१२. रूपियादिपटिग्गहणविनिच्छयकथा
५९. एवं कयविक्कयसमापत्तिविनिच्छयं कथेत्वा इदानि रूपियादिपटिग्गहणविनिच्छयं कथेन्तो ‘‘रूपियादिपटिग्गहो’’तिआदिमाह। तत्थ सञ्ञाणत्थाय कतं रूपं एत्थ अत्थीति रूपियं, यं किञ्चि वोहारूपगं धनम्। तेन वुत्तं समन्तपासादिकायं (पारा॰ अट्ठ॰ २.५८३-५८४) ‘‘इध पन यं किञ्चि वोहारगमनीयं कहापणादि अधिप्पेत’’न्ति। पठमं आदीयतीतिआदि, किं तं? रूपियं, रूपियं आदि येसं तेति रूपियादयो, दासिदासखेत्तवत्थुआदयो, पटिग्गहणं पटिग्गहो, सम्पटिच्छनन्ति अत्थो। रूपियादीनं पटिग्गहो रूपियादिपटिग्गहो। जातसमये उप्पन्नं रूपमेव रूपं अस्स भवति, न विकारमापज्जतीति जातरूपं, सुवण्णम्। धवलसभावताय सत्तेहि रञ्जियतेति रजतं, सज्झु। जातरूपेन कतो मासको जातरूपमासको। रजतेन कतो मासको रजतमासकोति इदं चतुब्बिधमेव निस्सग्गियवत्थु होति, न लोहमासकादयोति आह ‘‘तम्बलोहादीहि…पे॰… सङ्गहितो’’ति। तम्बलोहादीहीति आदि-सद्देन कंसलोहवट्टलोहतिपुसीसादीहि कतोपि लोहमासकोयेवाति दस्सेति। किं इदमेव निस्सग्गियवत्थु होति, उदाहु मुत्तादयोपीति आह ‘‘मुत्ता…पे॰… दुक्कटवत्थू’’ति। इमेसं द्विन्नं वत्थूनं को विसेसोति आह ‘‘तत्थ निस्सग्गियवत्थुं…पे॰… दुक्कटमेवा’’ति। तत्थ निस्सग्गियवत्थु अत्तनो अत्थाय निस्सग्गियं पाचित्तियं, सेसानं अत्थाय दुक्कटं, दुक्कटवत्थु सब्बेसं अत्थाय दुक्कटमेवाति योजना।
इदानि तेसु वत्थूसु कप्पियाकप्पियविनिच्छयं वित्थारतो दस्सेतुं आह ‘‘तत्रायं विनिच्छयो’’ति। तत्थ सम्पटिच्छितुं न वट्टति, कस्मा? ‘‘इदं सङ्घस्स दम्मी’’ति अकप्पियवोहारेन दिन्नत्ता। दत्वा पक्कमति, वट्टति, कस्मा? सङ्घस्स हत्थे अदत्वा वड्ढकीआदीनं हत्थे दिन्नत्ता। एवम्पि वट्टति गिहीनं हत्थे ठपितत्ता। पटिक्खिपितुं न वट्टति सङ्घगणपुग्गलानं अनामसितत्ता। ‘‘न वट्टती’’ति पटिक्खिपितब्बं ‘‘तुम्हे गहेत्वा ठपेथा’’ति वुत्तत्ता। पटिग्गहणेपि परिभोगेपि आपत्तीति ‘‘सङ्घस्स दम्मी’’ति वुत्तत्ता पटिग्गहणे पाचित्तियं, परिभोगे दुक्कटम्। स्वेव सापत्तिकोति दुक्कटापत्तिं सन्धाय वदति। वदति, वट्टति ‘‘तुम्हे पच्चये परिभुञ्जथा’’ति कप्पियवोहारेन वुत्तत्ता। चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं, कस्मा? यथा दायका वदन्ति, तथा पटिपज्जितब्बत्ता। सेनासनपच्चयस्स इतरपच्चयत्तयतो विसेसं दस्सेन्तो ‘‘सेनासनत्थाया’’तिआदिमाह। इमिना अविस्सज्जियअवेभङ्गियभावं दस्सेति। एवं सन्तेपि आपदासु कत्तब्बविधिं दस्सेन्तो ‘‘सचे पना’’तिआदिमाह।
६०. एवं निस्सग्गियवत्थूसु कत्तब्बविधिं दस्सेत्वा इदानि दुक्कटवत्थूसु कत्तब्बविधिं दस्सेन्तो ‘‘सचे कोचि मय्ह’’न्त्यादिमाह। एत्थ पन पटिग्गहणेपि परिभोगेपि आपत्तीति दुक्कटमेव सन्धाय वुत्तम्। तळाकस्सपि खेत्तसङ्गहितत्ता तस्स पटिग्गहणेपि आपत्ति वुत्ता। ‘‘चत्तारो पच्चये परिभुञ्जथाति देतीति एत्थ ‘भिक्खुसङ्घस्स चत्तारो पच्चये परिभुञ्जितुं तळाकं दम्मी’ति वा ‘चतुपच्चयपरिभोगत्थं तळाकं दम्मी’ति वा वदति, वट्टतियेव। ‘इतो तळाकतो उप्पन्ने पच्चये दम्मी’ति वुत्ते पन वत्तब्बमेव नत्थी’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.५३७-५३९) वुत्तम्। विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ १.५३८-५३९) तथेव वत्वा ‘‘इदञ्च सङ्घस्स दीयमानञ्ञेव सन्धाय वुत्तं, पुग्गलस्स पन एवम्पि दिन्नं तळाकखेत्तादि न वट्टति। सुद्धचित्तस्स पन उदकपरिभोगत्थं कूपपोक्खरणिआदयो वट्टन्ति। ‘सङ्घस्स तळाकं अत्थि, तं कथ’न्ति हि आदिना सब्बत्थ सङ्घवसेनेव वुत्त’’न्ति वुत्तम्। हत्थे भविस्सतीति वसे भविस्सति।
कप्पियकारकं ठपेथाति वुत्तेति सामीचिवसेन वुत्तं, अवुत्तेपि ठपेन्तस्स न दोसो अत्थि। तेनाह ‘‘उदकं वारेतुं लब्भती’’ति। यस्मा परसन्तकं भिक्खूनं नासेतुं न वट्टति, तस्मा ‘‘न सस्सकाले’’ति वुत्तम्। सस्सकालेपि तासेत्वा मुञ्चितुं वट्टति, अमुञ्चतो पन भण्डदेय्यम्। जनपदस्स सामिकोति इमिनाव यो तं जनपदं विचारेति, तेनपि अच्छिन्दित्वा दिन्नं वट्टतियेवाति वदन्ति। पुन देतीति अच्छिन्दित्वा पुन देति, एवम्पि वट्टतीति सम्बन्धो। इमिना येन केनचि इस्सरेन ‘‘परिच्चत्तमिदं भिक्खूहि अस्सामिक’’न्ति सञ्ञाय अत्तनो गहेत्वा दिन्नं वट्टतीति दस्सेति। उदकवाहकन्ति उदकमातिकम्। कप्पियवोहारेपि विनिच्छयं वक्खामीति पाठसेसो। उदकवसेनाति उदकपरिभोगत्थम्। सुद्धचित्तानन्ति उदकपरिभोगत्थमेव। इदं सहत्थेन च अकप्पियवोहारेन च करोन्ते सन्धाय वुत्तम्। ‘‘सस्ससम्पादनत्थ’’न्ति एवं असुद्धचित्तानम्पि पन सयं अकत्वा कप्पियवोहारेन आणापेतुं वट्टति एव। कप्पियकारकं ठपेतुं न वट्टतीति इदं सहत्थादिना कततळाकत्ता अस्सारुप्पन्ति वुत्तम्। ठपेन्तस्स पन तं पच्चयं परिभुञ्जन्तस्स वा सङ्घस्स आपत्ति न पञ्ञायति, अट्ठकथापमाणेन वा एत्थ आपत्ति गहेतब्बा। अलज्जिना कारापिते वत्तब्बमेव नत्थीति आह ‘‘लज्जिभिक्खुना’’ति, मत्तिकुद्धरणादीसु कारापितेसूति अधिप्पायो।
६१. नवसस्सेति अकतपुब्बे केदारे। कहापणेति इमिना धञ्ञुट्ठापने तस्सेव अकप्पियन्ति दस्सेति। अपरिच्छिन्नभागेति ‘‘एत्तके भूमिभागे एत्तको भागो दातब्बो’’ति एवं अपरिच्छिन्नभागे। धञ्ञुट्ठापने कसति, पयोगेपि दुक्कटमेव, न कहापणुट्ठापने विय। ‘‘कसथ वपथा’’ति वचनेन सब्बेसम्पि अकप्पियं सियाति आह ‘‘अवत्वा’’ति। एत्तको नाम भागोति एत्थ एत्तको कहापणोति इदम्पि सन्धाय वदति। तथावुत्तेपि हि तदा कहापणानं अविज्जमानत्ता आयतिं उप्पज्जमानं अञ्ञेसं वट्टति एव। तेनाह ‘‘तस्सेव तं अकप्पिय’’न्ति। तस्स पन सब्बपयोगेसु परिभोगे च दुक्कटम्। केचि पन धञ्ञपरिभोगे एव आपत्ति, न पुब्बभागेति वदन्ति, तं न युत्तं, येन मिननरक्खणादिना पयोगेन पच्छा धञ्ञपरिभोगे आपत्ति होति तस्स पयोगस्स करणे अनापत्तिया अयुत्तत्ता। परियायकथाय पन सब्बत्थ अनापत्ति। तेनेव ‘‘एत्तकेहि वीहीहि इदञ्चिदञ्च आहरथा’’ति नियमवचने अकप्पियं वुत्तम्। कहापणविचारणेपि एसेव नयो। ‘‘वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थीति वत्तब्ब’’न्तिआदिवचनञ्चेत्थ साधकम्। रज्जुया वा दण्डेन वाति एत्थ ‘‘पादेहिपि मिनितुं न वट्टती’’ति वदन्ति। खले वा ठत्वा रक्खतीति एत्थ पन थेनेत्वा गण्हन्ते दिस्वा ‘‘मा गण्हथा’’ति निवारेन्तो रक्खति नाम, सचे पन अविचारेत्वा केवलं तुण्हीभूतोव रक्खणत्थाय ओलोकेन्तो तिट्ठति, वट्टति। ‘‘सचेपि तस्मिं तुण्हीभूते चोरिकाय हरन्ति, ‘मयं भिक्खुसङ्घस्स आरोचेस्सामा’ति एवं वत्तुम्पि वट्टती’’ति वदन्ति। नीहरापेति पटिसामेतीति एत्थापि ‘‘सचे परियायेन वदति, वट्टती’’ति वदन्ति। अपुब्बस्स अनुप्पादितत्ता अञ्ञेसं वट्टतीति आह ‘‘तस्सेवेतं अकप्पिय’’न्ति।
