०५. कुलसङ्गहविनिच्छयकथा

५. कुलसङ्गहविनिच्छयकथा
२७. एवं विञ्ञत्तिविनिच्छयं कथेत्वा इदानि कुलसङ्गहविनिच्छयं कथेतुं ‘‘कुलसङ्गहो’’तिआदिमाह। तत्थ सङ्गण्हनं सङ्गहो, कुलानं सङ्गहो कुलसङ्गहो, पच्चयदायकादीनं गिहीनं अनुग्गहकरणम्। अनुग्गहत्थो हेत्थ सङ्गह-सद्दो यथा ‘‘पुत्तदारस्स सङ्गहो’’ति (खु॰ पा॰ ५.६; सु॰ नि॰ २६५)।
२८. तत्थ कोट्टनन्ति सयं छिन्दनम्। कोट्टापनन्ति ‘‘इमं छिन्दा’’ति अञ्ञेसं छेदापनम्। आळिया बन्धनन्ति यथा गच्छमूले उदकं सन्तिट्ठति, तथा समन्ततो बन्धनम्। उदकस्साति अकप्पियउदकस्स ‘‘कप्पियउदकसिञ्चन’’न्ति विसुं वक्खमानत्ता, तञ्च आरामादिअत्थं रोपने अकप्पियवोहारेसुपि कप्पियवोहारेसुपि कप्पियउदकसिञ्चनादि वट्टतीति वक्खमानत्ता इधापि विभागं कत्वा कप्पियउदकसिञ्चनादि विसुं दस्सितम्। एत्थ च कतमं अकप्पियउदकं, कतमं पन कप्पियउदकन्ति? सप्पाणकं अकप्पियउदकं, अप्पाणकं कप्पियउदकन्ति। कथं विञ्ञायतीति चे, ‘‘यो पन भिक्खु जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा पाचित्तिय’’न्ति वचनतो। यथा कोट्टनखणनादिकायिककिरियापि अकप्पियवोहारे सङ्गहिता, एवं मातिकाउजुकरणादिकप्पियवोहारेपीति आह ‘‘सुक्खमातिकाय उजुकरण’’न्ति। हत्थपादमुखधोवननहआनोदकसिञ्चनन्ति इमिनापि पकारन्तरेन कप्पियउदकसिञ्चनमेव दस्सेति। अकप्पियवोहारे कोट्टनखणनादिवसेन सयं करणस्सपि कथं सङ्गहोति? अकप्पियन्ति वोहरियतीति अकप्पियवोहारोति अकप्पियभूतं करणकारापनादि सब्बमेव सङ्गहितं, न पन अकप्पियवचनमत्तन्ति दट्ठब्बम्। कप्पियवोहारेपि एसेव नयो। सुक्खमातिकाय उजुकरणन्ति इमिना पुराणपण्णादीनं हरणम्पि सङ्गहितन्ति दट्ठब्बम्। कुदालादीनि भूमियं ठपेत्वा ठानतो हत्थेन गहेत्वा ठानमेव पाकटतरन्ति ‘‘ओभासो’’ति वुत्तम्।
२९. महापच्चरिवादं पतिट्ठापेतुकामो पच्छा वदति। वनत्थायाति इदं केचि ‘‘वतत्थाया’’ति पठन्ति, तेसं वतिअत्थायाति अत्थो। वजिरबुद्धिटीकायम्पि तथेव वुत्तं, ‘‘आरामरोपा वनरोपा, ये नरा सेतुकारका’’ति (सं॰ नि॰ १.४७) वचनतो पन तं विचारेतब्बम्। अकप्पियवोहारेपि एकच्चं वट्टतीति दस्सेतुं ‘‘न केवलञ्च सेस’’न्तिआदिमाह। यं किञ्चि मातिकन्ति सुक्खमातिकं वा असुक्खमातिकं वा। कप्पियउदकं सिञ्चितुन्ति इमिना ‘‘कप्पियउदकं सिञ्चथा’’ति वत्तुम्पि वट्टतीति दस्सेति। सयं रोपेतुम्पि वट्टतीति इमिना ‘‘रोपेही’’ति वत्तुम्पि वट्टतीतिपि सिद्धम्।
३०. पाचित्तियञ्चेव दुक्कटञ्चाति पथवीखणनपच्चया पाचित्तियं, कुलसङ्गहपच्चया दुक्कटम्। अकप्पियवोहारेनाति ‘‘इदं खण, इदं रोपेही’’ति अकप्पियवोहारेन। दुक्कटमेवाति कुलसङ्गहपच्चया दुक्कटम्। उभयत्राति कप्पियाकप्पियपथवियम्।
