५३ उपालिपञ्चकम्

उपालिपञ्चकम्

नप्पटिप्पस्सम्भनवग्गवण्णना

४२१. समग्गेहि करणीयानीति विवादाधिकरणेहि पुब्बे असमग्गा हुत्वा पच्छा सामग्गिं उपगतेहि कत्तब्बानि। किं पन असञ्ञतमिस्सपरिसाय सद्धिं लज्जिनो सामग्गिं करोन्तीति आह ‘‘उपोसथपवारणादीसु ही’’तिआदि। तत्थ ठितासूति उपोसथपवारणासु अप्पवत्तीसु। उपत्थम्भो न दातब्बोति उपरूपरि अप्पवत्तनत्थाय मयम्पि उपोसथं न करिस्सामातिआदिना कलहस्स उपत्थम्भो न दातब्बो, धम्मेन विनयेन सामग्गिं कत्वा समग्गेहेव असञ्ञता भिक्खू विनेतब्बाति अधिप्पायो। तेनाह ‘‘सचे सङ्घो अच्चयं देसापेत्वा’’तिआदि। भिक्खुनो नक्खमतीति केसुचि पुग्गलेसु अप्पमत्तकदोसदस्सनेन न रुच्चति। दिट्ठाविकम्मम्पि कत्वाति ‘‘न मेतं खमती’’ति सभागस्स भिक्खुनो अत्तनो दिट्ठिं आविकत्वा। उपेतब्बाति सासनहानिया अभावा सामग्गिं अकोपेत्वा कायसामग्गी दातब्बा, ईदिसे ठाने अलज्जिपरिभोगो आपत्तिकरो न होति, वट्टतियेव। ये पन सासनविनासाय पटिपन्ना, तेहि सह न वत्तति, आपत्ति एव होति सासनविनासो च। तेनाह ‘‘यत्र पन उद्धम्म’’न्तिआदि। ‘‘दिट्ठाविकम्मं न वट्टती’’ति इमिना दिट्ठिया आविकतायपि आपत्तिं दस्सेति।
४२२. कण्हवाचोति रागदोसादीहि किलिट्ठवचनो। अनत्थकवचनस्स दीपनं पकासनं अस्साति अनत्थकदीपनो। मानं निस्सायाति विनिच्छयकरणं तव भारोति सङ्घेन भारे अकतेपि ‘‘अहमेवेत्थ वोहरितुं अरहरूपो’’ति मानं निस्साय। यथादिट्ठियाति अनुरूपलद्धिया। यस्स हि अत्थस्स यादिसी दिट्ठि अनुरूपा, तं गहेत्वा न ब्याकताति अत्थो ।अस्स अत्तनोति अधम्मादिअत्थं सन्धाय वदति, न पुग्गलं, अस्स अधम्मादिअत्थसङ्खातस्स अत्तनो सरूपस्स या अनुरूपा दिट्ठीति अत्थो। लद्धिं निक्खिपित्वाति अनुरूपलद्धिं छड्डेत्वा, अग्गहेत्वाति अत्थो। तेनाह ‘‘अधम्मादीसु धम्मादिलद्धिको हुत्वा’’ति। अथ वा अत्तनो लद्धिं निगूहित्वा पुग्गलानुगुणं तथा ब्याकरोन्तो न यथादिट्ठिया ब्याकता नाम। इमस्मिं पक्खे अधम्मादीसु धम्मादिलद्धिको हुत्वाति एत्थ अधम्मादीसु धम्मादिलद्धिको विय हुत्वाति अत्थो गहेतब्बो।
नप्पटिप्पस्सम्भनवग्गवण्णना निट्ठिता।

