०१. दिवासेय्यविनिच्छयकथा

१. दिवासेय्यविनिच्छयकथा
१. एवं पाळिमुत्तविनिच्छयकथानं मातिकं ठपेत्वा इदानि यथाठपितमातिकानुक्कमेन निद्दिसन्तो ‘‘तत्थ दिवासेय्याति दिवानिपज्जन’’न्तिआदिमाह। तत्थ तत्थाति तेसु मातिकापदेसु समभिनिविट्ठस्स ‘‘दिवासेय्या’’ति पदस्स ‘‘दिवानिपज्जन’’न्ति अत्थो दट्ठब्बोति योजना। तत्थ दिवा-सद्दो अहवाचको आकारन्तो निपातो। वुत्तञ्हि अभिधानप्पदीपिकायं ‘‘आनुकूल्येतु सद्धञ्च, नत्तं दोसो दिवा त्वहे’’ति। सयनं सेय्या, करजकायगतरूपानं उद्धं अनुग्गन्त्वा दीघवसेन वित्थारतो पवत्तनसङ्खातो इरियापथविसेसो। दिवाकालस्मिं सेय्या दिवासेय्या। अरुणुग्गमनतो पट्ठाय याव सूरियत्थङ्गमना, एतस्मिं काले सयनइरियापथकरणन्ति। तेनाह ‘‘दिवानिपज्जनन्ति अत्थो’’ति।
तत्राति तस्मिं दिवासयने अयं वक्खमानो विनिच्छयो वेदितब्बोति योजना। ‘‘अनुजानामि…पे॰… वचनतो’’ति (पारा॰ ७७) अयं पठमपाराजिकसिक्खापदस्स विनीतवत्थूसु आगतो भगवता आहच्चभासितो ञापकपाठो। तत्थ दिवा पटिसल्लीयन्तेनाति दिवा निपज्जन्तेन। द्वारं संवरित्वा पटिसल्लीयितुन्ति द्वारं पिदहित्वा निपज्जितुम्। ‘‘दिवा…पे॰… निपज्जितब्बन्ति ञाप्यम्। ननु पाळियं ‘‘अयं नाम आपत्ती’’ति न वुत्ता, अथ कथमेत्थ आपत्ति विञ्ञायतीति चोदनं सन्धायाह ‘‘एत्थ च किञ्चापी’’तिआदि। तत्थ एत्थाति एतस्मिं दिवानिपज्जने। च-सद्दो वाक्यारम्भजोतको, किञ्चापि-सद्दो निपातसमुदायो, यदिपीत्यत्थो। पाळियं अयं नाम आपत्तीति किञ्चापि न वुत्ता, पन तथापि असंवरित्वा निपज्जन्तस्स अट्ठकथायं (पारा॰ अट्ठ॰ १.७७) दुक्कटं यस्मा वुत्तं, तस्मा एत्थ आपत्ति विञ्ञायतीति योजना। एवं सन्तेपि असति भगवतो वचने कथं अट्ठकथायं वुत्तं सियाति आह ‘‘विवरित्वा…पे॰… अनुञ्ञातत्ता’’ति। एतेन भगवतो अनुजाननम्पि तं अकरोन्तस्स आपत्तिकारणं होतीति दस्सेति।
तत्थ ‘‘उप्पन्ने वत्थुम्हीति इत्थिया कतअज्झाचारवत्थुस्मि’’न्ति विमतिविनोदनियं (वि॰ वि॰ टी॰ १.७७) वुत्तं, सारत्थदीपनियं (सारत्थ॰ टी॰ २.७७) पन ‘‘मेथुनवत्थुस्मिं उप्पन्ने’’ति वुत्तं, पोराणटीकायम्पि तमेव गहेत्वा ‘‘उप्पन्ने मेथुनवत्थुस्मि’’न्ति वुत्तं, तदेतं विचारेतब्बं मेथुनलक्खणस्स अभावा। ननु सिक्खापदपञ्ञापनं नाम बुद्धविसयो, अथ कस्मा अट्ठकथायं दुक्कटं वुत्तन्ति आह ‘‘भगवतो’’तिआदि। न केवलं उपालित्थेरादीहि एव अट्ठकथा ठपिता, अथ खो पाळितो च अत्थतो च बुद्धेन भगवता वुत्तो। न हि भगवता अब्याकतं तन्तिपदं नाम अत्थि, सब्बेसंयेव अत्थो कथितो, तस्मा सम्बुद्धेनेव तिण्णं पिटकानं अत्थवण्णनक्कमोपि भासितोति दट्ठब्बम्। तत्थ तत्थ हि भगवता पवत्तिता पकिण्णकदेसनायेव अट्ठकथाति।
किं पनेत्थ एतं दिवा द्वारं असंवरित्वा निपज्जन्तस्स दुक्कटापत्तिआपज्जनं अट्ठकथायं वुत्तत्ता एव सिद्धं, उदाहु अञ्ञेनपीति आह ‘‘अत्थापत्ती’’तिआदि। एतं दुक्कटापत्तिआपज्जनं न केवलं अट्ठकथायं वुत्तत्ता एव सिद्धं, अथ खो ‘‘अत्थापत्ति दिवा आपज्जति, नो रत्ति’’न्ति (परि॰ ३२३) इमिना परिवारपाठेनपि सिद्धं होतीति योजना। कतरस्मिं पन वत्थुस्मिं इदं सिक्खापदं वुत्तन्ति? ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने कूटागारसालायं दिवा विहारगतो द्वारं विवरित्वा निपन्नो अहोसि। तस्स अङ्गमङ्गानि वातुपत्थद्धानि अहेसुम्। तेन खो पन समयेन सम्बहुला इत्थियो गन्धञ्च मालञ्च आदाय विहारं आगमिंसु विहारपेक्खिकायो। अथ खो ता इत्थियो तं भिक्खुं पस्सित्वा अङ्गजाते अभिनिसीदित्वा यावदत्थं कत्वा ‘पुरिसुसभो वताय’न्ति वत्वा गन्धञ्च मालञ्च आरोपेत्वा पक्कमिंसु। भिक्खू किलिन्नं पस्सित्वा भगवतो एतमत्थं आरोचेसुम्। पञ्चहि, भिक्खवे, आकारेहि अङ्गजातं कम्मनियं होति रागेन, वच्चेन, पस्सावेन, वातेन, उच्चालिङ्गपाणकदट्ठेन। इमेहि खो, भिक्खवे, पञ्चहाकारेहि अङ्गजातं कम्मनियं होति। अट्ठानमेतं, भिक्खवे, अनवकासो, यं तस्स भिक्खुनो रागेन अङ्गजातं कम्मनियं अस्स, अरहं सो, भिक्खवे, भिक्खु, अनापत्ति भिक्खवे तस्स भिक्खुनो। अनुजानामि भिक्खवे दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा॰ ७७) एतस्मिं वत्थुस्मिं इदं वुत्तन्ति दट्ठब्बम्।
