५६ पञ्चवग्गो

पञ्चवग्गो

कम्मवग्गवण्णना

४८३. कम्मवग्गे ठपितउपोसथपवारणानं कत्तिकमासे सामग्गिया कताय सामग्गीपवारणं मुञ्चित्वा उपोसथं कातुं न वट्टतीति आह ‘‘ठपेत्वा कत्तिकमास’’न्ति। सचे पन तेसं नानासीमासु महापवारणाय विसुं पवारितानं कत्तिकमासब्भन्तरे सामग्गी होति, सामग्गीउपोसथो एव तेहि कत्तब्बो, न पवारणा। एकस्मिं वस्से कतपवारणानं पुन पवारणाय अविहितत्ता। सामग्गीदिवसोति अनुपोसथदिवसे सामग्गीकरणं सन्धाय वुत्तम्। सचे पन चातुद्दसियं, पन्नरसियं वा सङ्घो सामग्गिं करोति, तदा सामग्गीउपोसथदिवसो न होति, चातुद्दसीपन्नरसीउपोसथोव होति। उपरि पवारणायपि एसेव नयो।
पच्चुक्कड्ढित्वा ठपितदिवसोति भण्डनकारकेहि उपद्दुता वा केनचिदेव करणीयेन पवारणासङ्गहं वा कत्वा ठपितो काळपक्खचातुद्दसीदिवसोव। द्वे च पुण्णमासियोति पुब्ब-कत्तिकपुण्णमा, पच्छिमकत्तिकपुण्णमा चाति द्वे पुण्णमासियो। एवं चतुब्बिधम्पीति पुण्णमासीद्वयेन सद्धिं सामग्गीपवारणं, चातुद्दसीपवारणञ्च सम्पिण्डेत्वा वुत्तम्। इदञ्च पकतिचारित्तवसेन वुत्तम्। तथारूपपच्चये पन सति उभिन्नं पुण्णमासीनं पुरिमा द्वे चातुद्दसियोपि काळपक्खचातुद्दसिया अनन्तरा पन्नरसीपीति इमेपि तयो दिवसा पवारणादिवसा एवाति इमं सत्तविधम्पि पवारणादिवसं ठपेत्वा अञ्ञस्मिं दिवसे पवारेतुं न वट्टति।
४८४. अनुस्सावनकम्मं कत्वाति पठमं अनुस्सावनं सावेत्वा ‘‘एसा ञत्ती’’ति अनुस्सावनानन्तरमेव सकलं ञत्तिं वत्वा, परियोसाने ‘‘एसा ञत्ती’’ति वत्वाति अधिप्पायो।
४८५. य्वायन्ति ब्यञ्जनप्पभेदो अधिप्पेतो। दसधा ब्यञ्जनबुद्धिया पभेदोति एत्थ दसधा दसविधेन ब्यञ्जनानं पभेदोति योजेतब्बम्। केनायं पभेदोति आह ‘‘ब्यञ्जनबुद्धिया’’ति। यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनसङ्खातानं अक्खरानं जनिका बुद्धि ब्यञ्जनबुद्धि, ताय ब्यञ्जनबुद्धिया , अक्खरसमुट्ठापकचित्तभेदेनेवाति अत्थो। यं वा संयोगपरं कत्वा वुच्चति, इदम्पि गरुकन्ति योजना।
