०९. पातिमोक्खट्ठपनक्खन्धको

९. पातिमोक्खट्ठपनक्खन्धको

पातिमोक्खुद्देसयाचनकथावण्णना

३८३. पातिमोक्खट्ठपनक्खन्धके पाळियं नन्दिमुखियाति ओदातदिसामुखताय तुट्ठमुखिया। ‘‘उद्धस्तं अरुण’’न्ति वत्वापि ‘‘उद्दिसतु, भन्ते, भगवा’’ति पातिमोक्खुद्देसयाचनं अनुपोसथे उपोसथकरणपटिक्खेपस्स सिक्खापदस्स अपञ्ञत्तत्ता थेरेन कतन्ति दट्ठब्बम्। कस्मा पन भगवा एवं तुण्हीभूतोव तियामरत्तिं वीतिनामेसीति? अपरिसुद्धाय परिसाय उपोसथादिसंवासकरणस्स सावज्जतं भिक्खुसङ्घे पाकटं कातुं, तञ्च आयतिं भिक्खूनं तथापटिपज्जनत्थं सिक्खापदं ञापेतुम्। केचि पनेत्थ ‘‘अपरिसुद्धम्पि पुग्गलं तस्स सम्मुखा ‘अपरिसुद्धो’ति वत्तुं महाकरुणाय अविसहन्तो भगवा तथा निसीदी’’ति कारणं वदन्ति। तं अकारणं पच्छापि अवत्तब्बतो, महामोग्गल्लानत्थेरेनापि तं बाहायं गहेत्वा बहि नीहरणस्स अकत्तब्बतापसङ्गतो। तस्मा यथावुत्तमेवेत्थ कारणन्ति। तेनेव ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’ति (अ॰ नि॰ ८.२०; चूळव॰ ३८६; उदा॰ ४५) वत्वा ‘‘न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्ब’’न्तिआदिना (चूळव॰ ३८६) सापत्तिकपरिसाय कत्तब्बविधि दस्सितो।
सङ्कस्सरसमाचारन्ति किञ्चिदेव असारुप्पं दिस्वा ‘‘इदं इमिना कतं भविस्सती’’ति परेहि सङ्काय सरितब्बसमाचारं, अत्तना वा ‘‘मम अनाचारं एते जानन्ती’’ति सङ्काय सरितब्बसमाचारम्। समणवेसधारणेन, सङ्घिकपच्चयभागगहणादिना च जीविकं कप्पेन्तो ‘‘अहं समणो’’ति पटिञ्ञं अदेन्तोपि अत्थतो देन्तो विय होतीति ‘‘समणपटिञ्ञं ब्रह्मचारिपटिञ्ञ’’न्ति वुत्तम्। अवस्सुतन्ति किलेसावस्सनेन तिन्तम्। सञ्जातदुस्सिल्यकचवरत्ता कसम्बुजातं , असारताय वा कसम्बु विय जातम्। बहिद्वारकोट्ठका निक्खामेत्वाति द्वारसालतो बहि निक्खमापेत्वा।
३८४. महासमुद्दे अभिरमन्तीति बहुसो दस्सनपविसनादिना महासमुद्दे अभिरतिं विन्दन्ति। न आयतकेनेव पपातोति छिन्नतटमहासोब्भो विय न आदितोव निन्नोति अत्थो। ठितधम्मोति अवट्ठितसभावो। पूरत्तन्ति पुण्णत्तम्। नागाति सप्पजातिका।
पातिमोक्खुद्देसयाचनकथावण्णना निट्ठिता।

पातिमोक्खसवनारहकथादिवण्णना

३८६. उदाहरितब्बन्ति पाळिया अवत्वा तमत्थं याय कायचि भासाय उदाहटम्पि उदाहटमेवाति दट्ठब्बम्।
पुरे वा पच्छा वाति ञत्तिआरम्भतो पुब्बे वा ञत्तिनिट्ठानतो पच्छा वा।
३८७. कतञ्च अकतञ्च उभयं गहेत्वाति यस्स कतापि अत्थि अकतापि। तस्स तदुभयं गहेत्वा। धम्मिकं सामग्गिन्ति धम्मिकं समग्गकम्मम्। पच्चादियतीति उक्कोटनाधिप्पायेन पुन कातुं आदियति।
३८८. आकारादिसञ्ञा वेदितब्बाति आकारलिङ्गनिमित्तनामानि वुत्तानीति वेदितब्बानि।
पातिमोक्खसवनारहकथादिवण्णना निट्ठिता।

अत्तादानअङ्गकथादिवण्णना

३९८. पुन चोदेतुं अत्तना आदातब्बं गहेतब्बं अधिकरणं अत्तादानन्ति आह ‘‘सासनं सोधेतुकामो’’तिआदि। वस्सारत्तोति वस्सकालो। सोपि हि दुब्भिक्खादिकालो विय अधिकरणवूपसमत्थं लज्जिपरिसाय दूरतो आनयनस्स, आगतानञ्च पिण्डाय चरणादिसमाचारस्स दुक्करत्ता अकालो एव।
समनुस्सरणकरणन्ति अनुस्सरितानुस्सरितक्खणे पीतिपामोज्जजननतो अनुस्सरणुप्पादकम्। विगतूपक्किलेस…पे॰… संवत्ततीति एत्थ यथा अब्भहिमादिउपक्किलेसविरहितानं चन्दिमसूरियानं सस्सिरीकता होति, एवमस्सापि चोदकस्स पापपुग्गलूपक्किलेसविगमेन सस्सिरीकता होतीति अधिप्पायो।
३९९. अधिगतं मेत्तचित्तन्ति अप्पनाप्पत्तं मेत्तझानम्।
४००-१. ‘‘दोसन्तरो’’ति एत्थ अन्तर-सद्दो चित्तपरियायोति आह ‘‘न दुट्ठचित्तो हुत्वा’’ति।
कारुञ्ञं नाम करुणा एवाति आह ‘‘कारुञ्ञताति करुणाभावो’’ति। करुणन्ति अप्पनाप्पत्तं वदति। तथा मेत्तन्ति।
अत्तादानअङ्गकथादिवण्णना निट्ठिता।
पातिमोक्खट्ठपनक्खन्धकवण्णनानयो निट्ठितो।