – ‘‘कथिनत्थतसीमायन्ति उपचारसीमं सन्धाय वुत्त’’न्ति वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३०६) कथिनत्थारट्ठानभूताय सीमाय उपचारसीमाभावो वुत्तो, तस्संयेव टीकायं (वजिर॰ टी॰ महावग्ग ३०८) पुब्बे निद्दिट्ठपाठे ‘‘तस्मिंयेव सीममण्डले अधिट्ठहित्वा अत्थरित्वा सङ्घो अनुमोदापेतब्बो’’ति कम्मवाचाभणनसीमायमेव अत्थरितब्बभावो च वुत्तो, तस्मा अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अत्थरणं न कातब्बं, तस्संयेव उपचारसीमायं कम्मवाचं सावेत्वा तस्मिंयेव अत्थारो कातब्बो, उपचारसीमतो बहि ठितं बद्धसीमं गन्त्वा अत्थरणकिच्चं नत्थीति।
तत्रेवं विचारणा कातब्बा – इदं भासन्तरेसु ‘‘ञत्ती’’ति कथितं कथिनदानकम्मं चतूसु सङ्घकम्मेसु ञत्तिदुतियकम्मं होति, ञत्तिदुतियकम्मस्स नवसु ठानेसु कथिनदानं, गरुकलहुकेसु गरुकं, यदि ‘‘उपचारसीमायं चत्तारि सङ्घकम्मानि कातब्बानी’’ति पकरणेसु आगतं अभविस्सा, एवं सन्ते तेसं आचरियानं वचनानुरूपतो उपचारसीमायं कथिनदानञत्तिकम्मवाचं वाचेतब्बं अभविस्सा, न पन पकरणेसु ‘‘उपचारसीमायं चत्तारि सङ्घकम्मानि कातब्बानी’’ति आगतं, अथ खो ‘‘सङ्घलाभविभजनं, आगन्तुकवत्तं कत्वा आरामप्पविसनं , गमिकस्स भिक्खुनो सेनासनआपुच्छनं, निस्सयपअप्पस्सम्भनं, पारिवासिकमानत्तचारिकभिक्खूनं अरुणुट्ठापनं, भिक्खुनीनं आरामप्पविसनआपुच्छनं इच्चेवमादीनि एव उपचारसीमाय कत्तब्बानी’’ति आगतं, तस्मा कथिनदानञत्तिदुतियकम्मवाचा केवलायं उपचारसीमायं न वाचेतब्बाति सिद्धा। कथं विञ्ञायतीति चे? ‘‘अविप्पवाससीमा नाम तियोजनापि होति, एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ति, तियोजने ठत्वा आगन्तुकवत्तं पूरेत्वा आरामं पविसितब्बं भविस्सति, गमिको तियोजनं गन्त्वा सेनासनं आपुच्छिस्सति, निस्सयपटिपन्नस्स भिक्खुनो तियोजनातिक्कमे निस्सयो पटिप्पस्सम्भिस्सति, पारिवासिकेन तियोजनं अतिक्कमित्वा अरुणं उट्ठपेतब्बं भविस्सति, भिक्खुनिया तियोजने ठत्वा आरामप्पविसनं आपुच्छितब्बं भविस्सति, सब्बम्पेतं उपचारसीमाय परिच्छेदवसेनेव कातुं वट्टति, तस्मा उपचारसीमायमेव भाजेतब्ब’’न्ति एवमादिअट्ठकथापाठतो (महाव॰ अट्ठ॰ ३७९) विञ्ञायतीति।
अथेवं वदेय्युं – ‘‘उपचारसीमा ञत्तिदुतियकम्मवाचाय ठानं न होती’’ति तुम्हेहि वुत्तं, अथ च पन कतपुब्बं अत्थि। तथा हि चीवरपटिग्गाहकसम्मुतिचीवरनिदहकसम्मुतिचीवरभाजकसम्मुतीनं ‘‘सुणातु मे…पे॰… धारयामीति इमाय कम्मवाचाय वा अपलोकनेन वा अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायपि सम्मन्नितुं वट्टतियेवा’’ति उपचारसीमायं ञत्तिदुतियकम्मवाचाय निप्फादेतब्बभावो अट्ठकथायं (वि॰ सङ्ग॰ अट्ठ॰ १९४) आगतो। भण्डागारस्स पन ‘‘इमं पन भण्डागारं खण्डसीमं गन्त्वा खण्डसीमाय निसिन्नेहि सम्मन्नितुं न वट्टति, विहारमज्झेयेव ‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं विहारं भण्डागारं सम्मन्नेय्या’तिआदिना नयेन कम्मवाचाय वा अपलोकनेन वा सम्मन्नितब्ब’’न्ति अट्ठकथायं (वि॰ सङ्ग॰ अट्ठ॰ १९७) उपचारसीमायमेव ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बभावो आगतोति।
ते एवं वत्तब्बा – सचेपि अट्ठकथायं आगतं ‘‘अन्तोविहारे’’ति पाठो ‘‘विहारमज्झे’’ति पाठो च उपचारसीमं सन्धाय वुत्तोति मञ्ञमाना तुम्हे आयस्मन्तो एवं अवचुत्थ, ते पन पाठा उपचारसीमं सन्धाय अट्ठकथाचरियेहि न वुत्ता, अथ खो अविप्पवाससीमासङ्खातं महासीमं सन्धाय वुत्ता। कथं विञ्ञायतीति चे? खण्डसीमाय वक्खमानत्ता। खण्डसीमाय हि महासीमा एव पटियोगी होति। उपचारसीमाति अयमत्थो कथं जानितब्बोति चे? ‘‘इमं पन समानसंवासकसीमं सम्मन्नन्तेहि पब्बज्जूपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं पठमं खण्डसीमा सम्मन्नितब्बा…पे॰… एवं बद्धासु पन सीमासु खण्डसीमाय ठिता भिक्खू महासीमाय कम्मं करोन्तानं न कोपेन्ति , महासीमाय वा ठिता खण्डसीमाय कम्मं करोन्तानम्। सीमन्तरिकाय पन ठिता उभिन्नम्पि न कोपेन्ती’’ति वुत्तअट्ठकथापाठवसेन (महाव॰ अट्ठ॰ १३८) जानितब्बोति। अथ वा तेहि आयस्मन्तेहि आभतभण्डागारसम्मुतिपाठवसेनपि अयमत्थो विञ्ञायति। कथं? चीवरपटिग्गाहकादिपुग्गलसम्मुतियो पन अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायम्पि सम्मन्नितुं वट्टति, भण्डागारसङ्खातविहारसम्मुति पन विहारमज्झेयेवाति अट्ठकथायं वुत्तं, तत्थ विसेसकारणं परियेसितब्बम्।
तत्रेवं विसेसकारणं पञ्ञायति – ‘‘अञ्ञिस्सा सीमाय वत्थु अञ्ञिस्सा कम्मवाचा’’ति वत्तब्बदोसपरिहारत्थं वुत्तम्। पुग्गलसम्मुतियो हि पुग्गलस्स वत्थुत्ता यदि महासीमभूते अन्तोविहारे कत्तुकामा होन्ति, सब्बसङ्घमज्झे तं वत्थुभूतं पुग्गलं हत्थपासे कत्वा करेय्युम्। यदि खण्डसीमाय कत्तुकामा, तं वत्थुभूतं पुग्गलं खण्डसीमं आनेत्वा तत्थ सन्निपतितकम्मप्पत्तसङ्घस्स हत्थपासे कत्वा करेय्युम्। उभयथापि यथावुत्तदोसो नत्थि, भण्डागारसम्मुति पन भण्डागारस्स विहारत्ता खण्डसीमं आनेतुं न सक्का, तस्मा यदि तं सम्मुतिं खण्डसीमायं ठत्वा करेय्युं, वत्थु महासीमायं होति, कम्मवाचा खण्डसीमायन्ति यथावुत्तदोसो होति, तस्मिञ्च दोसे सति वत्थुविपन्नत्ता कम्मं विपज्जति, तस्मा महासीमभूतविहारमज्झेयेव सा सम्मुति कातब्बाति अट्ठकथाचरियानं मति, न उपचारसीमाय ञत्तिदुतियकम्मं कातब्बन्ति।
अथापि एवं वदेय्युं ‘‘विहारसद्देन अविप्पवाससीमभूता महासीमाव वुत्ता, न उपचारसीमा’’ति इदं वचनं कथं पच्चेतब्बन्ति? इमिनायेव अट्ठकथावचनेन। यदि हि उपचारसीमा वुत्ता भवेय्य, उपचारसीमा नाम बद्धसीमं अवत्थरित्वापि पवत्ता आवासेसु वा भिक्खूसु वा वड्ढन्तेसु अनियमवसेन वड्ढति, तस्मा खण्डसीमं अवत्थरित्वा पवत्तनतो विहारेन सह खण्डसीमा एकसीमायेव होति, एवं सति विहारे ठितं भण्डागारं खण्डसीमाय ठत्वा सम्मन्नितुं सक्का भवेय्य, न पन सक्का ‘‘खण्डसीमाय निसिन्नेहि सम्मन्नितुं न वट्टती’’ति अट्ठकथायं (महाव॰ अट्ठ॰ ३४३) पटिसिद्धत्ता। तेन ञायति ‘‘इमस्मिं ठाने विहारसद्देन अविप्पवाससीमभूता महासीमा वुत्ता, न उपचारसीमा’’ति। उपचारसीमाय अनियमवसेन वड्ढनभावो कथं जानितब्बोति? ‘‘उपचारसीमा परिक्खित्तस्स विहारस्स परिक्खेपेन, अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्ना होति। अपिच भिक्खूनं धुवसन्निपातट्ठानतो वा परियन्ते ठितभोजनसालतो वा निबद्धवसनकआवासतो वा थाममज्झिमस्स पुरिसस्स द्विन्नं लेड्डुपातानं अन्तो उपचारसीमा वेदितब्बा, सा पन आवासेसु वड्ढन्तेसु वड्ढति, परिहायन्तेसु परिहायति। महापच्चरियं पन ‘भिक्खूसुपि वड्ढन्तेसु वड्ढती’ति वुत्तं, तस्मा सचे विहारे सन्निपतितभिक्खूहि सद्धिं एकाबद्धा हुत्वा योजनसतम्पि पूरेत्वा निसीदन्ति, योजनसतम्पि उपचारसीमाव होति, सब्बेसं लाभो पापुणाती’’ति अट्ठकथायं (महाव॰ अट्ठ॰ ३७९) वचनतोति।