तत्थ आयस्मतोतिआदीसु यानि अनन्तरितानि स-कारम-कारादिब्यञ्जनानि ‘‘संयोगो’’ति वुच्चन्ति, सो संयोगो परो यस्स अ-कारादिनो, सो संयोगपरो नाम। रस्सन्ति अकारादिब्यञ्जनरहितं सरम्। असंयोगपरन्ति ‘‘यस्स नक्खमती’’तिआदीसु य-कार न-कारादिब्यञ्जनसहितसरं सन्धाय वुत्तम्। त-कारस्स थ-कारं अकत्वा वग्गन्तरे सिथिलमेव कत्वा ‘‘सुणाटु मे’’तिआदिं वदन्तोपि दुरुत्तं करोतियेव ठपेत्वा अनुरूपं आदेसम्। यञ्हि ‘‘सच्चिकत्थपरमत्थेना’’ति वत्तब्बे ‘‘सच्चिकट्ठपरमट्ठेना’’ति च ‘‘अत्थकथा’’ति वत्तब्बे ‘‘अट्ठकथा’’ति च तत्थ तत्थ वुच्चति, तादिसं पाळिअट्ठकथासु दिट्ठपयोगं, तदनुरूपञ्च वत्तुं वट्टति, ततो अञ्ञं न वट्टति। तेनाह ‘‘अनुक्कमागतं पवेणिं अविनासेन्तेना’’तिआदि।
दीघे वत्तब्बे रस्सन्तिआदीसु ‘‘भिक्खून’’न्ति वत्तब्बे ‘‘भिक्खुन’’न्ति वा ‘‘बहूसू’’ति वत्तब्बे ‘‘बहुसू’’ति वा ‘‘नक्खमती’’ति वत्तब्बे ‘‘न खमती’’ति वा ‘‘उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘उपसम्पदापेखो’’ति वा एवं अनुरूपट्ठानेसु एव दीघरस्सादि रस्सदीघादिवसेन परिवत्तेतुं वट्टति, न पन ‘‘नागो’’ति वत्तब्बे ‘‘नगो’’ति वा ‘‘सङ्घो’’ति वत्तब्बे ‘‘सघो’’ति वा ‘‘तिस्सो’’ति वत्तब्बे ‘‘तिसो’’ति वा ‘‘याचती’’ति वत्तब्बे ‘‘याचन्ती’’ति वा एवं अननुरूपट्ठानेसु वत्तुम्। सम्बन्धं, पन ववत्थानञ्च सब्बथापि वट्टतीति गहेतब्बम्।
४८६. सेससीमासुपीति अतिमहतीआदीसु दससुपि।
४८८. चतुवग्गकरणेति चतुवग्गेन सङ्घेन कत्तब्बे। अनिस्सारिताति उपोसथट्ठपनादिना वा लद्धिनानासंवासकभावेन वा न बहिकता। अट्ठकथायञ्हि ‘‘अपकतत्तस्साति उक्खित्तकस्स वा, यस्स वा उपोसथपवारणा ठपिता होन्ती’’ति (परि॰ अट्ठ॰ ४२५) वुत्तत्ता ठपितउपोसथपवारणो भिक्खु अपकतत्तो एवाति गहेतब्बम्। परिसुद्धसीलाति पाराजिकं अनापन्ना अधिप्पेता। परिवासादिकम्मेसु पन गरुकट्ठापि अपकतत्ता एवाति गहेतब्बम्। अवसेसा…पे॰… छन्दारहाव होन्तीति सङ्घतो हत्थपासं विजहित्वा ठिते सन्धाय वुत्तम्। अविजहित्वा ठिता पन छन्दारहा न होन्ति, तेपि चतुवग्गादितो अधिका हत्थपासं विजहित्वाव छन्दारहा होन्ति। तस्मा सङ्घतो हत्थपासं विजहित्वा ठितेनेव छन्दो वा पारिसुद्धि वा दातब्बा।
कम्मवग्गवण्णना निट्ठिता।

