१२. सत्तसतिकक्खन्धको
दसवत्थुकथावण्णना
४४६. सत्तसतिकक्खन्धके भिक्खग्गेनाति भिक्खुगणनाय। महीति हिमम्।
४४७. अविज्जानिवुताति अविज्जानीवरणेन निवुता पटिच्छन्ना। अविद्दसूति अञ्ञाणिनो। उपक्किलेसा वुत्ताति तेसं समणब्राह्मणानं एते सुरापानादयो उपक्किलेसाति वुत्ता। नेत्तिया तण्हाय सहिता सनेत्तिका।
४५०-१. अहोगङ्गोति तस्स पब्बतस्स नामम्। पटिकच्चेव गच्छेय्यन्ति यत्थ नं अधिकरणं वूपसमितुं भिक्खू सन्निपतिस्सन्ति, तत्थाहं पठममेव गच्छेय्यम्। सम्भावेसुन्ति सम्पापुणिंसु।
४५२. अलोणिकन्ति लोणरहितं भत्तं, ब्यञ्जनं वा। आसुताति सब्बसम्भारसज्जिता, ‘‘असुत्ता’’ति वा पाठो।
४५३. उज्जविंसूति नावाय पटिसोतं गच्छिंसु। पाचीनकाति पुरत्थिमदिसाय जातत्ता वज्जिपुत्तके सन्धाय वुत्तम्। पावेय्यकाति पावेय्यदेसवासिनो।
४५४. ननु त्वं, आवुसो, वुड्ढोति ननु त्वं थेरो निस्सयमुत्तो, कस्मा तं थेरो पणामेसीति भेदवचनं वदन्ति। गरुनिस्सयं गण्हामाति निस्सयमुत्तापि मयं एकं सम्भावनीयगरुं निस्सयभूतं गहेत्वाव वसिस्सामाति अधिप्पायो।
४५५. मूलादायकाति पठमं दसवत्थूनं दायका, आवासिकाति अत्थो। पथब्या सङ्घत्थेरोति लोके सब्बभिक्खूनं तदा उपसम्पदाय वुड्ढो। सुञ्ञताविहारेनाति सुञ्ञतामुखेन अधिगतफलसमापत्तिं सन्धाय वदति।
४५७. सुत्तविभङ्गेति पदभाजनीये। इदञ्च ‘‘यो पन भिक्खु सन्निधिकारकं खादनीयं वा भोजनीयं वा’’ति (पाचि॰ २५३) सुत्ते यावकालिकस्सेव परामट्ठत्ता सिङ्गीलोणस्स यावजीविकस्स सन्निधिकतस्स आमिसेन सद्धिं परिभोगे पाचित्तियं विभङ्गनयेनेव सिज्झतीति वुत्तं, तं पन पाचित्तियं विभङ्गे आगतभावं साधेतुं ‘‘कथं सुत्तविभङ्गे’’तिआदि वुत्तम्। तत्थ हि लोणमेत्थ सन्निधिकतं, न खादनीयं भोजनीयन्ति लोणमिस्सभोजने वज्जिपुत्तका अनवज्जसञ्ञिनो अहेसुम्। तथासञ्ञीनम्पि नेसं आपत्तिदस्सनत्थं ‘‘सन्निधिकारे असन्निधिकारसञ्ञी’’ति इदं सुत्तविभङ्गं उद्धटन्ति वेदितब्बम्।
तेन सद्धिन्ति पुरेपटिग्गहितलोणेन सद्धिम्। दुक्कटेनेत्थ भवितब्बन्ति ‘‘यावकालिकेन, भिक्खवे, यावजीविकं पटिग्गहित’’न्ति अवत्वा ‘‘तदहुपटिग्गहित’’न्ति वचनसामत्थियतो पुरेपटिग्गहितं यावजीविकं यावकालिकेन सद्धिं सम्भिन्नरसं कालेपि न कप्पतीति सिज्झति, तत्थ दुक्कटेन भवितब्बन्ति अधिप्पायो। दुक्कटेनपि न भवितब्बन्ति यदि हि सन्निधिकारपच्चया दुक्कटं मञ्ञथ, यावजीविकस्स लोणस्स सन्निधिदोसाभावा दुक्कटेन न भवितब्बं, अथ आमिसेन सम्भिन्नरसस्स तस्स आमिसगतिकत्ता दुक्कटं मा मञ्ञथ। तदा च हि पाचित्तियेनेव भवितब्बं आमिसत्तुपगमनतोति अधिप्पायो। न हि एत्थ यावजीविकन्तिआदिनापि दुक्कटाभावं समत्थेति।
पाळियं राजगहे सुत्तविभङ्गेतिआदीसु सब्बत्थ सुत्ते च विभङ्गे चाति अत्थो गहेतब्बो। तस्स तस्स विकालभोजनादिनो सुत्तेपि पटिक्खित्तत्ता विनयस्स अतिसरणं अतिक्कमो विनयातिसारो। ‘‘निसीदनं नाम सदसं वुच्चतीति आगत’’न्ति इदं विभङ्गे च आगतदस्सनत्थं वुत्तम्। तं पमाणं करोन्तस्साति सुगतविदत्थिया विदत्थित्तयप्पमाणं करोन्तस्स, दसाय पन विदत्थिद्वयप्पमाणं कतम्। अदसकम्पि निसीदनं वट्टति एवाति अधिप्पायो। सेसमिध हेट्ठा सब्बत्थ सुविञ्ञेय्यमेव।
दसवत्थुकथावण्णना निट्ठिता।
सत्तसतिकक्खन्धकवण्णनानयो निट्ठितो।
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियम्
चूळवग्गवण्णनानयो निट्ठितो।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