२. परिक्खारविनिच्छयकथा
६. एवं दिवासेय्यविनिच्छयं कथेत्वा इदानि परिक्खारविनिच्छयं कथेतुं ‘‘परिक्खारोति समणपरिक्खारो’’तिआदिमाह। तत्थ दिवासेय्यविनिच्छयकथाय आदिम्हि वुत्तं ‘‘तत्था’’ति पदं आनेत्वा तत्थ तेसु मातिकापदेसु समभिनिविट्ठस्स ‘‘परिक्खारो’’ति पदस्स ‘‘समणपरिक्खारो’’ति अत्थो दट्ठब्बोति योजना, एस नयो इतो परेपि। समणपरिक्खारो वुत्तो, न गिहिपरिक्खारोति अधिप्पायो। परिसमन्ततो करियतेति परिक्खारो, छत्तादिको। तत्राति समणपरिक्खारे। कप्पतीति कप्पियो, न कप्पियो अकप्पियो, कप्पियो च अकप्पियो च कप्पियाकप्पियो, समाहारद्वन्देपि पुल्लिङ्गमिच्छन्ति पण्डिता। कप्पियाकप्पियो च सो परिक्खारो चेति तथा, तस्स विनिच्छयो कप्पियाकप्पियपरिक्खारविनिच्छयो।
केचि तालपण्णच्छत्तन्ति इदं उपलक्खणमत्तम्। सब्बम्पि हि छत्तं तथाकरियमानं न वट्टति। तेनेवाह वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक ८५) ‘‘सब्बपरिक्खारेसु वण्णमट्ठविकारं करोन्तस्स दुक्कटन्ति दीपेन्तेन न वट्टतीति वुत्तन्ति वेदितब्ब’’न्ति। न वण्णमट्ठत्थायाति इमिना थिरकरणत्थं एकवण्णसुत्तेन विनन्धियमानं यदि वण्णमट्ठं होति, तत्थ न दोसोति दस्सेति। आरग्गेनाति निखादनमुखेन। यदि न वट्टति, तादिसं छत्तदण्डं लभित्वा किं कातब्बन्ति आह ‘‘घटकं वा’’तिआदि। सुत्तकेन वा दण्डो वेठेतब्बोति यथा लेखा न पञ्ञायति, तथा वेठेतब्बो। दण्डबुन्देति दण्डमूले, छत्तदण्डस्स हेट्ठिमकोटियन्ति अत्थो। छत्तमण्डलिकन्ति छत्तस्स अन्तो खुद्दकमण्डलं, छत्तपञ्जरे मण्डलाकारेन बद्धदण्डवलयं वा। उक्किरित्वाति निन्नं, उन्नतं वा कत्वा उट्ठापेत्वा। सा वट्टतीति सा लेखा रज्जुकेहि बन्धन्तु वा मा वा, बन्धितुं युत्तट्ठानत्ता वट्टति। तेन वुत्तं आचरियबुद्धदत्तमहाथेरेन –
‘‘छत्तं पण्णमयं किञ्चि, बहि अन्तो च सब्बसो।
पञ्चवण्णेन सुत्तेन, सिब्बितुं न च वट्टति॥
‘‘छिन्दितुं अड्ढचन्दं वा, पण्णे मकरदन्तकम्।
घटकं वाळरूपं वा, लेखा दण्डे न वट्टति॥
‘‘सिब्बितुं एकवण्णेन, छत्तं सुत्तेन वट्टति।
थिरत्थं पञ्चवण्णेन, पञ्जरं वा विनन्धितुं॥
‘‘घटकं वाळरूपं वा, लेखा वा पन केवला।
छिन्दित्वा वापि घंसित्वा, धारेतुं पन वट्टति॥
‘‘अहिच्छत्तकसण्ठानं , दण्डबुन्दम्हि वट्टति।
उक्किरित्वा कता लेखा, बन्धनत्थाय वट्टती’’ति॥
तस्स वण्णनायम्पि छत्तं पण्णमयं किञ्चीति तालपण्णादिपण्णच्छदनं यं किञ्चि छत्तम्। बहीति उपरि। अन्तोति हेट्ठा। सिब्बितुन्ति रूपं दस्सेत्वा सूचिकम्मं कातुम्। पण्णेति छदनपण्णे। अड्ढचन्दन्ति अड्ढचन्दाकारम्। मकरदन्तकन्ति मकरदन्ताकारं, यं ‘‘गिरिकूट’’न्ति वुच्चति। छिन्दितुं न वट्टतीति सम्बन्धो। मुखवट्टिया नामेत्वा बद्धपण्णकोटिया वा मत्थकमण्डलकोटिया वा गिरिकूटादिं करोन्ति, इमिना तं पटिक्खित्तम्। दण्डेति छत्तदण्डे। घटकन्ति घटाकारो। वाळरूपं वाति ब्यग्घादिवाळानं रूपकं वा। लेखाति उक्किरित्वा वा छिन्दित्वा वा चित्तकम्मवसेन वा कतराजि। पञ्चवण्णानं सुत्तानं अन्तरे नीलादिएकवण्णेन सुत्तेन थिरत्थं छत्तं अन्तो च बहि च सिब्बितुं वा छत्तदण्डग्गाहकसलाकपञ्जरं थिरत्थं विनन्धितुं वा वट्टतीति योजना। पञ्चवण्णानं एकवण्णेन थिरत्थन्ति इमिना अनेकवण्णेहि सुत्तेहि वण्णमट्ठत्थाय सिब्बितुञ्च विनन्धितुञ्च न वट्टतीति दीपेति। पोत्थकेसु पन ‘‘पञ्चवण्णेना’’ति पाठो दिस्सति, तस्स एकवण्णेन पञ्चवण्णेन वा सुत्तेन थिरत्थं सिब्बितुं विनन्धितुं वा वट्टतीति योजना कातब्बा होति।
एत्थ च हेट्ठा वुत्तेन ‘‘पञ्चवण्णेन सुत्तेन सिब्बितुं न च वट्टती’’ति पाठेन च ‘‘केचि तालपण्णच्छत्तं अन्तो वा बहि वा पञ्चवण्णेन सुत्तेन सिब्बेत्वा वण्णमट्ठं करोन्ति, तं न वट्टति, एकवण्णे पन नीलेन वा पीतकेन वा येन केनचि सुत्तेन अन्तो वा बहि वा सिब्बितुं, छत्तदण्डग्गाहकं सलाकपञ्जरं वा विनन्धितुं वट्टति, तञ्च खो थिरकरणत्थं, न वण्णमट्ठत्थाया’’ति अट्ठकथापाठेन च विरुज्झति, तस्मा सो न गहेतब्बो।
