२३. निस्सयविनिच्छयकथा

२३. निस्सयविनिच्छयकथा
१५१. एवं उपसम्पदाविनिच्छयं कथेत्वा इदानि निस्सयविनिच्छयं कथेतुं ‘‘निस्सयोति एत्थ पना’’तिआदिमाह। तत्थ निस्सयनं निस्सयो, सेवनं भजनन्त्यत्थो। निपुब्बसि सेवायन्ति धातु भावसाधनो, न ‘‘निस्साय नं वसतीति निस्सयो’’ति इध विय अवुत्तकम्मसाधनो। तत्थ हि सेवितब्बो पुग्गलो लब्भति, इध पन सेवनकिरियाति। इदानि तं निस्सयं पुच्छापुब्बङ्गमाय विस्सज्जनाय वित्थारतो ठपेतुं ‘‘केन दातब्बो’’तिआदिमाह। तत्थ केन दातब्बो, केन न दातब्बोति निस्सयदायकं कत्तारं पुच्छति, कस्स दातब्बो, कस्स न दातब्बोति निस्सयपटिग्गाहकं सम्पदानं, कथं गहितो होति, कथं पटिप्पस्सम्भतीति कारणं, निस्साय केन वसितब्बं, केन न वसितब्बन्ति निस्सयपटिपन्नकम्। ततो पुच्छानुक्कमेन विस्सज्जेतुं ‘‘तत्थ’’त्यादिमाह। न केवलं एत्थेव, अथ खो निस्सयमुच्चनङ्गेपि ‘‘ब्यत्तेना’’ति आगतो।
तत्थ एत्थ च को विसेसोति आह ‘‘एत्थ च ‘ब्यत्तो’ति इमिना परिसुपट्ठापको बहुस्सुतो वेदितब्बो’’ति। इदानि परिसुपट्ठापकलक्खणं दस्सेतुं ‘‘परिसुपट्ठापकेन ही’’तिआदिमाह। तत्थ अभिविनयेति सकले विनयपिटके। विनेतुन्ति सिक्खापेतुम्। द्वे विभङ्गा पगुणा वाचुग्गता कातब्बाति इदं परिपुच्छावसेन उग्गण्हनं सन्धाय वुत्तन्ति वदन्ति। एकस्स पमुट्ठं, इतरेसं पगुणं भवेय्याति आह ‘‘तीहि जनेहि सद्धिं परिवत्तनक्खमा कातब्बा’’ति। अभिधम्मेति नामरूपपरिच्छेदे। हेट्ठिमा वा तयो वग्गाति महावग्गतो हेट्ठा सगाथावग्गो निदानवग्गो खन्धवग्गोति इमे तयो वग्गा। ‘‘धम्मपदम्पि सह वत्थुना उग्गहेतुं वट्टती’’ति महापच्चरियं वुत्तत्ता जातकभाणकेन साट्ठकथं जातकं उग्गहेत्वापि धम्मपदं सह वत्थुना उग्गहेतब्बमेव।
पञ्चहि भिक्खवे अङ्गेहि समन्नागतेनातिआदीसु न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा सामणेरो न उपट्ठापेतब्बो। असेक्खेन सीलक्खन्धेनाति असेक्खस्स सीलक्खन्धोपि असेक्खो सीलक्खन्धो नाम। असेक्खस्स अयन्ति हि असेक्खो, सीलक्खन्धो। एवं सब्बत्थ। एवञ्च कत्वा विमुत्तिञाणदस्सनसङ्खातस्स पच्चवेक्खणञाणस्सपि वसेन अपेक्खित्वा उप्पन्ना अयं कथा। असेक्खसीलन्ति च न अग्गफलसीलमेव अधिप्पेतं, अथ खो यं किञ्चि असेक्खसन्ताने पवत्तसीलं लोकियलोकुत्तरमिस्सकस्स सीलस्स इधाधिप्पेतत्ता। समाधिक्खन्धादीसुपि विमुत्तिक्खन्धपरियोसानेसु अयमेव नयो, तस्मा यथा सीलसमाधिपञ्ञाक्खन्धा लोकियमिस्सका कथिता, एवं विमुत्तिक्खन्धोपीति तदङ्गविमुत्तिआदयोपि वेदितब्बा, न पटिप्पस्सद्धिविमुत्ति एव। विमुत्तिञाणदस्सनं पन लोकियमेव। तेनेव संयुत्तनिकायट्ठकथायं (सं॰नि॰ अट्ठ॰ १.१.१३५) वुत्तं ‘‘पुरिमेहि चतूहि पदेहि लोकियलोकुत्तरसीलसमाधिपञ्ञाविमुत्तियो कथिता, विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं होति, तं लोकियमेवा’’ति।