सब्बत्थाति कुलसङ्गहपरिभोगआरामादिअत्थाय रोपिते। दुक्कटम्पीति न केवलं पाचित्तियमेव। कप्पियेनाति कप्पियउदकेन। तेसंयेव द्विन्नन्ति कुलसङ्गहपरिभोगानम्। दुक्कटन्ति कुलसङ्गहत्थाय सयं सिञ्चने, कप्पियवोहारेन वा अकप्पियवोहारेन वा सिञ्चापने दुक्कटं, परिभोगत्थाय सयं सिञ्चने, अकप्पियवोहारेन सिञ्चापने च दुक्कटम्। पयोगबहुलतायाति सयं करणे, कायपयोगस्स कारापने वचीपयोगस्स बहुत्तेन। आपत्तिबहुलता वेदितब्बाति एत्थ सयं सिञ्चने धारापच्छेदगणनाय आपत्तिगणना वेदितब्बा। सिञ्चापने पन पुनप्पुनं आणापेन्तस्स वाचाय वाचाय आपत्ति, सकिं आणत्तस्स बहुसिञ्चने एकाव।
ओचिनने दुक्कटपाचित्तियानीति कुलसङ्गहपच्चया दुक्कटं, भूतगामपातब्यताय पाचित्तियम्। अञ्ञत्थाति वत्थुपूजादिअत्थाय ओचिनने। सकिं आणत्तोति अकप्पियवोहारेन आणत्तो । पाचित्तियमेवाति अकप्पियवोहारेन आणत्तत्ता भूतगामसिक्खापदेन (पाचि॰ ९०-९१) पाचित्तियम्। कप्पियवचनेन पन वत्थुपूजादिअत्थाय ओचिनापेन्तस्स अनापत्तियेव।
३१. गन्थनेन निब्बत्तं दामं गन्थिमम्। एस नयो सेसेसुपि। न वट्टतीति कुलसङ्गहत्थाय, वत्थुपूजादिअत्थाय वा वुत्तनयेन करोन्तस्स कारापेन्तस्स च दुक्कटन्ति अत्थो। वट्टतीति वत्थुपूजादिअत्थाय वट्टति, कुलसङ्गहत्थाय पन कप्पियवोहारेन कारापेन्तस्सपि दुक्कटमेव। पुरिमनयेनेवाति ‘‘भिक्खुस्स वा’’तिआदिना वुत्तनयेन। धम्मासनविताने बद्धकण्टकेसु पुप्फानि विनिविज्झित्वा ठपेन्तीति सम्बन्धो। उपरूपरि विज्झित्वा छत्तसदिसं कत्वा आवुणनतो ‘‘छत्ताधिछत्तं विया’’ति वुत्तम्। ‘‘कदलिक्खन्धम्ही’’तिआदिना वुत्तं सब्बमेव सन्धाय ‘‘तं अतिओळारिकमेवा’’ति वुत्तं, सब्बत्थ करणे, अकप्पियवोहारेन कारापने च दुक्कटमेवाति अत्थो। पुप्फविज्झनत्थं कण्टकम्पि बन्धितुं न वट्टतीति इमस्स उपलक्खणत्ता पुप्फदामोलम्बकादिअत्थाय रज्जुबन्धनादिपि न वट्टतीति केचि वदन्ति। अञ्ञे पन ‘‘पुप्फविज्झनत्थं कण्टकन्ति विसेसितत्ता तदत्थं कण्टकमेव बन्धितुं न वट्टति, तञ्च अट्ठकथापमाणेना’’ति वदन्ति, वीमंसित्वा गहेतब्बम्। पुप्फपटिच्छकं नाम दन्तादीहि कतं पुप्फाधानम्। एतम्पि नागदन्तकम्पि सछिद्दमेव गहेतब्बम्। असोकपिण्डियाति असोकसाखानं, पुप्फानं वा समूहे। सारत्थदीपनियं (सारत्थ॰ टी॰ २.४३१) पन ‘‘असोकपिण्डियाति असोकपुप्फमञ्जरिकाया’’ति वुत्तम्। धम्मरज्जु नाम चेतियं वा बोधिं वा पुप्फप्पवेसनत्थं आविज्झित्वा बन्धरज्जु। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.४३१) पन ‘‘धम्मरज्जु नाम चेतियादीनि परिक्खिपित्वा तेसञ्च रज्जुया च अन्तरा पुप्फप्पवेसनत्थाय बन्धरज्जु। सिथिलवट्टिताय वा वट्टिया अब्भन्तरे पुप्फप्पवेसनत्थाय एवं बन्धातिपि वदन्ती’’ति वुत्तम्।