लेखा वा पन केवलाति यथावुत्तप्पकारा सकला लेखा वा। छिन्दित्वाति उक्किरित्वा कतं छिन्दित्वा। घंसित्वाति चित्तकम्मादिवसेन कतं घंसित्वा। दण्डबुन्दम्हीति छत्तदण्डस्स पञ्जरे गाहणत्थाय फालितबुन्दम्हि, मूलेति अत्थो। अयमेत्थ निस्सन्देहे वुत्तनयो। खुद्दसिक्खागण्ठिपदे पन ‘‘छत्तपिण्डिया मूले’’ति वुत्तम्। अहिच्छत्तकसण्ठानन्ति फुल्लअहिच्छत्तकाकारम्। रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वाति वलयं विय उपट्ठापेत्वा। बन्धनत्थायाति वातेन यथा न चलति, एवं रज्जूहि दण्डे पञ्जरस्स बन्धनत्थाय। उक्किरित्वा कता लेखा वट्टतीति योजना। यथा वातप्पहारेन अचलनत्थं छत्तमण्डलिकं रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वा लेखं ठपेन्ति, सा वट्टतीति। सचेपि न बन्धति, बन्धनारहट्ठानत्ता वलयं उक्किरित्वा वट्टतीति गण्ठिपदे वत्तन्तीति आगतं, तस्मा पक्खरणेसु आगतनयेनेव छत्ते पटिपज्जितब्बन्ति।
७. चीवरे पन नानासुत्तकेहीति (सारत्थ॰ टी॰ २.८५; वि॰ वि॰ टी॰ १.८५) नानावण्णेहि सुत्तेहि। इदञ्च तथा करोन्तानं वसेन वुत्तं, एकवण्णसुत्तकेनपि न वट्टतियेव। ‘‘पकतिसूचिकम्ममेव वट्टती’’ति हि वुत्तम्। पट्टमुखेति द्विन्नं पट्टानं सङ्घटितट्ठानं सन्धायेतं वुत्तम्। परियन्तेति चीवरपरियन्ते। अनुवातं सन्धायेतं वुत्तम्। वेणीति वरकसीसाकारेन सिब्बनम्। सङ्खलिकन्ति द्विगुणसङ्खलिकाकारेन सिब्बनं, बिळालसङ्खलिकाकारेन सिब्बनं वा। वेणिं वा सङ्खलिकं वा करोन्तीति करणकिरियाय सम्बन्धो। अग्घियं नाम चेतियसण्ठानं , यं ‘‘अग्घियत्थम्भो’’ति वदन्ति। गया नाम मूले तनुकं अग्गे महन्तं कत्वा गदाकारेन सिब्बनम्। मुग्गरो नाम मूले च अग्गे च एकसदिसं कत्वा मुग्गराकारेन सिब्बनम्। कक्कटक्खीनि उक्किरन्तीति गण्ठिकपट्टपासकपट्टानं अन्ते पाळिबद्धं कत्वा कक्कटकानं अक्खिसण्ठानं पट्ठपेन्ति, करोन्तीति अत्थो। ‘‘कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि नीहटसुत्तानं कोटियो’’ति तीसुपि गण्ठिपदेसु वुत्तम्। कथं पन ता पिळका दुविञ्ञेय्यरूपा कातब्बाति? कोणेहि नीहटसुत्तानं अन्तेसु एकवारं गण्ठिककरणेन वा पुन निवत्तेत्वा सिब्बनेन वा दुविञ्ञेय्यसभावं कत्वा सुत्तकोटियो रस्सं कत्वा छिन्दितब्बा। धम्मसिरित्थेरेन पन ‘‘कोणसुत्ता च पिळका, दुविञ्ञेय्याव कप्परे’’ति वुत्तं, तथा आचरियबुद्धदत्तत्थेरेनपि ‘‘सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता’’ति वुत्तं, तस्मा तेसं मतेन कोणसुत्ता च पिळका च कोणसुत्तपिळकाति एवमेत्थ अत्थो दट्ठब्बो।
विमतिविनोदनियम्पि (वि॰ वि॰ टी॰ १.८५) कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि बहि निग्गतसुत्तानं पिळकाकारेन ठपितकोटियोति केचि वदन्ति, ते पिळके छिन्दित्वा दुविञ्ञेय्या कातब्बाति तेसं अधिप्पायो। केचि पन ‘‘कोणसुत्ता च पिळका चाति द्वेयेवा’’ति वदन्ति, तेसं मतेन गण्ठिकपासकपट्टानं कोणतो कोणं नीहटसुत्ता कोणसुत्ता नाम। समन्ततो पन परियन्तेन गता चतुरस्ससुत्ता पिळका नाम। तं दुविधम्पि केचि चीवरतो विसुं पञ्ञानत्थाय विकारयुत्तं करोन्ति, तं निसेधाय ‘‘दुविञ्ञेय्यरूपा वट्टती’’ति वुत्तं, न पन सब्बथा अचक्खुगोचरभावेन सिब्बनत्थाय तथासिब्बनस्स असक्कुणेय्यत्ता, यथा पकतिचीवरतो विकारो न पञ्ञायति, एवं सिब्बितब्बन्ति अधिप्पायो। रजनकम्मतो पुब्बे पञ्ञायमानोपि विसेसो चीवरे रत्ते एकवण्णतो न पञ्ञायतीति आह ‘‘चीवरे रत्ते’’ति।
८. मणिनाति नीलमणिआदिपासाणेन, अंसबद्धककायबन्धनादिकं अचीवरत्ता सङ्खादीहि घंसितुं वट्टतीति वदन्ति। कण्णसुत्तकन्ति चीवरस्स दीघतो तिरियञ्च सिब्बितानं चतूसु कण्णेसु कोणेसु च निक्खन्तानं सुत्तसीसानमेतं नामं, तं छिन्दित्वाव पारुपितब्बम्। तेनाह ‘‘रजितकाले छिन्दितब्ब’’न्ति। भगवता अनुञ्ञातं एकं कण्णसुत्तम्पि अत्थि, तं पन नामेन सदिसम्पि इतो अञ्ञमेवाति दस्सेतुं ‘‘यं पना’’तिआदि वुत्तम्। लग्गनत्थायाति चीवररज्जुयं चीवरबन्धनत्थाय। विमतिविनोदनियं (वि॰ वि॰ टी॰ १.८५) एत्तकमेव वुत्तम्।
सारत्थदीपनियं (सारत्थ॰ टी॰ २.८५) पन ‘‘पासकं कत्वा बन्धितब्बन्ति रजनकाले बन्धितब्बं, सेसकाले मोचेत्वा ठपेतब्ब’’न्ति वुत्तम्। विनयसङ्गहप्पकरणस्स पोराणटीकायम्पि इदमेव गहेत्वा वुत्तं, तं पन चीवरक्खन्धके (महाव॰ ३४४) ‘‘मज्झेन लग्गेन्ति, उभतो गलति, भगवतो एतमत्थं आरोचेसुम्। अनुजानामि, भिक्खवे, कण्णे बन्धितुन्ति। कण्णो जीरति। भगवतो एतमत्थं आरोचेसुम्। अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति एवं अनुञ्ञातचीवररज्जुयं रजित्वा पसारितचीवरस्स ओलम्बकसुत्तं सन्धाय वुत्तन्ति दट्ठब्बम्।