अस्सद्धोतिआदीसु तीसु वत्थूसु सद्धा एतस्स नत्थीति अस्सद्धो। नत्थि एतस्स हिरीति अहिरिको, अकुसलसमापत्तिया अजिगुच्छमानस्सेतं अधिवचनम्। न ओत्तप्पतीति अनोत्तप्पी, अकुसलसमापत्तिया न भायतीति वुत्तं होति। कुच्छितं सीदतीति कुसीतो, हीनवीरियस्सेतं अधिवचनम्। आरद्धं वीरियं एतस्साति आरद्धवीरियो, सम्मप्पधानयुत्तस्सेतं अधिवचनम्। मुट्ठा सति एतस्साति मुट्ठस्सती, नट्ठस्सतीति वुत्तं होति। उपट्ठिता सति एतस्साति उपट्ठितस्सती, निच्चं आरम्मणाभिमुखपवत्तसतिस्सेतं अधिवचनम्।
अधिसीले सीलविपन्नो च अज्झाचारे आचारविपन्नो च आपज्जित्वा अवुट्ठितो अधिप्पेतो। सस्सतुच्छेदसङ्खातं अन्तं गण्हाति, गाहयतीति वा अन्तग्गाहिका, मिच्छादिट्ठि। पुरिमानि द्वे पदानीति ‘‘न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा’’ति इमानि द्वे पदानि।
अभि विसिट्ठो उत्तमो समाचारो अभिसमाचारो, अभिसमाचारोव आभिसमाचारिकोति च सिक्खितब्बतो सिक्खाति च आभिसमाचारिकसिक्खा। अभिसमाचारं वा आरब्भ पञ्ञत्ता सिक्खा आभिसमाचारिकसिक्खा, खन्धकवत्तपरियापन्नसिक्खायेतं अधिवचनम्। मग्गब्रह्मचरियस्स आदिभूताति आदिब्रह्मचरियका, उभतोविभङ्गपरियापन्नसिक्खायेतं अधिवचनम्। तेनेव ‘‘उभतोविभङ्गपरियापन्नं वा आदिब्रह्मचरियकं, खन्धकवत्तपरियापन्नं आभिसमाचारिक’’न्ति विसुद्धिमग्गे (विसुद्धि॰ १.११) वुत्तं, तस्मा सेक्खपण्णत्तियन्ति एत्थ सिक्खितब्बतो सेक्खा, भगवता पञ्ञत्तत्ता पण्णत्ति, सब्बापि उभतोविभङ्गपरियापन्ना सिक्खापदपण्णत्ति ‘‘सेक्खपण्णत्ती’’ति वुत्ताति गहेतब्बम्। तेनेव गण्ठिपदेपि वुत्तं ‘‘सेक्खपण्णत्तियन्ति पाराजिकमादिं कत्वा सिक्खितब्बसिक्खापदपञ्ञत्तिय’’न्ति। सेसमेत्थ उत्तानत्थमेवाति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.८४)।
उपज्झायाचरियकथायं न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा न पब्बाजेतब्बो। असेक्खस्स अयन्ति असेक्खो, लोकियलोकुत्तरो सीलक्खन्धो। अन्तग्गाहिकायाति सस्सतुच्छेदकोट्ठासग्गाहिकाय। पच्छिमानि द्वेति अप्पस्सुतो होति, दुप्पञ्ञो होतीति इमानि द्वे अङ्गानि। पच्छिमानि तीणीति न पटिबलो उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, आपत्तिं न जानाति, आपत्तिवुट्ठानं न जानातीति इमानि तीणि। कुक्कुच्चस्स हि पाळिअट्ठकथानयसङ्खातधम्मतो विनोदेतुं अप्पटिबलता नाम अब्यत्तत्ता एव होतीति सापि आपत्तिअङ्गमेव वुत्ता।
अभि विसिट्ठो उत्तमो समाचारो अभिसमाचारो, वत्तप्पटिपत्तिसीलं, तं आरब्भ पञ्ञत्ता खन्धकसिक्खापदसङ्खाता सिक्खा आभिसमाचारिका। सिक्खापदम्पि हि तदत्थपरिपूरणत्थिकेहि उग्गहणादिवसेन सिक्खितब्बतो सिक्खाति वुच्चति। मग्गब्रह्मचरियस्स आदिभूता कारणभूता आदिब्रह्मचरियका, उभतोविभङ्गपरियापन्नसिक्खापदम्। तेनेवेत्थ विसुद्धिमग्गेपि (विसुद्धि॰ १.११) ‘‘उभतोविभङ्गपरियापन्नं सिक्खापदं आदिब्रह्मचरियकं, खन्धकवत्तपरियापन्नं आभिसमाचारिक’’न्ति वुत्तं, तस्मा सेक्खपण्णत्तियन्ति एत्थ सिक्खितब्बतो सेक्खा, भगवताव पञ्ञत्तत्ता पञ्ञत्ति। सब्बापि उभतोविभङ्गपरियापन्ना सिक्खापदपण्णत्ति ‘‘सेक्खपण्णत्ती’’ति वुत्ताति गहेतब्बम्। नामरूपपरिच्छेदेति एत्थ कुसलत्तिकादीहि वुत्तं जातिभूमिपुग्गलसम्पयोगवत्थारम्मणकम्मद्वारलक्खणरसादिभेदेहि वेदनाक्खन्धादिचतुब्बिधं सनिब्बानं नामं, भूतोपादायभेदं रूपञ्च परिच्छिन्दित्वा जाननपञ्ञा, तप्पकासको च गन्थो नामरूपपरिच्छेदो नाम। इमिना अभिधम्मत्थकुसलेन भवितब्बन्ति दस्सेति। सिक्खापेतुन्ति उग्गण्हापेतुन्ति विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.८४) वुत्तम्।
