४५ एकुत्तरिकनयम्

एकुत्तरिकनयम्

एककवारवण्णना

३२१. एकुत्तरिकनये पन अजानन्तेन वीतिक्कन्ताति पण्णत्तिं वा वत्थुं वा अजानन्तेन वीतिक्कन्ता पथवीखणनसहसेय्यादिका, सापि पच्छा आपन्नभावं ञत्वा पटिकम्मं अकरोन्तस्स अन्तरायिकाव होति।
पारिवासिकादीहि पच्छा आपन्नाति वत्तभेदेसु दुक्कटानि सन्धाय वुत्तम्। तस्मिं खणे आपज्जितब्बअन्तरापत्तियो सन्धायाति केचि वदन्ति, तस्स पुब्बापत्तीनंअन्तरापत्ति-पदेनेव वक्खमानत्ता पुरिममेव युत्ततरम्। मूलविसुद्धिया अन्तरापत्तीति मूलायपटिकस्सनादीनि अकत्वा सब्बपठमं दिन्नपरिवासमानत्तविसुद्धिया चरणकाले आपन्नअन्तरापत्तिसङ्खातसङ्घादिसेसो। अग्घविसुद्धियाति अन्तरापत्तिं आपन्नस्स मूलाय पटिकस्सित्वा ओधानसमोधानवसेन ओधुनित्वा पुरिमापत्तिया समोधाय तदग्घवसेन पुन दिन्नपरिवासादिसुद्धिया चरणकाले पुन आपन्ना अन्तरापत्ति।
सउस्साहेनेवाति पुनपि तं आपत्तिं आपज्जितुकामताचित्तेन, एवं देसितापि आपत्ति न वुट्ठातीति अधिप्पायो। धुरनिक्खेपं अकत्वा आपज्जने सिखाप्पत्तदोसं दस्सेन्तो आह ‘‘अट्ठमे वत्थुस्मिं भिक्खुनिया पाराजिकमेवा’’ति। न केवलञ्च भिक्खुनिया एव, भिक्खूनम्पि धुरनिक्खेपं अकत्वा थोकं थोकं सप्पिआदिकं थेय्याय गण्हन्तानं पादग्घनके पुण्णे पाराजिकमेव। केचि पन ‘‘अट्ठमे वत्थुस्मिं भिक्खुनिया पाराजिकमेव होतीति वुत्तत्ता अट्ठवत्थुकमेवेतं सन्धाय वुत्त’’न्ति वदन्ति।
धम्मिकस्स पटिस्सवस्साति ‘‘इध वस्सं वसिस्सामी’’तिआदिना गिहीनं सम्मुखा कतस्स धम्मिकस्स पटिस्सवस्स, अधम्मिकस्स पन ‘‘असुकं पहरिस्सामी’’तिआदिकस्स पटिस्सवस्स असच्चापनेन आपत्ति नत्थि।
तथा चोदितोति अधम्मेन चोदितो, सयं सच्चे, अकुप्पे च अट्ठत्वा पटिच्छादेन्तोपि अधम्मचुदितको एव। पञ्चानन्तरियनियतमिच्छादिट्ठियेव मिच्छत्तनियता नाम। चत्तारो मग्गा सम्मत्तनियता नाम।
एककवारवण्णना निट्ठिता।