यदि एवं उपचारसीमाय कथिनत्थतभावो कस्मा वुत्तोति? कथिनत्थरणं नाम न सङ्घकम्मं, पुग्गलकम्ममेव होति, तस्मा वस्सूपनायिकखेत्तभूताय उपचारसीमाय कातब्बा होति। ञत्तिकम्मवाचा पन सङ्घकम्मभूता, तस्मा उपचारसीमाय कातुं न वट्टति, सुविसोधितपरिसाय बद्धाबद्धसीमायमेव वट्टतीति दट्ठब्बम्। ननु च भो ‘‘कथिनं अत्थरितुं के लभन्ति, के न लभन्ति? गणनवसेन ताव पच्छिमकोटिया पञ्च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्चन्नं हेट्ठा न लभन्ती’’ति अट्ठकथायं वुत्तं, अथ कस्मा ‘‘कथिनत्थरणं नाम न सङ्घकम्मं, पुग्गलकम्ममेव होती’’ति वुत्तन्ति? ‘‘न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरती’’ति परिवारे (परि॰ ४१४) वुत्तत्ता च अपलोकनकम्मादीनं चतुन्नं सङ्घकम्मानं ठानेसु अपविट्ठत्ता च। अट्ठकथायं पन कथिनत्थारस्स उपचारभूतं कथिनदानकम्मवाचाभणनकालं सन्धाय वुत्तम्। तस्मिञ्हि काले कथिनदायका चत्तारो, पटिग्गाहको एकोति पच्छिमकोटिया पञ्च होन्ति, ततो हेट्ठा न लभतीति। ञत्तिकम्मवाचाय सङ्घकम्मभावो कथं जानितब्बोति? ‘‘चतुन्नं सङ्घकम्मानं ञत्तिदुतियकम्मस्स नवसु ठानेसु कथिनदान’’न्ति आगतत्ता, ‘‘सुणातु मे, भन्ते, सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्न’’न्तिआदिना वुत्तत्ता चाति।
अपरे पन आचरिया ‘‘भासन्तरेसु ञत्तीति वुत्ता कथिनदानकम्मवाचा अत्थारकिरियाय पविसति, अत्थारकिरिया च उपचारसीमायं कातब्बा, तस्मा कथिनदानकम्मवाचापि उपचारसीमायं कातब्बायेवा’’ति वदन्ति, तेसं अयमधिप्पायो – महावग्गपाळियं (महाव॰ ३०६) ‘‘एवञ्च पन, भिक्खवे, कथिनं अत्थरितब्ब’’न्ति आरभित्वा ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो…पे॰… एवं खो, भिक्खवे, अत्थतं होति कथिन’’न्ति कथिनदानञत्तिकम्मवाचातो पट्ठाय याव अनुमोदना पाठो आगतो, परिवारपाळियञ्च (परि॰ ४१२) ‘‘कथिनत्थारो जानितब्बो’’ति उद्देसस्स निद्देसे ‘‘सचे सङ्घस्स कथिनदुस्सं उप्पन्नं होति, सङ्घेन कथं पटिपज्जितब्बं, अत्थारकेन कथं पटिपज्जितब्बं, अनुमोदकेन कथं पटिपज्जितब्ब’’न्ति पुच्छं नीहरित्वा ‘‘सङ्घेन ञत्तिदुतियेन कम्मेन कथिनत्थारकस्स भिक्खुनो दातब्बं…पे॰… अनुमोदामा’’ति ञत्तितो पट्ठाय याव अनुमोदना पाठो आगतो, तस्मा ञत्तितो पट्ठाय याव अनुमोदना सब्बो विधि कथिनत्थारकिरियायं पविसति, ततो कथिनत्थारकिरियाय उपचारसीमायं कत्तब्बाय सति ञत्तिसङ्खातकथिनदानकम्मवाचापि उपचारसीमायं कत्तब्बायेवाति।
तत्रेवं विचारणा कातब्बा – अत्थारकिरियाय विसुं अनागताय सति ‘‘सब्बो विधि अत्थारकिरियायं पविसती’’ति वत्तब्बं भवेय्य, अथ च पन महावग्गपाळियञ्च परिवारपाळियञ्च अत्थारकिरिया विसुं आगतायेव, तस्मा ञत्तिसङ्खाता कथिनदानकम्मवाचा अत्थारकिरियायं न पविसति, केवलं अत्थारकिरियाय उपचारभूतत्ता पन ततो पट्ठाय अनुक्कमेन वुत्तम्। यथा ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति सीमासम्मुतिं अनुजानित्वा ‘‘एवञ्च पन, भिक्खवे, सम्मन्नितब्बा’’ति सीमासम्मुतिविधिं दस्सेन्तो ‘‘पठमं निमित्ता कित्तेतब्बा…पे॰… एवमेतं धारयामी’’ति निमित्तकित्तनेन सह सीमासम्मुतिकम्मवाचा देसिता, तत्थ निमित्तकित्तनं सीमासम्मुतिकम्मं न होति, कम्मवाचायेव सीमासम्मुतिकम्मं होति, तथापि सीमासम्मुतिकम्मवाचाय उपचारभावतो सह निमित्तकित्तनेन सीमासम्मुतिकम्मवाचा देसिता। यथा च उपसम्पदाकम्मविधिं देसेन्तो ‘‘पठमं उपज्झं गाहापेतब्बो…पे॰… एवमेतं धारयामी’’ति उपज्झायगाहापनादिना सह उपसम्पदाकम्मं देसितं, तत्थ उपज्झायगाहापनादि उपसम्पदाकम्मं न होति, ञत्तिचतुत्थकम्मवाचायेव उपसम्पदाकम्मं होति, तथापि उपसम्पदाकम्मस्स समीपे भूतत्ता उपज्झायगाहापनादिना सह ञत्तिचतुत्थकम्मवाचा देसिता, एवमेत्थ कथिनदानकम्मवाचा अत्थारकिरिया न होति, तथापि अत्थारकिरियाय उपचारभूतत्ता कथिनदानञत्तिदुतियकम्मवाचाय सह कथिनत्थारकिरिया देसिता, तस्मा कथिनदानकम्मवाचा अत्थारकिरियायं न पविसतीति दट्ठब्बम्।
अथ वा ञत्तिदुतियकम्मवाचा च अत्थारो चाति इमे द्वे धम्मा अतुल्यकिरिया अतुल्यकत्तारो अतुल्यकम्मा अतुल्यकाला च होन्ति, तेन विञ्ञायति ‘‘भासन्तरेसु ञत्तीति वुत्ता ञत्तिदुतियकम्मवाचा अत्थारकिरियायं न पविसती’’ति। तत्थ कथं अतुल्यकिरिया होन्ति? कम्मवाचा दानकिरिया होति, अत्थारो पन्नरसधम्मानं कारणभूता अत्थारकिरिया, एवं अतुल्यकिरिया। कथं अतुल्यकत्तारोति? कम्मवाचाय कत्ता सङ्घो होति, अत्थारस्स कत्ता पुग्गलो, एवं अतुल्यकत्तारो होन्ति। कथं अतुल्यकम्मा होन्ति? कम्मवाचाय कम्मं कथिनदुस्सं होति, अत्थारस्स कम्मं कथिनसङ्खाता समूहपञ्ञत्ति, एवं अतुल्यकम्मा होन्ति। कथं अतुल्यकाला होन्ति? कथिनदानकम्मवाचा पुब्बकरणपच्चुद्धारअधिट्ठानानं पुब्बे होति, अत्थारो तेसं पच्छा, एवं अतुल्यकाला होन्तीति। अथ वा अत्थारो ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिना वचीभेदसङ्खातेन एकेन धम्मेन सङ्गहितो, न ञत्तिअनुस्सावनादिना अनेकेहि धम्मेहि सङ्गहितो। वुत्तञ्हेतं परिवारे (परि॰ ४०८) ‘‘अत्थारो एकेन धम्मेन सङ्गहितो वचीभेदेना’’ति। इमिनापि कारणेन जानितब्बं ‘‘न ञत्ति अत्थारे पविट्ठा’’ति।
अञ्ञे पन आचरिया एवं वदन्ति – ‘‘कथिनत्थारं के लभन्ति, के न लभन्तीति? गणनवसेन ताव पच्छिमकोटिया पञ्च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्चन्नं हेट्ठा न लभन्ती’’ति अट्ठकथायं (महाव॰ अट्ठ॰ ३०६) आगतत्ता ‘‘हेट्ठिमन्ततो पञ्च भिक्खू कथिनत्थारं लभन्ति, ततो अप्पकतरा न लभन्ती’’ति विञ्ञायति। ‘‘पञ्चन्नं जनानं वट्टतीति पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं जनानं वट्टती’’ति कङ्खावितरणीटीकायं (कङ्खा॰ अभि॰ टी॰ कथिनसिक्खापदवण्णना) आगतत्ता तस्मिं वाक्ये ‘‘वट्टती’’ति किरियाय कत्ता ‘‘सो कथिनत्थारो’’ति वुच्चति, तस्मा अत्थारोति इमिना ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वुत्तअत्थरणकिरिया न अधिप्पेता, चतूहि भिक्खूहि अत्थारकस्स भिक्खुनो ञत्तिया दानं अधिप्पेतन्ति विञ्ञायति। ‘‘कथिनत्थारं के लभन्ति…पे॰… उद्धं सतसहस्सन्ति इदं अत्थारकस्स भिक्खुनो सङ्घस्स कथिनदुस्सदानकम्मं सन्धाय वुत्त’’न्ति विनयविनिच्छयटीकायं वुत्तम्। तस्मिम्पि पाठे ञत्तिया दिन्नंयेव सन्धाय ‘‘पञ्च जना अत्थारं लभन्ती’’ति इदं वचनं अट्ठकथाचरियेहि वुत्तं, ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदि पुग्गलस्स अत्थरणं सन्धाय न वुत्तन्ति टीकाचरियस्स अधिप्पायो। एवं कङ्खावितरणीटीका-विनयविनिच्छयटीकाकारकेहि आचरियेहि ‘‘ञत्तिदुतियकम्मं अत्थारो नामा’’ति विनिच्छितत्ता उपचारसीमायं कथिनदानञत्तिकम्मवाचाकरणं युत्तन्ति विञ्ञायतीति वदन्ति।
