२५. उपोसथपवारणाविनिच्छयकथा

२५. उपोसथपवारणाविनिच्छयकथा
१६८. एवं सीमाविनिच्छयं कथेत्वा इदानि उपोसथपवारणाविनिच्छयं कथेतुं ‘‘उपोसथपवारणाति एत्थ’’त्यादिमाह। तत्थ उपोसथसद्दो ताव –
‘‘उद्देसे पातिमोक्खस्स, पण्णत्तियमुपोसथो।
उपवासे च अट्ठङ्गे, उपोसथदिने सिया’’ति॥ –
वचनतो पातिमोक्खुद्देसे पण्णत्तियं उपवासे अट्ठङ्गसीले उपोसथदिने च वत्तति। तथा हेस ‘‘आयामावुसो कप्पिन उपोसथं गमिस्सामा’’तिआदीसु (दी॰ नि॰ अट्ठ॰ १.१५०; म॰ नि॰ अट्ठ॰ ३.८५) पातिमोक्खुद्देसे आगतो, ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी॰ नि॰ २.२४६) पण्णत्तियं, ‘‘सुद्धस्स वे सदा फेग्गु, सुद्धस्स उपोसथो सदा’’तिआदीसु (म॰ नि॰ १.७९) उपवासे, ‘‘एवं अट्ठङ्गसमन्नागतो खो, विसाखे, उपोसथो उपवुत्थो’’तिआदीसु (अ॰ नि॰ ८.४३) अट्ठङ्गसीले। ‘‘न, भिक्खवे, उपोसथे सभिक्खुकाआवासा अभिक्खुको आवासो’’तिआदीसु (पाचि॰ १०४८) उपोसथदिने वत्तति। ‘‘पारिसुद्धिउपोसथो अधिट्ठानुपोसथो’’तिआदीसु पारिसुद्धिअधिट्ठानेसुपि वत्तति। ते पन पातिमोक्खुद्देसे अन्तोगधाति कत्वा विसुं न वुत्ता। इध पन पातिमोक्खुद्देसे उपोसथदिने च वत्तति। तत्थ पातिमोक्खुद्देसे उपवसनं उपोसथो, सीलेन उपेता हुत्वा वसनन्त्यत्थो। उपोसथदिने उपवसन्ति एत्थाति उपोसथो, एतस्मिं दिवसे सीलेन उपेता हुत्वा वसन्तीत्यत्थो।
पवारणा-सद्दो पन ‘‘पवारणा पटिक्खेपे, कथिताज्झेसनाय चा’’ति अभिधानप्पदीपिकायं वचनतो पटिक्खेपे अज्झेसने च वत्तति। तत्थ ‘‘यो पन भिक्खु भुत्तावी पवारितो अनतिरित्तं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्तिआदीसु (पाचि॰ २३८) पटिक्खेपे, ‘‘सङ्घो पवारेय्या’’तिआदीसु (महाव॰ २१०) अज्झेसने, ‘‘अज्जपवारणा चातुद्दसी’’तिआदीसु (महाव॰ अट्ठ॰ २१२) पवारणादिवसे। सो पन अज्झेसनदिवसोयेवाति विसुं न वुत्तो। इध पन अज्झेसने वत्तति, तस्मा पवारीयते पवारणा, पकारेन इच्छीयतेत्यत्थो। प-पुब्ब वरधातु चुरादिगणिकायम्।
एत्थ च किञ्चापि पाळियं उपोसथक्खन्धकानन्तरं वस्सूपनायिकक्खन्धको, तदनन्तरं पवारणक्खन्धको सङ्गीतो, तथापि उपोसथपवारणकम्मानं येभुय्येन समानत्ता यमकमिव भूतत्ता मिस्सेत्वा कथेन्तो सुविञ्ञेय्यो होति सल्लहुकगन्थो चाति मन्त्वा खन्धकद्वयसङ्गहितं अत्थं एकेनेव परिच्छेदेन दस्सेति आचरियो। तत्थ चातुद्दसिको पन्नरसिको सामग्गीउपोसथोति दिवसवसेन तयो उपोसथा होन्तीति सम्बन्धो। चतुद्दसियं नियुत्तो चातुद्दसिको, एवं पन्नरसिको। सामग्गीउपोसथो नाम सङ्घसामग्गिकदिवसे कातब्बउपोसथो। हेमन्तगिम्हवस्सानं तिण्णं उतूनन्ति एत्थ हेमन्तउतु नाम अपरकत्तिककाळपक्खस्स पाटिपदतो पट्ठाय फग्गुनपुण्णमपरियोसाना चत्तारो मासा। गिम्हउतु नाम फग्गुनस्स काळपक्खपाटिपदतो पट्ठाय आसाळ्हिपुण्णमपरियोसाना चत्तारो मासा। वस्सानउतु नाम आसाळ्हस्स काळपक्खपाटिपदतो पट्ठाय अपरकत्तिकपुण्णमपरियोसाना चत्तारो मासा। ततियसत्तमपक्खेसु द्वे द्वे कत्वा छ चातुद्दसिकाति हेमन्तस्स उतुनो ततिये च सत्तमे च पक्खे द्वे चातुद्दसिका, मिगसिरमासस्स काळपक्खे, माघमासस्स काळपक्खे चाति अत्थो। एवं गिम्हस्स उतुनो ततिये चित्तमासस्स काळपक्खे सत्तमे जेट्ठमासस्स काळपक्खे च, वस्सानस्स उतुनो ततिये सावणस्स काळपक्खे च सत्तमे अस्सयुजमासस्स काळपक्खे चाति अत्थो। सेसा पन्नरसिकाति सेसा अट्ठारस पन्नरसिका।
होति चेत्थ –
‘‘कत्तिकस्स च काळम्हा।
याव फग्गुनपुण्णमा।
हेमन्तकालोति विञ्ञेय्यो।
अट्ठ होन्ति उपोसथा॥
‘‘फग्गुनस्स च काळम्हा।
याव आसाळ्हिपुण्णमा।
गिम्हकालोति विञ्ञेय्यो।
अट्ठ होन्ति उपोसथा॥
‘‘आसाळ्हस्स च काळम्हा।
याव कत्तिकपुण्णमा।
वस्सकालोति विञ्ञेय्यो।
अट्ठ होन्ति उपोसथा॥
‘‘उतूनं पन तिण्णन्नं, पक्खे ततियसत्तमे।
चतुद्दसोति पातिमोक्खं, उद्दिसन्ति नयञ्ञुनो’’ति॥ (कङ्खा॰ अभि॰ टी॰ निदानवण्णना)।
एवं एकसंवच्छरे चतुवीसति उपोसथाति एवं इमिना वुत्तनयेन हेमन्तादीनं तिण्णं उतूनं एकेकस्मिं उतुम्हि पच्चेकं अट्ठअट्ठउपोसथत्ता उतुत्तयसमोधानभूते एकस्मिं संवच्छरे चतुवीसति उपोसथा होन्तीति अत्थो। इदं ताव पकतिचारित्तन्ति इदं एकस्मिं संवच्छरे छचातुद्दसिकअट्ठारसपन्नरसिकउपोसथकरणं ताव पठमं पकतिया सभावेन चारित्तं कातब्बं कम्मं होति, न बहुतरावासिकादिना कारणेन कातब्बन्ति अत्थो।
तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टतीति ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा पातिमोक्खं उद्दिसितु’’न्ति (महाव॰ १३६) वचनतो ‘‘यो पन आगन्तुकेहि आवासिकानं अनुवत्तितब्ब’’न्तिआदिवचनतो (महाव॰ १७८) च तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टतीति अत्थो। तत्थ सकिन्ति एकवारम्। आवासिकानं अनुवत्तितब्बन्ति आवासिकेहि ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे करियमाने अनुवत्तितब्बं, न पटिक्कोसितब्बम्। आदि-सद्देन ‘‘आवासिकेहि आगन्तुकानं अनुवत्तितब्ब’’न्ति वचनं, ‘‘अनुजानामि, भिक्खवे, तेहि भिक्खूहि द्वे तयो उपोसथे चातुद्दसिके कातुं, कथं मयं तेहि भिक्खूहि पठमतरं पवारेय्यामा’’ति (महाव॰ २४०) वचनञ्च सङ्गण्हाति। एत्थ च पठमसुत्तस्स एकेकस्स उतुनो ततियसत्तमपक्खस्स चातुद्दसे वा अवसेसस्स पन्नरसे वा सकिं पातिमोक्खं उद्दिसितब्बन्ति। पकतिचारित्तवसेनपि अत्थसम्भवतो ‘‘आगन्तुकेही’’तिआदीनि सुत्तानि दस्सितानीति वेदितब्बम्। तथारूपपच्चये सतीति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं अनुरूपे आवासिका बहुतरा होन्तीति एवमादिके पच्चये सति। अञ्ञस्मिम्पि चातुद्दसेति तिण्णं उतूनं ततियसत्तमपक्खचातुद्दसतो अञ्ञस्मिं चातुद्दसे।
