समुट्ठानसीसवण्णना
२५७. पाळियं निब्बानञ्चेव पञ्ञत्तीति एत्थ यस्मा सङ्खतधम्मे उपादाय पञ्ञत्ता सम्मुतिसच्चभूता पुग्गलादिपञ्ञत्ति परमत्थतो अविज्जमानत्ता उप्पत्तिविनासयुत्तवत्थुधम्मनियतेन अनिच्चदुक्खलक्खणद्वयेन युत्ताति वत्तुं अयुत्ता, कारकवेदकादिरूपेन पन परिकप्पितेन अत्तसभावेन विरहितत्ता ‘‘अनत्ता’’ति वत्तुं युत्ता। तस्मा अयं पञ्ञत्तिपि असङ्खतत्तसामञ्ञतो वत्थुभूतेन निब्बानेन सह ‘‘अनत्ता इति निच्छया’’ति वुत्ता। अविज्जमानापि हि सम्मुति केनचि पच्चयेन अकतत्ता असङ्खता एवाति।
करुणासीतलत्तं, पञ्ञापभासितत्तञ्च भगवतो दस्सेतुं ‘‘बुद्धचन्दे, बुद्धादिच्चे’’ति एतं उभयं वुत्तम्। हायति एतेनाति हानि, दुक्खस्स हानि दुक्खहानि, सब्बदुक्खापनूदनकारणन्ति अत्थो। पिटके तीणि देसयीति यस्मा अञ्ञेपि महावीरा सम्मासम्बुद्धा सद्धम्मं देसयन्ति, तस्मा अङ्गीरसो पिटकानि तीणि देसयीति योजना। महागुणन्ति महानिसंसम्। एवं नीयति सद्धम्मोति यदि विनयपरियत्ति अपरिहीना तिट्ठति, एवं सति पटिपत्तिपटिवेधसद्धम्मोपि नीयति पवत्तीयति, न परिहायतीति अत्थो।
विनयपरियत्ति पन कथं तिट्ठतीति आह ‘‘उभतो चा’’तिआदि। परिवारेन गन्थिता तिट्ठतीति योजेतब्बम्। तस्सेव परिवारस्साति तस्मिं एव परिवारे। समुट्ठानं नियतो कतन्ति एकच्चं समुट्ठानेन नियतं कतम्। तस्मिं परिवारे किञ्चि सिक्खापदं नियतसमुट्ठानं अञ्ञेहि असाधारणं, तं पकासितन्ति अत्थो।
सम्भेदं निदानञ्चञ्ञन्ति सम्भेदो सिक्खापदानं अञ्ञमञ्ञसमुट्ठानेन संकिण्णता, निदानञ्च पञ्ञत्तिट्ठानं, अञ्ञं पुग्गलादिवत्थादि च। सुत्ते दिस्सन्ति उपरीति हेट्ठा वुत्ते, उपरि वक्खमाने च परिवारसुत्ते एव दिस्सन्ति। यस्मा च एवं, तस्मा सकलसासनाधारस्स विनयस्स ठितिहेतुभूतं परिवारं सिक्खेति, एवमेत्थ योजना दट्ठब्बा।
सम्भिन्नसमुट्ठानानीति अञ्ञेहि साधारणसमुट्ठानानि। आदिम्हि ताव पुरिमनयेति सब्बपठमे पञ्ञत्तिवारे आगतनयं सन्धाय वदति, तत्थ पन पञ्ञत्तिवारे ‘‘पठमं पाराजिकं कत्थ पञ्ञत्तन्ति, वेसालियं पञ्ञत्त’’न्तिआदिना (परि॰ १) निदानम्पि दिस्सति एव। परतोति आगतभावं पन सन्धाय परतो आगते सुत्ते दिस्सतीति वेदितब्बन्ति वुत्तम्। तस्साति उभतोविभङ्गपरियापन्नस्स सिक्खापदस्स।
२५८. अनियता पठमिकाति आपत्तिं अपेक्खित्वाव इत्थिलिङ्गं कतं, पठमानियतं सिक्खापदन्ति अत्थो। पाळियं नानुबन्धे पवत्तिनिन्ति वुट्ठापितं पवत्तिनिं अननुबन्धनसिक्खापदम्।
२६०. एळकलोमसिक्खापदवत्थुस्मिं ‘‘भिक्खुनियो एळकलोमानि धोवन्तियो रजन्तियो विजटेन्तियो रिञ्चन्ति उद्देसं परिपुच्छ’’न्ति (पारा॰ ५७६) आगतत्ता इमं रिञ्चन्ति-पदं गहेत्वा सिक्खापदं उपलक्खितन्ति दस्सेन्तो ‘‘विभङ्गे ‘रिञ्चन्ति उद्देस’न्ति आगतं एळकलोमधोवापनसिक्खापद’’न्ति आह।
वस्सिकसाटिकसिक्खापदन्ति असमये वस्सिकसाटिकपरियेसनसिक्खापदं (पारा॰ ६२६ आदयो)। रतनसिक्खापदन्ति रतनं वा रतनसम्मतं वा पटिसामनसिक्खापदं (पाचि॰ ५०२ आदयो)।
२६५. पाळियं बुद्धञाणेनाति पटिविद्धसब्बञ्ञुतञ्ञाणेन।
२६७. ‘‘न देसेन्ति तथागता’’ति एतेन छत्तपाणिस्स धम्मदेसनापटिक्खेपं दस्सेति।
२६९. अकतन्ति अञ्ञेहि अमिस्सीकतं, नियतसमुट्ठानन्ति अत्थो। अकतन्ति वा पुब्बे अनागतं, अभिनवन्ति अत्थो।
२७०. समुट्ठानञ्हि सङ्खेपन्ति एत्थ सङ्खिपन्ति सङ्गय्हन्ति सदिससमुट्ठानानि एत्थाति सङ्खेपो, समुट्ठानसीसम्। नेति विनेति कायवचीदुच्चरितन्ति नेत्ति, विनयपाळि, सा एव धम्मोति नेत्तिधम्मोति आह ‘‘विनयपाळिधम्मस्सा’’ति।
समुट्ठानसीसवण्णना निट्ठिता।