गण्ठिकेति चीवरपारुपनकाले पासके लग्गापनत्थं कते दन्तादिमये गण्ठिके। पिळकाति बिन्दुं बिन्दुं कत्वा उट्ठापेतब्बपिळका। वुत्तञ्हेतं विनयविनिच्छयप्पकरणे –
‘‘नानावण्णेहि सुत्तेहि, मण्डनत्थाय चीवरम्।
समं सतपदादीनं, सिब्बितुं न च वट्टति॥
‘‘पत्तस्स परियन्ते वा, तथा पत्तमुखेपि च।
वेणिं सङ्खलिकं वापि, करोतो होति दुक्कटं॥
‘‘पट्टम्पि गण्ठिपासानं, अट्ठकोणादिकं विधिम्।
तत्थग्घियगदारूपं, मुग्गरादिं करोन्ति च॥
‘‘तत्थ कक्कटकक्खीनि, उट्ठापेन्ति न वट्टति।
सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता॥
‘‘चतुकोणाव वट्टन्ति, गण्ठिपासकपट्टका।
कण्णकोणेसु सुत्तानि, रत्ते छिन्देय्य चीवरे॥
‘‘सूचिकम्मविकारं वा, अञ्ञं वा पन किञ्चिपि।
चीवरे भिक्खुना कातुं, कारापेतुं न वट्टति॥
‘‘यो च पक्खिपति भिक्खु चीवरं,
कञ्जिपिट्ठखलिअल्लिकादिसु।
वण्णमट्ठमभिपत्थयं परम्।
तस्स नत्थि पन मुत्ति दुक्कटा॥
‘‘सूचिहत्थमलादीनं, करणे चीवरस्स च।
तथा किलिट्ठकाले च, धोवनत्थं तु वट्टति॥
‘‘रजने पन गन्धं वा, तेलं वा लाखमेव वा।
किञ्चि पक्खिपितुं तत्थ, भिक्खुनो न च वट्टति॥
‘‘सङ्खेन मणिना वापि, अञ्ञेनपि च केनचि।
चीवरं न च घट्टेय्य, घंसितब्बं न दोणिया॥
‘‘चीवरं दोणियं कत्वा, नातिघट्टेय्य मुट्ठिना।
रत्तं पहरितुं किञ्चि, हत्थेहेव च वट्टति॥
‘‘गण्ठिके पन लेखा वा, पिळका वा न वट्टति।
कप्पबिन्दुविकारो वा, पाळिकण्णिकभेदतो’’ति॥
विनयसारत्थसन्दीपनियम्पि समं सतपदादीनन्ति सतपदादीहि सदिसम्। तुल्यत्थे करणवचनप्पसङ्गे सामिवचनम्। पट्टस्स परियन्ते वाति अनुवातस्स उभयपरियन्ते वा। पट्टमुखेपि वाति द्विन्नं आयामवित्थारपट्टानं सङ्घटितट्ठाने, कण्णेपि वा एकस्सेव वा पट्टस्स ऊनपूरणत्थं घटितट्ठानेपि वा । वेणीति कुद्रूससीसाकारेन सिब्बनम्। केचि ‘‘वरकसीसाकारेना’’ति वदन्ति। सङ्खलिकन्ति बिळालदामसदिससिब्बनम्। केचि ‘‘सतपदिसदिस’’न्ति वदन्ति।
पट्टम्पीति पत्तम्पि। अट्ठकोणादिको विधि पकारो एतस्साति अट्ठकोणादिकविधि, तम्। अट्ठकोणादिकन्ति वा गाथाबन्धवसेन निग्गहितागमो। ‘‘अट्ठकोणादिकं विधि’’न्ति एतं ‘‘पट्ट’’न्ति एतस्स समानाधिकरणविसेसनं, किरियाविसेसनं वा। ‘‘करोन्ती’’ति इमिना सम्बन्धो। अथ वा पट्टन्ति एत्थ भुम्मत्थे उपयोगवचनं, पट्टेति अत्थो। इमस्मिं पक्खे अट्ठकोणादिकन्ति उपयोगवचनम्। विधिन्ति एतस्स विसेसनम्। इध वक्खमानचतुकोणसण्ठानतो अञ्ञं अट्ठकोणादिकं नाम। तत्थाति तस्मिं पट्टद्वये। अग्घियगदारूपन्ति अग्घियसण्ठानञ्चेव गदासण्ठानञ्च सिब्बनम्। मुग्गरन्ति लगुळसण्ठानसिब्बनम्। आदि-सद्देन चेतियादिसण्ठानानं गहणम्।
तत्थाति पट्टद्वये तस्मिं ठाने। कक्कटकक्खीनीति कुळीरकच्छिसदिसानि सिब्बनविकारानि। उट्ठापेन्तीति करोन्ति। तत्थाति तस्मिं गण्ठिकपासकपट्टके। सुत्ताति कोणतो कोणं सिब्बितसुत्ता चेव चतुरस्से सिब्बितसुत्ता च। पिळकाति तेसमेव सुत्तानं निवत्तेत्वा सिब्बितकोटियो च। दुविञ्ञेय्यावाति रजनकाले दुविञ्ञेय्यरूपा अनोळारिका दीपिता वट्टन्तीति। यथाह ‘‘कोणसुत्तपिळका च चीवरे रत्ते दुविञ्ञेय्यरूपा वट्टन्ती’’ति (पारा॰ अट्ठ॰ १.८५)।
गण्ठिकपट्टिका पासपट्टिकाति योजना। कण्णकोणेसु सुत्तानीति चीवरकण्णे सुत्ता चेव पासकपट्टानं कोणेसु सुत्तानि च अच्छिन्दति। एत्थ च चीवरे आयामतो वित्थारतो च सिब्बित्वा अनुवाततो बहि निक्खमितसुत्तं चीवरं रजित्वा सुक्खापनकाले रज्जुया वा चीवरवंसे वा बन्धित्वा ओलम्बितुं अनुवाते बन्धसुत्तानि च कण्णसुत्तानि नाम। यथाह ‘‘चीवरस्स कण्णसुत्तकं न च वट्टति, रजितकाले छिन्दितब्बं, यं पन ‘अनुजानामि भिक्खवे कण्णसुत्तक’न्ति एवं अनुञ्ञातं, तं अनुवाते पासकं कत्वा बन्धितब्बं रजनकाले लग्गनत्थाया’’ति (पारा॰ अट्ठ॰ १.८५)।
सूचिकम्मविकारं वाति चीवरमण्डनत्थाय नानासुत्तकेहि सतपदिसदिसं सिब्बन्ता आगन्तुकपट्टं ठपेन्ति, एवरूपं सूचिकम्मविकारं वा। अञ्ञं वा पन किञ्चिपीति अञ्ञम्पि यं किञ्चि मालाकम्ममिगपक्खिपदादिकं सिब्बनविकारम्। कातुन्ति सयं कातुम्। कारापेतुन्ति अञ्ञेन वा कारापेतुम्।
यो भिक्खु परं उत्तमं वण्णमट्ठमभिपत्थयन्तो कञ्जिकपिट्ठखलिअल्लिकादीसु चीवरं पक्खिपति, तस्स पन भिक्खुनो दुक्कटा मोक्खो न विज्जतीति योजना। कञ्जिकन्ति वायनतन्तमक्खनं कञ्जिकसदिसा सुलाकञ्जिकम्। पिट्ठन्ति तण्डुलपिट्ठम्। तण्डुलपिट्ठेहि पक्का खलि। अल्लिकाति निय्यासो। आदि-सद्देन लाखादीनं गहणम्। चीवरस्स करणे करणकाले समुट्ठितानं सूचिहत्थमलादीनं किलिट्ठकाले धोवनत्थञ्च कञ्जिकपिट्ठखलिअल्लिकादीसु पक्खिपति, वट्टतीति योजना।