सब्बेसं अकप्पियं, कस्मा? कहापणानं विचारितत्ताति एत्थ सारत्थदीपनियं (सारत्थ॰ टी॰ २.५३७-५३९) एवं विचारणा कता – ननु च दुब्बिचारितमत्तेन तस्सेवेतं अकप्पियं, न सब्बेसं रूपियसंवोहारे चतुत्थपत्तो विय। वुत्तञ्हि तत्थ (पारा॰ अट्ठ॰ २.५८९) ‘‘यो पन रूपियं असम्पटिच्छित्वा ‘थेरस्स पत्तं किणित्वा देही’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘इमे कहापणे गहेत्वा इमं देही’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति दुब्बिचारितत्ता , अञ्ञेसं पन वट्टति मूलस्स असम्पटिच्छितत्ता’’ति, तस्मा यं ते आहरन्ति, सब्बेसं अकप्पियम्। कस्मा? कहापणानं विचारितत्ताति इदं कस्मा वुत्तन्ति? एत्थ केचि वदन्ति ‘‘कहापणे सादियित्वा विचारितं सन्धाय एवं वुत्त’’न्ति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पतीति तेसं अधिप्पायो। केचि पन ‘‘असादियित्वापि कहापणानं विचारितत्ता रूपियसंवोहारो कतो होति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पती’’ति वदन्ति। गण्ठिपदेसु पन तीसुपि इदं वुत्तं ‘‘चतुत्थपत्तो गिहिसन्तकानंयेव कहापणानं विचारितत्ता अञ्ञेसं कप्पति, इध पन सङ्घिकानं विचारितत्ता सब्बेसं न कप्पती’’ति। सब्बेसम्पि वादो तेन तेन परियायेन युत्तोयेवाति।
६२. चतुसालद्वारेति भोजनसालं सन्धाय वुत्तम्।
६३. ‘‘वनं दम्मि, अरञ्ञं दम्मी’’ति वुत्ते पन वट्टतीति एत्थ निवासट्ठानत्ता पुग्गलस्सपि सुद्धचित्तेन गहेतुं वट्टति। सीमं देमाति विहारसीमादिसाधारणवचनेन वुत्तत्ता ‘‘वट्टती’’ति वुत्तम्। परियायेन कथितत्ताति ‘‘गण्हाही’’ति अवत्वा ‘‘सीमा गता’’ति परियायेन कथितत्ता। पकतिभूमिकरणत्थं ‘‘हेट्ठा गहितं पंसु’’न्तिआदि वुत्तम्। दासं दम्मीति एत्थ ‘‘मनुस्सं दम्मीति वुत्ते वट्टती’’ति वदन्ति। वेय्यावच्चकरन्तिआदिना वुत्ते पुग्गलस्सपि दासं गहेतुं वट्टति ‘‘अनुजानामि भिक्खवे आरामिक’’न्ति विसेसेत्वा अनुञ्ञातत्ता। तञ्च खो पिलिन्दवच्छेन गहितपरिभुत्तक्कमेन, न गहट्ठानं दासपरिभोगक्कमेन। खेत्तादयो पन सब्बे सङ्घस्सेव वट्टन्ति पाळियं पुग्गलिकवसेन गहेतुं अननुञ्ञातत्ताति दट्ठब्बम्। कुक्कुटसूकरे…पे॰… वट्टतीति एत्थ कुक्कुटसूकरेसु दीयमानेसु ‘‘इमेहि अम्हाकं अत्थो नत्थि, सुखं जीवन्तु, अरञ्ञे विस्सज्जेथा’’ति वत्तुं वट्टति । विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तम्। ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’तिआदिना (दी॰ नि॰ १.१०, १९४) सुत्तन्तेसु आगतपटिक्खेपो भगवता आपत्तियापि हेतुभावेन कतोति भगवतो अधिप्पायं जानन्तेहि सङ्गीतिकारकमहाथेरेहि खेत्तपटिग्गहणादिनिस्सितो अयं सब्बोपि पाळिमुत्तविनिच्छयो वुत्तोति गहेतब्बो।
६४. चीवरचेतापन्नन्ति चीवरमूलम्। पहिणेय्याति पेसेय्य। चेतापेत्वाति परिवत्तेत्वा। अच्छादेहीति वोहारवचनमेतं, इत्थन्नामस्स भिक्खुनो देहीति अयं पनेत्थ अत्थो। आभतन्ति आनीतम्।
इमस्मिं ठाने सारत्थदीपनियं (सारत्थ॰ टी॰ २.५२८-५३१) एवं विचारणा कता – एत्थ च यं वुत्तं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तम्। सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तत्थ आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सति। सतिपि हि आगमनस्स असुद्धभावे दूतो अत्तनो कुसलताय कप्पियवोहारेन वदति, कप्पियकारको न निद्दिसितब्बोति इदं नत्थि, न च दूतेन कप्पियवोहारवसेन वुत्ते दायकेन ‘‘इदं कथं पेसित’’न्ति ईदिसी विचारणा उपलब्भति, अविचारेत्वा च तं न सक्का जानितुम्। यदि पन आगमनस्स असुद्धत्ता कप्पियकारको निद्दिसितब्बो न भवेय्य, चीवरानं अत्थाय दूतस्स हत्थे अकप्पियवत्थुम्हि पेसिते सब्बत्थ दायकेन कथं पेसितन्ति पुच्छित्वाव कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा असतिपि आगमनसुद्धियं सचे सो दूतो अत्तनो कुसलताय कप्पियवोहारवसेन वदति, दूतस्सेव वचनं गहेतब्बम्। यदि हि आगमनसुद्धियेवेत्थ पमाणं, मूलस्सामिकेन कप्पियवोहारवसेन पेसितस्स दूतस्स अकप्पियवोहारवसेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा सब्बत्थ दूतवचनमेव पमाणन्ति गहेतब्बम्। इमिना चीवरचेतापन्नेनातिआदिना पन इममत्थं दस्सेति ‘‘कप्पियवसेन आभतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति, तस्मा तं पटिक्खिपितब्ब’’न्ति। तेनेवाह ‘‘तेन भिक्खुना सो दूतो एवमस्स वचनीयोतिआदी’’ति।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५३८-५३९) पन एवं वुत्तं – यं वुत्तं मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तम्। सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तं निस्सग्गियवत्थुदुक्कटवत्थुभूतं अकप्पियचीवरचेतापन्नं ‘‘असुकस्स भिक्खुनो देही’’ति एवं आगमनसुद्धिया असति, सिक्खापदे आगतनयेन दूतवचने च असुद्धे सब्बथा पटिक्खेपोयेव कातुं वट्टति, न पन ‘‘चीवरञ्च खो मयं पटिग्गण्हामा’’ति वत्तुं, तदनुसारेन वेय्यावच्चकरञ्च निद्दिसितुं आगमनदूतवचनानं उभिन्नं असुद्धत्ता, पाळियं आगतनयेन पन आगमनसुद्धिया सति दूतवचने असुद्धेपि सिक्खापदे आगतनयेन सब्बं कातुं वट्टतीति दस्सनत्थं वुत्तम्। तेन च यथा दूतवचनासुद्धियम्पि आगमने सुद्धे वेय्यावच्चकरं निद्दिसितुं वट्टति, एवं आगमनासुद्धियम्पि दूतवचने सुद्धे वट्टति एवाति अयमत्थो अत्थतो सिद्धोव होति। उभयसुद्धियं वत्तब्बमेव नत्थीति उभयासुद्धिपक्खमेव सन्धाय मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ राजसिक्खापदवण्णना) ‘‘कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति वुत्तन्ति वेदितब्बम्।
यं पनेत्थ सारत्थदीपनियं (सारत्थ॰ टी॰ २.२३७-५३९) ‘‘आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सती’’तिआदि वुत्तं, तं मातिकाट्ठकथावचनस्स अधिप्पायं असल्लक्खेत्वा वुत्तं यथावुत्तनयेन आगमनसुद्धिआदिना सप्पयोजनत्ता। यो पनेत्थ ‘‘मूलस्सामिकेन कप्पियवोहारवसेन, पेसितदूतस्स अकप्पियवोहारेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्या’’ति अनिट्ठप्पसङ्गो वुत्तो, सो अनिट्ठप्पसङ्गो एव न होति अभिमतत्ता। तथा हि सिक्खापदे एव ‘‘पटिग्गण्हतु आयस्मा चीवरचेतापन्न’’न्ति अकप्पियवोहारेन वदतो दूतस्स कप्पियेन कम्मेन वेय्यावच्चकरो निद्दिसितब्बो वुत्तो आगमनस्स सुद्धत्ता, आगमनस्सपि असुद्धियं पन कप्पियेनपि कम्मेन वेय्यावच्चकरो न निद्दिसितब्बोवाति अत्थेव आगमनस्स सुद्धिअसुद्धिया पयोजनम्। कथं पन दूतवचनेन आगमनसुद्धि विञ्ञायतीति? नायं भारो। दूतेन हि अकप्पियवोहारेन वुत्ते एव आगमनसुद्धि गवेसितब्बा, न इतरत्थ। तत्थ च तस्स वचनक्कमेन पुच्छित्वा च युत्तिआदीहि च सक्का विञ्ञातुम्। इधापि हि सिक्खापदे ‘‘चीवरचेतापन्नं आभत’’न्ति दूतवचनेनेव चीवरं किणित्वा दातुं पेसितभावो विञ्ञायति। यदि हि सब्बथा आगमनसुद्धि न विञ्ञायति, पटिक्खेपो एव कत्तब्बोति।
सुवण्णं रजतं कहापणो मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं सत्त धञ्ञानि दासिदासं खेत्तं वत्थु पुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनो वा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुं न वट्टतीति दस्सनत्थं ‘‘न खो मयं आवुसो चीवरचेतापन्नं पटिग्गण्हामा’’ति वुत्तम्। चीवरञ्च खो मयं पटिग्गण्हामा’’तिआदि दूतवचनस्स अकप्पियत्तेपि आगमनसुद्धिया पटिपज्जनविधिदस्सनत्थं वुत्तम्। कालेन कप्पियन्ति युत्तपत्तकालेन यदा नो अत्थो होति, तदा कप्पियं चीवरं पटिग्गण्हामाति अत्थो। वेय्यावच्चकरोति किच्चकरो, कप्पियकारकोति अत्थो। ‘‘वेय्यावच्चकरो निद्दिसितब्बो’’ति इदं ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति कप्पियवचनेन वुत्तत्ता अनुञ्ञातम्। सचे पन दूतो ‘‘को इमं गण्हाति, कस्स वा देमी’’ति वदति, न निद्दिसितब्बो। आरामिको वा उपासको वाति इदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके यो कोचि कप्पियकारको वट्टति। एसो खो आवुसो भिक्खूनं वेय्यावच्चकरोति इदं दूतेन ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति पुच्छितत्ता पुच्छासभागेन भिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तम्। एवमेव हि भिक्खुना वत्तब्बं, न वत्तब्बं ‘‘तस्स देही’’तिआदि। तेनेव पाळियं ‘‘न वत्तब्बो तस्स देही’’तिआदिमाह। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५३८-५३९) पन ‘‘एसो खो…पे॰… न वत्तब्बो तस्स देहीतिआदि अकप्पियवत्थुसादियनपरिमोचनत्थं वुत्त’’न्ति वुत्तम्।