अपलोकनकम्मकथावण्णना

४९६. एतरहि सचेपि सामणेरोतिआदीसु बुद्धादीनं अवण्णभासनम्पि अकप्पियादिं कप्पियादिभावेन दीपनम्पि दिट्ठिविपत्तियञ्ञेव पविसति। तेनेव वक्खति ‘‘तं लद्धिं निस्सज्जापेतब्बो’’ति। भिक्खूनम्पि एसेव नयो। मिच्छादिट्ठिकोति बुद्धवचनाधिप्पायं विपरीततो गण्हन्तो, सो एव अन्तग्गाहिकाय दिट्ठिया समन्नागतोति च वुत्तो। केचि पन ‘‘सस्सतुच्छेदानं अञ्ञतरदिट्ठिया समन्नागतो’’ति वदन्ति, तं न युत्तं, सस्सतुच्छेदग्गाहस्स सामणेरानं लिङ्गनासनाय कारणत्तेन हेट्ठा अट्ठकथायमेव (महाव॰ अट्ठ॰ १०८) वुत्तत्ता, इध च दण्डकम्मनासनाय एव अधिप्पेतत्ता।
तस्सापि दातब्बोति विज्जमानं मुखरादिभावं निस्साय अप्पटिपुच्छित्वापि पटिञ्ञं अग्गहेत्वापि आपत्तिं अनारोपेत्वापि देसितायपि आपत्तिया खुंसनादितो अनोरमन्तस्स दातब्बोव। ओरमन्तस्स पन खमापेन्तस्स न दातब्बो।
ब्रह्मदण्डस्स दानन्ति खरदण्डस्स उक्कट्ठदण्डस्स दानम्। तज्जनीयादिकम्मे हि कते ओवादानुसासनिप्पदानपटिक्खेपो नत्थि। दिन्नब्रह्मदण्डे पन तस्मिं सद्धिं तज्जनीयादिकम्मकतेहि पटिक्खित्तम्पि कातुं न वट्टति, ‘‘नेव वत्तब्बो’’तिआदिना आलापसल्लापादिमत्तस्सापि नकारेन पटिक्खित्तत्ता। तञ्हि दिस्वा भिक्खू गीवं परिवत्तेत्वा ओलोकनमत्तम्पि न करोन्ति, एवं विवज्जेतब्बं निम्मदनकरणत्थमेव तस्स दण्डस्स अनुञ्ञातत्ता। तेनेव छन्नत्थेरोपि उक्खेपनीयादिकम्मकतोपि अभायित्वा ब्रह्मदण्डे दिन्ने ‘‘सङ्घेनाहं सब्बथा विवज्जितो’’ति मुच्छितो पपति। यो पन ब्रह्मदण्डकतेन सद्धिं ञत्वा संसट्ठो अविवज्जेत्वा विहरति, तस्स दुक्कटमेवाति गहेतब्बं अञ्ञथा ब्रह्मदण्डविधानस्स निरत्थकतापसङ्गतो। तेनाति ब्रह्मदण्डकतेन। यथा तज्जनीयादिकम्मकतेहि, एवमेव ततो अधिकम्पि सङ्घंआराधेन्तेन सम्मावत्तितब्बम्। तञ्च ‘‘सोरतो निवातवुत्ती’’तिआदिना सरूपतो दस्सितमेव। तेनाह ‘‘सम्मावत्तित्वा खमापेन्तस्स ब्रह्मदण्डो पटिप्पस्सम्भेतब्बो’’ति।
यं तं भगवता अवन्दियकम्मं अनुञ्ञातन्ति सम्बन्धो। ‘‘तस्स भिक्खुनो दण्डकम्मं कातु’’न्ति सामञ्ञतो अनुञ्ञातप्पकारं दस्सेत्वा पुन विसेसतो अनुञ्ञातप्पकारं दस्सेतुं ‘‘अथ खो’’तिआदिपाळि उद्धटाति वेदितब्बम्। इमस्स अपलोकनकम्मस्स ठानं होतीति अपलोकनकम्मस्स सामञ्ञस्स पवत्तिट्ठानं होतीति। विसेसब्यतिरेकेन अविज्जमानम्पि तदञ्ञत्थ अप्पवत्तिं दस्सेतुं विसेसनिस्सितं विय वोहरीयति। ‘‘कम्मञ्ञेव लक्खण’’न्ति इमिना ओसारणादिवसेन गहितावसेसानं सब्बेसं अपलोकनकम्मस्स सामञ्ञलक्खणवसेन गहितत्ता कम्मञ्ञेव लक्खणमस्साति कम्मलक्खणन्ति निब्बचनं दस्सेति। इदञ्च वुत्तावसेसानं कम्मानं निट्ठानट्ठानं, सङ्खारक्खन्धधम्मायतनानि विय वुत्तावसेसखन्धायतनानन्ति दट्ठब्बम्। तेनेव वक्खति ‘‘अयं पनेत्थ पाळिमुत्तकोपि कम्मलक्खणविनिच्छयो’’तिआदि (परि॰ अट्ठ॰ ४९५-४९६)। यथा चेत्थ, एवं उपरि ञत्तिकम्मादीसुपि कम्मलक्खणं वुत्तन्ति वेदितब्बम्। तस्स करणन्ति अवन्दियकम्मस्स करणविधानम्।