तत्थाति येन कसावेन चीवरं रजति, तस्मिं रजने चीवरस्स सुगन्धभावत्थाय गन्धं वा उज्जलभावत्थाय तेलं वा वण्णत्थाय लाखं वा। किञ्चीति एवरूपं यं किञ्चि। मणिनाति पासाणेन। अञ्ञेनपि च केनचीति येन उज्जलं होति, एवरूपेन मुग्गरादिना अञ्ञेनपि केनचि वत्थुना। दोणियाति रजनम्बणे न घंसितब्बं हत्थेन गाहापेत्वा न गहेतब्बम्। रत्तं चीवरं हत्थेहि किञ्चि थोकं पहरितुं वट्टतीति योजना। यत्थ पक्करजनं पक्खिपन्ति, सा रजनदोणी। तत्थ अंसबद्धककायबन्धनादिं घट्टेतुं वट्टतीति गण्ठिपदे वुत्तम्।
गण्ठिकेति वेळुदन्तविसाणादिमयगण्ठिके। लेखा वाति वट्टादिभेदा लेखा वा। पिळकाति सासपबीजसदिसा खुद्दकबुब्बुळा। पाळिकण्णिकभेदतोति मणिकावळिरूपपुप्फकण्णिकरूपभेदतो। ‘‘कप्पबिन्दुविकारो वा न वट्टतीति योजना’’ति वुत्तं, तस्मा तथेव चीवरे पटिपज्जितब्बम्।
९. पत्ते वा थालके वातिआदीसु थालकेति तम्बादिमये पुग्गलिके तिविधेपि कप्पियथालके। न वट्टतीति मणिवण्णकरणपयोगो न वट्टति, तेलवण्णपयोगो पन वट्टति। तेलवण्णोति समणसारुप्पवण्णं सन्धाय वुत्तं, मणिवण्णं पन पत्तं अञ्ञेन कतं लभित्वा परिभुञ्जितुं वट्टतीति वदन्ति। पत्तमण्डलेति तिपुसीसादिमये पत्तट्ठपनकमण्डले। ‘‘न भिक्खवे विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति (चूळव॰ २५३) वुत्तत्ता ‘‘भित्तिकम्मं न वट्टती’’ति वुत्तम्। ‘‘अनुजानामि, भिक्खवे, मकरदन्तकं छिन्दितु’’न्ति (चूळव॰ २५३) वुत्तत्ता ‘‘मकरदन्तकं पन वट्टती’’ति वुत्तम्। तेनाहु पोराणा –
‘‘थालकस्स च पत्तस्स, बहि अन्तोपि वा पन।
आरग्गेन कता लेखा, न च वट्टति काचिपि॥
‘‘आरोपेत्वा भमं पत्तं, मज्जित्वा चे पचन्ति च।
‘मणिवण्णं करिस्साम’, इति कातुं न वट्टति॥
‘‘पत्तमण्डलके किञ्चि।
भित्तिकम्मं न वट्टति।
न दोसो कोचि तत्थस्स।
कातुं मकरदन्तक’’न्ति॥
विनयसारत्थसन्दीपनियम्पि आरग्गेनाति आरकण्टकग्गेन, सूचिमुखेन वा। काचिपि लेखाति वट्टकगोमुत्तादिसण्ठाना या काचिपि राजि। भमं आरोपेत्वाति भमे अल्लीयापेत्वा। पत्तमण्डलकेति पत्ते छविरक्खणत्थाय तिपुसीसादीहि कते पत्तस्स हेट्ठा आधारादीनं उपरि कातब्बे पत्तमण्डलके। भित्तिकम्मन्ति नानाकाररूपककम्मविचित्तम्। यथाह ‘‘न, भिक्खवे, विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति। तत्थाति तस्मिं पत्तमण्डले। अस्साति भिक्खुस्स। मकरदन्तकन्ति गिरिकूटन्ति वुत्तं, तस्मा एवं पत्तथालकादीसु पटिपज्जितब्बम्।
धमकरण…पे॰… लेखा न वट्टतीति आरग्गेन दिन्नलेखा न वट्टति, जातिहिङ्गुलिकादिवण्णेहि कतलेखा पन वट्टति। छत्तमुखवट्टियन्ति धमकरणस्स हत्थेन गहणत्थं कतस्स छत्ताकारस्स मुखवट्टियम्। ‘‘परिस्सावनबन्धट्ठाने’’ति केचि। विनयविनिच्छयेपि –
‘‘न धम्मकरणच्छत्ते, लेखा काचिपि वट्टति।
कुच्छियं वा ठपेत्वा तं, लेखं तु मुखवट्टिय’’न्ति॥ –
वुत्तम्। तट्टीकायं पन ‘‘मुखवट्टिया या लेखा परिस्सावनबन्धनत्थाय अनुञ्ञाता, तं लेखं ठपेत्वा धमकरणच्छत्ते वा कुच्छियं वा काचि लेखा न वट्टतीति योजना’’ति वुत्तं, तस्मा तत्थ वुत्तनयेनेव धमकरणे पटिपज्जितब्बम्।
१०. कायबन्धने पन कक्कटक्खीनीति कक्कटकस्स अक्खिसदिसानि। मकरमुखन्ति मकरमुखसण्ठानम्। देड्डुभसीसन्ति उदकसप्पसीससदिससण्ठानानि। अच्छीनीति कुञ्जरच्छिसण्ठानानि। एकमेव वट्टतीति एत्थ एकरज्जुकं द्विगुणतिगुणं कत्वा बन्धितुं न वट्टति, एकमेव पन सतवारम्पि सरीरं परिक्खिपित्वा बन्धितुं वट्टति। ‘‘बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टती’’ति वुत्तत्ता तं मुरजसङ्खं न गच्छतीति वेदितब्बम्। मुरजञ्हि नानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा करोन्ति। इदं पन मुरजं मद्दवीणसङ्खातं पामङ्गसण्ठानञ्च दसासु वट्टति ‘‘कायबन्धनस्स दसा जीरन्ति। अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति (चूळव॰ २७८) वुत्तत्ता।