तत्रेवं विचारणा कातब्बा – ‘‘ञत्तिदुतियकम्मंयेव अत्थारो नामा’’ति टीकाचरिया न वदेय्युम्। वदेय्युं चे, अट्ठकथाय विरुद्धो सिया। कथं विरुद्धोति चे? ‘‘छिन्नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ति, अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति महापच्चरियं वुत्त’’न्ति अट्ठकथायं (महाव॰ अट्ठ॰ ३०६) आगतत्ता ‘‘ते छिन्नवस्सादयो कथिनत्थारं न लभन्ती’’ति विञ्ञायति। यदि ञत्तिदुतियकम्मं अत्थारो नाम सिया, एवं सति ते भिक्खू ञत्तिदुतियकम्मेपि गणपूरकभावेन अप्पविट्ठा सियुम्। अथ च पन ‘‘पुरिमिकाय उपगतानं पन सब्बे गणपूरका होन्ती’’ति अट्ठकथाय (महाव॰ अट्ठ॰ ३०६) वुत्तत्ता ते ञत्तिदुतियकम्मे पविट्ठाव होन्ति, तस्मा अट्ठकथाचरियो पञ्चानिसंसहेतुभूतं ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिकं वचीभेदंयेव ‘‘अत्थारो’’ति वदति, न ञत्तिदुतियकम्मं, तस्मा ते छिन्नवस्सादयो पञ्चानिसंसहेतुभूतं कथिनत्थारं न लभन्ति, ञत्तिदुतियकम्मे पन चतुवग्गसङ्घपूरकभावं लभन्तीति विञ्ञायति। पुनपि वुत्तं अट्ठकथायं ‘‘सचे पुरिमिकाय उपगता चत्तारो वा होन्ति तयो वा द्वे वा एको वा, इतरे गणपूरके कत्वा कथिनं अत्थरितब्ब’’न्ति। एवं अलब्भमानकथिनत्थारेयेव छिन्नवस्सादयो गणपूरके कत्वा ञत्तिदुतियकम्मवाचाय कथिनदुस्सं दापेत्वा पुरिमिकाय उपगतेहि कथिनस्स अत्थरितब्बभावतो ‘‘ञत्तिदुतियकम्मंयेव अत्थारो नामाति टीकाचरिया न वदेय्यु’’न्ति अवचिम्हाति।
ननु च भो इमस्मिम्पि अट्ठकथावचने ‘‘इतरे गणपूरके कत्वा कथिनं अत्थरितब्ब’’न्ति वचनेन चतुवग्गसङ्घेन कत्तब्बं ञत्तिदुतियकम्मंयेव ‘‘अत्थारो’’ति वुत्तन्ति? न, पुब्बापरविरोधतो। पुब्बे हि छिन्नवस्सादीनं कथिनं अत्थरितुं अलब्भमानभावो वुत्तो, इध ‘‘ञत्तिदुतियकम्मं अत्थारो’’ति वुत्ते तेसम्पि लब्भमानभावो वुत्तो भवेय्य, न अट्ठकथाचरिया पुब्बापरविरुद्धं कथेय्युं, तस्मा ‘‘कत्वा’’ति पदं ‘‘अत्थरितब्ब’’न्ति पदेन सम्बज्झन्तेन समानकालविसेसनं अकत्वा पुब्बकालविसेसनमेव कत्वा सम्बन्धितब्बं, एवं सति पुब्बवचनेनापरवचनं गङ्गोदकेन यमुनोदकं विय संसन्दति, पच्छापि च ‘‘कम्मवाचं सावेत्वा कथिनं अत्थरापेत्वा दानञ्च भुञ्जित्वा गमिस्सन्ती’’ति विसुं कम्मवाचासावनं विसुं कथिनत्थरणं पुब्बापरानुक्कमतो वुत्तं , तस्मा ञत्तिदुतियकम्मं अत्थारो नाम न होति, केवलं अत्थारस्स कारणमेव उपचारमेव होतीति दट्ठब्बम्। किञ्च भिय्यो – ‘‘न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरती’’ति परिवारवचनेन (परि॰ ४१४) अयमत्थो जानितब्बोति।
यदि एवं कङ्खावितरणीटीका-विनयविनिच्छयटीकासु आगतपाठानं अधिप्पायो कथं भासितब्बो भवेय्य। ननु कङ्खावितरणीटीकायं ‘‘वट्टती’’ति इमिस्सा किरियाय कत्ता ‘‘सो कथिनत्थारो’’ति वुत्तो, विनयविनिच्छयटीकायञ्च ‘‘कथिनदुस्सदानकम्म’’न्ति पदं ‘‘सन्धाया’’ति किरियाय कम्मं, कथिनत्थारो…पे॰… इदं ‘‘वुत्त’’न्ति किरियाय कम्मं होति। एवं टीकासु नीतत्थतो आगतपाठेसु सन्तेसु ‘‘ञत्तिदुतियकम्मंयेव अत्थारो नामाति टीकाचरिया न वदेय्यु’’न्ति न वत्तब्बन्ति? येनाकारेन अट्ठकथावचनेन टीकावचनञ्च पुब्बापरअट्ठकथावचनञ्च अविरुद्धं भवेय्य, तेनाकारेन टीकापाठानं अधिप्पायो गहेतब्बो। कथं? कङ्खावितरणीअट्ठकथायं (कङ्खा॰ अट्ठ॰ कथिनसिक्खापदवण्णना) ‘‘सो सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टती’’ति आगतो, तस्मिं अट्ठकथावचने चोदकेन चोदेतब्बस्स अत्थिताय तं परिहरितुं ‘‘पञ्चन्नं जनानं वट्टतीति पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं जनानं वट्टती’’ति पाठो टीकाचरियेन वुत्तो, कथं चोदेतब्बं अत्थीति? भो अट्ठकथाचरिय ‘‘सो सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टती’’ति वुत्तो, एवं सति पञ्चन्नं कथिनत्थारकानं एव सो कथिनत्थारो वट्टति, न एकद्वितिचतुपुग्गलानन्ति अत्थो आपज्जति, एवं सति ‘‘न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरती’’ति आगतपाळिया विरुज्झनतो आगमविरोधो आपज्जति, तं चोदनं परिहरन्तो ‘‘पञ्चन्नं जनानं वट्टतीति पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं जनानं वट्टती’’ति पाठो टीकाचरियेन वुत्तो। तत्थायमधिप्पायो – भो चोदकाचरिय अट्ठकथाचरियेन कथिनत्थारकाले पञ्चन्नं अत्थारकानं भिक्खूनं वसेन ‘‘सो सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टती’’ति पाठो न वुत्तो, अथ खो सङ्घेन अत्थारकस्स कथिनदुस्सदानकाले पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं दायकपटिग्गाहकपुग्गलानं अत्थिताय सो पच्छा कत्तब्बो अत्थारो वट्टति, कारणसम्पत्तिया फलसम्पत्ति होति, तस्मा तस्मिं अट्ठकथावचने आगमविरोधो नापज्जतीति।
विनयविनिच्छयटीकायम्पि ‘‘कथिनत्थारं के लभन्ति, के न लभन्तीति? गणनवसेन ताव पच्छिमकोटिया पञ्च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्चन्नं हेट्ठा न लभन्ती’’ति अट्ठकथावचने परेहि पुच्छितब्बस्स अत्थिताय तं पुच्छं विस्सज्जेतुं ‘‘इदं अत्थारकस्स भिक्खुनो सङ्घस्स कथिनदुस्सदानकम्मं सन्धाय वुत्त’’न्ति पाठो टीकाचरियेन वुत्तो। कथं पुच्छितब्बन्ति चे? भो अट्ठकथाचरिय ‘‘हेट्ठिमकोटिया पञ्चन्नं जनानं वट्टती’’ति इदं वचनं किं पञ्चानिसंसस्स कारणभूतं ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिअत्थारकिरियं सन्धाय वुत्तं, उदाहु अत्थारस्स कारणभूतं कथिनदुस्सदानकम्मन्ति। कथं विस्सज्जनाति? भो भद्रमुख ‘‘हेट्ठिमकोटिया पञ्चन्नं जनानं वट्टती’’ति इदं पञ्चानिसंसस्स कारणभूतं ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिकं अत्थारकिरियं सन्धाय अट्ठकथाचरियेन न वुत्तं, अथ खो अत्थारस्स कारणभूतं कथिनदानकम्मं सन्धाय वुत्तन्ति । तत्रायमधिप्पायो – सङ्घेन अत्थारकस्स दिन्नदुस्सेन एव कथिनत्थारो सम्भवति, न ठितिकाय लद्धचीवरेन वा पुग्गलिकचीवरेन वा सम्भवति, तञ्च कथिनदुस्सदानकम्मं चत्तारो कथिनदुस्सदायका, एको पटिग्गाहकोति पञ्चसु भिक्खूसु विज्जमानेसुयेव सम्पज्जति, न ततो ऊनेसूति पच्छिमकोटिया पञ्चन्नं वट्टति, कारणसिद्धिया फलसिद्धि होति, तेनेव च कारणेन ‘‘कथिनदुस्सदानकम्मं वुत्त’’न्ति मुख्यवसेन अवत्वा ‘‘सन्धाय वुत्त’’न्ति उपचारवसेनाह। एवं वुत्तेयेव अट्ठकथावचनस्स पुब्बापरविरोधो नत्थि, अट्ठकथावचनेन च टीकावचनं विरुद्धं न होतीति दट्ठब्बं, ‘‘अपलोकनादिसङ्घकम्मकरणत्थं बद्धसीमा भगवता अनुञ्ञाता’’ति इमिना विनयलक्खणेन च समेति।
‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिका पन अत्थारकिरिया अपलोकनादीसु चतूसु सङ्घकम्मेसु अप्पविट्ठा, अधिट्ठानादयो विय पञ्चानिसंसलाभकारणभूता पुग्गलकिरियाव होतीति वस्सूपनायिकखेत्तभूताय अन्तोउपचारसीमाय कातब्बा, तस्मा अन्तोउपचारसीमायं बद्धसीमाय अविज्जमानाय बहिउपचारसीमायं बद्धसीमं वा उदकुक्खेपसत्तब्भन्तरलभमानट्ठानं वा गन्त्वा ञत्तिदुतियकम्मेन कथिनदुस्सं दापेत्वा पुन विहारं आगन्त्वा अन्तोउपचारसीमायमेव कथिनत्थरणं पुब्बाचरियेहि कतं, तं सुकतमेव होतीति दट्ठब्बम्। एवं अग्गहेत्वा सुद्धउपचारसीमायमेव ञत्तिदुतियकम्मं कातब्बन्ति गय्हमाने सति तेसं आयस्मन्तानं दिट्ठानुगतिं आपज्जमाना सिस्सानुसिस्सा धुववासत्थाय विहारदानादिअपलोकनकम्मं वा उपोसथपवारणादिञत्तिकम्मं वा सीमासम्मन्ननादिञत्तिदुतियकम्मं वा उपसम्पदादिञत्तिचतुत्थकम्मं वा उपचारसीमायमेव करेय्युं, एवं करोन्ता भगवतो सासने महन्तं जटं महन्तं गुम्बं महन्तं विसमं करेय्युं, तस्मा तमकरणत्थं युत्तितो च आगमतो च अनेकानि कारणानि आहरित्वा कथयिम्हाति।
सासने गारवं कत्वा, सद्धम्मस्सानुलोमतो।
मया कतं विनिच्छयं, सम्मा चिन्तेन्तु साधवो॥
पुनप्पुनं विचिन्तेत्वा, युत्तं चे होति गण्हन्तु।
नो चे युत्तं मा गण्हन्तु, सम्मासम्बुद्धसावकाति॥
इतो परानिपि कारणसाधकानि आहरन्ति आचरिया, तेसं पटिवचनेन अतिवित्थारो भविस्सति, उपचारसीमाय चतुन्नं सङ्घकम्मानं कतट्ठानभावो पुब्बे वुत्तोव, तस्मा तं वचनं मनसि कत्वा संसयं अकत्वा धारेतब्बोति।
‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचा भिन्दितब्बाति किं एत्तकेन वचीभेदेन कथिनं अत्थतं होति, उदाहु अञ्ञो कोचि कायविकारो कातब्बो? न कातब्बो। एत्तकेनेव हि वचीभेदेन अत्थतं होति, कथिनम्। वुत्तञ्हेतं परिवारे (परि॰ ४०८) ‘‘अत्थारो एकेन धम्मेन सङ्गहितो वचीभेदेना’’ति।
एवं कथिनत्थारं दस्सेत्वा अनुमोदापनअनुमोदने दस्सेन्तो ‘‘तेन कथिनत्थारकेना’’तिआदिमाह। तत्थ येन भिक्खुना ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिना वचीभेदेन कथिनं अत्थतं, तेन ‘‘कथिनस्स अत्थारा पन्नरस धम्मा जायन्ती’’ति परिवारे (परि॰ ४०३) आगतत्ता कथिनत्थारेन सहेव पञ्च आनिसंसा आगता, अथ कस्मा सङ्घं अनुमोदापेतीति? किञ्चापि अत्थारकस्स भिक्खुनो पञ्च आनिसंसा आगता, सङ्घस्स पन अनागता, तस्मा सङ्घस्स च आगमनत्थं सङ्घं अनुमोदापेति, सङ्घो च अनुमोदनं करोति, एवं कते उभिन्नम्पि आनिसंसा आगता होन्ति। वुत्तञ्हेतं परिवारे (परि॰ ४०३) ‘‘द्विन्नं पुग्गलानं अत्थतं होति कथिनं अत्थारकस्स च अनुमोदकस्स चा’’ति। एत्थ च कथिनत्थारकभिक्खुतो वुड्ढतरो भिक्खु तस्मिं सङ्घे अत्थि, इध वुत्तनयेन अत्थारकेन ‘‘भन्ते’’ति वत्तब्बं, अनुमोदकेन ‘‘आवुसो’’ति। यदि पन कथिनत्थारको भिक्खु सब्बेसं वुड्ढतरो होति, तेन ‘‘आवुसो’’ति वत्तब्बं, इतरेहि ‘‘भन्ते’’ति, एवं सेसनयद्वयेपि। एवं सब्बेसं अत्थतं होति कथिनन्ति। इमेसु पन सङ्घपुग्गलेसु ये तस्मिं विहारे पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारिता, तेयेव अनुमोदितुं लभन्ति, छिन्नवस्सा वा पच्छिमिकाय उपगता वा अञ्ञस्मिं विहारे वुत्थवस्सा वा न लभन्ति, अननुमोदन्तापि आनिसंसं न लभन्ति।
एवं कथिनत्थारं दस्सेत्वा इदानि चीवरविभागं दस्सेतुं ‘‘एवं अत्थते पन कथिने’’तिआदिमाह। तत्थ सचे कथिनचीवरेन सद्धिं आभतं आनिसंसन्ति इमिना एकं अत्थतचीवरमेव कथिनचीवरं नाम, ततो अञ्ञं तेन सद्धिं आभतं सब्बं चीवरं कथिनानिसंसचीवरं नामाति दस्सेति। वक्खति हि ‘‘अवसेसकथिनानिसंसे बलववत्थानी’’तिआदि। तेन ञायति ‘‘वत्थमेव इध आनिसंसो नाम, न अग्घो, कथिनसाटकेन सद्धिं आभतानं अञ्ञसाटकानं बहुलवसेन अत्थरितब्बं, न कथिनसाटकस्स महग्घवसेना’’ति। भिक्खुसङ्घो अनिस्सरो, अत्थतकथिनो भिक्खुयेव इस्सरो। कस्मा? दायकेहि विचारितत्ता। भिक्खुसङ्घो इस्सरो, कस्मा? दायकेहि अविचारितत्ता, मूलकथिनस्स च सङ्घे दिन्नत्ता। अवसेसकथिनानिसंसेति तस्स दिन्नवत्थेहि अवसेसकथिनानिसंसवत्थे। बलववत्थानीति अत्थरितब्बकथिनसाटकंयेव अहतं वा अहतकप्पं वा दातुं वट्टति, आनिसंसचीवरं पन यथासत्ति यथाबलं पुराणं वा अभिनवं वा दुब्बलं वा बलवं वा दातुं वट्टति, तस्मा तेसु दुब्बलवत्थे ठितिकाय दिन्ने लद्धभिक्खुस्स उपकारकं न होति, तस्मा उपकारणयोग्गानि बलववत्थानि दातब्बानीति अधिप्पायो। वस्सावासिकठितिकाय दातब्बानीति यत्तका भिक्खू वस्सावासिकचीवरं लभिंसु, ते ठपेत्वा तेसं हेट्ठतो पट्ठाय यथाक्कमं दातब्बानि। थेरासनतो पट्ठायाति यत्तका भिक्खू तिस्सं कथिनत्थतसीमायं सन्ति, तेसु जेट्ठकभिक्खुतो पट्ठाय दातब्बानि। आसनग्गहणं पन यथावुड्ढं निसिन्ने सन्धाय कतम्। एतेन वस्सावासिककथिनानिसंसानं समानगतिकतं दीपेति। गरुभण्डं न भाजेतब्बन्ति कथिनसाटकेन सद्धिं आभतेसु मञ्चपीठादिकं गरुभण्डं न भाजेतब्बं, सङ्घिकवसेनेव परिभुञ्जितब्बन्ति अत्थो। तत्थ गरुभण्डविनिच्छयो अनन्तरकथायं आवि भविस्सति।
इमस्मिं पन ठाने वत्तब्बं अत्थि। कथं? इदानि भिक्खू कथिनानिसंसचीवरं कुसपातं कत्वा विभजन्ति, तं युत्तं विय न दिस्सतीति। कस्माति चे? ‘‘अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानि, ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानी’’ति वचनतोति। एवं सन्ते कत्थ कुसपातो कातब्बोति? भण्डागारे ठपितचीवरेति। कथं विञ्ञायतीति चे? ‘‘उस्सन्नं होतीति बहु रासिकतं होति, भण्डागारं न गण्हाति। सम्मुखीभूतेनाति अन्तोउपचारसीमायं ठितेन। भाजेतुन्ति कालं घोसापेत्वा पटिपाटिया भाजेतुं…पे॰… एवं ठपितेसु चीवरपटिवीसेसु कुसो पातेतब्बो’’ति अट्ठकथायं (महाव॰ अट्ठ॰ ३४३) वुत्तत्ता, तस्मा इमिस्सं अट्ठकथायं वुत्तनयेनेव भाजेतब्बन्ति अम्हाकं खन्ति।