तत्रायं पाळि (महाव॰ १७८) –
‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसो। सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बम्। सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बम्। सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बम्।
‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं चातुद्दसो। सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बम्। सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बम्। सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बम्।
‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पाटिपदो होति, आगन्तुकानं पन्नरसो। सचे आवासिका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं नाकामा दातब्बा सामग्गी, आगन्तुकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो। सचे समसमा होन्ति, आवासिकेहि आगन्तुकानं नाकामा दातब्बा सामग्गी, आगन्तुकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो। सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बम्।
‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं पाटिपदो। सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बम्। सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बम्। सचे आगन्तुका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं नाकामा दातब्बा सामग्गी, आवासिकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो’’ति।
तत्रायं अट्ठकथा (महाव॰ अट्ठ॰ १७८) –
आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसोति एत्थ येसं पन्नरसो, ते तिरोरट्ठतो वा आगता, अतीतं वा उपोसथं चातुद्दसिकं अकंसूति वेदितब्बा। आवासिकानं अनुवत्तितब्बन्ति आवासिकेहि ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे करियमाने अनुवत्तितब्बं, न पटिक्कोसितब्बम्। नाकामा दातब्बाति न अनिच्छाय दातब्बाति।
‘‘अनुजानामि भिक्खवे’’तिआदिम्हि अयं पवारणक्खन्धकागता पाळि (महाव॰ २४०) – इध पन, भिक्खवे, सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू अञ्ञतरस्मिं आवासे वस्सं उपगच्छन्ति, तेसं सामन्ता अञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका वस्सं उपगच्छन्ति ‘‘मयं तेसं भिक्खूनं वस्संवुत्थानं पवारणाय पवारणं ठपेस्सामा’’ति। अनुजानामि, भिक्खवे, तेहि भिक्खूहि द्वे तयो उपोसथे चातुद्दसिके कातुं, कथं मयं तेहि भिक्खूहि पठमतरं पवारेय्यामाति।
तत्रायं अट्ठकथा (महाव॰ अट्ठ॰ २४०) – द्वे तयो उपोसथे चातुद्दसिके कातुन्ति एत्थ चतुत्थपञ्चमा द्वे, ततियो पन पकतियापि चातुद्दसिकोयेवाति, तस्मा ततियचतुत्था वा ततियचतुत्थपञ्चमा वा द्वे तयो चातुद्दसिका कातब्बा। अथ चतुत्थे कते सुणन्ति, पञ्चमो चातुद्दसिको कातब्बो, एवम्पि द्वे चातुद्दसिका होन्ति। एवं करोन्ता भण्डनकारकानं तेरसे वा चातुद्दसे वा इमे पन्नरसीपवारणं पवारेस्सन्तीति।
तत्थ अयं सारत्थदीपनीपाठो (सारत्थ॰ टी॰ महावग्ग ३.२४०) – चतुत्थे कते सुणन्तीति चतुत्थे पन्नरसिकुपोसथे कते अम्हाकं पवारणं ठपेस्सन्तीति सुणन्ति। एवम्पि द्वे चातुद्दसिका होन्तीति ततियेन सद्धिं द्वे चातुद्दसिका होन्तीति।
तत्रायं विमतिविनोदनीपाठो (वि॰ वि॰ टी॰ महावग्ग २.२४०) – द्वे चातुद्दसिका होन्तीति ततियपक्खे चातुद्दसिया सद्धिं द्वे चातुद्दसिका होन्ति। भण्डनकारकानं तेरसे वा चातुद्दसे वा इमे पन्नरसीपवारणं पवारेस्सन्तीति इमिना यथासकं उपोसथकरणदिवसतो पट्ठाय भिक्खूनं चातुद्दसीपन्नरसीवोहारो, न चन्दगतिसिद्धिया तिथिया वसेनाति दस्सेति। किञ्चापि एवं ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’न्ति (महाव॰ १८६) वचनतो पनेत्थ लोकियानं तिथिं अनुवत्तन्तेहिपि अत्तनो उपोसथक्कमेन चातुद्दसिं पन्नरसिं वा पन्नरसिं चातुद्दसिं वा करोन्तेहेव अनुवत्तितब्बं, न पन सोळसमदिवसं वा तेरसमदिवसं वा उपोसथदिवसं करोन्तेहि। तेनेव पाळियम्पि (महाव॰ २४०) ‘‘द्वे तयो उपोसथे चातुद्दसिके कातु’’न्ति वुत्तम्। अञ्ञथा ‘‘द्वादसियं, तेरसियं वा उपोसथो कातब्बो’’ति वत्तब्बतो। ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’तिआदिवचनम्पि (महाव॰ १३६) उपवुत्तक्कमेनेव वुत्तं, न तिथिक्कमेनाति गहेतब्बन्ति।