विधेति दसापरियोसाने थिरभावाय दन्तविसाणसुत्तादीहि कते विधे। सारत्थदीपनियं (सारत्थ॰ टी॰ २.८५) पन ‘‘कायबन्धनस्स पासन्ते दसामूले तस्स थिरभावत्थं कत्तब्बे दन्तविसाणादिमये विधे’’ति वुत्तम्। अट्ठमङ्गलानि नाम सङ्खो, चक्कं, पुण्णकुम्भो, गया, सिरीवच्छो, अङ्कुसो, धजं, सोवत्थिकन्ति। मच्छयुगळछत्तनन्दियावट्टादिवसेनपि वदन्ति। परिच्छेदलेखामत्तन्ति दन्तादीहि कतस्स विधस्स उभोसु कोटीसु कातब्बपरिच्छेदराजिमत्तम्। विनयविनिच्छयप्पकरणेपि –
‘‘सुत्तं वा दिगुणं कत्वा, कोट्टेन्ति च तहिं तहिम्।
कायबन्धनसोभत्थं, तं न वट्टति भिक्खुनो॥
‘‘दसामुखे दळ्हत्थाय, द्वीसु अन्तेसु वट्टति।
मालाकम्मलताकम्म-चित्तिकम्पि न वट्टति॥
‘‘अक्खीनि तत्थ दस्सेत्वा।
कोट्टिते पन का कथा॥
कक्कटक्खीनि वा तत्थ।
उट्ठापेतुं न वट्टति॥
‘‘घटं देड्डुभसीसं वा, मकरस्स मुखम्पि वा।
विकाररूपं यं किञ्चि, न वट्टति दसामुखे॥
‘‘उजुकं मच्छकण्टं वा, मट्ठं वा पन पट्टिकम्।
खज्जूरिपत्तकाकारं, कत्वा वट्टति कोट्टितं॥
‘‘पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनम्।
रज्जुका दुस्सपट्टादि, सब्बं तस्सानुलोमिकं॥
‘‘मुरजं मद्दवीणञ्च, देड्डुभञ्च कलाबुकम्।
रज्जुयो च न वट्टन्ति, पुरिमा द्वेदसा सियुं॥
‘‘दसा पामङ्गसण्ठाना, निद्दिट्ठा कायबन्धने।
एका द्वितिचतस्सो वा, वट्टन्ति न ततो परं॥
‘‘एकरज्जुमयं वुत्तं, मुनिना कायबन्धनम्।
तञ्च पामङ्गसण्ठानं, एकम्पि च न वट्टति॥
‘‘रज्जुके एकतो कत्वा, बहू एकाय रज्जुया।
निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितुं॥
‘‘दन्तकट्ठविसाणट्ठि-लोहवेळुनळब्भवा।
जतुसङ्खमया सुत्त-फलजा विधका मता॥
‘‘कायबन्धनविधेपि , विकारो न च वट्टति।
तत्थ तत्थ परिच्छेद-लेखामत्तं तु वट्टती’’ति॥ –
वुत्तम्।
विनयसारत्थसन्दीपनियम्पि तहिं तहिन्ति पट्टिकाय तत्थ तत्थ। तन्ति तथाकोट्टितदिगुणसुत्तकायबन्धनम्। अन्तेसु दळ्हत्थाय दसामुखे दिगुणं कत्वा कोट्टेन्ति, वट्टतीति योजना। चित्तकम्पीति मालाकम्मलताकम्मचित्तयुत्तम्पि कायबन्धनम्। अक्खीनीति कुञ्जरक्खीनि। तत्थाति कायबन्धने न वट्टतीति का कथा। उट्ठापेतुन्ति उक्किरितुम्।
घटन्ति घटसण्ठानम्। देड्डुभसीसं वाति उदकसप्पसीसं मुखसण्ठानं वा। यं किञ्चि विकाररूपं दसामुखे न वट्टतीति योजना। एत्थ च उभयपस्सेसु मच्छकण्टकयुत्तं मच्छस्स पिट्ठिकण्टकं विय यस्सा पट्टिकाय वायनं होति, इदं कायबन्धनं मच्छकण्टकं नाम। यस्स खज्जूरिपत्तसण्ठानमिव वायनं होति, तं खज्जूरिपत्तकाकारं नाम।
पकतिविकारा पट्टिका सूकरन्तं नाम कुञ्चिकाकोससण्ठानम्। तस्स दुविधस्स कायबन्धनस्स। तत्थ रज्जुका सूकरन्तानुलोमिका, दुस्सपट्टं पट्टिकानुलोमिकम्। आदि-सद्देन मुद्दिककायबन्धनं गहितं, तञ्च सूकरन्तानुलोमिकम्। यथाह ‘‘एकरज्जुकं पन मुद्दिककायबन्धनञ्च सूकरन्तं अनुलोमेती’’ति (चूळव॰ अट्ठ॰ २७८)। तत्थ रज्जुका नाम एकावट्टा, बहुरज्जुकस्स अकप्पियभावं वक्खति। मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितन्ति गण्ठिपदे वुत्तम्।
मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतम्। वेठेत्वाति नानासुत्तेहि वेठेत्वा। सिक्खाभाजनविनिच्छये पन ‘‘बहुका रज्जुयो एकतो कत्वा एकाय रज्जुया वेठित’’न्ति वुत्तम्। मद्दवीणं नाम पामङ्गसण्ठानम्। देड्डुभकं नाम उदकसप्पसदिसम्। कलाबुकं नाम बहुरज्जुकम्। रज्जुयोति उभयकोटियं एकतो अबन्धा बहुरज्जुयो, तथाबन्धा कलाबुकं नाम होति। न वट्टन्तीति मुरजादीनि इमानि सब्बानि कायबन्धनानि न वट्टन्ति। पुरिमा द्वेति मुरजं मद्दवीणनामञ्चाति द्वे। ‘‘दसासु सियु’’न्ति वत्तब्बे गाथाबन्धवसेन वण्णलोपेन ‘‘दसा सियु’’न्ति वुत्तम्। यथाह ‘‘मुरजं मद्दवीणन्ति इदं दसासुयेव अनुञ्ञात’’न्ति।
पामङ्गसण्ठानाति पामङ्गदामं विय चतुरस्ससण्ठाना। एकरज्जुमयन्ति नानावट्टे एकतो वट्टेत्वा कतं रज्जुमयं कायबन्धनं वत्तुं वट्टतीति ‘‘रज्जुका दुस्सपट्टादी’’ति एत्थ एकवट्टरज्जुका गहिता। इध पन नानावट्टे एकतो वट्टेत्वा कता एकाव रज्जु गहिता। तञ्चाति तं वा नयम्पि एकरज्जुककायबन्धनं पामङ्गसण्ठानेन गन्थितम्। एकम्पि च न वट्टतीति केवलम्पि न वट्टति।
बहू रज्जुके एकतो कत्वाति योजना। वट्टति बन्धितुन्ति मुरजं कलाबुकञ्च न होति, रज्जुककायबन्धनमेव होतीति अधिप्पायो। अयं पन विनिच्छयो ‘‘बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टती’’ति अट्ठकथागतो इध वुत्तो। सिक्खाभाजनविनिच्छये ‘‘बहुरज्जुयो एकतो कत्वा एकाय वेठितं मुरजं नामा’’ति यं वुत्तं, तं इमिना विरुज्झनतो न गहेतब्बम्।