एकच्चे पन भिक्खू एकेकस्स एकेकस्मिं चीवरे अप्पहोन्ते चीवरं परिवत्तेत्वा अकप्पियवत्थुं गहेत्वा भाजेन्ति, तं अतिओळारिकमेव। अञ्ञेपि एकच्चानं चीवरानं महग्घताय एकच्चानं अप्पग्घताय समग्घं कातुं न सक्काति तथेव करोन्ति, तम्पि ओळारिकमेव। तत्थ हि अकप्पियवत्थुना परिवत्तनेपि तस्स विचारणेपि भागग्गहणेपि आपत्तियेव होति। एके ‘‘कथिनं नाम दुब्बिचारणीय’’न्ति वत्वा अत्थरणं न करोन्ति, पुग्गलिकवसेनेव यथाज्झासयं विचारेन्ति, तं पन यदि दायकेहि पुग्गलस्सेव दिन्नं, पुग्गलेन च सङ्घस्स अपरिच्चजितं, एवं सति अत्तनो सन्तकत्ता युत्तं विय दिस्सति। यदि पन सङ्घस्स वा गणस्स वा दिन्नं, पुग्गलस्स दिन्नेपि सङ्घस्स वा गणस्स वा परिच्चजितं, एवं सन्ते सङ्घगणानं सन्तकत्ता अयुत्तं भवेय्य। अपरे पन कथिनवसेन पटिग्गहिते विचारेतुं दुक्करन्ति मञ्ञमाना ‘‘न मयं कथिनवसेन पटिग्गण्हाम, वस्सावासिकभावेनेव पटिग्गण्हामा’’ति वत्वा यथारुचि विचारेन्ति, तम्पि अयुत्तम्। वस्सावासिकम्पि हि सङ्घस्स दिन्नं सङ्घिकं होतियेव, पुग्गलस्स दिन्नं पुग्गलिकम्। कथं विञ्ञायतीति चे? ‘‘सचे पन तेसं सेनासने पंसुकूलिको वसति, आगतञ्च तं दिस्वा ‘तुम्हाकं वस्सावासिकं देमा’ति वदन्ति, तेन सङ्घस्स आचिक्खितब्बम्। सचे तानि कुलानि सङ्घस्स दातुं न इच्छन्ति, ‘तुम्हाकंयेव देमा’ति वदन्ति, सभागो भिक्खु ‘वत्तं कत्वा गण्हाही’ति वत्तब्बो, पंसुकूलिकस्स पनेतं न वट्टती’’ति अट्ठकथायं (चूळव॰ अट्ठ॰ ३१८; वि॰ सङ्ग॰ अट्ठ॰ २१९) वुत्तत्ता।
वस्सावासिकं दुविधं सद्धादेय्यतत्रुप्पादवसेन। वुत्तञ्हि अट्ठकथायं (चूळव॰ अट्ठ॰ ३१८) ‘‘इति सद्धादेय्ये दायकमनुस्सा पुच्छितब्बा, तत्रुप्पादे पन कप्पियकारका पुच्छितब्बा’’ति। सद्धादेय्यवस्सावासिकम्पि सविहाराविहारवसेन दुविधम्। वुत्तञ्हेतं अट्ठकथायं (चूळव॰ अट्ठ॰ ३१८) ‘‘महापदुमत्थेरो पनाह न एवं कातब्बम्। मनुस्सा हि अत्तनो आवासपटिजग्गनत्थाय पच्चयं देन्ति, तस्मा अञ्ञेहि भिक्खूहि तत्थ पविसितब्ब’’न्ति, ‘‘येसं पन सेनासनं नत्थि, केवलं पच्चयमेव देन्ति, तेसं पच्चयं अवस्सावासिके सेनासने गाहेतुं वट्टती’’ति च। तत्रुप्पादवस्सावासिकं नाम कप्पियकारकानं हत्थे कप्पियवत्थुपअभुञ्जनत्थाय दिन्नवत्थुतो निब्बत्तम्। वुत्तम्पि चेतं अट्ठकथायं (चूळव॰ अट्ठ॰ ३१८) ‘‘कप्पियकारकानञ्हि हत्थे ‘कप्पियभण्डं परिभुञ्जथा’ति दिन्नवत्थुतो यं यं कप्पियं, तं सब्बं परिभुञ्जितुं अनुञ्ञात’’न्ति। एवं वस्सावासिकचीवरम्पि पुब्बे येभुय्येन सङ्घस्सेव देन्ति, तस्मा ‘‘कथिनचीवरं देमा’’ति वुत्ते कथिनचीवरभावेन पटिग्गहेतब्बं, ‘‘वस्सावासिकं देमा’’ति वुत्ते वस्सावासिकचीवरभावेनेव पटिग्गहेतब्बम्। कस्मा? ‘‘यथा दायका वदन्ति, तथा पटिपज्जितब्ब’’न्ति (चूळव॰ अट्ठ॰ ३२५) वचनतो।
किञ्चि अवत्वा हत्थे वा पादमूले वा ठपेत्वा गते किं कातब्बन्ति? तत्थ सचे ‘‘इदं वत्थु चेतियस्स वा सङ्घस्स वा परपुग्गलस्स वा अत्थाय परिणत’’न्ति जानेय्य, तेसं अत्थाय पटिग्गहेतब्बम्। अथ ‘‘ममत्थाय परिणत’’न्ति जानेय्य, अत्तनो अत्थाय पटिग्गहेतब्बम्। वुत्तञ्हेतं परिवारे (परि॰ ३२९) ‘‘नव अधम्मिकदानानी’’तिआदि। अथ न किञ्चि जानेय्य, अत्तनो हत्थे वा पादमूले वा किञ्चि अवत्वा ठपितं तस्सेव पुग्गलिकं होति। न हि चेतियादीनं अत्थाय परिणतं किञ्चि अवत्वा भिक्खुस्स हत्थे वा पादमूले वा ठपेतीति। वुत्तञ्हेतं समन्तपासादिकायं (महाव॰ अट्ठ॰ ३७९) ‘‘पुग्गलस्स देतीति ‘इमं चीवरं इत्थन्नामस्स दम्मी’ति एवं परम्मुखा वा पादमूले ठपेत्वा ‘इमं, भन्ते, तुम्हाकं दम्मी’ति एवं सम्मुखा वा देती’’तिआदि।
‘‘इमिस्सं अट्ठकथायं वुत्तनयेनेव भाजेतब्ब’’न्ति वुत्तं, कथं भाजेतब्बन्ति? ‘‘अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानी’’ति वुत्तत्ता ये भिक्खू इमस्मिं वस्से वस्सावासिकं न लभिंसु, तेसं हेट्ठतो पट्ठाय एकेकं चीवरं वा साटकं वा दातब्बम्। अथ चीवरानं वा साटकानं वा अवसिट्ठेसु सन्तेसु पुन थेरासनतो पट्ठाय दुतियभागो दातब्बो। ततो चीवरेसु वा साटकेसु वा खीणेसु ये लभन्ति, तेसु पच्छिमस्स वस्सादीनि सल्लक्खेतब्बानि। न केवलं तस्मिं कथिनत्थतदिवसे दिन्नदुस्सानि एव कथिनानिसंसानि नाम होन्ति, अथ खो याव कथिनस्स उब्भारा सङ्घं उद्दिस्स दिन्नचीवरानिपि सङ्घिकेन तत्रुप्पादेन आरामिकेहि आभतचीवरानिपि कथिनानिसंसानियेव होन्ति। तस्मा तादिसेसु चीवरेसु उप्पज्जमानेसु यथावुत्तसल्लक्खितवस्सस्स भिक्खुनो हेट्ठतो पट्ठाय पुनप्पुनं गाहेतब्बम्। ‘‘ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानी’’ति (महाव॰ अट्ठ॰ ३०६) वचनतो तस्मिं वस्से वस्सावासिकचीवरानं अनुप्पज्जनतो वा उप्पज्जमानेसुपि ठितिकाय अगाहापनतो वा वस्सावासिकठितिकाय अभावे सति लद्धब्बकथिनानिसंसे तस्सं उपचारसीमायं सब्बे भिक्खू पटिपाटिया निसीदापेत्वा थेरासनतो पट्ठाय ठितिकं कत्वा एकेकस्स भिक्खुनो एकेकं चीवरं वा साटकं वा दातब्बम्। सङ्घनवकस्स दानकालेपि महाथेरा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं दीयति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बम्। दुतियभागे पन थेरासनं आरुळ्हे पच्छा आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन दातब्बो। अयं ठितिकाविचारो चतुपच्चयभाजनकथातो (वि॰ सङ्ग॰ अट्ठ॰ २०२) गहेतब्बोति।
ननु च भो एकच्चानि कथिनानिसंसचीवरानि महग्घानि, एकच्चानि अप्पग्घानि होन्ति, कथं एकेकस्स एकेकस्मिं दिन्ने अग्घसमत्तं भवेय्याति? वुच्चते – भण्डागारचीवरभाजने अग्घसमत्तं इच्छितब्बम्। तथा हि वुत्तं चीवरक्खन्धके (महाव॰ ३४३) ‘‘तेन खो पन समयेन सङ्घस्स भण्डागारे चीवरं उस्सन्नं होति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, सम्मुखीभूतेन सङ्घेन भाजेतुं…पे॰… अथ खो चीवरभाजकानं भिक्खूनं एतदहोसि ‘कथं नु खो चीवरं भाजेतब्ब’न्ति। भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, पठमं उच्चिनित्वा तुलयित्वा वण्णावण्णं कत्वा भिक्खू गणेत्वा वग्गं बन्धित्वा चीवरपटिवीसं ठपेतु’’न्ति। अट्ठकथायञ्च (महाव॰ अट्ठ॰ ३४३) ‘‘उच्चिनित्वाति ‘इदं थूलं, इदं सण्हं, इदं घनं, इदं तनुकं, इदं परिभुत्तं, इदं अपरिभुत्तं, इदं दीघतो एत्तकं, पुथुलतो एत्तक’न्ति एवं वत्थानि विचिनित्वा। तुलयित्वाति ‘इदं एत्तकं अग्घति, इदं एत्तक’न्ति एवं अग्घपरिच्छेदं कत्वा। वण्णावण्णं कत्वाति सचे सब्बेसं एकेकमेव दसदसअग्घनकं पापुणाति, इच्चेतं कुसलम्। नो चे पापुणाति, यं नव वा अट्ठ वा अग्घति, तं अञ्ञेन एकअग्घनकेन च द्विअग्घनकेन च सद्धिं बन्धित्वा एतेन उपायेन समे पटिवीसे ठपेत्वाति अत्थो । भिक्खू गणेत्वा वग्गं बन्धित्वाति सचे एकेकस्स दीयमाने दिवसो न पहोति, दस दस भिक्खू गणेत्वा दस दस चीवरपटिवीसे एकवग्गं बन्धित्वा एकं भण्डिकं कत्वा एवं चीवरपटिवीसं ठपेतुं अनुजानामीति अत्थो। एवं ठपितेसु चीवरपटिवीसेसु कुसो पातेतब्बो’’ति वुत्तम्। तेन ञायति ‘‘भण्डागारचीवरभाजने अग्घसमत्तं इच्छितब्बं, कुसपातो च कातब्बो’’ति।