२. इदानि द्वारविसेसं दस्सेतुं ‘‘कीदिस’’न्तिआदिमाह। तत्थ परिवत्तकद्वारमेवाति संवरणविवरणवसेन इतो चितो च परिवत्तनयोग्गद्वारमेव। रुक्खसूचिकण्टकद्वारन्ति रुक्खसूचिद्वारं कण्टकद्वारञ्च। ‘‘रुक्खसूचिद्वारकण्टकद्वार’’मिच्चेव वा पाठो। यं उभोसु पस्सेसु रुक्खत्थम्भे निखनित्वा तत्थ विज्झित्वा मज्झे द्वे तिस्सो रुक्खसूचियो पवेसेत्वा करोन्ति, तं रुक्खसूचिद्वारं नाम। पवेसननिक्खमनकाले अपनेत्वा थकनयोग्गं एकाय, बहूहि वा कण्टकसाखाहि कतं कण्टकद्वारं नाम। गामद्वारस्स पिधानत्थं पदरेन वा कण्टकसाखादीहि वा कतस्स कवाटस्स उदुक्खलपासकरहितताय एकेन संवरितुं विवरितुञ्च असक्कुणेय्यस्स हेट्ठा एकं चक्कं योजेन्ति, येन परिवत्तमानककवाटं सुखथकनकं होति, तं सन्धाय वुत्तं ‘‘चक्कलकयुत्तद्वार’’न्ति। चक्कमेव हि लातब्बत्थेन संवरणविवरणत्थाय गहेतब्बत्थेन चक्कलकं, तेन युत्तकवाटम्पि चक्कलकं नाम, तेन युत्तद्वारं चक्कलकयुत्तद्वारम्।
महाद्वारेसु पन द्वे तीणि चक्कलकानि योजेतीति आह ‘‘फलकेसू’’तिआदि। किटिकासूति वेळुपेसिकादीहि कण्टकसाखादीहि च कतथकनकेसु। संसरणकिटिकद्वारन्ति चक्कलकयन्तेन संसरणकिटिकायुत्तमहाद्वारम्। गोप्फेत्वाति आवुणित्वा, रज्जूहि गन्थेत्वा वा। एकं दुस्ससाणिद्वारमेवाति एत्थ किलञ्जसाणिद्वारम्पि सङ्गहं गच्छति। वजिरबुद्धिटीकायं (वजिर॰ टी॰ पाराजिक ७६-७७) पन ‘‘दुस्सद्वारं साणिद्वारञ्च दुस्ससाणिद्वारम्। दुस्ससाणि किलञ्जसाणीतिआदिना वुत्तं सब्बम्पि दुस्ससाणियमेव सङ्गहेत्वा वुत्तं, एकसदिसत्ता एकन्ति वुत्त’’न्ति वुत्तम्।
३. एवं द्वारविसेसं दस्सेत्वा इदानि यत्तकेन द्वारं संवुतं होति, तं पमाणं दस्सेतुं ‘‘कित्तकेन’’त्यादिमाह। तत्थ सूचीति मज्झे छिद्दं कत्वा पवेसिता। घटिकाति उपरि योजिता। इदानि यत्थ द्वारं संवरित्वा निपज्जितुं न सक्का होति, तत्थ कातब्बविधिं दस्सेतुं ‘‘सचे बहूनं वळञ्जनट्ठानं होती’’तिआदि वुत्तम्। बहूनं अवळञ्जनट्ठानेपि एकं आपुच्छित्वा निपज्जितुं वट्टतियेव। अथ भिक्खू…पे॰… निसिन्ना होन्तीति इदं तत्थ भिक्खूनं सन्निहितभावदस्सनत्थं वुत्तं, न सेसइरियापथसमङ्गितानिवत्तनत्थं, तस्मा निपन्नेपि आभोगं कातुं वट्टति। निपज्जित्वा निद्दायन्ते पन आभोगं कातुं न वट्टति। असन्तपक्खे ठितत्ता रहो निसज्जाय विय द्वारसंवरणं नाम मातुगामानं पवेसनिवारणत्थं अनुञ्ञातन्ति आह ‘‘केवलं भिक्खुनिं वा’’तिआदि।
एत्थ च तं युत्तं, एवं सब्बत्थपि यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बन्ति इदं अट्ठकथावचनतो अतिरेकं आचरियस्स वचनम्। इतो पुब्बापरवचनं अट्ठकथावचनमेव। तत्थ तं युत्तन्ति ‘‘कुरुन्दट्ठकथायं पन…पे॰… न वत्तती’’ति यं वचनं अट्ठकथाचरियेहि वुत्तं, तं वचनं युत्तन्ति अत्थो। एवं…पे॰… गहेतब्बन्ति यथा चेत्थ कुरुन्दियं वुत्तवचनं युत्तं, एवं सब्बत्थपि विनिच्छये यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बं, पुरे वुत्तो थेरवादो वा अट्ठकथावादो वा पमाणन्ति न गहेतब्बन्ति अधिप्पायो। इदं वचनं अट्ठाने वुत्तं विय दिस्सति। कथं? यं ताव वुत्तं, तं युत्तन्ति। तं इमस्मिं आपुच्छनआभोगकरणविनिच्छये अञ्ञस्स अयुत्तस्स अट्ठकथावादस्स वा थेरवादस्स वा अभावा वत्तुं न सक्का। न हि पुब्बवाक्ये ‘‘भिक्खू एवा’’ति अवधारणं कतं, अथ खो आसन्नवसेन वा पट्ठानवसेन वा ‘‘भिक्खू चीवरकम्मं’’इच्चादिकंयेव वुत्तम्। यम्पि वुत्तं ‘‘एवं सब्बत्थपी’’त्यादि, तम्पि अनोकासम्। इमस्मिं विनिच्छये अञ्ञस्स अट्ठकथावादस्स वा आचरियवादस्स वा अवचनतो पुरे पच्छाभावो च न दिस्सति, अयं ‘‘पमाण’’न्ति गहेतब्बो, अयं ‘‘न गहेतब्बो’’ति वत्तब्बभावो च।
