५२ कथिनभेदम्

कथिनभेदम्

कथिनअत्थतादिवण्णना

४०४. कथिने अनागतवसेनाति उदकाहरणादिपयोगे उप्पन्ने पच्छा धोवनादिपुब्बकरणस्स उप्पत्तितो तप्पयोगस्स अनागतवसेनेव अनन्तरपच्चयो। पच्चयत्तञ्चस्स कारियभूतस्स यस्मा निप्फादेतब्बतं निस्साय पच्चया पवत्ता, न विना तेन, तस्मा तेन परियायेन वुत्तं, न सभावतो सब्बत्थ। तेनाह ‘‘पयोगस्स ही’’तिआदि। तत्थ पयोगस्स सत्तविधम्पि पुब्बकरणं पच्चयो होतीति सम्बन्धो। कारणमाह ‘‘यस्मा’’तिआदि। पुब्बकरणस्सत्थायाति पुब्बकरणस्स निप्फादनत्थाय। पुरेजातपच्चयेति पुरेजातपच्चयस्स विसये। एसाति पयोगो। धोवनादिधम्मेसु एकम्पि अत्तनो पुरेजातपच्चयभूतं धम्मं न लभति, अत्तनो उप्पत्तितो पुरेजातस्स पुब्बकरणस्स अभावाति अत्थो। लभतीति पच्छाजातपच्चयं पुब्बकरणं लभति, पच्छाजातपच्चयो होतीति अत्थो।
पाळियं पन्नरस धम्मा सहजातपच्चयेन पच्चयोति एत्थ पुब्बकरणस्साति वा पयोगस्साति वा अञ्ञस्स कस्सचि पच्चयुप्पन्नस्स अपरामट्ठत्ता पन्नरस धम्मा सयं अञ्ञमञ्ञसहजातपच्चयेन पच्चयोति एवमत्थो गहेतब्बो, तेहि सह उप्पज्जनकस्स अञ्ञस्स अभावा। एवं उपरि सब्बत्थ। तेनाह ‘‘सहजातपच्चयं पना’’तिआदि। मातिका च पलिबोधा चाति एत्थ च-सद्देन पञ्चानिसंसानि गहितानीति दट्ठब्बम्। एवं मातिकानञ्च पलिबोधानञ्चाति एत्थापि। तेहिपि अत्थो अनन्तरमेव मातिकादीहि सह जायन्ति। तेनेव ‘‘पन्नरस धम्मा सहजातपच्चयेन पच्चयो’’ति वुत्ता। आसाति चीवरासा। वत्थूति आसाय निमित्तभूतं अनुप्पन्नचीवरम्। ‘‘दस्साम करिस्सामा’’ति हि दायकेहि पटिञ्ञातचीवरं निस्साय अनन्तरं उप्पज्जमाना चीवरासा अनन्तरपच्चयादिभावेन वुत्ता। आसानञ्च अनासानञ्चाति लब्भमानकचीवरे उप्पज्जनकचीवरासानञ्चेव अलब्भमाने चीवरे उप्पज्जनकअनासानञ्च, आसानं, तब्बिगमानञ्चाति अत्थो। खणे खणे उप्पत्तिभेदं सन्धाय ‘‘आसान’’न्ति बहुवचनं कतं, आसाय , अनासाय चाति अत्थो। तेनाह ‘‘आसा च अनासा चा’’ति।
कथिनअत्थतादिवण्णना निट्ठिता।

पुब्बकरणनिदानादिविभागवण्णना

४०६-७. छ चीवरानीति खोमादीसु छसु अञ्ञतरं सन्धाय वुत्तम्। सब्बसङ्गाहिकवसेन पन ‘‘चीवरानी’’ति बहुवचनं कतम्। पाळियं पनेत्थ वत्थु, आसा च अनासा चातिआदीसु अत्थते कथिने आनिसंसवसेन उप्पज्जनकपच्चासाचीवरं ‘‘वत्थू’’ति वुत्तम्। कथिनचीवरं हेतुपच्चय-सद्देहि वुत्तन्ति वेदितब्बम्।
४०८. पच्चुद्धारो तीहि धम्मेहीतिआदि कथिनत्थारत्थाय तिचीवरतो अञ्ञं वस्सिकसाटिकादिं पच्चुद्धरितुं, अधिट्ठहित्वा अत्थरितुञ्च न वट्टतीति दस्सनत्थं वुत्तम्। ‘‘वचीभेदेना’’ति एतेन केवलं कायेन कथिनत्थारो न रुहतीति दस्सेति।
पुब्बकरणनिदानादिविभागवण्णना निट्ठिता।

कथिनादिजानितब्बविभागवण्णना

४१२. येसु रूपादिधम्मेसूति ‘‘पुरिमवस्संवुत्था भिक्खू, पञ्चहि अनूनो सङ्घो, चीवरमासो, धम्मेन समेन समुप्पन्नं चीवर’’न्ति एवमादीसु येसु रूपारूपधम्मेसु। सतीति सन्तेसु। मिस्सीभावोति संसग्गता समूहपञ्ञत्तिमत्तम्। तेनाह ‘‘न परमत्थतो एको धम्मो अत्थी’’ति।
४१६. एकतो उप्पज्जन्तीति कथिनुद्धारेन सह उप्पज्जमानारहा होन्तीति अत्थो। कथिनत्थारतो हि पभुति सब्बे कथिनुद्धारा तं तं कारणन्तरमागम्म उप्पज्जन्ति, तस्मा सब्बे एकुप्पादा नाम जाता। तेसु अन्तरुब्भारसहुब्भारा द्वे एव तं विहारं अनत्थतकथिनविहारसदिसं करोन्ता सयं सकलेन कथिनत्थारेन सह निरुज्झन्ति उद्धारभावं पापुणन्ति । अवसेसा पन तं तं पाटिपुग्गलिकमेव कथिनत्थारं द्विन्नं पलिबोधानं उपच्छिन्दनवसेन निरोधेन्ता सयं उद्धारभावं पापुणन्ति, न सकलं कथिनत्थारम्। कथिनुद्धारानञ्च निरोधो नाम तं तं कारणमागम्म उद्धारभावप्पत्ति, एवञ्च उप्पत्ति नाम कथिनुद्धारो एव। तेनाह ‘‘सब्बेपि अत्थारेन सद्धिं एकतो उप्पज्जन्ती’’तिआदि। तत्थ पुरिमा द्वेति ‘‘एकुप्पादा एकनिरोधा’’ति पाळियं पठमं वुत्ता अन्तरुब्भारसहुब्भारा द्वे। तेसूति पक्कमनन्तिकादीसु। उद्धारभावं पत्तेसूति उद्धारभावप्पत्तिसङ्खातनिरोधं पत्तेसूति अत्थो। अत्थारो तिट्ठतीति कतचीवरं आदाय पक्कन्तादिपुग्गलं ठपेत्वा तदवसेसानं पलिबोधसब्भावतो कथिनत्थारो तिट्ठति।
कथिनादिजानितब्बविभागवण्णना निट्ठिता।
पञ्ञत्तिवग्गवण्णनानयो निट्ठितो।
सङ्गहवग्गो