१५३. आयस्मतो निस्साय वच्छामीति एत्थ आयस्मतोति उपयोगत्थे सामिवचनं, आयस्मन्तं निस्साय वसिस्सामीति अत्थो। यं पन वुत्तं समन्तपासादिकायं (महाव॰ अट्ठ॰ ७६) ‘‘ब्यत्तो…पे॰… वुत्तलक्खणोयेवा’’ति, तं परिसूपट्ठाकबहुस्सुतं सन्धाय वदति। पब्बज्जाउपसम्पदधम्मन्तेवासिकेहि पन…पे॰… ताव वत्तं कातब्बन्ति पब्बज्जाचरियउपसम्पदाचरियधम्माचरियानं एतेहि यथावुत्तवत्तं कातब्बम्। तत्थ येन सिक्खापदानि दिन्नानि, अयं पब्बज्जाचरियो। येन उपसम्पदकम्मवाचा वुत्ता, अयं उपसम्पदाचरियो। यो उद्देसं वा परिपुच्छं वा देति, अयं धम्माचरियोति वेदितब्बम्। सेसमेत्थ उत्तानत्थमेव।
१५४. निस्सयपटिप्पस्सद्धिकथायं दिसं गतोति पुन आगन्तुकामो, अनागन्तुकामो वा हुत्वा वासत्थाय कञ्चि दिसं गतो। भिक्खुस्स सभागतन्ति पेसलभावम्। ओलोकेत्वाति उपपरिक्खित्वा। विब्भन्ते…पे॰… तत्थ गन्तब्बन्ति एत्थ ‘‘सचे केनचि करणीयेन तदहेव गन्तुं असक्कोन्तो ‘कतिपाहेन गमिस्सामी’ति गमने सउस्साहो होति, रक्खती’’ति वदन्ति। मा इध पटिक्कमीति मा इध पविसि। तत्रेव वसितब्बन्ति तत्थेव निस्सयं गहेत्वा वसितब्बम्। तंयेव विहारं…पे॰… वसितुं वट्टतीति एत्थ उपज्झायेन परिच्चत्तत्ता उपज्झायसमोधानपरिहारो नत्थि, तस्मा उपज्झायसमोधानगतस्सपि आचरियस्स सन्तिके गहितनिस्सयो न पटिप्पस्सम्भति।
आचरियम्हा निस्सयपटिप्पस्सद्धीसु आचरियो पक्कन्तो वा होतीति एत्थ ‘‘पक्कन्तोति दिसं गतो’’तिआदिना उपज्झायस्स पक्कमने यो विनिच्छयो वुत्तो, सो तत्थ वुत्तनयेनेव इधापि सक्का विञ्ञातुन्ति तं अवत्वा ‘‘कोचि आचरियो आपुच्छित्वा पक्कमती’’तिआदिना अञ्ञोयेव नयो आरद्धो। अयञ्च नयो उपज्झायपक्कमनेपि वेदितब्बोयेव। ईदिसेसु हि ठानेसु एकत्थवुत्तलक्खणं अञ्ञत्थापि दट्ठब्बम्। सचे द्वे लेड्डुपाते अतिक्कमित्वा निवत्तति, पटिप्पस्सद्धो होतीति एत्थ एत्तावता दिसापक्कन्तो नाम होतीति अन्तेवासिके अनिक्खित्तधुरेपि निस्सयो पटिप्पस्सम्भति। आचरियुपज्झाया द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्तीति बहिउपचारसीमायं अन्तेवासिकसद्धिविहारिकानं वसनट्ठानतो द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं सेनासने वसन्ति, अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्कमित्वापि वसतो निस्सयो न पटिप्पस्सम्भति। ‘‘सचेपि आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेती’’तिआदि सब्बं उपज्झायस्स आणत्तियम्पि वेदितब्बन्ति सारत्थदीपनियं (सारत्थ॰ टी॰ महावग्ग ३.८३) वुत्तम्।