दुकवारवण्णना

३२२. दुकेसु सयमेव सपुग्गलोति आह ‘‘मुदुपिट्ठिकस्सा’’तिआदि। आदि-सद्देन अङ्गजातच्छेदअत्तघातादिआपत्तियो सङ्गहिता।
भण्डागारिकचित्तकम्मानि वाति गहट्ठानं भण्डपटिसामनं, इत्थिपुरिसादिपटिभानचित्तकम्मानि वा। ‘‘चीवरादीनि अदेन्तो आपज्जती’’ति इदं ‘‘उपज्झायेन, भिक्खवे, सद्धिविहारिको सङ्गहेतब्बो अनुग्गहेतब्बो…पे॰… पत्तो दातब्बो’’तिआदि (महाव॰ ६७) वचनतो अनादरियेन आमिससङ्गहं अकरोन्तस्स दुक्कटं, भिक्खुनिया पाचित्तियञ्च सन्धाय वुत्तम्। निस्सट्ठचीवरादीनं अदानआपत्तिपि एत्थेव सङ्गहिता।
पाळियं देसेन्तोति सभागापत्तिं, अदेसनागामिनिआदिञ्च देसेन्तो। निदानुद्देसे आपत्तिं अनाविकरोन्तो, न देसेन्तो च आपज्जति नाम। ओवादं अगण्हन्तोति भिक्खूहि भिक्खुनिओवादत्थाय वुत्तं वचनं अगण्हन्तो बालगिलानगमियविवज्जितो। अत्तनो परिभोगत्थं दिन्नं अञ्ञस्स दाने, सङ्घाटिं अपारुपित्वा सन्तरुत्तरेन गामप्पवेसनादीसु च आपत्तियोपि अपरिभोगेन आपज्जितब्बापत्तियोव। पमाणन्ति सङ्घभेदानन्तरियनिप्फत्तिया लक्खणम्। बालस्साति निस्सयग्गहणविधिं अजानन्तस्स लज्जिबालस्सेव। लज्जिस्साति ब्यत्तस्स निस्सयदायकसभागतं परिवीमंसन्तस्स। विनये आगता अत्था वेनयिकाति आह ‘‘द्वे अत्था विनयसिद्धा’’ति।
पाळियं अप्पत्तो निस्सारणन्ति एत्थ पब्बाजनीयकम्मं विहारतो निस्सारणत्ता निस्सारणन्ति अधिप्पेतं, तञ्च यस्मा कुलदूसकं अकरोन्तो पुग्गलो आपत्तिबहुलोपि आवेणिकलक्खणेन अप्पत्तो नाम होति, तस्मा अप्पत्तो निस्सारणम्। यस्मा पन आपत्तादिबहुलस्सापि ‘‘आकङ्खमानो सङ्घो पब्बाजनीयकम्मं करेय्या’’ति (चूळव॰ २७) वुत्तं, तस्मा सुनिस्सारितो, सब्बथा पन सुद्धो निरापत्तिको दुन्निस्सारितोति दट्ठब्बो।
अप्पत्तो ओसारणन्तिआदीसु उपसम्पदाकम्मं एत्थ ओसारणं अधिप्पेतं, तञ्च हत्थच्छिन्नादिको एकच्चो पटिक्खित्तत्ता अप्पत्तोपि सोसारितो, पण्डकादिको दोसारितोति अत्थो।
दुकवारवण्णना निट्ठिता।