दन्त-सद्देन हत्थिदन्ता वुत्ता। जतूति लाखा। सङ्खमयन्ति सङ्खनाभिमयम्। विधका मताति एत्थ वेधिकातिपि पाठो, विधपरियायो। कायबन्धनविधेति कायबन्धनस्स दसाय थिरभावत्थं कट्ठदन्तादीहि कते विधे। विकारो अट्ठमङ्गलादिको। तत्थ तत्थाति तस्मिं तस्मिं ठाने। तु-सद्देन घटाकारोपि वट्टतीति दीपेतीति अत्थो पकासितो, तस्मा तेन नयेन कायबन्धनविचारो कातब्बोति।
११. अञ्जनियं ‘‘उजुकमेवा’’ति वुत्तत्ता चतुरस्सादिसण्ठानापि वङ्कगतिका न वट्टति। सिपाटिकायाति वासिआदिभण्डपक्खिपने। विनयविनिच्छयप्पकरणे पन –
‘‘मालाकम्मलताकम्म-नानारूपविचित्तिता।
न च वट्टति भिक्खूनं, अञ्जनी जनरञ्जनी॥
‘‘तादिसं पन घंसित्वा, वेठेत्वा सुत्तकेन वा।
वळञ्जन्तस्स भिक्खुस्स, न दोसो कोचि विज्जति॥
‘‘वट्टा वा चतुरस्सा वा, अट्ठंसा वापि अञ्जनी।
वट्टतेवाति निद्दिट्ठा, वण्णमट्ठा न वट्टति॥
‘‘तथाञ्जनिसलाकापि, अञ्जनिथविकाय च।
नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टति॥
‘‘एकवण्णेन सुत्तेन, सिपाटिं येन केनचि।
यं किञ्चि पन सिब्बेत्वा, वळञ्जन्तस्स वट्टती’’ति॥ –
आगतम्।
तट्टीकायम्पि माला…पे॰… चित्तिताति मालाकम्मलताकम्मेहि च मिगपक्खिरूपादिनानारूपेहि च विचित्तिता। जनरञ्जनीति बालजनपलोभिनी। अट्ठंसा वापीति एत्थ अपि-सद्देन सोळसंसादीनं गहणम्। वण्णमट्ठाति मालाकम्मादिवण्णमट्ठा। अञ्जनीसलाकापि तथा वण्णमट्ठा न वट्टतीति योजना। अञ्जनीथविकाय च नानावण्णेहि सुत्तेहि चित्तकम्मं न वट्टतीति पाठो युज्जति, ‘‘थविकापि वा’’ति पाठो दिस्सति, सो न गहेतब्बो। ‘‘पीतादिना येन केनचि एकवण्णेन सुत्तेन पिलोतिकादिमयं किञ्चिपि सिपाटिकं सिब्बेत्वा वळञ्जन्तस्स वट्टतीति योजना’’ति आगतम्।
१२. आरकण्टकादीसु आरकण्टकेति पोत्थकादिअभिसङ्खरणत्थं कते दीघमुखसत्थके। भमकारानं दारुआदिलिखनसत्थकन्ति केचि। वट्टमणिकन्ति वट्टं कत्वा उट्ठापेतब्बबुब्बुळकम्। अञ्ञन्ति इमिना पिळकादिं सङ्गण्हाति। पिप्फलिकेति यं किञ्चि छेदनके खुद्दकसत्थे। मणिकन्ति एकवट्टमणि। पिळकन्ति सासपमत्तिकामुत्तराजिसदिसा बहुवट्टलेखा। इमस्मिं अधिकारे अवुत्तत्ता लेखनियं यं किञ्चि वण्णमट्ठं वट्टतीति वदन्ति। वजिरबुद्धिटीकायं पन ‘‘कुञ्चिकाय सेनासनपरिक्खारत्ता सुवण्णरूपियमयापि वट्टतीति छाया दिस्सति। ‘कुञ्चिकाय वण्णमट्ठकम्मं न वट्टती’ति (पारा॰ अट्ठ॰ १.८५) वचनतो अञ्ञे कप्पियलोहादिमयाव कुञ्चिका कप्पन्ति परिहरणीयपरिक्खारत्ता’’ति वुत्तम्। आरकण्टको पोत्थकादिकरणसत्थकजाति, आमण्डसारको आमलकफलमयोति वदन्ति।
वलितकन्ति नखच्छेदनकाले दळ्हग्गहणत्थं वलियुत्तमेव करोन्ति। तस्मा तं वट्टतीति इमिना अञ्ञम्पि विकारं दळ्हीकम्मादिअत्थाय करोन्ति, न वण्णमट्ठत्थाय, तं वट्टतीति दीपितं, तेन च कत्तरदण्डकोटियं अञ्ञमञ्ञं सङ्घट्टनेन सद्दनिच्छरणत्थाय कतवलयादिकं अवुत्तम्पि यतो उपपन्नं होति। एत्थ च दळ्हीकम्मादीति आदि-सद्देन परिस्सयविनोदनादिं सङ्गण्हाति, तेन कत्तरयट्ठिकोटियं कतवलयानं अञ्ञमञ्ञसङ्घट्टनेन सद्दनिच्छरणं दीघजातिकादिपरिस्सयविनोदनत्थं होति, तस्मा वट्टतीति दीपेति। तेनाह आचरियवरो –
‘‘मणिकं पिळकं वापि, पिप्फले आरकण्टके।
ठपेतुं पन यं किञ्चि, न च वट्टति भिक्खुनो॥
‘‘दण्डकेपि परिच्छेद-लेखामत्तं तु वट्टति।
वलित्वा च नखच्छेदं, करोन्तीति हि वट्टती’’ति॥
तस्स वण्णनायम्पि मणिकन्ति थूलबुब्बुळम्। पीळकन्ति सुखुमबुब्बुळम्। पिप्फलेति वत्थच्छेदनसत्थे। आरकण्टकेति पत्तधारवलयानं विज्झनकण्टके। ठपेतुन्ति उट्ठापेतुम्। यं किञ्चीति सेसवण्णमट्ठम्पि च। दण्डकेति पिप्फलिदण्डके। यथाह ‘‘पिप्फलिकेपि मणिकं वा पिळकं वा यं किञ्चि ठपेतुं न वट्टति, दण्डके पन परिच्छेदलेखा वट्टती’’ति। परिच्छेदलेखामत्तन्ति आणिबन्धनट्ठानं पत्वा परिच्छिन्दनत्थं एकाव लेखा वट्टतीति। वलित्वाति उभयकोटिमुखं कत्वा मज्झे वलियो गाहेत्वा नखच्छेदं यस्मा करोन्ति, तस्मा वट्टतीति योजनाति आगता।
उत्तरारणियं मण्डलन्ति उत्तरारणिया पवेसनत्थं आवाटमण्डलं होति। दन्तकट्ठच्छेदनवासियं उजुकमेव बन्धितुन्ति सम्बन्धो। एत्थ च उजुकमेवाति इमिना वङ्कं कत्वा बन्धितुं न वट्टतीति दस्सेति, तेनेव अञ्जनियम्पि तथा दस्सितम्। उभोसु पस्सेसु एकपस्से वाति वचनसेसो, वासिदण्डस्स उभोसु पस्सेसु दण्डकोटीनं अचलनत्थं बन्धितुन्ति अत्थो। कप्पियलोहेन चतुरस्सं वा अट्ठंसं वा कातुं वट्टतीति योजना।