‘‘न वन्दितब्बो’’ति इमिना वन्दन्तिया दुक्कटन्ति दस्सेतीति दट्ठब्बम्। सङ्घेन कतं कतिकं ञत्वा मद्दनं विय हि सङ्घसम्मुतिं अनादरेन अतिक्कमन्तस्स आपत्ति एव होति।
भिक्खुसङ्घस्सापि पनेतं लब्भतियेवाति अवन्दियकम्मस्स उपलक्खणमत्तेन गहितत्ता भिक्खुसङ्घस्सापि कम्मलक्खणं लब्भति एव।
सलाकदानट्ठानं सलाकग्गं नाम। यागुभत्तानं भाजनट्ठानानि यागग्गभत्तग्गानि नाम। एतेसुपि हि ठानेसु सब्बो सङ्घो उपोसथे विय सन्निपतितो, कम्मञ्च वग्गकम्मं न होति, ‘‘मयमेतं न जानिम्हा’’ति पच्छा खिय्यन्तापि न होन्ति। खण्डसीमाय पन कते खिय्यन्ति। सङ्घिकपच्चयञ्हि अच्छिन्नचीवरादीनं दातुं अपलोकेन्तेहि उपचारसीमट्ठानं सब्बेसं अनुमतिं गहेत्वाव कातब्बम्। यो पन विसभागपुग्गलो धम्मिकं अपलोकनं पटिबाहति, तं उपायेन बहिउपचारसीमागतं वा कत्वा खण्डसीमं वा पविसित्वा कातुं वट्टति।
यं सन्धाय ‘‘अपलोकनकम्मं करोती’’ति सामञ्ञतो दस्सेति, तं अपलोकनकम्मं सरूपतो दस्सेतुमाह ‘‘अच्छिन्नचीवरं’’इच्चादि। यदि अपलोकेत्वाव चीवरं दातब्बं, किं पन अप्पमत्तकविस्सज्जकसम्मुतियाति आह ‘‘अप्पमत्तकविस्सज्जनकेन पना’’तिआदि। नाळि वा उपड्ढनाळि वाति दिवसे दिवसे अपलोकेत्वा दातब्बस्स पमाणदस्सनम्। तेन यापनमत्तमेव अपलोकेतब्बं, न अधिकन्ति दस्सेति। एकदिवसंयेव वातिआदि दसवीसतिदिवसानं एकस्मिं दिवसेयेव दातब्बपरिच्छेददस्सनं, तेन याव जीवन्ति वा याव रोगा वुट्ठहतीति वा एवं अपलोकेतुं न वट्टतीति दस्सेति। इणपलिबोधन्ति इणवत्थुं दातुं वट्टतीति सम्बन्धो। तञ्च इणायिकेहि पलिबुद्धस्स लज्जिपेसलस्स सासनुपकारकस्स पमाणयुत्तमेव कप्पियभण्डं नियमेत्वा अपलोकेत्वा दातब्बं, न पन सहस्सं वा सतसहस्सं वा महाइणम्। तादिसञ्हि भिक्खाचरियवत्तेन सब्बेहि भिक्खूहि तादिसस्स भिक्खुनो परियेसित्वा दातब्बम्।
उपनिक्खेपतोति चेतियपटिजग्गनत्थाय वड्ढिया पयोजेत्वा कप्पियकारकेहि ठपितवत्थुतो। सङ्घिकेनपीति न केवलञ्च तत्रुप्पादतो पच्चयदायकेहि चतुपच्चयत्थाय सङ्घस्स दिन्नवत्थुनापीति अत्थो।
सङ्घभत्तं कातुं न वट्टतीति महादानं देन्तेहिपि करियमानं सङ्घभत्तं विय कारेतुं न वट्टतीति अधिप्पायो।