आणत्तो सो मयाति यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोति अत्थो। विमतिविनोदनियं पन ‘‘सञ्ञत्तोतिआदि एवं दूतेन पुन वुत्ते एव चोदेतुं वट्टति, न इतरथाति दस्सनत्थं वुत्त’’न्ति वुत्तम्। एत्थ पन पाळियं ‘‘सञ्ञत्तो सो मया’’ति आगतत्ता एवं वुत्तो, पुरिमवाक्ये पन विनयसङ्गहप्पकरणे (वि॰ सङ्ग॰ अट्ठ॰ ६४) ‘‘आणत्तो सो मया’’ति परियायवचनेन परिवत्तित्वा ठपितत्ता तथा वुत्तो, तेन च कप्पियकारकस्स सञ्ञापितभावे दूतेन भिक्खुस्स पुन आरोचिते एव भिक्खुना कप्पियकारको चोदेतब्बो होति, न अनारोचितेति दस्सेति।
अत्थो मे आवुसो चीवरेनाति चोदनालक्खणनिदस्सनमेतम्। इदं वा हि वचनं वत्तब्बं, तस्स वा अत्थो याय कायचि भासाय वत्तब्बो। देहि मे चीवरन्तिआदीनि पन न वत्तब्बाकारदस्सनत्थं वुत्तानि। एतानि हि वचनानि, एतेसं वा अत्थो याय कायचि भासाय न वत्तब्बो। ‘‘एवं वदन्तो च पटिक्खित्तत्ता वत्तभेदे दुक्कटं आपज्जति, चोदना पन होतियेवा’’ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५३८-५३९) पन ‘‘न वत्तब्बो ‘देहि मे चीवरं…पे॰… चेतापेहि मे चीवर’न्ति इदं दूतेनाभतरूपियं पटिग्गहेतुं अत्तना निद्दिट्ठकप्पियकारकत्ताव ‘देहि मे चीवरं…पे॰… चेतापेहि मे चीवर’न्ति वदन्तो रूपियस्स पकतत्ता तेन रूपियेन परिवत्तेत्वा ‘देहि चेतापेही’ति रूपियसंवोहारं समापज्जन्तो नाम होतीति तं दोसं दूरतो परिवज्जेतुं वुत्तं रूपियपटिग्गाहकेन सङ्घमज्झे निस्सट्ठरूपिये विय। वुत्तञ्हि तत्थ ‘न वत्तब्बो इमं वा इमं वा आहरा’ति (पारा॰ अट्ठ॰ २.५८३-५८४), तस्मा न इदं विञ्ञत्तिदोसे परिवज्जेतुं वुत्तन्ति वेदितब्बं ‘अत्थो मे आवुसो चीवरेना’तिपि अवत्तब्बताप्पसङ्गतो। तेनेव दूतनिद्दिट्ठेसु रूपियसंवोहारसङ्काभावतो अञ्ञं कप्पियकारकं ठपेत्वापि आहरापेतब्ब’’न्ति वुत्तम्। तत्थापि ‘‘दूतेन ठपितरूपियेन चेतापेत्वा चीवरं आहरापेही’’ति अवत्वा केवलं ‘‘चीवरं आहरापेही’’ति एवं आहरापेतब्बन्ति अधिप्पायो गहेतब्बोति वुत्तम्।
इच्चेतं कुसलन्ति एवं यावततियं चोदेन्तो तं चीवरं अभिनिप्फादेतुं सक्कोति अत्तनो पटिलाभवसेन, इच्चेतं कुसलं साधु सुट्ठु सुन्दरम्। चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बन्ति ठानलक्खणनिदस्सनमेतम्। छक्खत्तुपरमन्ति च भावनपुंसकवचनमेतम्। छक्खत्तुपरमन्ति एतेन चीवरं उद्दिस्स तुण्हीभूतेनेव ठातब्बं, न अञ्ञं किञ्चि कातब्बन्ति इदं ठानलक्खणम्। तेनेव ‘‘न आसनेतिआदी’’ति अट्ठकथायं वुत्तम्। सद्दसत्थे पन –
‘‘किरियाविसेसनं सत्थे, वुत्तं धातुविसेसनम्।
भावनपुंसकन्त्येव, सासने समुदीरित’’न्ति॥ –
वचनतो किरियाविसेसनमेव सासनवोहारेन भावनपुंसकं नाम जातम्।
‘‘मुदुं पचतिइच्चत्र, पचनं भवतीति च।
सुखं सयतिइच्चत्र, करोति सयनन्ति चा’’ति॥ –
वचनतो किरियाविसेसनपदेन तुल्याधिकरणभूतं किरियाविसेस्यपदं अकम्मकम्पि सकम्मकम्पि भूधातुकरधातूहि सम्बन्धितब्बं होतीति इमिना ञायेन छक्खत्तुपरमं ठानं भवितब्बं, छक्खत्तुपरमं ठानं कातब्बन्ति अत्थो। एतेन छक्खत्तुपरमं एवं ठानं भवितब्बं, न ततो अधिकं , छक्खत्तुपरमं एव ठानं कातब्बं, न ततो उद्धन्ति इममत्थं दस्सेति। न आसने निसीदितब्बन्ति ‘‘इध भन्ते निसीदथा’’ति वुत्तेपि न निसीदितब्बम्। न आमिसं पटिग्गहेतब्बन्ति ‘‘यागुखज्जकादिभेदं किञ्चि आमिसं गण्हथ भन्ते’’ति याचियमानेनपि न गण्हितब्बम्। न धम्मो भासितब्बोति ‘‘मङ्गलं वा अनुमोदनं वा भासथा’’ति याचियमानेनपि किञ्चि न भासितब्बं, केवलं ‘‘किंकारणा आगतोसी’’ति पुच्छियमानेन ‘‘जानाहि आवुसो’’ति वत्तब्बो।
ठानं भञ्जतीति आगतकारणं भञ्जति कोपेति। ठानन्ति ठितिया च कारणस्स च नामं, तस्मा आसने निसीदनेन ठानं कुप्पति, आगतकारणम्पि, आमिसपटिग्गहणादीसु पन आगतकारणमेव भञ्जति, न ठानम्। तेनाह ‘‘आगतकारणं भञ्जती’’ति। केचि पन ‘‘आमिसपटिग्गहणादिना ठानम्पि भञ्जती’’ति वदन्ति, तं अट्ठकथाय न समेति, टीकायम्पि नानावादे दस्सेत्वा ठानभञ्जनं वुत्तं, तं अट्ठकथावचनेन असंसन्दनतो गन्थगरुभयेन न वदिम्ह। इदानि या तिस्सो चोदना, छ च ठानानि वुत्तानि, तत्थ वुद्धिहानिं दस्सेन्तो ‘‘सचे चतुक्खत्तुं चोदेती’’तिआदिमाह। यस्मा च एकचोदनावुद्धिया द्विन्नं ठानानं हानि वुत्ता, तस्मा चोदना द्विगुणं ठानन्ति लक्खणं दस्सितं होति। इति इमिना लक्खणेन तिक्खत्तुं चोदेत्वा छक्खत्तुं ठातब्बं, द्विक्खत्तुं चोदेत्वा अट्ठक्खत्तुं ठातब्बं, सकिं चोदेत्वा दसक्खत्तुं ठातब्बम्।
तत्र तत्र ठाने तिट्ठतीति इदं चोदकस्स ठितट्ठानतो अपक्कम्म तत्र तत्र उद्दिस्स ठानंयेव सन्धाय वुत्तम्। को पन वादो नानादिवसेसूति नानादिवसेसु एवं करोन्तस्स को पन वादो, वत्तब्बमेव नत्थीति अधिप्पायो। ‘‘सामं वा गन्तब्बं, दूतो वा पाहेतब्बोति इदं सभावतो चोदेतुं अनिच्छन्तेनपि कातब्बमेवा’’ति वदन्ति। न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोतीति तं चीवरचेतापन्नं अस्स भिक्खुनो किञ्चि अप्पमत्तकम्पि कम्मं न निप्फादेति। युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनं पापुणन्तु। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५३८-५३९) पन ‘‘यतस्स चीवरचेतापन्नन्तिआदि येन अत्तना वेय्यावच्चकरो निद्दिट्ठो, चीवरञ्च अनिप्फादितं, तस्स कत्तब्बदस्सनम्। एवं भिक्खुना वत्थुसामिकानं वुत्ते चोदेत्वा देन्ति, वट्टति ‘सामिका चोदेत्वा देन्ती’ति (पारा॰ ५४१) अनापत्तियं वुत्तत्ता। तेनेव सो सयं अचोदेत्वा उपासकादीहि परियायेन वत्वा चोदापेति , तेसु सतक्खत्तुम्पि चोदेत्वा चीवरं दापेन्तेसु तस्स अनापत्ति सिद्धा होति सिक्खापदस्स अनाणत्तिकत्ता’’ति वुत्तम्।