मत्थकदामन्ति धम्मासनादिमत्थके पलम्बकदामम्। तेसंयेवाति उप्पलादीनं एव। वाकेन वाति पुप्फनाळं फालेत्वा पुप्फेन एकाबद्धट्ठितवाकेन दण्डेन च एकाबद्धेनेव। एतेन पुप्फं बीजगामसङ्गहं न गच्छति पञ्चसु बीजेसु अपविट्ठत्ता पण्णं विय, तस्मा कप्पियं अकारापेत्वापि विकोपने दोसो नत्थि। यञ्च छिन्नस्सपि मकुळस्स विकसनं, तम्पि अतितरुणस्स अभावा वुड्ढिलक्खणं न होति, परिणतस्स पन मकुळस्स पत्तानं सिनेहे परियादानं गते विसुंभावो एव विकासो, तेनेव छिन्नमकुळविकासो अछिन्नमकुळविकासतो परिहीनो, मिलातनियुत्तो वा दिस्सति। यञ्च मिलातस्स उदकसञ्ञोगे अमिलानतापज्जनं, तम्पि तम्बुलपण्णादीसु समानं वुड्ढिलक्खणं न होति। पाळिअट्ठकथासु च न कत्थचि पुप्फानं कप्पियकरणं आगतं, तस्मा पुप्फं सब्बथा अबीजमेवाति विञ्ञायति, वीमंसित्वा गहेतब्बम्।
‘‘पसिब्बके विया’’ति वुत्तत्ता पुप्फं पसिब्बके वा पसिब्बकसदिसं बन्धे यत्थ कत्थचि चीवरे वा पक्खिपितुं वट्टतीति सिद्धम्। सारत्थदीपनियं (सारत्थ॰ टी॰ २.४३१) पन ‘‘खन्धे ठपितकासावस्साति खन्धे ठपितसङ्घाटिं सन्धाय वुत्तम्। तञ्हि तथाबन्धितुं सक्का भवेय्य। इमिना च अञ्ञम्पि तादिसं कासावं वा वत्थं वा वुत्तनयेन बन्धित्वा तत्थ पुप्फानि पक्खिपितुं वट्टतीति सिद्धम्। अंसभण्डिकपसिब्बके पक्खित्तसदिसत्ता वेठिमं नाम न जातं, तस्मा सिथिलबन्धस्स अन्तरन्तरा पक्खिपितुम्पि वट्टतीति वदन्ती’’ति वुत्तम्। हेट्ठा दण्डकं पन बन्धितुं न वट्टतीति रज्जुआदीहि बन्धनं सन्धाय वुत्तं, पुप्फस्सेव पन अच्छिन्नदण्डकेहि बन्धितुं वट्टति एव।
पुप्फपटे च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्चाहरणवसेन पूरणं सन्धाय वुत्तं, तिरियतो हरणं पन वायिमं नाम होति, न पुरिमम्। ‘‘पुरिमट्ठानं अतिक्कामेती’’ति सामञ्ञतो वुत्तत्ता पुरिमं पुप्फकोटिं फुसापेत्वा वा अफुसापेत्वा वा परिक्खिपनवसेन अतिक्कामेन्तस्स आपत्तियेव। बन्धितुं वट्टतीति पुप्फरहिताय सुत्तवाककोटिया बन्धितुं वट्टति। एकवारं हरित्वा परिक्खिपित्वाति इदं पुब्बे वुत्तचेतियादिपरिक्खेपं पुप्फपटकरणञ्च सन्धाय वुत्तं, तस्मा चेतियं वा बोधिं वा परिक्खिपन्तेन एकवारं परिक्खिपित्वा पुरिमट्ठानं सम्पत्ते अञ्ञस्स दातब्बं, तेनपि एकवारं परिक्खिपित्वा तथेव कातब्बम्। पुप्फपटं करोन्तेन च हरित्वा अञ्ञस्स दातब्बं, तेनपि तथेव कातब्बम्। सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेन हरन्ति, वट्टतियेवाति वदन्ति।
परेहि पूरितन्ति दीघतो पसारितम्। वायितुन्ति तिरियतो हरितुं, तं पन एकवारम्पि न लभति। पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि अञ्ञमञ्ञं फुसापेत्वापि ठपेन्तेन। पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वा वा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टतीति वदन्ति।