उपरि पन ‘‘को मुच्चति, को न मुच्चती’’ति इमस्स पञ्हस्स विस्सज्जने महापच्चरिवादो च कुरुन्दिवादो च महाअट्ठकथावादो चाति तयो अट्ठकथावादा आगता, एको महापदुमत्थेरवादो, तस्मा तत्थेव युत्तायुत्तभावो च पमाणापमाणभावो च गहेतब्बागहेतब्बभावो च दिस्सति, तस्मा तस्मिंयेव ठाने वत्तब्बं सिया, सुविमलविपुलपञ्ञावेय्यत्तियसमन्नागतेन पन आचरियासभेन अवत्तब्बट्ठाने वुत्तं न सिया, तस्मा उपरि अट्ठकथावादसंसन्दनावसाने महापदुमत्थेरेन वुत्तन्ति इमस्स वचनस्स पच्छतो वुत्तं सिया, तं पच्छा लेखकेहि परिवत्तेत्वा लिखितं भवेय्य, पाराजिककण्डट्ठकथायञ्च इदं वचनं वुत्तम्। टीकायञ्च इमस्मिं ठाने न वुत्तं, उपरियेव वुत्तं, ‘‘यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति इमस्स अट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो। तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्चति, सो सोयेव पमाणतो दट्ठब्बो’’ति, तस्मा इदमेत्थ विचारेत्वा गहेतब्बम्।
४. इदानि द्वारं संवरणस्स अन्तराये सति असंवरित्वापि निपज्जितुं वट्टतीति दस्सेतुं ‘‘अथ द्वारस्स’’त्यादिमाह। निस्सेणिं आरोपेत्वाति उपरिमतलं आरोपेत्वा विसङ्खरित्वा भूमियं पातेत्वा, छड्डेत्वा वा निपज्जितुं वट्टति। इदं एकाबद्धताय वुत्तम्। द्वेपि द्वारानि जग्गितब्बानीति एत्थ सचे एकस्मिं द्वारे कवाटं वा नत्थि, हेट्ठा वुत्तनयेन संवरितुं वा न सक्का , इतरं द्वारं असंवरित्वा निपज्जितुं वट्टति। द्वारपालस्साति द्वारकोट्ठके महाद्वारे, निस्सेणिमूले वा ठत्वा द्वारजग्गनकस्स। पच्छिमानं भारोति एकाबद्धवसेन आगच्छन्ते सन्धाय वुत्तम्। असंवुतद्वारे अन्तोगब्भे वाति योजेतब्बम्। बहि वाति गब्भतो बहि। निपज्जनकालेपि…पे॰… वट्टतियेवाति एत्थ द्वारजग्गनकस्स तदधीनत्ता तदा तस्स तत्थ सन्निहितासन्निहितभावं अनुपधारेत्वापि आभोगं कातुं वट्टतियेवाति वदन्ति।
येन केनचि परिक्खित्तेति एत्थ परिक्खेपस्स उब्बेधतो पमाणं सहसेय्यप्पहोनके वुत्तसदिसमेव। वुत्तञ्हि समन्तपासादिकायं (पाचि॰ अट्ठ॰ ५१) ‘‘यञ्हि सेनासनं उपरि पञ्चहि छदनेहि अञ्ञेन वा केनचि सब्बमेव पटिच्छन्नं, अयं सब्बच्छन्ना नाम सेय्या…पे॰… यं पन सेनासनं भूमितो पट्ठाय याव छदनं आहच्च पाकारेन वा अञ्ञेन वा केनचि अन्तमसो वत्थेनपि परिक्खित्तं, अयं सब्बपरिच्छन्ना नाम सेय्या। छदनं अनाहच्च सब्बन्तिमेन परियायेन दियड्ढहत्थुब्बेधेन पाकारादिना परिक्खित्तापि सब्बपरिच्छन्नायेवाति कुरुन्दट्ठकथायं वुत्त’’न्ति। ‘‘दियड्ढहत्थुब्बेधो वड्ढकिहत्थेन गहेतब्बो’’ति सारत्थदीपनियं (सारत्थ॰ टी॰ पाचित्तिय ३.५१) विमतिविनोदनियञ्च (वि॰ वि॰ टी॰ पाचित्तिय २.५०-५१) वुत्तम्। महापरिवेणन्ति महन्तं अङ्गणम्। तेन बहुजनसञ्चरणट्ठानं दस्सेति। तेनाह ‘‘महाबोधी’’तिआदि।
अरुणे उग्गते वुट्ठाति, अनापत्ति अनापत्तिखेत्तभूताय रत्तिया सुद्धचित्तेन निपन्नत्ता। पबुज्झित्वा पुन सुपति, आपत्तीति अरुणे उग्गते पबुज्झित्वा अरुणुग्गमनं ञत्वा वा अञत्वा वा अनुट्ठहित्वा सयितसन्तानेन सुपति, उट्ठहित्वा कत्तब्बस्स द्वारसंवरणादिनो अकतत्ता अकिरियसमुट्ठाना आपत्ति होति अनापत्तिखेत्ते कतनिपज्जनकिरियाय अनङ्गत्ता। अयञ्हि आपत्ति ईदिसे ठाने अकिरिया, दिवा द्वारं असंवरित्वा निपज्जनक्खणे किरियाकिरिया च अचित्तका चाति वेदितब्बा। पुरारुणा पबुज्झित्वापि याव अरुणुग्गमना सयन्तस्सपि पुरिमनयेन आपत्तियेव।