६५. केनचि अनिद्दिट्ठो अत्तनो मुखेनेव ब्यावटभावं वेय्यावच्चकरत्तं पत्तो मुखवेवटिको, अविचारेतुकामतायाति इमिना विज्जमानम्पि दातुं अनिच्छन्ता अरियापि वञ्चनाधिप्पायं विना वोहारतो नत्थीति वदन्तीति दस्सेति। सारत्थदीपनियं (सारत्थ॰ टी॰ २.५३७-५३९) पन ‘‘अविचारेतुकामतायाति इमस्मिं पक्खे ‘नत्थम्हाकं कप्पियकारको’ति इदं तादिसं करोन्तो कप्पियकारको नत्थीति इमिना अधिप्पायेन वुत्त’’न्ति वुत्तम्। भेसज्जक्खन्धके मेण्डकसेट्ठिवत्थुम्हि (महाव॰ २९९) वुत्तं ‘‘सन्ति भिक्खवे’’तिआदिवचनमेव मेण्डकसिक्खापदं नाम। तत्थ हि मेण्डकेन नाम सेट्ठिना ‘‘सन्ति हि भन्ते मग्गा कन्तारा अप्पोदका अप्पभक्खा न सुकरा अपाथेय्येन गन्तुं, साधु भन्ते भगवा भिक्खूनं पाथेय्यं अनुजानातू’’ति याचितेन भगवता ‘‘अनुजानामि भिक्खवे पाथेय्यं परियेसितुम्। तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेना’’ति वत्वा इदं वुत्तं ‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति ‘इमिना यं अय्यस्स कप्पियं, तं देथा’ति। अनुजानामि, भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं, भिक्खवे, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति। ‘‘कप्पियकारकानं हत्थे हिरञ्ञं निक्खिपन्ती’’ति एत्थापि भिक्खुस्स आरोचनं अत्थियेव, अञ्ञथा अनिद्दिट्ठकप्पियकारकपक्खं भजतीति न चोदेतब्बो सिया, इदं पन दूतेन निद्दिट्ठकप्पियकारके सन्धाय वुत्तं, न पन भिक्खुना निद्दिट्ठे वा अनिद्दिट्ठे वा। तेनेवाह ‘‘एत्थ चोदनाय परिमाणं नत्थी’’तिआदि। यदि मूलं सन्धाय चोदेति, तं सादितमेव सियाति आह ‘‘मूलं असादियन्तेना’’ति।
अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बन्ति इदं अत्तना चोदनाट्ठानञ्च न कातब्बन्ति दस्सनत्थं वुत्तम्। पिण्डपातादीनं अत्थायाति इमिना चीवरत्थायेव न होतीति दस्सेति। एसेव नयोति इमिना वत्थुसामिना निद्दिट्ठकप्पियकारकेसुपि पिण्डपातादीनम्पि अत्थाय दिन्ने च ठानचोदनादिसब्बं हेट्ठा वुत्तनयेनेव कातब्बन्ति दस्सेति।
६६. उपनिक्खित्तसादियने पनातिआदीसु ‘‘इदं अय्यस्स होतू’’ति एवं सम्मुखा वा ‘‘अमुकस्मिं नाम ठाने मम हिरञ्ञसुवण्णं अत्थि, तं तुय्हं होतू’’ति एवं परम्मुखा वा ठितस्स केवलं वाचाय वा हत्थमुद्दाय वा ‘‘तुय्ह’’न्ति वत्वा परिच्चत्तस्स कायवाचाहि अप्पटिक्खिपित्वा चित्तेन सादियनं उपनिक्खित्तसादियनं नाम। सादियतीति वुत्तमेवत्थं विभावेति ‘‘गण्हितुकामो होती’’ति।
इदं गुत्तट्ठानन्ति आचिक्खितब्बन्ति पच्चयपरिभोगंयेव सन्धाय आचिक्खितब्बम्। ‘‘इध निक्खिपा’’ति वुत्ते ‘‘उग्गण्हापेय्य वा’’ति वुत्तलक्खणेन निस्सग्गियं होतीति आह ‘‘इध निक्खिपाहीति न वत्तब्ब’’न्ति। अथ वा ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खन्तो ठानस्स गुत्तभावमेव दस्सेति, न वत्थुं परामसति, तस्मा आचिक्खितब्बम्। ‘‘इध निक्खिपाही’’ति पन वदन्तो निक्खिपितब्बं वत्थुं निक्खिपाहीति वत्थुं परामसति नाम, तस्मा न वत्तब्बम्। परतो इदं गण्हाति एत्थापि एसेव नयो। कप्पियञ्च अकप्पियञ्च निस्साय ठितं होतीति यस्मा ततो उप्पन्नपच्चयपरिभोगो कप्पति, तस्मा कप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय ततो उप्पन्नपच्चयपरिभोगो न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बम्। अथ वा इदं धनं यस्मा ‘‘नयिदं कप्पती’’ति पटिक्खित्तं, तस्मा कप्पियं निस्साय ठितं, यस्मा पन सब्बसो अविस्सज्जितं, तस्मा अकप्पियं निस्साय ठितम्। अथ वा तं धनं यस्मा पच्छा सुट्ठुविचारणाय सतिया कप्पियं भविस्सति, दुब्बिचारणाय सतिया अकप्पियं भविस्सति, तस्मा कप्पियञ्च अकप्पियञ्च निस्साय ठितं होतीति। विमतिविनोदनियं पन ‘‘एको सतं वा सहस्सं वातिआदि रूपिये हेट्ठिमकोटिया पवत्तनाकारं दस्सेतुं वुत्त’’न्ति च ‘‘न पन एवं पटिपज्जितब्बमेवाति दस्सेतुं, ‘इध निक्खिपाही’ति वुत्ते उग्गण्हापनं होतीति आह ‘इध निक्खिपाही’ति न वत्तब्ब’’न्ति च ‘‘कप्पियञ्च…पे॰… होतीति यस्मा असादितत्ता ततो उप्पन्नपच्चया वट्टन्ति, तस्मा कप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय सति ततो उप्पन्नं न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्ब’’न्ति च वुत्तम्।
६७. सङ्घमज्झे निस्सज्जितब्बन्ति यस्मा रूपियं नाम अकप्पियं, तस्मा सङ्घस्स वा गणस्स वा पुग्गलस्स वा निस्सज्जितब्बन्ति न वुत्तम्। यस्मा पन तं पटिग्गहितमत्तमेव होति, न तेन किञ्चि कप्पियभण्डं चेतापितं, तस्मा उपायेन परिभोगदस्सनत्थं ‘‘सङ्घमज्झे निस्सज्जितब्ब’’न्ति (पारा॰ ५८४) वुत्तम्। न तेन किञ्चि कप्पियभण्डं चेतापितन्ति इमिना चेतापितञ्चे, नत्थि परिभोगूपायो उग्गहेत्वा अनिस्सट्ठरूपियेन चेतापितत्ता। ईदिसञ्हि सङ्घमज्झे निस्सज्जनं कत्वाव छड्डेत्वा पाचित्तियं देसापेतब्बन्ति दस्सेति। केचि पन ‘‘यस्मा निस्सग्गियवत्थुं पटिग्गहेत्वापि चेतापितं कप्पियभण्डं सङ्घे निस्सट्ठं कप्पियकारकेहि निस्सट्ठरूपियेन परिवत्तेत्वा आनीतकप्पियभण्डसदिसं होति, तस्मा विनाव उपायं भाजेत्वा परिभुञ्जितुं वट्टती’’ति वदन्ति, तं पत्तचतुक्कादिकथाय न समेति। तत्थ हि रूपियेन परिवत्तितपत्तस्स अपरिभोगोव दस्सितो, न निस्सज्जनविचारोति। कप्पियं आचिक्खितब्बन्ति पब्बजितानं सप्पि वा तेलं वा वट्टति उपासकाति एवं आचिक्खितब्बम्।
आरामिकानं वा पत्तभागन्ति इदं गिहीनं हत्थगतोपि सोयेव भागोति कत्वा वुत्तम्। सचे पन तेन अञ्ञं परिवत्तेत्वा आरामिका देन्ति, परिभुञ्जितुं वट्टतीति मज्झिमगण्ठिपदे चूळगण्ठिपदे च वुत्तम्। ततो हरित्वाति अञ्ञेसं पत्तभागतो हरित्वा। कसिणपरिकम्मन्ति आलोककसिणपरिकम्मम्। मञ्चपीठादीनि वाति एत्थ ततो गहितमञ्चपीठादीनि परिवत्तेत्वा अञ्ञं चे गहितं, वट्टतीति वदन्ति। छायापीति भोजनसालादीनं छायापि। परिच्छेदातिक्कन्ताति गेहपरिच्छेदं अतिक्कन्ता, छायाय गतगतट्ठानं गेहं न होतीति अधिप्पायो। मग्गेनपीति एत्थ सचे अञ्ञो मग्गो नत्थि, मग्गं अधिट्ठहित्वा गन्तुं वट्टतीति वदन्ति। कीतायाति तेन वत्थुना कीताय। उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जतीति सचे उपासको ‘‘अतिबहु एतं हिरञ्ञं, इदं भन्ते अज्जेव न विनासेतब्ब’’न्ति वत्वा सयं उपनिक्खेपं ठपेति, अञ्ञेन वा ठपापेति, एवं उपनिक्खेपं ठपेत्वा ततो उप्पन्नपच्चयं परिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति, तेन वत्थुना गहितत्ता ‘‘अकप्पिय’’न्ति वुत्तम्। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५८३-५८४) पन ‘‘उपनिक्खेपं ठपेत्वाति कप्पियकारकेहि वड्ढिया पयोजनं सन्धाय वुत्तम्। अकप्पियन्ति तेन वत्थुना गहितत्ता वुत्त’’न्ति वुत्तम्।
सचे सो छड्डेतीति यत्थ कत्थचि खिपति, अथापि न छड्डेति, सयं गहेत्वा गच्छति, न वारेतब्बो। नो चे छड्डेतीति अथ नेव गहेत्वा गच्छति, न छड्डेति, ‘‘किं मय्हं इमिना ब्यापारेना’’ति येनकामं पक्कमति, ततो यथावुत्तलक्खणो रूपियछड्डको समन्नितब्बो। यो न छन्दागतिन्तिआदीसु लोभवसेन तं वत्थुं अत्तनो वा करोन्तो अत्तानं वा उक्कंसेन्तो छन्दागतिं नाम गच्छति। दोसवसेन ‘‘नेवायं मातिकं जानाति, न विनय’’न्ति परं अपसादेन्तो दोसागतिं नाम गच्छति। मोहवसेन पमुट्ठो पमुट्ठस्सतिभावं आपज्जन्तो मोहागतिं नाम गच्छति। रूपियपटिग्गाहकस्स भयेन छड्डेतुं अविसहन्तो भयागतिं नाम गच्छति। एवं अकरोन्तो न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति नामाति वेदितब्बो।