तिकवारवण्णना

३२३. तिकेसु लोहितुप्पादापत्तिन्ति पाराजिकापत्तिम्। आवुसोवादेनाति ‘‘आवुसो’’ति आलपनेन। आपत्तिन्ति दुक्कटापत्तिम्। सेसा रत्तिञ्चेव दिवा चाति एत्थ अरुणुग्गमने आपज्जितब्बा पठमकथिनादी (पारा॰ ४५९) सब्बा आपत्तियोपि रत्तिन्दिवानं वेमज्झेयेव आपज्जितब्बत्ता ततियकोट्ठासञ्ञेव पविट्ठाति दट्ठब्बा। अथ वा उद्धस्ते अरुणे आपज्जितब्बत्ता दिवा आपज्जितब्बेसु एव पविट्ठाति दट्ठब्बा, अत्थङ्गते सूरिये भिक्खुनियो ओवादनापत्तियो, पन रत्तन्धकारे पुरिसेन सद्धिं सन्तिट्ठनापत्ति च रत्तियञ्ञेव आपज्जितब्बा।
पुरेभत्तं कुलानि उपसङ्कमनअनतिरित्तभोजनादीनि दिवा एव आपज्जितब्बानि। केचि पन ‘‘भोजनपटिसंयुत्तानि सेखियानि, गणभोजनादीनि च दिवा एव आपज्जितब्बानी’’ति वदन्ति। तस्मा ईदिसा आपत्तियो मुञ्चित्वा सेसाव ततियकोट्ठासं भजन्तीति वेदितब्बम्।
न ऊनदसवस्सोति दसवस्सस्स बालस्सेव पञ्ञत्तसिक्खापदत्ता वुत्तम्। सद्धिविहारिकअन्तेवासिकेसु असम्मावत्तनापत्तिं, अलज्जीनं निस्सयदानादिम्पि दसवस्सोव आपज्जति, वुट्ठापिनिं द्वे वस्सानि अननुबन्धादिम्पि ऊनदसवस्सा आपज्जन्ति। अब्याकतचित्तोति सुपन्तस्स भवङ्गचित्तं सन्धाय वुत्तम्।
अप्पवारेन्तोति अनादरियेन अप्पवारेन्तो केनचि पच्चयेन अप्पवारेत्वा काळपक्खचातुद्दसे सङ्घे पवारेन्ते तत्थ अनादरियेन अप्पवारेन्तो तमेव आपत्तिं काळेपि आपज्जतीति जुण्हे एवाति नियमो न दिस्सति, पच्छिमवस्संवुत्थो पन पच्छिमकत्तिकपुण्णमियमेव पवारेतुं लब्भतीति तत्थ अप्पवारणापच्चया आपत्तिं आपज्जमानो एव जुण्हे आपज्जतीति नियमेतब्बोति दट्ठब्बम्। जुण्हे कप्पतीति एत्थापि एसेव नयो।
‘‘अपच्चुद्धरित्वा हेमन्ते आपज्जती’’ति इमिना ‘‘वस्सानं चातुमासं अधिट्ठातु’’न्ति नियमवचनेनेव अपच्चुद्धरन्तस्स दुक्कटन्ति दस्सेति। वस्सानुपगमनअकरणीयेन पक्कमादयोपि वस्से एव आपज्जति। वत्थिकम्मादिम्पि गिलानो एव। अधोतपादेहि अक्कमनादीनिपि अन्तो एव आपज्जति । भिक्खुनिया अनापुच्छा आरामप्पवेसनादि च अन्तोसीमायमेव। निस्सयपटिपन्नस्स अनापुच्छादिसापक्कमनादि च बहिसीमायमेव। पातिमोक्खुद्देसे सन्तिया आपत्तिया अनाविकरणापत्तिसमनुभासनऊनवीसतिवस्सूपसम्पादनादिसब्बअधम्मकम्मापत्तियोपि सङ्घे एव। अधम्मेन गणुपोसथादीसुपि गणादिमज्झे एव। अलज्जिस्स सन्तिके निस्सयग्गहणादिपि पुग्गलस्स सन्तिके एव आपज्जति।
तीणि अधम्मिकानि अमूळ्हविनयस्स दानानीति यो उम्मत्तकोपि वीतिक्कमकाले, अनुम्मत्तो सञ्चिच्चेव आपत्तिं आपज्जित्वा भिक्खूहि पच्छा चोदितो सरमानो एव ‘‘न सरामी’’ति वदति, यो च ‘‘सुपिनं विय सरामी’’ति वा मुसा वदति, यो च उम्मत्तककाले कतं सब्बम्पि सब्बेसं वट्टतीति वदति, इमेसं तिण्णं दिन्नानि तीणि अमूळ्हविनयस्स दानानि अधम्मिकानि।
अपकतत्तोति विनये अपकतञ्ञू। तेनाह ‘‘आपत्तानापत्तिं न जानाती’’ति (परि॰ ३२५)। ‘‘दिट्ठिञ्च अनिस्सज्जन्तानंयेव कम्मं कातब्ब’’न्ति इदं भिक्खूहि ओवदियमानस्स दिट्ठिया अनिस्सज्जनपच्चया दुक्कटं, पाचित्तियम्पि वा अवस्समेव सम्भवतीति वुत्तम्।
मुखालम्बरकरणादिभेदोति मुखभेरीवादनादिप्पभेदो। उपघातेतीति विनासेति। बीजनिग्गाहादिकेति चित्तं बीजनिं गाहेत्वा अनुमोदनादिकरणेति अत्थो।
तिकवारवण्णना निट्ठिता।