अरुणे उग्गते वुट्ठहिस्सामीति…पे॰… आपत्तियेवाति एत्थ कदा अस्स आपत्तीति? वुच्चते – न ताव रत्तियं, ‘‘दिवा आपज्जति, नो रत्ति’’न्ति (परि॰ ३२३) वुत्तत्ता अनादरियदुक्कटा न मुच्चतीति वुत्तदुक्कटं पन दिवासयनदुक्कटमेव न होति अनादरियदुक्कटत्ता एव। ‘‘अरुणुग्गमने पन अचित्तकं अकिरियसमुट्ठानं आपत्तिं आपज्जतीति वेदितब्ब’’न्ति विमतिविनोदनियं (वि॰ वि॰ टी॰ १.७७) वुत्तं, सारत्थदीपनियम्पि (सारत्थ॰ टी॰ पाराजिक २.७७) ‘‘यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव उट्ठहति। तस्स आपत्तीति असुद्धचित्तेनेव निपन्नत्ता निद्दायन्तस्सपि अरुणे उग्गते दिवापटिसल्लानमूलिका आपत्ति। ‘एवं निपज्जन्तो अनादरियदुक्कटापि न मुच्चती’ति वुत्तत्ता असुद्धचित्तेन निपज्जन्तो अरुणुग्गमनतो पुरेतरं उट्ठहन्तोपि अनुट्ठहन्तोपि निपज्जनकालेयेव अनादरियदुक्कटं आपज्जति, दिवापटिसल्लानमूलिकं पन दुक्कटं अरुणेयेव आपज्जती’’ति वुत्तं, तस्मा एवं निपज्जन्तस्स द्वे दुक्कटानि आपज्जन्तीति वेदितब्बम्।
सचे द्वारं संवरित्वा अरुणे उग्गते उट्ठहिस्सामीति निपज्जति, द्वारे च अञ्ञेहि अरुणुग्गमनकाले विवटेपि तस्स अनापत्तियेव द्वारपिदहनस्स रत्तिदिवाभागेसु विसेसाभावा। आपत्तिआपज्जनस्सेव कालविसेसो इच्छितब्बो, न तप्परिहारस्साति गहेतब्बम्। ‘‘द्वारं संवरित्वा रत्तिं निपज्जती’’ति (पारा॰ अट्ठ॰ १.७७) हि वुत्तम्। दिवा संवरित्वा निपन्नस्स केनचि विवटेपि द्वारे अनापत्तियेव, अत्तनापि अनुट्ठहित्वाव सति पच्चये विवटेपि अनापत्तीति वदन्ति, इदम्पि विमतिविनोदनियमेव (वि॰ वि॰ टी॰ १.७७) वुत्तम्।
यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव वुट्ठाति, आपत्तियेवाति मूलापत्तिं सन्धाय वुत्तम्। अनादरियआपत्ति पन पुरारुणा उट्ठितस्सपि तस्स होतेव ‘‘दुक्कटा न मुच्चती’’ति वुत्तत्ता। दुक्कटा न मुच्चतीति च पुरारुणा उट्ठहित्वा मूलापत्तिया मुत्तोपि अनादरियदुक्कटा न मुच्चतीति अधिप्पायो।
५. निद्दावसेन निपज्जतीति निद्दाभिभूतताय एकपस्सेन निपज्जति। ‘‘निद्दावसेन निपज्जती’’ति वोहारवसेन वुत्तं, पादानं पन भूमितो अमोचितत्ता अयं निपन्नो नाम होतीति तेनेव अनापत्ति वुत्ता। अपस्साय सुपन्तस्साति कटिट्ठितो उद्धं पिट्ठिकण्टके अप्पमत्तकं पदेसं भूमिं अफुसापेत्वा सुपन्तस्स। कटिट्ठिं पन भूमिं फुसापेन्तस्स सयनं नाम न होति। पिट्ठिपसारणलक्खणा हि सेय्या दीघा, वन्दनादीसुपि तिरियं पिट्ठिकण्टकानं पसारितत्ता निपज्जनमेवाति आपत्ति परिहरितब्बाव। वन्दनापि हि पादमूले निपज्जतीतिआदीसु निपज्जनमेव वुत्ता। सहसा वुट्ठातीति पक्खलिता पतितो विय सहसा वुट्ठाति, तस्सपि अनापत्ति पतनक्खणे अविसयत्ता, विसये जाते सहसा वुट्ठितत्ता च। यस्स पन विसञ्ञिताय पच्छापि अविसयो एव, तस्स अनापत्तियेव पतनक्खणे विय। तत्थेव सयति, न वुट्ठातीति इमिना विसयेपि अकरणं दस्सेति, तेनेव तस्स आपत्तीति वुत्तम्।
इदानि अट्ठकथावादसंसन्दनं कातुं ‘‘को मुच्चति, को न मुच्चती’’तिआदिमाह। तत्थ महापच्चरियन्तिआदीसु पच्चरीति उळुम्पं वुच्चति, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातम्। कुरुन्दिवल्लिविहारो नाम अत्थि, तत्थ कतत्ता कुरुन्दीति नामं जातम्। महाअट्ठकथा नाम सङ्गीतित्तयमारुळ्हा तेपिटकस्स बुद्धवचनस्स अट्ठकथा। या महामहिन्दत्थेरेन तम्बपण्णिदीपं आभता, तम्बपण्णियेहि थेरेहि पच्छा सीहळभासाय अभिसङ्खता च होति। एकभङ्गेनाति एकपस्सभञ्जनेन पादे भूमितो अमोचेत्वा एकपस्सेन सरीरं भञ्जित्वा निपन्नोति वुत्तं होति। महाअट्ठकथायं पन महापदुमत्थेरेन वुत्तन्ति सम्बन्धो। तेन महाअट्ठकथाय लिखितमहापदुमत्थेरवादे ‘‘अय’’न्ति दस्सेति। ‘‘मुच्छित्वा पतितत्ता अविसयत्ता आपत्ति न दिस्सती’’ति थेरेन वुत्तम्। आचरिया पन यथा यक्खगहितको बन्धित्वा निपज्जापितो च परवसो होति, एवं अपरवसत्ता मुच्छित्वा पतितो कञ्चिकालं जानित्वा निपज्जतीति अनापत्तिं न वदन्ति, विसञ्ञिते पन सति अनापत्तियेव।
द्वे जनातिआदि महाअट्ठकथायमेव वचनं, तदेव पच्छा वुत्तत्ता पमाणम्। यक्खगहितग्गहणेनेव चेत्थ विसञ्ञिभूतोपि सङ्गहितो, एकभङ्गेन निपन्नो पन अनिपन्नत्ता आपत्तितो मुच्चतियेवाति गहेतब्बम्। सारत्थदीपनियञ्च (सारत्थ॰ टी॰ २.७७) ‘‘यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति इमस्स अट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो, तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा पच्छा वुच्चति, सो सोयेव पमाणतो गहेतब्बो’’ति। इमस्मिं ठाने इमस्स अट्ठकथापाठस्स आनीतत्ता इमस्मिं विनयसङ्गहप्पकरणेपि इमस्मिंयेव ठाने सो पाठो वत्तब्बोति नो खन्ति। एत्थ च ‘‘रत्तिं द्वारं विवरित्वा निपन्नो अरुणे उग्गते उट्ठाति, अनापत्ती’’तिआदिवचनतो अरुणुग्गमने संसयविनोदनत्थं अरुणकथा वत्तब्बा। तत्रिदं वुच्चति –