३२. घटिकदामओलम्बकोति हेट्ठाभागे घटिकाकारयुत्तो, दारुघटिकाकारो वा ओलम्बको। सारत्थदीपनियं (सारत्थ॰ टी॰ २.४३१) पन ‘‘घटिकदामओलम्बकोति अन्ते घटिकाकारयुत्तो यमकदामओलम्बको’’ति वुत्तम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक ४३१) पन ‘‘घटिकदामओलम्बकोति यमकदामओलम्बकोति लिखित’’न्ति वुत्तं, एकेकं पन दामं निक्खन्तसुत्तकोटियाव बन्धित्वा ओलम्बितुं वट्टति, पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटिं सङ्घटितुं वट्टति। अड्ढचन्दाकारेन मालागुणपरिक्खेपोति अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनं हरणपच्चाहरणवसेन पूरेत्वा परिक्खिपनं, तेनेव तं पुरिमे पविट्ठं, तस्मा एतम्पि अड्ढचन्दाकारं पुनप्पुनं हरणपच्चाहरणवसेन पूरेतुं न वट्टति। एकवारं पन अड्ढचन्दाकारकरणे मालागुणं हरितुं वट्टतीति वदन्ति। पुप्फदामकरणन्ति एत्थ सुत्तकोटियं गहेत्वापि एकतो कातुं न वट्टतीति वदन्ति। सुत्तमयं गेण्डुकं नाम, गेण्डुकखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति। परसन्तकं देति, दुक्कटमेवाति विस्सासग्गाहेन परसन्तकं गहेत्वा देन्तं सन्धाय वुत्तम्। थुल्लच्चयन्ति एत्थ भण्डदेय्यम्पि होति।
३३. तञ्च खो वत्थुपूजनत्थायाति मातापितूनम्पि पुप्फं देन्तेन वत्थुपूजनत्थायेव दातब्बन्ति दस्सेति। ‘‘मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थाया’’ति एत्तकमेव वुत्तत्ता ‘‘इमं विक्किणित्वा जीविस्सन्ती’’ति मातापितूनं वट्टति, सेसञातकानं तावकालिकमेव दातुं वट्टति। कस्सचिपीति ञातकस्स वा अञ्ञातकस्स वा कस्सचिपि। ञातिसामणेरेहेवाति तेसं गिहिपरिकम्ममोचनत्थं वुत्तम्। इतरेति अञ्ञातका। तेहिपि सामणेरेहि आचरियुपज्झायानं वत्तसीसेन हरितब्बम्। सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टतीति सङ्घिकस्स लाभस्स उपचारसीमट्ठसामणेरानम्पि सन्तकत्ता तेसम्पि उपड्ढभागो लब्भतेवाति कत्वा वुत्तम्। चूळकन्ति उपड्ढभागतोपि उपड्ढम्। चतुत्थभागस्सेतं अधिवचनम्। सामणेरा…पे॰… ठपेन्तीति इदं अरक्खितअगोपितं सन्धाय वुत्तम्। सारत्थदीपनियं पन ‘‘वस्सग्गेन अभाजनीयं सन्धाय वुत्त’’न्ति वुत्तम्। तत्थ तत्थाति मग्गे वा चेतियङ्गणे वा।
३४. सामणेरेहि दापेतुं न लभन्तीति इदं सामणेरेहि गिहिकम्मं कारितं विय होतीति वुत्तं, न पन पुप्फदानं होतीति सामणेरानम्पि न वट्टनतो। वुत्तञ्च ‘‘सयमेवा’’तिआदि। न हि तं पुप्फदानं नाम सिया। यदि हि तथा आगतानं तेसं दानं पुप्फदानं नाम भवेय्य , सामणेरेहिपि दातुं न लब्भेय्य। सयमेवाति सामणेरा सयमेव। यागुभत्तादीनि आदायाति इदं भिक्खूनं अत्थाय यागुभत्तादिसम्पादनं सन्धाय वुत्तत्ता ‘‘न वट्टती’’ति अविसेसेन वुत्तम्। अविसेसेन वुत्तन्ति इमिना सब्बेसम्पि न वट्टतीति दस्सेति।