न केवलं उपोसथदिवसायेव तयो होन्ति, अथ खो पवारणादिवसापीति आह ‘‘पुरिमवस्संवुत्थानं पना’’तिआदि। माइति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो, सो एत्थ सब्बकलापपारिपूरिया पुण्णोति पुण्णमा। पुब्बकत्तिकाय पुण्णमा पुब्बकत्तिकपुण्णमा, अस्सयुजपुण्णमा। सा हि पच्छिमकत्तिकं निवत्तेतुं एवं वुत्ता। तेसंयेवाति पुरिमवस्संवुत्थानंयेव। भण्डनकारकेहीति कलहकारकेहि। पच्चुक्कड्ढन्तीति उक्कड्ढन्ति, भण्डनकारके अनुवादवसेन अस्सयुजपुण्णमादिं परिच्चजन्ता पवारणं काळपक्खं जुण्हपक्खन्ति उद्धं कड्ढन्तीति अत्थो, ‘‘सुणन्तु मे, आयस्मन्तो आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काळे पवारेय्यामा’’ति, ‘‘सुणन्तु मे, आयस्मन्तो आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति (महाव॰ २४०) च एवं ञत्तिया पवारणं उद्धं कड्ढन्तीति वुत्तं होति।
अथाति अनन्तरत्थे निपातो। चतुद्दसन्नं पूरणो चातुद्दसो, दिवसो। यं सन्धाय ‘‘आगमे काळे पवारेय्यामा’’ति ञत्तिं ठपयिंसु। पच्छिमकत्तिकपुण्णमा वाति कोमुदिचातुमासिनिपुण्णमदिवसो वा। यं सन्धाय ‘‘आगमे जुण्हे पवारेय्यामा’’ति ञत्तिं ठपयिंसु। तस्मिं पन आगमे जुण्हे कोमुदिया चातुमासिनिया अवस्सं पवारेतब्बम्। न हि तं अतिक्कमित्वा पवारेतुं लब्भति। वुत्तञ्हेतं ‘‘ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तम्पि जुण्हं अनुवसेय्युम्। तेहि, भिक्खवे, भिक्खूहि सब्बेहेव आगमे जुण्हे कोमुदिया चातुमासिनिया अकामा पवारेतब्ब’’न्ति (महाव॰ २४०)। तेनेवाह ‘‘पच्छिमवस्संवुत्थानञ्च पच्छिमकत्तिकपुण्णमा एव वा’’ति। यदि हि तं अतिक्कमित्वा पवारेय्य, दुक्कटापत्तिं आपज्जेय्युम्। वुत्तञ्हेतं ‘‘न च, भिक्खवे, अपवारणाय पवारेतब्बं अञ्ञत्र सङ्घसामग्गिया’’ति (महाव॰ २३३)। विसुद्धिपवारणायोगतो पवारणादिवसा। पि-सद्देन न केवलं पवारणादिवसाव , अथ खो तदञ्ञे उपोसथदिवसापि होन्तीति दस्सेति। इदम्पीति पवारणत्तयम्पि। तथारूपपच्चयेति बहुतरावासिकादिपच्चये। द्विन्नं कत्तिकपुण्णमानन्ति पुब्बकत्तिकपच्छिमकत्तिकसङ्खातानं द्विन्नं अस्सयुजकोमुदिपुण्णमानम्।
इदानि यो सो सामग्गिउपोसथदिवसो वुत्तो, तञ्च तप्पसङ्गेन सामग्गिपवारणादिवसञ्च दस्सेन्तो ‘‘यदा पना’’तिआदिमाह। तत्थ ओसारिते तस्मिं भिक्खुस्मिन्ति उक्खित्तके भिक्खुस्मिं ओसारिते, तं गहेत्वा सीमं गन्त्वा आपत्तिं देसापेत्वा कम्मवाचाय कम्मपटिप्पस्सद्धिवसेन पवेसितेति वुत्तं होति। तस्स वत्थुस्साति तस्स अधिकरणस्स। तदा ठपेत्वा चुद्दसपन्नरसे अञ्ञो यो कोचि दिवसो उपोसथदिवसो नाम होतीति सम्बन्धो। कस्माति आह ‘‘तावदेव उपोसथो कातब्बो। ‘पातिमोक्खं उद्दिसितब्ब’न्ति वचनतो’’ति। तत्थ तावदेवाति तं दिवसमेव। वचनतोति कोसम्बकक्खन्धके (महाव॰ ४७५) वुत्तत्ता। यत्र पन पत्तचीवरादीनं अत्थाय अप्पमत्तकेन कारणेन विवदन्ता उपोसथं वा पवारणं वा ठपेन्ति, तत्थ तस्मिं अधिकरणे विनिच्छिते ‘‘समग्गा जातम्हा’’ति अन्तरा सामग्गिउपोसथं कातुं न लभन्ति, करोन्तेहि अनुपोसथे उपोसथो कतो नाम होति।
कत्तिकमासब्भन्तरेति एत्थ कत्तिकमासो नाम पुब्बकत्तिकमासस्स काळपक्खपाटिपदतो पट्ठाय याव अपरकत्तिकपुण्णमा, ताव एकूनतिंसरत्तिदिवा, तस्स अब्भन्तरे। ततो पुरे वा पन पच्छा वा वट्टति। अयमेवाति यो कोचि दिवसोयेव। इधापि कोसम्बकक्खन्धके सामग्गिया सदिसाव सामग्गी वेदितब्बा। ये पन किस्मिञ्चिदेव अप्पमत्तके पवारणं ठपेत्वा समग्गा होन्ति, तेहि पवारणायमेव पवारणा कातब्बा, तावदेव न कातब्बा, करोन्तेहि अपवारणाय पवारणा कता नाम होति, ‘‘न कातब्बायेवा’’ति नियमेन यदि करोति, दुक्कटन्ति दस्सेति। तत्थ हि उपोसथकरणे दुक्कटम्। वुत्तञ्हेतं ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो अञ्ञत्र सङ्घसामग्गिया’’ति (महाव॰ १८३)।
१६९. सङ्घे उपोसथो नाम एकसीमायं सन्निपतितेन चतुवग्गादिसङ्घेन कत्तब्बो उपोसथो, सो च पातिमोक्खुद्देसोयेव। गणे उपोसथो नाम एकसीमायं सन्निपतितेहि द्वीहि, तीहि वा भिक्खूहि कत्तब्बो उपोसथो, सो च पारिसुद्धिउपोसथोयेव। पुग्गले उपोसथो नाम एकसीमायं निसिन्नेन एकेन भिक्खुना कत्तब्बो उपोसथो, सो च अधिट्ठानुपोसथोयेव। तेनाह ‘‘कारकवसेन अपरेपि तयो उपोसथा’’ति। कत्तब्बाकारवसेन वुत्तेसु तीसु उपोसथेसु सुत्तुद्देसो नाम पातिमोक्खुद्देसो। सो दुविधो ओवादपातिमोक्खुद्देसो च आणापातिमोक्खुद्देसो च। तत्र ओवादोव पातिमोक्खं, तस्स उद्देसो सरूपेन कथनं ओवादपातिमोक्खुद्देसो। ‘‘इमस्मिं वीतिक्कमे अयं नाम आपत्ती’’ति एवं आपत्तिवसेन आणापनं पञ्ञापनं आणा। सेसं अनन्तरसदिसमेव।
तत्थ ओवादपातिमोक्खुद्देसो नाम –
‘‘खन्ति परमं तपो तितिक्खा।
निब्बानं परमं वदन्ति बुद्धा।
न हि पब्बजितो परूपघाती।
न समणो होति परं विहेठयन्तो॥
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।
सचित्तपरियोदपनं, एतं बुद्धान सासनं॥
‘‘अनुपवादो अनुपघातो, पातिमोक्खे च संवरो।
मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनम्।
अधिचित्ते च आयोगो, एतं बुद्धान सासन’’न्ति॥ (दी॰ नि॰ २.९०; ध॰ प॰ १८३-१८५) –
इमा तिस्सो गाथा।