चतुक्कवारवण्णना

३२४. चतुक्केसु सोति गिहिपरिक्खारो। अवापुरणं दातुन्ति गब्भं विवरित्वा अन्तो परिक्खारट्ठपनत्थाय विवरणकुञ्चिकं दातुम्। सङ्घत्थाय उपनीतं सयमेव अन्तो पटिसामितुम्पि वट्टति। तेनाह ‘‘अन्तो ठपापेतुञ्च वट्टती’’ति।
आदिकम्मिकेसु पठमं पुरिसलिङ्गं उप्पज्जतीति आह ‘‘पठमं उप्पन्नवसेना’’ति। पाळियं अनापत्ति वस्सच्छेदस्साति वस्सच्छेदसम्बन्धिनिया अनापत्तिया एवमत्थो। मन्तभासाति मन्ताय पञ्ञाय कथनम्। ‘‘नवमभिक्खुनितो पट्ठाया’’ति इदं ‘‘अनुजानामि, भिक्खवे, अट्ठन्नं भिक्खुनीनं यथावुड्ढं अवसेसानं यथाकतिक’’न्ति (चूळव॰ ४२६) वचनतो आदितो अट्ठन्नं भिक्खुनीनं पच्चुट्ठातब्बत्ता वुत्तम्।
‘‘इध न कप्पन्तीति वदन्तोपि पच्चन्तिमेसु आपज्जती’’तिआदिना सञ्चिच्च कप्पियं अकप्पियन्ति वा अकप्पियं कप्पियन्ति वा कथेन्तस्स सब्बत्थ दुक्कटन्ति दस्सेति।
पुब्बकरणन्ति वुच्चतीति अट्ठकथासु वुत्तं, तानि इध परिवारे उद्धटानीति अधिप्पायो। इधाधिप्पेतानि पन दस्सेन्तो ‘‘छन्दपारिसुद्धी’’तिआदिमाह।
चतुक्कवारवण्णना निट्ठिता।

पञ्चकवारवण्णना

३२५. पञ्चकेसु आपुच्छित्वा चारस्स अभावोति पिण्डपातिकस्स ‘‘निमन्तितो सभत्तो’’ति इमस्स अङ्गस्स अभावा तेन सिक्खापदेन तस्स सब्बथा अनापत्तीति अधिप्पायो । सुसानं नेत्वा पुन आनीतकन्ति सुसाने पेतकिच्चं कत्वा निक्खन्तेहि न्हत्वा छड्डितानि निवत्थपारुतवत्थानि एवं वुच्चन्ति।
पाळियं पञ्चहाकारेहीति पञ्चहि अवहारङ्गेहि। वत्थुतो पन गरुकलहुकभेदेन पाराजिकथुल्लच्चयदुक्कटानि वुत्तानि। इत्थिपुरिससंयोगादिकं किलेससमुदाचारहेतुकं पटिभानचित्तकम्मं नाम। पञ्हासहस्सं पुच्छीति समथविपस्सनाकम्मट्ठानेसु पञ्हासहस्सं सम्मज्जित्वा ठितं दहरं पुच्छि। इतरोपि दहरो अत्तनो गतमग्गत्ता सब्बं विस्सज्जेसि, तेन थेरो पसीदि। वत्तं परिच्छिन्दीति वत्तं निट्ठापेसि। किं त्वं आवुसोतिआदिकं थेरो खीणासवो सम्मज्जनानिसंसं सब्बेसं पाकटं कातुं अवोचाति दट्ठब्बम्।
‘‘जण्णुकेहि पतिट्ठाय पदचेतिय’’न्ति पाठसेसो। चोदनं कारेस्सामीति भगवता अत्तानं चोदापेस्सामि, अत्तानं निग्गण्हापेस्सामीति अत्थो।
एत्तकं गय्हूपगन्ति एत्तकं अधिकरणवूपसमत्थाय गहेतब्बवचनन्ति यथा सुत्वा विञ्ञातुं सक्कोति, एवं अनुग्गण्हन्तोति योजना। एत्थ च ‘‘अत्तनो भासपरियन्तं अनुग्गहेत्वा परस्स भासपरियन्तं अनुग्गहेत्वा’’ति एकं, ‘‘अधम्मेन करोती’’ति एकं, ‘‘अप्पटिञ्ञाया’’ति एकञ्च कत्वा पुरिमेहि द्वीहि पञ्चङ्गानि वेदितब्बानि। वत्थुन्ति मेथुनादिवीतिक्कमम्। कथानुसन्धिविनिच्छयानुलोमसन्धिवसेन वत्थुं न जानातीति चोदकेन वा चुदितकेन वा वुत्तकथानुसन्धिना तेसं वचनपटिवचनानुरूपेन वदन्तो कथानुसन्धिना वत्थुं न जानाति नाम, तञ्च सुत्तविभङ्गे विनीतवत्थुसङ्खातेन विनिच्छयानुलोमेनेव वदन्तो विनिच्छयानुलोमसन्धिवसेन वत्थुं न जानाति नाम। ञत्तिकम्मं नाम होतीति ञत्तिकम्मं निट्ठितं नाम होतीति न जानातीति सम्बन्धो। ञत्तिया कम्मप्पत्तोति ञत्तिया निट्ठितायपि कम्मप्पत्तो एव होति। अनुस्सावनट्ठाने एव कम्मं निट्ठितं होतीति ञत्तिकम्मं निट्ठितं नाम होति, तं ञत्तिया कारणं न जानातीति अत्थो।
पाळियं पञ्च विसुद्धियोति आपत्तितो विसुद्धिहेतुत्ता, विसुद्धेहि कत्तब्बतो च पातिमोक्खुद्देसा वुत्ता।
पञ्चकवारवण्णना निट्ठिता।