३५. वुत्तनयेनेवाति ‘‘मातापितूनं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापि पक्कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्कोसापेत्वाव। मातापितूनञ्च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बम्। इतरे पन यदि सयमेव इच्छन्ति, वट्टती’’ति इमं पुप्फदाने वुत्तनयं फलदानेपि अतिदिसति, तस्मा फलम्पि मातापितूनं हरणहरापनादिना दातुं वट्टति, सेसञातीनं पक्कोसापेत्वाव। इदानि ‘‘यो हरित्वा वा हरापेत्वा वा…पे॰… इस्सरवताय ददतो थुल्लच्चय’’न्ति (पारा॰ अट्ठ॰ २.४३६-४३७) इमं पुप्फदाने वुत्तनयं फलदाने सङ्खिपित्वा दस्सेन्तो ‘‘कुलसङ्गहत्थाय पना’’तिआदिमाह। खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तम्। फलपरिच्छेदेनाति ‘‘एत्तकानि फलानि दातब्बानी’’ति एवं फलपरिच्छेदेन वा। रुक्खपरिच्छेदेन वाति ‘‘इमेहि रुक्खेहि दातब्बानी’’ति एवं रुक्खपरिच्छेदेन वा। परिच्छिन्नेसुपि पन रुक्खेसु ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’’ति वदन्तेन कुलसङ्गहो कतो नाम होतीति आह ‘‘एवं पन न वत्तब्ब’’न्ति। रुक्खच्छल्लीति रुक्खत्तचो, सा ‘‘भाजनीयभण्ड’’न्ति वुत्ता। वुत्तनयेनाति पुप्फफलादीसु वुत्तनयेन कुलसङ्गहो होतीति दस्सेति।
३६. तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणं जङ्घपेसनियम्। तेनाह ‘‘गिहीनं दूतेय्यं सासनहरणकम्म’’न्ति। दूतस्स कम्मं दूतेय्यम्। पठमं सासनं अग्गहेत्वापि…पे॰… पदे पदे दुक्कटन्ति इदं ‘‘तस्स सासनं आरोचेस्सामी’’ति इमिना अधिप्पायेन गमनं सन्धाय वुत्तम्। तस्स पन सासनं पटिक्खिपित्वा सयमेव कारुञ्ञे ठितो गन्त्वा अत्तनो पतिरूपं सासनं आरोचेति, अनापत्ति। गिहीनञ्च कप्पियसासनं हरितुं वट्टतीति सम्बन्धो। इमेहि पन अट्ठहि कुलदूसककम्मेहीति पुप्फदानं फलदानं चुण्णदानं मत्तिकदानं दन्तकट्ठदानं वेळुदानं पण्णदानं जङ्घपेसनिकन्ति इमेहि यथावुत्तेहि। पब्बाजनीयकम्मकतोति कुलदूसनपच्चया कतपब्बाजनीयकम्मो।
३७. सेक्खभूमियं वाति इमिना झानभूमिम्पि सङ्गण्हाति। तिण्णं विवेकानन्ति कायचित्तउपधिविवेकभूतानं तिण्णं विवेकानम्। पिण्डाय चरणस्स भोजनपरियोसानत्ता वुत्तं ‘‘याव भोजनपरियोसान’’न्ति। भुत्वा आगच्छन्तस्सपि पुन वुत्तनयेनेव पणिधाय चीवरसण्ठापनादीनि करोन्तस्स दुक्कटमेवाति दट्ठब्बम्।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कुलसङ्गहविनिच्छयकथालङ्कारो नाम
पञ्चमो परिच्छेदो।