६८. पतितोकासं असमन्नारहन्तेन छड्डेतब्बन्ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं, तस्मा पतितट्ठाने ञातेपि तस्स गूथं छड्डेन्तस्स विय निरपेक्खभावोयेवेत्थ पमाणन्ति वेदितब्बम्। असन्तसम्भावनायाति अत्तनि अविज्जमानउत्तरिमनुस्सधम्मारोचनं सन्धाय वुत्तम्। थेय्यपरिभोगो नाम अनरहस्स परिभोगो। भगवता हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स। दायकानम्पि सीलवतो एव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो। इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता दुस्सीलस्स परिभोगो थेय्यपरिभोगो। इणवसेन परिभोगो इणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो। तस्माति ‘‘सीलवतो’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति। चीवरं परिभोगे परिभोगेति कायतो मोचेत्वा परिभोगे परिभोगे। पुरेभत्त…पे॰… पच्छिमयामेसु पच्चवेक्खितब्बन्ति सम्बन्धो। तथा असक्कोन्तेन यथावुत्तकालविसेसवसेन एकस्मिं दिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेव वा पच्चवेक्खितब्बम्।
सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठतीति एत्थ हिय्यो यं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय…पे॰… हिरिकोपिनपटिच्छादनत्थम्। हिय्यो यो मया पिण्डपातो परिभुत्तो, सो नेव दवायातिआदिना सचे अतीतपरिभोगपच्चवेक्खणं न करेय्य, इणपरिभोगट्ठाने तिट्ठतीति वदन्ति, तं वीमंसितब्बम्। सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे। एवं पन असक्कोन्तेन पुरेभत्तादीसु पच्चवेक्खितब्बं, तं हेट्ठा वुत्तनयेनेव सक्का विञ्ञातुन्ति इध विसुं न वुत्तम्। सतिपच्चयताति सतिया पच्चयभावो। पटिग्गहणस्स परिभोगस्स च पच्चवेक्खणसतिया पच्चयभावो युज्जति, पच्चवेक्खित्वाव पटिग्गहेतब्बं परिभुञ्जितब्बञ्चाति अत्थो। तेनेवाह ‘‘सतिं कत्वा’’तिआदि। एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्चवेक्खणा युत्ता, एवं सन्तेपि । अपरे पनाहु ‘‘सतिपच्चयताति सति भेसज्जपरिभोगस्स पच्चयभावे, पच्चयेति अत्थो। एवं सन्तेपीति पच्चये सतिपी’’ति, तं तेसं मतिमत्तम्। तथा हि पच्चयसन्निस्सितसीलं पच्चवेक्खणाय विसुज्झति, न पच्चयसब्भावमत्तेन।
ननु च ‘‘परिभोगे करोन्तस्स अनापत्ती’’ति इमिना पातिमोक्खसंवरसीलं वुत्तं, तस्मा पच्चयसन्निस्सितसीलस्स पातिमोक्खसंवरसीलस्स च को विसेसोति? वुच्चते – पुरिमेसु ताव तीसु पच्चयेसु विसेसो पाकटोयेव, गिलानपच्चये पन यथा वतिं कत्वा रुक्खमूले गोपिते तस्स फलानिपि रक्खितानेव होन्ति, एवमेव पच्चवेक्खणाय पच्चयसन्निस्सितसीले रक्खिते तप्पटिबद्धं पातिमोक्खसंवरसीलम्पि निप्फन्नं नाम होति। गिलानपच्चयं अप्पच्चवेक्खित्वा परिभुञ्जन्तस्स सीलं भिज्जमानं पातिमोक्खसंवरसीलमेव भिज्जति, पच्चयसन्निस्सितसीलं पन पच्छाभत्तपुरिमयामादीसु याव अरुणुग्गमना अप्पच्चवेक्खन्तस्सेव भिज्जति। पुरेभत्तञ्हि अप्पच्चवेक्खित्वापि गिलानपच्चयं परिभुञ्जन्तस्स अनापत्ति, इदमेतेसं नानाकरणन्ति सारत्थदीपनियं (सारत्थ॰ टी॰ २.५८५) आगतम्।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५८५) पन ‘‘थेय्यपरिभोगोति पच्चयस्सामिना भगवता अननुञ्ञातत्ता वुत्तम्। इणपरिभोगोति भगवता अनुञ्ञातम्पि कत्तब्बं अकत्वा परिभुञ्जनतो वुत्तम्। तेन च पच्चयसन्निस्सितसीलं विपज्जतीति दस्सेति। परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे। पच्छिमयामेसु पच्चवेक्खितब्बन्ति योजना। इणपरिभोगट्ठाने तिट्ठतीति एत्थ ‘हिय्यो यं मया चीवरं परिभुत्त’न्तिआदिनापि अतीतपच्चवेक्खणा वट्टतीति वदन्ति। परिभोगे परिभोगेति उदकपतनट्ठानतो अन्तोपवेसनेसु निसीदनसयनेसु च। सतिपच्चयता वट्टतीति पच्चवेक्खणसतिया पच्चयत्तं लद्धुं वट्टति। पटिग्गहणे च परिभोगे च पच्चवेक्खणासति अवस्सं लद्धब्बाति दस्सेति। तेनाह ‘सतिं कत्वा’तिआदि। केचि पन ‘सतिपच्चयता पच्चये सति भेसज्जपरिभोगस्स कारणे सती’ति एवम्पि अत्थं वदन्ति, तेसम्पि पच्चये सतीति पच्चयसब्भावसल्लक्खणे सतीति एवमत्थो गहेतब्बो पच्चयसब्भावमत्तेन सीलस्स असुज्झनतो। परिभोगे अकरोन्तस्सेव आपत्तीति इमिना पातिमोक्खसंवरसीलस्स भेदो दस्सितो, न पच्चयसन्निस्सितसीलस्स तस्स अतीतपच्चवेक्खणाय विसुज्झनतो। एतस्मिं पन सेसपच्चयेसु च इणपरिभोगादिवचनेन पच्चयसन्निस्सितसीलस्सेव भेदोति एवमिमेसं नानाकरणं वेदितब्ब’’न्ति आगतम्।
एतेसु द्वीसु पकरणेसु ‘‘इणपरिभोगट्ठाने तिट्ठती’’ति एत्थ हिय्यो यं मया चीवरं परिभुत्तन्ति…पे॰… वदन्तीति आगतम्। इमं पन नयं निस्साय इदानि एकच्चे पण्डिता ‘‘अज्जपातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्तिआदिना अतीतवसेन पच्चवेक्खणा कातब्बा’’ति वदन्ति। केचि ‘‘हिय्यो परिभुत्तमेव अतीतवसेन पच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तं, तं पन पच्चुप्पन्नवसेन पच्चवेक्खणायेवा’’ति वदन्ति। तत्थ मूलवचने एवं विचारणा कातब्बा। कथं? इदं हिय्योत्यादिवचनं सुत्तं वा सुत्तानुलोमं वा आचरियवादो वा अत्तनोमति वाति। तत्थ न ताव सुत्तं होति ‘‘सुत्तं नाम सकले विनयपिटके पाळी’’ति वुत्तत्ता इमस्स च वचनस्स न पाळिभूतत्ता। न च सुत्तानुलोमं ‘‘सुत्तानुलोमं नाम चत्तारो महापदेसा’’ति (पारा॰ अट्ठ॰ १.४५) वुत्तत्ता इमस्स च महापदेसभावाभावतो। न च आचरियवादो ‘‘आचरियवादो नाम धम्मसङ्गाहकेहि पञ्चहि अरहन्तसतेहि ठपिता पाळिविनिमुत्ता ओक्कन्तविनिच्छयप्पवत्ता अट्ठकथातन्ती’’ति वचनतो इमस्स च अट्ठकथापाठभावाभावतो। न च अत्तनोमति ‘‘अत्तनोमति नाम सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा अनुमानेन अत्तनो बुद्धिया नयग्गाहेन उपट्ठिताकारकथनं, अपिच सुत्तन्ताभिधम्मविनयट्ठकथासु आगतो सब्बोपि थेरवादो अत्तनोमति नामा’’ति वुत्तत्ता इमस्स च अट्ठकथासु आगतत्थेरवादभावाभावतो।
इति –
‘‘चतुब्बिधञ्हि विनयं, महाथेरा महिद्धिका।
नीहरित्वा पकासेसुं, धम्मसङ्गाहका पुरा’’ति॥ (पारा॰ अट्ठ॰ १.४५) –
वुत्तेसु चतुब्बिधविनयेसु अनन्तोगधत्ता इदं वचनं विचारेतब्बम्। तेन वुत्तं सारत्थदीपनियं (सारत्थ॰ टी॰ २.५८५) टीकाचरियेन ‘‘तं वीमंसितब्ब’’न्ति। अथ वा ‘‘नयग्गाहेन उपट्ठिताकारकथन’’न्ति इमिना लक्खणेन तेसं तेसं आचरियानं उपट्ठिताकारवसेन कथनं अत्तनोमति सिया, एवम्पि विचारेतब्बमेव। ‘‘अत्तनोमति आचरियवादे ओतारेतब्बा। सचे तत्थ ओतरति चेव समेति च, गहेतब्बा। सचे नेव ओतरति न समेति, न गहेतब्बा। अयञ्हि अत्तनोमति नाम सब्बदुब्बला’’ति (पारा॰ अट्ठ॰ १.४५) वचनतो इमस्स च वचनस्स अट्ठकथावचने अनोतरणतो अप्पविसनतो। वुत्तञ्हि अट्ठकथायं ‘‘सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति।
अपरो नयो – किं इदं वचनं पाळिवचनं वा अट्ठकथावचनं वा टीकावचनं वा गन्थन्तरवचनं वाति। तत्थ न ताव पाळिवचनं, न अट्ठकथावचनं, न गन्थन्तरवचनं, अथ खो टीकावचनन्ति। होतु टीकावचनं, सकवचनं वा परवचनं वा अधिप्पेतवचनं वा अनधिप्पेतवचनं वाति। तत्थ न सकवचनं होति, अथ खो परवचनम्। तेनाह ‘‘वदन्ती’’ति। न टीकाचरियेन अधिप्पेतवचनं होति, अथ खो अनधिप्पेतवचनम्। तेनाह ‘‘तं वीमंसितब्ब’’न्ति। तेहि पन आचरियेहि अतीतपरिभोगपच्चवेक्खणाति इदं अतीतपअभोगवसेन पच्चवेक्खणा अतीतपरिभोगपच्चवेक्खणाति परिकप्पेत्वा अतीतवाचकेन सद्देन योजेत्वा कतं भवेय्य। अतीते परिभोगो अतीतपरिभोगो, अतीतपरिभोगस्स पच्चवेक्खणा अतीतपरिभोगपच्चवेक्खणाति एवं पन कते अतीतपरिभोगस्स पच्चुप्पन्नसमीपत्ता पच्चुप्पन्नवाचकेन सद्देन कथनं होति यथा तं नगरतो आगन्त्वा निसिन्नं पुरिसं ‘‘कुतो आगच्छसी’’ति वुत्ते ‘‘नगरतो आगच्छामी’’ति पच्चुप्पन्नवाचकसद्देन कथनम्।