इमस्मिं पन कथिनानिसंसचीवरभाजने अग्घसमत्तं न इच्छितब्बं, कुसपातो च न कातब्बो। तथा हि वुत्तं कथिनक्खन्धकट्ठकथायं (महाव॰ अट्ठ॰ ३०६) ‘‘एवं अत्थते पन कथिने सचे कथिनचीवरेन सद्धिं आभतं आनिसंसं दायका ‘येन अम्हाकं कथिनं गहितं, तस्सेव देमा’ति देन्ति, भिक्खुसङ्घो अनिस्सरो। अथ अविचारेत्वाव दत्वा गच्छन्ति, भिक्खुसङ्घो इस्सरो, तस्मा सचे कथिनत्थारकस्स सेसचीवरानिपि दुब्बलानि होन्ति, सङ्घेन अपलोकेत्वा तेसम्पि अत्थाय वत्थानि दातब्बानि, कम्मवाचा पन एकायेव वट्टति। अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानि। ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानि’’इच्चेव वुत्तं, न वुत्तं ‘‘अग्घपरिच्छेदं कत्वा’’ति वा ‘‘कुसपातो कातब्बो’’ति वा। तेन ञायति ‘‘कथिनानिसंसचीवरानि वस्सावासिकठितिकाय वा वुड्ढतरतो वा पट्ठायेव दातब्बानि, नेव अग्घसमत्तं कातब्बं, न कुसो पातेतब्बो’’ति।
इदानि पन वस्सावासिकभावेन अदिन्नत्ता वस्सावासिकठितिकाय अकतत्ता च कथिनत्थतचीवरतो च कथिनत्थारकस्स अवसेसचीवरत्थाय दिन्नवत्थतो च अवसेसकथिनानिसंसे बलववत्थानि वुड्ढतरतो पट्ठाय एकस्स भिक्खुस्स एकं वत्थं दातब्बं, तेसु पन वरं वरं वुड्ढस्स दातब्बम्। कथं विञ्ञायतीति चे? ‘‘पच्छिमवस्सूपनायिकदिवसे पन सचे कालं घोसेत्वा सन्निपतिते सङ्घे कोचि दसहत्थं वत्थं आहरित्वा वस्सावासिकं देति, आगन्तुको सचे भिक्खुसङ्घत्थेरो होति, तस्स दातब्बम्। नवको चे होति, सम्मतेन भिक्खुना सङ्घत्थेरो वत्तब्बो ‘सचे, भन्ते, इच्छथ, पठमभागं मुञ्चित्वा इदं वत्थं गण्हथा’ति। अमुञ्चन्तस्स न दातब्बम्। सचे पन पुब्बे गाहितं मुञ्चित्वा गण्हाति, दातब्बम्। एतेनेव उपायेन दुतियत्थेरतो पट्ठाय परिवत्तेत्वा पत्तट्ठाने आगन्तुकस्स दातब्बम्। सचे पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थुं, लद्धं लद्धं एतेनेव उपायेन विस्सज्जापेत्वा याव आगन्तुकस्स समकं होति, ताव दातब्बम्। तेन पन समके लद्धे अवसिट्ठो अनुभागो थेरासने दातब्बो’’ति सेनासनक्खन्धकट्ठकथायं (चूळव॰ अट्ठ॰ ३१८) वचनतो तंसंवण्णनाभूतायं विमतिविनोदनियञ्च (वि॰ वि॰ टी॰ चूळवग्ग २.३१८) ‘‘आगन्तुको सचे भिक्खूति चीवरे गाहिते पच्छा आगतो आगन्तुको भिक्खु। पत्तट्ठानेति वस्सग्गेन पत्तट्ठाने। पठमवस्सूपगताति आगन्तुकस्स आगमनतो पुरेतरमेव पच्छिमिकाय वस्सूपनायिकाय वस्सूपगता। लद्धं लद्धन्ति दायकानं सन्तिका आगतागतसाटक’’न्ति वचनतो, वजिरबुद्धिटीकायञ्च (वजिर॰ टी॰ चूळवग्ग ३१८) ‘‘पठमभागं मुञ्चित्वाति इदं चे पठमगाहितवत्थुतो महग्घं होतीति लिखित’’न्ति वचनतो च विञ्ञायति। एवं अट्ठकथायं टीकासु च वस्सावासिकदाने पच्छा आभतं महग्घवत्थं महाथेरतो पट्ठाय परिवत्तेत्वा तेहि अनिच्छितंयेव वस्सग्गेन पत्तस्स पच्छा आगतस्स भिक्खुनो दातब्बभावस्स वुत्तत्ता वरं वरं वुड्ढस्स दातब्बन्ति विञ्ञायति।
‘‘सचे पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थु’’न्ति वत्थगणनाय एव वुत्तत्ता, अग्घगणनाय अवुत्तत्ता च कथिनानिसंसवत्थस्स च वस्सावासिकगतिकभावस्स वचनतो कथिनानिसंसवत्थानि वत्थगणनावसेनेव भाजेतब्बानि, न अग्घसमभावेनाति च दट्ठब्बानि, तेनेव च कारणेन ‘‘यो बहूनि कथिनानिसंसवत्थानि देति, तस्स सन्तकेनेव अत्थरितब्ब’’न्ति (महाव॰ अट्ठ॰ ३०६) वुत्तम्। बहूनि हि कथिनानिसंसवत्थानि विभजनकाले सङ्घस्स उपकारकानि होन्तीति।
पाळिअट्ठकथादीहि, नेत्वा वुत्तं विनिच्छयम्।
कथिने चीवरे मय्हं, चिन्तयन्तु विचक्खणा॥
चिन्तयित्वा पुनप्पुनं, युत्तं चे धारयन्तु तम्।
अयुत्तञ्चे इतो अञ्ञं, परियेसन्तु कारणन्ति॥
‘‘यो च तत्थ चीवरुप्पादो, सो नेसं भविस्सती’’ति चीवरस्सेव अत्थतकथिनानं भिक्खूनं सन्तकभावस्स भगवता वुत्तत्ता चीवरतो अञ्ञानि सङ्घं उद्दिस्स दिन्नानि पिण्डपातादीनि वत्थूनि उपचारसीमं पविट्ठस्स आगतागतस्स सङ्घस्स सन्तकं होन्ति। तथा हि वुत्तं अट्ठकथायं (महाव॰ अट्ठ॰ ३०६) ‘‘कथिनं अत्थरापेत्वा दानञ्च भुञ्जित्वा गमिस्सन्ति , आनिसंसो पन इतरेसंयेव होती’’ति। ‘‘अनुजानामि, भिक्खवे, सामणेरानं उपड्ढपटिवीसं दातु’’न्ति (महाव॰ ३४३) पाठं उपनिस्साय कथिनानिसंसचीवरम्पि सामणेरानं उपड्ढपटिवीसंयेव देन्ति, न पनेवं कातब्बम्। भण्डागारे ठपितञ्हि अकालचीवरमेव सामणेरानं उपड्ढपटिवीसं कत्वा दातब्बम्। वस्सावासिककथिनानिसंसादिकालचीवरं पन समकमेव दातब्बम्। वुत्तञ्हेतं चीवरक्खन्धकट्ठकथायं (महाव॰ अट्ठ॰ ३४३) ‘‘सामणेरानं उपड्ढपटिवीसन्ति एत्थ ये सामणेरा अत्तिस्सरा भिक्खुसङ्घस्स कत्तब्बकम्मं न करोन्ति, उद्देसपरिपुच्छासु युत्ता आचरियुपज्झायानंयेव वत्तपटिपत्तिं करोन्ति, अञ्ञेसं न करोन्ति, एतेसंयेव उपड्ढभागो दातब्बो। ये पन पुरेभत्तञ्च पच्छाभत्तञ्च भिक्खुसङ्घस्सेव कत्तब्बकिच्चं करोन्ति, तेसं समको दातब्बो। इदञ्च पिट्ठिसमये उप्पन्नेन भण्डागारे ठपितेन अकालचीवरेनेव कथितं, कालचीवरं पन समकमेव दातब्ब’’न्ति।
कच्चि नु खो सामणेरा वस्सं उपगता, येन आनिसंसं लभेय्युन्ति? आम उपगताति। कथं विञ्ञायतीति? ‘‘अथ चत्तारो भिक्खू उपगता, एको परिपुण्णवस्सो सामणेरो, सो चे पच्छिमिकाय उपसम्पज्जति, गणपूरको चेव होति, आनिसंसञ्च लभती’’ति अट्ठकथायं (महाव॰ अट्ठ॰ ३०६) वचनतो वजिरबुद्धिटीकायञ्च (वजिर॰ टी॰ महावग्ग ३०६) ‘‘पच्छिमिकाय उपसम्पन्नो पठमपवारणाय पवारेतुम्पि लभति, वस्सिको च होति, आनिसंसञ्च लभतीति सामणेरानं वस्सूपगमनं अनुञ्ञातं होति। सामणेरा कथिनानिसंसं लभन्तीति वदन्ती’’ति वचनतोति।