‘‘को एस अरुणो नाम।
केन सो अरुणो भवे।
कीदिसो तस्स वण्णा तु।
सण्ठानं कीदिसं भवे॥
‘‘किस्मिं काले च देसे च, अरुणो समुगच्छति।
किं पच्चक्खसिद्धो एसो, उदाहु अनुमानतो’’ति॥
तत्थ को एस अरुणो नामाति एत्थ एस अरुणो नाम सूरियस्स पभाविसेसो। वुत्तञ्हेतं अभिधानप्पदीपिकायं –
‘‘सूरस्सोदयतो पुब्बुट्ठितरंसि सियारुणो’’ति।
तट्टीकायञ्च ‘‘सूरस्स उदयतो पुब्बे उट्ठितरंसि अरुणो नाम सिया’’ति। विमतिविनोदनीनामिकायं विनयटीकायञ्च (वि॰ वि॰ टी॰ १.४६३) ‘‘अरुणोति चेत्थ सूरियुग्गमनस्स पुरेचरो वड्ढनघनरत्तो पभाविसेसोति दट्ठब्बो’’ति वुत्तं, तस्मा सूरियप्पभायेव अरुणो नाम, न अञ्ञोति दट्ठब्बम्। केन सो अरुणो भवेति एत्थ अरुणो वण्णो अस्साति अरुणो, किञ्चिरत्तवण्णसमन्नागतोति अत्थो। अथ वा अरति गच्छति रत्तवण्णभावेन पवत्ततीति अरुणो। वुत्तञ्हेतं अभिधानप्पदीपिकाटीकायं ‘‘अरुणवण्णताय अरति गच्छतीति अरुणो’’ति। कीदिसो तस्स वण्णोति एत्थ अब्यत्तरत्तवण्णो तस्स वण्णो भवे। वुत्तञ्हि अभिधानप्पदीपिकायं ‘‘अरुणो किञ्चिरत्तोथा’’ति। तट्टीकायञ्च ‘‘किञ्चिरत्तो अब्यत्तरत्तवण्णो अरुणो नाम यथा मच्छस्स अक्खी’’ति। विमतिविनोदनियञ्च (वि॰ वि॰ टी॰ १.४६३) ‘‘वड्ढनघनरत्तो पभाविसेसो’’ति, तस्मा सूरियस्स रत्तप्पभायेव अरुणो नाम, न सेतप्पभादयोति दट्ठब्बम्। यदि एवं पातिमोक्खट्ठपनक्खन्धकवण्णनाय विमतिविनोदनियं (वि॰ वि॰ टी॰ चूळवग्ग २.३८३) ‘‘पाळियं पन नन्दिमुखियाति ओदातदिसामुखताय तुट्ठमुखिया’’ति वुत्तं, तं कथं युज्जेय्याति, नो न युज्जेय्य। तत्थ हि अरुणुग्गतकाले अरुणोभासेन ओदातदिसामुखभावो वुत्तो, न अरुणोभासस्स ओदातभावो। वुत्तञ्हेतं उदानट्ठकथायं (उदा॰ अट्ठ॰ २३) ‘‘नन्दिमुखियाति अरुणस्स उग्गतत्ता एव अरुणोभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया रत्तिया जाताय विभायमानायाति अत्थो’’ति।
जातकट्ठकथायञ्च –
‘‘जिघञ्ञरत्तिं अरुणस्मिमुहते।
या दिस्सति उत्तमरूपवण्णिनी।
तथूपमा मं पटिभासि देवते।
आचिक्ख मे तं कतमासि अच्छरा’’ति॥ (जा॰ अट्ठ॰ ५.२१.२५४)।
इमस्स गाथाय अत्थवण्णनायं ‘‘तत्थ जिघञ्ञरत्तिन्ति पच्छिमरत्तिं, रत्तिपरियोसानेति अत्थो। उहतेति अरुणे उग्गते। याति या पुरत्थिमा दिसा रत्तवण्णताय उत्तमरूपधरा हुत्वा दिस्सती’’ति। एवं अरुणुग्गतसमये पुरत्थिमदिसाय रत्तवण्णता वुत्ता, तस्मा तस्मिं समये अरुणस्स उट्ठितत्ता पुरत्थिमाय दिसाय रत्तभागो सूरियालोकस्स पत्थटत्ता सेसदिसानं ओदातभावो विञ्ञायति।
सण्ठानं कीदिसं भवेति एत्थ अरुणस्स पाटेक्कं सण्ठानं नाम नत्थि रस्मिमत्तत्ता। यत्तकं पदेसं फरति, तत्तकं तस्स सण्ठानन्ति दट्ठब्बम्। अथ वा पुरत्थिमदिसासण्ठानम्। वुत्तञ्हि जातकट्ठकथायं (जा॰ अट्ठ॰ ५.२१.२५५) ‘‘पुरत्थिमदिसा रत्तवण्णताय उत्तमरूपधरा हुत्वा दिस्सती’’ति।
किस्मिं काले च देसे च, अरुणो समुगच्छतीति एत्थ एस अरुणो सूरियुग्गमनस्स पुरे काले पुरत्थिमदिसायं उग्गच्छति। वुत्तञ्हेतं उदानट्ठकथायं (उदा॰ अट्ठ॰ २३) ‘‘उद्धस्ते अरुणेति उग्गते अरुणे, अरुणो नाम पुरत्थिमदिसायं सूरियोदयतो पुरेतरमेव उट्ठितोभासो’’ति। अभिधानप्पदीपिकायञ्च ‘‘सूरस्सोदयतो पुब्बुट्ठितरंसी’’ति।