विनयसुत्तन्तविसुद्धिमग्गादीसु (म॰ नि॰ १.२३; विसुद्धि॰ १.१८) च ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’ति वत्तमानवचनेनेव पाठो होति, न अतीतवचनेन, अतीतपरिभोगोति च इमस्मिंयेव दिवसे पच्छाभत्तादिकालं उपादाय पुरेभत्तादीसु परिभोगो इच्छितब्बो, न हिय्यो परिभोगो। कथं विञ्ञायतीति चे? अट्ठकथापमाणेन। वुत्तञ्हि अट्ठकथायं (पारा॰ अट्ठ॰ २.५८५) ‘‘पिण्डपातो आलोपे आलोपे, तथा असक्कोन्तेन पुरेभत्तपच्छाभत्तपुरिमयामपच्छिमयामेसु। सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति। एतेन पिण्डपातं आलोपे आलोपे पच्चवेक्खन्तो भोजनकिरियाय अपरिनिट्ठितत्ता मुख्यतो पच्चुप्पन्नपच्चवेक्खणा होति, पुरेभत्तादीसु चतूसु कोट्ठासेसु पच्चवेक्खन्तो भोजनकिरियाय परिनिट्ठितत्ता अतीतपच्चवेक्खणा होतीति दस्सेति। सा पन पच्चुप्पन्नसमीपत्ता वत्तमानवचनेन विधीयति। यदि हि हिय्यो परिभुत्तानि अतीतपच्चवेक्खणेन पच्चवेक्खितब्बानि सियुं, अतीतदुतियदिवसततियदिवसादिमाससंवच्छरादिपरिभुत्तानिपि पच्चवेक्खितब्बानि सियुं, एवञ्च सति यथावुत्तअट्ठकथावचनं निरत्थकं सिया, तस्मा अट्ठकथावचनमेव पमाणं कातब्बम्। यथाह –
‘‘बुद्धेन धम्मो विनयो च वुत्तो।
यो तस्स पुत्तेहि तथेव ञातो।
सो येहि तेसं मतिमच्चजन्ता।
यस्मा पुरे अट्ठकथा अकंसु॥
‘‘तस्मा हि यं अट्ठकथासु वुत्तम्।
तं वज्जयित्वान पमादलेखम्।
सब्बम्पि सिक्खासु सगारवानम्।
यस्मा पमाणं इध पण्डितान’’न्ति॥ (पारा॰ अट्ठ॰ १.गन्थारम्भकथा)।
यस्मा च सब्बासवसुत्तादीसु (म॰ नि॰ १.२३) भगवता देसितकाले भिक्खुकत्तुकत्ता नामयोगत्ता वत्तमानपठमपुरिसवसेन ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’ति देसिता, तदनुकरणेन भिक्खूनं पच्चवेक्खणकाले अत्तकत्तुकत्ता अम्हयोगत्ता वत्तमानउत्तमपुरिसवसेन ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’ति पच्चवेक्खितब्बा होति, ‘‘सीतस्स पटिघाताया’’तिआदीनि तदत्थसम्पदानपदानि च ‘‘पटिसेवति, पटिसेवामी’’ति वुत्तपटिसेवनकिरियायमेव सम्बन्धितब्बानि होन्ति, तानि च किरियापदानि पच्चुप्पन्नवसेन वा पच्चुप्पन्नसमीपअतीतवसेन वा वत्तमानविभत्तियुत्तानि होन्ति, तस्मा पच्चुप्पन्नपरिभुत्तानं वा अतीतपरिभुत्तानं वा पच्चयानं पच्चवेक्खणकाले ‘‘पटिसेवामी’’ति वचनं भगवतो वचनस्स अनुगतत्ता उपपन्नमेवाति दट्ठब्बम्।
अनुवचनेपि एवं विचारणा कातब्बा – ‘‘अज्ज पातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्तिआदिना अतीतवसेन पच्चवेक्खणा कातब्बा’’ति ये वदन्ति, ते एवं पुच्छितब्बा – किं भवन्तो भगवता अतीतपरिभुत्तेसु अतीतवसेन पच्चवेक्खणा देसिताति? न देसिता। कथं देसिताति? ‘‘पच्चवेक्खती’’ति पच्चुप्पन्नवसेनेव देसिताति। किं भोन्तो भगवतो काले अतीतपरिभुत्तेसु पच्चवेक्खणा नत्थीति? अत्थि। अथ कस्मा भगवता पच्चुप्पन्नवसेनेव पच्चवेक्खणा देसिताति? पच्चुप्पन्नसमीपवसेन वा सामञ्ञवसेन वा देसिताति। एवं सन्ते भगवतो अनुकरणेन इदानिपि अतीतपरिभुत्तानं पच्चयानं पच्चुप्पन्नवसेन पच्चवेक्खणा कातब्बाति। ये पन एवं वदन्ति ‘‘हिय्यो परिभुत्तानमेव अतीतपच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तानं, तेसं पन पच्चुप्पन्नपच्चवेक्खणायेवा’’ति, ते एवं वत्तब्बा – किं भोन्तो यथा तुम्हे वदन्ति, एवं पाळियं अत्थीति? नत्थि। अट्ठकथायं अत्थीति? नत्थि। एवं सन्ते साट्ठकथेसु तेपिटकेसु बुद्धवचनेसु असंविज्जमानं तुम्हाकं वचनं कथं पच्चेतब्बन्ति? आचरियपरम्परावसेन। होतु तुम्हाकं आचरियलद्धिवसेन कथनं, कालो नाम तिविधो अतीतो अनागतो पच्चुप्पन्नोति। तत्थ परिनिट्ठितकिरिया अतीतो नाम, अभिमुखकिरिया अनागतो नाम, आरद्धअनिट्ठितकिरिया पच्चुप्पन्नो नाम। तेनाहु पोराणा –
‘‘आरद्धानिट्ठितो भावो, पच्चुप्पन्नो सुनिट्ठितो।
अतीतानागतुप्पाद-मप्पत्ताभिमुखा किरिया’’ति॥
तत्थ अज्ज वा होतु हिय्यो वा ततो पुब्बे वा, परिभुत्तपच्चयो सुपरिनिट्ठितभुञ्जनकिरियत्ता अतीतो नाम। तत्थ हिय्यो वा ततो पुब्बे वा परिभुत्तपच्चयो अतिक्कन्तअरुणुग्गमनत्ता न पच्चवेक्खणारहो, पच्चवेक्खितोपि अप्पच्चवेक्खितोयेव होति, इणपरिभोगट्ठाने तिट्ठति। वुत्तञ्हि अट्ठकथायं ‘‘सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति। अज्जेव पन चीवरञ्च सेनासनञ्च परिभोगे परिभोगे, पिण्डपातं आलोपे आलोपे, भेसज्जं पटिग्गहणे परिभोगे च पच्चवेक्खतो अपरिनिट्ठितभुञ्जनकिरियत्ता पच्चुप्पन्नपरिभुत्तपच्चवेक्खणा नाम होति। पुरे परिभुत्तं ततो पच्छा चतूसु कोट्ठासेसु पच्चवेक्खतो सुपरिनिट्ठितभुञ्जनकिरियत्ता अतीतपरिभुत्तपच्चवेक्खणा नाम होति। एत्तकं पच्चवेक्खणाय खेत्तं, न ततो पुब्बे पच्छा वा। यथाह अट्ठकथायं ‘‘सीलवतो अप्पच्चवेक्खितपरिभोगो इणपरिभोगो नाम। तस्मा चीवरं परिभोगे परिभोगे…पे॰… भेसज्जस्स पटिग्गहणेपि परिभोगेपि सतिपच्चयता वट्टती’’ति, तस्मा हिय्यो परिभुत्तस्स इणपरिभोगत्ता तं अनामसित्वा अज्ज परिभुत्तेसु अतीतपच्चुप्पन्नेसु भगवतो वचनस्स अनुकरणेन वत्तमानविभत्तियुत्तेन ‘‘पटिसेवामी’’ति किरियापदेन पच्चवेक्खणा सूपपन्ना होतीति दट्ठब्बा। ईदिसपच्चवेक्खणमेव सन्धाय विमतिविनोदनियादीसु (वि॰ वि॰ टी॰ १.५८५) ‘‘पच्चयसन्निस्सितसीलस्स अतीतपच्चवेक्खणाय विसुज्झनतो’’ति वुत्तम्।
एवं पच्चयसन्निस्सितसीलस्स सुद्धिं दस्सेत्वा इदानि तेनेव पसङ्गेन सब्बापि सुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह। तत्थ सुज्झति एतायाति सुद्धि, यथाधम्मं देसनाव सुद्धि देसनासुद्धि। वुट्ठानस्सपि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो। छिन्नमूलापत्तीनं पन अभिक्खुतापटिञ्ञायेव देसना। अधिट्ठानविसिट्ठो संवरोव सुद्धि संवरसुद्धि। धम्मेन समेन पच्चयानं परियेट्ठि एव सुद्धि परियेट्ठिसुद्धि। चतूसु पच्चयेसु वुत्तविधिना पच्चवेक्खणाव सुद्धि पच्चवेक्खणसुद्धि। एस ताव सुद्धीसु समासनयो। सुद्धिमन्तेसु सीलेसु पन देसना सुद्धि एतस्साति देसनासुद्धि। सेसेसुपि एसेव नयो। न पुनेवं करिस्सामीति एत्थ एवन्ति संवरभेदं सन्धायाह। पहायाति वज्जेत्वा, अकत्वाति अत्थो। विमतिविनोदनियं पन ‘‘सुज्झति देसनादीहि, सोधीयतीति वा सुद्धि, चतुब्बिधसीलम्। तेनाह ‘देसनाय सुज्झनतो’तिआदि। एत्थ देसनाग्गहणेन वुट्ठानम्पि छिन्नमूलानं अभिक्खुतापटिञ्ञापि सङ्गहिता। छिन्नमूलापत्तीनम्पि हि पाराजिकापत्तिवुट्ठानेन हेट्ठापरिरक्खितं भिक्खुसीलं विसुद्धं नाम होति। तेन तेसं मग्गपटिलाभोपि सम्पज्जती’’ति वुत्तम्।
तत्थ देसीयति उच्चारीयतीति देसना, दिसी उच्चारणेति धातु, देसीयति ञापीयति एतायाति वा देसना, दिस पेक्खनेति धातु। उभयथापि विरतिपधानकुसलचित्तसमुट्ठितो देसनावचीभेदसद्दो। संवरणं संवरो, सं-पुब्ब वर संवरणेति धातु, सतिपधानो चित्तुप्पादो। परियेसना परियेट्ठि, परि-पुब्ब इस परियेसनेति धातु, वीरियपधानो चित्तुप्पादो। पटि पुनप्पुनं ओगाहेत्वा इक्खना पच्चवेक्खणा, पटि-पुब्ब अव-पुब्ब इक्ख दस्सनङ्केसूति धातु, पञ्ञापधानो चित्तुप्पादो। तेसु देसनाय वचीभेदसद्दभावतो वचीभेदं कातुं असक्कोन्तस्स च दुतियकं अलभन्तस्स च न सम्पज्जति, सेसा पन चित्तुप्पादमत्तभावतो वचीभेदं कातुं असक्कोन्तस्सपि दुतियकं अलभन्तस्सपि सम्पज्जन्ति एव, तस्मा गिलानादिकालेसु पच्चवेक्खणापाठं पठितुमसक्कोन्तेनपि अत्थं मनसि कत्वा चित्तेनेव पच्चवेक्खणा कातब्बाति।