तत्थ खन्ति परमं तपोति अधिवासनखन्ति नाम परमं तपो। तितिक्खाति खन्तिया एव वेवचनं, तितिक्खासङ्खाता अधिवासनखन्ति उत्तमं तपोति अत्थो। निब्बानं परमं वदन्तीति सब्बाकारेन पन निब्बानं परमन्ति वदन्ति बुद्धा। न हि पब्बजितो परूपघातीति यो अधिवासनखन्तिविरहितत्ता परं उपघातेति बाधति विहिंसति, सो पब्बजितो नाम न होति । चतुत्थपादो पन तस्सेव वेवचनम्। ‘‘न हि पब्बजितो’’ति एतस्स हि न समणो होतीति वेवचनम्। ‘‘परूपघाती’’ति एतस्स परं विहेठयन्तोति वेवचनम्। अथ वा परूपघातीति सीलूपघाती। सीलञ्हि उत्तमट्ठेन परन्ति वुच्चति। यो च समणो परं यं कञ्चि सत्तं विहेठयन्तो परूपघाती होति अत्तनो सीलविनासको, सो पब्बजितो नाम न होतीति अत्थो। अथ वा यो अधिवासनखन्तिया अभावा परूपघाती होति, परं अन्तमसो डंसमकसम्पि सञ्चिच्च जीविता वोरोपेति, सो न हि पब्बजितो। किं कारणा? मलस्स अपब्बजितत्ता। ‘‘पब्बाजयमत्तनो मलं, तस्मा ‘पब्बजितो’ति वुच्चती’’ति (ध॰ प॰ ३८८) इदञ्हि पब्बजितलक्खणम्। योपि न हेव खो उपघातेति न मारेति, अपिच दण्डादीहि विहेठेति, सोपि परं विहेठयन्तो न समणो होति। किंकारणा? विहेसाय असमितत्ता। ‘‘समितत्ता हि पापानं, समणोति पवुच्चती’’ति (ध॰ प॰ २६५) इदञ्हि समणलक्खणम्।
दुतियगाथाय सब्बपापस्साति सब्बाकुसलस्स। अकरणन्ति अनुप्पादनम्। कुसलस्साति चतुभूमककुसलस्स। उपसम्पदाति उपसम्पादनं पटिलाभो। सचित्तपरियोदपनन्ति अत्तनो चित्तस्स वोदापनं पभस्सरभावकरणं सब्बसो परिसोधनं, तं पन अरहत्तेन होति, इति सीलसंवरेन सब्बपापं पहाय लोकियलोकुत्तराहि समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदपेतब्बन्ति एतं बुद्धान सासनं ओवादो अनुसिट्ठि।
ततियगाथाय अनुपवादोति वाचाय कस्सचि अनुपवदनम्। अनुपघातोति कायेन कस्सचि उपघाताकरणम्। पातिमोक्खेति यं तं पातिमोक्खं पअतिमोक्खं अतिपमोक्खं उत्तमसीलम्। पाति वा अगतिविसेसेहि मोक्खेति दुग्गतिभयेहि, यो वा नं पाति, तं मोक्खेतीति पातिमोक्खन्ति वुच्चति, तस्मिं पातिमोक्खे च। संवरोति सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमलक्खणो संवरो। मत्तञ्ञुताति पटिग्गहणपरिभोगवसेन पमाणञ्ञुता। पन्तञ्च सयनासनन्ति जनसङ्घट्टनविरहितं निज्जनसम्बाधं विवित्तं सेनासनञ्च। एत्थ च द्वीहियेव पच्चयेहि चतुपच्चयसन्तोसो दीपितोति वेदितब्बो पच्चयसन्तोससामञ्ञेन इतरद्वयस्सपि लक्खणहारनयेन जोतितत्ता। अधिचित्ते च आयोगोति विपस्सनापादकं अट्ठसमापत्तिचित्तं अधिचित्तं, ततोपि मग्गफलचित्तमेव अधिचित्तं, तस्मिं यथावुत्ते अधिचित्ते आयोगो च अनुयोगो चाति अत्थो। एतं बुद्धान सासनन्ति एतं परस्स अनुपवदनं, अनुपघातनं , पातिमोक्खसंवरो, पटिग्गहणपरिभोगेसु मत्तञ्ञुता , अट्ठसमापत्तिवसिभावाय विवित्तसेनासनसेवनञ्च बुद्धानं सासनं ओवादो अनुसिट्ठीति। इमा पन तिस्सो गाथायो सब्बबुद्धानं पातिमोक्खुद्देसगाथा होन्तीति वेदितब्बा, तं बुद्धा एव उद्दिसन्ति, न सावका। ‘‘सुणातु मे भन्ते सङ्घो’’तिआदिना (महाव॰ १३४) नयेन वुत्तं आणापातिमोक्खं नाम, तं सावका एव उद्दिसन्ति, न बुद्धा। इदमेव च इमस्मिं अत्थे पातिमोक्खन्ति अधिप्पेतम्।
अनुपगतो नाम तत्थेव उपसम्पन्नो, असतिया पुरिमिकाय अनुपगतो वा। चातुमासिनियन्ति चतुमासियम्। सा हि चतुन्नं मासानं पारिपूरिभूताति चातुमासी, सा एव ‘‘चातुमासिनी’’ति वुच्चति, तस्सं चातुमासिनियं, पच्छिमकत्तिकपुण्णमासियन्ति अत्थो। कायसामग्गिन्ति कायेन समग्गभावं, हत्थपासूपगमनन्ति वुत्तं होति।
अयं पनेत्थ विनिच्छयो – सचे पुरिमिकाय पञ्च भिक्खू वस्सं उपगता पच्छिमिकायपि पञ्च, पुरिमेहि ञत्तिं ठपेत्वा पवारिते पच्छिमेहि तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो, न एकस्मिं उपोसथग्गे द्वे ञत्तियो ठपेतब्बा। सचे पच्छिमिकाय उपगता चत्तारो तयो द्वे एको वा होति, एसेव नयो। अथ पुरिमिकाय चत्तारो, पच्छिमिकायपि चत्तारो तयो द्वे एको वा, एसेव नयो। अथ पुरिमिकाय तयो, पच्छिमिकाय तयो द्वे एको वा, एसेव नयो। इदञ्हेत्थ लक्खणं – सचे पुरिमिकाय उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्ति समसमा च, सङ्घपवारणाय च गणं पूरेन्ति, सङ्घपवारणावसेन ञत्ति ठपेतब्बा। सचे पन पच्छिमिकाय एको होति, तेन सद्धिं ते चत्तारो होन्ति, चतुन्नं सङ्घञत्तिं ठपेत्वा पवारेतुं न वट्टति। गणञत्तिया पन सो गणपूरको होति, तस्मा गणवसेन ञत्तिं ठपेत्वा पुरिमेहि पवारेतब्बम्। इतरेन तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो। सचे पुरिमिकाय द्वे, पच्छिमिकाय द्वे वा एको वा, एत्थापि एसेव नयो। सचे पुरिमिकायपि एको, पच्छिमिकायपि एको, एकेन एकस्स सन्तिके पवारेतब्बं, एकेन पारिसुद्धिउपोसथो कातब्बो। सचे पुरिमेहि वस्सूपगतेहि पच्छा वस्सूपगता एकेनपि अधिकतरा होन्ति, पठमं पातिमोक्खं उद्दिसित्वा पच्छा थोकतरेहि तेसं सन्तिके पवारेतब्बम्। कत्तिकचातुमासिनिपवारणाय पन सचे पठमवस्सूपगतेहि महापवारणाय पवारितेहि पच्छा उपगता अधिकतरा वा समसमा वा होन्ति, पवारणाञत्तिं ठपेत्वा पवारेतब्बं, तेहि पवारिते पच्छा इतरेहि पारिसुद्धिउपोसथो कातब्बो। अथ महापवारणाय पवारिता बहू होन्ति, पच्छा वस्सूपगता थोका वा एको वा, पातिमोक्खे उद्दिट्ठे पच्छा तेसं सन्तिके तेन पवारेतब्बन्ति।