किं पच्चक्खसिद्धो एसो, उदाहु अनुमानतोति एत्थ अयं अरुणो नाम पच्चक्खसिद्धो एव , न अनुमानसिद्धो। कस्मा विञ्ञायतीति चे? चक्खुविञ्ञाणगोचरवण्णायतनभावतो। अक्खस्स पतीति पच्चक्खं, चक्खुरूपानं अभिमुखभावेन आपाथगतत्ता चक्खुविञ्ञाणं होति। वुत्तञ्हेतं भगवता ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म॰ नि॰ १.२०४, ४००; ३.४२१, ४२५, ४२६; सं॰ नि॰ २.४३, ४४, ४५, सं॰ नि॰ ४.६०; कथा॰ ४६५, ४६७), तस्मा अयं अरुणवण्णो चक्खुना दिस्वा जानितब्बतो पच्चक्खसिद्धोयेव होति, न एवं सति एवं भवेय्याति अनुमानेन पुनप्पुनं चिन्तनेन सिद्धोति। इमं पञ्हविस्सज्जनं साधुकं मनसि करित्वा पण्डितेहि रत्तोभासोयेव अरुणोति पच्चेतब्बो सल्लक्खेतब्बोति।
कस्मा पन इमस्मिं ठाने अरुणकथा वुत्ताति? इमिस्सा अरुणकथाय महाविसयभावतो। कथं? उपोसथिका उपासका च उपासिकायो च अरुणुग्गमनं तथतो अजानन्ता अनुग्गतेयेव अरुणे उग्गतसञ्ञाय खादनीयं वा खादन्ति, भोजनीयं वा भुञ्जन्ति, मालागन्धादीनि वा धारेन्ति, ततो तेसं सीलं भिज्जति। सामणेरा तथेव विकालभोजनं भुञ्जित्वा सीलविनासं पापुणन्ति। निस्सयपटिपन्नका भिक्खू आचरियुपज्झायेहि विना बहिसीमे चरन्ता निस्सयप्पस्सम्भनं पापुणन्ति, अन्तोवस्से भिक्खू उपचारसीमतो बहिगच्छन्ता वस्सच्छेदं, तेचीवरिका भिक्खू अबद्धसीमायं चीवरेन विप्पवसन्ता निस्सग्गियपाचित्तियं, तथा सत्तब्भन्तरसीमायं, सहसेय्यप्पहोनकट्ठाने अनुपसम्पन्नमातुगामेहि सह सयन्ता पाचित्तियं, तथा यावकालिकं भुञ्जन्ता भिक्खू, पारिवासिकादयो वत्तं निक्खिपन्ता रत्तिच्छेदम्। एवमादिअनेकादीनवसम्भवतो लज्जिपेसलानं भिक्खूनं तथतो अरुणुग्गमनस्स जाननत्थं वुत्ताति दट्ठब्बा।
केचि पन भिक्खू अड्ढरत्तिसमये घटिसुञ्ञत्ता अड्ढरत्तिकालं अतिक्कम्म अञ्ञदिवसो होति, तस्मा तस्मिं काले अरुणं उट्ठितं नाम होतीति मञ्ञमाना अड्ढरत्तिं अतिक्कम्म खादनीयभोजनीयादीनि भुञ्जन्ति, ते पन बुद्धसमयं अजानन्ता वेदसमयमेव मनसि करोन्ता एवं करोन्ति, तस्मा तेसं तंकरणं पमाणं न होति। बहवो पन भिक्खू अरुणस्स पच्चक्खभावं अजानन्ता अनुमानवसेन चिन्तितुञ्च असक्कोन्ता अनुस्सववसेनेव परवचनं सद्दहन्ता अम्हाकं आचरिया अरुणुग्गमनवेलायं उट्ठाय गच्छन्ता सूरियुग्गमनवेलायं द्विसहस्सदण्डप्पमाणं ठानं पापुणन्ति, तिसहस्सदण्डप्पमाणं ठानं पापुणन्तीति च वदन्ति। इमम्हा विहारा असुकं नाम विहारं असुकं नाम चेतियं असुकं नाम गामं पापुणन्तीतिआदीनि च वदन्तीति एवं अनुस्सववचनं वदन्ति, तम्पि अप्पमाणम्। कस्मा? अद्धानं नाम बलवन्तस्स जवसम्पन्नस्स च रस्सं होति, दुब्बलस्स सन्तस्स च दीघं होति। वुत्तञ्हि भगवता –
‘‘दीघा जागरतो रत्ति, दीघं सन्तस्स योजनम्।
दीघो बालान संसारो, सद्धम्मं अविजानत’’न्ति॥ (ध॰ प॰ ६०)।
तस्मा अद्धानं नाम सब्बेसं एकसदिसं न होतीति अरुणुग्गमनस्स लक्खणं भवितुं न सक्का, न च ते आयस्मन्तो पिटकत्तयतो किञ्चि साधकभूतं वचनं आहरन्ति, असक्खिकं अड्डं करोन्ति विय यथाज्झासयमेव वदन्तीति पमाणं न होति।
अञ्ञे पन –
‘‘अतीतरत्तिया यामो।
पच्छिमोड्ढममुस्स वा।
भाविनियादिप्पहारो।
तदड्ढं वाज्जतेह्य होति –
कच्चायनसारप्पकरणागतं गाथं वत्वा अतीतरत्तिया पच्छिमो यामो अज्ज परियापन्नो, तस्मा पच्छिमयामस्स आदितो पट्ठाय अरुणं उग्गच्छती’’ति वदन्ति। अयं वादो सकारणसञ्ञापकत्ता पुरिमेहि बलवा होति, एवं सन्तेपि अयुत्तोयेव। कस्मा? अयञ्हि गाथा बाहिरसद्दसत्थे जङ्गदासप्पकरणे वुत्तनयेन अज्ज भवा अज्जतनीति वुत्तअज्जवोहारस्स पवत्तनकालं दस्सेतुं वुत्ता, न पिटकत्तये वुत्तस्स अरुणुग्गमनस्स कालं दस्सेतुं, तस्मा अञ्ञसाध्यस्स अञ्ञसाधकेन साधितत्ता अयुत्तोयेव।