दातब्बट्ठेन दायं, तं आदियन्तीति दायादा, अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्ञातेसुयेव च परिभोगसब्भावभावतो भिक्खूहि परिभुञ्जितब्बपच्चया भगवतो सन्तका। धम्मदायादसुत्तञ्चेत्थ साधकन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा , अत्थि मे तुम्हेसु अनुकम्पा, किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’ति एवं पवत्तं धम्मदायादसुत्तञ्च (म॰ नि॰ १.२९) एत्थ एतस्मिं अत्थे साधकम्। अवीतरागानं तण्हावसीकताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसब्भावतो। तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन अप्पटिकूलम्पि पटिकूलाकारेन तदुभयम्पि वज्जेत्वा अज्झुपेक्खणाकारेन पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति। तेनाह ‘‘ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ती’’ति। यो पनायं सीलवतो पुथुज्जनस्स पच्चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्चनीकत्ता आनण्यपरिभोगो नाम होति। यथा पन इणायिको अत्तनो रुचिया इच्छितं देसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्चवेक्खितपरिभोगो आनण्यपरिभोगोति वुच्चति, तस्मा निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति वेदितब्बो, सो इध विसुं न वुत्तो, दायज्जपरिभोगेयेव वा सङ्गहं गच्छतीति। सीलवापि हि इमाय सिक्खाय समन्नागतत्ता सेक्खोत्वेव वुच्चति।
सब्बेसन्ति अरियानं पुथुज्जनानञ्च। कथं पुथुज्जनानं इमे परिभोगा सम्भवन्तीति? उपचारवसेन। यो हि पुथुज्जनस्सपि सल्लेखपटिपत्तियं ठितस्स पच्चयगेधं पहाय तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति। सीलवतो पन पच्चवेक्खितपरिभोगो दायज्जपरिभोगो विय होति दायकानं मनोरथस्साविराधनतो। तेन वुत्तं ‘‘दायज्जपरिभोगेयेव वा सङ्गहं गच्छती’’ति। कल्याणपुथुज्जनस्स परिभोगे वत्तब्बमेव नत्थि तस्स सेक्खसङ्गहतो। सेक्खसुत्त ञ्हेतस्स (अ॰ नि॰ ३.८६) अत्थस्स साधकम्।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५८५) पन ‘‘दातब्बट्ठेन दायं, तं आदियन्तीति दायादा। सत्तन्नं सेक्खानन्ति एत्थ कल्याणपुथुज्जनापि सङ्गहिता तेसं आनण्यपरिभोगस्स दायज्जपरिभोगे सङ्गहितत्ताति वेदितब्बम्। धम्मदायादसुत्तन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदिना पवत्तं सुत्तं (म॰ नि॰ १.२९)। तत्थ ‘‘मा मे आमिसदायादाति एवं मे-सद्दं आनेत्वा अत्थो वेदितब्बो। एवञ्हि यथावुत्तत्थसाधकं होती’’ति वुत्तम्। तत्थ मे मम आमिसदायादा चतुपच्चयभुञ्जकाति भगवतो सम्बन्धभूतस्स सम्बन्धीभूता पच्चया वुत्ता, तस्मा दायकेहि दिन्नापि पच्चया भगवता अनुञ्ञातत्ता भगवतो पच्चयायेव होन्तीति एतस्स अत्थस्स धम्मदायादसुत्तं साधकं होतीति अत्थोति वुत्तम्।
लज्जिना सद्धिं परिभोगो नाम लज्जिस्स सन्तकं गहेत्वा परिभोगो। अलज्जिना सद्धिन्ति एत्थापि एसेव नयो। आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसुयेव आसङ्का न कातब्बाति दस्सेति। अत्तनो भारभूता सद्धिविहारिकादयो। तेपि निवारेतब्बाति यो पस्सति, तेन निवारेतब्बाति पाठो। अट्ठकथायं पन ‘‘योपि अत्तनो भारभूतेन अलज्जिना सद्धिं परिभोगं करोति, सोपि निवारेतब्बो’’ति पाठो दिस्सति, तथापि अत्थतो उभयथापि युज्जति। अत्तनो सद्धिविहारिकादयोपि अलज्जिभावतो निवारेतब्बा। अलज्जीहि सद्धिविहारिकादीहि एकसम्भोगं करोन्ता अञ्ञेपि निवारेतब्बाव। सचे न ओरमति, अयम्पि अलज्जीयेव होतीति एत्थ एवं निवारितो सो पुग्गलो अलज्जिना सद्धिं परिभोगतो ओरमति विरमति, इच्चेतं कुसलम्। नो चे ओरमति, अयम्पि अलज्जीयेव होति, तेन सद्धिं परिभोगं करोन्तो सोपि अलज्जीयेव होतीति अत्थो। तेन वुत्तं ‘‘एवं एको अलज्जी अलज्जिसतम्पि करोती’’ति। अधम्मियोति अनेसनादीहि उप्पन्नो। धम्मियोति भिक्खाचरियादीहि उप्पन्नो। सङ्घस्सेव देतीति भत्तं अग्गहेत्वा अत्तना लद्धसलाकंयेव देति।
विमतिविनोदनियं पन ‘‘लज्जिना सद्धिं परिभोगोति धम्मामिसवसेन मिस्सीभावो। अलज्जिना सद्धिन्ति एत्थापि एसेव नयो। आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसु आसङ्का नाम न कातब्बा, दिट्ठसुतादिकारणे सति एव कातब्बाति दस्सेति। अत्तनो भारभूता सद्धिविहारिकादयो। सचे न ओरमतीति अगतिगमनवसेन धम्मामिसपरिभोगतो न ओरमति। आपत्ति नाम नत्थीति इदं अलज्जीनं धम्मेनुप्पन्नपच्चयं धम्मकम्मञ्च सन्धाय वुत्तम्। तेसम्पि हि कुलदूसनादिसमुप्पन्नं पच्चयं परिभुञ्जन्तानं वग्गकम्मादीनि करोन्तानञ्च आपत्ति एव। ‘धम्मियाधम्मियपरिभोगो पच्चयवसेनेव वेदितब्बो’ति वुत्तत्ता हेट्ठा लज्जिपरिभोगालज्जिपरिभोगा पच्चयवसेन एककम्मादिवसेन च वुत्ता एवाति वेदितब्बम्। तेनेव दुट्ठदोससिक्खापदट्ठकथायं (पारा॰ अट्ठ॰ २.३८५-३८६) चोदकचुदितकभावे ठिता द्वे अलज्जिनो धम्मपरिभोगम्पि सन्धाय ‘एकसम्भोगपरिभोगा हुत्वा जीवथा’ति वुत्ता तेसं अञ्ञमञ्ञं धम्मामिसापरिभोगे विरोधाभावा। लज्जीनमेव हि अलज्जिना सह तदुभयपरिभोगो न वट्टती’’ति वुत्तम्।
सचे पन लज्जी अलज्जिं पग्गण्हाति…पे॰… अन्तरधापेतीति एत्थ केवलं पग्गण्हितुकामताय एवं कातुं न वट्टति, धम्मस्स पन सासनस्स सोतूनञ्च अनुग्गहत्थाय वट्टतीति वेदितब्बम्। पुरिमनयेन ‘‘सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता इमस्स आपत्तियेवाति वदन्ति। उद्देसग्गहणादिना धम्मस्स परिभोगो धम्मपरिभोगो। धम्मानुग्गहेन गण्हन्तस्स आपत्तिया अभावेपि थेरो तस्स अलज्जिभावंयेव सन्धाय ‘‘पापो किराय’’न्तिआदिमाह। तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके।
विमतिविनोदनियं (वि॰ वि॰ टी॰ १.५८५) पन इमस्मिं ठाने वित्थारतो विनिच्छितम्। कथं? धम्मपरिभोगोति ‘‘एककम्मं एकुद्देसो’’तिआदिना वुत्तसंवासो चेव निस्सयग्गहणादिको सब्बो निरामिसपरिभोगो च वेदितब्बो। ‘‘न सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता लज्जिनो अलज्जिपग्गहे आपत्तीति वेदितब्बम्। इतरोपीति लज्जीपि। तस्सापि अत्तानं पग्गण्हन्तस्स अलज्जिनो, इमिना च लज्जिनो वण्णभणनादिलाभं पटिच्च आमिसगरुकताय वा गेहस्सितपेमेन वा तं अलज्जिं पग्गण्हन्तो लज्जी सासनं अन्तरधापेति नामाति दस्सेति। एवं गहट्ठादीसु उपत्थम्भितो अलज्जी बलं लभित्वा पेसले अभिभवित्वा न चिरस्सेव सासनं उद्धम्मं उब्बिनयं करोतीति।
धम्मपरिभोगोपि तत्थ वट्टतीति इमिना आमिसपरिभोगतो धम्मपरिभोगोव गरुको, तस्मा अतिविय अलज्जीविवेकेन कातब्बोति दस्सेति। ‘‘धम्मानुग्गहेन उग्गण्हितुं वट्टती’’ति वुत्तत्ता अलज्जुस्सन्नतायसासने ओसक्कन्ते, लज्जीसु च अप्पहोन्तेसु अलज्जिं पकतत्तं गणपूरकं गहेत्वा उपसम्पदादिकरणेन चेव केचि अलज्जिनो धम्मामिसपरिभोगेन सङ्गहेत्वा सेसालज्जिगणस्स निग्गहेन च सासनं पग्गण्हितुम्पि वट्टति एव।