१५३. साहूति साधु सुन्दरम्। लहूति अगरु, सुभरताति अत्थो। ओपायिकन्ति उपायपटिसंयुत्तं, एवं पटिपज्जनं नित्थरणुपायोति अत्थो। पतिरूपन्ति सामीचिकम्ममिदन्ति अत्थो । पासादिकेनाति पसादावहेन, कायवचीपयोगेन सम्पादेहीति अत्थो। कायेनाति एतदत्थविञ्ञापकं हत्थमुद्दादिं दस्सेन्तो कायेन विञ्ञापेति। ‘‘साधू’’ति सम्पटिच्छनं सन्धायाति उपज्झायेन ‘‘साहू’’तिआदीसु वुत्तेसु सद्धिविहारिकस्स ‘‘साधू’’ति सम्पटिच्छनवचनं सन्धाय ‘‘कायेन विञ्ञापेती’’तिआदि वुत्तन्ति अधिप्पायो। आयाचनदानमत्तेनाति सद्धिविहारिकस्स पठमं आयाचनमत्तेन, ततो उपज्झायस्स च ‘‘साहू’’तिआदिना वचनमत्तेनाति अत्थो। आचरियस्स सन्तिके निस्सयग्गहणे आयस्मतो निस्साय वच्छामीति आयस्मन्तं निस्साय वसिस्सामीति अत्थो।
१५४. निस्सयपटिप्पस्सद्धिकथायं यो वा एकसम्भोगपरिभोगो, तस्स सन्तिके निस्सयो गहेतब्बोति इमिना लज्जीसु एव निस्सयग्गहणं नियोजेति अलज्जीसु पटिक्खित्तत्ता। एत्थ च परिभोगसद्देन एककम्मादिको संवासो गहितो पच्चयपरिभोगस्स सम्भोगसद्देन गहितत्ता। एतेन च सम्भोगसंवासानं अलज्जीहि सद्धिं न कत्तब्बतं दस्सेति। परिहारो नत्थीति आपत्तिपरिहारो नत्थि। तादिसोति यत्थ निस्सयो गहितपुब्बो, यो च एकसम्भोगपरिभोगो, तादिसो। तथा वुत्तन्ति ‘‘लहुं आगमिस्सती’’ति वुत्तञ्चेति अत्थो। चत्तारि पञ्च दिवसानीति इदं उपलक्खणमत्तम्। यदि एकाहद्वीहेन सभागता पञ्ञायति, ञातदिवसे गहेतब्बोव। अथापि चतुपञ्चाहेनपि न पञ्ञायति, यत्तकेहि दिवसेहि पञ्ञायति, तत्तकानि अतिक्कामेतब्बानि। सभागतं ओलोकेमीति पन लेसो न कातब्बो। दहरा सुणन्तीति एत्थ असुत्वापि ‘‘आगमिस्सति, केनचि अन्तरायेन चिरायन्ती’’ति सञ्ञाय सतिपि लब्भतेव परिहारो । तेनाह ‘‘इधेवाहं वसिस्सामीति पहिणति, परिहारो नत्थी’’ति। एकदिवसम्पि परिहारो नत्थीति गमने निरुस्साहं सन्धाय वुत्तं, सउस्साहस्स पन सेनासनपटिसामनादिवसेन कतिपाहे गतेपि न दोसो।
तत्रेव वसितब्बन्ति तत्र सभागट्ठाने एव निस्सयं गहेत्वा वसितब्बम्। तंयेव विहारं…पे॰… वसितुं वट्टतीति इमिना उपज्झाये सङ्गण्हन्तेयेव तंसमोधाने निस्सयपटिप्पस्सद्धि वुत्ता, तस्मिं पन कोधेन वा गणनिरपेक्खताय वा असङ्गण्हन्ते अञ्ञेसु गहितो निस्सयो न पटिप्पस्सम्भतीति दस्सेति।
आचरियम्हा निस्सयपटिप्पस्सद्धियं वुत्तो ‘‘कोचि आचरियो’’तिआदिको नयो उपज्झायपक्कमनादीसुपि नेत्वा तत्थ च वुत्तो इधापि नेत्वा यथारहं योजेतब्बो। द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्तीति उपचारसीमतो बहि अञ्ञस्मिं विहारे अन्तेवासिकादीनं वसनट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा वसन्ति। तेन बहिउपचारेपि अन्तेवासिकादीनं वसनट्ठानतो द्विन्नं लेड्डुपातानं अन्तरे आसन्ने पदेसे वसति, निस्सयो न पटिप्पस्सम्भतीति दस्सेति। अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्कमित्वा वसतो निस्सयो न पटिप्पस्सम्भतेवाति विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.८३) वुत्तम्।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
निस्सयविनिच्छयकथालङ्कारो नाम
तेवीसतिमो परिच्छेदो।