५५ सेदमोचनगाथा

सेदमोचनगाथा

अविप्पवासपञ्हावण्णना

४७९. सेदमोचनगाथासु अकप्पियसम्भोगोति अनुपसम्पन्नेहि सद्धिं कातुं पटिक्खित्तो उपोसथादिसंवासो एव वुत्तो। पञ्हा मेसाति एत्थ म-कारो पदसन्धिकरो। एसाति च लिङ्गविपल्लासवसेन वुत्तं, पञ्हो एसोति अत्थो। पञ्ह-सद्दो वा द्विलिङ्गो दट्ठब्बो। तेनाह ‘‘एसा पञ्हा’’तिआदि।
गरुभण्डं सन्धायाति गरुभण्डेन गरुभण्डपरिवत्तनं सन्धाय। दसाति दस अवन्दियपुग्गले। एकादसेति अभब्बपुग्गले। सिक्खाय असाधारणोति खुरभण्डं धारेतुं अनुञ्ञातसिक्खापदेन भिक्खूहि असाधारणसिक्खापदोति अत्थो।
उब्भक्खके न वदामीति अक्खतो उद्धं सीसे ठितमुखमग्गेपि पाराजिकं सन्धाय न वदामि। अधोनाभिन्ति नाभितो हेट्ठा ठितवच्चपस्सावमग्गेपि विवज्जिय अञ्ञस्मिं सरीरप्पदेसे मेथुनधम्मपच्चया कथं पाराजिको सियाति अत्थो।
छेज्जवत्थुन्ति पाराजिकम्।
अविप्पवासपञ्हावण्णना निट्ठिता।

पाराजिकादिपञ्हावण्णना

४८०. दुस्सकुटिआदीनीति आदि-सद्देन अच्छतरतिपुपट्टादीहि, तिणपण्णादीहि च पटिच्छन्नकुटियो सङ्गण्हाति। तादिसाय हि कुटिया बहि ठत्वा अन्तो ठिताय इत्थिया मग्गे दुस्सादिना सन्थतं कत्वा पवेसेन्तोपि पाराजिको सिया। लिङ्गपरिवत्तं सन्धाय वुत्ताति लिङ्गे परिवत्ते पटिग्गहणस्स विजहनतो पुन अप्पटिग्गहेत्वा परिभुञ्जनापत्तिं सन्धाय वुत्तम्।
पाळियं भिक्खू सिया वीसतिया समागताति वीसतिया सङ्खाताय भिक्खू समागता, एतेन सब्बकम्मारहतं सङ्घस्स दस्सेति।
निवत्थोति गाथाय अन्तरवासकेन निवत्थो उत्तरासङ्गेन दिगुणं कत्वा पारुतसङ्घाटियो। इति तानि तीणिपि चीवरानि काये गतानेव भिक्खुनिया बिन्दुमत्तं काळकं उदकेन धोवितमत्ते निस्सग्गियानि होन्तीति अत्थो।
इत्थिं हनेति गाथाय न मातुभूतं इत्थिं हनेय्य, न पितुभूतं पुरिसं हनेय्य। अनरियन्ति तञ्च अनरहन्तमेव हनेय्य, एतेन अरहन्तघातकोपि न होतीति दस्सेति। अनन्तरं फुसेति आनन्तरियं फुसतीति अत्थो।
४८१. सुप्पतिट्ठित-निग्रोधसदिसन्ति योजनवित्थतं रुक्खं सन्धाय वुत्तम्।
सत्तरसकेसूति भिक्खुनीनं पञ्ञत्तसत्तरससङ्घादिसेसेसु।
पाराजिकादिपञ्हावण्णना निट्ठिता।