२१. पवारणाविनिच्छयकथा

२१. पवारणाविनिच्छयकथा
११६. एवं पटिग्गहणविनिच्छयं कथेत्वा इदानि पवारणाविनिच्छयं कथेतुं ‘‘पटिक्खेपपवारणा’’तिआदिमाह। तत्थ पटिक्खिपनं पटिक्खेपो, असम्पटिच्छनन्ति अत्थो। पवारियते पवारणा, पटिसेधनन्त्यत्थो। पटिक्खेपसङ्खाता पवारणा पटिक्खेपपवारणा। अथ वा पटिक्खेपवसेन पवारणा पटिक्खेपपवारणा। पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जन्तस्स अञ्ञस्मिं भोजने अभिहटे पटिक्खेपसङ्खाता पवारणाति सम्बन्धो।
११७. यं अस्नातीति यं भुञ्जति। अम्बिलपायासादीसूति आदि-सद्देन खीरपायासादिं सङ्गण्हाति। तत्थ अम्बिलपायासग्गहणेन तक्कादिअम्बिलसंयुत्ता घनयागु वुत्ता। खीरपायासग्गहणेन खीरसंयुत्ता यागु सङ्गय्हति। पवारणं जनेतीति अनतिरित्तभोजनापत्तिनिबन्धनं पटिक्खेपं साधेति। कतोपि पटिक्खेपो अनतिरित्तभोजनापत्तिनिबन्धनो न होति, अकतट्ठानेयेव तिट्ठतीति आह ‘‘पवारणं न जनेती’’ति।
‘‘यागु-सद्दस्स पवारणजनकयागुयापि साधारणत्ता ‘यागुं गण्हथा’ति वुत्तेपि पवारणा होतीति पवारणं जनेतियेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। तं परतो तत्थेव ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ वुत्तकारणेन न समेति। वुत्तञ्हि तत्थ – हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता पवारणा होति। ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होतीति। तस्मा तत्थ वुत्तनयेनेव खीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता यागुयाव तत्थ अभावतो पवारणा होतीति एवमेत्थ कारणं वत्तब्बम्। एवञ्हि सति परतो ‘‘येनापुच्छितो, तस्स अत्थिताया’’ति अट्ठकथाय वुत्तकारणेनपि संसन्दति, अञ्ञथा गण्ठिपदेसुयेव पुब्बापरविरोधो आपज्जति, अट्ठकथाय च न समेतीति। सचे…पे॰… पञ्ञायतीति इमिना वुत्तप्पमाणस्स मच्छमंसखण्डस्स नहारुनो वा सब्भावमत्तं दस्सेति। ताहीति पुथुकाहि।
सालिवीहियवेहि कतसत्तूति येभुय्यनयेन वुत्तं, सत्त धञ्ञानि पन भज्जित्वा कतोपि सत्तुयेव। तेनेवाह ‘‘कङ्गुवरक…पे॰… सत्तुसङ्गहमेव गच्छती’’ति। सत्तुमोदकोति सत्तुयो पिण्डेत्वा कतो अपक्को सत्तुगुळो । विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.२३८-२३९) पन ‘‘सत्तुमोदकोति सत्तुं तेमेत्वा कतो अपक्को, सत्तुं पन पिसित्वा पिट्ठं कत्वा तेमेत्वा पूवं कत्वा पचन्ति, तं न पवारेती’’ति वुत्तम्।
पञ्चन्नं भोजनानं अञ्ञतरवसेन विप्पकतभोजनभावस्स उपच्छिन्नत्ता ‘‘मुखे सासपमत्तम्पि…पे॰… न पवारेती’’ति वुत्तम्। ‘‘अकप्पियमंसं पटिक्खिपति, न पवारेती’’ति वचनतो सचे सङ्घिकं लाभं अत्तनो अपापुणन्तं जानित्वा वा अजानित्वा वा पटिक्खिपति, न पवारेति पटिक्खिपितब्बस्सेव पटिक्खित्तत्ता, अलज्जिसन्तकं पटिक्खिपन्तोपि न पवारेति। अवत्थुतायाति अनतिरित्तापत्तिसाधिकाय पवारणाय अवत्थुभावतो। एतेन पटिक्खिपितब्बस्सेव पटिक्खित्तभावं दीपेति। यञ्हि पटिक्खिपितब्बं होति, तस्स पटिक्खेपो आपत्तिया अङ्गं न होतीति तं पवारणाय अवत्थूति वुच्चति।
११८. आसन्नतरं अङ्गन्ति हत्थपासतो बहि ठत्वा ओनमित्वा देन्तस्स सीसं आसन्नतरं होति, तस्स ओरिमन्तेन परिच्छिन्दितब्बम्।