केचि पन ‘‘कोटियं ठितो गन्थोति वुत्तत्ता गन्थपरियापुणनमेव धम्मपरिभोगो, न एककम्मादि, तस्मा अलज्जीहि सद्धिं उपोसथादिकं कम्मं कातुं वट्टति, आपत्ति नत्थी’’ति वदन्ति, तं न युत्तं, एककम्मादीसु बहूसु धम्मपरिभोगेसु अलज्जिनापि सद्धिं कत्तब्बावत्थायत्तं धम्मपरिभोगं दस्सेतुं इध निदस्सनवसेन गन्थस्सेव समुद्धटत्ता। न हि एककम्मादिको विधि धम्मपरिभोगो न होतीति सक्का वत्तुं अनामिसत्ता धम्मामिसेसु अपरियापन्नस्स च कस्सचि अभावा। तेनेव अट्ठसालिनियं धम्मपटिसन्थारकथायं (ध॰ स॰ अट्ठ॰ १३५१) ‘‘कम्मट्ठानं कथेतब्बं, धम्मो वाचेतब्बो…पे॰… अब्भानवुट्ठानमानत्तपरिवासा दातब्बा, पब्बज्जारहो पब्बाजेतब्बो, उपसम्पदारहो उपसम्पादेतब्बो…पे॰… अयं धम्मपटिसन्थारो नामा’’ति एवं सङ्घकम्मादिपि धम्मकोट्ठासे दस्सितम्। तेसु पन धम्मकोट्ठासेसु यं गणपूरकादिवसेन अलज्जिनो अपेक्खित्वा उपोसथादि वा तेसं सन्तिका धम्मुग्गहणनिस्सयग्गहणादि वा करीयति, तं धम्मो चेव परिभोगो चाति धम्मपरिभोगोति वुच्चति, एतं तथारूपपच्चयं विना कातुं न वट्टति, करोन्तस्स अलज्जिपरिभोगो च होति दुक्कटञ्च। यं पन अलज्जिसतं अनपेक्खित्वा तज्जनीयादिनिग्गहकम्मं वा परिवासादिउपकारकम्मं वा उग्गहपरिपुच्छादानादि वा करीयति, तं धम्मो एव, नो परिभोगो, एतं अनुरूपानं कातुं वट्टति, आमिसदाने विय आपत्ति नत्थि। निस्सयदानम्पि तेरससम्मुतिदानादि च वत्तपटिपत्तिसादियनादिपरिभोगस्सपि हेतुत्ता न वट्टति।
यो पन महाअलज्जी उद्धम्मं उब्बिनयं सत्थुसासनं करोति, तस्स सद्धिविहारिकादीनं उपसम्पदादि उपकारकम्मम्पि उग्गहपरिपुच्छादानादि च कातुं न वट्टति, आपत्ति एव होति, निग्गहकम्ममेव कातब्बम्। तेनेव अलज्जिपग्गहोपि पटिक्खित्तो। धम्मामिसपरिभोगविवज्जनेनपि हि दुम्मङ्कूनं पुग्गलानं निग्गहोव अधिप्पेतो, सो च पेसलानं फासुविहारसद्धम्मट्ठितिविनयानुग्गहादिअत्थाय एतदत्थत्ता सिक्खापदपञ्ञत्तिया, तस्मा यं यं दुम्मङ्कूनं उपत्थम्भाय, पेसलानं अफासुविहाराय, सद्धम्मपरिहानादिअत्थाय होति, तं सब्बम्पि परिभोगो वा होतु अपरिभोगो वा कातुं न वट्टति, एवं करोन्ता सासनं अन्तरधापेन्ति, आपत्तिञ्च आपज्जन्ति, धम्मामिसपरिभोगेसु चेत्थ अलज्जीहि एककम्मादिधम्मपरिभोगो एव पेसलानं अफासुविहाराय सद्धम्मपरिहानादिअत्थाय होति, न तथा आमिसपरिभोगो। न हि अलज्जीनं पच्चयपरिभोगमत्तेन पेसलानं अफासुविहारादि होति, यथावुत्तधम्मपरिभोगेन पन होति। तप्परिवज्जनेन च फासुविहारादयो। तथा हि कतसिक्खापदवीतिक्कमा अलज्जिपुग्गला उपोसथादीसु पविट्ठा ‘‘तुम्हे कायद्वारे चेव वचीद्वारे च वीतिक्कमं करोथा’’तिआदिना भिक्खूहि वत्तब्बा होन्ति। यथा विनयञ्च अतिट्ठन्ता सङ्घतो बहिकरणादिवसेन सुट्ठु निग्गहेतब्बा, तथा अकत्वा तेहि सह संवसन्तापि अलज्जिनोव होन्ति ‘‘एकोपि अलज्जी अलज्जिसतम्पि करोती’’तिआदिवचनतो (पारा॰ अट्ठ॰ २.५८५)। यदि हि ते एवं अनिग्गहिता सियुं, सङ्घे कलहादिं वड्ढेत्वा उपोसथादिसामग्गिकम्मपटिबाहनादिना पेसलानं अफासुं कत्वा कमेन ते देवदत्तवज्जिपुत्तकादयो विय परिसं वड्ढेत्वा अत्तनो विप्पटिपत्तिं धम्मतो विनयतो दीपेन्ता सङ्घभेदादिम्पि कत्वा न चिरस्सेव सासनं अन्तरधापेय्युम्। तेसु पन सङ्घतो बहिकरणादिवसेन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति। वुत्तञ्हि ‘‘दुस्सीलपुग्गले निस्साय उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि न पवत्तन्ति, सामग्गी न होति…पे॰… दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति, ततो पेसला भिक्खू फासु विहरन्ती’’ति, तस्मा एककम्मादिधम्मपरिभोगोव आमिसपरिभोगतोपि अतिविय अलज्जीविवेकेन कातब्बो, आपत्तिकरो च सद्धम्मपरिहानिहेतुत्ताति वेदितब्बम्।
अपिच ‘‘उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि न पवत्तन्ती’’ति एवं अलज्जीहि सद्धिं सङ्घकम्माकरणस्स अट्ठकथायं पकासितत्तापि चेतं सिज्झति। तथा परिवत्तलिङ्गस्स भिक्खुनो भिक्खुनुपस्सयं गच्छन्तस्स पटिपत्तिकथायं ‘‘आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बम्। गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगणम्हा ओहीयनापत्तीहि न मुच्चति…पे॰… अलज्जिनियो होन्ति, सङ्गहं पन करोन्ति, तापि परिच्चजित्वा अञ्ञत्थ गन्तुं लभती’’ति एवं अलज्जिनीसु दुतियिकागहणादीसु संवासापत्तिपरिहाराय नदीपारागमनादिगरुकापत्तिट्ठानानं अनुञ्ञातत्ता ततोपि अलज्जिसंवासापत्ति एव सद्धम्मपरिहानिया हेतुभूतो गरुकतराति विञ्ञायति। न हि लहुकापत्तिट्ठानं वा अनापत्तिट्ठानं वा परिहरितुं गरुकापत्तिट्ठानवीतिक्कमं आचरिया अनुजानन्ति। तथा असंवासपदस्स अट्ठकथायं ‘‘सब्बेहिपि लज्जिपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खाता नाम। एत्थ यस्मा सब्बेपि लज्जिनो एतेसु कम्मादीसु सह वसन्ति, न एकोपि ततो बहिद्धा सन्दिस्सति, तस्मा तानि सब्बानिपि गहेत्वा एसो संवासो नामा’’ति एवं लज्जीहेव एककम्मादिसंवासो वट्टतीति पकासितो।
यदि एवं कस्मा असंवासिकेसु अलज्जी न गहितोति? नायं विरोधो, ये गणपूरके कत्वा कतं कम्मं कुप्पति, तेसं पाराजिकादिअपकतत्तानञ्ञेव असंवासिकत्तेन गहितत्ता। अलज्जिनो पन पकतत्तभूतापि सन्ति, ते चे गणपूरका हुत्वा कम्मं साधेन्ति, केवलं कत्वा अगतिगमनेन करोन्तानं आपत्तिकरा होन्ति सभागापत्तिआपन्ना विय अञ्ञमञ्ञम्। यस्मा अलज्जितञ्च लज्जितञ्च पुथुज्जनानं चित्तक्खणपटिबद्धं, न सब्बकालिकम्। सञ्चिच्च हि वीतिक्कमचित्ते उप्पन्ने अलज्जिनो ‘‘न पुन ईदिसं करिस्सामी’’ति चित्तेन लज्जिनो होन्ति।
तेसु च ये पेसलेहि ओवदियमानापि न ओरमन्ति, पुनप्पुनं करोन्ति, ते एव असंवसितब्बा, न इतरे लज्जिधम्मे ओक्कन्तत्ता, तस्मापि अलज्जिनो असंवासिकेसु अगणेत्वा तप्परिवज्जनत्थं सोधेत्वाव उपोसथादिकरणं अनञ्ञातम्। तथा हि ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथ, पातिमोक्खं उद्दिसिस्सामी’’तिआदिना (महाव॰ १३४) अपरिसुद्धाय परिसाय उपोसथकरणस्स अयुत्तता पकासिता, ‘‘यस्स सिया आपत्ति, सो आविकरेय्य…पे॰… फासु होती’’ति (महाव॰ १३४) एवं अलज्जिम्पि लज्जिधम्मे पतिट्ठापेत्वा उपोसथकरणप्पकारो च वुत्तो, ‘‘कच्चित्थ परिसुद्धा…पे॰… परिसुद्धेत्थायस्मन्तो’’ति (पारा॰ २३३) च पारिसुद्धिउपोसथे ‘‘परिसुद्धो अहं, भन्ते, परिसुद्धोति मं धारेथा’’ति (महाव॰ १६८) च एवं उपोसथं करोन्तानं परिसुद्धता च पकासिता, वचनमत्तेन अनोरमन्तानञ्च उपोसथपवारणट्ठपनविधि च वुत्तो, सब्बथा लज्जिधम्मं अनोक्कमन्तेहि संवासस्स अयुत्तताय निस्सयदानग्गहणपटिक्खेपो, तज्जनीयादिनिग्गहकम्मकरणउक्खेपनीयकम्मकरणेन सानुवत्तकपरिसस्स अलज्जिस्स असंवासिकत्तपापनविधि च वुत्तो, तस्मा यथावुत्तेहि सुत्तन्तनयेहि, अट्ठकथावचनेहि च पकतत्तेहिपि अपकतत्तेहिपि सब्बेहि अलज्जीहि एककम्मादिसंवासो न वट्टति, करोन्तानं आपत्ति एव दुम्मङ्कूनं पुग्गलानं निग्गहत्थायेव सब्बसिक्खापदानं पञ्ञत्तत्ताति निट्ठमेत्थ गन्तब्बम्। तेनेव दुतियसङ्गीतियं पकतत्तापि अलज्जिनो वज्जिपुत्तका यसत्थेरादीहि महन्तेन वायामेन सङ्घतो वियोजिता। न हि तेसु पाराजिकादिअसंवासिकापत्ति अत्थि, तेहि दीपितानं दसन्नं वत्थूनं लहुकापत्तिविसयत्ताति वुत्तम्।
तस्स सन्तिकेति महारक्खितत्थेरस्स सन्तिके।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
रूपियादिपटिग्गहणविनिच्छयकथालङ्कारो नाम
द्वादसमो परिच्छेदो।