‘‘यथासुखं परिभुञ्जितुं रुच्चती’’ति वुत्तत्ता अत्तनो परिभोगप्पहोनकं अप्पं वा बहुं वा गहेतब्बं, अधिकं पन गहेतुं न लभति। उपोसथदिवसेति निदस्सनमत्तं, यस्मिं किस्मिञ्चि दिवसेपि कतं सुकतमेव होति। करोन्तेन ‘‘यं इमस्मिं विहारे अन्तोसीमाय सङ्घसन्तकं…पे॰… यथासुखं परिभुञ्जितुं मय्हं रुच्चती’’ति एवं कतिका कातब्बा, तथा द्वीहि तीहिपि ‘‘आयस्मन्तानं रुच्चती’’ति वचनमेव हेत्थ विसेसो। तेसम्पीति रुक्खानम्। सा एव कतिकाति विसुं कतिका न कातब्बाति अत्थो।
तेसन्ति रुक्खानम्। सङ्घो सामीति सम्बन्धो। पुरिमविहारेति पुरिमे यथासुखं परिभोगत्थाय कतकतिके विहारे। परिवेणानि कत्वा जग्गन्तीति यत्थ अरक्खियमाने फलाफलानि, रुक्खा च विनस्सन्ति, तादिसं ठानं सन्धाय वुत्तं, तत्थ सङ्घस्स कतिका न पवत्तीति अधिप्पायो। ये पन रुक्खा बीजानि रोपेत्वा आदितो पट्ठाय पटिजग्गिता, तेपि दसमभागं दत्वा रोपकेहेव परिभुञ्जितब्बा। तेहीति जग्गकेहि।
तत्थाति तस्मिं विहारे। मूलेति आदिकाले, पुब्बेति अत्थो। दीघा कतिकाति अपरिच्छिन्नकाला यथासुखं परिभोगत्थाय कतिका। निक्कुक्कुच्चेनाति ‘‘अभाजितमिद’’न्ति कुक्कुच्चं अकत्वाति अत्थो। खिय्यनमत्तमेवेतन्ति तेन खिय्यनेन बहुं खादन्तानं दोसो नत्थि अत्तनो परिभोगप्पमाणस्सेव गहितत्ता, खिय्यन्तेपि अत्तनो पहोनकं गहेत्वा खादितब्बन्ति अधिप्पायो।
गण्हथाति न वत्तब्बाति तथावुत्ते तेनेव भिक्खुना दिन्नं विय मञ्ञेय्युं, तं निस्साय मिच्छाजीवसम्भवो होतीति वुत्तम्। तेनाह ‘‘अनुविचरित्वा’’तिआदि। उपड्ढभागोति एकभिक्खुनो पटिवीसतो उपड्ढभागो। देन्तेन च ‘‘एत्तकं दातुं सङ्घो अनुञ्ञासी’’ति एवं अत्तानं परिमोचेत्वा यथा ते सङ्घे एव पसीदन्ति, एवं वत्वा दातब्बम्।
अपच्चासीसन्तेनाति गिलानगमिकिस्सरादीनं अनुञ्ञातपुग्गलानम्पि अत्तनो सन्तकं देन्तेन अपच्चासीसन्तेनेव दातब्बं, अननुञ्ञातपुग्गलानं पन अपच्चासीसन्तेनापि दातुं न वट्टतीति। सङ्घिकमेव यथाकतिताय दापेतब्बम्। अत्तनो सन्तकम्पि पच्चयदायकादी सयमेव विस्सासेन गण्हन्ति, न वारेतब्बा, लद्धकप्पियन्ति तुण्ही भवितब्बम्। पुब्बे वुत्तमेवाति ‘‘कुद्धो हि सो रुक्खेपि छिन्देय्या’’तिआदिना तुण्हीभावे कारणं पुब्बे वुत्तमेव। तेहि कतअनत्थाभावेपि कारुञ्ञेन तुण्ही भवितुं वट्टति, ‘‘गण्हथा’’तिआदि पन वत्तुं न वट्टति।
गरुभण्डत्ता…पे॰… न दातब्बन्ति जीवरुक्खानं आरामट्ठानीयत्ता, दारूनञ्च गेहसम्भारानुपगतत्ता ‘‘सब्बं त्वमेव गण्हा’’ति दातुं न वट्टतीति वुत्तम्। अकतावासं वा कत्वाति पुब्बे अविज्जमानं सेनासनं कत्वा जग्गितकाले फलवारे सम्पत्ते।
अपलोकनकम्मकथावण्णना निट्ठिता।