वोहारवग्गादिवण्णना

४२४. कम्मञत्तीति कम्मभूता ञत्ति। अनुस्सावननिरपेक्खा ञत्तिकम्मभूता ञत्तीति अत्थो। कम्मपादञत्ति नाम ञत्तिदुतियकम्मादीसु अनुस्सावनकम्मस्स पादभूता अधिट्ठानभूता ञत्ति। नवसु ठानेसूति ओसारणादीसु नवसु ठानेसु। द्वीसु ठानेसूति ञत्तिदुतियञत्तिचतुत्थकम्मेसु।
सुत्तानुलोमन्ति उभतोविभङ्गे सुत्तानुलोमभूते महापदेसे सन्धाय वुत्तम्। विनयानुलोमन्ति खन्धकपरिवारानुलोमभूते महापदेसे। सुत्तन्तिके चत्तारो महापदेसेति सुत्ताभिधम्मपिटकेसु अनुञ्ञातपटिक्खित्तसुत्तानुलोमवसेन नयतो गहेतब्बे चत्तारो अत्थे।
४२५. दिट्ठीनं आविकम्मानीति आपत्तिलद्धीनं पकासनानि, आपत्तिदेसनाकम्मानीति अत्थो।
यथा चतूहि पञ्चहि दिट्ठि आविकता होतीति यथा आविकते चतूहि पञ्चहि एकीभूतेहि एकस्स पुग्गलस्स सन्तिके आपत्ति देसिता नाम होति, एवं देसेतीति अत्थो। एवं देसेन्तो च अत्तना सद्धिं तयो वा चत्तारो वा भिक्खू गहेत्वा एकस्स सन्तिके देसेति। एवं देसेतुं न वट्टति। देसिता च आपत्ति न वुट्ठाति, देसनापच्चया दुक्कटञ्च होति। द्विन्नं तिण्णं पन एकतो देसेतुं वट्टति।
४४४. अदस्सनेनाति इमस्स अकप्पियं परिवज्जेन्तानं विनयधरानं पटिपत्तिया अदस्सनेन , तेसं दिट्ठानुगतिं अनापज्जनेनातिपि अत्थो गहेतब्बो। अकप्पिये कप्पियसअञतायाति रजतादिअकप्पिये तिपुआदिसञ्ञिताय । पुच्छित्वा वा अञ्ञेसं वा वुच्चमानं असुणन्तो आपज्जतीति एत्थ पुच्छित्वा असुणन्तो वा पुच्छियमानं असुणन्तो वाति पच्चेकं योजेतब्बम्। एकरत्तातिक्कमादिवसेनाति अधिट्ठितचीवरेन विप्पवसित्वा एकरत्तातिक्कमेन पाचित्तियं आपज्जति। आदि-सद्देन छरत्तातिक्कमादीनं सङ्गहो।
४५०. अनत्थं कलिसासनन्ति अनत्थावहं कोधवचनं आरोपेन्तो दोसं आरोपेन्तो उपद्दवाय परिसक्कतीति अत्थो।
४५४. वोहारनिरुत्तियन्ति तस्स तस्स अत्थस्स वाचकसद्दे पभेदगतञाणप्पत्तो न होतीति अत्थो।
४५५. परिमण्डलब्यञ्जनारोपने कुसलो न होतीति परिमण्डलेन पदब्यञ्जनेन वत्थुं, परेहि वुत्तं जानितुञ्च असमत्थोति अत्थो।
४५८. अनुस्सावनेनाति अनु अनु कथनेन। तेनाह ‘‘ननु तुम्हे’’तिआदि, यं अवोचुम्ह, स्वायं पकासितोति सम्बन्धो। तत्थ यन्ति इदं यस्मा वचनापेक्खं न होति, वचनत्थापेक्खमेव, तस्मा तेन वचनेन नानाकरणाभावं पकासयिस्सामाति यमत्थं अवोचुम्हाति अत्थो गहेतब्बो। तेनेव ‘‘स्वाय’’न्ति पुल्लिङ्गवसेन पटिनिद्देसो कतो, तस्स सो अयं नानाकरणाभावोति अत्थो।
४६७. मञ्चपदादीसुपि नळाटं पटिहञ्ञेय्याति अन्धकारे चम्मखण्डं पञ्ञपेत्वा वन्दितुं ओनमन्तस्स नळाटं वा अक्खि वा मञ्चादीसु पटिहञ्ञति। एतेन वन्दतोपि आपत्तिअभावं वत्वा वन्दनाय सब्बथा पटिक्खेपाभावञ्च दीपेति। एवं सब्बत्थ सुत्तन्तरेहि अप्पटिक्खित्तेसु। नग्गादीसु पन वन्दितुं न वट्टतीति। एकतो आवट्टोति एकस्मिं दोसागतिपक्खे परिवत्तो पविट्ठोति अत्थो। तेनाह ‘‘सपत्तपक्खे ठितो’’ति। वन्दियमानोति ओनमित्वा वन्दियमानो। वन्दितब्बेसु उद्देसाचरियो, निस्सयाचरियो च यस्मा नवकापि होन्ति, तस्मा ते वुड्ढा एव वन्दियाति वेदितब्बा।
४७०. पुब्बे वुत्तमेवाति सहसेय्यादिपण्णत्तिवज्जम्। इतरन्ति सचित्तकम्।
वोहारवग्गादिवण्णना निट्ठिता।