४४ खन्धकपुच्छावारो

खन्धकपुच्छावारो

पुच्छाविस्सज्जनावण्णना

३२०. उपसम्पदक्खन्धकन्ति पब्बज्जाखन्धकं (महाव॰ ८४)। सह निद्देसेनाति सनिद्देसम्। ‘‘सन्निद्देस’’न्ति वा पाठो, सो एवत्थो। निदानेन च निद्देसेन च सद्धिन्ति एत्थ पञ्ञत्तिट्ठानपुग्गलादिप्पकासकं निदानवचनं निदानं नाम, तन्निदानं पटिच्च निद्दिट्ठसिक्खापदानि निद्देसो नाम, तेहि अवयवभूतेहि सहितं तंसमुदायभूतं खन्धकं पुच्छामीति अत्थो। उत्तमानि पदानीति आपत्तिपञ्ञापकानि वचनानि अधिप्पेतानि। तेसं…पे॰… कति आपत्तियो होन्तीति तेहि वचनेहि पञ्ञत्ता कति आपत्तिक्खन्धा होन्तीति अत्थो। ननु आपत्तियो नाम पुग्गलानञ्ञेव होन्ति, न पदानं, कस्मा पन ‘‘समुक्कट्ठपदानं कति आपत्तियो’’ति सामिवसेन निद्देसो कतोति आह ‘‘येन येन हि पदेना’’तिआदि। पाळियं उपोसथन्तिआदि उपोसथक्खन्धकादीनञ्ञेव (महाव॰ १३२ आदयो) गहणम्।
पुच्छाविस्सज्जनावण्णना निट्ठिता।