अपरे पन ‘‘पहारो यामसञ्ञितो’’ति अभिधानप्पदीपिकायं वुत्तत्ता पहारयामसद्दानं एकत्थत्ता तत्थेव ‘‘तियामा संवरी भवे’’ति वुत्तत्ता रत्तिया च तियामभावतो पाळियञ्च (उदा॰ ४५; चूळव॰ ३८३) ‘‘अभिक्कन्ता , भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो’’ति आगतत्ता इदानि रत्तिया चतूसु पहारेसु ततियप्पहारस्स अवसाने अरुणो उग्गतो, तस्मा अवसेसएकप्पहारमत्तो कालो दिवसभागं भजतीति वदेय्युं, अयं वादो ततियवादतोपि बलवतरो। कस्मा? ञापकञाप्यानं अनुरूपभावतो। तथा हि ‘‘पहारो यामसञ्ञितो’’ति अयं ञापको पहारयामानं एकत्थभावस्स अनुरूपो, ‘‘तियामा संवरीभवे’’ति अयं रत्तिया तियामभावस्स, ‘‘पाळियञ्चा’’तिआदि ततियप्पहारस्स अवसाने अरुणुग्गमनस्स, तथापि अयुत्तोयेव होति। कस्मा? ‘‘अवसेसएकप्पहारमत्तो कालो दिवसभागं भजती’’ति वचनस्स विरुद्धत्ता। मज्झिमदेसे हि दसघटिकापमाणस्स कालस्स एकप्पहारत्ता सब्बा रत्ति तियामाव होति, न चतुयामा, इदानि पन पच्चन्तविसयेसु सत्तट्ठघटिकामत्तस्स कालस्स एकप्पहारकतत्ता चतुप्पहारा भवति, तस्मा मज्झिमदेसवोहारं गहेत्वा अभिधानप्पदीपिकायञ्च ‘‘तियामा संवरी भवे’’ति वुत्तं, पाळियञ्च (उदा॰ ४५; चूळव॰ ३८३) ‘‘निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो’’ति, तस्मा रत्तिपरियोसानेयेव अरुणो उग्गतोति दट्ठब्बो। तथा हि वुत्तं विमतिविनोदनियं (वि॰ वि॰ टी॰ महावग्ग २.२०१) ‘‘तथा पारिवासिकादीनम्पि अरुणं अनुट्ठापेत्वा वत्तं निक्खिपन्तानं रत्तिच्छेदो वुत्तो, उग्गते अरुणे निक्खिपितब्बन्ति हि वुत्त’’न्ति।
सहसेय्यसिक्खापदेपि (पाचि॰ ५२-५४) ‘‘अनुपसम्पन्नेहि सह निवुत्थभावपरिमोचनत्थं पुरारुणा निक्खमित्वा’’तिआदि वुत्तम्। एवं चीवरविप्पवासादीसु च सब्बत्थ रत्तिपरियोसाने आगमनवसेन अरुणुग्गमनं दस्सितं, न अतीतारुणवसेनाति। जातकट्ठकथायम्पि (जा॰ अट्ठ॰ ५.२१.२५५) ‘‘रत्तिपरियोसानेति अत्थो’’ति। न केवलं मज्झिमदेसेसु रत्तियायेव तिप्पहारभावो होति , अथ खो दिवसस्सपि। तथा हि वुत्तं अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ निदानकथा) ‘‘सम्मासम्बुद्धस्स अभिधम्मदेसनापरियोसानञ्च तेसं भिक्खूनं सत्तप्पकरणउग्गहणञ्च एकप्पहारेनेव होती’’ति, मूलटीकायञ्च (ध॰ स॰ मूलटी॰ निदानकथावण्णना) ‘‘एकप्पहारेनाति एत्थ पहारोति दिवसस्स ततियभागो वुच्चती’’ति, तस्मा एको रत्तिदिवो छप्पहारो होतीति विञ्ञायति। एवं मज्झिमदेसवोहारेन तियामसङ्खातस्स तिप्पहारस्स अवसाने सब्बरत्तिपरियोसाने उट्ठितं अरुणं पच्चन्तदेसवोहारेन तिप्पहारस्स अवसानेति गहेत्वा एकप्पहारावसेसकाले अरुणो उग्गतोति वुत्तत्ता अयम्पि वादो अयुत्तोयेव होतीति दट्ठब्बो।
बहवो पन पण्डिता ‘‘खुद्दसिक्खानिस्सये वुत्तं –
‘सेतरुणञ्च पठमं, दुतियं नन्दियावट्टम्।
ततियं तम्बवण्णञ्च, चतुत्थं गद्रभं मुख’न्ति॥ –
इमं गाथं निस्साय एकरत्तियं अरुणो चतुक्खत्तुं उट्ठहति, तत्थ पठमं सेतवण्णं होति, दुतियं नन्दियावट्टपुप्फवण्णं होति, ततियं तम्बवण्णं होति, चतुत्थं गद्रभमुखवण्णं होती’’ति वत्वा रत्तोभासतो पुरेतरं अतीतरत्तिकालेयेव वत्तनिक्खिपनादिकम्मं करोन्ति। तेसं तं करणं अनिसम्मकारितं आपज्जति। अयञ्हि गाथा नेव पाळियं दिस्सति, न अट्ठकथायं, न टीकासु, केवलं निस्सये एव, निस्सयेसु च एकस्मिंयेव खुद्दसिक्खानिस्सये दिस्सति, न अञ्ञनिस्सयेसु, तत्थापि नेव पुब्बापरसम्बन्धो दिस्सति, न हेतुफलादिभावो, न च लिङ्गनियमोति न निस्सयकाराचरियेन ठपिता भवेय्य, अथ खो पच्छा अञ्ञेहि लेखकेहि वा अत्तनो इच्छानुरूपं लिखिता भवेय्य, तस्मा अयं गाथा कुतो आभता पाळितो वा अट्ठकथातो वा टीकातो वा विनयतो वा सुत्तन्ततो वा अभिधम्मतो वाति पभवं अपरियेसित्वा निस्सये दिट्ठमत्तमेव सारतो गहेत्वा पाळियट्ठकथाटीकासु वुत्तवचनं अनिसामेत्वा कतत्ता अनिसम्मकारितं आपज्जति।
तत्रायं पाळि ‘‘तेन खो पन समयेन बुद्धो भगवा सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये रत्तिं अज्झोकासे एकचीवरो निसीदि, न भगवन्तं सीतं अहोसि। निक्खन्ते पठमे यामे सीतं भगवन्तं अहोसि, दुतियं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसि। निक्खन्ते मज्झिमे यामे सीतं भगवन्तं अहोसि, ततियं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसि। निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया सीतं भगवन्तं अहोसि, चतुत्थं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसी’’ति। अयं महावग्गे (महाव॰ ३४६) चीवरक्खन्धकागता विनयपाळि। पाळियं नन्दिमुखियाति तुट्ठिमुखिया, पसन्नदिसामुखायाति अत्थो। अयं तंसंवण्णनाय विमतिविनोदनीपाठो (वि॰ वि॰ टी॰ महावग्ग २.३४६)।