उपनामेतीति इमिना कायाभिहारं दस्सेति। अपनामेत्वाति अभिमुखं हरित्वा। इदं भत्तं गण्हाति वदतीति किञ्चि अपनामेत्वा वदति। केवलं वाचाभिहारस्स अनधिप्पेतत्ता गण्हथाति गहेतुं आरद्धम्। हत्थपासतो बहि ठितस्स सतिपि दातुकामताभिहारे पटिक्खिपन्तस्स दूरभावेनेव पवारणाय अभावतो थेरस्सपि दूरभावमत्तं गहेत्वा पवारणाय अभावं दस्सेन्तो ‘‘थेरस्स दूरभावतो’’तिआदिमाह, न पन थेरस्स अभिहारसम्भवतो। सचेपि गहेत्वा गतो हत्थपासे ठितो होति, किञ्चि पन अवत्वा आधारट्ठाने ठितत्ता अभिहारो नाम न होतीति ‘‘दूतस्स च अनभिहरणतो’’ति वुत्तम्। ‘‘गहेत्वा आगतेन ‘भत्तं गण्हथा’ति वुत्ते अभिहारो नाम होतीति ‘सचे पन गहेत्वा आगतो भिक्खु…पे॰… पवारणा होती’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। केचि पन ‘‘पत्तं किञ्चिपि उपनामेत्वा ‘इमं भत्तं गण्हथा’ति वुत्तन्ति गहेतब्ब’’न्ति वदन्ति, तं युत्तं विय दिस्सति वाचाभिहारस्स इध अनधिप्पेतत्ता।
परिवेसनायाति भत्तग्गे। अभिहटाव होतीति परिवेसकेनेव अभिहटा होति। ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा होतीति एत्थ अग्गण्हन्तम्पि पटिक्खिपतो पवारणा होतियेव। कस्मा? दातुकामताय अभिहटत्ता, ‘‘तस्मा सा अभिहटाव होती’’ति हि वुत्तम्। तेनेव तीसुपि गण्ठिपदेसु ‘‘दातुकामाभिहारे सति केवलं ‘दस्सामी’ति गहणमेव अभिहारो न होति, ‘दस्सामी’ति गण्हन्तेपि अगण्हन्तेपि दातुकामताभिहारोव अभिहारो होति, तस्मा गहणसमये वा अग्गहणसमये वा तं पटिक्खिपतो पवारणा होती’’ति वुत्तम्। इदानि तस्स असति दातुकामताभिहारे गहणसमयेपि पटिक्खिपतो पवारणा न होतीति दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तम्। कटच्छुना अनुक्खित्तम्पि पुब्बे एव अभिहटत्ता पवारणा होतीति ‘‘अभिहटाव होती’’ति वुत्तम्। उद्धटमत्तेति भाजनतो वियोजितमत्ते। द्विन्नं समभारेपीति परिवेसकस्स च अञ्ञस्स च भत्तपच्छिभारग्गहणे सम्भूतेपीति अत्थो।
११९. रसं गण्हथाति एत्थ केवलं मंसरसस्स अपवारणाजनकस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति। मच्छरसन्तिआदीसु मच्छो च रसञ्चाति अत्थसम्भवतो, वत्थुनोपि तादिसत्ता पवारणा होति। ‘‘इदं गण्हथा’’तिपि अवत्वा तुण्हीभूतेन अभिहटं पटिक्खिपतोपि होति एव।
करम्बकोति मिस्सकाधिवचनमेतम्। यञ्हि बहूहि मिस्सेत्वा करोन्ति, सो ‘‘करम्बको’’ति वुच्चति, सो सचेपि मंसेन मिस्सेत्वा कतो होति, ‘‘करम्बकं गण्हथा’’ति अपवारणारहस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति। ‘‘मंसकरम्बकं गण्हथा’’ति वुत्ते पन ‘‘मंसमिस्सकं गण्हथा’’ति वुत्तं होति, तस्मा पवारणाव होति।
१२०. ‘‘उद्दिस्सकत’’न्ति मञ्ञमानोति एत्थ ‘‘वत्थुनो कप्पियत्ता अकप्पियसञ्ञाय पटिक्खेपतोपि अचित्तकत्ता इमस्स सिक्खापदस्स पवारणा होती’’ति वदन्ति। ‘‘हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘यागुं गण्हथा’ति वुत्तत्ता पवारणा होति, ‘भत्तमिस्सकं यागुं आहरित्वा’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होती’’ति वदन्ति। अयमेत्थ अधिप्पायोति ‘‘येनापुच्छितो’’तिआदिना वुत्तमेवत्थं सन्धाय वदति। कारणं पनेत्थ दुद्दसन्ति एत्थ एके ताव वदन्ति ‘‘यस्मा यागुमिस्सकं नाम भत्तमेव न होति, खीरादिकम्पि होतियेव, तस्मा करम्बके विय पवारणाय न भवितब्बं, एवञ्च सति ‘यागु बहुतरा वा होति समसमा वा , न पवारेति, यागु मन्दा, भत्तं बहुतरं, पवारेती’ति एत्थ कारणं दुद्दस’’न्ति। केचि पन वदन्ति ‘‘यागुमिस्सकं नाम भत्तं, तस्मा तं पटिक्खिपतो पवारणाय एव भवितब्बं, एवञ्च सति ‘इध पवारणा होति, न होती’ति एत्थ कारणं दुद्दस’’न्ति।
यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘‘मिस्सकं गण्हथा’’ति एत्थापि कारणं दुद्दसमेवाति वेदितब्बम्। न हि पवारणप्पहोनकस्स अप्पबहुभावो पवारणाय भावाभावनिमित्तं, किञ्चरहि पवारणाजनकस्स नाम गहणमेवेत्थ पमाणं, तस्मा ‘‘इदञ्च करम्बकेन न समानेतब्ब’’न्तिआदिना यम्पि कारणं वुत्तं, तम्पि पुब्बे वुत्तेन संसन्दियमानं न समेति। यदि हि मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हं सिया, एवं सति यथा ‘‘भत्तमिस्सकं गण्हथा’’ति वुत्ते भत्तं बहुतरं वा समं वा अप्पतरं वा होति, पवारेतियेव, एवं ‘‘मिस्सकं गण्हथा’’ति वुत्तेपि अप्पतरेपि भत्ते पवारणाय भवितब्बं ‘‘मिस्सक’’न्ति भत्तमिस्सकेयेव रुळ्हत्ता। तथा हि ‘‘मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हवोहारत्ता इदं पन भत्तमिस्सकमेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्। अथ मिस्सकन्ति भत्तमिस्सके रुळ्हं न होति, मिस्सकभत्तं पन सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्तन्ति। एवम्पि यथा अयागुके निमन्तने खीरादीहि सम्मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्ते पवारणा होति, एवमिधापि मिस्सकभत्तमेव सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्ते भत्तं अप्पं वा होतु, बहु वा, पवारणा एव सिया, तस्मा मिस्सकन्ति भत्तमिस्सके रुळ्हं वा होतु, मिस्सकं सन्धाय भासितं वा, उभयथापि पुब्बेनापरं न समेतीति किमेत्थ कारणचिन्ताय। ईदिसेसु पन ठानेसु अट्ठकथापमाणेनेव गन्तब्बन्ति अयं अम्हाकं खन्ति।
विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.२३८-२३९) पन ‘‘उद्दिस्सकतन्ति मञ्ञमानोति एत्थ वत्थुनो कप्पियत्ता ‘पवारितोव होती’ति वुत्तम्। तञ्चे उद्दिस्सकतमेव होति, पटिक्खेपो नत्थि। अयमेत्थाधिप्पायोति ‘येनापुच्छितो’तिआदिना वुत्तमेवत्थं सन्धाय वदति। कारणं पनेत्थ दुद्दसन्ति भत्तस्स बहुतरभावे पवारणाय सम्भवकारणं दुद्दसं, अञ्ञथा करम्बकेपि मच्छादिबहुभावे पवारणा भवेय्याति अधिप्पायो। यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘मिस्सकं गण्हथा’ति एत्थापि कारणं दुद्दसमेवाति दट्ठब्बम्। यञ्च ‘इदं पन भत्तमिस्सकमेवा’तिआदि कारणं वुत्तं, तम्पि ‘अप्पतरं न पवारेती’ति वचनेन न समेती’’ति एत्तकमेव वुत्तम्।
‘‘विसुं कत्वा देतीति भत्तस्स उपरि ठितं रसादिं विसुं गहेत्वा देती’’ति तीसुपि गण्ठिपदेसु वुत्तम्। केहिचि पन ‘‘यथा भत्तसित्थं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देती’’ति वुत्तम्। तत्थापि कारणं न दिस्सति। यथा हि भत्तमिस्सकं यागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वत्वा यागुमिस्सकं भत्तम्पि देन्तं पटिक्खिपतो पवारणा न होति, एवमिधापि बहुखीररसादीसु भत्तेसु ‘‘खीरं गण्हथा’’तिआदीनि वत्वा दिन्नानि खीरादीनि वा देतु खीरादिमिस्सकं भत्तं वा, उभयथापि पवारणाय न भवितब्बं, तस्मा ‘‘विसुं कत्वा देती’’ति तेनाकारेन देन्तं सन्धाय वुत्तं, न पन भत्तमिस्सकं कत्वा दीयमानं पटिक्खिपतो पवारणा होतीति दस्सनत्थन्ति गहेतब्बम्। यदि पन भत्तमिस्सकं कत्वा दीयमाने पवारणा होतीति अधिप्पायेन अट्ठकथायं ‘‘विसुं कत्वा देती’’ति वुत्तं, एवं सति अट्ठकथायेवेत्थ पमाणन्ति गहेतब्बं, न पन कारणन्तरं गवेसितब्बम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ पाचित्तिय २.