१३. आमण्डसारकेति आमलकफलानि पिसित्वा तेन कक्केन कततेलभाजने। तत्थ किर पक्खित्तं तेलं सीतं होति। तथा हि वुत्तं आचरियेन –
‘‘उत्तरारणियं वापि, धनुके पेल्लदण्डके।
मालाकम्मादि यं किञ्चि, वण्णमट्ठं न वट्टति॥
‘‘सण्डासे दन्तकट्ठानं, तथा छेदनवासिया।
द्वीसु पस्सेसु लोहेन, बन्धितुं पन वट्टति॥
‘‘तथा कत्तरदण्डेपि, चित्तकम्मं न वट्टति।
वट्टलेखाव वट्टन्ति, एका वा द्वेपि हेट्ठतो॥
‘‘विसाणे नाळियं वापि, तथेवामण्डसारके।
तेलभाजनके सब्बं, वण्णमट्ठं तु वट्टती’’ति॥
टीकायम्पि अरणिसहिते भन्तकिच्चकरो दण्डो उत्तरारणी नाम। वापीति पि-सद्देन अधरारणिं सङ्गण्हाति। उदुक्खलदण्डस्सेतं अधिवचनम्। अञ्छनकयन्तधनु धनुकं नाम। मुसलमत्थकपीळनदण्डको पेल्लदण्डको नाम। सण्डासेति अग्गिसण्डासे। दन्तकट्ठानं छेदनवासिया तथा यं किञ्चि वण्णमट्ठं न वट्टतीति सम्बन्धो। द्वीसु पस्सेसूति वासिया उभोसु पस्सेसु। लोहेनाति कप्पियलोहेन। बन्धितुं वट्टतीति उजुकमेव वा चतुरस्सं वा अट्ठंसं वा बन्धितुं वट्टति। सण्डासेति अग्गिसण्डासेति निस्सन्देहे वुत्तम्। अट्ठकथायं पनेत्थ सूचिसण्डासो दस्सितो । हेट्ठाति हेट्ठा अयोपट्टवलये। ‘‘उपरि अहिच्छत्तकमकुळमत्त’’न्ति अट्ठकथायं वुत्तम्। विसाणेति तेलासिञ्चनकगवयमहिंसादिसिङ्गे। नाळियं वापीति वेळुनाळिकादिनाळियम्। अपि-सद्देन अलाबुं सङ्गण्हाति। आमण्डसारकेति आमलकचुण्णमयतेलघटे । तेलभाजनकेति वुत्तप्पकारेयेव तेलभाजने। सब्बं वण्णमट्ठं वट्टतीति पुमित्थिरूपरहितं मालाकम्मादि सब्बं वण्णमट्ठं वट्टतीति आगतम्।
भूमत्थरणेति कटसारादिमये परिकम्मकताय भूमिया अत्थरितब्बअत्थरणे। पानीयघटेति इमिना सब्बभाजने सङ्गण्हाति। सब्बं…पे॰… वट्टतीति यथावुत्तेसु मञ्चादीसु इत्थिपुरिसरूपम्पि वट्टति। तेलभाजनेसुयेव इत्थिपुरिसरूपानं पटिक्खिपितत्ता तेलभाजनेन सह अगणेत्वा विसुं मञ्चादीनं गहितत्ता चाति वदन्ति। किञ्चापि वदन्ति, एतेसं पन मञ्चादीनं हत्थेन आमसितब्बभण्डत्ता इत्थिरूपमेत्थ न वट्टतीति गहेतब्बम्। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक ८५) पन ‘‘तालवण्टबीजनिआदीसु वण्णमट्ठकम्मं वट्टती’’ति वुत्तम्। किञ्चापि तानि कुञ्चिका विय परिहरणीयानि, अथ खो उच्चावचानि न धारेतब्बानीति पटिक्खेपाभावतो वुत्तम्। केवलञ्हि तानि ‘‘अनुजानामि भिक्खवे विधूपनञ्च तालवण्टञ्चा’’तिआदिना वुत्तानि। गण्ठिपदे पन ‘‘तेलभाजनेसु वण्णमट्ठकम्मं वट्टति, सेनासनपरिक्खारत्ता वुत्त’’न्ति वुत्तम्। आचरियबुद्धदत्तत्थेरेनपि वुत्तमेव –
‘‘पानीयस्स उळुङ्केपि, दोणियं रजनस्सपि।
घटे फलकपीठेपि, वलयाधारकादिके॥
‘‘तथा पत्तपिधाने च, तालवण्टे च बीजने।
पादपुञ्छनियं वापि, सम्मुञ्जनियमेव च॥
‘‘मञ्चे भूमत्थरे पीठे, भिसिबिम्बोहनेसु च।
मालाकम्मादिकं चित्तं, सब्बमेव च वट्टती’’ति॥
१४. एवं समणपरिक्खारेसु कप्पियाकप्पियं कथेत्वा इदानि सेनासने कथेतुं ‘‘सेनासने पना’’त्यादिमाह। एत्थ पन-सद्दो विसेसजोतको। तेन सब्बरतनमयम्पि वण्णमट्ठकम्मं वट्टति, किमङ्गं पन अञ्ञवण्णमट्ठकम्मन्ति अत्थं जोतेति। यदि एवं किस्मिञ्चि पटिसेधेतब्बे सन्तेपि तथा वत्तब्बं सियाति आह ‘‘सेनासने किञ्चि पटिसेधेतब्बं नत्थी’’ति। वुत्तम्पि चेतं आचरियबुद्धदत्तत्थेरेन –
‘‘नानामणिमयत्थम्भ-कवाटद्वारभित्तिकम्।
सेनासनमनुञ्ञातं, का कथा वण्णमट्ठके॥
‘‘सोवण्णियं द्वारकवाटबद्धम्।
सुवण्णनानामणिभित्तिभूमिम्।
न किञ्चि एकम्पि निसेधनीयम्।
सेनासनं वट्टति सब्बमेवा’’ति॥
समन्तपासादिकायम्पि पठमसङ्घादिसेसवण्णनायं (पारा॰ अट्ठ॰ २.२८१) ‘‘सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा। भिक्खूनं धम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपटिमण्डिते। तत्थ सब्बुपकरणानि भिक्खूनं पटिजग्गितुं वट्टन्ती’’ति आगतम्। तस्सा वण्णनायं पन विमतिविनोदनियं (वि॰ वि॰ टी॰ १.२८१) ‘‘सब्बकप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो। तेनाह ‘तस्मा’तिआदि। ‘भिक्खूनं धम्मविनयवण्णनट्ठाने’ति वुत्तत्ता सङ्घिकमेव सुवण्णमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति वेदितब्ब’’न्ति वण्णितम्।
