५१ महासङ्गामम्

महासङ्गामम्

वोहरन्तेन जानितब्बादिवण्णना

३६८-३७४. महासङ्गामे पाळियं सङ्गामावचरेनाति अनुविज्जकं सन्धाय वुत्तम्। वत्थूति मेथुनादिवीतिक्कमो। निदानन्ति वेसालिआदिपञ्ञत्तिट्ठानम्। पुग्गलो अकारको जानितब्बोति एत्थ सङ्घे वा गणे वा परिणायकभूतो पुग्गलोति दट्ठब्बम्।
३७५. विस्सट्ठिसिक्खापदन्ति नीलादिदसन्नं सुक्कानं मोचनवसेन वुत्तं सुक्कविस्सट्ठिसिक्खापदम्। तञ्हि तेलादिमन्दवण्णानं नीलादिपचुरवण्णानं वसेन ‘‘वण्णावण्णा’’ति वुत्तम्। पचुरत्थे हि इध अवण्णोति अ-कारो।
३७९. याव अकनिट्ठब्रह्मानो द्विधा होन्तीति एत्थ अविहादिसुद्धावासिका अञ्ञभूमीसु अरिया धम्मवादीपक्खं एव भजन्ति, इतरे दुविधम्पीति दट्ठब्बम्।
वोहरन्तेन जानितब्बादिवण्णना निट्ठिता।