२३८-२३९) पन ‘‘विसुं कत्वा देतीति ‘रसं गण्हथा’तिआदिना वाचाय विसुं कत्वा देतीति अत्थो गहेतब्बो, न पन कायेन रसादिं वियोजेत्वाति तथा अवियोजितेपि पटिक्खिपतो पवारणाय असम्भवतो अपवारणापहोनकस्स नामेन वुत्तत्ता भत्तमिस्सकयागुं आहरित्वा ‘यागुं गण्हथा’ति वुत्तट्ठानादीसु विय, अञ्ञथा एत्थ यथा पुब्बापरं न विरुज्झति, तथा अधिप्पायो गहेतब्बो’’ति वुत्तम्।
नावा वा सेतु वातिआदिम्हि नावादिअभिरुहनादिक्खणे किञ्चि ठत्वापि अभिरुहनादिकातब्बत्तेपि गमनतप्परताय ठानं नाम न होति, जनसम्मद्देन पन अनोकासादिभावेन ठातुं न वट्टति। अचालेत्वाति वुत्तट्ठानतो अञ्ञस्मिं पीठप्पदेसे वा उद्धं वा अपेल्लेत्वा, तस्मिं एव पन ठाने परिवत्तेतुं लभति। तेनाह ‘‘येन पस्सेना’’तिआदि। सचे उक्कुटिकं निसिन्नो पादे अमुञ्चित्वापि भूमियं निसीदति, इरियापथं विकोपेन्तो नाम होतीति उक्कुटिकासनं अविकोपेत्वा सुखेन निसीदितुं ‘‘तस्स पन हेट्ठा…पे॰… निसीदनकं दातब्ब’’न्ति वुत्तम्। ‘‘आसनं अचालेत्वाति पीठे फुट्ठोकासतो आनिसदमंसं अमोचेत्वा अनुट्ठहित्वाति वुत्तं होति। अदिन्नादाने विय ठानाचावनं न गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तम्।
१२१. अकप्पियकतन्ति एत्थ अकप्पियकतस्सेव अनतिरित्तभावतो कप्पियं अकारापेत्वा तस्मिं पत्ते पक्खित्तं मूलफलादियेव अतिरित्तं न होति, अकप्पियभोजनं वा कुलदूसनादिना उप्पन्नम्। सेसं पन पत्तपरियापन्नं अतिरित्तमेव होति, परिभुञ्जितुं वट्टति, तं पन मूलफलादिं परिभुञ्जितुकामेन ततो नीहरित्वा कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा अतिरित्तं कारापेत्वा परिभुञ्जितब्बम्।
१२२. सो पुन कातुं न लभतीति तस्मिंयेव भाजने करियमानं पठमं कतेन सद्धिं कतं होतीति पुन सोयेव कातुं न लभति, अञ्ञो लभति। अञ्ञस्मिं पन भाजने तेन वा अञ्ञेन वा कातुं वट्टति। तेनाह ‘‘येन अकतं, तेन कातब्बं, यञ्च अकतं, तं कातब्ब’’न्ति। तेनापीति एत्थ पि-सद्दो न केवलं अञ्ञेनेवाति इममत्थं दीपेति। एवं कतन्ति अञ्ञस्मिं भाजने कतम्।
पेसेत्वाति अनुपसम्पन्नस्स हत्थे पेसेत्वा। इमस्स विनयकम्मभावतो ‘‘अनुपसम्पन्नस्स हत्थे ठितं न कातब्ब’’न्ति वुत्तम्।
सचे पन आमिससंसट्ठानीति एत्थ सचे मुखगतेनापि अनतिरित्तेन आमिसेन संसट्ठानि होन्ति, पाचित्तियमेवाति वेदितब्बं, तस्मा पवारितेन भोजनं अतिरित्तं कारापेत्वा भुञ्जन्तेनपि यथा अकतेन मिस्सं न होति, एवं मुखञ्च हत्थञ्च सुद्धं कत्वा भुञ्जितब्बम्। किञ्चापि अपवारितस्स पुरेभत्तं यामकालिकादीनि आहारत्थाय परिभुञ्जतोपि अनापत्ति, पवारितस्स पन पवारणमूलकं दुक्कटं होतियेवाति ‘‘यामकालिकं…पे॰… अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्सा’’ति पाळियं (पाचि॰ २४०) वुत्तम्।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पटिक्खेपपवारणाविनिच्छयकथालङ्कारो नाम
एकवीसतिमो परिच्छेदो।