अत्थवसवग्गादिवण्णना

४९८. विपाकदुक्खसङ्खातानं सम्परायिकवेरानन्ति एत्थ पाणातिपातादिवेरेन निब्बत्तत्ता, वेरप्पत्तिया हेतुत्ता च ‘‘विपाकदुक्खवेदना’’ति वुत्ता। पाणातिपातादिपञ्चवेरविनिमुत्तानम्पि अकुसलानं वेरेहि सह एकतो सङ्गण्हनत्थं ‘‘दसअकुसलकम्मपथप्पभेदान’’न्ति पुन वुत्तम्।
४९९-५००. तं कम्मन्ति तज्जनीयादिकम्ममेव, सत्ता आपत्तिक्खन्धा पञ्ञत्तं नामाति सम्बन्धो। अन्तरा केनचि अपञ्ञत्ते सिक्खापदेति इमस्मिं कप्पे आदितो पट्ठाय याव अम्हाकं भगवतो अभिसम्बोधि, ताव अन्तराकाले ककुसन्धादिं ठपेत्वा केनचि अपञ्ञत्ते सिक्खापदेति अत्थो। विनीतकथा सिक्खापदन्ति विनीतवत्थूनि एव। तानि हि तंतंसिक्खाकोट्ठासानं पकासनतो ‘‘सिक्खापद’’न्ति च आपत्तिअनापत्तीनं अनुपञ्ञापनतो ‘‘अनुपञ्ञत्त’’न्ति च वुच्चन्ति।
अत्थवसवग्गादिवण्णना निट्ठिता।
सङ्गहवग्गवण्णनानयो निट्ठितो।
इति महावग्गो, पञ्ञत्तिवग्गो, सङ्गहवग्गोति तीहि महावग्गेहि पटिमण्डितो परिवारोति वेदितब्बो।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
परिवारवण्णनानयो निट्ठितो।

निगमनकथावण्णना

अवसानगाथासु उभतोविभङ्ग-खन्धक-परिवारेहि विभत्तत्ता विभागपटिदेसना यस्मिं विनयपिटके। सो उभतोविभङ्ग-खन्धक-परिवारविभत्तदेसनो आहाति योजना। तस्साति विनयपिटकस्स।
सत्थु महाबोधीति दक्खिणसाखं सन्धाय वदति। यं पधानघरं नाम परिवेणं, तत्थ चारुपाकारेन सञ्चितं परिक्खित्तं यं पासादं कारयि, तत्र तस्मिं महानिगमसामिनो पासादे वसताति योजेतब्बा।
बुद्धसिरिं उद्दिसित्वा निस्साय, तस्स वा अज्झेसनम्पि पटिच्च या इद्धा परिपुण्णविनिच्छयताय समिद्धा विनयसंवण्णना आरद्धाति योजना।
सिरिनिवासस्साति सिरिया निवासनट्ठानभूतस्स सिरिपालनामकस्स रञ्ञो। जयसंवच्छरेति विजययुत्ते संवच्छरे। आरद्धकालदस्सनत्थं पुन ‘‘जयसंवच्छरे अयं आरद्धा’’ति वुत्तम्।
काले वस्सन्ति युत्तकाले वस्सनसीलो। देवोति मेघो।
निगमनकथावण्णना निट्ठिता।

निगमनकथा

एत्तावता च आरद्धा, विनयट्ठकथाय या।
वण्णना नातिवित्थिण्णा, परिपुण्णविनिच्छया॥
पञ्ञासभाणवाराय, तन्तिया परिमाणतो।
समिज्झनिट्ठिपरमा, या विमतिविनोदनी॥
अनन्तरायेन कता, अयं निट्ठमुपागता।
यं तं निट्ठं तथा सब्बे, पाणिनो समनोरथा॥
थेरेहि विनयञ्ञूहि, सुचिसल्लेखवुत्तिहि।
अविस्सत्थातिवित्थिण्ण-गन्थभीरू हिपत्थितं॥
करोन्तेन मया एवं, विनयअत्थवण्णनम्।
यं पत्तं कुसलं तेन, पत्वा सम्बोधिमुत्तमं॥
विनयत्थं पकासेत्वा, यो सोपायेन लक्खणम्।
सोपायं विमतिच्छेद-ञाणचक्खुपदायकं॥
विरद्धत्थविपल्लास-गन्थवित्थारहानिया।
विसुद्धिं पापयिस्सामि, सत्ते संसारदुक्खतो॥
लोकियेहि च भोगेहि, गुणेहि निखिला पजा।
सब्बेहि सहिता होन्तु, रता सम्बुद्धसासनेति॥
विमतिविनोदनीटीका निट्ठिता।