सेनासनक्खन्धकवण्णनायम्पि समन्तपासादिकायं (चूळव॰ अट्ठ॰ ३२०) ‘सब्बं पासादपरिभोगन्ति सुवण्णरजतादिविचित्रानि कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतमयपानीयघटपानीयसरावानि यं किञ्चि चित्तकम्मकतं, सब्बं वट्टति। पासादस्स दासिदासं खेत्तं वत्थुं गोमहिंसं देमाति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति। गोनकादीनि सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति, धम्मासने पन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टती’’ति आगतम्। तस्सा वण्णनायं पन विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.३२०) ‘‘सुवण्णरजतादिविचित्रानीति सङ्घिकसेनासनं सन्धाय वुत्तं, पुग्गलिकं पन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति ‘न त्वेवाहं भिक्खवे केनचि परियायेन जातरूपरजतं सादितब्ब’न्ति (महाव॰ २९९) वुत्तत्ता, तेनेवेत्थ अट्ठकथायं ‘सङ्घिकविहारे वा पुग्गलिकविहारे वा’ति न वुत्तं, गोनकादिअकप्पियभण्डविसयेव एवं वुत्तं, एकभिक्खुस्सपि तेसं गहणे दोसाभावा’’ति वण्णितम्।
तस्मिंयेव खन्धके अट्ठकथायं (चूळव॰ अट्ठ॰ ३२१) ‘‘सचेपि राजराजमहामत्तादयो एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा वुड्ढपटिपाटिया सङ्घिकपरिभोगेन परिभुञ्जथाति दातब्बा, पुग्गलिकवसेन न दातब्बा’’ति आगतम्। तस्सा वण्णनायंयेव विमतिविनोदनियं ‘‘कप्पियमञ्चा सम्पटिच्छितब्बाति इमिना सुवण्णादिविचित्तं अकप्पियमञ्चं ‘सङ्घस्सा’ति वुत्तेपि सम्पटिच्छितुं न वट्टतीति दस्सेति, ‘विहारस्स देमा’ति वुत्ते सङ्घस्सेव वट्टति, न पुग्गलस्स खेत्तादि वियाति दट्ठब्ब’’न्ति वण्णितं, तस्मा भगवतो आणं सम्पटिच्छन्तेहि लज्जिपेसलबहुस्सुतसिक्खाकामभूतेहि भिक्खूहि सुट्ठु मनसिकातब्बमिदं ठानम्।
ननु च सेनासने विरुद्धसेनासनं नाम पटिसेधेतब्बं अत्थि, अथ कस्मा ‘‘सेनासने किञ्चि पटिसेधेतब्बं नत्थी’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘अञ्ञत्र विरुद्धसेनासना’’ति। तस्सत्थो – विरुद्धसेनासना विरुद्धसेनासनं अञ्ञत्र ठपेत्वा अञ्ञं वण्णमट्ठकम्मादिकम्मं सन्धाय सेनासने किञ्चि पटिसेधेतब्बं नत्थीति वुत्तं, न तदभावोति। यदि एवं तं विरुद्धसेनासनं आचरियेन वत्तब्बं, कतमं विरुद्धसेनासनं नामाति पुच्छायमाह ‘‘विरुद्ध…पे॰… वुच्चती’’ति। तत्थ अञ्ञेसन्ति सीमस्सामिकानम्। राजवल्लभेहीति लज्जिपेसलानं उपोसथादिअन्तरायकरा अलज्जिनो भिन्नलद्धिका च भिक्खू अधिप्पेता तेहि सह उपोसथादिकरणायोगतो। तेन च ‘‘सीमाया’’ति वुत्तम्। तेसं लज्जिपरिसाति तेसं सीमस्सामिकानं अनुबलं दातुं समत्था लज्जिपरिसा। भिक्खूहि कतन्ति यं अलज्जीनं सेनासनभेदनादिकं लज्जिभिक्खूहि कतं, तं सब्बं सुकतमेव अलज्जिनिग्गहत्थाय पवत्तेतब्बतो।
एत्थ च सिया – ‘‘अञ्ञेसं सीमाया’’ति अट्ठकथायं वुत्तं, सीमा नाम बहुविधा, कतरसीमं सन्धायाति? बद्धसीमं सन्धायाति दट्ठब्बम्। कथं विञ्ञायतीति चे? ‘‘मा अम्हाकं उपोसथपवारणानं अन्तरायमकत्था’’ति अट्ठकथायमेव वुत्तत्ता, सारत्थदीपनियम्पि (सारत्थ॰टी॰ २.८५) ‘‘उपोसथपवारणानं अन्तरायकरा अलज्जिनो राजकुलूपका वुच्चन्ती’’ति वुत्तत्ता, उपोसथादिविनयकम्मखेत्तभूताय एव सीमाय इध अधिप्पेतत्ता । यदि एवं गामसीमसत्तब्भन्तरसीमउदकुक्खेपसीमायोपि तंखेत्तभूता एव, तस्मा तापि सन्धायाति वत्तब्बन्ति? न वत्तब्बं तासं अबद्धसीमत्ता, न ते तासं सामिका, बद्धसीमायेव भिक्खूनं किरियाय सिद्धत्ता तासंयेव ते सामिका। तेन वुत्तं ‘‘यं पन सीमस्सामिकेहि भिक्खूही’’ति। यं पन वदन्ति ‘‘उपचारसीमापि तंखेत्तभूता’’ति, तं न गहेतब्बं, तस्सा तदक्खेत्तभावं उपरि सीमाविनिच्छयकथादीसु (वि॰ सङ्ग॰ अट्ठ॰ १५६ आदयो) कथयिस्साम। अपिच गामसीमाय अञ्ञेसं सेनासनकरणस्स पटिसेधितुमयुत्तत्ता सत्तब्भन्तरउदकुक्खेपसीमानञ्च सब्बदा अतिट्ठनतो बद्धसीमायेव अधिप्पेताति विञ्ञायतीति।
छिन्दापेय्य वा भिन्दापेय्य वा, अनुपवज्जोति इदं सब्बमत्तिकामयकुटी विय सब्बथा अनुपयोगारहं सन्धाय वुत्तम्। यं पन पञ्चवण्णसुत्तेहि विनद्धछत्तादिकं, तत्थ अकप्पियभागोव छिन्दितब्बो, न तदवसेसो, तस्स कप्पियत्ताति छिन्दन्तो उपवज्जोव होति। तेनेव वुत्तं ‘‘घटकम्पि वाळरूपम्पि छिन्दित्वा धारेतब्ब’’न्तिआदि।
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
परिक्खारविनिच्छयकथालङ्कारो नाम
दुतियो परिच्छेदो।