ठपेत्वा पन पवारणादिवसं अञ्ञस्मिं कालेति अञ्ञस्मिं उपोसथदिवसे। उद्दिट्ठमत्ते पातिमोक्खेति ‘‘परियोसितमत्ते उद्दिस्समाने’’ति अपरियोसिते आगते सति अवसेसस्स पातिमोक्खस्स सोतब्बत्ता पारिसुद्धिउपोसथं कातुं न वट्टति। अवुट्ठितायातिआदीनिपि पातिमोक्खस्स निट्ठितकालमेव परिसाय विसेसेत्वा वदति। समसमा वाति पुरिमेहि समपरिमाणा। थोकतरा वाति पुरिमेहि थोकतरपरिमाणा। एतेन बहुतरेसु आगतेसु पुन पातिमोक्खं उद्दिसितब्बं, न पारिसुद्धिउपोसथो कातब्बोति दस्सेति।
एकंसं उत्तरासङ्गं करित्वाति एकस्मिं अंसे साधुकं उत्तरासङ्गं करित्वाति अत्थो। सुत्तनिपातट्ठकथायं (सु॰ नि॰ अट्ठ॰ २.३४५) पन ‘‘एकंसं चीवरं कत्वाति एत्थ पन पुन सण्ठापनेन एवं वुत्तम्। एकंसन्ति च वामंसं पारुपित्वा ठितस्सेतं अधिवचनम्। यतो यथा वामंसं पारुपित्वा ठितं होति, तथा चीवरं कत्वाति एवमस्स अत्थो वेदितब्बो’’ति वुत्तम्। अञ्जलिं पग्गहेत्वाति दसनखसमोधानसमुज्जलं अञ्जलिं उक्खिपित्वा। सचे पन तत्थ पारिवासिकोपि अत्थि, सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पारिसुद्धिउपोसथो कातब्बो। पातिमोक्खे पन उद्दिसियमाने पाळिया अनिसीदित्वा पाळिं विहाय हत्थपासं अमुञ्चन्तेन निसीदितब्बम्। पवारणायपि एसेव नयो।
सब्बं पुब्बकरणीयन्ति सम्मज्जनादिनवविधं पुब्बकिच्चम्। इमिना बहूनं वसनट्ठानेयेव उपोसथदिवसे पुब्बकिच्चं कातब्बं न होति, अथ खो एकस्स वसनट्ठानेपि कातब्बंयेवाति दस्सेति। यथा च सब्बो सङ्घो सभागापत्तिं आपज्जित्वा ‘‘सुणातु मे, भन्ते सङ्घो…पे॰… पटिकरिस्सती’’ति (महाव॰ १७१) ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवमेत्थापि तीहि ‘‘सुणन्तु मे, आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्ना, यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सन्ति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सन्ती’’ति गणञत्तिं ठपेत्वा, द्वीहिपि ‘‘अञ्ञं सुद्धं पस्सित्वा पटिकरिस्सामा’’ति वत्वा उपोसथं कातुं वट्टति। एकेनपि ‘‘परिसुद्धं लभित्वा पटिकरिस्सामी’’ति आभोगं कत्वा कातुं वट्टति।
तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो। नानासंवासकेहीति लद्धिनानासंवासकेहि। अनावासो नाम नवकम्मसालादिको यो कोचि पदेसो । अञ्ञत्र सङ्घेनाति सङ्घप्पहोनकेहि भिक्खूहि विना। अञ्ञत्र अन्तरायाति पुब्बे वुत्तं दसविधमन्तरायं विना। सब्बन्तिमेन पन परिच्छेदेन अत्तचतुत्थे वा अन्तराये वा सति गन्तुं वट्टति। यथा च आवासादयो न गन्तब्बा, एवं सचे विहारे उपोसथं करोन्ति, उपोसथाधिट्ठानत्थं सीमापि नदीपि न गन्तब्बा। सचे पनेत्थ कोचि भिक्खु होति, तस्स सन्तिकं गन्तुं वट्टति, विस्सट्ठउपोसथापि आवासा गन्तुं वट्टति। एवं गतो अधिट्ठातुम्पि लभति। आरञ्ञकेनपि भिक्खुना उपोसथदिवसे गामे पिण्डाय चरित्वा अत्तनो विहारमेव आगन्तब्बम्। सचे अञ्ञं विहारं ओक्कमति, तत्थ उपोसथं कत्वाव आगन्तब्बं, अकत्वा आगन्तुं न वट्टति, यं जञ्ञा ‘‘अज्जेव तत्थ गन्तुं सक्कोमी’’ति एवरूपो पन आवासो गन्तब्बो। तत्थ भिक्खूहि सद्धिं उपोसथं करोन्तेनपि हि इमिना नेव उपोसथन्तरायो कतो भविस्सतीति।
१७०. बहि उपोसथं कत्वा आगतेनाति नदिया वा सीमाय वा यत्थ कत्थचि उपोसथं कत्वा आगतेन छन्दो दातब्बो, ‘‘कतो मया उपोसथो’’ति अच्छितुं न लभतीति अधिप्पायो। किच्चपसुतो वाति गिलानुपट्ठानादिकिच्चपसुतो वा। सङ्घो नप्पहोतीति द्विन्नं द्विन्नं अन्तरा हत्थपासं अविजहित्वा पटिपाटिया ठातुं नप्पहोति।
‘‘अधम्मेन वग्ग’’न्ति एत्थ एकसीमाय चतूसु भिक्खूसु विज्जमानेसु पातिमोक्खुद्देसोव अनुञ्ञातो, तीसु द्वीसु च पारिसुद्धिउपोसथोव, इध पन तथा अकतत्ता ‘‘अधम्मेना’’ति वुत्तम्। यस्मा पन छन्दपारिसुद्धि सङ्घे एव आगच्छति, न गणे न पुग्गले, तस्मा ‘‘वग्ग’’न्ति वुत्तम्। सचे पन द्वे सङ्घा एकसीमायं अञ्ञमञ्ञं छन्दं आहरित्वा एकस्मिं खणे विसुं सङ्घकम्मं करोन्ति, एत्थ कथन्ति? केचि पन ‘‘तं वट्टती’’ति वदन्ति, तं न गहेतब्बं वग्गकम्मत्ता। वग्गकम्मं करोन्तानञ्हि छन्दपारिसुद्धि अञ्ञत्थ न गच्छति तथा वचनाभावा, विसुं विसुं कम्मकरणत्थमेव सीमाय अनुञ्ञातत्ता चाति गहेतब्बम्। विहारसीमाय पन सङ्घे विज्जमानेपि केनचि पच्चयेन खण्डसीमाय तीसु, द्वीसु वा पारिसुद्धिउपोसथं करोन्तेसु कम्मं धम्मेन समग्गमेव भिन्नसीमट्ठत्ताति दट्ठब्बम्।
‘‘अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीय’’न्ति (महाव॰ १६५) वुत्तत्ता भगवतो आणं करोन्तेन ‘‘छन्दं दम्मी’’ति वुत्तम्। ‘‘छन्दहारको चे, भिक्खवे, दिन्ने छन्दे तत्थेव पक्कमति, अञ्ञस्स दातब्बो छन्दो’’तिआदिवचनतो (महाव॰ १६५) पुन अत्तनो छन्ददानपरिस्समविनोदनत्थं ‘‘छन्दं मे हरा’’ति वुत्तम्। ‘‘छन्दहारको चे, भिक्खवे, दिन्ने छन्दे सङ्घप्पत्तो सञ्चिच्च नारोचेति, आहटो होति छन्दो, छन्दहारकस्स आपत्ति दुक्कटस्सा’’ति वुत्तत्ता दुक्कटतो तं मोचेतुं ‘‘छन्दं मे आरोचेही’’ति वुत्तम्। कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बोति मनसाव अचिन्तेत्वा कायप्पयोगं करोन्तेन येन केनचि अङ्गपच्चङ्गेन वा, वाचं पन निच्छारेतुं सक्कोन्तेन तथेव वाचाय वा, उभयथापि सक्कोन्तेन कायवाचाहि वा विञ्ञापेतब्बो, जानापेतब्बोति अत्थो। ‘‘अयमत्थो’’तिवचनतो पन याय कायचिपि भासाय विञ्ञापेतुं वट्टति।