‘‘तेन खो पन समयेन बुद्धो भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे । तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति। अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति। एवं वुत्ते भगवा तुण्ही अहोसि। दुतियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति। दुतियम्पि भगवा तुण्ही अहोसि। ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तं अरुणं, नन्दिमुखी रत्ति, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु भन्ते भगवा भिक्खूनं पातिमोक्खन्ति। अपरिसुद्धा, आनन्द, परिसा’’ति (चूळव॰ ३८३)। अयं चूळवग्गे पातिमोक्खट्ठपनक्खन्धकागता अपरापि विनयपाळि।
नन्दिमुखिया रत्तियाति अरुणुट्ठितकाले पीतिमुखा विय रत्ति खायति। तेनाह ‘‘नन्दिमुखिया’’ति (चूळव॰ अट्ठ॰ ३८३) अयं तंसंवण्णनाभूतसमन्तपासादिकट्ठकथापाठो। अभिक्कन्ताति परिक्खीणा। उद्धस्ते अरुणेति उग्गते अरुणसीसे। नन्दिमुखियाति तुट्ठिमुखिया। अयं तंसंवण्णनाभूतसारत्थदीपनीपाठो (सारत्थ॰ टी॰ चूळवग्ग ३.३८३)। पाळियं नन्दिमुखियाति ओदातदिसामुखिताय तुट्ठमुखिया। अयं तंसंवण्णनाय (वि॰ वि॰ टी॰ चूळवग्ग २.२८३) विमतिविनोदनीपाठो।
‘‘ततियम्पि खो आयस्मा आनन्दो अभिक्कन्तायरत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो, नन्दिमुखी रत्ति, चिरनिसिन्ना आगन्तुका भिक्खू, पटिसम्मोदतु, भन्ते, भगवा आगन्तुके भिक्खू’’ति। अयं उदानागता सुत्तन्तपाळि (उदा॰ ४५)। उद्धस्ते अरुणेति उग्गते अरुणे। अरुणो नाम पुरत्थिमदिसायं सूरियोदयतो पुरेतरमेव उट्ठितोभासो। नन्दिमुखिया रत्तियाति अरुणस्स उग्गतत्ता एव अरुणोभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया रत्तिया जाताय, विभायमानायाति अत्थो। अयं तंसंवण्णनाभूता उदानट्ठकथा (उदा॰ अट्ठ॰ २३)।
इति एत्तकासु विनयसुत्तन्तागतासु पाळियट्ठकथाटीकासु एकस्मिम्पिठाने अरुणो चतुक्खत्तुं उग्गतोति नत्थि, एकवारमेव वुत्तो। चतुब्बिधवण्णसमन्नागतोतिपि नत्थि, एकवण्णो एव वुत्तो। जातकट्ठकथायम्पि (जा॰ अट्ठ॰ ५.२१.२५५) रत्तवण्णो एव वुत्तो, न सेतवण्णादिको। नन्दिमुखीति च सत्ते नन्दापनदिसामुखी रत्ति एव वुत्ता, न अरुणस्स नन्दियावट्टपुप्फसदिसवण्णता। तेनाह ‘‘सत्ते नन्दापनमुखिया रत्तिया’’ति। एवं अभिधानप्पदीपिकापकरणवचनेन विरुद्धत्ता पाळियट्ठकथादीहि असंसन्दनतो दुब्बलसाधकत्ता च अयम्पि वादो अयुत्तोयेवाति दट्ठब्बो, तस्मा सम्मासम्बुद्धस्स आणं अनतिक्कन्तेन लज्जिभिक्खुना यदि केनचि अप्पटिच्छन्ने विवटोकासे होति, मच्छक्खिसमानअब्यत्तरत्तोभासस्स पञ्ञायमानकालतो पट्ठाय वत्तनिक्खिपनादिकम्मं कातब्बम्।
यदि पन पब्बतादिना पटिच्छन्नट्ठानं होति, यत्तकेन कालेन विवटट्ठाने रत्तोभासो पञ्ञायति, सूरियमण्डलस्स दिस्सनकालतो एकघटिकामत्तेन वा द्विघटिकामत्तेन वा तत्तकं कालं सल्लक्खेत्वा इमस्मिं काले अरुणो उग्गतो भवेय्याति तक्केत्वा कातब्बं, संसयं अनिच्छन्तेन ततोपि कञ्चिकालं अधिवासेत्वा निस्संसयकाले कत्तब्बं, अयं तत्थ सामीचि। अयं पन वादो यथावुत्तप्पकरणवचनेहि सुट्ठु संसन्दति यथा गङ्गोदकेन यमुनोदकं, तस्मा पण्डितेहि पुनप्पुनं पुब्बापरं आलोळेन्तेन मनसि कातब्बो। एवं मनसि करित्वा अरुणपटिसंयुत्तेसु ठानेसु संसयो छिन्दितब्बो, संसयं छिन्दित्वा विसारदेन हुत्वा तं तं कम्मं कातब्बन्ति।
विसुद्धत्थाय सीलस्स, भिक्खूनं पियसीलिनम्।
कतारुणकथा एसा, न सारम्भादिकारणा॥
तस्मा सुट्ठूपधारेत्वा, युत्तं गण्हन्तु साधवो।
अयुत्तञ्चे छड्डयन्तु, मा होन्तु दुम्मनादयोति॥
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
दिवासेय्यविनिच्छयकथालङ्कारो नाम
पठमो परिच्छेदो।