तत्रुप्पादेसु कथिनानिसंसेसु यदि आरामिका तण्डुलादीहि वत्थानि चेतापेन्ति, वत्थेहिपि तण्डुलादीनि चेतापेन्ति, तत्थ कथं पटिपज्जितब्बन्ति? विभजनकाले विज्जमानवत्थुवसेन कातब्बम्। तथा हि वुत्तं वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३०६) ‘‘तत्रुप्पादेन तण्डुलादिना वत्थूसु चेतापितेसु अत्थतकथिनानमेव तानि वत्थानि पापुणन्ति। वत्थेहि पन तण्डुलादीसु चेतापितेसु सब्बेसं तानि पापुणन्तीति वुत्त’’न्ति। ‘‘सचे पन एकसीमायं बहू विहारा होन्ती’’ति एत्थ कतरसीमा अधिप्पेताति? उपचारसीमा। उपचारसीमायंयेव हि सङ्घलाभविभजनादिकं सिज्झति। वुत्तञ्हेतं वजिरबुद्धिटीकायं (वजिर॰ टी॰ महावग्ग ३०६) ‘‘कथिनत्थतसीमायन्ति उपचारसीमं सन्धाय वुत्तं, उपचारसीमट्ठस्स मतकचीवरादिभागियताय बद्धसीमाय तत्रुप्पादाभावतो विञ्ञेय्यमेतं ‘उपचारसीमाव अधिप्पेता’ति’’।
एवं कथिनत्थारं दस्सेत्वा सङ्घे रुचिताय मातिकापलिबोधउब्भारे अदस्सेत्वाव अन्ते आनिसंसं दस्सेतुं ‘‘अत्थतकथिनानं वो भिक्खवे’’तिआदिमाह। तत्थ अट्ठविधा मातिका पक्कमनन्तिका, निट्ठानन्तिका, सन्निट्ठानन्तिका, नासनन्तिका, सवनन्तिका, आसावच्छेदिका, सीमातिक्कन्तिका, सहुब्भाराति। तत्थ अत्थतकथिनो भिक्खु कतपरियोसितं चीवरं आदाय ‘‘इमं विहारं न पच्चेस्सामी’’ति पक्कमति, तस्स भिक्खुनो उपचारसीमातिक्कमेनेव कथिनुब्भारो भवति, पञ्चानिसंसानि अलभनेय्यो होति। अयं कथिनुब्भारो पक्कमनमेवस्स अन्तभूतत्ता पक्कमनन्तिको नाम होति।
अत्थतकथिनो भिक्खु अनिट्ठितमेव अत्तनो भागभूतं चीवरं आदाय अञ्ञं विहारं गतो, तस्स बहिउपचारसीमगतस्स एवं होति ‘‘इमस्मिंयेव विहारे इमं चीवरं कारेस्सामि, न पुराणविहारं पच्चेस्सामी’’ति, सो बहिसीमायमेव तं चीवरं कारेति, तस्स भिक्खुनो तस्मिं चीवरे निट्ठिते कथिनुब्भारो होति। अयं कथिनुब्भारो चीवरनिट्ठानमेवस्स अन्तोति निट्ठानन्तिको नाम।
भिक्खु अत्थतकथिनो अकतचीवरमादाय पक्कमति, तस्स बहिउपचारसीमगतस्स एवं होति ‘‘इमं चीवरं नेव कारेस्सामि, पोराणविहारञ्च न पच्चेस्सामी’’ति, तस्स भिक्खुनो तेन सन्निट्ठानेन कथिनुब्भारो होति। अयं कथिनुब्भारो सन्निट्ठानमेवस्स अन्तोति सन्निट्ठानन्तिको नाम।
अत्थतकथिनो भिक्खु अकतमेव चीवरं आदाय पक्कमति, बहिसीमगतस्स तस्स एवं होति ‘‘इधेविमं चीवरं कारेस्सामि, न च पोराणविहारं पच्चेस्सामी’’ति, तस्स चीवरं कुरुमानं चोरादीहि नस्सति, अग्यादीहि विनस्सति, कथिनुब्भारो होति। अयं कथिनुब्भारो नासनमेवस्स अन्तोति नासनन्तिको नाम।
अत्थतकथिनो भिक्खु अकतचीवरमादाय ‘‘इमं विहारं पच्चेस्सामी’’ति चिन्तेत्वा पक्कमति , तस्स बहिसीमगतस्स एवं होति ‘‘इधेविमं चीवरं कारेस्सामी’’ति, सो कतचीवरो सुणाति ‘‘विहारे किर सङ्घेन कथिनं उब्भत’’न्ति, तेन सवनमत्तेनस्स कथिनं उब्भतं होति। अयं कथिनब्भारो सवनमेवस्स अन्तोति सवनन्तिको नाम।
अत्थतकथिनो भिक्खु अञ्ञत्थ पच्चासाचीवरकारणा पक्कमति, तस्स बहिसीमगतस्स एवं होति ‘‘इध बहिसीमायमेव चीवरपच्चासं पयिरुपासामि, न विहारं पच्चेस्सामी’’ति, सो तत्थेव तं चीवरपच्चासं पयिरुपासति, सो तं चीवरपच्चासं अलभमानो चीवरासा पच्छिज्जति, तेनेव तस्स भिक्खुनो कथिनुब्भारो भवति। अयं कथिनुब्भारो आसावच्छेदसहितत्ता आसावच्छेदिको नाम।
अत्थतकथिनो भिक्खु अकतचीवरं आदाय ‘‘इमं विहारं पच्चेस्सामी’’ति चिन्तेत्वा पक्कमति, सो बहिसीमगतो तं चीवरं कारेति, सो कतचीवरो ‘‘विहारं पच्चेस्सामी’’ति चिन्तेन्तो बहिउपचारसीमायमेव कथिनुब्भारकालं वीतिनामेति, तस्स कथिनुब्भारो भवति। अयं कथिनुब्भारो चीवरकालस्स अन्तिमदिवससङ्खाताय सीमाय अतिक्कन्तत्ता सीमातिक्कन्तिको नाम।
अत्थतकथिनो भिक्खु चीवरं आदाय ‘‘इमं विहारं पच्चेस्सामी’’ति चिन्तेत्वा पक्कमति, सो कतचीवरो ‘‘विहारं पच्चेस्सामी’’ति चिन्तेन्तो पच्चागन्त्वा विहारे कथिनुब्भारं पप्पोति, तस्स भिक्खुनो विहारे भिक्खूहि सह कथिनुब्भारो भवति। अयं कथिनुब्भारो विहारे भिक्खूहि सह कतत्ता सहुब्भारो नाम। अयं अट्ठविधो कथिनुब्भारो अट्ठ मातिका नाम। वुत्तञ्हेतं कथिनक्खन्धकपाळियं (महाव॰ ३१०) ‘‘अट्ठिमा, भिक्खवे, मातिका कथिनस्स उब्भाराय पक्कमनन्तिका निट्ठानन्तिका सन्निट्ठानन्तिका नासनन्तिका सवनन्तिका आसावच्छेदिका सीमातिक्कन्तिका सहुब्भाराति। भिक्खु अत्थतकथिनो कतचीवरमादाय पक्कमति ‘न पच्चेस्स’न्ति, तस्स भिक्खुनो पक्कमनन्तिको कथिनुब्भारो’’तिआदि, विनयविनिच्छयप्पकरणे च –
‘‘पक्कमनञ्च निट्ठानं, सन्निट्ठानञ्च नासनम्।
सवनमासा च सीमा च, सहुब्भारोति अट्ठिमा’’ति॥ (वि॰ वि॰ २७०९)।
पलिबोधो दुविधो आवासपलिबोधो, चीवरपलिबोधोति। तत्थ ‘‘यस्मिं विहारे कथिनं अत्थतं होति, तस्मिं वसिस्सामी’’ति अञ्ञत्थ गच्छन्तोपि ‘‘पुन तं विहारं आगच्छिस्सामी’’ति सापेक्खो होति। अयं आवासपलिबोधो नाम। तस्स भिक्खुनो चीवरं अकतं वा होति अपरियोसितं वा, ‘‘अञ्ञतो चीवरं लच्छामी’’ति आसा वा अनुपच्छिन्ना होति। अयं चीवरपलिबोधो नाम। वुत्तञ्हेतं कथिनक्खन्धके (महाव॰ ३२५) ‘‘कतमे च, भिक्खवे, द्वे कथिनस्स पलिबोधा? आवासपलिबोधो च चीवरपलिबोधो च। कथञ्च, भिक्खवे, आवासपलिबोधो होति? इध, भिक्खवे, भिक्खु वसति वा तस्मिं आवासे, सापेक्खो वा पक्कमति ‘पच्चेस्स’न्ति, एवं खो, भिक्खवे, आवासपलिबोधो होति। कथञ्च, भिक्खवे, चीवरपलिबोधो होति? इध, भिक्खवे, भिक्खुनो चीवरं अकतं वा होति विप्पकतं वा, चीवरासा वा अनुपच्छिन्ना, एवं खो, भिक्खवे, चीवरपलिबोधो होती’’ति।
उब्भारो दुविधो अट्ठमातिकाउब्भारअन्तरुब्भारवसेन। तत्थ बहिउपचारसीमगतानं भिक्खूनं वसेन वुत्ता सत्त कथिनुब्भारा च बहिउपचारसीमं गन्त्वा निवत्तेत्वा कथिनत्थतविहारे अन्तरुब्भारं पत्वा भिक्खूहि सह अन्तरुब्भारस्स कतत्ता सहुब्भारसङ्खातो एको कथिनुब्भारो चाति इमे अट्ठ कथिनुब्भारा अट्ठमातिकाय पविट्ठत्ता अट्ठमातिकाउब्भारो नाम। बहिसीमं अगन्त्वा तस्मिंयेव विहारे निसीदित्वा कथिनुब्भारं ञत्तिदुतियकम्मवाचाय कथिनुब्भारो अट्ठमातिकाय अप्पविट्ठो हुत्वा कालपरिच्छेदं अप्पत्वा अन्तरायेव कतत्ता अन्तरुब्भारो नाम।
अन्तरुब्भारसहुब्भारा ञत्तिदुतियकम्मवाचायेव कता, एवं सन्ते को तेसं विसेसोति? अन्तरुब्भारो बहिसीमं अगन्त्वा अन्तोसीमायमेव ठितेहि भिक्खूहि कतो। सहुब्भारो बहिसीमं गतेन भिक्खुना पच्चागन्त्वा तं अन्तरुब्भारं पत्वा तेहि अन्तोसीमट्ठेहि भिक्खूहि सह कतोति अयमेतेसं विसेसो। पक्कमनन्तिकादयो सत्त कथिनुब्भारा न कम्मवाचाय कता, केवलं द्विन्नं पलिबोधानं उपच्छेदेन पञ्चहि आनिसंसेहि विगतत्ता कथिनुब्भारा नाम होन्ति। वुत्तञ्हेतं आचरियबुद्धदत्तत्थेरेन विनयविनिच्छये –
‘‘अट्ठन्नं मातिकानं वा, अन्तरुब्भारतोपि वा।