पारिसुद्धिदानेपि छन्ददाने वुत्तसदिसोव विनिच्छयो, तं पन देन्तेन पठमं सन्ती आपत्ति देसेतब्बा। न हि सापत्तिको समानो ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति वत्तुमरहति। ‘‘सन्ति सङ्घस्स करणीयानी’’ति वत्तब्बे वचनविपल्लासेन ‘‘सन्ति सङ्घस्स करणीय’’न्ति वुत्तम्। तेसञ्च अत्तनो च छन्दपारिसुद्धिं देतीति एत्थ छन्दो च पारिसुद्धि च छन्दपारिसुद्धि च छन्दपारिसुद्धि, तं देतीति सरूपेकसेसेन अत्थो दट्ठब्बो। इतराति अञ्ञेसं छन्दपारिसुद्धि। बिळालसङ्खलिका छन्दपारिसुद्धीति एत्थ बिळालसङ्खलिका नाम बिळालबन्धनम्। तत्थ हि सङ्खलिकाय पठमवलयं दुतियवलयंयेव पापुणाति, न ततियं, एवमयम्पि छन्दपारिसुद्धि दायकेन यस्स दिन्ना, ततो अञ्ञत्थ न गच्छति, तस्मा सा बिळालसङ्खलिकसदिसत्ता ‘‘बिळालसङ्खलिका’’ति वुत्ता। बिळालसङ्खलिकाग्गहणञ्चेत्थ यासं कासञ्चि सङ्खलिकानं उपलक्खणमत्तन्ति दट्ठब्बम्।
१७३. पवारणादानेपि एसेव नयो। अयं पन विसेसो – तत्थ ‘‘छन्दं मे आरोचेही’’ति, इध पन ‘‘ममत्थाय पवारेही’’ति। तत्थ छन्दहारके सङ्घस्स हत्थं उपगतमत्तेयेव आगता होति। इध पन एवं दिन्नाय पवारणाय पवारणाहारकेन सङ्घं उपसङ्कमित्वा एवं पवारेतब्बं ‘‘तिस्सो, भन्ते, भिक्खु…पे॰… पटिकरिस्सामी’’ति। विमतिविनोदनियं ‘‘एवमेतं धारयामि, सुता खो पनायस्मन्तेहीति एत्थ ‘एवमेतं धारयामी’ति वत्वा उद्दिट्ठं खो आयस्मन्तो निदानं, सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा’’तिआदिना वत्तब्बम्। मातिकाट्ठकथायञ्हि एवमेव वुत्तम्। सुतेनाति सुतपदेन।
१७४. निदानुद्देसे अनिट्ठिते पातिमोक्खं निद्दिट्ठं नाम न होतीति आह ‘‘दुतियादीसु उद्देसेसू’’तिआदि।
१७५. तीहिपि विधीहीति ओसारणकथनसरभञ्ञेहि। एत्थ च अत्थं भणितुकामताय वा भणापेतुकामताय वा सुत्तस्स ओतारणं ओसारणं नाम। तस्सेव अत्थप्पकासना कथनं नाम। केवलं पाठस्सेव सरेन भणनं सरभञ्ञं नाम। सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति चित्तं उप्पादेत्वा। ओसारेत्वा पन कथेन्तेनाति सयमेव पाठं वत्वा पच्छा अत्थं कथेन्तेन। नवविधन्ति सङ्घगणपुग्गलेसु तयो, सुत्तुद्देसपारिसुद्धिअधिट्ठानवसेन तयो, चातुद्दसीपन्नरसीसामग्गिवसेन तयोति नवविधम्। चतुब्बिधन्ति अधम्मेनवग्गादि चतुब्बिधम्। दुविधन्ति भिक्खुभिक्खुनीनं पातिमोक्खवसेन दुविधं पातिमोक्खम्। नवविधन्ति भिक्खूनं पञ्च, भिक्खुनीनं चत्तारोति नवविधं पातिमोक्खुद्देसम्। कतिमीति कतिसद्दापेक्खं इत्थिलिङ्गं दट्ठब्बम्।
उतुवस्सेयेवाति हेमन्तगिम्हेसुयेव। विञ्ञापेतीति एत्थ मनसा चिन्तेत्वा कायविकारकरणमेव विञ्ञापनन्ति दट्ठब्बम्। पाळियं अञ्ञस्स दातब्बा पारिसुद्धीति पारिसुद्धिदायकेन पुन अञ्ञस्स भिक्खुनो सन्तिके दातब्बा। ‘‘भूतं एव सामणेरभावं आरोचेती’’ति वुत्तत्ता ऊनवीसतिवस्सकाले उपसम्पन्नस्स, अन्तिमवत्थुअज्झापन्नसिक्खापच्चक्खातकादीनं वा याव भिक्खुपटिञ्ञा वट्टति, ताव तेहि आहटापि छन्दपारिसुद्धि आगच्छति। यदा पन ते अत्तनो सामणेरादिभावं पटिजानन्ति, ततो पट्ठाय नागच्छतीति दस्सितन्ति दट्ठब्बम्। पाळियम्पि (महाव॰ १६४) हि ‘‘दिन्नाय पारिसुद्धिया सङ्घप्पत्तो विब्भमति…पे॰… पण्डको पटिजानाति, तिरच्छानगतो पटिजानाति, उभतोब्यञ्जनको पटिजानाति, आहटा होति पारिसुद्धी’’ति वुत्तत्ता पण्डकादीनं भिक्खुपटिञ्ञाय वत्तमानकालेसु पन छन्दपारिसुद्धियाव आगमनं सिद्धमेव। तेनाह ‘‘एस नयो सब्बत्था’’ति। उम्मत्तकखित्तचित्तवेदनाट्टानं पन पकतत्ता अन्तरामग्गे उम्मत्तकादिभावे पटिञ्ञातेपि तेसं सङ्घप्पत्तमत्तेनेव छन्दादि आगच्छतीति दस्सेति।
भिक्खूनं हत्थपासन्ति इमिना गणपुग्गलेसु छन्दपारिसुद्धिया अनागमनं दस्सेति। ‘‘सङ्घप्पत्तो’’ति हि पाळियं (महाव॰ १६५) वुत्तम्। सङ्घसन्निपाततो पठमं कातब्बं पुब्बकरणं सङ्घसन्निपाते कातब्बं पुब्बकिच्चन्ति दट्ठब्बम्। पाळियं ‘‘नो चे अधिट्ठहेय्य, आपत्ति दुक्कटस्सा’’ति एत्थ असञ्चिच्च अस्सतिया अनापत्ति। यथा चेत्थ, एवं उपरिपि, यत्थ पन अचित्तकापत्ति अत्थि, तत्थ वक्खाम। पञ्ञत्तं होतीति इमिना न सापत्तिकेन उपोसथो कातब्बोति विसुं पटिक्खेपाभावेपि यथावुत्तसुत्तसामत्थियतो पञ्ञत्तमेवाति दस्सेति। इमिना एव नयेन ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’तिआदिसुत्तनयतोव (अ॰ नि॰ ८.२०; उदा॰ ४५; चूळव॰ ३८६) अलज्जीहि सद्धिं उपोसथकरणम्पि पटिक्खित्तमेव अलज्जीनिग्गहत्थत्ता सब्बसिक्खापदानन्ति दट्ठब्बम्। पारिसुद्धिदानपञ्ञापनेनाति इमिना सापत्तिकेन पारिसुद्धिपि न दातब्बाति दीपितं होति।