छक्कवारादिवण्णना

३२६. छक्कादीसु पाळियं छ अगारवाति बुद्धधम्मसङ्घसिक्खासु, अप्पमादे, पटिसन्थारे च छ अगारवा, तेसु एव च छ गारवा वेदितब्बा। ‘‘छब्बस्सपरमता धारेतब्ब’’न्ति इदं विभङ्गे आगतस्स परमस्स दस्सनम्।
३२८. पाळियं आगतेहि सत्तहीति ‘‘पुब्बेवस्स होति मुसा भणिस्स’’न्तिआदिना मुसावादसिक्खापदे (पाचि॰ ४) आगतेहि सत्तहि।
३२९. तं कुतेत्थ लब्भाति तं अनत्थस्स अचरणं एत्थ एतस्मिं पुग्गले, लोकसन्निवासे वा कुतो केन कारणेन सक्का लद्धुन्ति आघातं पटिविनेति।
३३०. सस्सतो लोकोतिआदिना वसेनाति ‘‘सस्सतो लोको, असस्सतो लोको। अन्तवा लोको, अनन्तवा लोको। तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा। होति तथागतो परम्मरणा, न होति तथागतो परम्मरणा। होति च न होति च तथागतो परम्मरणा, नेव होति न न होति तथागतो परम्मरणा’’ति (म॰ नि॰ १.२६९) एवं आगता दस अन्तग्गाहिका दिट्ठियो सन्धाय वुत्तम्। मिच्छादिट्ठिआदयोति मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठमिच्छाञाणमिच्छाविमुत्तीहि सद्धिं दस मिच्छत्ता। तत्थ मिच्छाञाणन्ति मिच्छादिट्ठिसम्पयुत्तो मोहो। अविमुत्तस्सेव विमुत्तसञ्ञिता मिच्छाविमुत्ति नाम।
विपरीताति सम्मादिट्ठिआदयो सम्माञाणसम्माविमुत्तिपरियोसाना दस। तत्थ सम्माविमुत्ति अरहत्तफलं, तंसम्पयुत्तं पन ञाणं वा पच्चवेक्खणञाणं वा सम्माञाणन्ति वेदितब्बम्।
एकुत्तरिकनयो निट्ठितो।