उब्भारापि दुवे वुत्ता, कथिनस्स महेसिना’’ति॥
तट्टीकायम्पि ‘‘अट्ठन्नं मातिकानन्ति बहिसीमगतानं वसेन वुत्ता। पक्कमनन्तिकादयो सत्त मातिका बहिसीमं गन्त्वा अन्तरुब्भारं सम्पत्तस्स वसेन वुत्ता, सहुब्भारो इमासं अट्ठन्नं मातिकानं वसेन च। अन्तरुब्भारतोपि वाति बहिसीमं अगन्त्वा तत्थेव वसित्वा कथिनुब्भारकम्मेन उब्भतकथिनानं वसेन लब्भनतो अन्तरुब्भारोति महेसिना कथिनस्स उब्भारा दुवे वुत्ताति योजना। बहिसीमं गन्त्वा आगतस्स वसेन सउब्भारो, बहिसीमं अगतानं वसेन अन्तरुब्भारोति एकोयेव उब्भारो द्विधा वुत्तो’’ति वुत्तम्।
कस्मा पन अन्तरुब्भारवसेन कम्मवाचाय कथिनं उब्भतन्ति? महादानं दातुकामेहि उपासकेहि आगतस्स सङ्घस्स अकालचीवरं दातुकामेहि याचितत्ता। वुत्तञ्हि भिक्खुनीविभङ्गपाळियं (पाचि॰ ९२५) ‘‘तेन खो पन समयेन अञ्ञतरेन उपासकेन सङ्घं उद्दिस्स विहारो कारापितो होति, सो तस्स विहारस्स महे उभतोसङ्घस्स अकालचीवरं दातुकामो होति। तेन खो पन समयेन उभतोसङ्घस्स कथिनं अत्थतं होति। अथ खो सो उपासको सङ्घं उपसङ्कमित्वा कथिनुद्धारं याची’’तिआदि। कथं पन कम्मवाचा कातब्बाति? ‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो कथिनं उद्धरेय्य, एसा ञत्ति। सुणातु मे, भन्ते, सङ्घो, सङ्घो कथिनं उद्धरति। यस्सायस्मतो खमति कथिनस्स उद्धारो, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य। उब्भतं सङ्घेन कथिनं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति एवं कातब्बाति। वुत्तञ्हि भिक्खुनीविभङ्गे ‘‘अनुजानामि, भिक्खवे, कथिनं उद्धरितुं, एवञ्च पन, भिक्खवे, कथिनं उद्धरितब्बम्। ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो – सुणातु मे…पे॰… धारयामी’’ति।
एतेन च कथिनुब्भारेन पुब्बे कतं कथिनदुस्सदानञत्तिदुतियकम्मवाचं उब्भतन्ति वदन्ति, न पन कथिनदुस्सदानञत्तिदुतियकम्मं उब्भतं, अथ खो अत्थारकम्ममेवाति दट्ठब्बम्। यदि हि कथिनदुस्सदानञत्तिदुतियकम्मं उब्भतं भवेय्य, ताय कम्मवाचाय कथिनदुस्सदानस्स सिज्झनतो इमाय कथिनुब्भारकम्मवाचाय तं पुब्बे दिन्नदुस्सं पुन आहरापेतब्बं सिया, न पञ्चानिसंसविगमनम्। यस्मा पन इमाय कथिनुब्भारकम्मवाचाय पञ्चानिसंसविगमनमेव होति, न पुब्बे दिन्नकथिनदुस्सस्स पुन आहरापनम्। तेन विञ्ञायति ‘‘पञ्चानिसंसलाभकारणं अत्थरणकम्ममेव इमाय कथिनब्भारकम्मवाचाय उद्धरीयति, न कथिनदुस्सदानञत्तिदुतियकम्मवाचाति, तस्मा कथिनुब्भारकम्मवाचाकरणतो पच्छा सङ्घस्स उप्पन्नं चीवरं अकालचीवरं होति, सङ्घो पञ्चानिसंसे न लभति, चीवरं सब्बसङ्घिकं हुत्वा आगतागतस्स सङ्घस्स भाजनीयं होतीति दट्ठब्बम्। अयमत्थो कथिनदुस्सदानञत्तिदुतियकम्मवाचाय च कथिनुब्भारकम्मवाचाय च अत्थञ्च अधिप्पायञ्च सुट्ठु विनिच्छिनित्वा पुब्बापरं संसन्दित्वा पच्चेतब्बोति।
एत्थ सिया – कथिनुब्भारं याचन्तानं सब्बेसं कथिनुब्भारो दातब्बो, उदाहु एकच्चानन्ति, किञ्चेत्थ – यदि ताव सब्बेसं दातब्बो, कथिनुब्भारकम्मेन पञ्चानिसंसविगमनतो सङ्घस्स लाभन्तरायो भवेय्य, अथ एकच्चानं मुखोलोकनं विय सियाति? यदि कथिनत्थारमूलकलाभतो कथिनुब्भारमूलकलाभो महन्तो भवेय्य, तेसं याचन्तानं कथिनुब्भारो दातब्बो। यदि अप्पको, न दातब्बो। यदि समो, कुलप्पसादत्थाय दातब्बोति। तथा हि वुत्तं अट्ठकथायं (पाचि॰ अट्ठ॰ ९२७) ‘‘कीदिसो कथिनुद्धारो दातब्बो, कीदिसो न दातब्बोति? यस्स अत्थारमूलको आनिसंसो महा, उब्भारमूलको अप्पो, एवरूपो न दातब्बो। यस्स पन अत्थारमूलको आनिसंसो अप्पो, उब्भारमूलको महा, एवरूपो दातब्बो। समानिसंसोपि सद्धापरिपालनत्थं दातब्बोवा’’ति। इमिनापि विञ्ञायति ‘‘पञ्चानिसंसानं कारणभूतं अत्थारकम्ममेव उद्धरीयति, न कथिनदुस्सदानभूतं ञत्तिदुतियकम्म’’न्ति।
आनिसंसकथायं पञ्चाति इदानि वुच्चमाना अनामन्तचारादयो पञ्च किरिया। कप्पिस्सन्तीति कप्पा भविस्सन्ति, अनापत्तिकारणा भविस्सन्तीति अत्थो। अनामन्तचारोति अनामन्तेत्वा चरणम्। यो हि दायकेहि भत्तेन निमन्तितो हुत्वा सभत्तो समानो विहारे सन्तं भिक्खुं अनामन्तेत्वा कुलेसु चारित्तं आपज्जति, तस्स भिक्खुनो चारित्तसिक्खापदेन पाचित्तियापत्ति होति, सा आपत्ति अत्थतकथिनस्स न होतीति अत्थो। तत्थ चारित्तसिक्खापदं नाम ‘‘यो पन भिक्खु निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्य अञ्ञत्र समया, पाचित्तियम्। तत्थायं समयो चीवरदानसमयो चीवरकारसमयो, अयं तत्थ समयो’’ति अचेलकवग्गे पञ्चमसिक्खापदं (पाचि॰ २९९-३००)। चीवरविप्पवासोति तिण्णं चीवरानं अञ्ञतरेन वा सब्बेन वा विना हत्थपासे अकत्वा अरुणुट्ठापनं, एवं करोतोपि दुतियकथिनसिक्खापदेन आपत्ति न होतीति अधिप्पायो। तत्थ च दुतियकथिनसिक्खापदं नाम ‘‘निट्ठितचीवरस्मिं पन भिक्खुना उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तिय’’न्ति आगतं निस्सग्गियेसु दुतियसिक्खापदं (पारा॰ ४७२)।
गणभोजनन्ति एतेन गणभोजनसिक्खापदेन अनापत्ति वुत्ताति सम्बन्धो। तत्थ गणभोजनं नाम ‘‘अम्हाकं भत्तं देथा’’ति भिक्खूनं विञ्ञत्तिया वा ‘‘अम्हाकं भत्तं गण्हथा’’ति दायकानं निमन्तनेन वा अकप्पियवोहारेन चत्तारो वा अतिरेका वा भिक्खू एकतो पटिग्गण्हित्वा एकतो भुञ्जनम्। गणभोजनसिक्खापदं नाम ‘‘गणभोजने अञ्ञत्र समया पाचित्तियम्। तत्थायं समयो गिलानसमयो चीवरदानसमयो चीवरकारसमयो अद्धानगमनसमयो नावाभिरुहनसमयो महासमयो समणभत्तसमयो, अयं तत्थ समयो’’ति आगतं भोजनवग्गे दुतियसिक्खापदं (पाचि॰ २१५)। अनधिट्ठितं अविकप्पितं वट्टतीति पठमकथिनसिक्खापदेन आपत्ति न होतीति अधिप्पायो। तत्थ पठमकथिनसिक्खापदं नाम ‘‘निट्ठितचीवरस्मिं पन भिक्खुना उब्भतस्मिं कथिने दसाहपरमं अतिरेकचीवरं धारेतब्बं, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति आगतं निस्सग्गियेसु पठमसिक्खापदं (पारा॰ ४७२)। कथिनत्थतसीमायाति उपचारसीमं सन्धाय वुत्तम्। मतकचीवरन्ति मतस्स चीवरम्। तत्रुप्पादेनाति सङ्घसन्तकेन आरामुय्यानखेत्तवत्थुआदिना। यं सङ्घिकं चीवरं उप्पज्जति, तं तेसं भविस्सतीति इमिना चीवरमेव कथिनत्थारकानं भिक्खूनं सन्तकं होति, ततो अञ्ञं पिण्डपातभेसज्जादिकं आगतागतस्स सङ्घस्स सन्तकं होतीति दस्सेति।
एवं अट्ठङ्गसम्पन्नो, लज्जी भिक्खु सुपेसलो।
करेय्य कथिनत्थारं, उब्भारञ्चापि साधुकन्ति॥
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कथिनत्थारविनिच्छयकथालङ्कारो नाम
एकूनतिंसतिमो परिच्छेदो।