१७६. उभोपि दुक्कटन्ति एत्थ सभागापत्तिभावं अजानित्वा केवलं आपत्तिनामेनेव देसेन्तस्स पटिग्गण्हन्तस्स च अचित्तकमेव दुक्कटं होतीति वदन्ति। यथा सङ्घो सभागापत्तिं आपन्नोति ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवं तयोपि ‘‘सुणन्तु मे, आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्ना’’तिआदिना वुत्तनयानुसारेनेव गणञत्तिं ठपेत्वा द्वीहि अञ्ञमञ्ञं आरोचेत्वा उपोसथं कातुं वट्टति। एकेन पन सापत्तिकेन दूरं गन्त्वापि पटिकातुमेव वट्टति, असम्पापुणन्तेन ‘‘भिक्खू लभित्वा पटिकरिस्सामी’’ति उपोसथो कातब्बो, पटिकरित्वा च पुन उपोसथो कातब्बो । केनचि करणीयेन गन्त्वाति सीमापरिच्छेदतो बहिभूतं गामं वा अरञ्ञं वा गन्त्वाति अत्थो। एतेनेव उपोसथञत्तिया ठपनकाले समग्गा एव ते ञत्तिं ठपेसुन्ति सिद्धम्। तेनेव पाळियं (महाव॰ १७२) ‘‘उद्दिट्ठं सुउद्दिट्ठ’’न्ति सब्बपन्नरसकेसुपि वुत्तम्।
सचे पन वुड्ढतरो होतीति पवारणदायको भिक्खु वुड्ढतरो होति। एवञ्हि तेन तस्सत्थाय पवारितं होतीति एत्थ एवं तेन अप्पवारितेपि तस्स सङ्घप्पत्तमत्तेन सङ्घस्स पवारणाकम्मं समग्गकम्ममेव होतीति दट्ठब्बम्। तेन च भिक्खुनाति पवारणदायकेन भिक्खुना। बहूपि समानवस्सिका एकतो पवारेतुं लभन्तीति एकस्मिं संवच्छरे लद्धुपसम्पदताय समानुपसम्पदवस्सा सब्बे एकतो पवारेतुं लभन्तीति अत्थो।
एत्थ पन पण्डितेहि चिन्तेतब्बं विचारेतब्बं कारणं अत्थि, किं पन तन्ति? इदानि पातिमोक्खुद्देसकाले –
‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च।
उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चति॥
‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो।
उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चति॥
‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता।
सभागापत्तियो च न विज्जन्ति।
वज्जनीया च पुग्गला तस्मिं न होन्ति।
पत्तकल्लन्ति वुच्चती’’ति॥ (महाव॰ अट्ठ॰ १६८) –
इमा गाथायो धम्मज्झेसकेन पाठंयेव भणापेत्वा पातिमोक्खुद्देसको अत्थं कथेति। ततो पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा ‘‘देसितापत्तिकस्स समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोमा’’ति इमं वाक्यं पाठमेव अज्झेसकेन भणापेत्वा अत्थं अवत्वाव ‘‘साधू’’ति वत्वा पातिमोक्खं उद्दिसति। पवारणायपि एसेव नयो। ‘‘पवारणाय एतानी’’ति च ‘‘पवारणं कातु’’न्ति च इमानि पदानियेव विसिट्ठानि।
किं इमानि धम्मज्झेसकस्स वचनानि, उदाहु पातिमोक्खुद्देसकस्साति? किञ्चेत्थ – यदि धम्मज्झेसकस्स वचनानि, एवं सति गाथात्तयं वत्वा तासं अत्थम्पि सो एव कथेत्वा एतानि पुब्बकरणानि च एतानि पुब्बकिच्चानि च सङ्घेन कतानि, इदञ्च सङ्घस्स पत्तकल्लं समानीतं, तस्मा ‘‘उद्दिसतु, भन्ते, पातिमोक्ख’’न्ति तेनेव वत्तब्बं सिया। अथ पातिमोक्खुद्देसकस्स वचनानि, एवञ्च सति ‘‘सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति धम्मज्झेसकेन यावततियं अज्झोसापेत्वा ‘‘सम्मज्जनी…पे॰… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तानि एतानि पुब्बकरणानि कतानी’’ति पुच्छित्वा धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते ‘‘छन्दपारिसुद्धि …पे॰… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तानि एतानि पुब्बकिच्चानि कतानी’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘उपोसथो…पे॰… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तं इदं पत्तकल्लं समानीत’’न्ति पुच्छित्वा ‘‘आम भन्ते’’ति वुत्ते ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा पत्तकल्ले समानीते समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं मयं करोमा’’ति पातिमोक्खुद्देसकेन वत्तब्बं सिया, एवं सति अज्झेसकअज्झेसितब्बानं वचनं असङ्करतो जानितब्बं भवेय्याति।
एत्थ च गाथात्तयस्स अट्ठकथाचरियेहि वुत्तभावो अट्ठकथायमेव आगतो। पच्छिमवाक्यं पन नेव पाळियं, न अट्ठकथायं, न टीकादीसु दिस्सति। खुद्दसिक्खापकरणेपि –
‘‘पुब्बकिच्चे च करणे।
पत्तकल्ले समानिते।
सुत्तं उद्दिसति सङ्घो।
पञ्चधा सो विभावितो’’ति च॥
‘‘पुब्बकिच्चे च करणे।
पत्तकल्ले समानिते।
ञत्तिं वत्वान सङ्घेन।
कत्तब्बेवं पवारणा’’ति च॥ –
वुत्तं, न वुत्तं तथा। मूलसिक्खापकरणेयेव तथा वुत्तं, तस्मा आचरियानं अत्तनोमति भवेय्य।
तत्थ ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा’’ति इमिना पुरिमगाथाद्वयस्स अत्थमेव कथेत्वा ततियगाथाय अत्थो न कथितो। ‘‘देसितापत्तिकस्सा’’ति इमिना च आपत्तिया देसितभावोयेव कथितो, न सब्बं पत्तकल्लम्। आपत्तिया देसितभावे च सभागापत्तिया देसितभावोयेव पत्तकल्लस्मिं अन्तोगधो, न इतरो। वुत्तञ्हि कङ्खावितरणियं (कङ्खा॰ अट्ठ॰ निदानवण्णना) ‘‘एतासु हि सभागापत्तीसु अविज्जमानासु, विसभागापत्तीसु विज्जमानासुपि पत्तकल्लं होतियेवा’’ति। ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा देसितापत्तिकस्स समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोमा’’ति एत्तकेयेव वुत्ते अवसेसानि तीणि पत्तकल्लङ्गानि। सेय्यथिदं – उपोसथो, यावतिका च भिक्खू कम्मप्पत्ता, वज्जनीया च पुग्गला तस्मिं न होन्तीति (महाव॰ अट्ठ॰ १६८)। तेसु असन्तेसुपि उपोसथो कातब्बोति आपज्जति, न पन कातब्बो। तेन वुत्तं ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १८३) च, ‘‘अनुजानामि, भिक्खवे, चतुन्नं पातिमोक्खं उद्दिसितु’’न्ति (महाव॰ १६८) च, ‘‘न, भिक्खवे, सगहट्ठाय परिसाय पातिमोक्खं उद्दिसितब्ब’’न्तिआदि (महाव॰ १५४) च, तस्मा उपोसथदिवसेसु सङ्घे सन्निपतिते सचे पुब्बेव सम्मतो धम्मज्झेसको अत्थि, इच्चेतं कुसलम्। नो चे, एकं ब्यत्तं पटिबलं भिक्खुं सङ्घेन सम्मन्नापेत्वा तेन धम्मज्झेसकेन पातिमोक्खुद्देसकं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु थेरो पातिमोक्खम्। दुतियम्पि, भन्ते, सङ्घो…पे॰… ततियम्पि, भन्ते, सङ्घो…पे॰… उद्दिसतु थेरो पातिमोक्खन्ति तिक्खत्तुं याचापेत्वा ततो पातिमोक्खुद्देसकेन –
‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च।
उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चतीति॥ (महाव॰ अट्ठ॰ १६८; कङ्खा॰ अट्ठ॰ निदानवण्णना) –
अट्ठकथाचरियेहि वुत्तानि चत्तारि पुब्बकरणानि, किं तानि कतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसकेन –
‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो।
उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चतीति॥ (महाव॰ अट्ठ॰ १६८; कङ्खा॰ अट्ठ॰ निदानवण्णना) –
अट्ठकथाचरियेहि वुत्तानि पञ्च पुब्बकिच्चानि, किं तानि कतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसकेन –
‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता।
सभागापत्तियो च न विज्जन्ति।
वज्जनीया च पुग्गला तस्मिं न होन्ति।
पत्तकल्लन्ति वुच्चतीति॥ (महाव॰ अट्ठ॰ १६८; कङ्खा अट्ठ॰ निदानवण्णना) –
अट्ठकथाचरियेहि वुत्तानि चत्तारि पत्तकल्लङ्गानि, किं तानि समानीतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसको ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा पत्तकल्लङ्गे समानीते सङ्घस्स अनुमतिया पातिमोक्खं उद्दिसिस्सामा’’ति वत्वा ‘‘साधु साधू’’ति भिक्खुसङ्घेन सम्पटिच्छिते ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना पातिमोक्खुद्देसको पातिमोक्खं उद्दिसतीति अयमम्हाकं खन्ति।
एत्थ च ‘‘धम्मज्झेसकेन…पे॰… एवमस्स वचनीयो’’ति वुत्तं, सो धम्मज्झेसकेन वचनीयभावो कथं वेदितब्बोति? ‘‘न, भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव॰ १५४) वचनतोति। ‘‘सङ्घेन सम्मन्नापेत्वा’’ति वुत्तं, तं कथन्ति? ‘‘अज्झेसना चेत्थ सङ्घेन सम्मतधम्मज्झेसकायत्ता वा सङ्घत्थेरायत्ता वा’’ति अट्ठकथायं वुत्तत्ता। ‘‘सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति अयं अज्झेसनाकारो कुतो लब्भतीति? पाळितो। पाळियञ्हि (महाव॰ १५५) ‘‘ते थेरं अज्झेसन्ति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति आगतो।
सचे पन धम्मज्झेसको वुड्ढतरो, पातिमोक्खुद्देसको नवको, ‘‘सङ्घो, आवुसो, आयस्मन्तं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु आयस्मा पातिमोक्ख’’न्ति वत्तब्बम्। तं कुतो लब्भति? पाळितोयेव। पाळियञ्हि (महाव॰ १५५) ‘‘एतेनेव उपायेन याव सङ्घनवकं अज्झेसन्ति उद्दिसतु आयस्मा पातिमोक्ख’’न्ति आगतो। ततो ‘‘पातिमोक्खुद्देसकेन सम्मज्जनी…पे॰… पुच्छिते धम्मज्झेसकेन ‘आम, भन्ते’ति वुत्ते’’ति इदं कुतो लब्भतीति? पाळितो अट्ठकथातो च। निदानपाळियम्पि हि ‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति आगतं, अट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ निदानवण्णना) ‘‘किं सङ्घस्स पुब्बकिच्चन्ति सङ्घो उपोसथं करेय्याति…पे॰… एवं द्वीहि नामेहि नवविधं पुब्बकिच्चं दस्सितं, किं तं कतन्ति पुच्छती’’ति आगतन्ति।
ननु चेतं अन्तोनिदानेयेव आगतं, अथ कस्मा पातिमोक्खुद्देसकेन पुब्बभागे वत्तब्बन्ति? सच्चं, तथापि तदनुलोमतो जानितब्बतो वत्तब्बम्। अट्ठकथायञ्हि इमा गाथायो सम्मज्जनादीनं पुब्बकरणादिभावञापकभावेनेव वुत्ता, न पातिमोक्खारम्भकाले भणितब्बभावेन। अथ च पन इदानि भणन्ति, एवं सन्ते किमत्थं भणन्तीति चिन्तायं अन्तोनिदाने ‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति वुत्तपुच्छानुलोमेन पुब्बकरणादीनं निट्ठभावपुच्छनत्थं भणन्तीति जानितब्बम्। वुत्तञ्हि ‘‘एवं वुत्तं चतुब्बिधं पुब्बकरणं कत्वाव उपोसथो कातब्बो’’ति (वि॰ सङ्ग॰ अट्ठ॰ १७७), तस्मा पाळिअट्ठकथानुलोमतो इमिना अनुक्कमेन कते सति धम्मज्झेसको पञ्ञायति, तस्स अज्झेसनाकारो पञ्ञायति, पातिमोक्खुद्देसको पञ्ञायति, तस्स पुब्बकरणादीनं निट्ठभावपुच्छनं पञ्ञायति, धम्मज्झेसकस्स विस्सज्जनं पञ्ञायति, तानि निट्ठापेत्वा पातिमोक्खुद्देसकस्स पातिमोक्खं उद्दिसितुं पटिञ्ञा पञ्ञायति, एवं इमेसं गाथावाक्यानं वचने पयोजनं पञ्ञायतीति कत्वा पण्डितेहि विनयञ्ञूहि चिरपटिच्छन्नो अयं कथामग्गो पटिपज्जितब्बोति। पवारणायपि एसेव नयो।
पाळियट्ठकथादीनञ्हि , अनुरूपं इमं नयम्।
पुनप्पुनं चिन्तयन्तु, पण्डिता विनयञ्ञुनो॥
पुनप्पुनं चिन्तयित्वा, युत्तं चे धारयन्तु तम्।
नो चे युत्तं छड्डयन्तु, सम्मासम्बुद्धसावकाति॥
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
उपोसथपवारणाविनिच्छयकथालङ्कारो नाम
पञ्चवीसतिमो परिच्छेदो।